Ṛgveda-Saṁhitā

1.001.01a अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
1.001.01c होता॑रं रत्न॒धात॑मम् ॥
1.001.01a a̱gnim ī̍ḻe pu̱rohi̍taṁ ya̱jñasya̍ de̱vam ṛ̱tvija̍m |
1.001.01c hotā̍raṁ ratna̱dhāta̍mam ||

1.001.02a अ॒ग्निः पूर्वे॑भि॒र्ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त ।
1.001.02c स दे॒वाँ एह व॑क्षति ॥
1.001.02a a̱gniḥ pūrve̍bhi̱r ṛṣi̍bhi̱r īḍyo̱ nūta̍nair u̱ta |
1.001.02c sa de̱vām̐ eha va̍kṣati ||

1.001.03a अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
1.001.03c य॒शसं॑ वी॒रव॑त्तमम् ॥
1.001.03a a̱gninā̍ ra̱yim a̍śnava̱t poṣa̍m e̱va di̱ve-di̍ve |
1.001.03c ya̱śasa̍ṁ vī̱rava̍ttamam ||

1.001.04a अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ ।
1.001.04c स इद्दे॒वेषु॑ गच्छति ॥
1.001.04a agne̱ yaṁ ya̱jñam a̍dhva̱raṁ vi̱śvata̍ḥ pari̱bhūr asi̍ |
1.001.04c sa id de̱veṣu̍ gacchati ||

1.001.05a अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः ।
1.001.05c दे॒वो दे॒वेभि॒रा ग॑मत् ॥
1.001.05a a̱gnir hotā̍ ka̱vikra̍tuḥ sa̱tyaś ci̱traśra̍vastamaḥ |
1.001.05c de̱vo de̱vebhi̱r ā ga̍mat ||

1.001.06a यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ ।
1.001.06c तवेत्तत्स॒त्यम॑ङ्गिरः ॥
1.001.06a yad a̱ṅga dā̱śuṣe̱ tvam agne̍ bha̱draṁ ka̍ri̱ṣyasi̍ |
1.001.06c tavet tat sa̱tyam a̍ṅgiraḥ ||

1.001.07a उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् ।
1.001.07c नमो॒ भर॑न्त॒ एम॑सि ॥
1.001.07a upa̍ tvāgne di̱ve-di̍ve̱ doṣā̍vastar dhi̱yā va̱yam |
1.001.07c namo̱ bhara̍nta̱ ema̍si ||

1.001.08a राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् ।
1.001.08c वर्ध॑मानं॒ स्वे दमे॑ ॥
1.001.08a rāja̍ntam adhva̱rāṇā̍ṁ go̱pām ṛ̱tasya̱ dīdi̍vim |
1.001.08c vardha̍māna̱ṁ sve dame̍ ||

1.001.09a स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व ।
1.001.09c सच॑स्वा नः स्व॒स्तये॑ ॥
1.001.09a sa na̍ḥ pi̱teva̍ sū̱nave 'gne̍ sūpāya̱no bha̍va |
1.001.09c saca̍svā naḥ sva̱staye̍ ||



1.002.01a वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।
1.002.01c तेषां॑ पाहि श्रु॒धी हव॑म् ॥
1.002.01a vāya̱v ā yā̍hi darśate̱me somā̱ ara̍ṁkṛtāḥ |
1.002.01c teṣā̍m pāhi śru̱dhī hava̍m ||

1.002.02a वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तारः॑ ।
1.002.02c सु॒तसो॑मा अह॒र्विदः॑ ॥
1.002.02a vāya̍ u̱kthebhi̍r jarante̱ tvām acchā̍ jari̱tāra̍ḥ |
1.002.02c su̱taso̍mā aha̱rvida̍ḥ ||

1.002.03a वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑ ।
1.002.03c उ॒रू॒ची सोम॑पीतये ॥
1.002.03a vāyo̱ tava̍ prapṛñca̱tī dhenā̍ jigāti dā̱śuṣe̍ |
1.002.03c u̱rū̱cī soma̍pītaye ||

1.002.04a इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् ।
1.002.04c इन्द॑वो वामु॒शन्ति॒ हि ॥
1.002.04a indra̍vāyū i̱me su̱tā upa̱ prayo̍bhi̱r ā ga̍tam |
1.002.04c inda̍vo vām u̱śanti̱ hi ||

1.002.05a वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।
1.002.05c तावा या॑त॒मुप॑ द्र॒वत् ॥
1.002.05a vāya̱v indra̍ś ca cetathaḥ su̱tānā̍ṁ vājinīvasū |
1.002.05c tāv ā yā̍ta̱m upa̍ dra̱vat ||

1.002.06a वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम् ।
1.002.06c म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥
1.002.06a vāya̱v indra̍ś ca sunva̱ta ā yā̍ta̱m upa̍ niṣkṛ̱tam |
1.002.06c ma̱kṣv i1̱̍tthā dhi̱yā na̍rā ||

1.002.07a मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् ।
1.002.07c धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥
1.002.07a mi̱traṁ hu̍ve pū̱tada̍kṣa̱ṁ varu̍ṇaṁ ca ri̱śāda̍sam |
1.002.07c dhiya̍ṁ ghṛ̱tācī̱ṁ sādha̍ntā ||

1.002.08a ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।
1.002.08c क्रतुं॑ बृ॒हन्त॑माशाथे ॥
1.002.08a ṛ̱tena̍ mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā |
1.002.08c kratu̍m bṛ̱hanta̍m āśāthe ||

1.002.09a क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।
1.002.09c दक्षं॑ दधाते अ॒पस॑म् ॥
1.002.09a ka̱vī no̍ mi̱trāvaru̍ṇā tuvijā̱tā u̍ru̱kṣayā̍ |
1.002.09c dakṣa̍ṁ dadhāte a̱pasa̍m ||



1.003.01a अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती ।
1.003.01c पुरु॑भुजा चन॒स्यत॑म् ॥
1.003.01a aśvi̍nā̱ yajva̍rī̱r iṣo̱ drava̍tpāṇī̱ śubha̍s patī |
1.003.01c puru̍bhujā cana̱syata̍m ||

1.003.02a अश्वि॑ना॒ पुरु॑दंससा॒ नरा॒ शवी॑रया धि॒या ।
1.003.02c धिष्ण्या॒ वन॑तं॒ गिरः॑ ॥
1.003.02a aśvi̍nā̱ puru̍daṁsasā̱ narā̱ śavī̍rayā dhi̱yā |
1.003.02c dhiṣṇyā̱ vana̍ta̱ṁ gira̍ḥ ||

1.003.03a दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः ।
1.003.03c आ या॑तं रुद्रवर्तनी ॥
1.003.03a dasrā̍ yu̱vāka̍vaḥ su̱tā nāsa̍tyā vṛ̱ktaba̍rhiṣaḥ |
1.003.03c ā yā̍taṁ rudravartanī ||

1.003.04a इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यवः॑ ।
1.003.04c अण्वी॑भि॒स्तना॑ पू॒तासः॑ ॥
1.003.04a indrā yā̍hi citrabhāno su̱tā i̱me tvā̱yava̍ḥ |
1.003.04c aṇvī̍bhi̱s tanā̍ pū̱tāsa̍ḥ ||

1.003.05a इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः ।
1.003.05c उप॒ ब्रह्मा॑णि वा॒घतः॑ ॥
1.003.05a indrā yā̍hi dhi̱yeṣi̱to vipra̍jūtaḥ su̱tāva̍taḥ |
1.003.05c upa̱ brahmā̍ṇi vā̱ghata̍ḥ ||

1.003.06a इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः ।
1.003.06c सु॒ते द॑धिष्व न॒श्चनः॑ ॥
1.003.06a indrā yā̍hi̱ tūtu̍jāna̱ upa̱ brahmā̍ṇi harivaḥ |
1.003.06c su̱te da̍dhiṣva na̱ś cana̍ḥ ||

1.003.07a ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त ।
1.003.07c दा॒श्वांसो॑ दा॒शुषः॑ सु॒तम् ॥
1.003.07a omā̍saś carṣaṇīdhṛto̱ viśve̍ devāsa̱ ā ga̍ta |
1.003.07c dā̱śvāṁso̍ dā̱śuṣa̍ḥ su̱tam ||

1.003.08a विश्वे॑ दे॒वासो॑ अ॒प्तुरः॑ सु॒तमा ग॑न्त॒ तूर्ण॑यः ।
1.003.08c उ॒स्रा इ॑व॒ स्वस॑राणि ॥
1.003.08a viśve̍ de̱vāso̍ a̱ptura̍ḥ su̱tam ā ga̍nta̱ tūrṇa̍yaḥ |
1.003.08c u̱srā i̍va̱ svasa̍rāṇi ||

1.003.09a विश्वे॑ दे॒वासो॑ अ॒स्रिध॒ एहि॑मायासो अ॒द्रुहः॑ ।
1.003.09c मेधं॑ जुषन्त॒ वह्न॑यः ॥
1.003.09a viśve̍ de̱vāso̍ a̱sridha̱ ehi̍māyāso a̱druha̍ḥ |
1.003.09c medha̍ṁ juṣanta̱ vahna̍yaḥ ||

1.003.10a पा॒व॒का नः॒ सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
1.003.10c य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥
1.003.10a pā̱va̱kā na̱ḥ sara̍svatī̱ vāje̍bhir vā̱jinī̍vatī |
1.003.10c ya̱jñaṁ va̍ṣṭu dhi̱yāva̍suḥ ||

1.003.11a चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् ।
1.003.11c य॒ज्ञं द॑धे॒ सर॑स्वती ॥
1.003.11a co̱da̱yi̱trī sū̱nṛtā̍nā̱ṁ ceta̍ntī sumatī̱nām |
1.003.11c ya̱jñaṁ da̍dhe̱ sara̍svatī ||

1.003.12a म॒हो अर्णः॒ सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ ।
1.003.12c धियो॒ विश्वा॒ वि रा॑जति ॥
1.003.12a ma̱ho arṇa̱ḥ sara̍svatī̱ pra ce̍tayati ke̱tunā̍ |
1.003.12c dhiyo̱ viśvā̱ vi rā̍jati ||



1.004.01a सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ ।
1.004.01c जु॒हू॒मसि॒ द्यवि॑द्यवि ॥
1.004.01a su̱rū̱pa̱kṛ̱tnum ū̱taye̍ su̱dughā̍m iva go̱duhe̍ |
1.004.01c ju̱hū̱masi̱ dyavi̍-dyavi ||

1.004.02a उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब ।
1.004.02c गो॒दा इद्रे॒वतो॒ मदः॑ ॥
1.004.02a upa̍ na̱ḥ sava̱nā ga̍hi̱ soma̍sya somapāḥ piba |
1.004.02c go̱dā id re̱vato̱ mada̍ḥ ||

1.004.03a अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् ।
1.004.03c मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥
1.004.03a athā̍ te̱ anta̍mānāṁ vi̱dyāma̍ sumatī̱nām |
1.004.03c mā no̱ ati̍ khya̱ ā ga̍hi ||

1.004.04a परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म् ।
1.004.04c यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥
1.004.04a pare̍hi̱ vigra̱m astṛ̍ta̱m indra̍m pṛcchā vipa̱ścita̍m |
1.004.04c yas te̱ sakhi̍bhya̱ ā vara̍m ||

1.004.05a उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत ।
1.004.05c दधा॑ना॒ इन्द्र॒ इद्दुवः॑ ॥
1.004.05a u̱ta bru̍vantu no̱ nido̱ nir a̱nyata̍ś cid ārata |
1.004.05c dadhā̍nā̱ indra̱ id duva̍ḥ ||

1.004.06a उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑ ।
1.004.06c स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥
1.004.06a u̱ta na̍ḥ su̱bhagā̍m̐ a̱rir vo̱ceyu̍r dasma kṛ̱ṣṭaya̍ḥ |
1.004.06c syāmed indra̍sya̱ śarma̍ṇi ||

1.004.07a एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम् ।
1.004.07c प॒त॒यन्म॑न्द॒यत्स॑खम् ॥
1.004.07a em ā̱śum ā̱śave̍ bhara yajña̱śriya̍ṁ nṛ̱māda̍nam |
1.004.07c pa̱ta̱yan ma̍nda̱yatsa̍kham ||

1.004.08a अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः ।
1.004.08c प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥
1.004.08a a̱sya pī̱tvā śa̍takrato gha̱no vṛ̱trāṇā̍m abhavaḥ |
1.004.08c prāvo̱ vāje̍ṣu vā̱jina̍m ||

1.004.09a तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो ।
1.004.09c धना॑नामिन्द्र सा॒तये॑ ॥
1.004.09a taṁ tvā̱ vāje̍ṣu vā̱jina̍ṁ vā̱jayā̍maḥ śatakrato |
1.004.09c dhanā̍nām indra sā̱taye̍ ||

1.004.10a यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
1.004.10c तस्मा॒ इन्द्रा॑य गायत ॥
1.004.10a yo rā̱yo̱3̱̍ 'vani̍r ma̱hān su̍pā̱raḥ su̍nva̱taḥ sakhā̍ |
1.004.10c tasmā̱ indrā̍ya gāyata ||



1.005.01a आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत ।
1.005.01c सखा॑यः॒ स्तोम॑वाहसः ॥
1.005.01a ā tv etā̱ ni ṣī̍da̱tendra̍m a̱bhi pra gā̍yata |
1.005.01c sakhā̍ya̱ḥ stoma̍vāhasaḥ ||

1.005.02a पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम् ।
1.005.02c इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥
1.005.02a pu̱rū̱tama̍m purū̱ṇām īśā̍na̱ṁ vāryā̍ṇām |
1.005.02c indra̱ṁ some̱ sacā̍ su̱te ||

1.005.03a स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्याम् ।
1.005.03c गम॒द्वाजे॑भि॒रा स नः॑ ॥
1.005.03a sa ghā̍ no̱ yoga̱ ā bhu̍va̱t sa rā̱ye sa pura̍ṁdhyām |
1.005.03c gama̱d vāje̍bhi̱r ā sa na̍ḥ ||

1.005.04a यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः ।
1.005.04c तस्मा॒ इन्द्रा॑य गायत ॥
1.005.04a yasya̍ sa̱ṁsthe na vṛ̱ṇvate̱ harī̍ sa̱matsu̱ śatra̍vaḥ |
1.005.04c tasmā̱ indrā̍ya gāyata ||

1.005.05a सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑ ।
1.005.05c सोमा॑सो॒ दध्या॑शिरः ॥
1.005.05a su̱ta̱pāvne̍ su̱tā i̱me śuca̍yo yanti vī̱taye̍ |
1.005.05c somā̍so̱ dadhyā̍śiraḥ ||

1.005.06a त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः ।
1.005.06c इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥
1.005.06a tvaṁ su̱tasya̍ pī̱taye̍ sa̱dyo vṛ̱ddho a̍jāyathāḥ |
1.005.06c indra̱ jyaiṣṭhyā̍ya sukrato ||

1.005.07a आ त्वा॑ विशन्त्वा॒शवः॒ सोमा॑स इन्द्र गिर्वणः ।
1.005.07c शं ते॑ सन्तु॒ प्रचे॑तसे ॥
1.005.07a ā tvā̍ viśantv ā̱śava̱ḥ somā̍sa indra girvaṇaḥ |
1.005.07c śaṁ te̍ santu̱ prace̍tase ||

1.005.08a त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो ।
1.005.08c त्वां व॑र्धन्तु नो॒ गिरः॑ ॥
1.005.08a tvāṁ stomā̍ avīvṛdha̱n tvām u̱kthā śa̍takrato |
1.005.08c tvāṁ va̍rdhantu no̱ gira̍ḥ ||

1.005.09a अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण॑म् ।
1.005.09c यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥
1.005.09a akṣi̍totiḥ saned i̱maṁ vāja̱m indra̍ḥ saha̱sriṇa̍m |
1.005.09c yasmi̱n viśvā̍ni̱ pauṁsyā̍ ||

1.005.10a मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः ।
1.005.10c ईशा॑नो यवया व॒धम् ॥
1.005.10a mā no̱ martā̍ a̱bhi dru̍han ta̱nūnā̍m indra girvaṇaḥ |
1.005.10c īśā̍no yavayā va̱dham ||



1.006.01a यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ ।
1.006.01c रोच॑न्ते रोच॒ना दि॒वि ॥
1.006.01a yu̱ñjanti̍ bra̱dhnam a̍ru̱ṣaṁ cara̍nta̱m pari̍ ta̱sthuṣa̍ḥ |
1.006.01c roca̍nte roca̱nā di̱vi ||

1.006.02a यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ ।
1.006.02c शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥
1.006.02a yu̱ñjanty a̍sya̱ kāmyā̱ harī̱ vipa̍kṣasā̱ rathe̍ |
1.006.02c śoṇā̍ dhṛ̱ṣṇū nṛ̱vāha̍sā ||

1.006.03a के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
1.006.03c समु॒षद्भि॑रजायथाः ॥
1.006.03a ke̱tuṁ kṛ̱ṇvann a̍ke̱tave̱ peśo̍ maryā ape̱śase̍ |
1.006.03c sam u̱ṣadbhi̍r ajāyathāḥ ||

1.006.04a आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे ।
1.006.04c दधा॑ना॒ नाम॑ य॒ज्ञिय॑म् ॥
1.006.04a ād aha̍ sva̱dhām anu̱ puna̍r garbha̱tvam e̍ri̱re |
1.006.04c dadhā̍nā̱ nāma̍ ya̱jñiya̍m ||

1.006.05a वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः ।
1.006.05c अवि॑न्द उ॒स्रिया॒ अनु॑ ॥
1.006.05a vī̱ḻu ci̍d āruja̱tnubhi̱r guhā̍ cid indra̱ vahni̍bhiḥ |
1.006.05c avi̍nda u̱sriyā̱ anu̍ ||

1.006.06a दे॒व॒यन्तो॒ यथा॑ म॒तिमच्छा॑ वि॒दद्व॑सुं॒ गिरः॑ ।
1.006.06c म॒हाम॑नूषत श्रु॒तम् ॥
1.006.06a de̱va̱yanto̱ yathā̍ ma̱tim acchā̍ vi̱dadva̍su̱ṁ gira̍ḥ |
1.006.06c ma̱hām a̍nūṣata śru̱tam ||

1.006.07a इन्द्रे॑ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्युषा ।
1.006.07c म॒न्दू स॑मा॒नव॑र्चसा ॥
1.006.07a indre̍ṇa̱ saṁ hi dṛkṣa̍se saṁjagmā̱no abi̍bhyuṣā |
1.006.07c ma̱ndū sa̍mā̱nava̍rcasā ||

1.006.08a अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति ।
1.006.08c ग॒णैरिन्द्र॑स्य॒ काम्यैः॑ ॥
1.006.08a a̱na̱va̱dyair a̱bhidyu̍bhir ma̱khaḥ saha̍svad arcati |
1.006.08c ga̱ṇair indra̍sya̱ kāmyai̍ḥ ||

1.006.09a अतः॑ परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑ ।
1.006.09c सम॑स्मिन्नृञ्जते॒ गिरः॑ ॥
1.006.09a ata̍ḥ parijma̱nn ā ga̍hi di̱vo vā̍ roca̱nād adhi̍ |
1.006.09c sam a̍sminn ṛñjate̱ gira̍ḥ ||

1.006.10a इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ ।
1.006.10c इन्द्रं॑ म॒हो वा॒ रज॑सः ॥
1.006.10a i̱to vā̍ sā̱tim īma̍he di̱vo vā̱ pārthi̍vā̱d adhi̍ |
1.006.10c indra̍m ma̱ho vā̱ raja̍saḥ ||



1.007.01a इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ ।
1.007.01c इन्द्रं॒ वाणी॑रनूषत ॥
1.007.01a indra̱m id gā̱thino̍ bṛ̱had indra̍m a̱rkebhi̍r a̱rkiṇa̍ḥ |
1.007.01c indra̱ṁ vāṇī̍r anūṣata ||

1.007.02a इन्द्र॒ इद्धर्योः॒ सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा॑ ।
1.007.02c इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥
1.007.02a indra̱ id dharyo̱ḥ sacā̱ sammi̍śla̱ ā va̍co̱yujā̍ |
1.007.02c indro̍ va̱jrī hi̍ra̱ṇyaya̍ḥ ||

1.007.03a इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि ।
1.007.03c वि गोभि॒रद्रि॑मैरयत् ॥
1.007.03a indro̍ dī̱rghāya̱ cakṣa̍sa̱ ā sūrya̍ṁ rohayad di̱vi |
1.007.03c vi gobhi̱r adri̍m airayat ||

1.007.04a इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च ।
1.007.04c उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ॥
1.007.04a indra̱ vāje̍ṣu no 'va sa̱hasra̍pradhaneṣu ca |
1.007.04c u̱gra u̱grābhi̍r ū̱tibhi̍ḥ ||

1.007.05a इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे ।
1.007.05c युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥
1.007.05a indra̍ṁ va̱yam ma̍hādha̱na indra̱m arbhe̍ havāmahe |
1.007.05c yuja̍ṁ vṛ̱treṣu̍ va̱jriṇa̍m ||

1.007.06a स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि ।
1.007.06c अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥
1.007.06a sa no̍ vṛṣann a̱muṁ ca̱ruṁ satrā̍dāva̱nn apā̍ vṛdhi |
1.007.06c a̱smabhya̱m apra̍tiṣkutaḥ ||

1.007.07a तु॒ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिणः॑ ।
1.007.07c न वि॑न्धे अस्य सुष्टु॒तिम् ॥
1.007.07a tu̱ñje-tu̍ñje̱ ya utta̍re̱ stomā̱ indra̍sya va̱jriṇa̍ḥ |
1.007.07c na vi̍ndhe asya suṣṭu̱tim ||

1.007.08a वृषा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा ।
1.007.08c ईशा॑नो॒ अप्र॑तिष्कुतः ॥
1.007.08a vṛṣā̍ yū̱theva̱ vaṁsa̍gaḥ kṛ̱ṣṭīr i̍ya̱rty oja̍sā |
1.007.08c īśā̍no̱ apra̍tiṣkutaḥ ||

1.007.09a य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑ ।
1.007.09c इन्द्रः॒ पञ्च॑ क्षिती॒नाम् ॥
1.007.09a ya eka̍ś carṣaṇī̱nāṁ vasū̍nām ira̱jyati̍ |
1.007.09c indra̱ḥ pañca̍ kṣitī̱nām ||

1.007.10a इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
1.007.10c अ॒स्माक॑मस्तु॒ केव॑लः ॥
1.007.10a indra̍ṁ vo vi̱śvata̱s pari̱ havā̍mahe̱ jane̍bhyaḥ |
1.007.10c a̱smāka̍m astu̱ keva̍laḥ ||



1.008.01a एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सह॑म् ।
1.008.01c वर्षि॑ष्ठमू॒तये॑ भर ॥
1.008.01a endra̍ sāna̱siṁ ra̱yiṁ sa̱jitvā̍naṁ sadā̱saha̍m |
1.008.01c varṣi̍ṣṭham ū̱taye̍ bhara ||

1.008.02a नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा॑महै ।
1.008.02c त्वोता॑सो॒ न्यर्व॑ता ॥
1.008.02a ni yena̍ muṣṭiha̱tyayā̱ ni vṛ̱trā ru̱ṇadhā̍mahai |
1.008.02c tvotā̍so̱ ny arva̍tā ||

1.008.03a इन्द्र॒ त्वोता॑स॒ आ व॒यं वज्रं॑ घ॒ना द॑दीमहि ।
1.008.03c जये॑म॒ सं यु॒धि स्पृधः॑ ॥
1.008.03a indra̱ tvotā̍sa̱ ā va̱yaṁ vajra̍ṁ gha̱nā da̍dīmahi |
1.008.03c jaye̍ma̱ saṁ yu̱dhi spṛdha̍ḥ ||

1.008.04a व॒यं शूरे॑भि॒रस्तृ॑भि॒रिन्द्र॒ त्वया॑ यु॒जा व॒यम् ।
1.008.04c सा॒स॒ह्याम॑ पृतन्य॒तः ॥
1.008.04a va̱yaṁ śūre̍bhi̱r astṛ̍bhi̱r indra̱ tvayā̍ yu̱jā va̱yam |
1.008.04c sā̱sa̱hyāma̍ pṛtanya̱taḥ ||

1.008.05a म॒हाँ इन्द्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑ ।
1.008.05c द्यौर्न प्र॑थि॒ना शवः॑ ॥
1.008.05a ma̱hām̐ indra̍ḥ pa̱raś ca̱ nu ma̍hi̱tvam a̍stu va̱jriṇe̍ |
1.008.05c dyaur na pra̍thi̱nā śava̍ḥ ||

1.008.06a स॒मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ ।
1.008.06c विप्रा॑सो वा धिया॒यवः॑ ॥
1.008.06a sa̱mo̱he vā̱ ya āśa̍ta̱ nara̍s to̱kasya̱ sani̍tau |
1.008.06c viprā̍so vā dhiyā̱yava̍ḥ ||

1.008.07a यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते ।
1.008.07c उ॒र्वीरापो॒ न का॒कुदः॑ ॥
1.008.07a yaḥ ku̱kṣiḥ so̍ma̱pāta̍maḥ samu̱dra i̍va̱ pinva̍te |
1.008.07c u̱rvīr āpo̱ na kā̱kuda̍ḥ ||

1.008.08a ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही ।
1.008.08c प॒क्वा शाखा॒ न दा॒शुषे॑ ॥
1.008.08a e̱vā hy a̍sya sū̱nṛtā̍ vira̱pśī goma̍tī ma̱hī |
1.008.08c pa̱kvā śākhā̱ na dā̱śuṣe̍ ||

1.008.09a ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते ।
1.008.09c स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥
1.008.09a e̱vā hi te̱ vibhū̍taya ū̱taya̍ indra̱ māva̍te |
1.008.09c sa̱dyaś ci̱t santi̍ dā̱śuṣe̍ ||

1.008.10a ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ ।
1.008.10c इन्द्रा॑य॒ सोम॑पीतये ॥
1.008.10a e̱vā hy a̍sya̱ kāmyā̱ stoma̍ u̱kthaṁ ca̱ śaṁsyā̍ |
1.008.10c indrā̍ya̱ soma̍pītaye ||



1.009.01a इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
1.009.01c म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥
1.009.01a indrehi̱ matsy andha̍so̱ viśve̍bhiḥ soma̱parva̍bhiḥ |
1.009.01c ma̱hām̐ a̍bhi̱ṣṭir oja̍sā ||

1.009.02a एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑ ।
1.009.02c चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥
1.009.02a em e̍naṁ sṛjatā su̱te ma̱ndim indrā̍ya ma̱ndine̍ |
1.009.02c cakri̱ṁ viśvā̍ni̱ cakra̍ye ||

1.009.03a मत्स्वा॑ सुशिप्र म॒न्दिभिः॒ स्तोमे॑भिर्विश्वचर्षणे ।
1.009.03c सचै॒षु सव॑ने॒ष्वा ॥
1.009.03a matsvā̍ suśipra ma̱ndibhi̱ḥ stome̍bhir viśvacarṣaṇe |
1.009.03c sacai̱ṣu sava̍ne̱ṣv ā ||

1.009.04a असृ॑ग्रमिन्द्र ते॒ गिरः॒ प्रति॒ त्वामुद॑हासत ।
1.009.04c अजो॑षा वृष॒भं पति॑म् ॥
1.009.04a asṛ̍gram indra te̱ gira̱ḥ prati̱ tvām ud a̍hāsata |
1.009.04c ajo̍ṣā vṛṣa̱bham pati̍m ||

1.009.05a सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम् ।
1.009.05c अस॒दित्ते॑ वि॒भु प्र॒भु ॥
1.009.05a saṁ co̍daya ci̱tram a̱rvāg rādha̍ indra̱ vare̍ṇyam |
1.009.05c asa̱d it te̍ vi̱bhu pra̱bhu ||

1.009.06a अ॒स्मान्त्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः ।
1.009.06c तुवि॑द्युम्न॒ यश॑स्वतः ॥
1.009.06a a̱smān su tatra̍ coda̱yendra̍ rā̱ye rabha̍svataḥ |
1.009.06c tuvi̍dyumna̱ yaśa̍svataḥ ||

1.009.07a सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत् ।
1.009.07c वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥
1.009.07a saṁ goma̍d indra̱ vāja̍vad a̱sme pṛ̱thu śravo̍ bṛ̱hat |
1.009.07c vi̱śvāyu̍r dhe̱hy akṣi̍tam ||

1.009.08a अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम् ।
1.009.08c इन्द्र॒ ता र॒थिनी॒रिषः॑ ॥
1.009.08a a̱sme dhe̍hi̱ śravo̍ bṛ̱had dyu̱mnaṁ sa̍hasra̱sāta̍mam |
1.009.08c indra̱ tā ra̱thinī̱r iṣa̍ḥ ||

1.009.09a वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म् ।
1.009.09c होम॒ गन्ता॑रमू॒तये॑ ॥
1.009.09a vaso̱r indra̱ṁ vasu̍patiṁ gī̱rbhir gṛ̱ṇanta̍ ṛ̱gmiya̍m |
1.009.09c homa̱ gantā̍ram ū̱taye̍ ||

1.009.10a सु॒तेसु॑ते॒ न्यो॑कसे बृ॒हद्बृ॑ह॒त एद॒रिः ।
1.009.10c इन्द्रा॑य शू॒षम॑र्चति ॥
1.009.10a su̱te-su̍te̱ nyo̍kase bṛ̱had bṛ̍ha̱ta ed a̱riḥ |
1.009.10c indrā̍ya śū̱ṣam a̍rcati ||



1.010.01a गाय॑न्ति त्वा गाय॒त्रिणोऽर्च॑न्त्य॒र्कम॒र्किणः॑ ।
1.010.01c ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे ॥
1.010.01a gāya̍nti tvā gāya̱triṇo 'rca̍nty a̱rkam a̱rkiṇa̍ḥ |
1.010.01c bra̱hmāṇa̍s tvā śatakrata̱ ud va̱ṁśam i̍va yemire ||

1.010.02a यत्सानोः॒ सानु॒मारु॑ह॒द्भूर्यस्प॑ष्ट॒ कर्त्व॑म् ।
1.010.02c तदिन्द्रो॒ अर्थं॑ चेतति यू॒थेन॑ वृ॒ष्णिरे॑जति ॥
1.010.02a yat sāno̱ḥ sānu̱m āru̍ha̱d bhūry aspa̍ṣṭa̱ kartva̍m |
1.010.02c tad indro̱ artha̍ṁ cetati yū̱thena̍ vṛ̱ṣṇir e̍jati ||

1.010.03a यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा ।
1.010.03c अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ॥
1.010.03a yu̱kṣvā hi ke̱śinā̱ harī̱ vṛṣa̍ṇā kakṣya̱prā |
1.010.03c athā̍ na indra somapā gi̱rām upa̍śrutiṁ cara ||

1.010.04a एहि॒ स्तोमाँ॑ अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व ।
1.010.04c ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय ॥
1.010.04a ehi̱ stomā̍m̐ a̱bhi sva̍rā̱bhi gṛ̍ṇī̱hy ā ru̍va |
1.010.04c brahma̍ ca no vaso̱ sacendra̍ ya̱jñaṁ ca̍ vardhaya ||

1.010.05a उ॒क्थमिन्द्रा॑य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे॑ ।
1.010.05c श॒क्रो यथा॑ सु॒तेषु॑ णो रा॒रण॑त्स॒ख्येषु॑ च ॥
1.010.05a u̱ktham indrā̍ya̱ śaṁsya̱ṁ vardha̍nam puruni̱ṣṣidhe̍ |
1.010.05c śa̱kro yathā̍ su̱teṣu̍ ṇo rā̱raṇa̍t sa̱khyeṣu̍ ca ||

1.010.06a तमित्स॑खि॒त्व ई॑महे॒ तं रा॒ये तं सु॒वीर्ये॑ ।
1.010.06c स श॒क्र उ॒त नः॑ शक॒दिन्द्रो॒ वसु॒ दय॑मानः ॥
1.010.06a tam it sa̍khi̱tva ī̍mahe̱ taṁ rā̱ye taṁ su̱vīrye̍ |
1.010.06c sa śa̱kra u̱ta na̍ḥ śaka̱d indro̱ vasu̱ daya̍mānaḥ ||

1.010.07a सु॒वि॒वृतं॑ सुनि॒रज॒मिन्द्र॒ त्वादा॑त॒मिद्यशः॑ ।
1.010.07c गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः ॥
1.010.07a su̱vi̱vṛta̍ṁ suni̱raja̱m indra̱ tvādā̍ta̱m id yaśa̍ḥ |
1.010.07c gavā̱m apa̍ vra̱jaṁ vṛ̍dhi kṛṇu̱ṣva rādho̍ adrivaḥ ||

1.010.08a न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑घा॒यमा॑ण॒मिन्व॑तः ।
1.010.08c जेषः॒ स्व॑र्वतीर॒पः सं गा अ॒स्मभ्यं॑ धूनुहि ॥
1.010.08a na̱hi tvā̱ roda̍sī u̱bhe ṛ̍ghā̱yamā̍ṇa̱m inva̍taḥ |
1.010.08c jeṣa̱ḥ sva̍rvatīr a̱paḥ saṁ gā a̱smabhya̍ṁ dhūnuhi ||

1.010.09a आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिरः॑ ।
1.010.09c इन्द्र॒ स्तोम॑मि॒मं मम॑ कृ॒ष्वा यु॒जश्चि॒दन्त॑रम् ॥
1.010.09a āśru̍tkarṇa śru̱dhī hava̱ṁ nū ci̍d dadhiṣva me̱ gira̍ḥ |
1.010.09c indra̱ stoma̍m i̱mam mama̍ kṛ̱ṣvā yu̱jaś ci̱d anta̍ram ||

1.010.10a वि॒द्मा हि त्वा॒ वृष॑न्तमं॒ वाजे॑षु हवन॒श्रुत॑म् ।
1.010.10c वृष॑न्तमस्य हूमह ऊ॒तिं स॑हस्र॒सात॑माम् ॥
1.010.10a vi̱dmā hi tvā̱ vṛṣa̍ntama̱ṁ vāje̍ṣu havana̱śruta̍m |
1.010.10c vṛṣa̍ntamasya hūmaha ū̱tiṁ sa̍hasra̱sāta̍mām ||

1.010.11a आ तू न॑ इन्द्र कौशिक मन्दसा॒नः सु॒तं पि॑ब ।
1.010.11c नव्य॒मायुः॒ प्र सू ति॑र कृ॒धी स॑हस्र॒सामृषि॑म् ॥
1.010.11a ā tū na̍ indra kauśika mandasā̱naḥ su̱tam pi̍ba |
1.010.11c navya̱m āyu̱ḥ pra sū ti̍ra kṛ̱dhī sa̍hasra̱sām ṛṣi̍m ||

1.010.12a परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ ।
1.010.12c वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥
1.010.12a pari̍ tvā girvaṇo̱ gira̍ i̱mā bha̍vantu vi̱śvata̍ḥ |
1.010.12c vṛ̱ddhāyu̱m anu̱ vṛddha̍yo̱ juṣṭā̍ bhavantu̱ juṣṭa̍yaḥ ||



1.011.01a इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ ।
1.011.01c र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म् ॥
1.011.01a indra̱ṁ viśvā̍ avīvṛdhan samu̱dravya̍casa̱ṁ gira̍ḥ |
1.011.01c ra̱thīta̍maṁ ra̱thīnā̱ṁ vājā̍nā̱ṁ satpa̍ti̱m pati̍m ||

1.011.02a स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते ।
1.011.02c त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितम् ॥
1.011.02a sa̱khye ta̍ indra vā̱jino̱ mā bhe̍ma śavasas pate |
1.011.02c tvām a̱bhi pra ṇo̍numo̱ jetā̍ra̱m apa̍rājitam ||

1.011.03a पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तयः॑ ।
1.011.03c यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ॥
1.011.03a pū̱rvīr indra̍sya rā̱tayo̱ na vi da̍syanty ū̱taya̍ḥ |
1.011.03c yadī̱ vāja̍sya̱ goma̍taḥ sto̱tṛbhyo̱ maṁha̍te ma̱gham ||

1.011.04a पु॒रां भि॒न्दुर्युवा॑ क॒विरमि॑तौजा अजायत ।
1.011.04c इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥
1.011.04a pu̱rām bhi̱ndur yuvā̍ ka̱vir ami̍taujā ajāyata |
1.011.04c indro̱ viśva̍sya̱ karma̍ṇo dha̱rtā va̱jrī pu̍ruṣṭu̱taḥ ||

1.011.05a त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म् ।
1.011.05c त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥
1.011.05a tvaṁ va̱lasya̱ goma̱to 'pā̍var adrivo̱ bila̍m |
1.011.05c tvāṁ de̱vā abi̍bhyuṣas tu̱jyamā̍nāsa āviṣuḥ ||

1.011.06a तवा॒हं शू॑र रा॒तिभिः॒ प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् ।
1.011.06c उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ॥
1.011.06a tavā̱haṁ śū̍ra rā̱tibhi̱ḥ praty ā̍ya̱ṁ sindhu̍m ā̱vada̍n |
1.011.06c upā̍tiṣṭhanta girvaṇo vi̱duṣ ṭe̱ tasya̍ kā̱rava̍ḥ ||

1.011.07a मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः ।
1.011.07c वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥
1.011.07a mā̱yābhi̍r indra mā̱yina̱ṁ tvaṁ śuṣṇa̱m avā̍tiraḥ |
1.011.07c vi̱duṣ ṭe̱ tasya̱ medhi̍rā̱s teṣā̱ṁ śravā̱ṁsy ut ti̍ra ||

1.011.08a इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत ।
1.011.08c स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ॥
1.011.08a indra̱m īśā̍na̱m oja̍sā̱bhi stomā̍ anūṣata |
1.011.08c sa̱hasra̱ṁ yasya̍ rā̱taya̍ u̱ta vā̱ santi̱ bhūya̍sīḥ ||



1.012.01a अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् ।
1.012.01c अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥
1.012.01a a̱gniṁ dū̱taṁ vṛ̍ṇīmahe̱ hotā̍raṁ vi̱śvave̍dasam |
1.012.01c a̱sya ya̱jñasya̍ su̱kratu̍m ||

1.012.02a अ॒ग्निम॑ग्निं॒ हवी॑मभिः॒ सदा॑ हवन्त वि॒श्पति॑म् ।
1.012.02c ह॒व्य॒वाहं॑ पुरुप्रि॒यम् ॥
1.012.02a a̱gnim-a̍gni̱ṁ havī̍mabhi̱ḥ sadā̍ havanta vi̱śpati̍m |
1.012.02c ha̱vya̱vāha̍m purupri̱yam ||

1.012.03a अग्ने॑ दे॒वाँ इ॒हा व॑ह जज्ञा॒नो वृ॒क्तब॑र्हिषे ।
1.012.03c असि॒ होता॑ न॒ ईड्यः॑ ॥
1.012.03a agne̍ de̱vām̐ i̱hā va̍ha jajñā̱no vṛ̱ktaba̍rhiṣe |
1.012.03c asi̱ hotā̍ na̱ īḍya̍ḥ ||

1.012.04a ताँ उ॑श॒तो वि बो॑धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ।
1.012.04c दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥
1.012.04a tām̐ u̍śa̱to vi bo̍dhaya̱ yad a̍gne̱ yāsi̍ dū̱tya̍m |
1.012.04c de̱vair ā sa̍tsi ba̱rhiṣi̍ ||

1.012.05a घृता॑हवन दीदिवः॒ प्रति॑ ष्म॒ रिष॑तो दह ।
1.012.05c अग्ने॒ त्वं र॑क्ष॒स्विनः॑ ॥
1.012.05a ghṛtā̍havana dīdiva̱ḥ prati̍ ṣma̱ riṣa̍to daha |
1.012.05c agne̱ tvaṁ ra̍kṣa̱svina̍ḥ ||

1.012.06a अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ ।
1.012.06c ह॒व्य॒वाड्जु॒ह्वा॑स्यः ॥
1.012.06a a̱gninā̱gniḥ sam i̍dhyate ka̱vir gṛ̱hapa̍ti̱r yuvā̍ |
1.012.06c ha̱vya̱vāḍ ju̱hvā̍syaḥ ||

1.012.07a क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध॑र्माणमध्व॒रे ।
1.012.07c दे॒वम॑मीव॒चात॑नम् ॥
1.012.07a ka̱vim a̱gnim upa̍ stuhi sa̱tyadha̍rmāṇam adhva̱re |
1.012.07c de̱vam a̍mīva̱cāta̍nam ||

1.012.08a यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे॑व सप॒र्यति॑ ।
1.012.08c तस्य॑ स्म प्रावि॒ता भ॑व ॥
1.012.08a yas tvām a̍gne ha̱viṣpa̍tir dū̱taṁ de̍va sapa̱ryati̍ |
1.012.08c tasya̍ sma prāvi̱tā bha̍va ||

1.012.09a यो अ॒ग्निं दे॒ववी॑तये ह॒विष्माँ॑ आ॒विवा॑सति ।
1.012.09c तस्मै॑ पावक मृळय ॥
1.012.09a yo a̱gniṁ de̱vavī̍taye ha̱viṣmā̍m̐ ā̱vivā̍sati |
1.012.09c tasmai̍ pāvaka mṛḻaya ||

1.012.10a स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह ।
1.012.10c उप॑ य॒ज्ञं ह॒विश्च॑ नः ॥
1.012.10a sa na̍ḥ pāvaka dīdi̱vo 'gne̍ de̱vām̐ i̱hā va̍ha |
1.012.10c upa̍ ya̱jñaṁ ha̱viś ca̍ naḥ ||

1.012.11a स नः॒ स्तवा॑न॒ आ भ॑र गाय॒त्रेण॒ नवी॑यसा ।
1.012.11c र॒यिं वी॒रव॑ती॒मिष॑म् ॥
1.012.11a sa na̱ḥ stavā̍na̱ ā bha̍ra gāya̱treṇa̱ navī̍yasā |
1.012.11c ra̱yiṁ vī̱rava̍tī̱m iṣa̍m ||

1.012.12a अग्ने॑ शु॒क्रेण॑ शो॒चिषा॒ विश्वा॑भिर्दे॒वहू॑तिभिः ।
1.012.12c इ॒मं स्तोमं॑ जुषस्व नः ॥
1.012.12a agne̍ śu̱kreṇa̍ śo̱ciṣā̱ viśvā̍bhir de̱vahū̍tibhiḥ |
1.012.12c i̱maṁ stoma̍ṁ juṣasva naḥ ||



1.013.01a सुस॑मिद्धो न॒ आ व॑ह दे॒वाँ अ॑ग्ने ह॒विष्म॑ते ।
1.013.01c होतः॑ पावक॒ यक्षि॑ च ॥
1.013.01a susa̍middho na̱ ā va̍ha de̱vām̐ a̍gne ha̱viṣma̍te |
1.013.01c hota̍ḥ pāvaka̱ yakṣi̍ ca ||

1.013.02a मधु॑मन्तं तनूनपाद्य॒ज्ञं दे॒वेषु॑ नः कवे ।
1.013.02c अ॒द्या कृ॑णुहि वी॒तये॑ ॥
1.013.02a madhu̍mantaṁ tanūnapād ya̱jñaṁ de̱veṣu̍ naḥ kave |
1.013.02c a̱dyā kṛ̍ṇuhi vī̱taye̍ ||

1.013.03a नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन्य॒ज्ञ उप॑ ह्वये ।
1.013.03c मधु॑जिह्वं हवि॒ष्कृत॑म् ॥
1.013.03a narā̱śaṁsa̍m i̱ha pri̱yam a̱smin ya̱jña upa̍ hvaye |
1.013.03c madhu̍jihvaṁ havi̱ṣkṛta̍m ||

1.013.04a अग्ने॑ सु॒खत॑मे॒ रथे॑ दे॒वाँ ई॑ळि॒त आ व॑ह ।
1.013.04c असि॒ होता॒ मनु॑र्हितः ॥
1.013.04a agne̍ su̱khata̍me̱ rathe̍ de̱vām̐ ī̍ḻi̱ta ā va̍ha |
1.013.04c asi̱ hotā̱ manu̍rhitaḥ ||

1.013.05a स्तृ॒णी॒त ब॒र्हिरा॑नु॒षग्घृ॒तपृ॑ष्ठं मनीषिणः ।
1.013.05c यत्रा॒मृत॑स्य॒ चक्ष॑णम् ॥
1.013.05a stṛ̱ṇī̱ta ba̱rhir ā̍nu̱ṣag ghṛ̱tapṛ̍ṣṭham manīṣiṇaḥ |
1.013.05c yatrā̱mṛta̍sya̱ cakṣa̍ṇam ||

1.013.06a वि श्र॑यन्तामृता॒वृधो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ ।
1.013.06c अ॒द्या नू॒नं च॒ यष्ट॑वे ॥
1.013.06a vi śra̍yantām ṛtā̱vṛdho̱ dvāro̍ de̱vīr a̍sa̱ścata̍ḥ |
1.013.06c a̱dyā nū̱naṁ ca̱ yaṣṭa̍ve ||

1.013.07a नक्तो॒षासा॑ सु॒पेश॑सा॒स्मिन्य॒ज्ञ उप॑ ह्वये ।
1.013.07c इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
1.013.07a nakto̱ṣāsā̍ su̱peśa̍sā̱smin ya̱jña upa̍ hvaye |
1.013.07c i̱daṁ no̍ ba̱rhir ā̱sade̍ ||

1.013.08a ता सु॑जि॒ह्वा उप॑ ह्वये॒ होता॑रा॒ दैव्या॑ क॒वी ।
1.013.08c य॒ज्ञं नो॑ यक्षतामि॒मम् ॥
1.013.08a tā su̍ji̱hvā upa̍ hvaye̱ hotā̍rā̱ daivyā̍ ka̱vī |
1.013.08c ya̱jñaṁ no̍ yakṣatām i̱mam ||

1.013.09a इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ ।
1.013.09c ब॒र्हिः सी॑दन्त्व॒स्रिधः॑ ॥
1.013.09a iḻā̱ sara̍svatī ma̱hī ti̱sro de̱vīr ma̍yo̱bhuva̍ḥ |
1.013.09c ba̱rhiḥ sī̍dantv a̱sridha̍ḥ ||

1.013.10a इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये ।
1.013.10c अ॒स्माक॑मस्तु॒ केव॑लः ॥
1.013.10a i̱ha tvaṣṭā̍ram agri̱yaṁ vi̱śvarū̍pa̱m upa̍ hvaye |
1.013.10c a̱smāka̍m astu̱ keva̍laḥ ||

1.013.11a अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो॑ ह॒विः ।
1.013.11c प्र दा॒तुर॑स्तु॒ चेत॑नम् ॥
1.013.11a ava̍ sṛjā vanaspate̱ deva̍ de̱vebhyo̍ ha̱viḥ |
1.013.11c pra dā̱tur a̍stu̱ ceta̍nam ||

1.013.12a स्वाहा॑ य॒ज्ञं कृ॑णोत॒नेन्द्रा॑य॒ यज्व॑नो गृ॒हे ।
1.013.12c तत्र॑ दे॒वाँ उप॑ ह्वये ॥
1.013.12a svāhā̍ ya̱jñaṁ kṛ̍ṇota̱nendrā̍ya̱ yajva̍no gṛ̱he |
1.013.12c tatra̍ de̱vām̐ upa̍ hvaye ||



1.014.01a ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे॑भिः॒ सोम॑पीतये ।
1.014.01c दे॒वेभि॑र्याहि॒ यक्षि॑ च ॥
1.014.01a aibhi̍r agne̱ duvo̱ giro̱ viśve̍bhi̱ḥ soma̍pītaye |
1.014.01c de̱vebhi̍r yāhi̱ yakṣi̍ ca ||

1.014.02a आ त्वा॒ कण्वा॑ अहूषत गृ॒णन्ति॑ विप्र ते॒ धियः॑ ।
1.014.02c दे॒वेभि॑रग्न॒ आ ग॑हि ॥
1.014.02a ā tvā̱ kaṇvā̍ ahūṣata gṛ̱ṇanti̍ vipra te̱ dhiya̍ḥ |
1.014.02c de̱vebhi̍r agna̱ ā ga̍hi ||

1.014.03a इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म् ।
1.014.03c आ॒दि॒त्यान्मारु॑तं ग॒णम् ॥
1.014.03a i̱ndra̱vā̱yū bṛha̱spati̍m mi̱trāgnim pū̱ṣaṇa̱m bhaga̍m |
1.014.03c ā̱di̱tyān māru̍taṁ ga̱ṇam ||

1.014.04a प्र वो॑ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा॑दयि॒ष्णवः॑ ।
1.014.04c द्र॒प्सा मध्व॑श्चमू॒षदः॑ ॥
1.014.04a pra vo̍ bhriyanta̱ inda̍vo matsa̱rā mā̍dayi̱ṣṇava̍ḥ |
1.014.04c dra̱psā madhva̍ś camū̱ṣada̍ḥ ||

1.014.05a ईळ॑ते॒ त्वाम॑व॒स्यवः॒ कण्वा॑सो वृ॒क्तब॑र्हिषः ।
1.014.05c ह॒विष्म॑न्तो अरं॒कृतः॑ ॥
1.014.05a īḻa̍te̱ tvām a̍va̱syava̱ḥ kaṇvā̍so vṛ̱ktaba̍rhiṣaḥ |
1.014.05c ha̱viṣma̍nto ara̱ṁkṛta̍ḥ ||

1.014.06a घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह॑न्ति॒ वह्न॑यः ।
1.014.06c आ दे॒वान्त्सोम॑पीतये ॥
1.014.06a ghṛ̱tapṛ̍ṣṭhā mano̱yujo̱ ye tvā̱ vaha̍nti̱ vahna̍yaḥ |
1.014.06c ā de̱vān soma̍pītaye ||

1.014.07a तान्यज॑त्राँ ऋता॒वृधोऽग्ने॒ पत्नी॑वतस्कृधि ।
1.014.07c मध्वः॑ सुजिह्व पायय ॥
1.014.07a tān yaja̍trām̐ ṛtā̱vṛdho 'gne̱ patnī̍vatas kṛdhi |
1.014.07c madhva̍ḥ sujihva pāyaya ||

1.014.08a ये यज॑त्रा॒ य ईड्या॒स्ते ते॑ पिबन्तु जि॒ह्वया॑ ।
1.014.08c मधो॑रग्ने॒ वष॑ट्कृति ॥
1.014.08a ye yaja̍trā̱ ya īḍyā̱s te te̍ pibantu ji̱hvayā̍ |
1.014.08c madho̍r agne̱ vaṣa̍ṭkṛti ||

1.014.09a आकीं॒ सूर्य॑स्य रोच॒नाद्विश्वा॑न्दे॒वाँ उ॑ष॒र्बुधः॑ ।
1.014.09c विप्रो॒ होते॒ह व॑क्षति ॥
1.014.09a ākī̱ṁ sūrya̍sya roca̱nād viśvā̍n de̱vām̐ u̍ṣa̱rbudha̍ḥ |
1.014.09c vipro̱ hote̱ha va̍kṣati ||

1.014.10a विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ ।
1.014.10c पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥
1.014.10a viśve̍bhiḥ so̱myam madhv agna̱ indre̍ṇa vā̱yunā̍ |
1.014.10c pibā̍ mi̱trasya̱ dhāma̍bhiḥ ||

1.014.11a त्वं होता॒ मनु॑र्हि॒तोऽग्ने॑ य॒ज्ञेषु॑ सीदसि ।
1.014.11c सेमं नो॑ अध्व॒रं य॑ज ॥
1.014.11a tvaṁ hotā̱ manu̍rhi̱to 'gne̍ ya̱jñeṣu̍ sīdasi |
1.014.11c semaṁ no̍ adhva̱raṁ ya̍ja ||

1.014.12a यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ देव रो॒हितः॑ ।
1.014.12c ताभि॑र्दे॒वाँ इ॒हा व॑ह ॥
1.014.12a yu̱kṣvā hy aru̍ṣī̱ rathe̍ ha̱rito̍ deva ro̱hita̍ḥ |
1.014.12c tābhi̍r de̱vām̐ i̱hā va̍ha ||



1.015.01a इन्द्र॒ सोमं॒ पिब॑ ऋ॒तुना त्वा॑ विश॒न्त्विन्द॑वः ।
1.015.01c म॒त्स॒रास॒स्तदो॑कसः ॥
1.015.01a indra̱ soma̱m piba̍ ṛ̱tunā tvā̍ viśa̱ntv inda̍vaḥ |
1.015.01c ma̱tsa̱rāsa̱s tado̍kasaḥ ||

1.015.02a मरु॑तः॒ पिब॑त ऋ॒तुना॑ पो॒त्राद्य॒ज्ञं पु॑नीतन ।
1.015.02c यू॒यं हि ष्ठा सु॑दानवः ॥
1.015.02a maru̍ta̱ḥ piba̍ta ṛ̱tunā̍ po̱trād ya̱jñam pu̍nītana |
1.015.02c yū̱yaṁ hi ṣṭhā su̍dānavaḥ ||

1.015.03a अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्टः॒ पिब॑ ऋ॒तुना॑ ।
1.015.03c त्वं हि र॑त्न॒धा असि॑ ॥
1.015.03a a̱bhi ya̱jñaṁ gṛ̍ṇīhi no̱ gnāvo̱ neṣṭa̱ḥ piba̍ ṛ̱tunā̍ |
1.015.03c tvaṁ hi ra̍tna̱dhā asi̍ ||

1.015.04a अग्ने॑ दे॒वाँ इ॒हा व॑ह सा॒दया॒ योनि॑षु त्रि॒षु ।
1.015.04c परि॑ भूष॒ पिब॑ ऋ॒तुना॑ ॥
1.015.04a agne̍ de̱vām̐ i̱hā va̍ha sā̱dayā̱ yoni̍ṣu tri̱ṣu |
1.015.04c pari̍ bhūṣa̱ piba̍ ṛ̱tunā̍ ||

1.015.05a ब्राह्म॑णादिन्द्र॒ राध॑सः॒ पिबा॒ सोम॑मृ॒तूँरनु॑ ।
1.015.05c तवेद्धि स॒ख्यमस्तृ॑तम् ॥
1.015.05a brāhma̍ṇād indra̱ rādha̍sa̱ḥ pibā̱ soma̍m ṛ̱tūm̐r anu̍ |
1.015.05c taved dhi sa̱khyam astṛ̍tam ||

1.015.06a यु॒वं दक्षं॑ धृतव्रत॒ मित्रा॑वरुण दू॒ळभ॑म् ।
1.015.06c ऋ॒तुना॑ य॒ज्ञमा॑शाथे ॥
1.015.06a yu̱vaṁ dakṣa̍ṁ dhṛtavrata̱ mitrā̍varuṇa dū̱ḻabha̍m |
1.015.06c ṛ̱tunā̍ ya̱jñam ā̍śāthe ||

1.015.07a द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे ।
1.015.07c य॒ज्ञेषु॑ दे॒वमी॑ळते ॥
1.015.07a dra̱vi̱ṇo̱dā dravi̍ṇaso̱ grāva̍hastāso adhva̱re |
1.015.07c ya̱jñeṣu̍ de̱vam ī̍ḻate ||

1.015.08a द्र॒वि॒णो॒दा द॑दातु नो॒ वसू॑नि॒ यानि॑ शृण्वि॒रे ।
1.015.08c दे॒वेषु॒ ता व॑नामहे ॥
1.015.08a dra̱vi̱ṇo̱dā da̍dātu no̱ vasū̍ni̱ yāni̍ śṛṇvi̱re |
1.015.08c de̱veṣu̱ tā va̍nāmahe ||

1.015.09a द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत ।
1.015.09c ने॒ष्ट्रादृ॒तुभि॑रिष्यत ॥
1.015.09a dra̱vi̱ṇo̱dāḥ pi̍pīṣati ju̱hota̱ pra ca̍ tiṣṭhata |
1.015.09c ne̱ṣṭrād ṛ̱tubhi̍r iṣyata ||

1.015.10a यत्त्वा॑ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा॑महे ।
1.015.10c अध॑ स्मा नो द॒दिर्भ॑व ॥
1.015.10a yat tvā̍ tu̱rīya̍m ṛ̱tubhi̱r dravi̍ṇodo̱ yajā̍mahe |
1.015.10c adha̍ smā no da̱dir bha̍va ||

1.015.11a अश्वि॑ना॒ पिब॑तं॒ मधु॒ दीद्य॑ग्नी शुचिव्रता ।
1.015.11c ऋ॒तुना॑ यज्ञवाहसा ॥
1.015.11a aśvi̍nā̱ piba̍ta̱m madhu̱ dīdya̍gnī śucivratā |
1.015.11c ṛ̱tunā̍ yajñavāhasā ||

1.015.12a गार्ह॑पत्येन सन्त्य ऋ॒तुना॑ यज्ञ॒नीर॑सि ।
1.015.12c दे॒वान्दे॑वय॒ते य॑ज ॥
1.015.12a gārha̍patyena santya ṛ̱tunā̍ yajña̱nīr a̍si |
1.015.12c de̱vān de̍vaya̱te ya̍ja ||



1.016.01a आ त्वा॑ वहन्तु॒ हर॑यो॒ वृष॑णं॒ सोम॑पीतये ।
1.016.01c इन्द्र॑ त्वा॒ सूर॑चक्षसः ॥
1.016.01a ā tvā̍ vahantu̱ hara̍yo̱ vṛṣa̍ṇa̱ṁ soma̍pītaye |
1.016.01c indra̍ tvā̱ sūra̍cakṣasaḥ ||

1.016.02a इ॒मा धा॒ना घृ॑त॒स्नुवो॒ हरी॑ इ॒होप॑ वक्षतः ।
1.016.02c इन्द्रं॑ सु॒खत॑मे॒ रथे॑ ॥
1.016.02a i̱mā dhā̱nā ghṛ̍ta̱snuvo̱ harī̍ i̱hopa̍ vakṣataḥ |
1.016.02c indra̍ṁ su̱khata̍me̱ rathe̍ ||

1.016.03a इन्द्रं॑ प्रा॒तर्ह॑वामह॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे ।
1.016.03c इन्द्रं॒ सोम॑स्य पी॒तये॑ ॥
1.016.03a indra̍m prā̱tar ha̍vāmaha̱ indra̍m praya̱ty a̍dhva̱re |
1.016.03c indra̱ṁ soma̍sya pī̱taye̍ ||

1.016.04a उप॑ नः सु॒तमा ग॑हि॒ हरि॑भिरिन्द्र के॒शिभिः॑ ।
1.016.04c सु॒ते हि त्वा॒ हवा॑महे ॥
1.016.04a upa̍ naḥ su̱tam ā ga̍hi̱ hari̍bhir indra ke̱śibhi̍ḥ |
1.016.04c su̱te hi tvā̱ havā̍mahe ||

1.016.05a सेमं नः॒ स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तम् ।
1.016.05c गौ॒रो न तृ॑षि॒तः पि॑ब ॥
1.016.05a semaṁ na̱ḥ stoma̱m ā ga̱hy upe̱daṁ sava̍naṁ su̱tam |
1.016.05c gau̱ro na tṛ̍ṣi̱taḥ pi̍ba ||

1.016.06a इ॒मे सोमा॑स॒ इन्द॑वः सु॒तासो॒ अधि॑ ब॒र्हिषि॑ ।
1.016.06c ताँ इ॑न्द्र॒ सह॑से पिब ॥
1.016.06a i̱me somā̍sa̱ inda̍vaḥ su̱tāso̱ adhi̍ ba̱rhiṣi̍ |
1.016.06c tām̐ i̍ndra̱ saha̍se piba ||

1.016.07a अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः ।
1.016.07c अथा॒ सोमं॑ सु॒तं पि॑ब ॥
1.016.07a a̱yaṁ te̱ stomo̍ agri̱yo hṛ̍di̱spṛg a̍stu̱ śaṁta̍maḥ |
1.016.07c athā̱ soma̍ṁ su̱tam pi̍ba ||

1.016.08a विश्व॒मित्सव॑नं सु॒तमिन्द्रो॒ मदा॑य गच्छति ।
1.016.08c वृ॒त्र॒हा सोम॑पीतये ॥
1.016.08a viśva̱m it sava̍naṁ su̱tam indro̱ madā̍ya gacchati |
1.016.08c vṛ̱tra̱hā soma̍pītaye ||

1.016.09a सेमं नः॒ काम॒मा पृ॑ण॒ गोभि॒रश्वैः॑ शतक्रतो ।
1.016.09c स्तवा॑म त्वा स्वा॒ध्यः॑ ॥
1.016.09a semaṁ na̱ḥ kāma̱m ā pṛ̍ṇa̱ gobhi̱r aśvai̍ḥ śatakrato |
1.016.09c stavā̍ma tvā svā̱dhya̍ḥ ||



1.017.01a इन्द्रा॒वरु॑णयोर॒हं स॒म्राजो॒रव॒ आ वृ॑णे ।
1.017.01c ता नो॑ मृळात ई॒दृशे॑ ॥
1.017.01a indrā̱varu̍ṇayor a̱haṁ sa̱mrājo̱r ava̱ ā vṛ̍ṇe |
1.017.01c tā no̍ mṛḻāta ī̱dṛśe̍ ||

1.017.02a गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः ।
1.017.02c ध॒र्तारा॑ चर्षणी॒नाम् ॥
1.017.02a gantā̍rā̱ hi stho 'va̍se̱ hava̱ṁ vipra̍sya̱ māva̍taḥ |
1.017.02c dha̱rtārā̍ carṣaṇī̱nām ||

1.017.03a अ॒नु॒का॒मं त॑र्पयेथा॒मिन्द्रा॑वरुण रा॒य आ ।
1.017.03c ता वां॒ नेदि॑ष्ठमीमहे ॥
1.017.03a a̱nu̱kā̱maṁ ta̍rpayethā̱m indrā̍varuṇa rā̱ya ā |
1.017.03c tā vā̱ṁ nedi̍ṣṭham īmahe ||

1.017.04a यु॒वाकु॒ हि शची॑नां यु॒वाकु॑ सुमती॒नाम् ।
1.017.04c भू॒याम॑ वाज॒दाव्ना॑म् ॥
1.017.04a yu̱vāku̱ hi śacī̍nāṁ yu̱vāku̍ sumatī̱nām |
1.017.04c bhū̱yāma̍ vāja̱dāvnā̍m ||

1.017.05a इन्द्रः॑ सहस्र॒दाव्नां॒ वरु॑णः॒ शंस्या॑नाम् ।
1.017.05c क्रतु॑र्भवत्यु॒क्थ्यः॑ ॥
1.017.05a indra̍ḥ sahasra̱dāvnā̱ṁ varu̍ṇa̱ḥ śaṁsyā̍nām |
1.017.05c kratu̍r bhavaty u̱kthya̍ḥ ||

1.017.06a तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि ।
1.017.06c स्यादु॒त प्र॒रेच॑नम् ॥
1.017.06a tayo̱r id ava̍sā va̱yaṁ sa̱nema̱ ni ca̍ dhīmahi |
1.017.06c syād u̱ta pra̱reca̍nam ||

1.017.07a इन्द्रा॑वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से ।
1.017.07c अ॒स्मान्त्सु जि॒ग्युष॑स्कृतम् ॥
1.017.07a indrā̍varuṇa vām a̱haṁ hu̱ve ci̱trāya̱ rādha̍se |
1.017.07c a̱smān su ji̱gyuṣa̍s kṛtam ||

1.017.08a इन्द्रा॑वरुण॒ नू नु वां॒ सिषा॑सन्तीषु धी॒ष्वा ।
1.017.08c अ॒स्मभ्यं॒ शर्म॑ यच्छतम् ॥
1.017.08a indrā̍varuṇa̱ nū nu vā̱ṁ siṣā̍santīṣu dhī̱ṣv ā |
1.017.08c a̱smabhya̱ṁ śarma̍ yacchatam ||

1.017.09a प्र वा॑मश्नोतु सुष्टु॒तिरिन्द्रा॑वरुण॒ यां हु॒वे ।
1.017.09c यामृ॒धाथे॑ स॒धस्तु॑तिम् ॥
1.017.09a pra vā̍m aśnotu suṣṭu̱tir indrā̍varuṇa̱ yāṁ hu̱ve |
1.017.09c yām ṛ̱dhāthe̍ sa̱dhastu̍tim ||



1.018.01a सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते ।
1.018.01c क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥
1.018.01a so̱māna̱ṁ svara̍ṇaṁ kṛṇu̱hi bra̍hmaṇas pate |
1.018.01c ka̱kṣīva̍nta̱ṁ ya au̍śi̱jaḥ ||

1.018.02a यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः ।
1.018.02c स नः॑ सिषक्तु॒ यस्तु॒रः ॥
1.018.02a yo re̱vān yo a̍mīva̱hā va̍su̱vit pu̍ṣṭi̱vardha̍naḥ |
1.018.02c sa na̍ḥ siṣaktu̱ yas tu̱raḥ ||

1.018.03a मा नः॒ शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य ।
1.018.03c रक्षा॑ णो ब्रह्मणस्पते ॥
1.018.03a mā na̱ḥ śaṁso̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅ martya̍sya |
1.018.03c rakṣā̍ ṇo brahmaṇas pate ||

1.018.04a स घा॑ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑ ।
1.018.04c सोमो॑ हि॒नोति॒ मर्त्य॑म् ॥
1.018.04a sa ghā̍ vī̱ro na ri̍ṣyati̱ yam indro̱ brahma̍ṇa̱s pati̍ḥ |
1.018.04c somo̍ hi̱noti̱ martya̍m ||

1.018.05a त्वं तं ब्र॑ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य॑म् ।
1.018.05c दक्षि॑णा पा॒त्वंह॑सः ॥
1.018.05a tvaṁ tam bra̍hmaṇas pate̱ soma̱ indra̍ś ca̱ martya̍m |
1.018.05c dakṣi̍ṇā pā̱tv aṁha̍saḥ ||

1.018.06a सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
1.018.06c स॒निं मे॒धाम॑यासिषम् ॥
1.018.06a sada̍sa̱s pati̱m adbhu̍tam pri̱yam indra̍sya̱ kāmya̍m |
1.018.06c sa̱nim me̱dhām a̍yāsiṣam ||

1.018.07a यस्मा॑दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न ।
1.018.07c स धी॒नां योग॑मिन्वति ॥
1.018.07a yasmā̍d ṛ̱te na sidhya̍ti ya̱jño vi̍pa̱ścita̍ś ca̱na |
1.018.07c sa dhī̱nāṁ yoga̍m invati ||

1.018.08a आदृ॑ध्नोति ह॒विष्कृ॑तिं॒ प्राञ्चं॑ कृणोत्यध्व॒रम् ।
1.018.08c होत्रा॑ दे॒वेषु॑ गच्छति ॥
1.018.08a ād ṛ̍dhnoti ha̱viṣkṛ̍ti̱m prāñca̍ṁ kṛṇoty adhva̱ram |
1.018.08c hotrā̍ de̱veṣu̍ gacchati ||

1.018.09a नरा॒शंसं॑ सु॒धृष्ट॑म॒मप॑श्यं स॒प्रथ॑स्तमम् ।
1.018.09c दि॒वो न सद्म॑मखसम् ॥
1.018.09a narā̱śaṁsa̍ṁ su̱dhṛṣṭa̍ma̱m apa̍śyaṁ sa̱pratha̍stamam |
1.018.09c di̱vo na sadma̍makhasam ||



1.019.01a प्रति॒ त्यं चारु॑मध्व॒रं गो॑पी॒थाय॒ प्र हू॑यसे ।
1.019.01c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.01a prati̱ tyaṁ cāru̍m adhva̱raṁ go̍pī̱thāya̱ pra hū̍yase |
1.019.01c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.02a न॒हि दे॒वो न मर्त्यो॑ म॒हस्तव॒ क्रतुं॑ प॒रः ।
1.019.02c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.02a na̱hi de̱vo na martyo̍ ma̱has tava̱ kratu̍m pa̱raḥ |
1.019.02c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.03a ये म॒हो रज॑सो वि॒दुर्विश्वे॑ दे॒वासो॑ अ॒द्रुहः॑ ।
1.019.03c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.03a ye ma̱ho raja̍so vi̱dur viśve̍ de̱vāso̍ a̱druha̍ḥ |
1.019.03c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.04a य उ॒ग्रा अ॒र्कमा॑नृ॒चुरना॑धृष्टास॒ ओज॑सा ।
1.019.04c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.04a ya u̱grā a̱rkam ā̍nṛ̱cur anā̍dhṛṣṭāsa̱ oja̍sā |
1.019.04c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.05a ये शु॒भ्रा घो॒रव॑र्पसः सुक्ष॒त्रासो॑ रि॒शाद॑सः ।
1.019.05c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.05a ye śu̱bhrā gho̱rava̍rpasaḥ sukṣa̱trāso̍ ri̱śāda̍saḥ |
1.019.05c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.06a ये नाक॒स्याधि॑ रोच॒ने दि॒वि दे॒वास॒ आस॑ते ।
1.019.06c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.06a ye nāka̱syādhi̍ roca̱ne di̱vi de̱vāsa̱ āsa̍te |
1.019.06c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.07a य ई॒ङ्खय॑न्ति॒ पर्व॑तान्ति॒रः स॑मु॒द्रम॑र्ण॒वम् ।
1.019.07c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.07a ya ī̱ṅkhaya̍nti̱ parva̍tān ti̱raḥ sa̍mu̱dram a̍rṇa̱vam |
1.019.07c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.08a आ ये त॒न्वन्ति॑ र॒श्मिभि॑स्ति॒रः स॑मु॒द्रमोज॑सा ।
1.019.08c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.08a ā ye ta̱nvanti̍ ra̱śmibhi̍s ti̱raḥ sa̍mu̱dram oja̍sā |
1.019.08c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.09a अ॒भि त्वा॑ पू॒र्वपी॑तये सृ॒जामि॑ सो॒म्यं मधु॑ ।
1.019.09c म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
1.019.09a a̱bhi tvā̍ pū̱rvapī̍taye sṛ̱jāmi̍ so̱myam madhu̍ |
1.019.09c ma̱rudbhi̍r agna̱ ā ga̍hi ||



1.020.01a अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।
1.020.01c अका॑रि रत्न॒धात॑मः ॥
1.020.01a a̱yaṁ de̱vāya̱ janma̍ne̱ stomo̱ vipre̍bhir āsa̱yā |
1.020.01c akā̍ri ratna̱dhāta̍maḥ ||

1.020.02a य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।
1.020.02c शमी॑भिर्य॒ज्ञमा॑शत ॥
1.020.02a ya indrā̍ya vaco̱yujā̍ tata̱kṣur mana̍sā̱ harī̍ |
1.020.02c śamī̍bhir ya̱jñam ā̍śata ||

1.020.03a तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।
1.020.03c तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥
1.020.03a takṣa̱n nāsa̍tyābhyā̱m pari̍jmānaṁ su̱khaṁ ratha̍m |
1.020.03c takṣa̍n dhe̱nuṁ sa̍ba̱rdughā̍m ||

1.020.04a युवा॑ना पि॒तरा॒ पुनः॑ स॒त्यम॑न्त्रा ऋजू॒यवः॑ ।
1.020.04c ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥
1.020.04a yuvā̍nā pi̱tarā̱ puna̍ḥ sa̱tyama̍ntrā ṛjū̱yava̍ḥ |
1.020.04c ṛ̱bhavo̍ vi̱ṣṭy a̍krata ||

1.020.05a सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।
1.020.05c आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥
1.020.05a saṁ vo̱ madā̍so agma̱tendre̍ṇa ca ma̱rutva̍tā |
1.020.05c ā̱di̱tyebhi̍ś ca̱ rāja̍bhiḥ ||

1.020.06a उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।
1.020.06c अक॑र्त च॒तुरः॒ पुनः॑ ॥
1.020.06a u̱ta tyaṁ ca̍ma̱saṁ nava̱ṁ tvaṣṭu̍r de̱vasya̱ niṣkṛ̍tam |
1.020.06c aka̍rta ca̱tura̱ḥ puna̍ḥ ||

1.020.07a ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।
1.020.07c एक॑मेकं सुश॒स्तिभिः॑ ॥
1.020.07a te no̱ ratnā̍ni dhattana̱ trir ā sāptā̍ni sunva̱te |
1.020.07c eka̍m-ekaṁ suśa̱stibhi̍ḥ ||

1.020.08a अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।
1.020.08c भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥
1.020.08a adhā̍rayanta̱ vahna̱yo 'bha̍janta sukṛ̱tyayā̍ |
1.020.08c bhā̱gaṁ de̱veṣu̍ ya̱jñiya̍m ||



1.021.01a इ॒हेन्द्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित्स्तोम॑मुश्मसि ।
1.021.01c ता सोमं॑ सोम॒पात॑मा ॥
1.021.01a i̱hendrā̱gnī upa̍ hvaye̱ tayo̱r it stoma̍m uśmasi |
1.021.01c tā soma̍ṁ soma̱pāta̍mā ||

1.021.02a ता य॒ज्ञेषु॒ प्र शं॑सतेन्द्रा॒ग्नी शु॑म्भता नरः ।
1.021.02c ता गा॑य॒त्रेषु॑ गायत ॥
1.021.02a tā ya̱jñeṣu̱ pra śa̍ṁsatendrā̱gnī śu̍mbhatā naraḥ |
1.021.02c tā gā̍ya̱treṣu̍ gāyata ||

1.021.03a ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे ।
1.021.03c सो॒म॒पा सोम॑पीतये ॥
1.021.03a tā mi̱trasya̱ praśa̍staya indrā̱gnī tā ha̍vāmahe |
1.021.03c so̱ma̱pā soma̍pītaye ||

1.021.04a उ॒ग्रा सन्ता॑ हवामह॒ उपे॒दं सव॑नं सु॒तम् ।
1.021.04c इ॒न्द्रा॒ग्नी एह ग॑च्छताम् ॥
1.021.04a u̱grā santā̍ havāmaha̱ upe̱daṁ sava̍naṁ su̱tam |
1.021.04c i̱ndrā̱gnī eha ga̍cchatām ||

1.021.05a ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्नी॒ रक्ष॑ उब्जतम् ।
1.021.05c अप्र॑जाः सन्त्व॒त्रिणः॑ ॥
1.021.05a tā ma̱hāntā̱ sada̱spatī̱ indrā̍gnī̱ rakṣa̍ ubjatam |
1.021.05c apra̍jāḥ santv a̱triṇa̍ḥ ||

1.021.06a तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने॑ प॒दे ।
1.021.06c इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥
1.021.06a tena̍ sa̱tyena̍ jāgṛta̱m adhi̍ prace̱tune̍ pa̱de |
1.021.06c indrā̍gnī̱ śarma̍ yacchatam ||



1.022.01a प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् ।
1.022.01c अ॒स्य सोम॑स्य पी॒तये॑ ॥
1.022.01a prā̱ta̱ryujā̱ vi bo̍dhayā̱śvinā̱v eha ga̍cchatām |
1.022.01c a̱sya soma̍sya pī̱taye̍ ||

1.022.02a या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑ ।
1.022.02c अ॒श्विना॒ ता ह॑वामहे ॥
1.022.02a yā su̱rathā̍ ra̱thīta̍mo̱bhā de̱vā di̍vi̱spṛśā̍ |
1.022.02c a̱śvinā̱ tā ha̍vāmahe ||

1.022.03a या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती ।
1.022.03c तया॑ य॒ज्ञं मि॑मिक्षतम् ॥
1.022.03a yā vā̱ṁ kaśā̱ madhu̍ma̱ty aśvi̍nā sū̱nṛtā̍vatī |
1.022.03c tayā̍ ya̱jñam mi̍mikṣatam ||

1.022.04a न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः ।
1.022.04c अश्वि॑ना सो॒मिनो॑ गृ॒हम् ॥
1.022.04a na̱hi vā̱m asti̍ dūra̱ke yatrā̱ rathe̍na̱ gaccha̍thaḥ |
1.022.04c aśvi̍nā so̱mino̍ gṛ̱ham ||

1.022.05a हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये ।
1.022.05c स चेत्ता॑ दे॒वता॑ प॒दम् ॥
1.022.05a hira̍ṇyapāṇim ū̱taye̍ savi̱tāra̱m upa̍ hvaye |
1.022.05c sa cettā̍ de̱vatā̍ pa̱dam ||

1.022.06a अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि ।
1.022.06c तस्य॑ व्र॒तान्यु॑श्मसि ॥
1.022.06a a̱pāṁ napā̍ta̱m ava̍se savi̱tāra̱m upa̍ stuhi |
1.022.06c tasya̍ vra̱tāny u̍śmasi ||

1.022.07a वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः ।
1.022.07c स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥
1.022.07a vi̱bha̱ktāra̍ṁ havāmahe̱ vaso̍ś ci̱trasya̱ rādha̍saḥ |
1.022.07c sa̱vi̱tāra̍ṁ nṛ̱cakṣa̍sam ||

1.022.08a सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु नः॑ ।
1.022.08c दाता॒ राधां॑सि शुम्भति ॥
1.022.08a sakhā̍ya̱ ā ni ṣī̍data savi̱tā stomyo̱ nu na̍ḥ |
1.022.08c dātā̱ rādhā̍ṁsi śumbhati ||

1.022.09a अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ ।
1.022.09c त्वष्टा॑रं॒ सोम॑पीतये ॥
1.022.09a agne̱ patnī̍r i̱hā va̍ha de̱vānā̍m uśa̱tīr upa̍ |
1.022.09c tvaṣṭā̍ra̱ṁ soma̍pītaye ||

1.022.10a आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीम् ।
1.022.10c वरू॑त्रीं धि॒षणां॑ वह ॥
1.022.10a ā gnā a̍gna i̱hāva̍se̱ hotrā̍ṁ yaviṣṭha̱ bhāra̍tīm |
1.022.10c varū̍trīṁ dhi̱ṣaṇā̍ṁ vaha ||

1.022.11a अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नीः॑ ।
1.022.11c अच्छि॑न्नपत्राः सचन्ताम् ॥
1.022.11a a̱bhi no̍ de̱vīr ava̍sā ma̱haḥ śarma̍ṇā nṛ̱patnī̍ḥ |
1.022.11c acchi̍nnapatrāḥ sacantām ||

1.022.12a इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ ।
1.022.12c अ॒ग्नायीं॒ सोम॑पीतये ॥
1.022.12a i̱hendrā̱ṇīm upa̍ hvaye varuṇā̱nīṁ sva̱staye̍ |
1.022.12c a̱gnāyī̱ṁ soma̍pītaye ||

1.022.13a म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् ।
1.022.13c पि॒पृ॒तां नो॒ भरी॑मभिः ॥
1.022.13a ma̱hī dyauḥ pṛ̍thi̱vī ca̍ na i̱maṁ ya̱jñam mi̍mikṣatām |
1.022.13c pi̱pṛ̱tāṁ no̱ bharī̍mabhiḥ ||

1.022.14a तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा॑ रिहन्ति धी॒तिभिः॑ ।
1.022.14c ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥
1.022.14a tayo̱r id ghṛ̱tava̱t payo̱ viprā̍ rihanti dhī̱tibhi̍ḥ |
1.022.14c ga̱ndha̱rvasya̍ dhru̱ve pa̱de ||

1.022.15a स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी ।
1.022.15c यच्छा॑ नः॒ शर्म॑ स॒प्रथः॑ ॥
1.022.15a syo̱nā pṛ̍thivi bhavānṛkṣa̱rā ni̱veśa̍nī |
1.022.15c yacchā̍ na̱ḥ śarma̍ sa̱pratha̍ḥ ||

1.022.16a अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे ।
1.022.16c पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥
1.022.16a ato̍ de̱vā a̍vantu no̱ yato̱ viṣṇu̍r vicakra̱me |
1.022.16c pṛ̱thi̱vyāḥ sa̱pta dhāma̍bhiḥ ||

1.022.17a इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् ।
1.022.17c समू॑ळ्हमस्य पांसु॒रे ॥
1.022.17a i̱daṁ viṣṇu̱r vi ca̍krame tre̱dhā ni da̍dhe pa̱dam |
1.022.17c samū̍ḻham asya pāṁsu̱re ||

1.022.18a त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः ।
1.022.18c अतो॒ धर्मा॑णि धा॒रय॑न् ॥
1.022.18a trīṇi̍ pa̱dā vi ca̍krame̱ viṣṇu̍r go̱pā adā̍bhyaḥ |
1.022.18c ato̱ dharmā̍ṇi dhā̱raya̍n ||

1.022.19a विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे ।
1.022.19c इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥
1.022.19a viṣṇo̱ḥ karmā̍ṇi paśyata̱ yato̍ vra̱tāni̍ paspa̱śe |
1.022.19c indra̍sya̱ yujya̱ḥ sakhā̍ ||

1.022.20a तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑ ।
1.022.20c दि॒वी॑व॒ चक्षु॒रात॑तम् ॥
1.022.20a tad viṣṇo̍ḥ para̱mam pa̱daṁ sadā̍ paśyanti sū̱raya̍ḥ |
1.022.20c di̱vī̍va̱ cakṣu̱r āta̍tam ||

1.022.21a तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वांसः॒ समि॑न्धते ।
1.022.21c विष्णो॒र्यत्प॑र॒मं प॒दम् ॥
1.022.21a tad viprā̍so vipa̱nyavo̍ jāgṛ̱vāṁsa̱ḥ sam i̍ndhate |
1.022.21c viṣṇo̱r yat pa̍ra̱mam pa̱dam ||



1.023.01a ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्व॑न्तः सु॒ता इ॒मे ।
1.023.01c वायो॒ तान्प्रस्थि॑तान्पिब ॥
1.023.01a tī̱vrāḥ somā̍sa̱ ā ga̍hy ā̱śīrva̍ntaḥ su̱tā i̱me |
1.023.01c vāyo̱ tān prasthi̍tān piba ||

1.023.02a उ॒भा दे॒वा दि॑वि॒स्पृशे॑न्द्रवा॒यू ह॑वामहे ।
1.023.02c अ॒स्य सोम॑स्य पी॒तये॑ ॥
1.023.02a u̱bhā de̱vā di̍vi̱spṛśe̍ndravā̱yū ha̍vāmahe |
1.023.02c a̱sya soma̍sya pī̱taye̍ ||

1.023.03a इ॒न्द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा॑ हवन्त ऊ॒तये॑ ।
1.023.03c स॒ह॒स्रा॒क्षा धि॒यस्पती॑ ॥
1.023.03a i̱ndra̱vā̱yū ma̍no̱juvā̱ viprā̍ havanta ū̱taye̍ |
1.023.03c sa̱ha̱srā̱kṣā dhi̱yas patī̍ ||

1.023.04a मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये ।
1.023.04c ज॒ज्ञा॒ना पू॒तद॑क्षसा ॥
1.023.04a mi̱traṁ va̱yaṁ ha̍vāmahe̱ varu̍ṇa̱ṁ soma̍pītaye |
1.023.04c ja̱jñā̱nā pū̱tada̍kṣasā ||

1.023.05a ऋ॒तेन॒ यावृ॑ता॒वृधा॑वृ॒तस्य॒ ज्योति॑ष॒स्पती॑ ।
1.023.05c ता मि॒त्रावरु॑णा हुवे ॥
1.023.05a ṛ̱tena̱ yāv ṛ̍tā̱vṛdhā̍v ṛ̱tasya̱ jyoti̍ṣa̱s patī̍ |
1.023.05c tā mi̱trāvaru̍ṇā huve ||

1.023.06a वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभिः॑ ।
1.023.06c कर॑तां नः सु॒राध॑सः ॥
1.023.06a varu̍ṇaḥ prāvi̱tā bhu̍van mi̱tro viśvā̍bhir ū̱tibhi̍ḥ |
1.023.06c kara̍tāṁ naḥ su̱rādha̍saḥ ||

1.023.07a म॒रुत्व॑न्तं हवामह॒ इन्द्र॒मा सोम॑पीतये ।
1.023.07c स॒जूर्ग॒णेन॑ तृम्पतु ॥
1.023.07a ma̱rutva̍ntaṁ havāmaha̱ indra̱m ā soma̍pītaye |
1.023.07c sa̱jūr ga̱ṇena̍ tṛmpatu ||

1.023.08a इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑सः॒ पूष॑रातयः ।
1.023.08c विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥
1.023.08a indra̍jyeṣṭhā̱ maru̍dgaṇā̱ devā̍sa̱ḥ pūṣa̍rātayaḥ |
1.023.08c viśve̱ mama̍ śrutā̱ hava̍m ||

1.023.09a ह॒त वृ॒त्रं सु॑दानव॒ इन्द्रे॑ण॒ सह॑सा यु॒जा ।
1.023.09c मा नो॑ दुः॒शंस॑ ईशत ॥
1.023.09a ha̱ta vṛ̱traṁ su̍dānava̱ indre̍ṇa̱ saha̍sā yu̱jā |
1.023.09c mā no̍ du̱ḥśaṁsa̍ īśata ||

1.023.10a विश्वा॑न्दे॒वान्ह॑वामहे म॒रुतः॒ सोम॑पीतये ।
1.023.10c उ॒ग्रा हि पृश्नि॑मातरः ॥
1.023.10a viśvā̍n de̱vān ha̍vāmahe ma̱ruta̱ḥ soma̍pītaye |
1.023.10c u̱grā hi pṛśni̍mātaraḥ ||

1.023.11a जय॑तामिव तन्य॒तुर्म॒रुता॑मेति धृष्णु॒या ।
1.023.11c यच्छुभं॑ या॒थना॑ नरः ॥
1.023.11a jaya̍tām iva tanya̱tur ma̱rutā̍m eti dhṛṣṇu̱yā |
1.023.11c yac chubha̍ṁ yā̱thanā̍ naraḥ ||

1.023.12a ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो॑ जा॒ता अ॑वन्तु नः ।
1.023.12c म॒रुतो॑ मृळयन्तु नः ॥
1.023.12a ha̱skā̱rād vi̱dyuta̱s pary ato̍ jā̱tā a̍vantu naḥ |
1.023.12c ma̱ruto̍ mṛḻayantu naḥ ||

1.023.13a आ पू॑षञ्चि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं॑ दि॒वः ।
1.023.13c आजा॑ न॒ष्टं यथा॑ प॒शुम् ॥
1.023.13a ā pū̍ṣañ ci̱traba̍rhiṣa̱m āghṛ̍ṇe dha̱ruṇa̍ṁ di̱vaḥ |
1.023.13c ājā̍ na̱ṣṭaṁ yathā̍ pa̱śum ||

1.023.14a पू॒षा राजा॑न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा॑ हि॒तम् ।
1.023.14c अवि॑न्दच्चि॒त्रब॑र्हिषम् ॥
1.023.14a pū̱ṣā rājā̍na̱m āghṛ̍ṇi̱r apa̍gūḻha̱ṁ guhā̍ hi̱tam |
1.023.14c avi̍ndac ci̱traba̍rhiṣam ||

1.023.15a उ॒तो स मह्य॒मिन्दु॑भिः॒ षड्यु॒क्ताँ अ॑नु॒सेषि॑धत् ।
1.023.15c गोभि॒र्यवं॒ न च॑र्कृषत् ॥
1.023.15a u̱to sa mahya̱m indu̍bhi̱ḥ ṣaḍ yu̱ktām̐ a̍nu̱seṣi̍dhat |
1.023.15c gobhi̱r yava̱ṁ na ca̍rkṛṣat ||

1.023.16a अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् ।
1.023.16c पृ॒ञ्च॒तीर्मधु॑ना॒ पयः॑ ॥
1.023.16a a̱mbayo̍ ya̱nty adhva̍bhir jā̱mayo̍ adhvarīya̱tām |
1.023.16c pṛ̱ñca̱tīr madhu̍nā̱ paya̍ḥ ||

1.023.17a अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह ।
1.023.17c ता नो॑ हिन्वन्त्वध्व॒रम् ॥
1.023.17a a̱mūr yā upa̱ sūrye̱ yābhi̍r vā̱ sūrya̍ḥ sa̱ha |
1.023.17c tā no̍ hinvantv adhva̱ram ||

1.023.18a अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब॑न्ति नः ।
1.023.18c सिन्धु॑भ्यः॒ कर्त्वं॑ ह॒विः ॥
1.023.18a a̱po de̱vīr upa̍ hvaye̱ yatra̱ gāva̱ḥ piba̍nti naḥ |
1.023.18c sindhu̍bhya̱ḥ kartva̍ṁ ha̱viḥ ||

1.023.19a अ॒प्स्व१॒॑न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये ।
1.023.19c देवा॒ भव॑त वा॒जिनः॑ ॥
1.023.19a a̱psv a1̱̍ntar a̱mṛta̍m a̱psu bhe̍ṣa̱jam a̱pām u̱ta praśa̍staye |
1.023.19c devā̱ bhava̍ta vā̱jina̍ḥ ||

1.023.20a अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
1.023.20c अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥
1.023.20a a̱psu me̱ somo̍ abravīd a̱ntar viśvā̍ni bheṣa̱jā |
1.023.20c a̱gniṁ ca̍ vi̱śvaśa̍mbhuva̱m āpa̍ś ca vi̱śvabhe̍ṣajīḥ ||

1.023.21a आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ ।
1.023.21c ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
1.023.21a āpa̍ḥ pṛṇī̱ta bhe̍ṣa̱jaṁ varū̍thaṁ ta̱nve̱3̱̍ mama̍ |
1.023.21c jyok ca̱ sūrya̍ṁ dṛ̱śe ||

1.023.22a इ॒दमा॑पः॒ प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
1.023.22c यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥
1.023.22a i̱dam ā̍pa̱ḥ pra va̍hata̱ yat kiṁ ca̍ duri̱tam mayi̍ |
1.023.22c yad vā̱ham a̍bhidu̱droha̱ yad vā̍ śe̱pa u̱tānṛ̍tam ||

1.023.23a आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
1.023.23c पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
1.023.23a āpo̍ a̱dyānv a̍cāriṣa̱ṁ rase̍na̱ sam a̍gasmahi |
1.023.23c paya̍svān agna̱ ā ga̍hi̱ tam mā̱ saṁ sṛ̍ja̱ varca̍sā ||

1.023.24a सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा ।
1.023.24c वि॒द्युर्मे॑ अस्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥
1.023.24a sam mā̍gne̱ varca̍sā sṛja̱ sam pra̱jayā̱ sam āyu̍ṣā |
1.023.24c vi̱dyur me̍ asya de̱vā indro̍ vidyāt sa̱ha ṛṣi̍bhiḥ ||



1.024.01a कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
1.024.01c को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
1.024.01a kasya̍ nū̱naṁ ka̍ta̱masyā̱mṛtā̍nā̱m manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ |
1.024.01c ko no̍ ma̱hyā adi̍taye̱ puna̍r dāt pi̱tara̍ṁ ca dṛ̱śeya̍m mā̱tara̍ṁ ca ||

1.024.02a अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
1.024.02c स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
1.024.02a a̱gner va̱yam pra̍tha̱masyā̱mṛtā̍nā̱m manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ |
1.024.02c sa no̍ ma̱hyā adi̍taye̱ puna̍r dāt pi̱tara̍ṁ ca dṛ̱śeya̍m mā̱tara̍ṁ ca ||

1.024.03a अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् ।
1.024.03c सदा॑वन्भा॒गमी॑महे ॥
1.024.03a a̱bhi tvā̍ deva savita̱r īśā̍na̱ṁ vāryā̍ṇām |
1.024.03c sadā̍van bhā̱gam ī̍mahe ||

1.024.04a यश्चि॒द्धि त॑ इ॒त्था भगः॑ शशमा॒नः पु॒रा नि॒दः ।
1.024.04c अ॒द्वे॒षो हस्त॑योर्द॒धे ॥
1.024.04a yaś ci̱d dhi ta̍ i̱tthā bhaga̍ḥ śaśamā̱naḥ pu̱rā ni̱daḥ |
1.024.04c a̱dve̱ṣo hasta̍yor da̱dhe ||

1.024.05a भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा ।
1.024.05c मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥
1.024.05a bhaga̍bhaktasya te va̱yam ud a̍śema̱ tavāva̍sā |
1.024.05c mū̱rdhāna̍ṁ rā̱ya ā̱rabhe̍ ||

1.024.06a न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः ।
1.024.06c नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥
1.024.06a na̱hi te̍ kṣa̱traṁ na saho̱ na ma̱nyuṁ vaya̍ś ca̱nāmī pa̱taya̍nta ā̱puḥ |
1.024.06c nemā āpo̍ animi̱ṣaṁ cara̍ntī̱r na ye vāta̍sya prami̱nanty abhva̍m ||

1.024.07a अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः ।
1.024.07c नी॒चीनाः॑ स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तवः॑ स्युः ॥
1.024.07a a̱bu̱dhne rājā̱ varu̍ṇo̱ vana̍syo̱rdhvaṁ stūpa̍ṁ dadate pū̱tada̍kṣaḥ |
1.024.07c nī̱cīnā̍ḥ sthur u̱pari̍ bu̱dhna e̍ṣām a̱sme a̱ntar nihi̍tāḥ ke̱tava̍ḥ syuḥ ||

1.024.08a उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ ।
1.024.08c अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥
1.024.08a u̱ruṁ hi rājā̱ varu̍ṇaś ca̱kāra̱ sūryā̍ya̱ panthā̱m anve̍ta̱vā u̍ |
1.024.08c a̱pade̱ pādā̱ prati̍dhātave 'kar u̱tāpa̍va̱ktā hṛ̍dayā̱vidha̍ś cit ||

1.024.09a श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु ।
1.024.09c बाध॑स्व दू॒रे निर्ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ॥
1.024.09a śa̱taṁ te̍ rājan bhi̱ṣaja̍ḥ sa̱hasra̍m u̱rvī ga̍bhī̱rā su̍ma̱tiṣ ṭe̍ astu |
1.024.09c bādha̍sva dū̱re nirṛ̍tim parā̱caiḥ kṛ̱taṁ ci̱d ena̱ḥ pra mu̍mugdhy a̱smat ||

1.024.10a अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः ।
1.024.10c अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ॥
1.024.10a a̱mī ya ṛkṣā̱ nihi̍tāsa u̱ccā nakta̱ṁ dadṛ̍śre̱ kuha̍ ci̱d dive̍yuḥ |
1.024.10c ada̍bdhāni̱ varu̍ṇasya vra̱tāni̍ vi̱cāka̍śac ca̱ndramā̱ nakta̍m eti ||

1.024.11a तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
1.024.11c अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो॑षीः ॥
1.024.11a tat tvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱s tad ā śā̍ste̱ yaja̍māno ha̱virbhi̍ḥ |
1.024.11c ahe̍ḻamāno varuṇe̱ha bo̱dhy uru̍śaṁsa̱ mā na̱ āyu̱ḥ pra mo̍ṣīḥ ||

1.024.12a तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे ।
1.024.12c शुनः॒शेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥
1.024.12a tad in nakta̱ṁ tad divā̱ mahya̍m āhu̱s tad a̱yaṁ keto̍ hṛ̱da ā vi ca̍ṣṭe |
1.024.12c śuna̱ḥśepo̱ yam ahva̍d gṛbhī̱taḥ so a̱smān rājā̱ varu̍ṇo mumoktu ||

1.024.13a शुनः॒शेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः ।
1.024.13c अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥
1.024.13a śuna̱ḥśepo̱ hy ahva̍d gṛbhī̱tas tri̱ṣv ā̍di̱tyaṁ dru̍pa̱deṣu̍ ba̱ddhaḥ |
1.024.13c avai̍na̱ṁ rājā̱ varu̍ṇaḥ sasṛjyād vi̱dvām̐ ada̍bdho̱ vi mu̍moktu̱ pāśā̍n ||

1.024.14a अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ ।
1.024.14c क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑ ॥
1.024.14a ava̍ te̱ heḻo̍ varuṇa̱ namo̍bhi̱r ava̍ ya̱jñebhi̍r īmahe ha̱virbhi̍ḥ |
1.024.14c kṣaya̍nn a̱smabhya̍m asura pracetā̱ rāja̱nn enā̍ṁsi śiśrathaḥ kṛ̱tāni̍ ||

1.024.15a उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय ।
1.024.15c अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥
1.024.15a ud u̍tta̱maṁ va̍ruṇa̱ pāśa̍m a̱smad avā̍dha̱maṁ vi ma̍dhya̱maṁ śra̍thāya |
1.024.15c athā̍ va̱yam ā̍ditya vra̱te tavānā̍gaso̱ adi̍taye syāma ||



1.025.01a यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् ।
1.025.01c मि॒नी॒मसि॒ द्यवि॑द्यवि ॥
1.025.01a yac ci̱d dhi te̱ viśo̍ yathā̱ pra de̍va varuṇa vra̱tam |
1.025.01c mi̱nī̱masi̱ dyavi̍-dyavi ||

1.025.02a मा नो॑ व॒धाय॑ ह॒त्नवे॑ जिहीळा॒नस्य॑ रीरधः ।
1.025.02c मा हृ॑णा॒नस्य॑ म॒न्यवे॑ ॥
1.025.02a mā no̍ va̱dhāya̍ ha̱tnave̍ jihīḻā̱nasya̍ rīradhaḥ |
1.025.02c mā hṛ̍ṇā̱nasya̍ ma̱nyave̍ ||

1.025.03a वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तम् ।
1.025.03c गी॒र्भिर्व॑रुण सीमहि ॥
1.025.03a vi mṛ̍ḻī̱kāya̍ te̱ mano̍ ra̱thīr aśva̱ṁ na saṁdi̍tam |
1.025.03c gī̱rbhir va̍ruṇa sīmahi ||

1.025.04a परा॒ हि मे॒ विम॑न्यवः॒ पत॑न्ति॒ वस्य॑इष्टये ।
1.025.04c वयो॒ न व॑स॒तीरुप॑ ॥
1.025.04a parā̱ hi me̱ vima̍nyava̱ḥ pata̍nti̱ vasya̍ïṣṭaye |
1.025.04c vayo̱ na va̍sa̱tīr upa̍ ||

1.025.05a क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे ।
1.025.05c मृ॒ळी॒कायो॑रु॒चक्ष॑सम् ॥
1.025.05a ka̱dā kṣa̍tra̱śriya̱ṁ nara̱m ā varu̍ṇaṁ karāmahe |
1.025.05c mṛ̱ḻī̱kāyo̍ru̱cakṣa̍sam ||

1.025.06a तदित्स॑मा॒नमा॑शाते॒ वेन॑न्ता॒ न प्र यु॑च्छतः ।
1.025.06c धृ॒तव्र॑ताय दा॒शुषे॑ ॥
1.025.06a tad it sa̍mā̱nam ā̍śāte̱ vena̍ntā̱ na pra yu̍cchataḥ |
1.025.06c dhṛ̱tavra̍tāya dā̱śuṣe̍ ||

1.025.07a वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम् ।
1.025.07c वेद॑ ना॒वः स॑मु॒द्रियः॑ ॥
1.025.07a vedā̱ yo vī̱nām pa̱dam a̱ntari̍kṣeṇa̱ pata̍tām |
1.025.07c veda̍ nā̱vaḥ sa̍mu̱driya̍ḥ ||

1.025.08a वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः ।
1.025.08c वेदा॒ य उ॑प॒जाय॑ते ॥
1.025.08a veda̍ mā̱so dhṛ̱tavra̍to̱ dvāda̍śa pra̱jāva̍taḥ |
1.025.08c vedā̱ ya u̍pa̱jāya̍te ||

1.025.09a वेद॒ वात॑स्य वर्त॒निमु॒रोर्ऋ॒ष्वस्य॑ बृह॒तः ।
1.025.09c वेदा॒ ये अ॒ध्यास॑ते ॥
1.025.09a veda̱ vāta̍sya varta̱nim u̱ror ṛ̱ṣvasya̍ bṛha̱taḥ |
1.025.09c vedā̱ ye a̱dhyāsa̍te ||

1.025.10a नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॒॑स्वा ।
1.025.10c साम्रा॑ज्याय सु॒क्रतुः॑ ॥
1.025.10a ni ṣa̍sāda dhṛ̱tavra̍to̱ varu̍ṇaḥ pa̱styā̱3̱̍sv ā |
1.025.10c sāmrā̍jyāya su̱kratu̍ḥ ||

1.025.11a अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति ।
1.025.11c कृ॒तानि॒ या च॒ कर्त्वा॑ ॥
1.025.11a ato̱ viśvā̱ny adbhu̍tā ciki̱tvām̐ a̱bhi pa̍śyati |
1.025.11c kṛ̱tāni̱ yā ca̱ kartvā̍ ||

1.025.12a स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत् ।
1.025.12c प्र ण॒ आयूं॑षि तारिषत् ॥
1.025.12a sa no̍ vi̱śvāhā̍ su̱kratu̍r ādi̱tyaḥ su̱pathā̍ karat |
1.025.12c pra ṇa̱ āyū̍ṁṣi tāriṣat ||

1.025.13a बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिज॑म् ।
1.025.13c परि॒ स्पशो॒ नि षे॑दिरे ॥
1.025.13a bibhra̍d drā̱piṁ hi̍ra̱ṇyaya̱ṁ varu̍ṇo vasta ni̱rṇija̍m |
1.025.13c pari̱ spaśo̱ ni ṣe̍dire ||

1.025.14a न यं दिप्स॑न्ति दि॒प्सवो॒ न द्रुह्वा॑णो॒ जना॑नाम् ।
1.025.14c न दे॒वम॒भिमा॑तयः ॥
1.025.14a na yaṁ dipsa̍nti di̱psavo̱ na druhvā̍ṇo̱ janā̍nām |
1.025.14c na de̱vam a̱bhimā̍tayaḥ ||

1.025.15a उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या ।
1.025.15c अ॒स्माक॑मु॒दरे॒ष्वा ॥
1.025.15a u̱ta yo mānu̍ṣe̱ṣv ā yaśa̍ś ca̱kre asā̱my ā |
1.025.15c a̱smāka̍m u̱dare̱ṣv ā ||

1.025.16a परा॑ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑ ।
1.025.16c इ॒च्छन्ती॑रुरु॒चक्ष॑सम् ॥
1.025.16a parā̍ me yanti dhī̱tayo̱ gāvo̱ na gavyū̍tī̱r anu̍ |
1.025.16c i̱cchantī̍r uru̱cakṣa̍sam ||

1.025.17a सं नु वो॑चावहै॒ पुन॒र्यतो॑ मे॒ मध्वाभृ॑तम् ।
1.025.17c होते॑व॒ क्षद॑से प्रि॒यम् ॥
1.025.17a saṁ nu vo̍cāvahai̱ puna̱r yato̍ me̱ madhv ābhṛ̍tam |
1.025.17c hote̍va̱ kṣada̍se pri̱yam ||

1.025.18a दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ ।
1.025.18c ए॒ता जु॑षत मे॒ गिरः॑ ॥
1.025.18a darśa̱ṁ nu vi̱śvada̍rśata̱ṁ darśa̱ṁ ratha̱m adhi̱ kṣami̍ |
1.025.18c e̱tā ju̍ṣata me̱ gira̍ḥ ||

1.025.19a इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय ।
1.025.19c त्वाम॑व॒स्युरा च॑के ॥
1.025.19a i̱mam me̍ varuṇa śrudhī̱ hava̍m a̱dyā ca̍ mṛḻaya |
1.025.19c tvām a̍va̱syur ā ca̍ke ||

1.025.20a त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि ।
1.025.20c स याम॑नि॒ प्रति॑ श्रुधि ॥
1.025.20a tvaṁ viśva̍sya medhira di̱vaś ca̱ gmaś ca̍ rājasi |
1.025.20c sa yāma̍ni̱ prati̍ śrudhi ||

1.025.21a उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं॑ मध्य॒मं चृ॑त ।
1.025.21c अवा॑ध॒मानि॑ जी॒वसे॑ ॥
1.025.21a ud u̍tta̱mam mu̍mugdhi no̱ vi pāśa̍m madhya̱maṁ cṛ̍ta |
1.025.21c avā̍dha̱māni̍ jī̱vase̍ ||



1.026.01a वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते ।
1.026.01c सेमं नो॑ अध्व॒रं य॑ज ॥
1.026.01a vasi̍ṣvā̱ hi mi̍yedhya̱ vastrā̍ṇy ūrjām pate |
1.026.01c semaṁ no̍ adhva̱raṁ ya̍ja ||

1.026.02a नि नो॒ होता॒ वरे॑ण्यः॒ सदा॑ यविष्ठ॒ मन्म॑भिः ।
1.026.02c अग्ने॑ दि॒वित्म॑ता॒ वचः॑ ॥
1.026.02a ni no̱ hotā̱ vare̍ṇya̱ḥ sadā̍ yaviṣṭha̱ manma̍bhiḥ |
1.026.02c agne̍ di̱vitma̍tā̱ vaca̍ḥ ||

1.026.03a आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ ।
1.026.03c सखा॒ सख्ये॒ वरे॑ण्यः ॥
1.026.03a ā hi ṣmā̍ sū̱nave̍ pi̱tāpir yaja̍ty ā̱paye̍ |
1.026.03c sakhā̱ sakhye̱ vare̍ṇyaḥ ||

1.026.04a आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
1.026.04c सीद॑न्तु॒ मनु॑षो यथा ॥
1.026.04a ā no̍ ba̱rhī ri̱śāda̍so̱ varu̍ṇo mi̱tro a̍rya̱mā |
1.026.04c sīda̍ntu̱ manu̍ṣo yathā ||

1.026.05a पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च ।
1.026.05c इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ॥
1.026.05a pūrvya̍ hotar a̱sya no̱ manda̍sva sa̱khyasya̍ ca |
1.026.05c i̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ ||

1.026.06a यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे ।
1.026.06c त्वे इद्धू॑यते ह॒विः ॥
1.026.06a yac ci̱d dhi śaśva̍tā̱ tanā̍ de̱vaṁ-de̍va̱ṁ yajā̍mahe |
1.026.06c tve id dhū̍yate ha̱viḥ ||

1.026.07a प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः ।
1.026.07c प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥
1.026.07a pri̱yo no̍ astu vi̱śpati̱r hotā̍ ma̱ndro vare̍ṇyaḥ |
1.026.07c pri̱yāḥ sva̱gnayo̍ va̱yam ||

1.026.08a स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः ।
1.026.08c स्व॒ग्नयो॑ मनामहे ॥
1.026.08a sva̱gnayo̱ hi vārya̍ṁ de̱vāso̍ dadhi̱re ca̍ naḥ |
1.026.08c sva̱gnayo̍ manāmahe ||

1.026.09a अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नाम् ।
1.026.09c मि॒थः स॑न्तु॒ प्रश॑स्तयः ॥
1.026.09a athā̍ na u̱bhaye̍ṣā̱m amṛ̍ta̱ martyā̍nām |
1.026.09c mi̱thaḥ sa̍ntu̱ praśa̍stayaḥ ||

1.026.10a विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वचः॑ ।
1.026.10c चनो॑ धाः सहसो यहो ॥
1.026.10a viśve̍bhir agne a̱gnibhi̍r i̱maṁ ya̱jñam i̱daṁ vaca̍ḥ |
1.026.10c cano̍ dhāḥ sahaso yaho ||



1.027.01a अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या॑ अ॒ग्निं नमो॑भिः ।
1.027.01c स॒म्राज॑न्तमध्व॒राणा॑म् ॥
1.027.01a aśva̱ṁ na tvā̱ vāra̍vantaṁ va̱ndadhyā̍ a̱gniṁ namo̍bhiḥ |
1.027.01c sa̱mrāja̍ntam adhva̱rāṇā̍m ||

1.027.02a स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेवः॑ ।
1.027.02c मी॒ढ्वाँ अ॒स्माकं॑ बभूयात् ॥
1.027.02a sa ghā̍ naḥ sū̱nuḥ śava̍sā pṛ̱thupra̍gāmā su̱śeva̍ḥ |
1.027.02c mī̱ḍhvām̐ a̱smāka̍m babhūyāt ||

1.027.03a स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः ।
1.027.03c पा॒हि सद॒मिद्वि॒श्वायुः॑ ॥
1.027.03a sa no̍ dū̱rāc cā̱sāc ca̱ ni martyā̍d aghā̱yoḥ |
1.027.03c pā̱hi sada̱m id vi̱śvāyu̍ḥ ||

1.027.04a इ॒ममू॒ षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सम् ।
1.027.04c अग्ने॑ दे॒वेषु॒ प्र वो॑चः ॥
1.027.04a i̱mam ū̱ ṣu tvam a̱smāka̍ṁ sa̱niṁ gā̍ya̱traṁ navyā̍ṁsam |
1.027.04c agne̍ de̱veṣu̱ pra vo̍caḥ ||

1.027.05a आ नो॑ भज पर॒मेष्वा वाजे॑षु मध्य॒मेषु॑ ।
1.027.05c शिक्षा॒ वस्वो॒ अन्त॑मस्य ॥
1.027.05a ā no̍ bhaja para̱meṣv ā vāje̍ṣu madhya̱meṣu̍ |
1.027.05c śikṣā̱ vasvo̱ anta̍masya ||

1.027.06a वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो॑रू॒र्मा उ॑पा॒क आ ।
1.027.06c स॒द्यो दा॒शुषे॑ क्षरसि ॥
1.027.06a vi̱bha̱ktāsi̍ citrabhāno̱ sindho̍r ū̱rmā u̍pā̱ka ā |
1.027.06c sa̱dyo dā̱śuṣe̍ kṣarasi ||

1.027.07a यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः ।
1.027.07c स यन्ता॒ शश्व॑ती॒रिषः॑ ॥
1.027.07a yam a̍gne pṛ̱tsu martya̱m avā̱ vāje̍ṣu̱ yaṁ ju̱nāḥ |
1.027.07c sa yantā̱ śaśva̍tī̱r iṣa̍ḥ ||

1.027.08a नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् ।
1.027.08c वाजो॑ अस्ति श्र॒वाय्यः॑ ॥
1.027.08a naki̍r asya sahantya parye̱tā kaya̍sya cit |
1.027.08c vājo̍ asti śra̱vāyya̍ḥ ||

1.027.09a स वाजं॑ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता ।
1.027.09c विप्रे॑भिरस्तु॒ सनि॑ता ॥
1.027.09a sa vāja̍ṁ vi̱śvaca̍rṣaṇi̱r arva̍dbhir astu̱ taru̍tā |
1.027.09c vipre̍bhir astu̱ sani̍tā ||

1.027.10a जरा॑बोध॒ तद्वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया॑य ।
1.027.10c स्तोमं॑ रु॒द्राय॒ दृशी॑कम् ॥
1.027.10a jarā̍bodha̱ tad vi̍viḍḍhi vi̱śe-vi̍śe ya̱jñiyā̍ya |
1.027.10c stoma̍ṁ ru̱drāya̱ dṛśī̍kam ||

1.027.11a स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्च॒न्द्रः ।
1.027.11c धि॒ये वाजा॑य हिन्वतु ॥
1.027.11a sa no̍ ma̱hām̐ a̍nimā̱no dhū̱make̍tuḥ puruśca̱ndraḥ |
1.027.11c dhi̱ye vājā̍ya hinvatu ||

1.027.12a स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्यः॑ के॒तुः शृ॑णोतु नः ।
1.027.12c उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥
1.027.12a sa re̱vām̐ i̍va vi̱śpati̱r daivya̍ḥ ke̱tuḥ śṛ̍ṇotu naḥ |
1.027.12c u̱kthair a̱gnir bṛ̱hadbhā̍nuḥ ||

1.027.13a नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ ।
1.027.13c यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ॥
1.027.13a namo̍ ma̱hadbhyo̱ namo̍ arbha̱kebhyo̱ namo̱ yuva̍bhyo̱ nama̍ āśi̱nebhya̍ḥ |
1.027.13c yajā̍ma de̱vān yadi̍ śa̱knavā̍ma̱ mā jyāya̍sa̱ḥ śaṁsa̱m ā vṛ̍kṣi devāḥ ||



1.028.01a यत्र॒ ग्रावा॑ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे ।
1.028.01c उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
1.028.01a yatra̱ grāvā̍ pṛ̱thubu̍dhna ū̱rdhvo bhava̍ti̱ sota̍ve |
1.028.01c u̱lūkha̍lasutānā̱m aved v i̍ndra jalgulaḥ ||

1.028.02a यत्र॒ द्वावि॑व ज॒घना॑धिषव॒ण्या॑ कृ॒ता ।
1.028.02c उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
1.028.02a yatra̱ dvāv i̍va ja̱ghanā̍dhiṣava̱ṇyā̍ kṛ̱tā |
1.028.02c u̱lūkha̍lasutānā̱m aved v i̍ndra jalgulaḥ ||

1.028.03a यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते ।
1.028.03c उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
1.028.03a yatra̱ nāry a̍pacya̱vam u̍pacya̱vaṁ ca̱ śikṣa̍te |
1.028.03c u̱lūkha̍lasutānā̱m aved v i̍ndra jalgulaḥ ||

1.028.04a यत्र॒ मन्थां॑ विब॒ध्नते॑ र॒श्मीन्यमि॑त॒वा इ॑व ।
1.028.04c उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
1.028.04a yatra̱ manthā̍ṁ viba̱dhnate̍ ra̱śmīn yami̍ta̱vā i̍va |
1.028.04c u̱lūkha̍lasutānā̱m aved v i̍ndra jalgulaḥ ||

1.028.05a यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू॑खलक यु॒ज्यसे॑ ।
1.028.05c इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः ॥
1.028.05a yac ci̱d dhi tvaṁ gṛ̱he-gṛ̍ha̱ ulū̍khalaka yu̱jyase̍ |
1.028.05c i̱ha dyu̱matta̍maṁ vada̱ jaya̍tām iva dundu̱bhiḥ ||

1.028.06a उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् ।
1.028.06c अथो॒ इन्द्रा॑य॒ पात॑वे सु॒नु सोम॑मुलूखल ॥
1.028.06a u̱ta sma̍ te vanaspate̱ vāto̱ vi vā̱ty agra̱m it |
1.028.06c atho̱ indrā̍ya̱ pāta̍ve su̱nu soma̍m ulūkhala ||

1.028.07a आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्यु१॒॑च्चा वि॑जर्भृ॒तः ।
1.028.07c हरी॑ इ॒वान्धां॑सि॒ बप्स॑ता ॥
1.028.07a ā̱ya̱jī vā̍ja̱sāta̍mā̱ tā hy u1̱̍ccā vi̍jarbhṛ̱taḥ |
1.028.07c harī̍ i̱vāndhā̍ṁsi̱ bapsa̍tā ||

1.028.08a ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभिः॑ सो॒तृभिः॑ ।
1.028.08c इन्द्रा॑य॒ मधु॑मत्सुतम् ॥
1.028.08a tā no̍ a̱dya va̍naspatī ṛ̱ṣvāv ṛ̱ṣvebhi̍ḥ so̱tṛbhi̍ḥ |
1.028.08c indrā̍ya̱ madhu̍mat sutam ||

1.028.09a उच्छि॒ष्टं च॒म्वो॑र्भर॒ सोमं॑ प॒वित्र॒ आ सृ॑ज ।
1.028.09c नि धे॑हि॒ गोरधि॑ त्व॒चि ॥
1.028.09a uc chi̱ṣṭaṁ ca̱mvo̍r bhara̱ soma̍m pa̱vitra̱ ā sṛ̍ja |
1.028.09c ni dhe̍hi̱ gor adhi̍ tva̱ci ||



1.029.01a यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ ।
1.029.01c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.01a yac ci̱d dhi sa̍tya somapā anāśa̱stā i̍va̱ smasi̍ |
1.029.01c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

1.029.02a शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ ।
1.029.02c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.02a śipri̍n vājānām pate̱ śacī̍va̱s tava̍ da̱ṁsanā̍ |
1.029.02c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

1.029.03a नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने ।
1.029.03c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.03a ni ṣvā̍payā mithū̱dṛśā̍ sa̱stām abu̍dhyamāne |
1.029.03c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

1.029.04a स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तयः॑ ।
1.029.04c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.04a sa̱santu̱ tyā arā̍tayo̱ bodha̍ntu śūra rā̱taya̍ḥ |
1.029.04c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

1.029.05a समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या ।
1.029.05c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.05a sam i̍ndra garda̱bham mṛ̍ṇa nu̱vanta̍m pā̱payā̍mu̱yā |
1.029.05c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

1.029.06a पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ ।
1.029.06c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.06a patā̍ti kuṇḍṛ̱ṇācyā̍ dū̱raṁ vāto̱ vanā̱d adhi̍ |
1.029.06c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

1.029.07a सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्व॑म् ।
1.029.07c आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
1.029.07a sarva̍m parikro̱śaṁ ja̍hi ja̱mbhayā̍ kṛkadā̱śva̍m |
1.029.07c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||



1.030.01a आ व॒ इन्द्रं॒ क्रिविं॑ यथा वाज॒यन्तः॑ श॒तक्र॑तुम् ।
1.030.01c मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः ॥
1.030.01a ā va̱ indra̱ṁ krivi̍ṁ yathā vāja̱yanta̍ḥ śa̱takra̍tum |
1.030.01c maṁhi̍ṣṭhaṁ siñca̱ indu̍bhiḥ ||

1.030.02a श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिराम् ।
1.030.02c एदु॑ नि॒म्नं न री॑यते ॥
1.030.02a śa̱taṁ vā̱ yaḥ śucī̍nāṁ sa̱hasra̍ṁ vā̱ samā̍śirām |
1.030.02c ed u̍ ni̱mnaṁ na rī̍yate ||

1.030.03a सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑ ।
1.030.03c स॒मु॒द्रो न व्यचो॑ द॒धे ॥
1.030.03a saṁ yan madā̍ya śu̱ṣmiṇa̍ e̱nā hy a̍syo̱dare̍ |
1.030.03c sa̱mu̱dro na vyaco̍ da̱dhe ||

1.030.04a अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम् ।
1.030.04c वच॒स्तच्चि॑न्न ओहसे ॥
1.030.04a a̱yam u̍ te̱ sam a̍tasi ka̱pota̍ iva garbha̱dhim |
1.030.04c vaca̱s tac ci̍n na ohase ||

1.030.05a स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते ।
1.030.05c विभू॑तिरस्तु सू॒नृता॑ ॥
1.030.05a sto̱traṁ rā̍dhānām pate̱ girvā̍ho vīra̱ yasya̍ te |
1.030.05c vibhū̍tir astu sū̱nṛtā̍ ||

1.030.06a ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो ।
1.030.06c सम॒न्येषु॑ ब्रवावहै ॥
1.030.06a ū̱rdhvas ti̍ṣṭhā na ū̱taye̱ 'smin vāje̍ śatakrato |
1.030.06c sam a̱nyeṣu̍ bravāvahai ||

1.030.07a योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे ।
1.030.07c सखा॑य॒ इन्द्र॑मू॒तये॑ ॥
1.030.07a yoge̍-yoge ta̱vasta̍ra̱ṁ vāje̍-vāje havāmahe |
1.030.07c sakhā̍ya̱ indra̍m ū̱taye̍ ||

1.030.08a आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभिः॑ ।
1.030.08c वाजे॑भि॒रुप॑ नो॒ हव॑म् ॥
1.030.08a ā ghā̍ gama̱d yadi̱ śrava̍t saha̱sriṇī̍bhir ū̱tibhi̍ḥ |
1.030.08c vāje̍bhi̱r upa̍ no̱ hava̍m ||

1.030.09a अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म् ।
1.030.09c यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥
1.030.09a anu̍ pra̱tnasyauka̍so hu̱ve tu̍vipra̱tiṁ nara̍m |
1.030.09c yaṁ te̱ pūrva̍m pi̱tā hu̱ve ||

1.030.10a तं त्वा॑ व॒यं वि॑श्ववा॒रा शा॑स्महे पुरुहूत ।
1.030.10c सखे॑ वसो जरि॒तृभ्यः॑ ॥
1.030.10a taṁ tvā̍ va̱yaṁ vi̍śvavā̱rā śā̍smahe puruhūta |
1.030.10c sakhe̍ vaso jari̱tṛbhya̍ḥ ||

1.030.11a अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्ना॑म् ।
1.030.11c सखे॑ वज्रि॒न्त्सखी॑नाम् ॥
1.030.11a a̱smāka̍ṁ śi̱priṇī̍nā̱ṁ soma̍pāḥ soma̱pāvnā̍m |
1.030.11c sakhe̍ vajri̱n sakhī̍nām ||

1.030.12a तथा॒ तद॑स्तु सोमपाः॒ सखे॑ वज्रि॒न्तथा॑ कृणु ।
1.030.12c यथा॑ त उ॒श्मसी॒ष्टये॑ ॥
1.030.12a tathā̱ tad a̍stu somapā̱ḥ sakhe̍ vajri̱n tathā̍ kṛṇu |
1.030.12c yathā̍ ta u̱śmasī̱ṣṭaye̍ ||

1.030.13a रे॒वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः ।
1.030.13c क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥
1.030.13a re̱vatī̍r naḥ sadha̱māda̱ indre̍ santu tu̱vivā̍jāḥ |
1.030.13c kṣu̱manto̱ yābhi̱r made̍ma ||

1.030.14a आ घ॒ त्वावा॒न्त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः ।
1.030.14c ऋ॒णोरक्षं॒ न च॒क्र्योः॑ ॥
1.030.14a ā gha̱ tvāvā̱n tmanā̱ptaḥ sto̱tṛbhyo̍ dhṛṣṇav iyā̱naḥ |
1.030.14c ṛ̱ṇor akṣa̱ṁ na ca̱kryo̍ḥ ||

1.030.15a आ यद्दुवः॑ शतक्रत॒वा कामं॑ जरितॄ॒णाम् ।
1.030.15c ऋ॒णोरक्षं॒ न शची॑भिः ॥
1.030.15a ā yad duva̍ḥ śatakrata̱v ā kāma̍ṁ jaritṝ̱ṇām |
1.030.15c ṛ̱ṇor akṣa̱ṁ na śacī̍bhiḥ ||

1.030.16a शश्व॒दिन्द्रः॒ पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भिः॒ शाश्व॑सद्भि॒र्धना॑नि ।
1.030.16c स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्त्स नः॑ सनि॒ता स॒नये॒ स नो॑ऽदात् ॥
1.030.16a śaśva̱d indra̱ḥ popru̍thadbhir jigāya̱ nāna̍dadbhi̱ḥ śāśva̍sadbhi̱r dhanā̍ni |
1.030.16c sa no̍ hiraṇyara̱thaṁ da̱ṁsanā̍vā̱n sa na̍ḥ sani̱tā sa̱naye̱ sa no̍ 'dāt ||

1.030.17a आश्वि॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शवी॑रया ।
1.030.17c गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥
1.030.17a āśvi̍nā̱v aśvā̍vatye̱ṣā yā̍ta̱ṁ śavī̍rayā |
1.030.17c goma̍d dasrā̱ hira̍ṇyavat ||

1.030.18a स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः ।
1.030.18c स॒मु॒द्रे अ॑श्वि॒नेय॑ते ॥
1.030.18a sa̱mā̱nayo̍jano̱ hi vā̱ṁ ratho̍ dasrā̱v ama̍rtyaḥ |
1.030.18c sa̱mu̱dre a̍śvi̱neya̍te ||

1.030.19a न्य१॒॑घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः ।
1.030.19c परि॒ द्याम॒न्यदी॑यते ॥
1.030.19a ny a1̱̍ghnyasya̍ mū̱rdhani̍ ca̱kraṁ ratha̍sya yemathuḥ |
1.030.19c pari̱ dyām a̱nyad ī̍yate ||

1.030.20a कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये ।
1.030.20c कं न॑क्षसे विभावरि ॥
1.030.20a kas ta̍ uṣaḥ kadhapriye bhu̱je marto̍ amartye |
1.030.20c kaṁ na̍kṣase vibhāvari ||

1.030.21a व॒यं हि ते॒ अम॑न्म॒ह्यान्ता॒दा प॑रा॒कात् ।
1.030.21c अश्वे॒ न चि॑त्रे अरुषि ॥
1.030.21a va̱yaṁ hi te̱ ama̍nma̱hy āntā̱d ā pa̍rā̱kāt |
1.030.21c aśve̱ na ci̍tre aruṣi ||

1.030.22a त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः ।
1.030.22c अ॒स्मे र॒यिं नि धा॑रय ॥
1.030.22a tvaṁ tyebhi̱r ā ga̍hi̱ vāje̍bhir duhitar divaḥ |
1.030.22c a̱sme ra̱yiṁ ni dhā̍raya ||



1.031.01a त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ ।
1.031.01c तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥
1.031.01a tvam a̍gne pratha̱mo aṅgi̍rā̱ ṛṣi̍r de̱vo de̱vānā̍m abhavaḥ śi̱vaḥ sakhā̍ |
1.031.01c tava̍ vra̱te ka̱vayo̍ vidma̱nāpa̱so 'jā̍yanta ma̱ruto̱ bhrāja̍dṛṣṭayaḥ ||

1.031.02a त्वम॑ग्ने प्रथ॒मो अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तम् ।
1.031.02c वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑ ॥
1.031.02a tvam a̍gne pratha̱mo aṅgi̍rastamaḥ ka̱vir de̱vānā̱m pari̍ bhūṣasi vra̱tam |
1.031.02c vi̱bhur viśva̍smai̱ bhuva̍nāya̱ medhi̍ro dvimā̱tā śa̱yuḥ ka̍ti̱dhā ci̍d ā̱yave̍ ||

1.031.03a त्वम॑ग्ने प्रथ॒मो मा॑त॒रिश्व॑न आ॒विर्भ॑व सुक्रतू॒या वि॒वस्व॑ते ।
1.031.03c अरे॑जेतां॒ रोद॑सी होतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जो म॒हो व॑सो ॥
1.031.03a tvam a̍gne pratha̱mo mā̍ta̱riśva̍na ā̱vir bha̍va sukratū̱yā vi̱vasva̍te |
1.031.03c are̍jetā̱ṁ roda̍sī hotṛ̱vūrye 'sa̍ghnor bhā̱ram aya̍jo ma̱ho va̍so ||

1.031.04a त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते॑ सु॒कृत्त॑रः ।
1.031.04c श्वा॒त्रेण॒ यत्पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुनः॑ ॥
1.031.04a tvam a̍gne̱ mana̍ve̱ dyām a̍vāśayaḥ purū̱rava̍se su̱kṛte̍ su̱kṛtta̍raḥ |
1.031.04c śvā̱treṇa̱ yat pi̱tror mucya̍se̱ pary ā tvā̱ pūrva̍m anaya̱nn āpa̍ra̱m puna̍ḥ ||

1.031.05a त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्यः॑ ।
1.031.05c य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका॑यु॒रग्रे॒ विश॑ आ॒विवा॑ससि ॥
1.031.05a tvam a̍gne vṛṣa̱bhaḥ pu̍ṣṭi̱vardha̍na̱ udya̍tasruce bhavasi śra̱vāyya̍ḥ |
1.031.05c ya āhu̍ti̱m pari̱ vedā̱ vaṣa̍ṭkṛti̱m ekā̍yu̱r agre̱ viśa̍ ā̱vivā̍sasi ||

1.031.06a त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म॑न्पिपर्षि वि॒दथे॑ विचर्षणे ।
1.031.06c यः शूर॑साता॒ परि॑तक्म्ये॒ धने॑ द॒भ्रेभि॑श्चि॒त्समृ॑ता॒ हंसि॒ भूय॑सः ॥
1.031.06a tvam a̍gne vṛji̱nava̍rtani̱ṁ nara̱ṁ sakma̍n piparṣi vi̱dathe̍ vicarṣaṇe |
1.031.06c yaḥ śūra̍sātā̱ pari̍takmye̱ dhane̍ da̱bhrebhi̍ś ci̱t samṛ̍tā̱ haṁsi̱ bhūya̍saḥ ||

1.031.07a त्वं तम॑ग्ने अमृत॒त्व उ॑त्त॒मे मर्तं॑ दधासि॒ श्रव॑से दि॒वेदि॑वे ।
1.031.07c यस्ता॑तृषा॒ण उ॒भया॑य॒ जन्म॑ने॒ मयः॑ कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये॑ ॥
1.031.07a tvaṁ tam a̍gne amṛta̱tva u̍tta̱me marta̍ṁ dadhāsi̱ śrava̍se di̱ve-di̍ve |
1.031.07c yas tā̍tṛṣā̱ṇa u̱bhayā̍ya̱ janma̍ne̱ maya̍ḥ kṛ̱ṇoṣi̱ praya̱ ā ca̍ sū̱raye̍ ||

1.031.08a त्वं नो॑ अग्ने स॒नये॒ धना॑नां य॒शसं॑ का॒रुं कृ॑णुहि॒ स्तवा॑नः ।
1.031.08c ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे॑न दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
1.031.08a tvaṁ no̍ agne sa̱naye̱ dhanā̍nāṁ ya̱śasa̍ṁ kā̱ruṁ kṛ̍ṇuhi̱ stavā̍naḥ |
1.031.08c ṛ̱dhyāma̱ karmā̱pasā̱ nave̍na de̱vair dyā̍vāpṛthivī̱ prāva̍taṁ naḥ ||

1.031.09a त्वं नो॑ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः ।
1.031.09c त॒नू॒कृद्बो॑धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क॑ल्याण॒ वसु॒ विश्व॒मोपि॑षे ॥
1.031.09a tvaṁ no̍ agne pi̱tror u̱pastha̱ ā de̱vo de̱veṣv a̍navadya̱ jāgṛ̍viḥ |
1.031.09c ta̱nū̱kṛd bo̍dhi̱ prama̍tiś ca kā̱rave̱ tvaṁ ka̍lyāṇa̱ vasu̱ viśva̱m opi̍ṣe ||

1.031.10a त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स्त्वं व॑य॒स्कृत्तव॑ जा॒मयो॑ व॒यम् ।
1.031.10c सं त्वा॒ रायः॑ श॒तिनः॒ सं स॑ह॒स्रिणः॑ सु॒वीरं॑ यन्ति व्रत॒पाम॑दाभ्य ॥
1.031.10a tvam a̍gne̱ prama̍ti̱s tvam pi̱tāsi̍ na̱s tvaṁ va̍ya̱skṛt tava̍ jā̱mayo̍ va̱yam |
1.031.10c saṁ tvā̱ rāya̍ḥ śa̱tina̱ḥ saṁ sa̍ha̱sriṇa̍ḥ su̱vīra̍ṁ yanti vrata̱pām a̍dābhya ||

1.031.11a त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे॑ दे॒वा अ॑कृण्व॒न्नहु॑षस्य वि॒श्पति॑म् ।
1.031.11c इळा॑मकृण्व॒न्मनु॑षस्य॒ शास॑नीं पि॒तुर्यत्पु॒त्रो मम॑कस्य॒ जाय॑ते ॥
1.031.11a tvām a̍gne pratha̱mam ā̱yum ā̱yave̍ de̱vā a̍kṛṇva̱n nahu̍ṣasya vi̱śpati̍m |
1.031.11c iḻā̍m akṛṇva̱n manu̍ṣasya̱ śāsa̍nīm pi̱tur yat pu̱tro mama̍kasya̱ jāya̍te ||

1.031.12a त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वन्द्य ।
1.031.12c त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥
1.031.12a tvaṁ no̍ agne̱ tava̍ deva pā̱yubhi̍r ma̱ghono̍ rakṣa ta̱nva̍ś ca vandya |
1.031.12c trā̱tā to̱kasya̱ tana̍ye̱ gavā̍m a̱sy ani̍meṣa̱ṁ rakṣa̍māṇa̱s tava̍ vra̱te ||

1.031.13a त्वम॑ग्ने॒ यज्य॑वे पा॒युरन्त॑रोऽनिष॒ङ्गाय॑ चतुर॒क्ष इ॑ध्यसे ।
1.031.13c यो रा॒तह॑व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न्मन्त्रं॒ मन॑सा व॒नोषि॒ तम् ॥
1.031.13a tvam a̍gne̱ yajya̍ve pā̱yur anta̍ro 'niṣa̱ṅgāya̍ catura̱kṣa i̍dhyase |
1.031.13c yo rā̱taha̍vyo 'vṛ̱kāya̱ dhāya̍se kī̱reś ci̱n mantra̱m mana̍sā va̱noṣi̱ tam ||

1.031.14a त्वम॑ग्न उरु॒शंसा॑य वा॒घते॑ स्पा॒र्हं यद्रेक्णः॑ पर॒मं व॒नोषि॒ तत् ।
1.031.14c आ॒ध्रस्य॑ चि॒त्प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो॑ वि॒दुष्ट॑रः ॥
1.031.14a tvam a̍gna uru̱śaṁsā̍ya vā̱ghate̍ spā̱rhaṁ yad rekṇa̍ḥ para̱maṁ va̱noṣi̱ tat |
1.031.14c ā̱dhrasya̍ ci̱t prama̍tir ucyase pi̱tā pra pāka̱ṁ śāssi̱ pra diśo̍ vi̱duṣṭa̍raḥ ||

1.031.15a त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे॑व स्यू॒तं परि॑ पासि वि॒श्वतः॑ ।
1.031.15c स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो॑न॒कृज्जी॑वया॒जं यज॑ते॒ सोप॒मा दि॒वः ॥
1.031.15a tvam a̍gne̱ praya̍tadakṣiṇa̱ṁ nara̱ṁ varme̍va syū̱tam pari̍ pāsi vi̱śvata̍ḥ |
1.031.15c svā̱du̱kṣadmā̱ yo va̍sa̱tau syo̍na̱kṛj jī̍vayā̱jaṁ yaja̍te̱ sopa̱mā di̱vaḥ ||

1.031.16a इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात् ।
1.031.16c आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नाम् ॥
1.031.16a i̱mām a̍gne śa̱raṇi̍m mīmṛṣo na i̱mam adhvā̍na̱ṁ yam agā̍ma dū̱rāt |
1.031.16c ā̱piḥ pi̱tā prama̍tiḥ so̱myānā̱m bhṛmi̍r asy ṛṣi̱kṛn martyā̍nām ||

1.031.17a म॒नु॒ष्वद॑ग्ने अङ्गिर॒स्वद॑ङ्गिरो ययाति॒वत्सद॑ने पूर्व॒वच्छु॑चे ।
1.031.17c अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा॑दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यम् ॥
1.031.17a ma̱nu̱ṣvad a̍gne aṅgira̱svad a̍ṅgiro yayāti̱vat sada̍ne pūrva̱vac chu̍ce |
1.031.17c accha̍ yā̱hy ā va̍hā̱ daivya̱ṁ jana̱m ā sā̍daya ba̱rhiṣi̱ yakṣi̍ ca pri̱yam ||

1.031.18a ए॒तेना॑ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती॑ वा॒ यत्ते॑ चकृ॒मा वि॒दा वा॑ ।
1.031.18c उ॒त प्र णे॑ष्य॒भि वस्यो॑ अ॒स्मान्त्सं नः॑ सृज सुम॒त्या वाज॑वत्या ॥
1.031.18a e̱tenā̍gne̱ brahma̍ṇā vāvṛdhasva̱ śaktī̍ vā̱ yat te̍ cakṛ̱mā vi̱dā vā̍ |
1.031.18c u̱ta pra ṇe̍ṣy a̱bhi vasyo̍ a̱smān saṁ na̍ḥ sṛja suma̱tyā vāja̍vatyā ||



1.032.01a इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ।
1.032.01c अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ॥
1.032.01a indra̍sya̱ nu vī̱ryā̍ṇi̱ pra vo̍ca̱ṁ yāni̍ ca̱kāra̍ pratha̱māni̍ va̱jrī |
1.032.01c aha̱nn ahi̱m anv a̱pas ta̍tarda̱ pra va̱kṣaṇā̍ abhina̱t parva̍tānām ||

1.032.02a अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष ।
1.032.02c वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥
1.032.02a aha̱nn ahi̱m parva̍te śiśriyā̱ṇaṁ tvaṣṭā̍smai̱ vajra̍ṁ sva̱rya̍ṁ tatakṣa |
1.032.02c vā̱śrā i̍va dhe̱nava̱ḥ syanda̍mānā̱ añja̍ḥ samu̱dram ava̍ jagmu̱r āpa̍ḥ ||

1.032.03a वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ ।
1.032.03c आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम् ॥
1.032.03a vṛ̱ṣā̱yamā̍ṇo 'vṛṇīta̱ soma̱ṁ trika̍drukeṣv apibat su̱tasya̍ |
1.032.03c ā sāya̍kam ma̱ghavā̍datta̱ vajra̱m aha̍nn enam prathama̱jām ahī̍nām ||

1.032.04a यदि॒न्द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः ।
1.032.04c आत्सूर्यं॑ ज॒नय॒न्द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥
1.032.04a yad i̱ndrāha̍n prathama̱jām ahī̍nā̱m ān mā̱yinā̱m ami̍nā̱ḥ prota mā̱yāḥ |
1.032.04c āt sūrya̍ṁ ja̱naya̱n dyām u̱ṣāsa̍ṁ tā̱dītnā̱ śatru̱ṁ na kilā̍ vivitse ||

1.032.05a अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं॑स॒मिन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ ।
1.032.05c स्कन्धां॑सीव॒ कुलि॑शेना॒ विवृ॒क्णाहिः॑ शयत उप॒पृक्पृ॑थि॒व्याः ॥
1.032.05a aha̍n vṛ̱traṁ vṛ̍tra̱tara̱ṁ vya̍ṁsa̱m indro̱ vajre̍ṇa maha̱tā va̱dhena̍ |
1.032.05c skandhā̍ṁsīva̱ kuli̍śenā̱ vivṛ̱kṇāhi̍ḥ śayata upa̱pṛk pṛ̍thi̱vyāḥ ||

1.032.06a अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम् ।
1.032.06c नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जानाः॑ पिपिष॒ इन्द्र॑शत्रुः ॥
1.032.06a a̱yo̱ddheva̍ du̱rmada̱ ā hi ju̱hve ma̍hāvī̱raṁ tu̍vibā̱dham ṛ̍jī̱ṣam |
1.032.06c nātā̍rīd asya̱ samṛ̍tiṁ va̱dhānā̱ṁ saṁ ru̱jānā̍ḥ pipiṣa̱ indra̍śatruḥ ||

1.032.07a अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान ।
1.032.07c वृष्णो॒ वध्रिः॑ प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥
1.032.07a a̱pād a̍ha̱sto a̍pṛtanya̱d indra̱m āsya̱ vajra̱m adhi̱ sānau̍ jaghāna |
1.032.07c vṛṣṇo̱ vadhri̍ḥ prati̱māna̱m bubhū̍ṣan puru̱trā vṛ̱tro a̍śaya̱d vya̍staḥ ||

1.032.08a न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ य॒न्त्यापः॑ ।
1.032.08c याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महिः॑ पत्सुतः॒शीर्ब॑भूव ॥
1.032.08a na̱daṁ na bhi̱nnam a̍mu̱yā śayā̍na̱m mano̱ ruhā̍ṇā̱ ati̍ ya̱nty āpa̍ḥ |
1.032.08c yāś ci̍d vṛ̱tro ma̍hi̱nā pa̱ryati̍ṣṭha̱t tāsā̱m ahi̍ḥ patsuta̱ḥśīr ba̍bhūva ||

1.032.09a नी॒चाव॑या अभवद्वृ॒त्रपु॒त्रेन्द्रो॑ अस्या॒ अव॒ वध॑र्जभार ।
1.032.09c उत्त॑रा॒ सूरध॑रः पु॒त्र आ॑सी॒द्दानुः॑ शये स॒हव॑त्सा॒ न धे॒नुः ॥
1.032.09a nī̱cāva̍yā abhavad vṛ̱trapu̱trendro̍ asyā̱ ava̱ vadha̍r jabhāra |
1.032.09c utta̍rā̱ sūr adha̍raḥ pu̱tra ā̍sī̱d dānu̍ḥ śaye sa̱hava̍tsā̱ na dhe̱nuḥ ||

1.032.10a अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रम् ।
1.032.10c वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ॥
1.032.10a ati̍ṣṭhantīnām aniveśa̱nānā̱ṁ kāṣṭhā̍nā̱m madhye̱ nihi̍ta̱ṁ śarī̍ram |
1.032.10c vṛ̱trasya̍ ni̱ṇyaṁ vi ca̍ra̱nty āpo̍ dī̱rghaṁ tama̱ āśa̍ya̱d indra̍śatruḥ ||

1.032.11a दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आपः॑ प॒णिने॑व॒ गावः॑ ।
1.032.11c अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ॥
1.032.11a dā̱sapa̍tnī̱r ahi̍gopā atiṣṭha̱n niru̍ddhā̱ āpa̍ḥ pa̱ṇine̍va̱ gāva̍ḥ |
1.032.11c a̱pām bila̱m api̍hita̱ṁ yad āsī̍d vṛ̱traṁ ja̍gha̱nvām̐ apa̱ tad va̍vāra ||

1.032.12a अश्व्यो॒ वारो॑ अभव॒स्तदि॑न्द्र सृ॒के यत्त्वा॑ प्र॒त्यह॑न्दे॒व एकः॑ ।
1.032.12c अज॑यो॒ गा अज॑यः शूर॒ सोम॒मवा॑सृजः॒ सर्त॑वे स॒प्त सिन्धू॑न् ॥
1.032.12a aśvyo̱ vāro̍ abhava̱s tad i̍ndra sṛ̱ke yat tvā̍ pra̱tyaha̍n de̱va eka̍ḥ |
1.032.12c aja̍yo̱ gā aja̍yaḥ śūra̱ soma̱m avā̍sṛja̱ḥ sarta̍ve sa̱pta sindhū̍n ||

1.032.13a नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च ।
1.032.13c इन्द्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥
1.032.13a nāsmai̍ vi̱dyun na ta̍nya̱tuḥ si̍ṣedha̱ na yām miha̱m aki̍rad dhrā̱duni̍ṁ ca |
1.032.13c indra̍ś ca̱ yad yu̍yu̱dhāte̱ ahi̍ś co̱tāpa̱rībhyo̍ ma̱ghavā̱ vi ji̍gye ||

1.032.14a अहे॑र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् ।
1.032.14c नव॑ च॒ यन्न॑व॒तिं च॒ स्रव॑न्तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥
1.032.14a ahe̍r yā̱tāra̱ṁ kam a̍paśya indra hṛ̱di yat te̍ ja̱ghnuṣo̱ bhīr aga̍cchat |
1.032.14c nava̍ ca̱ yan na̍va̱tiṁ ca̱ srava̍ntīḥ śye̱no na bhī̱to ata̍ro̱ rajā̍ṁsi ||

1.032.15a इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः ।
1.032.15c सेदु॒ राजा॑ क्षयति चर्षणी॒नाम॒रान्न ने॒मिः परि॒ ता ब॑भूव ॥
1.032.15a indro̍ yā̱to 'va̍sitasya̱ rājā̱ śama̍sya ca śṛ̱ṅgiṇo̱ vajra̍bāhuḥ |
1.032.15c sed u̱ rājā̍ kṣayati carṣaṇī̱nām a̱rān na ne̱miḥ pari̱ tā ba̍bhūva ||



1.033.01a एताया॒मोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति ।
1.033.01c अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ॥
1.033.01a etāyā̱mopa̍ ga̱vyanta̱ indra̍m a̱smāka̱ṁ su prama̍tiṁ vāvṛdhāti |
1.033.01c a̱nā̱mṛ̱ṇaḥ ku̱vid ād a̱sya rā̱yo gavā̱ṁ keta̱m para̍m ā̱varja̍te naḥ ||

1.033.02a उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि ।
1.033.02c इन्द्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ॥
1.033.02a uped a̱haṁ dha̍na̱dām apra̍tīta̱ṁ juṣṭā̱ṁ na śye̱no va̍sa̱tim pa̍tāmi |
1.033.02c indra̍ṁ nama̱syann u̍pa̱mebhi̍r a̱rkair yaḥ sto̱tṛbhyo̱ havyo̱ asti̱ yāma̍n ||

1.033.03a नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा अ॑जति॒ यस्य॒ वष्टि॑ ।
1.033.03c चो॒ष्कू॒यमा॑ण इन्द्र॒ भूरि॑ वा॒मं मा प॒णिर्भू॑र॒स्मदधि॑ प्रवृद्ध ॥
1.033.03a ni sarva̍sena iṣu̱dhīm̐r a̍sakta̱ sam a̱ryo gā a̍jati̱ yasya̱ vaṣṭi̍ |
1.033.03c co̱ṣkū̱yamā̍ṇa indra̱ bhūri̍ vā̱mam mā pa̱ṇir bhū̍r a̱smad adhi̍ pravṛddha ||

1.033.04a वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिन्द्र ।
1.033.04c धनो॒रधि॑ विषु॒णक्ते व्या॑य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ॥
1.033.04a vadhī̱r hi dasyu̍ṁ dha̱nina̍ṁ gha̱nena̱m̐ eka̱ś cara̍nn upaśā̱kebhi̍r indra |
1.033.04c dhano̱r adhi̍ viṣu̱ṇak te vy ā̍ya̱nn aya̍jvānaḥ sana̱kāḥ preti̍m īyuḥ ||

1.033.05a परा॑ चिच्छी॒र्षा व॑वृजु॒स्त इ॒न्द्राय॑ज्वानो॒ यज्व॑भिः॒ स्पर्ध॑मानाः ।
1.033.05c प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर॑व्र॒ताँ अ॑धमो॒ रोद॑स्योः ॥
1.033.05a parā̍ cic chī̱rṣā va̍vṛju̱s ta i̱ndrāya̍jvāno̱ yajva̍bhi̱ḥ spardha̍mānāḥ |
1.033.05c pra yad di̱vo ha̍rivaḥ sthātar ugra̱ nir a̍vra̱tām̐ a̍dhamo̱ roda̍syoḥ ||

1.033.06a अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयन्त क्षि॒तयो॒ नव॑ग्वाः ।
1.033.06c वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा॑च्चि॒तय॑न्त आयन् ॥
1.033.06a ayu̍yutsann anava̱dyasya̱ senā̱m ayā̍tayanta kṣi̱tayo̱ nava̍gvāḥ |
1.033.06c vṛ̱ṣā̱yudho̱ na vadhra̍yo̱ nira̍ṣṭāḥ pra̱vadbhi̱r indrā̍c ci̱taya̍nta āyan ||

1.033.07a त्वमे॒तान्रु॑द॒तो जक्ष॑त॒श्चायो॑धयो॒ रज॑स इन्द्र पा॒रे ।
1.033.07c अवा॑दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु॑न्व॒तः स्तु॑व॒तः शंस॑मावः ॥
1.033.07a tvam e̱tān ru̍da̱to jakṣa̍ta̱ś cāyo̍dhayo̱ raja̍sa indra pā̱re |
1.033.07c avā̍daho di̱va ā dasyu̍m u̱ccā pra su̍nva̱taḥ stu̍va̱taḥ śaṁsa̍m āvaḥ ||

1.033.08a च॒क्रा॒णासः॑ परी॒णहं॑ पृथि॒व्या हिर॑ण्येन म॒णिना॒ शुम्भ॑मानाः ।
1.033.08c न हि॑न्वा॒नास॑स्तितिरु॒स्त इन्द्रं॒ परि॒ स्पशो॑ अदधा॒त्सूर्ये॑ण ॥
1.033.08a ca̱krā̱ṇāsa̍ḥ parī̱ṇaha̍m pṛthi̱vyā hira̍ṇyena ma̱ṇinā̱ śumbha̍mānāḥ |
1.033.08c na hi̍nvā̱nāsa̍s titiru̱s ta indra̱m pari̱ spaśo̍ adadhā̱t sūrye̍ṇa ||

1.033.09a परि॒ यदि॑न्द्र॒ रोद॑सी उ॒भे अबु॑भोजीर्महि॒ना वि॒श्वतः॑ सीम् ।
1.033.09c अम॑न्यमानाँ अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिन्द्र ॥
1.033.09a pari̱ yad i̍ndra̱ roda̍sī u̱bhe abu̍bhojīr mahi̱nā vi̱śvata̍ḥ sīm |
1.033.09c ama̍nyamānām̐ a̱bhi manya̍mānai̱r nir bra̱hmabhi̍r adhamo̱ dasyu̍m indra ||

1.033.10a न ये दि॒वः पृ॑थि॒व्या अन्त॑मा॒पुर्न मा॒याभि॑र्धन॒दां प॒र्यभू॑वन् ।
1.033.10c युजं॒ वज्रं॑ वृष॒भश्च॑क्र॒ इन्द्रो॒ निर्ज्योति॑षा॒ तम॑सो॒ गा अ॑दुक्षत् ॥
1.033.10a na ye di̱vaḥ pṛ̍thi̱vyā anta̍m ā̱pur na mā̱yābhi̍r dhana̱dām pa̱ryabhū̍van |
1.033.10c yuja̱ṁ vajra̍ṁ vṛṣa̱bhaś ca̍kra̱ indro̱ nir jyoti̍ṣā̱ tama̍so̱ gā a̍dukṣat ||

1.033.11a अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अ॒स्याव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् ।
1.033.11c स॒ध्री॒चीने॑न॒ मन॑सा॒ तमिन्द्र॒ ओजि॑ष्ठेन॒ हन्म॑नाहन्न॒भि द्यून् ॥
1.033.11a anu̍ sva̱dhām a̍kṣara̱nn āpo̍ a̱syāva̍rdhata̱ madhya̱ ā nā̱vyā̍nām |
1.033.11c sa̱dhrī̱cīne̍na̱ mana̍sā̱ tam indra̱ oji̍ṣṭhena̱ hanma̍nāhann a̱bhi dyūn ||

1.033.12a न्या॑विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्रः॑ ।
1.033.12c याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युम् ॥
1.033.12a ny ā̍vidhyad ilī̱biśa̍sya dṛ̱ḻhā vi śṛ̱ṅgiṇa̍m abhina̱c chuṣṇa̱m indra̍ḥ |
1.033.12c yāva̱t taro̍ maghava̱n yāva̱d ojo̱ vajre̍ṇa̱ śatru̍m avadhīḥ pṛta̱nyum ||

1.033.13a अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॒न्वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑ऽभेत् ।
1.033.13c सं वज्रे॑णासृजद्वृ॒त्रमिन्द्रः॒ प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः ॥
1.033.13a a̱bhi si̱dhmo a̍jigād asya̱ śatrū̱n vi ti̱gmena̍ vṛṣa̱bheṇā̱ puro̍ 'bhet |
1.033.13c saṁ vajre̍ṇāsṛjad vṛ̱tram indra̱ḥ pra svām ma̱tim a̍tira̱c chāśa̍dānaḥ ||

1.033.14a आवः॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्प्रावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् ।
1.033.14c श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै॑त्रे॒यो नृ॒षाह्या॑य तस्थौ ॥
1.033.14a āva̱ḥ kutsa̍m indra̱ yasmi̍ñ cā̱kan prāvo̱ yudhya̍ntaṁ vṛṣa̱bhaṁ daśa̍dyum |
1.033.14c śa̱phacyu̍to re̱ṇur na̍kṣata̱ dyām uc chvai̍tre̱yo nṛ̱ṣāhyā̍ya tasthau ||

1.033.15a आवः॒ शमं॑ वृष॒भं तुग्र्या॑सु क्षेत्रजे॒षे म॑घव॒ञ्छ्वित्र्यं॒ गाम् ।
1.033.15c ज्योक्चि॒दत्र॑ तस्थि॒वांसो॑ अक्रञ्छत्रूय॒तामध॑रा॒ वेद॑नाकः ॥
1.033.15a āva̱ḥ śama̍ṁ vṛṣa̱bhaṁ tugryā̍su kṣetraje̱ṣe ma̍ghava̱ñ chvitrya̱ṁ gām |
1.033.15c jyok ci̱d atra̍ tasthi̱vāṁso̍ akrañ chatrūya̱tām adha̍rā̱ veda̍nākaḥ ||



1.034.01a त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना ।
1.034.01c यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभिः॑ ॥
1.034.01a triś ci̍n no a̱dyā bha̍vataṁ navedasā vi̱bhur vā̱ṁ yāma̍ u̱ta rā̱tir a̍śvinā |
1.034.01c yu̱vor hi ya̱ntraṁ hi̱myeva̱ vāsa̍so 'bhyāya̱ṁsenyā̍ bhavatam manī̱ṣibhi̍ḥ ||

1.034.02a त्रयः॑ प॒वयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः ।
1.034.02c त्रयः॑ स्क॒म्भासः॑ स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं॑ या॒थस्त्रिर्व॑श्विना॒ दिवा॑ ॥
1.034.02a traya̍ḥ pa̱vayo̍ madhu̱vāha̍ne̱ rathe̱ soma̍sya ve̱nām anu̱ viśva̱ id vi̍duḥ |
1.034.02c traya̍ḥ ska̱mbhāsa̍ḥ skabhi̱tāsa̍ ā̱rabhe̱ trir nakta̍ṁ yā̱thas trir v a̍śvinā̱ divā̍ ||

1.034.03a स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् ।
1.034.03c त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ॥
1.034.03a sa̱mā̱ne aha̱n trir a̍vadyagohanā̱ trir a̱dya ya̱jñam madhu̍nā mimikṣatam |
1.034.03c trir vāja̍vatī̱r iṣo̍ aśvinā yu̱vaṁ do̱ṣā a̱smabhya̍m u̱ṣasa̍ś ca pinvatam ||

1.034.04a त्रिर्व॒र्तिर्या॑तं॒ त्रिरनु॑व्रते ज॒ने त्रिः सु॑प्रा॒व्ये॑ त्रे॒धेव॑ शिक्षतम् ।
1.034.04c त्रिर्ना॒न्द्यं॑ वहतमश्विना यु॒वं त्रिः पृक्षो॑ अ॒स्मे अ॒क्षरे॑व पिन्वतम् ॥
1.034.04a trir va̱rtir yā̍ta̱ṁ trir anu̍vrate ja̱ne triḥ su̍prā̱vye̍ tre̱dheva̍ śikṣatam |
1.034.04c trir nā̱ndya̍ṁ vahatam aśvinā yu̱vaṁ triḥ pṛkṣo̍ a̱sme a̱kṣare̍va pinvatam ||

1.034.05a त्रिर्नो॑ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता॑ता॒ त्रिरु॒ताव॑तं॒ धियः॑ ।
1.034.05c त्रिः सौ॑भग॒त्वं त्रिरु॒त श्रवां॑सि नस्त्रि॒ष्ठं वां॒ सूरे॑ दुहि॒ता रु॑ह॒द्रथ॑म् ॥
1.034.05a trir no̍ ra̱yiṁ va̍hatam aśvinā yu̱vaṁ trir de̱vatā̍tā̱ trir u̱tāva̍ta̱ṁ dhiya̍ḥ |
1.034.05c triḥ sau̍bhaga̱tvaṁ trir u̱ta śravā̍ṁsi nas tri̱ṣṭhaṁ vā̱ṁ sūre̍ duhi̱tā ru̍ha̱d ratha̍m ||

1.034.06a त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः ।
1.034.06c ओ॒मानं॑ शं॒योर्मम॑काय सू॒नवे॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ॥
1.034.06a trir no̍ aśvinā di̱vyāni̍ bheṣa̱jā triḥ pārthi̍vāni̱ trir u̍ dattam a̱dbhyaḥ |
1.034.06c o̱māna̍ṁ śa̱ṁyor mama̍kāya sū̱nave̍ tri̱dhātu̱ śarma̍ vahataṁ śubhas patī ||

1.034.07a त्रिर्नो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् ।
1.034.07c ति॒स्रो ना॑सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वातः॒ स्वस॑राणि गच्छतम् ॥
1.034.07a trir no̍ aśvinā yaja̱tā di̱ve-di̍ve̱ pari̍ tri̱dhātu̍ pṛthi̱vīm a̍śāyatam |
1.034.07c ti̱sro nā̍satyā rathyā parā̱vata̍ ā̱tmeva̱ vāta̱ḥ svasa̍rāṇi gacchatam ||

1.034.08a त्रिर॑श्विना॒ सिन्धु॑भिः स॒प्तमा॑तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम् ।
1.034.08c ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं॑ रक्षेथे॒ द्युभि॑र॒क्तुभि॑र्हि॒तम् ॥
1.034.08a trir a̍śvinā̱ sindhu̍bhiḥ sa̱ptamā̍tṛbhi̱s traya̍ āhā̱vās tre̱dhā ha̱viṣ kṛ̱tam |
1.034.08c ti̱sraḥ pṛ̍thi̱vīr u̱pari̍ pra̱vā di̱vo nāka̍ṁ rakṣethe̱ dyubhi̍r a̱ktubhi̍r hi̱tam ||

1.034.09a क्व१॒॑ त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व१॒॑ त्रयो॑ व॒न्धुरो॒ ये सनी॑ळाः ।
1.034.09c क॒दा योगो॑ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना॑सत्योपया॒थः ॥
1.034.09a kva1̱̍ trī ca̱krā tri̱vṛto̱ ratha̍sya̱ kva1̱̍ trayo̍ va̱ndhuro̱ ye sanī̍ḻāḥ |
1.034.09c ka̱dā yogo̍ vā̱jino̱ rāsa̍bhasya̱ yena̍ ya̱jñaṁ nā̍satyopayā̱thaḥ ||

1.034.10a आ ना॑सत्या॒ गच्छ॑तं हू॒यते॑ ह॒विर्मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभिः॑ ।
1.034.10c यु॒वोर्हि पूर्वं॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव॑न्त॒मिष्य॑ति ॥
1.034.10a ā nā̍satyā̱ gaccha̍taṁ hū̱yate̍ ha̱vir madhva̍ḥ pibatam madhu̱pebhi̍r ā̱sabhi̍ḥ |
1.034.10c yu̱vor hi pūrva̍ṁ savi̱toṣaso̱ ratha̍m ṛ̱tāya̍ ci̱traṁ ghṛ̱tava̍nta̱m iṣya̍ti ||

1.034.11a आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना ।
1.034.11c प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥
1.034.11a ā nā̍satyā tri̱bhir e̍kāda̱śair i̱ha de̱vebhi̍r yātam madhu̱peya̍m aśvinā |
1.034.11c prāyu̱s tāri̍ṣṭa̱ṁ nī rapā̍ṁsi mṛkṣata̱ṁ sedha̍ta̱ṁ dveṣo̱ bhava̍taṁ sacā̱bhuvā̍ ||

1.034.12a आ नो॑ अश्विना त्रि॒वृता॒ रथे॑ना॒र्वाञ्चं॑ र॒यिं व॑हतं सु॒वीर॑म् ।
1.034.12c शृ॒ण्वन्ता॑ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
1.034.12a ā no̍ aśvinā tri̱vṛtā̱ rathe̍nā̱rvāñca̍ṁ ra̱yiṁ va̍hataṁ su̱vīra̍m |
1.034.12c śṛ̱ṇvantā̍ vā̱m ava̍se johavīmi vṛ̱dhe ca̍ no bhavata̱ṁ vāja̍sātau ||



1.035.01a ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से ।
1.035.01c ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥
1.035.01a hvayā̍my a̱gnim pra̍tha̱maṁ sva̱staye̱ hvayā̍mi mi̱trāvaru̍ṇāv i̱hāva̍se |
1.035.01c hvayā̍mi̱ rātrī̱ṁ jaga̍to ni̱veśa̍nī̱ṁ hvayā̍mi de̱vaṁ sa̍vi̱tāra̍m ū̱taye̍ ||

1.035.02a आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
1.035.02c हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
1.035.02a ā kṛ̱ṣṇena̱ raja̍sā̱ varta̍māno nive̱śaya̍nn a̱mṛta̱m martya̍ṁ ca |
1.035.02c hi̱ra̱ṇyaye̍na savi̱tā rathe̱nā de̱vo yā̍ti̱ bhuva̍nāni̱ paśya̍n ||

1.035.03a याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् ।
1.035.03c आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥
1.035.03a yāti̍ de̱vaḥ pra̱vatā̱ yāty u̱dvatā̱ yāti̍ śu̱bhrābhyā̍ṁ yaja̱to hari̍bhyām |
1.035.03c ā de̱vo yā̍ti savi̱tā pa̍rā̱vato 'pa̱ viśvā̍ duri̱tā bādha̍mānaḥ ||

1.035.04a अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् ।
1.035.04c आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥
1.035.04a a̱bhīvṛ̍ta̱ṁ kṛśa̍nair vi̱śvarū̍pa̱ṁ hira̍ṇyaśamyaṁ yaja̱to bṛ̱hanta̍m |
1.035.04c āsthā̱d ratha̍ṁ savi̱tā ci̱trabhā̍nuḥ kṛ̱ṣṇā rajā̍ṁsi̱ tavi̍ṣī̱ṁ dadhā̍naḥ ||

1.035.05a वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः ।
1.035.05c शश्व॒द्विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥
1.035.05a vi janā̍ñ chyā̱vāḥ śi̍ti̱pādo̍ akhya̱n ratha̱ṁ hira̍ṇyapraüga̱ṁ vaha̍ntaḥ |
1.035.05c śaśva̱d viśa̍ḥ savi̱tur daivya̍syo̱pasthe̱ viśvā̱ bhuva̍nāni tasthuḥ ||

1.035.06a ति॒स्रो द्यावः॑ सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् ।
1.035.06c आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥
1.035.06a ti̱sro dyāva̍ḥ savi̱tur dvā u̱pasthā̱m̐ ekā̍ ya̱masya̱ bhuva̍ne virā̱ṣāṭ |
1.035.06c ā̱ṇiṁ na rathya̍m a̱mṛtādhi̍ tasthur i̱ha bra̍vītu̱ ya u̱ tac cike̍tat ||

1.035.07a वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः ।
1.035.07c क्वे॒३॒॑दानीं॒ सूर्यः॒ कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥
1.035.07a vi su̍pa̱rṇo a̱ntari̍kṣāṇy akhyad gabhī̱rave̍pā̱ asu̍raḥ sunī̱thaḥ |
1.035.07c kve̱3̱̍dānī̱ṁ sūrya̱ḥ kaś ci̍keta kata̱māṁ dyāṁ ra̱śmir a̱syā ta̍tāna ||

1.035.08a अ॒ष्टौ व्य॑ख्यत्क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।
1.035.08c हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥
1.035.08a a̱ṣṭau vy a̍khyat ka̱kubha̍ḥ pṛthi̱vyās trī dhanva̱ yoja̍nā sa̱pta sindhū̍n |
1.035.08c hi̱ra̱ṇyā̱kṣaḥ sa̍vi̱tā de̱va āgā̱d dadha̱d ratnā̍ dā̱śuṣe̱ vāryā̍ṇi ||

1.035.09a हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।
1.035.09c अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥
1.035.09a hira̍ṇyapāṇiḥ savi̱tā vica̍rṣaṇir u̱bhe dyāvā̍pṛthi̱vī a̱ntar ī̍yate |
1.035.09c apāmī̍vā̱m bādha̍te̱ veti̱ sūrya̍m a̱bhi kṛ̱ṣṇena̱ raja̍sā̱ dyām ṛ̍ṇoti ||

1.035.10a हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
1.035.10c अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥
1.035.10a hira̍ṇyahasto̱ asu̍raḥ sunī̱thaḥ su̍mṛḻī̱kaḥ svavā̍m̐ yātv a̱rvāṅ |
1.035.10c a̱pa̱sedha̍n ra̱kṣaso̍ yātu̱dhānā̱n asthā̍d de̱vaḥ pra̍tido̱ṣaṁ gṛ̍ṇā̱naḥ ||

1.035.11a ये ते॒ पन्थाः॑ सवितः पू॒र्व्यासो॑ऽरे॒णवः॒ सुकृ॑ता अ॒न्तरि॑क्षे ।
1.035.11c तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥
1.035.11a ye te̱ panthā̍ḥ savitaḥ pū̱rvyāso̍ 're̱ṇava̱ḥ sukṛ̍tā a̱ntari̍kṣe |
1.035.11c tebhi̍r no a̱dya pa̱thibhi̍ḥ su̱gebhī̱ rakṣā̍ ca no̱ adhi̍ ca brūhi deva ||



1.036.01a प्र वो॑ य॒ह्वं पु॑रू॒णां वि॒शां दे॑वय॒तीना॑म् ।
1.036.01c अ॒ग्निं सू॒क्तेभि॒र्वचो॑भिरीमहे॒ यं सी॒मिद॒न्य ईळ॑ते ॥
1.036.01a pra vo̍ ya̱hvam pu̍rū̱ṇāṁ vi̱śāṁ de̍vaya̱tīnā̍m |
1.036.01c a̱gniṁ sū̱ktebhi̱r vaco̍bhir īmahe̱ yaṁ sī̱m id a̱nya īḻa̍te ||

1.036.02a जना॑सो अ॒ग्निं द॑धिरे सहो॒वृधं॑ ह॒विष्म॑न्तो विधेम ते ।
1.036.02c स त्वं नो॑ अ॒द्य सु॒मना॑ इ॒हावि॒ता भवा॒ वाजे॑षु सन्त्य ॥
1.036.02a janā̍so a̱gniṁ da̍dhire saho̱vṛdha̍ṁ ha̱viṣma̍nto vidhema te |
1.036.02c sa tvaṁ no̍ a̱dya su̱manā̍ i̱hāvi̱tā bhavā̱ vāje̍ṣu santya ||

1.036.03a प्र त्वा॑ दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् ।
1.036.03c म॒हस्ते॑ स॒तो वि च॑रन्त्य॒र्चयो॑ दि॒वि स्पृ॑शन्ति भा॒नवः॑ ॥
1.036.03a pra tvā̍ dū̱taṁ vṛ̍ṇīmahe̱ hotā̍raṁ vi̱śvave̍dasam |
1.036.03c ma̱has te̍ sa̱to vi ca̍ranty a̱rcayo̍ di̱vi spṛ̍śanti bhā̱nava̍ḥ ||

1.036.04a दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा सं दू॒तं प्र॒त्नमि॑न्धते ।
1.036.04c विश्वं॒ सो अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते॑ द॒दाश॒ मर्त्यः॑ ॥
1.036.04a de̱vāsa̍s tvā̱ varu̍ṇo mi̱tro a̍rya̱mā saṁ dū̱tam pra̱tnam i̍ndhate |
1.036.04c viśva̱ṁ so a̍gne jayati̱ tvayā̱ dhana̱ṁ yas te̍ da̱dāśa̱ martya̍ḥ ||

1.036.05a म॒न्द्रो होता॑ गृ॒हप॑ति॒रग्ने॑ दू॒तो वि॒शाम॑सि ।
1.036.05c त्वे विश्वा॒ संग॑तानि व्र॒ता ध्रु॒वा यानि॑ दे॒वा अकृ॑ण्वत ॥
1.036.05a ma̱ndro hotā̍ gṛ̱hapa̍ti̱r agne̍ dū̱to vi̱śām a̍si |
1.036.05c tve viśvā̱ saṁga̍tāni vra̱tā dhru̱vā yāni̍ de̱vā akṛ̍ṇvata ||

1.036.06a त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒मा हू॑यते ह॒विः ।
1.036.06c स त्वं नो॑ अ॒द्य सु॒मना॑ उ॒ताप॒रं यक्षि॑ दे॒वान्त्सु॒वीर्या॑ ॥
1.036.06a tve id a̍gne su̱bhage̍ yaviṣṭhya̱ viśva̱m ā hū̍yate ha̱viḥ |
1.036.06c sa tvaṁ no̍ a̱dya su̱manā̍ u̱tāpa̱raṁ yakṣi̍ de̱vān su̱vīryā̍ ||

1.036.07a तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते ।
1.036.07c होत्रा॑भिर॒ग्निं मनु॑षः॒ समि॑न्धते तिति॒र्वांसो॒ अति॒ स्रिधः॑ ॥
1.036.07a taṁ ghe̍m i̱tthā na̍ma̱svina̱ upa̍ sva̱rāja̍m āsate |
1.036.07c hotrā̍bhir a̱gnim manu̍ṣa̱ḥ sam i̍ndhate titi̱rvāṁso̱ ati̱ sridha̍ḥ ||

1.036.08a घ्नन्तो॑ वृ॒त्रम॑तर॒न्रोद॑सी अ॒प उ॒रु क्षया॑य चक्रिरे ।
1.036.08c भुव॒त्कण्वे॒ वृषा॑ द्यु॒म्न्याहु॑तः॒ क्रन्द॒दश्वो॒ गवि॑ष्टिषु ॥
1.036.08a ghnanto̍ vṛ̱tram a̍tara̱n roda̍sī a̱pa u̱ru kṣayā̍ya cakrire |
1.036.08c bhuva̱t kaṇve̱ vṛṣā̍ dyu̱mny āhu̍ta̱ḥ kranda̱d aśvo̱ gavi̍ṣṭiṣu ||

1.036.09a सं सी॑दस्व म॒हाँ अ॑सि॒ शोच॑स्व देव॒वीत॑मः ।
1.036.09c वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥
1.036.09a saṁ sī̍dasva ma̱hām̐ a̍si̱ śoca̍sva deva̱vīta̍maḥ |
1.036.09c vi dhū̱mam a̍gne aru̱ṣam mi̍yedhya sṛ̱ja pra̍śasta darśa̱tam ||

1.036.10a यं त्वा॑ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन ।
1.036.10c यं कण्वो॒ मेध्या॑तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ॥
1.036.10a yaṁ tvā̍ de̱vāso̱ mana̍ve da̱dhur i̱ha yaji̍ṣṭhaṁ havyavāhana |
1.036.10c yaṁ kaṇvo̱ medhyā̍tithir dhana̱spṛta̱ṁ yaṁ vṛṣā̱ yam u̍pastu̱taḥ ||

1.036.11a यम॒ग्निं मेध्या॑तिथिः॒ कण्व॑ ई॒ध ऋ॒तादधि॑ ।
1.036.11c तस्य॒ प्रेषो॑ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व॑र्धयामसि ॥
1.036.11a yam a̱gnim medhyā̍tithi̱ḥ kaṇva̍ ī̱dha ṛ̱tād adhi̍ |
1.036.11c tasya̱ preṣo̍ dīdiyu̱s tam i̱mā ṛca̱s tam a̱gniṁ va̍rdhayāmasi ||

1.036.12a रा॒यस्पू॑र्धि स्वधा॒वोऽस्ति॒ हि तेऽग्ने॑ दे॒वेष्वाप्य॑म् ।
1.036.12c त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो॑ मृळ म॒हाँ अ॑सि ॥
1.036.12a rā̱yas pū̍rdhi svadhā̱vo 'sti̱ hi te 'gne̍ de̱veṣv āpya̍m |
1.036.12c tvaṁ vāja̍sya̱ śrutya̍sya rājasi̱ sa no̍ mṛḻa ma̱hām̐ a̍si ||

1.036.13a ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता ।
1.036.13c ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥
1.036.13a ū̱rdhva ū̱ ṣu ṇa̍ ū̱taye̱ tiṣṭhā̍ de̱vo na sa̍vi̱tā |
1.036.13c ū̱rdhvo vāja̍sya̱ sani̍tā̱ yad a̱ñjibhi̍r vā̱ghadbhi̍r vi̱hvayā̍mahe ||

1.036.14a ऊ॒र्ध्वो नः॑ पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं॑ दह ।
1.036.14c कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒रथा॑य जी॒वसे॑ वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥
1.036.14a ū̱rdhvo na̍ḥ pā̱hy aṁha̍so̱ ni ke̱tunā̱ viśva̱ṁ sam a̱triṇa̍ṁ daha |
1.036.14c kṛ̱dhī na̍ ū̱rdhvāñ ca̱rathā̍ya jī̱vase̍ vi̱dā de̱veṣu̍ no̱ duva̍ḥ ||

1.036.15a पा॒हि नो॑ अग्ने र॒क्षसः॑ पा॒हि धू॒र्तेररा॑व्णः ।
1.036.15c पा॒हि रीष॑त उ॒त वा॒ जिघां॑सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य ॥
1.036.15a pā̱hi no̍ agne ra̱kṣasa̍ḥ pā̱hi dhū̱rter arā̍vṇaḥ |
1.036.15c pā̱hi rīṣa̍ta u̱ta vā̱ jighā̍ṁsato̱ bṛha̍dbhāno̱ yavi̍ṣṭhya ||

1.036.16a घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा॑व्ण॒स्तपु॑र्जम्भ॒ यो अ॑स्म॒ध्रुक् ।
1.036.16c यो मर्त्यः॒ शिशी॑ते॒ अत्य॒क्तुभि॒र्मा नः॒ स रि॒पुरी॑शत ॥
1.036.16a gha̱neva̱ viṣva̱g vi ja̱hy arā̍vṇa̱s tapu̍rjambha̱ yo a̍sma̱dhruk |
1.036.16c yo martya̱ḥ śiśī̍te̱ aty a̱ktubhi̱r mā na̱ḥ sa ri̱pur ī̍śata ||

1.036.17a अ॒ग्निर्व॑व्ने सु॒वीर्य॑म॒ग्निः कण्वा॑य॒ सौभ॑गम् ।
1.036.17c अ॒ग्निः प्राव॑न्मि॒त्रोत मेध्या॑तिथिम॒ग्निः सा॒ता उ॑पस्तु॒तम् ॥
1.036.17a a̱gnir va̍vne su̱vīrya̍m a̱gniḥ kaṇvā̍ya̱ saubha̍gam |
1.036.17c a̱gniḥ prāva̍n mi̱trota medhyā̍tithim a̱gniḥ sā̱tā u̍pastu̱tam ||

1.036.18a अ॒ग्निना॑ तु॒र्वशं॒ यदुं॑ परा॒वत॑ उ॒ग्रादे॑वं हवामहे ।
1.036.18c अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सहः॑ ॥
1.036.18a a̱gninā̍ tu̱rvaśa̱ṁ yadu̍m parā̱vata̍ u̱grāde̍vaṁ havāmahe |
1.036.18c a̱gnir na̍ya̱n nava̍vāstvam bṛ̱hadra̍thaṁ tu̱rvīti̱ṁ dasya̍ve̱ saha̍ḥ ||

1.036.19a नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते ।
1.036.19c दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टयः॑ ॥
1.036.19a ni tvām a̍gne̱ manu̍r dadhe̱ jyoti̱r janā̍ya̱ śaśva̍te |
1.036.19c dī̱detha̱ kaṇva̍ ṛ̱tajā̍ta ukṣi̱to yaṁ na̍ma̱syanti̍ kṛ̱ṣṭaya̍ḥ ||

1.036.20a त्वे॒षासो॑ अ॒ग्नेरम॑वन्तो अ॒र्चयो॑ भी॒मासो॒ न प्रती॑तये ।
1.036.20c र॒क्ष॒स्विनः॒ सद॒मिद्या॑तु॒माव॑तो॒ विश्वं॒ सम॒त्रिणं॑ दह ॥
1.036.20a tve̱ṣāso̍ a̱gner ama̍vanto a̱rcayo̍ bhī̱māso̱ na pratī̍taye |
1.036.20c ra̱kṣa̱svina̱ḥ sada̱m id yā̍tu̱māva̍to̱ viśva̱ṁ sam a̱triṇa̍ṁ daha ||



1.037.01a क्री॒ळं वः॒ शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभ॑म् ।
1.037.01c कण्वा॑ अ॒भि प्र गा॑यत ॥
1.037.01a krī̱ḻaṁ va̱ḥ śardho̱ māru̍tam ana̱rvāṇa̍ṁ rathe̱śubha̍m |
1.037.01c kaṇvā̍ a̱bhi pra gā̍yata ||

1.037.02a ये पृष॑तीभिर्ऋ॒ष्टिभिः॑ सा॒कं वाशी॑भिर॒ञ्जिभिः॑ ।
1.037.02c अजा॑यन्त॒ स्वभा॑नवः ॥
1.037.02a ye pṛṣa̍tībhir ṛ̱ṣṭibhi̍ḥ sā̱kaṁ vāśī̍bhir a̱ñjibhi̍ḥ |
1.037.02c ajā̍yanta̱ svabhā̍navaḥ ||

1.037.03a इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते॑षु॒ यद्वदा॑न् ।
1.037.03c नि याम॑ञ्चि॒त्रमृ॑ञ्जते ॥
1.037.03a i̱heva̍ śṛṇva eṣā̱ṁ kaśā̱ haste̍ṣu̱ yad vadā̍n |
1.037.03c ni yāma̍ñ ci̱tram ṛ̍ñjate ||

1.037.04a प्र वः॒ शर्धा॑य॒ घृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑ ।
1.037.04c दे॒वत्तं॒ ब्रह्म॑ गायत ॥
1.037.04a pra va̱ḥ śardhā̍ya̱ ghṛṣva̍ye tve̱ṣadyu̍mnāya śu̱ṣmiṇe̍ |
1.037.04c de̱vatta̱m brahma̍ gāyata ||

1.037.05a प्र शं॑सा॒ गोष्वघ्न्यं॑ क्री॒ळं यच्छर्धो॒ मारु॑तम् ।
1.037.05c जम्भे॒ रस॑स्य वावृधे ॥
1.037.05a pra śa̍ṁsā̱ goṣv aghnya̍ṁ krī̱ḻaṁ yac chardho̱ māru̍tam |
1.037.05c jambhe̱ rasa̍sya vāvṛdhe ||

1.037.06a को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः ।
1.037.06c यत्सी॒मन्तं॒ न धू॑नु॒थ ॥
1.037.06a ko vo̱ varṣi̍ṣṭha̱ ā na̍ro di̱vaś ca̱ gmaś ca̍ dhūtayaḥ |
1.037.06c yat sī̱m anta̱ṁ na dhū̍nu̱tha ||

1.037.07a नि वो॒ यामा॑य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे॑ ।
1.037.07c जिही॑त॒ पर्व॑तो गि॒रिः ॥
1.037.07a ni vo̱ yāmā̍ya̱ mānu̍ṣo da̱dhra u̱grāya̍ ma̱nyave̍ |
1.037.07c jihī̍ta̱ parva̍to gi̱riḥ ||

1.037.08a येषा॒मज्मे॑षु पृथि॒वी जु॑जु॒र्वाँ इ॑व वि॒श्पतिः॑ ।
1.037.08c भि॒या यामे॑षु॒ रेज॑ते ॥
1.037.08a yeṣā̱m ajme̍ṣu pṛthi̱vī ju̍ju̱rvām̐ i̍va vi̱śpati̍ḥ |
1.037.08c bhi̱yā yāme̍ṣu̱ reja̍te ||

1.037.09a स्थि॒रं हि जान॑मेषां॒ वयो॑ मा॒तुर्निरे॑तवे ।
1.037.09c यत्सी॒मनु॑ द्वि॒ता शवः॑ ॥
1.037.09a sthi̱raṁ hi jāna̍m eṣā̱ṁ vayo̍ mā̱tur nire̍tave |
1.037.09c yat sī̱m anu̍ dvi̱tā śava̍ḥ ||

1.037.10a उदु॒ त्ये सू॒नवो॒ गिरः॒ काष्ठा॒ अज्मे॑ष्वत्नत ।
1.037.10c वा॒श्रा अ॑भि॒ज्ञु यात॑वे ॥
1.037.10a ud u̱ tye sū̱navo̱ gira̱ḥ kāṣṭhā̱ ajme̍ṣv atnata |
1.037.10c vā̱śrā a̍bhi̱jñu yāta̍ve ||

1.037.11a त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रम् ।
1.037.11c प्र च्या॑वयन्ति॒ याम॑भिः ॥
1.037.11a tyaṁ ci̍d ghā dī̱rgham pṛ̱thum mi̱ho napā̍ta̱m amṛ̍dhram |
1.037.11c pra cyā̍vayanti̱ yāma̍bhiḥ ||

1.037.12a मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ॑ अचुच्यवीतन ।
1.037.12c गि॒रीँर॑चुच्यवीतन ॥
1.037.12a maru̍to̱ yad dha̍ vo̱ bala̱ṁ janā̍m̐ acucyavītana |
1.037.12c gi̱rīm̐r a̍cucyavītana ||

1.037.13a यद्ध॒ यान्ति॑ म॒रुतः॒ सं ह॑ ब्रुव॒तेऽध्व॒न्ना ।
1.037.13c शृ॒णोति॒ कश्चि॑देषाम् ॥
1.037.13a yad dha̱ yānti̍ ma̱ruta̱ḥ saṁ ha̍ bruva̱te 'dhva̱nn ā |
1.037.13c śṛ̱ṇoti̱ kaś ci̍d eṣām ||

1.037.14a प्र या॑त॒ शीभ॑मा॒शुभिः॒ सन्ति॒ कण्वे॑षु वो॒ दुवः॑ ।
1.037.14c तत्रो॒ षु मा॑दयाध्वै ॥
1.037.14a pra yā̍ta̱ śībha̍m ā̱śubhi̱ḥ santi̱ kaṇve̍ṣu vo̱ duva̍ḥ |
1.037.14c tatro̱ ṣu mā̍dayādhvai ||

1.037.15a अस्ति॒ हि ष्मा॒ मदा॑य वः॒ स्मसि॑ ष्मा व॒यमे॑षाम् ।
1.037.15c विश्वं॑ चि॒दायु॑र्जी॒वसे॑ ॥
1.037.15a asti̱ hi ṣmā̱ madā̍ya va̱ḥ smasi̍ ṣmā va̱yam e̍ṣām |
1.037.15c viśva̍ṁ ci̱d āyu̍r jī̱vase̍ ||



1.038.01a कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः ।
1.038.01c द॒धि॒ध्वे वृ॑क्तबर्हिषः ॥
1.038.01a kad dha̍ nū̱naṁ ka̍dhapriyaḥ pi̱tā pu̱traṁ na hasta̍yoḥ |
1.038.01c da̱dhi̱dhve vṛ̍ktabarhiṣaḥ ||

1.038.02a क्व॑ नू॒नं कद्वो॒ अर्थं॒ गन्ता॑ दि॒वो न पृ॑थि॒व्याः ।
1.038.02c क्व॑ वो॒ गावो॒ न र॑ण्यन्ति ॥
1.038.02a kva̍ nū̱naṁ kad vo̱ artha̱ṁ gantā̍ di̱vo na pṛ̍thi̱vyāḥ |
1.038.02c kva̍ vo̱ gāvo̱ na ra̍ṇyanti ||

1.038.03a क्व॑ वः सु॒म्ना नव्यां॑सि॒ मरु॑तः॒ क्व॑ सुवि॒ता ।
1.038.03c क्वो॒३॒॑ विश्वा॑नि॒ सौभ॑गा ॥
1.038.03a kva̍ vaḥ su̱mnā navyā̍ṁsi̱ maru̍ta̱ḥ kva̍ suvi̱tā |
1.038.03c kvo̱3̱̍ viśvā̍ni̱ saubha̍gā ||

1.038.04a यद्यू॒यं पृ॑श्निमातरो॒ मर्ता॑सः॒ स्यात॑न ।
1.038.04c स्तो॒ता वो॑ अ॒मृतः॑ स्यात् ॥
1.038.04a yad yū̱yam pṛ̍śnimātaro̱ martā̍sa̱ḥ syāta̍na |
1.038.04c sto̱tā vo̍ a̱mṛta̍ḥ syāt ||

1.038.05a मा वो॑ मृ॒गो न यव॑से जरि॒ता भू॒दजो॑ष्यः ।
1.038.05c प॒था य॒मस्य॑ गा॒दुप॑ ॥
1.038.05a mā vo̍ mṛ̱go na yava̍se jari̱tā bhū̱d ajo̍ṣyaḥ |
1.038.05c pa̱thā ya̱masya̍ gā̱d upa̍ ||

1.038.06a मो षु णः॒ परा॑परा॒ निर्ऋ॑तिर्दु॒र्हणा॑ वधीत् ।
1.038.06c प॒दी॒ष्ट तृष्ण॑या स॒ह ॥
1.038.06a mo ṣu ṇa̱ḥ parā̍-parā̱ nirṛ̍tir du̱rhaṇā̍ vadhīt |
1.038.06c pa̱dī̱ṣṭa tṛṣṇa̍yā sa̱ha ||

1.038.07a स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व॑ञ्चि॒दा रु॒द्रिया॑सः ।
1.038.07c मिहं॑ कृण्वन्त्यवा॒ताम् ॥
1.038.07a sa̱tyaṁ tve̱ṣā ama̍vanto̱ dhanva̍ñ ci̱d ā ru̱driyā̍saḥ |
1.038.07c miha̍ṁ kṛṇvanty avā̱tām ||

1.038.08a वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति ।
1.038.08c यदे॑षां वृ॒ष्टिरस॑र्जि ॥
1.038.08a vā̱śreva̍ vi̱dyun mi̍māti va̱tsaṁ na mā̱tā si̍ṣakti |
1.038.08c yad e̍ṣāṁ vṛ̱ṣṭir asa̍rji ||

1.038.09a दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ ।
1.038.09c यत्पृ॑थि॒वीं व्यु॒न्दन्ति॑ ॥
1.038.09a divā̍ ci̱t tama̍ḥ kṛṇvanti pa̱rjanye̍nodavā̱hena̍ |
1.038.09c yat pṛ̍thi̱vīṁ vyu̱ndanti̍ ||

1.038.10a अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वम् ।
1.038.10c अरे॑जन्त॒ प्र मानु॑षाः ॥
1.038.10a adha̍ sva̱nān ma̱rutā̱ṁ viśva̱m ā sadma̱ pārthi̍vam |
1.038.10c are̍janta̱ pra mānu̍ṣāḥ ||

1.038.11a मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ ।
1.038.11c या॒तेमखि॑द्रयामभिः ॥
1.038.11a maru̍to vīḻupā̱ṇibhi̍ś ci̱trā rodha̍svatī̱r anu̍ |
1.038.11c yā̱tem akhi̍drayāmabhiḥ ||

1.038.12a स्थि॒रा वः॑ सन्तु ने॒मयो॒ रथा॒ अश्वा॑स एषाम् ।
1.038.12c सुसं॑स्कृता अ॒भीश॑वः ॥
1.038.12a sthi̱rā va̍ḥ santu ne̱mayo̱ rathā̱ aśvā̍sa eṣām |
1.038.12c susa̍ṁskṛtā a̱bhīśa̍vaḥ ||

1.038.13a अच्छा॑ वदा॒ तना॑ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पति॑म् ।
1.038.13c अ॒ग्निं मि॒त्रं न द॑र्श॒तम् ॥
1.038.13a acchā̍ vadā̱ tanā̍ gi̱rā ja̱rāyai̱ brahma̍ṇa̱s pati̍m |
1.038.13c a̱gnim mi̱traṁ na da̍rśa̱tam ||

1.038.14a मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑ इव ततनः ।
1.038.14c गाय॑ गाय॒त्रमु॒क्थ्य॑म् ॥
1.038.14a mi̱mī̱hi śloka̍m ā̱sye̍ pa̱rjanya̍ iva tatanaḥ |
1.038.14c gāya̍ gāya̱tram u̱kthya̍m ||

1.038.15a वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण॑म् ।
1.038.15c अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ॥
1.038.15a vanda̍sva̱ māru̍taṁ ga̱ṇaṁ tve̱ṣam pa̍na̱syum a̱rkiṇa̍m |
1.038.15c a̱sme vṛ̱ddhā a̍sann i̱ha ||



1.039.01a प्र यदि॒त्था प॑रा॒वतः॑ शो॒चिर्न मान॒मस्य॑थ ।
1.039.01c कस्य॒ क्रत्वा॑ मरुतः॒ कस्य॒ वर्प॑सा॒ कं या॑थ॒ कं ह॑ धूतयः ॥
1.039.01a pra yad i̱tthā pa̍rā̱vata̍ḥ śo̱cir na māna̱m asya̍tha |
1.039.01c kasya̱ kratvā̍ maruta̱ḥ kasya̱ varpa̍sā̱ kaṁ yā̍tha̱ kaṁ ha̍ dhūtayaḥ ||

1.039.02a स्थि॒रा वः॑ स॒न्त्वायु॑धा परा॒णुदे॑ वी॒ळू उ॒त प्र॑ति॒ष्कभे॑ ।
1.039.02c यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी॑यसी॒ मा मर्त्य॑स्य मा॒यिनः॑ ॥
1.039.02a sthi̱rā va̍ḥ sa̱ntv āyu̍dhā parā̱ṇude̍ vī̱ḻū u̱ta pra̍ti̱ṣkabhe̍ |
1.039.02c yu̱ṣmāka̍m astu̱ tavi̍ṣī̱ panī̍yasī̱ mā martya̍sya mā̱yina̍ḥ ||

1.039.03a परा॑ ह॒ यत्स्थि॒रं ह॒थ नरो॑ व॒र्तय॑था गु॒रु ।
1.039.03c वि या॑थन व॒निनः॑ पृथि॒व्या व्याशाः॒ पर्व॑तानाम् ॥
1.039.03a parā̍ ha̱ yat sthi̱raṁ ha̱tha naro̍ va̱rtaya̍thā gu̱ru |
1.039.03c vi yā̍thana va̱nina̍ḥ pṛthi̱vyā vy āśā̱ḥ parva̍tānām ||

1.039.04a न॒हि वः॒ शत्रु॑र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां॑ रिशादसः ।
1.039.04c यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना॑ यु॒जा रुद्रा॑सो॒ नू चि॑दा॒धृषे॑ ॥
1.039.04a na̱hi va̱ḥ śatru̍r vivi̱de adhi̱ dyavi̱ na bhūmyā̍ṁ riśādasaḥ |
1.039.04c yu̱ṣmāka̍m astu̱ tavi̍ṣī̱ tanā̍ yu̱jā rudrā̍so̱ nū ci̍d ā̱dhṛṣe̍ ||

1.039.05a प्र वे॑पयन्ति॒ पर्व॑ता॒न्वि वि॑ञ्चन्ति॒ वन॒स्पती॑न् ।
1.039.05c प्रो आ॑रत मरुतो दु॒र्मदा॑ इव॒ देवा॑सः॒ सर्व॑या वि॒शा ॥
1.039.05a pra ve̍payanti̱ parva̍tā̱n vi vi̍ñcanti̱ vana̱spatī̍n |
1.039.05c pro ā̍rata maruto du̱rmadā̍ iva̱ devā̍sa̱ḥ sarva̍yā vi̱śā ||

1.039.06a उपो॒ रथे॑षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः ।
1.039.06c आ वो॒ यामा॑य पृथि॒वी चि॑दश्रो॒दबी॑भयन्त॒ मानु॑षाः ॥
1.039.06a upo̱ rathe̍ṣu̱ pṛṣa̍tīr ayugdhva̱m praṣṭi̍r vahati̱ rohi̍taḥ |
1.039.06c ā vo̱ yāmā̍ya pṛthi̱vī ci̍d aśro̱d abī̍bhayanta̱ mānu̍ṣāḥ ||

1.039.07a आ वो॑ म॒क्षू तना॑य॒ कं रुद्रा॒ अवो॑ वृणीमहे ।
1.039.07c गन्ता॑ नू॒नं नोऽव॑सा॒ यथा॑ पु॒रेत्था कण्वा॑य बि॒भ्युषे॑ ॥
1.039.07a ā vo̍ ma̱kṣū tanā̍ya̱ kaṁ rudrā̱ avo̍ vṛṇīmahe |
1.039.07c gantā̍ nū̱naṁ no 'va̍sā̱ yathā̍ pu̱retthā kaṇvā̍ya bi̱bhyuṣe̍ ||

1.039.08a यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये॑षित॒ आ यो नो॒ अभ्व॒ ईष॑ते ।
1.039.08c वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका॑भिरू॒तिभिः॑ ॥
1.039.08a yu̱ṣmeṣi̍to maruto̱ martye̍ṣita̱ ā yo no̱ abhva̱ īṣa̍te |
1.039.08c vi taṁ yu̍yota̱ śava̍sā̱ vy oja̍sā̱ vi yu̱ṣmākā̍bhir ū̱tibhi̍ḥ ||

1.039.09a असा॑मि॒ हि प्र॑यज्यवः॒ कण्वं॑ द॒द प्र॑चेतसः ।
1.039.09c असा॑मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता॑ वृ॒ष्टिं न वि॒द्युतः॑ ॥
1.039.09a asā̍mi̱ hi pra̍yajyava̱ḥ kaṇva̍ṁ da̱da pra̍cetasaḥ |
1.039.09c asā̍mibhir maruta̱ ā na̍ ū̱tibhi̱r gantā̍ vṛ̱ṣṭiṁ na vi̱dyuta̍ḥ ||

1.039.10a असा॒म्योजो॑ बिभृथा सुदान॒वोऽसा॑मि धूतयः॒ शवः॑ ।
1.039.10c ऋ॒षि॒द्विषे॑ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विष॑म् ॥
1.039.10a asā̱my ojo̍ bibhṛthā sudāna̱vo 'sā̍mi dhūtaya̱ḥ śava̍ḥ |
1.039.10c ṛ̱ṣi̱dviṣe̍ marutaḥ parima̱nyava̱ iṣu̱ṁ na sṛ̍jata̱ dviṣa̍m ||



1.040.01a उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे ।
1.040.01c उप॒ प्र य॑न्तु म॒रुतः॑ सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥
1.040.01a ut ti̍ṣṭha brahmaṇas pate deva̱yanta̍s tvemahe |
1.040.01c upa̱ pra ya̍ntu ma̱ruta̍ḥ su̱dāna̍va̱ indra̍ prā̱śūr bha̍vā̱ sacā̍ ||

1.040.02a त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते ।
1.040.02c सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के ॥
1.040.02a tvām id dhi sa̍hasas putra̱ martya̍ upabrū̱te dhane̍ hi̱te |
1.040.02c su̱vīrya̍m maruta̱ ā svaśvya̱ṁ dadhī̍ta̱ yo va̍ āca̱ke ||

1.040.03a प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ ।
1.040.03c अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥
1.040.03a praitu̱ brahma̍ṇa̱s pati̱ḥ pra de̱vy e̍tu sū̱nṛtā̍ |
1.040.03c acchā̍ vī̱raṁ narya̍m pa̱ṅktirā̍dhasaṁ de̱vā ya̱jñaṁ na̍yantu naḥ ||

1.040.04a यो वा॒घते॒ ददा॑ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ ।
1.040.04c तस्मा॒ इळां॑ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हस॑म् ॥
1.040.04a yo vā̱ghate̱ dadā̍ti sū̱nara̱ṁ vasu̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍ḥ |
1.040.04c tasmā̱ iḻā̍ṁ su̱vīrā̱m ā ya̍jāmahe su̱pratū̍rtim ane̱hasa̍m ||

1.040.05a प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॑म् ।
1.040.05c यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां॑सि चक्रि॒रे ॥
1.040.05a pra nū̱nam brahma̍ṇa̱s pati̱r mantra̍ṁ vadaty u̱kthya̍m |
1.040.05c yasmi̱nn indro̱ varu̍ṇo mi̱tro a̍rya̱mā de̱vā okā̍ṁsi cakri̱re ||

1.040.06a तमिद्वो॑चेमा वि॒दथे॑षु श॒म्भुवं॒ मन्त्रं॑ देवा अने॒हस॑म् ।
1.040.06c इ॒मां च॒ वाचं॑ प्रति॒हर्य॑था नरो॒ विश्वेद्वा॒मा वो॑ अश्नवत् ॥
1.040.06a tam id vo̍cemā vi̱dathe̍ṣu śa̱mbhuva̱m mantra̍ṁ devā ane̱hasa̍m |
1.040.06c i̱māṁ ca̱ vāca̍m prati̱harya̍thā naro̱ viśved vā̱mā vo̍ aśnavat ||

1.040.07a को दे॑व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् ।
1.040.07c प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितान्त॒र्वाव॒त्क्षयं॑ दधे ॥
1.040.07a ko de̍va̱yanta̍m aśnava̱j jana̱ṁ ko vṛ̱ktaba̍rhiṣam |
1.040.07c pra-pra̍ dā̱śvān pa̱styā̍bhir asthitānta̱rvāva̱t kṣaya̍ṁ dadhe ||

1.040.08a उप॑ क्ष॒त्रं पृ॑ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे ।
1.040.08c नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे॑ अस्ति व॒ज्रिणः॑ ॥
1.040.08a upa̍ kṣa̱tram pṛ̍ñcī̱ta hanti̱ rāja̍bhir bha̱ye ci̍t sukṣi̱tiṁ da̍dhe |
1.040.08c nāsya̍ va̱rtā na ta̍ru̱tā ma̍hādha̱ne nārbhe̍ asti va̱jriṇa̍ḥ ||



1.041.01a यं रक्ष॑न्ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
1.041.01c नू चि॒त्स द॑भ्यते॒ जनः॑ ॥
1.041.01a yaṁ rakṣa̍nti̱ prace̍taso̱ varu̍ṇo mi̱tro a̍rya̱mā |
1.041.01c nū ci̱t sa da̍bhyate̱ jana̍ḥ ||

1.041.02a यं बा॒हुते॑व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं॑ रि॒षः ।
1.041.02c अरि॑ष्टः॒ सर्व॑ एधते ॥
1.041.02a yam bā̱hute̍va̱ pipra̍ti̱ pānti̱ martya̍ṁ ri̱ṣaḥ |
1.041.02c ari̍ṣṭa̱ḥ sarva̍ edhate ||

1.041.03a वि दु॒र्गा वि द्विषः॑ पु॒रो घ्नन्ति॒ राजा॑न एषाम् ।
1.041.03c नय॑न्ति दुरि॒ता ति॒रः ॥
1.041.03a vi du̱rgā vi dviṣa̍ḥ pu̱ro ghnanti̱ rājā̍na eṣām |
1.041.03c naya̍nti duri̱tā ti̱raḥ ||

1.041.04a सु॒गः पन्था॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते ।
1.041.04c नात्रा॑वखा॒दो अ॑स्ति वः ॥
1.041.04a su̱gaḥ panthā̍ anṛkṣa̱ra ādi̍tyāsa ṛ̱taṁ ya̱te |
1.041.04c nātrā̍vakhā̱do a̍sti vaḥ ||

1.041.05a यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था ।
1.041.05c प्र वः॒ स धी॒तये॑ नशत् ॥
1.041.05a yaṁ ya̱jñaṁ naya̍thā nara̱ ādi̍tyā ṛ̱junā̍ pa̱thā |
1.041.05c pra va̱ḥ sa dhī̱taye̍ naśat ||

1.041.06a स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ ।
1.041.06c अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥
1.041.06a sa ratna̱m martyo̱ vasu̱ viśva̍ṁ to̱kam u̱ta tmanā̍ |
1.041.06c acchā̍ gaccha̱ty astṛ̍taḥ ||

1.041.07a क॒था रा॑धाम सखायः॒ स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः ।
1.041.07c महि॒ प्सरो॒ वरु॑णस्य ॥
1.041.07a ka̱thā rā̍dhāma sakhāya̱ḥ stoma̍m mi̱trasyā̍rya̱mṇaḥ |
1.041.07c mahi̱ psaro̱ varu̍ṇasya ||

1.041.08a मा वो॒ घ्नन्तं॒ मा शप॑न्तं॒ प्रति॑ वोचे देव॒यन्त॑म् ।
1.041.08c सु॒म्नैरिद्व॒ आ वि॑वासे ॥
1.041.08a mā vo̱ ghnanta̱m mā śapa̍nta̱m prati̍ voce deva̱yanta̍m |
1.041.08c su̱mnair id va̱ ā vi̍vāse ||

1.041.09a च॒तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा॑तोः ।
1.041.09c न दु॑रु॒क्ताय॑ स्पृहयेत् ॥
1.041.09a ca̱tura̍ś ci̱d dada̍mānād bibhī̱yād ā nidhā̍toḥ |
1.041.09c na du̍ru̱ktāya̍ spṛhayet ||



1.042.01a सं पू॑ष॒न्नध्व॑नस्तिर॒ व्यंहो॑ विमुचो नपात् ।
1.042.01c सक्ष्वा॑ देव॒ प्र ण॑स्पु॒रः ॥
1.042.01a sam pū̍ṣa̱nn adhva̍nas tira̱ vy aṁho̍ vimuco napāt |
1.042.01c sakṣvā̍ deva̱ pra ṇa̍s pu̱raḥ ||

1.042.02a यो नः॑ पूषन्न॒घो वृको॑ दुः॒शेव॑ आ॒दिदे॑शति ।
1.042.02c अप॑ स्म॒ तं प॒थो ज॑हि ॥
1.042.02a yo na̍ḥ pūṣann a̱gho vṛko̍ du̱ḥśeva̍ ā̱dide̍śati |
1.042.02c apa̍ sma̱ tam pa̱tho ja̍hi ||

1.042.03a अप॒ त्यं प॑रिप॒न्थिनं॑ मुषी॒वाणं॑ हुर॒श्चित॑म् ।
1.042.03c दू॒रमधि॑ स्रु॒तेर॑ज ॥
1.042.03a apa̱ tyam pa̍ripa̱nthina̍m muṣī̱vāṇa̍ṁ hura̱ścita̍m |
1.042.03c dū̱ram adhi̍ sru̱ter a̍ja ||

1.042.04a त्वं तस्य॑ द्वया॒विनो॒ऽघशं॑सस्य॒ कस्य॑ चित् ।
1.042.04c प॒दाभि ति॑ष्ठ॒ तपु॑षिम् ॥
1.042.04a tvaṁ tasya̍ dvayā̱vino̱ 'ghaśa̍ṁsasya̱ kasya̍ cit |
1.042.04c pa̱dābhi ti̍ṣṭha̱ tapu̍ṣim ||

1.042.05a आ तत्ते॑ दस्र मन्तुमः॒ पूष॒न्नवो॑ वृणीमहे ।
1.042.05c येन॑ पि॒तॄनचो॑दयः ॥
1.042.05a ā tat te̍ dasra mantuma̱ḥ pūṣa̱nn avo̍ vṛṇīmahe |
1.042.05c yena̍ pi̱tṝn aco̍dayaḥ ||

1.042.06a अधा॑ नो विश्वसौभग॒ हिर॑ण्यवाशीमत्तम ।
1.042.06c धना॑नि सु॒षणा॑ कृधि ॥
1.042.06a adhā̍ no viśvasaubhaga̱ hira̍ṇyavāśīmattama |
1.042.06c dhanā̍ni su̱ṣaṇā̍ kṛdhi ||

1.042.07a अति॑ नः स॒श्चतो॑ नय सु॒गा नः॑ सु॒पथा॑ कृणु ।
1.042.07c पूष॑न्नि॒ह क्रतुं॑ विदः ॥
1.042.07a ati̍ naḥ sa̱ścato̍ naya su̱gā na̍ḥ su̱pathā̍ kṛṇu |
1.042.07c pūṣa̍nn i̱ha kratu̍ṁ vidaḥ ||

1.042.08a अ॒भि सू॒यव॑सं नय॒ न न॑वज्वा॒रो अध्व॑ने ।
1.042.08c पूष॑न्नि॒ह क्रतुं॑ विदः ॥
1.042.08a a̱bhi sū̱yava̍saṁ naya̱ na na̍vajvā̱ro adhva̍ne |
1.042.08c pūṣa̍nn i̱ha kratu̍ṁ vidaḥ ||

1.042.09a श॒ग्धि पू॒र्धि प्र यं॑सि च शिशी॒हि प्रास्यु॒दर॑म् ।
1.042.09c पूष॑न्नि॒ह क्रतुं॑ विदः ॥
1.042.09a śa̱gdhi pū̱rdhi pra ya̍ṁsi ca śiśī̱hi prāsy u̱dara̍m |
1.042.09c pūṣa̍nn i̱ha kratu̍ṁ vidaḥ ||

1.042.10a न पू॒षणं॑ मेथामसि सू॒क्तैर॒भि गृ॑णीमसि ।
1.042.10c वसू॑नि द॒स्ममी॑महे ॥
1.042.10a na pū̱ṣaṇa̍m methāmasi sū̱ktair a̱bhi gṛ̍ṇīmasi |
1.042.10c vasū̍ni da̱smam ī̍mahe ||



1.043.01a कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से ।
1.043.01c वो॒चेम॒ शंत॑मं हृ॒दे ॥
1.043.01a kad ru̱drāya̱ prace̍tase mī̱ḻhuṣṭa̍māya̱ tavya̍se |
1.043.01c vo̱cema̱ śaṁta̍maṁ hṛ̱de ||

1.043.02a यथा॑ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ ।
1.043.02c यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥
1.043.02a yathā̍ no̱ adi̍ti̱ḥ kara̱t paśve̱ nṛbhyo̱ yathā̱ gave̍ |
1.043.02c yathā̍ to̱kāya̍ ru̱driya̍m ||

1.043.03a यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति ।
1.043.03c यथा॒ विश्वे॑ स॒जोष॑सः ॥
1.043.03a yathā̍ no mi̱tro varu̍ṇo̱ yathā̍ ru̱draś cike̍tati |
1.043.03c yathā̱ viśve̍ sa̱joṣa̍saḥ ||

1.043.04a गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम् ।
1.043.04c तच्छं॒योः सु॒म्नमी॑महे ॥
1.043.04a gā̱thapa̍tim me̱dhapa̍tiṁ ru̱draṁ jalā̍ṣabheṣajam |
1.043.04c tac cha̱ṁyoḥ su̱mnam ī̍mahe ||

1.043.05a यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते ।
1.043.05c श्रेष्ठो॑ दे॒वानां॒ वसुः॑ ॥
1.043.05a yaḥ śu̱kra i̍va̱ sūryo̱ hira̍ṇyam iva̱ roca̍te |
1.043.05c śreṣṭho̍ de̱vānā̱ṁ vasu̍ḥ ||

1.043.06a शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ ।
1.043.06c नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥
1.043.06a śaṁ na̍ḥ kara̱ty arva̍te su̱gam me̱ṣāya̍ me̱ṣye̍ |
1.043.06c nṛbhyo̱ nāri̍bhyo̱ gave̍ ||

1.043.07a अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् ।
1.043.07c महि॒ श्रव॑स्तुविनृ॒म्णम् ॥
1.043.07a a̱sme so̍ma̱ śriya̱m adhi̱ ni dhe̍hi śa̱tasya̍ nṛ̱ṇām |
1.043.07c mahi̱ śrava̍s tuvinṛ̱mṇam ||

1.043.08a मा नः॑ सोमपरि॒बाधो॒ मारा॑तयो जुहुरन्त ।
1.043.08c आ न॑ इन्दो॒ वाजे॑ भज ॥
1.043.08a mā na̍ḥ somapari̱bādho̱ mārā̍tayo juhuranta |
1.043.08c ā na̍ indo̱ vāje̍ bhaja ||

1.043.09a यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ ।
1.043.09c मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥
1.043.09a yās te̍ pra̱jā a̱mṛta̍sya̱ para̍smi̱n dhāma̍nn ṛ̱tasya̍ |
1.043.09c mū̱rdhā nābhā̍ soma vena ā̱bhūṣa̍ntīḥ soma vedaḥ ||



1.044.01a अग्ने॒ विव॑स्वदु॒षस॑श्चि॒त्रं राधो॑ अमर्त्य ।
1.044.01c आ दा॒शुषे॑ जातवेदो वहा॒ त्वम॒द्या दे॒वाँ उ॑ष॒र्बुधः॑ ॥
1.044.01a agne̱ viva̍svad u̱ṣasa̍ś ci̱traṁ rādho̍ amartya |
1.044.01c ā dā̱śuṣe̍ jātavedo vahā̱ tvam a̱dyā de̱vām̐ u̍ṣa̱rbudha̍ḥ ||

1.044.02a जुष्टो॒ हि दू॒तो असि॑ हव्य॒वाह॒नोऽग्ने॑ र॒थीर॑ध्व॒राणा॑म् ।
1.044.02c स॒जूर॒श्विभ्या॑मु॒षसा॑ सु॒वीर्य॑म॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥
1.044.02a juṣṭo̱ hi dū̱to asi̍ havya̱vāha̱no 'gne̍ ra̱thīr a̍dhva̱rāṇā̍m |
1.044.02c sa̱jūr a̱śvibhyā̍m u̱ṣasā̍ su̱vīrya̍m a̱sme dhe̍hi̱ śravo̍ bṛ̱hat ||

1.044.03a अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यम् ।
1.044.03c धू॒मके॑तुं॒ भाऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना॑मध्वर॒श्रिय॑म् ॥
1.044.03a a̱dyā dū̱taṁ vṛ̍ṇīmahe̱ vasu̍m a̱gnim pu̍rupri̱yam |
1.044.03c dhū̱make̍tu̱m bhāṛ̍jīka̱ṁ vyu̍ṣṭiṣu ya̱jñānā̍m adhvara̱śriya̍m ||

1.044.04a श्रेष्ठं॒ यवि॑ष्ठ॒मति॑थिं॒ स्वा॑हुतं॒ जुष्टं॒ जना॑य दा॒शुषे॑ ।
1.044.04c दे॒वाँ अच्छा॒ यात॑वे जा॒तवे॑दसम॒ग्निमी॑ळे॒ व्यु॑ष्टिषु ॥
1.044.04a śreṣṭha̱ṁ yavi̍ṣṭha̱m ati̍thi̱ṁ svā̍huta̱ṁ juṣṭa̱ṁ janā̍ya dā̱śuṣe̍ |
1.044.04c de̱vām̐ acchā̱ yāta̍ve jā̱tave̍dasam a̱gnim ī̍ḻe̱ vyu̍ṣṭiṣu ||

1.044.05a स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व॑स्यामृत भोजन ।
1.044.05c अग्ने॑ त्रा॒तार॑म॒मृतं॑ मियेध्य॒ यजि॑ष्ठं हव्यवाहन ॥
1.044.05a sta̱vi̱ṣyāmi̱ tvām a̱haṁ viśva̍syāmṛta bhojana |
1.044.05c agne̍ trā̱tāra̍m a̱mṛta̍m miyedhya̱ yaji̍ṣṭhaṁ havyavāhana ||

1.044.06a सु॒शंसो॑ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्वः॒ स्वा॑हुतः ।
1.044.06c प्रस्क॑ण्वस्य प्रति॒रन्नायु॑र्जी॒वसे॑ नम॒स्या दैव्यं॒ जन॑म् ॥
1.044.06a su̱śaṁso̍ bodhi gṛṇa̱te ya̍viṣṭhya̱ madhu̍jihva̱ḥ svā̍hutaḥ |
1.044.06c praska̍ṇvasya prati̱rann āyu̍r jī̱vase̍ nama̱syā daivya̱ṁ jana̍m ||

1.044.07a होता॑रं वि॒श्ववे॑दसं॒ सं हि त्वा॒ विश॑ इ॒न्धते॑ ।
1.044.07c स आ व॑ह पुरुहूत॒ प्रचे॑त॒सोऽग्ने॑ दे॒वाँ इ॒ह द्र॒वत् ॥
1.044.07a hotā̍raṁ vi̱śvave̍dasa̱ṁ saṁ hi tvā̱ viśa̍ i̱ndhate̍ |
1.044.07c sa ā va̍ha puruhūta̱ prace̍ta̱so 'gne̍ de̱vām̐ i̱ha dra̱vat ||

1.044.08a स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षपः॑ ।
1.044.08c कण्वा॑सस्त्वा सु॒तसो॑मास इन्धते हव्य॒वाहं॑ स्वध्वर ॥
1.044.08a sa̱vi̱tāra̍m u̱ṣasa̍m a̱śvinā̱ bhaga̍m a̱gniṁ vyu̍ṣṭiṣu̱ kṣapa̍ḥ |
1.044.08c kaṇvā̍sas tvā su̱taso̍māsa indhate havya̱vāha̍ṁ svadhvara ||

1.044.09a पति॒र्ह्य॑ध्व॒राणा॒मग्ने॑ दू॒तो वि॒शामसि॑ ।
1.044.09c उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ अ॒द्य स्व॒र्दृशः॑ ॥
1.044.09a pati̱r hy a̍dhva̱rāṇā̱m agne̍ dū̱to vi̱śām asi̍ |
1.044.09c u̱ṣa̱rbudha̱ ā va̍ha̱ soma̍pītaye de̱vām̐ a̱dya sva̱rdṛśa̍ḥ ||

1.044.10a अग्ने॒ पूर्वा॒ अनू॒षसो॑ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः ।
1.044.10c असि॒ ग्रामे॑ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑षः ॥
1.044.10a agne̱ pūrvā̱ anū̱ṣaso̍ vibhāvaso dī̱detha̍ vi̱śvada̍rśataḥ |
1.044.10c asi̱ grāme̍ṣv avi̱tā pu̱rohi̱to 'si̍ ya̱jñeṣu̱ mānu̍ṣaḥ ||

1.044.11a नि त्वा॑ य॒ज्ञस्य॒ साध॑न॒मग्ने॒ होता॑रमृ॒त्विज॑म् ।
1.044.11c म॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसं जी॒रं दू॒तमम॑र्त्यम् ॥
1.044.11a ni tvā̍ ya̱jñasya̱ sādha̍na̱m agne̱ hotā̍ram ṛ̱tvija̍m |
1.044.11c ma̱nu̱ṣvad de̍va dhīmahi̱ prace̍tasaṁ jī̱raṁ dū̱tam ama̍rtyam ||

1.044.12a यद्दे॒वानां॑ मित्रमहः पु॒रोहि॒तोऽन्त॑रो॒ यासि॑ दू॒त्य॑म् ।
1.044.12c सिन्धो॑रिव॒ प्रस्व॑नितास ऊ॒र्मयो॒ऽग्नेर्भ्रा॑जन्ते अ॒र्चयः॑ ॥
1.044.12a yad de̱vānā̍m mitramahaḥ pu̱rohi̱to 'nta̍ro̱ yāsi̍ dū̱tya̍m |
1.044.12c sindho̍r iva̱ prasva̍nitāsa ū̱rmayo̱ 'gner bhrā̍jante a̱rcaya̍ḥ ||

1.044.13a श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः ।
1.044.13c आ सी॑दन्तु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रम् ॥
1.044.13a śru̱dhi śru̍tkarṇa̱ vahni̍bhir de̱vair a̍gne sa̱yāva̍bhiḥ |
1.044.13c ā sī̍dantu ba̱rhiṣi̍ mi̱tro a̍rya̱mā prā̍ta̱ryāvā̍ṇo adhva̱ram ||

1.044.14a शृ॒ण्वन्तु॒ स्तोमं॑ म॒रुतः॑ सु॒दान॑वोऽग्निजि॒ह्वा ऋ॑ता॒वृधः॑ ।
1.044.14c पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ऽश्विभ्या॑मु॒षसा॑ स॒जूः ॥
1.044.14a śṛ̱ṇvantu̱ stoma̍m ma̱ruta̍ḥ su̱dāna̍vo 'gniji̱hvā ṛ̍tā̱vṛdha̍ḥ |
1.044.14c piba̍tu̱ soma̱ṁ varu̍ṇo dhṛ̱tavra̍to̱ 'śvibhyā̍m u̱ṣasā̍ sa̱jūḥ ||



1.045.01a त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त ।
1.045.01c यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष॑म् ॥
1.045.01a tvam a̍gne̱ vasū̍m̐r i̱ha ru̱drām̐ ā̍di̱tyām̐ u̱ta |
1.045.01c yajā̍ svadhva̱raṁ jana̱m manu̍jātaṁ ghṛta̱pruṣa̍m ||

1.045.02a श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः ।
1.045.02c तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥
1.045.02a śru̱ṣṭī̱vāno̱ hi dā̱śuṣe̍ de̱vā a̍gne̱ vice̍tasaḥ |
1.045.02c tān ro̍hidaśva girvaṇa̱s traya̍striṁśata̱m ā va̍ha ||

1.045.03a प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् ।
1.045.03c अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हव॑म् ॥
1.045.03a pri̱ya̱me̱dha̱vad a̍tri̱vaj jāta̍vedo virūpa̱vat |
1.045.03c a̱ṅgi̱ra̱svan ma̍hivrata̱ praska̍ṇvasya śrudhī̱ hava̍m ||

1.045.04a महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत ।
1.045.04c राज॑न्तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑ ॥
1.045.04a mahi̍kerava ū̱taye̍ pri̱yame̍dhā ahūṣata |
1.045.04c rāja̍ntam adhva̱rāṇā̍m a̱gniṁ śu̱kreṇa̍ śo̱ciṣā̍ ||

1.045.05a घृता॑हवन सन्त्ये॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ।
1.045.05c याभिः॒ कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा ॥
1.045.05a ghṛtā̍havana santye̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ |
1.045.05c yābhi̱ḥ kaṇva̍sya sū̱navo̱ hava̱nte 'va̍se tvā ||

1.045.06a त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑ ।
1.045.06c शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥
1.045.06a tvāṁ ci̍traśravastama̱ hava̍nte vi̱kṣu ja̱ntava̍ḥ |
1.045.06c śo̱ciṣke̍śam purupri̱yāgne̍ ha̱vyāya̱ voḻha̍ve ||

1.045.07a नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मम् ।
1.045.07c श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु ॥
1.045.07a ni tvā̱ hotā̍ram ṛ̱tvija̍ṁ dadhi̱re va̍su̱vitta̍mam |
1.045.07c śrutka̍rṇaṁ sa̱pratha̍stama̱ṁ viprā̍ agne̱ divi̍ṣṭiṣu ||

1.045.08a आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रयः॑ ।
1.045.08c बृ॒हद्भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑ ॥
1.045.08a ā tvā̱ viprā̍ acucyavuḥ su̱taso̍mā a̱bhi praya̍ḥ |
1.045.08c bṛ̱had bhā bibhra̍to ha̱vir agne̱ martā̍ya dā̱śuṣe̍ ||

1.045.09a प्रा॒त॒र्याव्णः॑ सहस्कृत सोम॒पेया॑य सन्त्य ।
1.045.09c इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो ॥
1.045.09a prā̱ta̱ryāvṇa̍ḥ sahaskṛta soma̱peyā̍ya santya |
1.045.09c i̱hādya daivya̱ṁ jana̍m ba̱rhir ā sā̍dayā vaso ||

1.045.10a अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः ।
1.045.10c अ॒यं सोमः॑ सुदानव॒स्तं पा॑त ति॒रोअ॑ह्न्यम् ॥
1.045.10a a̱rvāñca̱ṁ daivya̱ṁ jana̱m agne̱ yakṣva̱ sahū̍tibhiḥ |
1.045.10c a̱yaṁ soma̍ḥ sudānava̱s tam pā̍ta ti̱roa̍hnyam ||



1.046.01a ए॒षो उ॒षा अपू॑र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः ।
1.046.01c स्तु॒षे वा॑मश्विना बृ॒हत् ॥
1.046.01a e̱ṣo u̱ṣā apū̍rvyā̱ vy u̍cchati pri̱yā di̱vaḥ |
1.046.01c stu̱ṣe vā̍m aśvinā bṛ̱hat ||

1.046.02a या द॒स्रा सिन्धु॑मातरा मनो॒तरा॑ रयी॒णाम् ।
1.046.02c धि॒या दे॒वा व॑सु॒विदा॑ ॥
1.046.02a yā da̱srā sindhu̍mātarā mano̱tarā̍ rayī̱ṇām |
1.046.02c dhi̱yā de̱vā va̍su̱vidā̍ ||

1.046.03a व॒च्यन्ते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ ।
1.046.03c यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
1.046.03a va̱cyante̍ vāṁ kaku̱hāso̍ jū̱rṇāyā̱m adhi̍ vi̱ṣṭapi̍ |
1.046.03c yad vā̱ṁ ratho̱ vibhi̱ṣ patā̍t ||

1.046.04a ह॒विषा॑ जा॒रो अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा ।
1.046.04c पि॒ता कुट॑स्य चर्ष॒णिः ॥
1.046.04a ha̱viṣā̍ jā̱ro a̱pām pipa̍rti̱ papu̍rir narā |
1.046.04c pi̱tā kuṭa̍sya carṣa̱ṇiḥ ||

1.046.05a आ॒दा॒रो वां॑ मती॒नां नास॑त्या मतवचसा ।
1.046.05c पा॒तं सोम॑स्य धृष्णु॒या ॥
1.046.05a ā̱dā̱ro vā̍m matī̱nāṁ nāsa̍tyā matavacasā |
1.046.05c pā̱taṁ soma̍sya dhṛṣṇu̱yā ||

1.046.06a या नः॒ पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः ।
1.046.06c ताम॒स्मे रा॑साथा॒मिष॑म् ॥
1.046.06a yā na̱ḥ pīpa̍rad aśvinā̱ jyoti̍ṣmatī̱ tama̍s ti̱raḥ |
1.046.06c tām a̱sme rā̍sāthā̱m iṣa̍m ||

1.046.07a आ नो॑ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे ।
1.046.07c यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ॥
1.046.07a ā no̍ nā̱vā ma̍tī̱nāṁ yā̱tam pā̱rāya̱ ganta̍ve |
1.046.07c yu̱ñjāthā̍m aśvinā̱ ratha̍m ||

1.046.08a अ॒रित्रं॑ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू॑नां॒ रथः॑ ।
1.046.08c धि॒या यु॑युज्र॒ इन्द॑वः ॥
1.046.08a a̱ritra̍ṁ vāṁ di̱vas pṛ̱thu tī̱rthe sindhū̍nā̱ṁ ratha̍ḥ |
1.046.08c dhi̱yā yu̍yujra̱ inda̍vaḥ ||

1.046.09a दि॒वस्क॑ण्वास॒ इन्द॑वो॒ वसु॒ सिन्धू॑नां प॒दे ।
1.046.09c स्वं व॒व्रिं कुह॑ धित्सथः ॥
1.046.09a di̱vas ka̍ṇvāsa̱ inda̍vo̱ vasu̱ sindhū̍nām pa̱de |
1.046.09c svaṁ va̱vriṁ kuha̍ dhitsathaḥ ||

1.046.10a अभू॑दु॒ भा उ॑ अं॒शवे॒ हिर॑ण्यं॒ प्रति॒ सूर्यः॑ ।
1.046.10c व्य॑ख्यज्जि॒ह्वयासि॑तः ॥
1.046.10a abhū̍d u̱ bhā u̍ a̱ṁśave̱ hira̍ṇya̱m prati̱ sūrya̍ḥ |
1.046.10c vy a̍khyaj ji̱hvayāsi̍taḥ ||

1.046.11a अभू॑दु पा॒रमेत॑वे॒ पन्था॑ ऋ॒तस्य॑ साधु॒या ।
1.046.11c अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ॥
1.046.11a abhū̍d u pā̱ram eta̍ve̱ panthā̍ ṛ̱tasya̍ sādhu̱yā |
1.046.11c ada̍rśi̱ vi sru̱tir di̱vaḥ ||

1.046.12a तत्त॒दिद॒श्विनो॒रवो॑ जरि॒ता प्रति॑ भूषति ।
1.046.12c मदे॒ सोम॑स्य॒ पिप्र॑तोः ॥
1.046.12a tat-ta̱d id a̱śvino̱r avo̍ jari̱tā prati̍ bhūṣati |
1.046.12c made̱ soma̍sya̱ pipra̍toḥ ||

1.046.13a वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा ।
1.046.13c म॒नु॒ष्वच्छ॑म्भू॒ आ ग॑तम् ॥
1.046.13a vā̱va̱sā̱nā vi̱vasva̍ti̱ soma̍sya pī̱tyā gi̱rā |
1.046.13c ma̱nu̱ṣvac cha̍mbhū̱ ā ga̍tam ||

1.046.14a यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् ।
1.046.14c ऋ॒ता व॑नथो अ॒क्तुभिः॑ ॥
1.046.14a yu̱vor u̱ṣā anu̱ śriya̱m pari̍jmanor u̱pāca̍rat |
1.046.14c ṛ̱tā va̍natho a̱ktubhi̍ḥ ||

1.046.15a उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम् ।
1.046.15c अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ ॥
1.046.15a u̱bhā pi̍batam aśvino̱bhā na̱ḥ śarma̍ yacchatam |
1.046.15c a̱vi̱dri̱yābhi̍r ū̱tibhi̍ḥ ||



1.047.01a अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा ।
1.047.01c तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
1.047.01a a̱yaṁ vā̱m madhu̍mattamaḥ su̱taḥ soma̍ ṛtāvṛdhā |
1.047.01c tam a̍śvinā pibataṁ ti̱roa̍hnyaṁ dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ ||

1.047.02a त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथे॒ना या॑तमश्विना ।
1.047.02c कण्वा॑सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हव॑म् ॥
1.047.02a tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̍ su̱peśa̍sā̱ rathe̱nā yā̍tam aśvinā |
1.047.02c kaṇvā̍so vā̱m brahma̍ kṛṇvanty adhva̱re teṣā̱ṁ su śṛ̍ṇuta̱ṁ hava̍m ||

1.047.03a अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा ।
1.047.03c अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे॑ दा॒श्वांस॒मुप॑ गच्छतम् ॥
1.047.03a aśvi̍nā̱ madhu̍mattamam pā̱taṁ soma̍m ṛtāvṛdhā |
1.047.03c athā̱dya da̍srā̱ vasu̱ bibhra̍tā̱ rathe̍ dā̱śvāṁsa̱m upa̍ gacchatam ||

1.047.04a त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा॑ य॒ज्ञं मि॑मिक्षतम् ।
1.047.04c कण्वा॑सो वां सु॒तसो॑मा अ॒भिद्य॑वो यु॒वां ह॑वन्ते अश्विना ॥
1.047.04a tri̱ṣa̱dha̱sthe ba̱rhiṣi̍ viśvavedasā̱ madhvā̍ ya̱jñam mi̍mikṣatam |
1.047.04c kaṇvā̍so vāṁ su̱taso̍mā a̱bhidya̍vo yu̱vāṁ ha̍vante aśvinā ||

1.047.05a याभिः॒ कण्व॑म॒भिष्टि॑भिः॒ प्राव॑तं यु॒वम॑श्विना ।
1.047.05c ताभिः॒ ष्व१॒॑स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ॥
1.047.05a yābhi̱ḥ kaṇva̍m a̱bhiṣṭi̍bhi̱ḥ prāva̍taṁ yu̱vam a̍śvinā |
1.047.05c tābhi̱ḥ ṣv a1̱̍smām̐ a̍vataṁ śubhas patī pā̱taṁ soma̍m ṛtāvṛdhā ||

1.047.06a सु॒दासे॑ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो॑ वहतमश्विना ।
1.047.06c र॒यिं स॑मु॒द्रादु॒त वा॑ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृह॑म् ॥
1.047.06a su̱dāse̍ dasrā̱ vasu̱ bibhra̍tā̱ rathe̱ pṛkṣo̍ vahatam aśvinā |
1.047.06c ra̱yiṁ sa̍mu̱drād u̱ta vā̍ di̱vas pary a̱sme dha̍ttam puru̱spṛha̍m ||

1.047.07a यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अधि॑ तु॒र्वशे॑ ।
1.047.07c अतो॒ रथे॑न सु॒वृता॑ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ॥
1.047.07a yan nā̍satyā parā̱vati̱ yad vā̱ stho adhi̍ tu̱rvaśe̍ |
1.047.07c ato̱ rathe̍na su̱vṛtā̍ na̱ ā ga̍taṁ sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ ||

1.047.08a अ॒र्वाञ्चा॑ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ ।
1.047.08c इषं॑ पृ॒ञ्चन्ता॑ सु॒कृते॑ सु॒दान॑व॒ आ ब॒र्हिः सी॑दतं नरा ॥
1.047.08a a̱rvāñcā̍ vā̱ṁ sapta̍yo 'dhvara̱śriyo̱ vaha̍ntu̱ sava̱ned upa̍ |
1.047.08c iṣa̍m pṛ̱ñcantā̍ su̱kṛte̍ su̱dāna̍va̱ ā ba̱rhiḥ sī̍dataṁ narā ||

1.047.09a तेन॑ नास॒त्या ग॑तं॒ रथे॑न॒ सूर्य॑त्वचा ।
1.047.09c येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्वः॒ सोम॑स्य पी॒तये॑ ॥
1.047.09a tena̍ nāsa̱tyā ga̍ta̱ṁ rathe̍na̱ sūrya̍tvacā |
1.047.09c yena̱ śaśva̍d ū̱hathu̍r dā̱śuṣe̱ vasu̱ madhva̱ḥ soma̍sya pī̱taye̍ ||

1.047.10a उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू॑ अ॒र्कैश्च॒ नि ह्व॑यामहे ।
1.047.10c शश्व॒त्कण्वा॑नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं॑ प॒पथु॑रश्विना ॥
1.047.10a u̱kthebhi̍r a̱rvāg ava̍se purū̱vasū̍ a̱rkaiś ca̱ ni hva̍yāmahe |
1.047.10c śaśva̱t kaṇvā̍nā̱ṁ sada̍si pri̱ye hi ka̱ṁ soma̍m pa̱pathu̍r aśvinā ||



1.048.01a स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः ।
1.048.01c स॒ह द्यु॒म्नेन॑ बृह॒ता वि॑भावरि रा॒या दे॑वि॒ दास्व॑ती ॥
1.048.01a sa̱ha vā̱mena̍ na uṣo̱ vy u̍cchā duhitar divaḥ |
1.048.01c sa̱ha dyu̱mnena̍ bṛha̱tā vi̍bhāvari rā̱yā de̍vi̱ dāsva̍tī ||

1.048.02a अश्वा॑वती॒र्गोम॑तीर्विश्वसु॒विदो॒ भूरि॑ च्यवन्त॒ वस्त॑वे ।
1.048.02c उदी॑रय॒ प्रति॑ मा सू॒नृता॑ उष॒श्चोद॒ राधो॑ म॒घोना॑म् ॥
1.048.02a aśvā̍vatī̱r goma̍tīr viśvasu̱vido̱ bhūri̍ cyavanta̱ vasta̍ve |
1.048.02c ud ī̍raya̱ prati̍ mā sū̱nṛtā̍ uṣa̱ś coda̱ rādho̍ ma̱ghonā̍m ||

1.048.03a उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा॑नाम् ।
1.048.03c ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यवः॑ ॥
1.048.03a u̱vāso̱ṣā u̱cchāc ca̱ nu de̱vī jī̱rā rathā̍nām |
1.048.03c ye a̍syā ā̱cara̍ṇeṣu dadhri̱re sa̍mu̱dre na śra̍va̱syava̍ḥ ||

1.048.04a उषो॒ ये ते॒ प्र यामे॑षु यु॒ञ्जते॒ मनो॑ दा॒नाय॑ सू॒रयः॑ ।
1.048.04c अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ॥
1.048.04a uṣo̱ ye te̱ pra yāme̍ṣu yu̱ñjate̱ mano̍ dā̱nāya̍ sū̱raya̍ḥ |
1.048.04c atrāha̱ tat kaṇva̍ eṣā̱ṁ kaṇva̍tamo̱ nāma̍ gṛṇāti nṛ̱ṇām ||

1.048.05a आ घा॒ योषे॑व सू॒नर्यु॒षा या॑ति प्रभुञ्ज॒ती ।
1.048.05c ज॒रय॑न्ती॒ वृज॑नं प॒द्वदी॑यत॒ उत्पा॑तयति प॒क्षिणः॑ ॥
1.048.05a ā ghā̱ yoṣe̍va sū̱nary u̱ṣā yā̍ti prabhuñja̱tī |
1.048.05c ja̱raya̍ntī̱ vṛja̍nam pa̱dvad ī̍yata̱ ut pā̍tayati pa̱kṣiṇa̍ḥ ||

1.048.06a वि या सृ॒जति॒ सम॑नं॒ व्य१॒॑र्थिनः॑ प॒दं न वे॒त्योद॑ती ।
1.048.06c वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ॥
1.048.06a vi yā sṛ̱jati̱ sama̍na̱ṁ vy a1̱̍rthina̍ḥ pa̱daṁ na ve̱ty oda̍tī |
1.048.06c vayo̱ naki̍ṣ ṭe papti̱vāṁsa̍ āsate̱ vyu̍ṣṭau vājinīvati ||

1.048.07a ए॒षायु॑क्त परा॒वतः॒ सूर्य॑स्यो॒दय॑ना॒दधि॑ ।
1.048.07c श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान् ॥
1.048.07a e̱ṣāyu̍kta parā̱vata̱ḥ sūrya̍syo̱daya̍nā̱d adhi̍ |
1.048.07c śa̱taṁ rathe̍bhiḥ su̱bhago̱ṣā i̱yaṁ vi yā̍ty a̱bhi mānu̍ṣān ||

1.048.08a विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ ।
1.048.08c अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥
1.048.08a viśva̍m asyā nānāma̱ cakṣa̍se̱ jaga̱j jyoti̍ṣ kṛṇoti sū̱narī̍ |
1.048.08c apa̱ dveṣo̍ ma̱ghonī̍ duhi̱tā di̱va u̱ṣā u̍ccha̱d apa̱ sridha̍ḥ ||

1.048.09a उष॒ आ भा॑हि भा॒नुना॑ च॒न्द्रेण॑ दुहितर्दिवः ।
1.048.09c आ॒वह॑न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ॥
1.048.09a uṣa̱ ā bhā̍hi bhā̱nunā̍ ca̱ndreṇa̍ duhitar divaḥ |
1.048.09c ā̱vaha̍ntī̱ bhūry a̱smabhya̱ṁ saubha̍gaṁ vyu̱cchantī̱ divi̍ṣṭiṣu ||

1.048.10a विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि ।
1.048.10c सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव॑म् ॥
1.048.10a viśva̍sya̱ hi prāṇa̍na̱ṁ jīva̍na̱ṁ tve vi yad u̱cchasi̍ sūnari |
1.048.10c sā no̱ rathe̍na bṛha̱tā vi̍bhāvari śru̱dhi ci̍trāmaghe̱ hava̍m ||

1.048.11a उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ ।
1.048.11c तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णन्ति॒ वह्न॑यः ॥
1.048.11a uṣo̱ vāja̱ṁ hi vaṁsva̱ yaś ci̱tro mānu̍ṣe̱ jane̍ |
1.048.11c tenā va̍ha su̱kṛto̍ adhva̱rām̐ upa̱ ye tvā̍ gṛ̱ṇanti̱ vahna̍yaḥ ||

1.048.12a विश्वा॑न्दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् ।
1.048.12c सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य१॒॑मुषो॒ वाजं॑ सु॒वीर्य॑म् ॥
1.048.12a viśvā̍n de̱vām̐ ā va̍ha̱ soma̍pītaye̱ 'ntari̍kṣād uṣa̱s tvam |
1.048.12c sāsmāsu̍ dhā̱ goma̱d aśvā̍vad u̱kthya1̱̍m uṣo̱ vāja̍ṁ su̱vīrya̍m ||

1.048.13a यस्या॒ रुश॑न्तो अ॒र्चयः॒ प्रति॑ भ॒द्रा अदृ॑क्षत ।
1.048.13c सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य॑म् ॥
1.048.13a yasyā̱ ruśa̍nto a̱rcaya̱ḥ prati̍ bha̱drā adṛ̍kṣata |
1.048.13c sā no̍ ra̱yiṁ vi̱śvavā̍raṁ su̱peśa̍sam u̱ṣā da̍dātu̱ sugmya̍m ||

1.048.14a ये चि॒द्धि त्वामृष॑यः॒ पूर्व॑ ऊ॒तये॑ जुहू॒रेऽव॑से महि ।
1.048.14c सा नः॒ स्तोमाँ॑ अ॒भि गृ॑णीहि॒ राध॒सोषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥
1.048.14a ye ci̱d dhi tvām ṛṣa̍ya̱ḥ pūrva̍ ū̱taye̍ juhū̱re 'va̍se mahi |
1.048.14c sā na̱ḥ stomā̍m̐ a̱bhi gṛ̍ṇīhi̱ rādha̱soṣa̍ḥ śu̱kreṇa̍ śo̱ciṣā̍ ||

1.048.15a उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा॑वृ॒णवो॑ दि॒वः ।
1.048.15c प्र नो॑ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे॑वि॒ गोम॑ती॒रिषः॑ ॥
1.048.15a uṣo̱ yad a̱dya bhā̱nunā̱ vi dvārā̍v ṛ̱ṇavo̍ di̱vaḥ |
1.048.15c pra no̍ yacchatād avṛ̱kam pṛ̱thu ccha̱rdiḥ pra de̍vi̱ goma̍tī̱r iṣa̍ḥ ||

1.048.16a सं नो॑ रा॒या बृ॑ह॒ता वि॒श्वपे॑शसा मिमि॒क्ष्वा समिळा॑भि॒रा ।
1.048.16c सं द्यु॒म्नेन॑ विश्व॒तुरो॑षो महि॒ सं वाजै॑र्वाजिनीवति ॥
1.048.16a saṁ no̍ rā̱yā bṛ̍ha̱tā vi̱śvape̍śasā mimi̱kṣvā sam iḻā̍bhi̱r ā |
1.048.16c saṁ dyu̱mnena̍ viśva̱turo̍ṣo mahi̱ saṁ vājai̍r vājinīvati ||



1.049.01a उषो॑ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द्रोच॒नादधि॑ ।
1.049.01c वह॑न्त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो॑ गृ॒हम् ॥
1.049.01a uṣo̍ bha̱drebhi̱r ā ga̍hi di̱vaś ci̍d roca̱nād adhi̍ |
1.049.01c vaha̍ntv aru̱ṇapsa̍va̱ upa̍ tvā so̱mino̍ gṛ̱ham ||

1.049.02a सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वम् ।
1.049.02c तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ॥
1.049.02a su̱peśa̍saṁ su̱khaṁ ratha̱ṁ yam a̱dhyasthā̍ uṣa̱s tvam |
1.049.02c tenā̍ su̱śrava̍sa̱ṁ jana̱m prāvā̱dya du̍hitar divaḥ ||

1.049.03a वय॑श्चित्ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि ।
1.049.03c उषः॒ प्रार॑न्नृ॒तूँरनु॑ दि॒वो अन्ते॑भ्य॒स्परि॑ ॥
1.049.03a vaya̍ś cit te pata̱triṇo̍ dvi̱pac catu̍ṣpad arjuni |
1.049.03c uṣa̱ḥ prāra̍nn ṛ̱tūm̐r anu̍ di̱vo ante̍bhya̱s pari̍ ||

1.049.04a व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् ।
1.049.04c तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥
1.049.04a vyu̱cchantī̱ hi ra̱śmibhi̱r viśva̍m ā̱bhāsi̍ roca̱nam |
1.049.04c tāṁ tvām u̍ṣar vasū̱yavo̍ gī̱rbhiḥ kaṇvā̍ ahūṣata ||



1.050.01a उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ ।
1.050.01c दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥
1.050.01a ud u̱ tyaṁ jā̱tave̍dasaṁ de̱vaṁ va̍hanti ke̱tava̍ḥ |
1.050.01c dṛ̱śe viśvā̍ya̱ sūrya̍m ||

1.050.02a अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ ।
1.050.02c सूरा॑य वि॒श्वच॑क्षसे ॥
1.050.02a apa̱ tye tā̱yavo̍ yathā̱ nakṣa̍trā yanty a̱ktubhi̍ḥ |
1.050.02c sūrā̍ya vi̱śvaca̍kṣase ||

1.050.03a अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ ।
1.050.03c भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥
1.050.03a adṛ̍śram asya ke̱tavo̱ vi ra̱śmayo̱ janā̱m̐ anu̍ |
1.050.03c bhrāja̍nto a̱gnayo̍ yathā ||

1.050.04a त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
1.050.04c विश्व॒मा भा॑सि रोच॒नम् ॥
1.050.04a ta̱raṇi̍r vi̱śvada̍rśato jyoti̱ṣkṛd a̍si sūrya |
1.050.04c viśva̱m ā bhā̍si roca̱nam ||

1.050.05a प्र॒त्यङ्दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् ।
1.050.05c प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥
1.050.05a pra̱tyaṅ de̱vānā̱ṁ viśa̍ḥ pra̱tyaṅṅ ud e̍ṣi̱ mānu̍ṣān |
1.050.05c pra̱tyaṅ viśva̱ṁ sva̍r dṛ̱śe ||

1.050.06a येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ ।
1.050.06c त्वं व॑रुण॒ पश्य॑सि ॥
1.050.06a yenā̍ pāvaka̱ cakṣa̍sā bhura̱ṇyanta̱ṁ janā̱m̐ anu̍ |
1.050.06c tvaṁ va̍ruṇa̱ paśya̍si ||

1.050.07a वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभिः॑ ।
1.050.07c पश्य॒ञ्जन्मा॑नि सूर्य ॥
1.050.07a vi dyām e̍ṣi̱ raja̍s pṛ̱thv ahā̱ mimā̍no a̱ktubhi̍ḥ |
1.050.07c paśya̱ñ janmā̍ni sūrya ||

1.050.08a स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य ।
1.050.08c शो॒चिष्के॑शं विचक्षण ॥
1.050.08a sa̱pta tvā̍ ha̱rito̱ rathe̱ vaha̍nti deva sūrya |
1.050.08c śo̱ciṣke̍śaṁ vicakṣaṇa ||

1.050.09a अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ ।
1.050.09c ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥
1.050.09a ayu̍kta sa̱pta śu̱ndhyuva̱ḥ sūro̱ ratha̍sya na̱ptya̍ḥ |
1.050.09c tābhi̍r yāti̱ svayu̍ktibhiḥ ||

1.050.10a उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् ।
1.050.10c दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥
1.050.10a ud va̱yaṁ tama̍sa̱s pari̱ jyoti̱ṣ paśya̍nta̱ utta̍ram |
1.050.10c de̱vaṁ de̍va̱trā sūrya̱m aga̍nma̱ jyoti̍r utta̱mam ||

1.050.11a उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव॑म् ।
1.050.11c हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय ॥
1.050.11a u̱dyann a̱dya mi̍tramaha ā̱roha̱nn utta̍rā̱ṁ diva̍m |
1.050.11c hṛ̱dro̱gam mama̍ sūrya hari̱māṇa̍ṁ ca nāśaya ||

1.050.12a शुके॑षु मे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि ।
1.050.12c अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥
1.050.12a śuke̍ṣu me hari̱māṇa̍ṁ ropa̱ṇākā̍su dadhmasi |
1.050.12c atho̍ hāridra̱veṣu̍ me hari̱māṇa̱ṁ ni da̍dhmasi ||

1.050.13a उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह ।
1.050.13c द्वि॒षन्तं॒ मह्यं॑ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ॥
1.050.13a ud a̍gād a̱yam ā̍di̱tyo viśve̍na̱ saha̍sā sa̱ha |
1.050.13c dvi̱ṣanta̱m mahya̍ṁ ra̱ndhaya̱n mo a̱haṁ dvi̍ṣa̱te ra̍dham ||



1.051.01a अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।
1.051.01c यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥
1.051.01a a̱bhi tyam me̱ṣam pu̍ruhū̱tam ṛ̱gmiya̱m indra̍ṁ gī̱rbhir ma̍datā̱ vasvo̍ arṇa̱vam |
1.051.01c yasya̱ dyāvo̱ na vi̱cara̍nti̱ mānu̍ṣā bhu̱je maṁhi̍ṣṭham a̱bhi vipra̍m arcata ||

1.051.02a अ॒भीम॑वन्वन्त्स्वभि॒ष्टिमू॒तयो॑ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् ।
1.051.02c इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ॥
1.051.02a a̱bhīm a̍vanvan svabhi̱ṣṭim ū̱tayo̍ 'ntarikṣa̱prāṁ tavi̍ṣībhi̱r āvṛ̍tam |
1.051.02c indra̱ṁ dakṣā̍sa ṛ̱bhavo̍ mada̱cyuta̍ṁ śa̱takra̍tu̱ṁ java̍nī sū̱nṛtāru̍hat ||

1.051.03a त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।
1.051.03c स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ॥
1.051.03a tvaṁ go̱tram aṅgi̍robhyo 'vṛṇo̱r apo̱tātra̍ye śa̱tadu̍reṣu gātu̱vit |
1.051.03c sa̱sena̍ cid vima̱dāyā̍vaho̱ vasv ā̱jāv adri̍ṁ vāvasā̱nasya̍ na̱rtaya̍n ||

1.051.04a त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ ।
1.051.04c वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥
1.051.04a tvam a̱pām a̍pi̱dhānā̍vṛṇo̱r apādhā̍raya̱ḥ parva̍te̱ dānu̍ma̱d vasu̍ |
1.051.04c vṛ̱traṁ yad i̍ndra̱ śava̱sāva̍dhī̱r ahi̱m ād it sūrya̍ṁ di̱vy āro̍hayo dṛ̱śe ||

1.051.05a त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत ।
1.051.05c त्वं पिप्रो॑र्नृमणः॒ प्रारु॑जः॒ पुरः॒ प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ॥
1.051.05a tvam mā̱yābhi̱r apa̍ mā̱yino̍ 'dhamaḥ sva̱dhābhi̱r ye adhi̱ śuptā̱v aju̍hvata |
1.051.05c tvam pipro̍r nṛmaṇa̱ḥ prāru̍ja̱ḥ pura̱ḥ pra ṛ̱jiśvā̍naṁ dasyu̱hatye̍ṣv āvitha ||

1.051.06a त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थार॑न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् ।
1.051.06c म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ॥
1.051.06a tvaṁ kutsa̍ṁ śuṣṇa̱hatye̍ṣv āvi̱thāra̍ndhayo 'tithi̱gvāya̱ śamba̍ram |
1.051.06c ma̱hānta̍ṁ cid arbu̱daṁ ni kra̍mīḥ pa̱dā sa̱nād e̱va da̍syu̱hatyā̍ya jajñiṣe ||

1.051.07a त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते ।
1.051.07c तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ॥
1.051.07a tve viśvā̱ tavi̍ṣī sa̱dhrya̍g ghi̱tā tava̱ rādha̍ḥ somapī̱thāya̍ harṣate |
1.051.07c tava̱ vajra̍ś cikite bā̱hvor hi̱to vṛ̱ścā śatro̱r ava̱ viśvā̍ni̱ vṛṣṇyā̍ ||

1.051.08a वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् ।
1.051.08c शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ॥
1.051.08a vi jā̍nī̱hy āryā̱n ye ca̱ dasya̍vo ba̱rhiṣma̍te randhayā̱ śāsa̍d avra̱tān |
1.051.08c śākī̍ bhava̱ yaja̍mānasya codi̱tā viśvet tā te̍ sadha̱māde̍ṣu cākana ||

1.051.09a अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्रः॑ श्न॒थय॒न्नना॑भुवः ।
1.051.09c वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षतः॒ स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः॑ ॥
1.051.09a anu̍vratāya ra̱ndhaya̱nn apa̍vratān ā̱bhūbhi̱r indra̍ḥ śna̱thaya̱nn anā̍bhuvaḥ |
1.051.09c vṛ̱ddhasya̍ ci̱d vardha̍to̱ dyām ina̍kṣata̱ḥ stavā̍no va̱mro vi ja̍ghāna sa̱ṁdiha̍ḥ ||

1.051.10a तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शवः॑ ।
1.051.10c आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ॥
1.051.10a takṣa̱d yat ta̍ u̱śanā̱ saha̍sā̱ saho̱ vi roda̍sī ma̱jmanā̍ bādhate̱ śava̍ḥ |
1.051.10c ā tvā̱ vāta̍sya nṛmaṇo mano̱yuja̱ ā pūrya̍māṇam avahann a̱bhi śrava̍ḥ ||

1.051.11a मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति ।
1.051.11c उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुरः॑ ॥
1.051.11a mandi̍ṣṭa̱ yad u̱śane̍ kā̱vye sacā̱m̐ indro̍ va̱ṅkū va̍ṅku̱tarādhi̍ tiṣṭhati |
1.051.11c u̱gro ya̱yiṁ nir a̱paḥ srota̍sāsṛja̱d vi śuṣṇa̍sya dṛṁhi̱tā ai̍raya̱t pura̍ḥ ||

1.051.12a आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से ।
1.051.12c इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ॥
1.051.12a ā smā̱ ratha̍ṁ vṛṣa̱pāṇe̍ṣu tiṣṭhasi śāryā̱tasya̱ prabhṛ̍tā̱ yeṣu̱ manda̍se |
1.051.12c indra̱ yathā̍ su̱taso̍meṣu cā̱kano̍ 'na̱rvāṇa̱ṁ śloka̱m ā ro̍hase di̱vi ||

1.051.13a अद॑दा॒ अर्भां॑ मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते ।
1.051.13c मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ॥
1.051.13a ada̍dā̱ arbhā̍m maha̱te va̍ca̱syave̍ ka̱kṣīva̍te vṛca̱yām i̍ndra sunva̱te |
1.051.13c menā̍bhavo vṛṣaṇa̱śvasya̍ sukrato̱ viśvet tā te̱ sava̍neṣu pra̱vācyā̍ ||

1.051.14a इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ ।
1.051.14c अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ॥
1.051.14a indro̍ aśrāyi su̱dhyo̍ nire̱ke pa̱jreṣu̱ stomo̱ duryo̱ na yūpa̍ḥ |
1.051.14c a̱śva̱yur ga̱vyū ra̍tha̱yur va̍sū̱yur indra̱ id rā̱yaḥ kṣa̍yati praya̱ntā ||

1.051.15a इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ऽवाचि ।
1.051.15c अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीराः॒ स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्त्स्याम ॥
1.051.15a i̱daṁ namo̍ vṛṣa̱bhāya̍ sva̱rāje̍ sa̱tyaśu̍ṣmāya ta̱vase̍ 'vāci |
1.051.15c a̱sminn i̍ndra vṛ̱jane̱ sarva̍vīrā̱ḥ smat sū̱ribhi̱s tava̱ śarma̍n syāma ||



1.052.01a त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते ।
1.052.01c अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ॥
1.052.01a tyaṁ su me̱ṣam ma̍hayā sva̱rvida̍ṁ śa̱taṁ yasya̍ su̱bhva̍ḥ sā̱kam īra̍te |
1.052.01c atya̱ṁ na vāja̍ṁ havana̱syada̱ṁ ratha̱m endra̍ṁ vavṛtyā̱m ava̍se suvṛ̱ktibhi̍ḥ ||

1.052.02a स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे ।
1.052.02c इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ॥
1.052.02a sa parva̍to̱ na dha̱ruṇe̱ṣv acyu̍taḥ sa̱hasra̍mūti̱s tavi̍ṣīṣu vāvṛdhe |
1.052.02c indro̱ yad vṛ̱tram ava̍dhīn nadī̱vṛta̍m u̱bjann arṇā̍ṁsi̱ jarhṛ̍ṣāṇo̱ andha̍sā ||

1.052.03a स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑ ।
1.052.03c इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ॥
1.052.03a sa hi dva̱ro dva̱riṣu̍ va̱vra ūdha̍ni ca̱ndrabu̍dhno̱ mada̍vṛddho manī̱ṣibhi̍ḥ |
1.052.03c indra̱ṁ tam a̍hve svapa̱syayā̍ dhi̱yā maṁhi̍ṣṭharāti̱ṁ sa hi papri̱r andha̍saḥ ||

1.052.04a आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्व१॒॑ः स्वा अ॒भिष्ट॑यः ।
1.052.04c तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तयः॒ शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ॥
1.052.04a ā yam pṛ̱ṇanti̍ di̱vi sadma̍barhiṣaḥ samu̱draṁ na su̱bhva1̱̍ḥ svā a̱bhiṣṭa̍yaḥ |
1.052.04c taṁ vṛ̍tra̱hatye̱ anu̍ tasthur ū̱taya̱ḥ śuṣmā̱ indra̍m avā̱tā ahru̍tapsavaḥ ||

1.052.05a अ॒भि स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तयः॑ ।
1.052.05c इन्द्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अन्ध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ॥
1.052.05a a̱bhi svavṛ̍ṣṭi̱m made̍ asya̱ yudhya̍to ra̱ghvīr i̍va prava̱ṇe sa̍srur ū̱taya̍ḥ |
1.052.05c indro̱ yad va̱jrī dhṛ̱ṣamā̍ṇo̱ andha̍sā bhi̱nad va̱lasya̍ pari̱dhīm̐r i̍va tri̱taḥ ||

1.052.06a परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् ।
1.052.06c वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ॥
1.052.06a parī̍ṁ ghṛ̱ṇā ca̍rati titvi̱ṣe śavo̱ 'po vṛ̱tvī raja̍so bu̱dhnam āśa̍yat |
1.052.06c vṛ̱trasya̱ yat pra̍va̱ṇe du̱rgṛbhi̍śvano nija̱ghantha̱ hanvo̍r indra tanya̱tum ||

1.052.07a ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना ।
1.052.07c त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ॥
1.052.07a hra̱daṁ na hi tvā̍ nyṛ̱ṣanty ū̱rmayo̱ brahmā̍ṇīndra̱ tava̱ yāni̱ vardha̍nā |
1.052.07c tvaṣṭā̍ cit te̱ yujya̍ṁ vāvṛdhe̱ śava̍s ta̱takṣa̱ vajra̍m a̱bhibhū̍tyojasam ||

1.052.08a ज॒घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः ।
1.052.08c अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ॥
1.052.08a ja̱gha̱nvām̐ u̱ hari̍bhiḥ sambhṛtakrata̱v indra̍ vṛ̱tram manu̍ṣe gātu̱yann a̱paḥ |
1.052.08c aya̍cchathā bā̱hvor vajra̍m āya̱sam adhā̍rayo di̱vy ā sūrya̍ṁ dṛ̱śe ||

1.052.09a बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य१॒॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः ।
1.052.09c यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तयः॒ स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥
1.052.09a bṛ̱hat svaśca̍ndra̱m ama̍va̱d yad u̱kthya1̱̍m akṛ̍ṇvata bhi̱yasā̱ roha̍ṇaṁ di̱vaḥ |
1.052.09c yan mānu̍ṣapradhanā̱ indra̍m ū̱taya̱ḥ sva̍r nṛ̱ṣāco̍ ma̱ruto 'ma̍da̱nn anu̍ ||

1.052.10a द्यौश्चि॑द॒स्याम॑वाँ॒ अहेः॑ स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते ।
1.052.10c वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ॥
1.052.10a dyauś ci̍d a̱syāma̍vā̱m̐ ahe̍ḥ sva̱nād ayo̍yavīd bhi̱yasā̱ vajra̍ indra te |
1.052.10c vṛ̱trasya̱ yad ba̍dbadhā̱nasya̍ rodasī̱ made̍ su̱tasya̱ śava̱sābhi̍na̱c chira̍ḥ ||

1.052.11a यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टयः॑ ।
1.052.11c अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ॥
1.052.11a yad in nv i̍ndra pṛthi̱vī daśa̍bhuji̱r ahā̍ni̱ viśvā̍ ta̱tana̍nta kṛ̱ṣṭaya̍ḥ |
1.052.11c atrāha̍ te maghava̱n viśru̍ta̱ṁ saho̱ dyām anu̱ śava̍sā ba̱rhaṇā̍ bhuvat ||

1.052.12a त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मनः॒ स्वभू॑त्योजा॒ अव॑से धृषन्मनः ।
1.052.12c च॒कृ॒षे भूमिं॑ प्रति॒मान॒मोज॑सो॒ऽपः स्वः॑ परि॒भूरे॒ष्या दिव॑म् ॥
1.052.12a tvam a̱sya pā̱re raja̍so̱ vyo̍mana̱ḥ svabhū̍tyojā̱ ava̍se dhṛṣanmanaḥ |
1.052.12c ca̱kṛ̱ṣe bhūmi̍m prati̱māna̱m oja̍so̱ 'paḥ sva̍ḥ pari̱bhūr e̱ṣy ā diva̍m ||

1.052.13a त्वं भु॑वः प्रति॒मानं॑ पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः ।
1.052.13c विश्व॒माप्रा॑ अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ॥
1.052.13a tvam bhu̍vaḥ prati̱māna̍m pṛthi̱vyā ṛ̱ṣvavī̍rasya bṛha̱taḥ pati̍r bhūḥ |
1.052.13c viśva̱m āprā̍ a̱ntari̍kṣam mahi̱tvā sa̱tyam a̱ddhā naki̍r a̱nyas tvāvā̍n ||

1.052.14a न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः ।
1.052.14c नोत स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ॥
1.052.14a na yasya̱ dyāvā̍pṛthi̱vī anu̱ vyaco̱ na sindha̍vo̱ raja̍so̱ anta̍m āna̱śuḥ |
1.052.14c nota svavṛ̍ṣṭi̱m made̍ asya̱ yudhya̍ta̱ eko̍ a̱nyac ca̍kṛṣe̱ viśva̍m ānu̱ṣak ||

1.052.15a आर्च॒न्नत्र॑ म॒रुतः॒ सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ।
1.052.15c वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ॥
1.052.15a ārca̱nn atra̍ ma̱ruta̱ḥ sasmi̍nn ā̱jau viśve̍ de̱vāso̍ amada̱nn anu̍ tvā |
1.052.15c vṛ̱trasya̱ yad bhṛ̍ṣṭi̱matā̍ va̱dhena̱ ni tvam i̍ndra̱ praty ā̱naṁ ja̱ghantha̍ ||



1.053.01a न्यू॒३॒॑ षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः ।
1.053.01c नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ॥
1.053.01a ny ū̱3̱̍ ṣu vāca̱m pra ma̱he bha̍rāmahe̱ gira̱ indrā̍ya̱ sada̍ne vi̱vasva̍taḥ |
1.053.01c nū ci̱d dhi ratna̍ṁ sasa̱tām i̱vāvi̍da̱n na du̍ṣṭu̱tir dra̍viṇo̱deṣu̍ śasyate ||

1.053.02a दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑ ।
1.053.02c शि॒क्षा॒न॒रः प्र॒दिवो॒ अका॑मकर्शनः॒ सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ॥
1.053.02a du̱ro aśva̍sya du̱ra i̍ndra̱ gor a̍si du̱ro yava̍sya̱ vasu̍na i̱nas pati̍ḥ |
1.053.02c śi̱kṣā̱na̱raḥ pra̱divo̱ akā̍makarśana̱ḥ sakhā̱ sakhi̍bhya̱s tam i̱daṁ gṛ̍ṇīmasi ||

1.053.03a शची॑व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ ।
1.053.03c अतः॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ॥
1.053.03a śacī̍va indra purukṛd dyumattama̱ taved i̱dam a̱bhita̍ś cekite̱ vasu̍ |
1.053.03c ata̍ḥ sa̱ṁgṛbhyā̍bhibhūta̱ ā bha̍ra̱ mā tvā̍ya̱to ja̍ri̱tuḥ kāma̍m ūnayīḥ ||

1.053.04a ए॒भिर्द्युभिः॑ सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑ ।
1.053.04c इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः॒ समि॒षा र॑भेमहि ॥
1.053.04a e̱bhir dyubhi̍ḥ su̱manā̍ e̱bhir indu̍bhir nirundhā̱no ama̍ti̱ṁ gobhi̍r a̱śvinā̍ |
1.053.04c indre̍ṇa̱ dasyu̍ṁ da̱raya̍nta̱ indu̍bhir yu̱tadve̍ṣasa̱ḥ sam i̱ṣā ra̍bhemahi ||

1.053.05a समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः ।
1.053.05c सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया॒ गोअ॑ग्र॒याश्वा॑वत्या रभेमहि ॥
1.053.05a sam i̍ndra rā̱yā sam i̱ṣā ra̍bhemahi̱ saṁ vāje̍bhiḥ puruśca̱ndrair a̱bhidyu̍bhiḥ |
1.053.05c saṁ de̱vyā prama̍tyā vī̱raśu̍ṣmayā̱ goa̍gra̱yāśvā̍vatyā rabhemahi ||

1.053.06a ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते ।
1.053.06c यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ॥
1.053.06a te tvā̱ madā̍ amada̱n tāni̱ vṛṣṇyā̱ te somā̍so vṛtra̱hatye̍ṣu satpate |
1.053.06c yat kā̱rave̱ daśa̍ vṛ̱trāṇy a̍pra̱ti ba̱rhiṣma̍te̱ ni sa̱hasrā̍ṇi ba̱rhaya̍ḥ ||

1.053.07a यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा ।
1.053.07c नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ॥
1.053.07a yu̱dhā yudha̱m upa̱ ghed e̍ṣi dhṛṣṇu̱yā pu̱rā pura̱ṁ sam i̱daṁ ha̱ṁsy oja̍sā |
1.053.07c namyā̱ yad i̍ndra̱ sakhyā̍ parā̱vati̍ niba̱rhayo̱ namu̍ci̱ṁ nāma̍ mā̱yina̍m ||

1.053.08a त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी ।
1.053.08c त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥
1.053.08a tvaṁ kara̍ñjam u̱ta pa̱rṇaya̍ṁ vadhī̱s teji̍ṣṭhayātithi̱gvasya̍ varta̱nī |
1.053.08c tvaṁ śa̱tā vaṅgṛ̍dasyābhina̱t puro̍ 'nānu̱daḥ pari̍ṣūtā ṛ̱jiśva̍nā ||

1.053.09a त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दशा॑ब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुषः॑ ।
1.053.09c ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ॥
1.053.09a tvam e̱tāñ ja̍na̱rājño̱ dvir daśā̍ba̱ndhunā̍ su̱śrava̍sopaja̱gmuṣa̍ḥ |
1.053.09c ṣa̱ṣṭiṁ sa̱hasrā̍ nava̱tiṁ nava̍ śru̱to ni ca̱kreṇa̱ rathyā̍ du̱ṣpadā̍vṛṇak ||

1.053.10a त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् ।
1.053.10c त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥
1.053.10a tvam ā̍vitha su̱śrava̍sa̱ṁ tavo̱tibhi̱s tava̱ trāma̍bhir indra̱ tūrva̍yāṇam |
1.053.10c tvam a̍smai̱ kutsa̍m atithi̱gvam ā̱yum ma̱he rājñe̱ yūne̍ arandhanāyaḥ ||

1.053.11a य उ॒दृची॑न्द्र दे॒वगो॑पाः॒ सखा॑यस्ते शि॒वत॑मा॒ असा॑म ।
1.053.11c त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥
1.053.11a ya u̱dṛcī̍ndra de̱vago̍pā̱ḥ sakhā̍yas te śi̱vata̍mā̱ asā̍ma |
1.053.11c tvāṁ sto̍ṣāma̱ tvayā̍ su̱vīrā̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ ||



1.054.01a मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अन्तः॒ शव॑सः परी॒णशे॑ ।
1.054.01c अक्र॑न्दयो न॒द्यो॒३॒॑ रोरु॑व॒द्वना॑ क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ॥
1.054.01a mā no̍ a̱smin ma̍ghavan pṛ̱tsv aṁha̍si na̱hi te̱ anta̱ḥ śava̍saḥ parī̱ṇaśe̍ |
1.054.01c akra̍ndayo na̱dyo̱3̱̍ roru̍va̱d vanā̍ ka̱thā na kṣo̱ṇīr bhi̱yasā̱ sam ā̍rata ||

1.054.02a अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वन्त॒मिन्द्रं॑ म॒हय॑न्न॒भि ष्टु॑हि ।
1.054.02c यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ॥
1.054.02a arcā̍ śa̱krāya̍ śā̱kine̱ śacī̍vate śṛ̱ṇvanta̱m indra̍m ma̱haya̍nn a̱bhi ṣṭu̍hi |
1.054.02c yo dhṛ̱ṣṇunā̱ śava̍sā̱ roda̍sī u̱bhe vṛṣā̍ vṛṣa̱tvā vṛ̍ṣa̱bho nyṛ̱ñjate̍ ||

1.054.03a अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं१॒॑ वचः॒ स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मनः॑ ।
1.054.03c बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ॥
1.054.03a arcā̍ di̱ve bṛ̍ha̱te śū̱ṣya1̱̍ṁ vaca̱ḥ svakṣa̍tra̱ṁ yasya̍ dhṛṣa̱to dhṛ̱ṣan mana̍ḥ |
1.054.03c bṛ̱hacchra̍vā̱ asu̍ro ba̱rhaṇā̍ kṛ̱taḥ pu̱ro hari̍bhyāṁ vṛṣa̱bho ratho̱ hi ṣaḥ ||

1.054.04a त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना॑ धृष॒ता शम्ब॑रं भिनत् ।
1.054.04c यन्मा॒यिनो॑ व्र॒न्दिनो॑ म॒न्दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं॑ पृत॒न्यसि॑ ॥
1.054.04a tvaṁ di̱vo bṛ̍ha̱taḥ sānu̍ kopa̱yo 'va̱ tmanā̍ dhṛṣa̱tā śamba̍ram bhinat |
1.054.04c yan mā̱yino̍ vra̱ndino̍ ma̱ndinā̍ dhṛ̱ṣac chi̱tāṁ gabha̍stim a̱śani̍m pṛta̱nyasi̍ ||

1.054.05a नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना॑ ।
1.054.05c प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णवः॒ कस्त्वा॒ परि॑ ॥
1.054.05a ni yad vṛ̱ṇakṣi̍ śvasa̱nasya̍ mū̱rdhani̱ śuṣṇa̍sya cid vra̱ndino̱ roru̍va̱d vanā̍ |
1.054.05c prā̱cīne̍na̱ mana̍sā ba̱rhaṇā̍vatā̱ yad a̱dyā ci̍t kṛ̱ṇava̱ḥ kas tvā̱ pari̍ ||

1.054.06a त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो ।
1.054.06c त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो॑ नव॒तिं द॑म्भयो॒ नव॑ ॥
1.054.06a tvam ā̍vitha̱ narya̍ṁ tu̱rvaśa̱ṁ yadu̱ṁ tvaṁ tu̱rvīti̍ṁ va̱yya̍ṁ śatakrato |
1.054.06c tvaṁ ratha̱m eta̍śa̱ṁ kṛtvye̱ dhane̱ tvam puro̍ nava̱tiṁ da̍mbhayo̱ nava̍ ||

1.054.07a स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो॑ रा॒तह॑व्यः॒ प्रति॒ यः शास॒मिन्व॑ति ।
1.054.07c उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ॥
1.054.07a sa ghā̱ rājā̱ satpa̍tiḥ śūśuva̱j jano̍ rā̱taha̍vya̱ḥ prati̱ yaḥ śāsa̱m inva̍ti |
1.054.07c u̱kthā vā̱ yo a̍bhigṛ̱ṇāti̱ rādha̍sā̱ dānu̍r asmā̱ upa̍rā pinvate di̱vaḥ ||

1.054.08a अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो॑म॒पा अप॑सा सन्तु॒ नेमे॑ ।
1.054.08c ये त॑ इन्द्र द॒दुषो॑ व॒र्धय॑न्ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ॥
1.054.08a asa̍maṁ kṣa̱tram asa̍mā manī̱ṣā pra so̍ma̱pā apa̍sā santu̱ neme̍ |
1.054.08c ye ta̍ indra da̱duṣo̍ va̱rdhaya̍nti̱ mahi̍ kṣa̱traṁ sthavi̍ra̱ṁ vṛṣṇya̍ṁ ca ||

1.054.09a तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा इ॑न्द्र॒पानाः॑ ।
1.054.09c व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो॑ वसु॒देया॑य कृष्व ॥
1.054.09a tubhyed e̱te ba̍hu̱lā adri̍dugdhāś camū̱ṣada̍ś cama̱sā i̍ndra̱pānā̍ḥ |
1.054.09c vy a̍śnuhi ta̱rpayā̱ kāma̍m eṣā̱m athā̱ mano̍ vasu̱deyā̍ya kṛṣva ||

1.054.10a अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो॒ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः ।
1.054.10c अ॒भीमिन्द्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ॥
1.054.10a a̱pām a̍tiṣṭhad dha̱ruṇa̍hvara̱ṁ tamo̱ 'ntar vṛ̱trasya̍ ja̱ṭhare̍ṣu̱ parva̍taḥ |
1.054.10c a̱bhīm indro̍ na̱dyo̍ va̱vriṇā̍ hi̱tā viśvā̍ anu̱ṣṭhāḥ pra̍va̱ṇeṣu̍ jighnate ||

1.054.11a स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म् ।
1.054.11c रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः॑ ॥
1.054.11a sa śevṛ̍dha̱m adhi̍ dhā dyu̱mnam a̱sme mahi̍ kṣa̱traṁ ja̍nā̱ṣāḻ i̍ndra̱ tavya̍m |
1.054.11c rakṣā̍ ca no ma̱ghona̍ḥ pā̱hi sū̱rīn rā̱ye ca̍ naḥ svapa̱tyā i̱ṣe dhā̍ḥ ||



1.055.01a दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ ।
1.055.01c भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥
1.055.01a di̱vaś ci̍d asya vari̱mā vi pa̍pratha̱ indra̱ṁ na ma̱hnā pṛ̍thi̱vī ca̱na prati̍ |
1.055.01c bhī̱mas tuvi̍ṣmāñ carṣa̱ṇibhya̍ āta̱paḥ śiśī̍te̱ vajra̱ṁ teja̍se̱ na vaṁsa̍gaḥ ||

1.055.02a सो अ॑र्ण॒वो न न॒द्यः॑ समु॒द्रियः॒ प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः ।
1.055.02c इन्द्रः॒ सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥
1.055.02a so a̍rṇa̱vo na na̱dya̍ḥ samu̱driya̱ḥ prati̍ gṛbhṇāti̱ viśri̍tā̱ varī̍mabhiḥ |
1.055.02c indra̱ḥ soma̍sya pī̱taye̍ vṛṣāyate sa̱nāt sa yu̱dhma oja̍sā panasyate ||

1.055.03a त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि ।
1.055.03c प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥
1.055.03a tvaṁ tam i̍ndra̱ parva̍ta̱ṁ na bhoja̍se ma̱ho nṛ̱mṇasya̱ dharma̍ṇām irajyasi |
1.055.03c pra vī̱rye̍ṇa de̱vatāti̍ cekite̱ viśva̍smā u̱graḥ karma̍ṇe pu̱rohi̍taḥ ||

1.055.04a स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् ।
1.055.04c वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥
1.055.04a sa id vane̍ nama̱syubhi̍r vacasyate̱ cāru̱ jane̍ṣu prabruvā̱ṇa i̍ndri̱yam |
1.055.04c vṛṣā̱ chandu̍r bhavati harya̱to vṛṣā̱ kṣeme̍ṇa̱ dhenā̍m ma̱ghavā̱ yad inva̍ti ||

1.055.05a स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः ।
1.055.05c अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ॥
1.055.05a sa in ma̱hāni̍ sami̱thāni̍ ma̱jmanā̍ kṛ̱ṇoti̍ yu̱dhma oja̍sā̱ jane̍bhyaḥ |
1.055.05c adhā̍ ca̱na śrad da̍dhati̱ tviṣī̍mata̱ indrā̍ya̱ vajra̍ṁ ni̱ghani̍ghnate va̱dham ||

1.055.06a स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
1.055.06c ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतुः॒ सर्त॒वा अ॒पः सृ॑जत् ॥
1.055.06a sa hi śra̍va̱syuḥ sada̍nāni kṛ̱trimā̍ kṣma̱yā vṛ̍dhā̱na oja̍sā vinā̱śaya̍n |
1.055.06c jyotī̍ṁṣi kṛ̱ṇvann a̍vṛ̱kāṇi̱ yajya̱ve 'va̍ su̱kratu̱ḥ sarta̱vā a̱paḥ sṛ̍jat ||

1.055.07a दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि ।
1.055.07c यमि॑ष्ठासः॒ सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ॥
1.055.07a dā̱nāya̱ mana̍ḥ somapāvann astu te̱ 'rvāñcā̱ harī̍ vandanaśru̱d ā kṛ̍dhi |
1.055.07c yami̍ṣṭhāsa̱ḥ sāra̍thayo̱ ya i̍ndra te̱ na tvā̱ ketā̱ ā da̍bhnuvanti̱ bhūrṇa̍yaḥ ||

1.055.08a अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे ।
1.055.08c आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ॥
1.055.08a apra̍kṣita̱ṁ vasu̍ bibharṣi̱ hasta̍yo̱r aṣā̍ḻha̱ṁ saha̍s ta̱nvi̍ śru̱to da̍dhe |
1.055.08c āvṛ̍tāso 'va̱tāso̱ na ka̱rtṛbhi̍s ta̱nūṣu̍ te̱ krata̍va indra̱ bhūra̍yaḥ ||



1.056.01a ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषोऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणिः॑ ।
1.056.01c दक्षं॑ म॒हे पा॑ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ॥
1.056.01a e̱ṣa pra pū̱rvīr ava̱ tasya̍ ca̱mriṣo 'tyo̱ na yoṣā̱m ud a̍yaṁsta bhu̱rvaṇi̍ḥ |
1.056.01c dakṣa̍m ma̱he pā̍yayate hira̱ṇyaya̱ṁ ratha̍m ā̱vṛtyā̱ hari̍yoga̱m ṛbhva̍sam ||

1.056.02a तं गू॒र्तयो॑ नेम॒न्निषः॒ परी॑णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यवः॑ ।
1.056.02c पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो॑ गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ॥
1.056.02a taṁ gū̱rtayo̍ nema̱nniṣa̱ḥ parī̍ṇasaḥ samu̱draṁ na sa̱ṁcara̍ṇe sani̱ṣyava̍ḥ |
1.056.02c pati̱ṁ dakṣa̍sya vi̱datha̍sya̱ nū saho̍ gi̱riṁ na ve̱nā adhi̍ roha̱ teja̍sā ||

1.056.03a स तु॒र्वणि॑र्म॒हाँ अ॑रे॒णु पौंस्ये॑ गि॒रेर्भृ॒ष्टिर्न भ्रा॑जते तु॒जा शवः॑ ।
1.056.03c येन॒ शुष्णं॑ मा॒यिन॑माय॒सो मदे॑ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ॥
1.056.03a sa tu̱rvaṇi̍r ma̱hām̐ a̍re̱ṇu pauṁsye̍ gi̱rer bhṛ̱ṣṭir na bhrā̍jate tu̱jā śava̍ḥ |
1.056.03c yena̱ śuṣṇa̍m mā̱yina̍m āya̱so made̍ du̱dhra ā̱bhūṣu̍ rā̱maya̱n ni dāma̍ni ||

1.056.04a दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्यः॑ ।
1.056.04c यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुं बृ॒हद॑र्हरि॒ष्वणिः॑ ॥
1.056.04a de̱vī yadi̱ tavi̍ṣī̱ tvāvṛ̍dho̱taya̱ indra̱ṁ siṣa̍kty u̱ṣasa̱ṁ na sūrya̍ḥ |
1.056.04c yo dhṛ̱ṣṇunā̱ śava̍sā̱ bādha̍te̱ tama̱ iya̍rti re̱ṇum bṛ̱had a̍rhari̱ṣvaṇi̍ḥ ||

1.056.05a वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजोऽति॑ष्ठिपो दि॒व आता॑सु ब॒र्हणा॑ ।
1.056.05c स्व॑र्मीळ्हे॒ यन्मद॑ इन्द्र॒ हर्ष्याह॑न्वृ॒त्रं निर॒पामौ॑ब्जो अर्ण॒वम् ॥
1.056.05a vi yat ti̱ro dha̱ruṇa̱m acyu̍ta̱ṁ rajo 'ti̍ṣṭhipo di̱va ātā̍su ba̱rhaṇā̍ |
1.056.05c sva̍rmīḻhe̱ yan mada̍ indra̱ harṣyāha̍n vṛ̱traṁ nir a̱pām au̍bjo arṇa̱vam ||

1.056.06a त्वं दि॒वो ध॒रुणं॑ धिष॒ ओज॑सा पृथि॒व्या इ॑न्द्र॒ सद॑नेषु॒ माहि॑नः ।
1.056.06c त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो वि वृ॒त्रस्य॑ स॒मया॑ पा॒ष्या॑रुजः ॥
1.056.06a tvaṁ di̱vo dha̱ruṇa̍ṁ dhiṣa̱ oja̍sā pṛthi̱vyā i̍ndra̱ sada̍neṣu̱ māhi̍naḥ |
1.056.06c tvaṁ su̱tasya̱ made̍ ariṇā a̱po vi vṛ̱trasya̍ sa̱mayā̍ pā̱ṣyā̍rujaḥ ||



1.057.01a प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे ।
1.057.01c अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतम् ॥
1.057.01a pra maṁhi̍ṣṭhāya bṛha̱te bṛ̱hadra̍ye sa̱tyaśu̍ṣmāya ta̱vase̍ ma̱tim bha̍re |
1.057.01c a̱pām i̍va prava̱ṇe yasya̍ du̱rdhara̱ṁ rādho̍ vi̱śvāyu̱ śava̍se̱ apā̍vṛtam ||

1.057.02a अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः ।
1.057.02c यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इन्द्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ॥
1.057.02a adha̍ te̱ viśva̱m anu̍ hāsad i̱ṣṭaya̱ āpo̍ ni̱mneva̱ sava̍nā ha̱viṣma̍taḥ |
1.057.02c yat parva̍te̱ na sa̱maśī̍ta harya̱ta indra̍sya̱ vajra̱ḥ śnathi̍tā hira̱ṇyaya̍ḥ ||

1.057.03a अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे ।
1.057.03c यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ॥
1.057.03a a̱smai bhī̱māya̱ nama̍sā̱ sam a̍dhva̱ra uṣo̱ na śu̍bhra̱ ā bha̍rā̱ panī̍yase |
1.057.03c yasya̱ dhāma̱ śrava̍se̱ nāme̍ndri̱yaṁ jyoti̱r akā̍ri ha̱rito̱ nāya̍se ||

1.057.04a इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो ।
1.057.04c न॒हि त्वद॒न्यो गि॑र्वणो॒ गिरः॒ सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वचः॑ ॥
1.057.04a i̱me ta̍ indra̱ te va̱yam pu̍ruṣṭuta̱ ye tvā̱rabhya̱ carā̍masi prabhūvaso |
1.057.04c na̱hi tvad a̱nyo gi̍rvaṇo̱ gira̱ḥ sagha̍t kṣo̱ṇīr i̍va̱ prati̍ no harya̱ tad vaca̍ḥ ||

1.057.05a भूरि॑ त इन्द्र वी॒र्यं१॒॑ तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण ।
1.057.05c अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं॑ मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥
1.057.05a bhūri̍ ta indra vī̱rya1̱̍ṁ tava̍ smasy a̱sya sto̱tur ma̍ghava̱n kāma̱m ā pṛ̍ṇa |
1.057.05c anu̍ te̱ dyaur bṛ̍ha̱tī vī̱rya̍m mama i̱yaṁ ca̍ te pṛthi̱vī ne̍ma̱ oja̍se ||

1.057.06a त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ ।
1.057.06c अवा॑सृजो॒ निवृ॑ताः॒ सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ॥
1.057.06a tvaṁ tam i̍ndra̱ parva̍tam ma̱hām u̱ruṁ vajre̍ṇa vajrin parva̱śaś ca̍kartitha |
1.057.06c avā̍sṛjo̱ nivṛ̍tā̱ḥ sarta̱vā a̱paḥ sa̱trā viśva̍ṁ dadhiṣe̱ keva̍la̱ṁ saha̍ḥ ||



1.058.01a नू चि॑त्सहो॒जा अ॒मृतो॒ नि तु॑न्दते॒ होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः ।
1.058.01c वि साधि॑ष्ठेभिः प॒थिभी॒ रजो॑ मम॒ आ दे॒वता॑ता ह॒विषा॑ विवासति ॥
1.058.01a nū ci̍t saho̱jā a̱mṛto̱ ni tu̍ndate̱ hotā̱ yad dū̱to abha̍vad vi̱vasva̍taḥ |
1.058.01c vi sādhi̍ṣṭhebhiḥ pa̱thibhī̱ rajo̍ mama̱ ā de̱vatā̍tā ha̱viṣā̍ vivāsati ||

1.058.02a आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति ।
1.058.02c अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ॥
1.058.02a ā svam adma̍ yu̱vamā̍no a̱jara̍s tṛ̱ṣv a̍vi̱ṣyann a̍ta̱seṣu̍ tiṣṭhati |
1.058.02c atyo̱ na pṛ̱ṣṭham pru̍ṣi̱tasya̍ rocate di̱vo na sānu̍ sta̱naya̍nn acikradat ||

1.058.03a क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः ।
1.058.03c रथो॒ न वि॒क्ष्वृ॑ञ्जसा॒न आ॒युषु॒ व्या॑नु॒षग्वार्या॑ दे॒व ऋ॑ण्वति ॥
1.058.03a krā̱ṇā ru̱drebhi̱r vasu̍bhiḥ pu̱rohi̍to̱ hotā̱ niṣa̍tto rayi̱ṣāḻ ama̍rtyaḥ |
1.058.03c ratho̱ na vi̱kṣv ṛ̍ñjasā̱na ā̱yuṣu̱ vy ā̍nu̱ṣag vāryā̍ de̱va ṛ̍ṇvati ||

1.058.04a वि वात॑जूतो अत॒सेषु॑ तिष्ठते॒ वृथा॑ जु॒हूभिः॒ सृण्या॑ तुवि॒ष्वणिः॑ ।
1.058.04c तृ॒षु यद॑ग्ने व॒निनो॑ वृषा॒यसे॑ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे अजर ॥
1.058.04a vi vāta̍jūto ata̱seṣu̍ tiṣṭhate̱ vṛthā̍ ju̱hūbhi̱ḥ sṛṇyā̍ tuvi̱ṣvaṇi̍ḥ |
1.058.04c tṛ̱ṣu yad a̍gne va̱nino̍ vṛṣā̱yase̍ kṛ̱ṣṇaṁ ta̱ ema̱ ruśa̍dūrme ajara ||

1.058.05a तपु॑र्जम्भो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ अव॑ वाति॒ वंस॑गः ।
1.058.05c अ॒भि॒व्रज॒न्नक्षि॑तं॒ पाज॑सा॒ रजः॑ स्था॒तुश्च॒रथं॑ भयते पत॒त्रिणः॑ ॥
1.058.05a tapu̍rjambho̱ vana̱ ā vāta̍codito yū̱the na sā̱hvām̐ ava̍ vāti̱ vaṁsa̍gaḥ |
1.058.05c a̱bhi̱vraja̱nn akṣi̍ta̱m pāja̍sā̱ raja̍ḥ sthā̱tuś ca̱ratha̍m bhayate pata̱triṇa̍ḥ ||

1.058.06a द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं॑ सु॒हवं॒ जने॑भ्यः ।
1.058.06c होता॑रमग्ने॒ अति॑थिं॒ वरे॑ण्यं मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्म॑ने ॥
1.058.06a da̱dhuṣ ṭvā̱ bhṛga̍vo̱ mānu̍ṣe̱ṣv ā ra̱yiṁ na cāru̍ṁ su̱hava̱ṁ jane̍bhyaḥ |
1.058.06c hotā̍ram agne̱ ati̍thi̱ṁ vare̍ṇyam mi̱traṁ na śeva̍ṁ di̱vyāya̱ janma̍ne ||

1.058.07a होता॑रं स॒प्त जु॒ह्वो॒३॒॑ यजि॑ष्ठं॒ यं वा॒घतो॑ वृ॒णते॑ अध्व॒रेषु॑ ।
1.058.07c अ॒ग्निं विश्वे॑षामर॒तिं वसू॑नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ॥
1.058.07a hotā̍raṁ sa̱pta ju̱hvo̱3̱̍ yaji̍ṣṭha̱ṁ yaṁ vā̱ghato̍ vṛ̱ṇate̍ adhva̱reṣu̍ |
1.058.07c a̱gniṁ viśve̍ṣām ara̱tiṁ vasū̍nāṁ sapa̱ryāmi̱ praya̍sā̱ yāmi̱ ratna̍m ||

1.058.08a अच्छि॑द्रा सूनो सहसो नो अ॒द्य स्तो॒तृभ्यो॑ मित्रमहः॒ शर्म॑ यच्छ ।
1.058.08c अग्ने॑ गृ॒णन्त॒मंह॑स उरु॒ष्योर्जो॑ नपात्पू॒र्भिराय॑सीभिः ॥
1.058.08a acchi̍drā sūno sahaso no a̱dya sto̱tṛbhyo̍ mitramaha̱ḥ śarma̍ yaccha |
1.058.08c agne̍ gṛ̱ṇanta̱m aṁha̍sa uru̱ṣyorjo̍ napāt pū̱rbhir āya̍sībhiḥ ||

1.058.09a भवा॒ वरू॑थं गृण॒ते वि॑भावो॒ भवा॑ मघवन्म॒घव॑द्भ्यः॒ शर्म॑ ।
1.058.09c उ॒रु॒ष्याग्ने॒ अंह॑सो गृ॒णन्तं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
1.058.09a bhavā̱ varū̍thaṁ gṛṇa̱te vi̍bhāvo̱ bhavā̍ maghavan ma̱ghava̍dbhya̱ḥ śarma̍ |
1.058.09c u̱ru̱ṣyāgne̱ aṁha̍so gṛ̱ṇanta̍m prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||



1.059.01a व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे॑ अ॒मृता॑ मादयन्ते ।
1.059.01c वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यन्थ ॥
1.059.01a va̱yā id a̍gne a̱gnaya̍s te a̱nye tve viśve̍ a̱mṛtā̍ mādayante |
1.059.01c vaiśvā̍nara̱ nābhi̍r asi kṣitī̱nāṁ sthūṇe̍va̱ janā̍m̐ upa̱mid ya̍yantha ||

1.059.02a मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा॑भवदर॒ती रोद॑स्योः ।
1.059.02c तं त्वा॑ दे॒वासो॑ऽजनयन्त दे॒वं वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ॥
1.059.02a mū̱rdhā di̱vo nābhi̍r a̱gniḥ pṛ̍thi̱vyā athā̍bhavad ara̱tī roda̍syoḥ |
1.059.02c taṁ tvā̍ de̱vāso̍ 'janayanta de̱vaṁ vaiśvā̍nara̱ jyoti̱r id āryā̍ya ||

1.059.03a आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो॑ वैश्वान॒रे द॑धिरे॒ऽग्ना वसू॑नि ।
1.059.03c या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑ ॥
1.059.03a ā sūrye̱ na ra̱śmayo̍ dhru̱vāso̍ vaiśvāna̱re da̍dhire̱ 'gnā vasū̍ni |
1.059.03c yā parva̍te̱ṣv oṣa̍dhīṣv a̱psu yā mānu̍ṣe̱ṣv asi̱ tasya̱ rājā̍ ||

1.059.04a बृ॒ह॒ती इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता॑ मनु॒ष्यो॒३॒॑ न दक्षः॑ ।
1.059.04c स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै॑श्वान॒राय॒ नृत॑माय य॒ह्वीः ॥
1.059.04a bṛ̱ha̱tī i̍va sū̱nave̱ roda̍sī̱ giro̱ hotā̍ manu̱ṣyo̱3̱̍ na dakṣa̍ḥ |
1.059.04c sva̍rvate sa̱tyaśu̍ṣmāya pū̱rvīr vai̍śvāna̱rāya̱ nṛta̍māya ya̱hvīḥ ||

1.059.05a दि॒वश्चि॑त्ते बृह॒तो जा॑तवेदो॒ वैश्वा॑नर॒ प्र रि॑रिचे महि॒त्वम् ।
1.059.05c राजा॑ कृष्टी॒नाम॑सि॒ मानु॑षीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥
1.059.05a di̱vaś ci̍t te bṛha̱to jā̍tavedo̱ vaiśvā̍nara̱ pra ri̍rice mahi̱tvam |
1.059.05c rājā̍ kṛṣṭī̱nām a̍si̱ mānu̍ṣīṇāṁ yu̱dhā de̱vebhyo̱ vari̍vaś cakartha ||

1.059.06a प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यं पू॒रवो॑ वृत्र॒हणं॒ सच॑न्ते ।
1.059.06c वै॒श्वा॒न॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ अधू॑नो॒त्काष्ठा॒ अव॒ शम्ब॑रं भेत् ॥
1.059.06a pra nū ma̍hi̱tvaṁ vṛ̍ṣa̱bhasya̍ voca̱ṁ yam pū̱ravo̍ vṛtra̱haṇa̱ṁ saca̍nte |
1.059.06c vai̱śvā̱na̱ro dasyu̍m a̱gnir ja̍gha̱nvām̐ adhū̍no̱t kāṣṭhā̱ ava̱ śamba̍ram bhet ||

1.059.07a वै॒श्वा॒न॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ ।
1.059.07c शा॒त॒व॒ने॒ये श॒तिनी॑भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ॥
1.059.07a vai̱śvā̱na̱ro ma̍hi̱mnā vi̱śvakṛ̍ṣṭir bha̱radvā̍jeṣu yaja̱to vi̱bhāvā̍ |
1.059.07c śā̱ta̱va̱ne̱ye śa̱tinī̍bhir a̱gniḥ pu̍ruṇī̱the ja̍rate sū̱nṛtā̍vān ||



1.060.01a वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं स॒द्योअ॑र्थम् ।
1.060.01c द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ॥
1.060.01a vahni̍ṁ ya̱śasa̍ṁ vi̱datha̍sya ke̱tuṁ su̍prā̱vya̍ṁ dū̱taṁ sa̱dyoa̍rtham |
1.060.01c dvi̱janmā̍naṁ ra̱yim i̍va praśa̱staṁ rā̱tim bha̍ra̱d bhṛga̍ve māta̱riśvā̍ ||

1.060.02a अ॒स्य शासु॑रु॒भया॑सः सचन्ते ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मर्ताः॑ ।
1.060.02c दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ॥
1.060.02a a̱sya śāsu̍r u̱bhayā̍saḥ sacante ha̱viṣma̍nta u̱śijo̱ ye ca̱ martā̍ḥ |
1.060.02c di̱vaś ci̱t pūrvo̱ ny a̍sādi̱ hotā̱pṛcchyo̍ vi̱śpati̍r vi̱kṣu ve̱dhāḥ ||

1.060.03a तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः ।
1.060.03c यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षासः॒ प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त ॥
1.060.03a taṁ navya̍sī hṛ̱da ā jāya̍mānam a̱smat su̍kī̱rtir madhu̍jihvam aśyāḥ |
1.060.03c yam ṛ̱tvijo̍ vṛ̱jane̱ mānu̍ṣāsa̱ḥ praya̍svanta ā̱yavo̱ jīja̍nanta ||

1.060.04a उ॒शिक्पा॑व॒को वसु॒र्मानु॑षेषु॒ वरे॑ण्यो॒ होता॑धायि वि॒क्षु ।
1.060.04c दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाम् ॥
1.060.04a u̱śik pā̍va̱ko vasu̱r mānu̍ṣeṣu̱ vare̍ṇyo̱ hotā̍dhāyi vi̱kṣu |
1.060.04c damū̍nā gṛ̱hapa̍ti̱r dama̱ ām̐ a̱gnir bhu̍vad rayi̱patī̍ rayī̱ṇām ||

1.060.05a तं त्वा॑ व॒यं पति॑मग्ने रयी॒णां प्र शं॑सामो म॒तिभि॒र्गोत॑मासः ।
1.060.05c आ॒शुं न वा॑जम्भ॒रं म॒र्जय॑न्तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
1.060.05a taṁ tvā̍ va̱yam pati̍m agne rayī̱ṇām pra śa̍ṁsāmo ma̱tibhi̱r gota̍māsaḥ |
1.060.05c ā̱śuṁ na vā̍jambha̱ram ma̱rjaya̍ntaḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||



1.061.01a अ॒स्मा इदु॒ प्र त॒वसे॑ तु॒राय॒ प्रयो॒ न ह॑र्मि॒ स्तोमं॒ माहि॑नाय ।
1.061.01c ऋची॑षमा॒याध्रि॑गव॒ ओह॒मिन्द्रा॑य॒ ब्रह्मा॑णि रा॒तत॑मा ॥
1.061.01a a̱smā id u̱ pra ta̱vase̍ tu̱rāya̱ prayo̱ na ha̍rmi̱ stoma̱m māhi̍nāya |
1.061.01c ṛcī̍ṣamā̱yādhri̍gava̱ oha̱m indrā̍ya̱ brahmā̍ṇi rā̱tata̍mā ||

1.061.02a अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्याङ्गू॒षं बाधे॑ सुवृ॒क्ति ।
1.061.02c इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ॥
1.061.02a a̱smā id u̱ praya̍ iva̱ pra ya̍ṁsi̱ bharā̍my āṅgū̱ṣam bādhe̍ suvṛ̱kti |
1.061.02c indrā̍ya hṛ̱dā mana̍sā manī̱ṣā pra̱tnāya̱ patye̱ dhiyo̍ marjayanta ||

1.061.03a अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्ये॑न ।
1.061.03c मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा॑वृ॒धध्यै॑ ॥
1.061.03a a̱smā id u̱ tyam u̍pa̱maṁ sva̱rṣām bharā̍my āṅgū̱ṣam ā̱sye̍na |
1.061.03c maṁhi̍ṣṭha̱m accho̍ktibhir matī̱nāṁ su̍vṛ̱ktibhi̍ḥ sū̱riṁ vā̍vṛ̱dhadhyai̍ ||

1.061.04a अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय ।
1.061.04c गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तीन्द्रा॑य विश्वमि॒न्वं मेधि॑राय ॥
1.061.04a a̱smā id u̱ stoma̱ṁ saṁ hi̍nomi̱ ratha̱ṁ na taṣṭe̍va̱ tatsi̍nāya |
1.061.04c gira̍ś ca̱ girvā̍hase suvṛ̱ktīndrā̍ya viśvami̱nvam medhi̍rāya ||

1.061.05a अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒३॒॑ सम॑ञ्जे ।
1.061.05c वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥
1.061.05a a̱smā id u̱ sapti̍m iva śrava̱syendrā̍yā̱rkaṁ ju̱hvā̱3̱̍ sam a̍ñje |
1.061.05c vī̱raṁ dā̱nauka̍saṁ va̱ndadhyai̍ pu̱rāṁ gū̱rtaśra̍vasaṁ da̱rmāṇa̍m ||

1.061.06a अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं१॒॑ रणा॑य ।
1.061.06c वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥
1.061.06a a̱smā id u̱ tvaṣṭā̍ takṣa̱d vajra̱ṁ svapa̍stamaṁ sva̱rya1̱̍ṁ raṇā̍ya |
1.061.06c vṛ̱trasya̍ cid vi̱dad yena̱ marma̍ tu̱jann īśā̍nas tuja̱tā ki̍ye̱dhāḥ ||

1.061.07a अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वाञ्चार्वन्ना॑ ।
1.061.07c मु॒षा॒यद्विष्णुः॑ पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥
1.061.07a a̱syed u̍ mā̱tuḥ sava̍neṣu sa̱dyo ma̱haḥ pi̱tum pa̍pi̱vāñ cārv annā̍ |
1.061.07c mu̱ṣā̱yad viṣṇu̍ḥ paca̱taṁ sahī̍yā̱n vidhya̍d varā̱haṁ ti̱ro adri̱m astā̍ ||

1.061.08a अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः ।
1.061.08c परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥
1.061.08a a̱smā id u̱ gnāś ci̍d de̱vapa̍tnī̱r indrā̍yā̱rkam a̍hi̱hatya̍ ūvuḥ |
1.061.08c pari̱ dyāvā̍pṛthi̱vī ja̍bhra u̱rvī nāsya̱ te ma̍hi̱māna̱m pari̍ ṣṭaḥ ||

1.061.09a अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् ।
1.061.09c स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥
1.061.09a a̱syed e̱va pra ri̍rice mahi̱tvaṁ di̱vas pṛ̍thi̱vyāḥ pary a̱ntari̍kṣāt |
1.061.09c sva̱rāḻ indro̱ dama̱ ā vi̱śvagū̍rtaḥ sva̱rir ama̍tro vavakṣe̱ raṇā̍ya ||

1.061.10a अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्रः॑ ।
1.061.10c गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥
1.061.10a a̱syed e̱va śava̍sā śu̱ṣanta̱ṁ vi vṛ̍śca̱d vajre̍ṇa vṛ̱tram indra̍ḥ |
1.061.10c gā na vrā̱ṇā a̱vanī̍r amuñcad a̱bhi śravo̍ dā̱vane̱ sace̍tāḥ ||

1.061.11a अ॒स्येदु॑ त्वे॒षसा॑ रन्त॒ सिन्ध॑वः॒ परि॒ यद्वज्रे॑ण सी॒मय॑च्छत् ।
1.061.11c ई॒शा॒न॒कृद्दा॒शुषे॑ दश॒स्यन्तु॒र्वीत॑ये गा॒धं तु॒र्वणिः॑ कः ॥
1.061.11a a̱syed u̍ tve̱ṣasā̍ ranta̱ sindha̍va̱ḥ pari̱ yad vajre̍ṇa sī̱m aya̍cchat |
1.061.11c ī̱śā̱na̱kṛd dā̱śuṣe̍ daśa̱syan tu̱rvīta̍ye gā̱dhaṁ tu̱rvaṇi̍ḥ kaḥ ||

1.061.12a अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः ।
1.061.12c गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ॥
1.061.12a a̱smā id u̱ pra bha̍rā̱ tūtu̍jāno vṛ̱trāya̱ vajra̱m īśā̍naḥ kiye̱dhāḥ |
1.061.12c gor na parva̱ vi ra̍dā tira̱śceṣya̱nn arṇā̍ṁsy a̱pāṁ ca̱radhyai̍ ||

1.061.13a अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः ।
1.061.13c यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥
1.061.13a a̱syed u̱ pra brū̍hi pū̱rvyāṇi̍ tu̱rasya̱ karmā̍ṇi̱ navya̍ u̱kthaiḥ |
1.061.13c yu̱dhe yad i̍ṣṇā̱na āyu̍dhāny ṛghā̱yamā̍ṇo niri̱ṇāti̱ śatrū̍n ||

1.061.14a अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ळ्हा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते ।
1.061.14c उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्या॑य नो॒धाः ॥
1.061.14a a̱syed u̍ bhi̱yā gi̱raya̍ś ca dṛ̱ḻhā dyāvā̍ ca̱ bhūmā̍ ja̱nuṣa̍s tujete |
1.061.14c upo̍ ve̱nasya̱ jogu̍vāna o̱ṇiṁ sa̱dyo bhu̍vad vī̱ryā̍ya no̱dhāḥ ||

1.061.15a अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः ।
1.061.15c प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्रः॑ ॥
1.061.15a a̱smā id u̱ tyad anu̍ dāyy eṣā̱m eko̱ yad va̱vne bhūre̱r īśā̍naḥ |
1.061.15c praita̍śa̱ṁ sūrye̍ paspṛdhā̱naṁ sauva̍śvye̱ suṣvi̍m āva̱d indra̍ḥ ||

1.061.16a ए॒वा ते॑ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन् ।
1.061.16c ऐषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
1.061.16a e̱vā te̍ hāriyojanā suvṛ̱ktīndra̱ brahmā̍ṇi̱ gota̍māso akran |
1.061.16c aiṣu̍ vi̱śvape̍śasa̱ṁ dhiya̍ṁ dhāḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||



1.062.01a प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् ।
1.062.01c सु॒वृ॒क्तिभिः॑ स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥
1.062.01a pra ma̍nmahe śavasā̱nāya̍ śū̱ṣam ā̍ṅgū̱ṣaṁ girva̍ṇase aṅgira̱svat |
1.062.01c su̱vṛ̱ktibhi̍ḥ stuva̱ta ṛ̍gmi̱yāyārcā̍mā̱rkaṁ nare̱ viśru̍tāya ||

1.062.02a प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यं॑ शवसा॒नाय॒ साम॑ ।
1.062.02c येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ॥
1.062.02a pra vo̍ ma̱he mahi̱ namo̍ bharadhvam āṅgū̱ṣya̍ṁ śavasā̱nāya̱ sāma̍ |
1.062.02c yenā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pada̱jñā arca̍nto̱ aṅgi̍raso̱ gā avi̍ndan ||

1.062.03a इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिम् ।
1.062.03c बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः समु॒स्रिया॑भिर्वावशन्त॒ नरः॑ ॥
1.062.03a indra̱syāṅgi̍rasāṁ ce̱ṣṭau vi̱dat sa̱ramā̱ tana̍yāya dhā̱sim |
1.062.03c bṛha̱spati̍r bhi̱nad adri̍ṁ vi̱dad gāḥ sam u̱sriyā̍bhir vāvaśanta̱ nara̍ḥ ||

1.062.04a स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रैः॑ स्व॒रेणाद्रिं॑ स्व॒र्यो॒३॒॑ नव॑ग्वैः ।
1.062.04c स॒र॒ण्युभिः॑ फलि॒गमि॑न्द्र शक्र व॒लं रवे॑ण दरयो॒ दश॑ग्वैः ॥
1.062.04a sa su̱ṣṭubhā̱ sa stu̱bhā sa̱pta viprai̍ḥ sva̱reṇādri̍ṁ sva̱ryo̱3̱̍ nava̍gvaiḥ |
1.062.04c sa̱ra̱ṇyubhi̍ḥ phali̱gam i̍ndra śakra va̱laṁ rave̍ṇa darayo̱ daśa̍gvaiḥ ||

1.062.05a गृ॒णा॒नो अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये॑ण॒ गोभि॒रन्धः॑ ।
1.062.05c वि भूम्या॑ अप्रथय इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ॥
1.062.05a gṛ̱ṇā̱no aṅgi̍robhir dasma̱ vi va̍r u̱ṣasā̱ sūrye̍ṇa̱ gobhi̱r andha̍ḥ |
1.062.05c vi bhūmyā̍ aprathaya indra̱ sānu̍ di̱vo raja̱ upa̍ram astabhāyaḥ ||

1.062.06a तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंसः॑ ।
1.062.06c उ॒प॒ह्व॒रे यदुप॑रा॒ अपि॑न्व॒न्मध्व॑र्णसो न॒द्य१॒॑श्चत॑स्रः ॥
1.062.06a tad u̱ praya̍kṣatamam asya̱ karma̍ da̱smasya̱ cāru̍tamam asti̱ daṁsa̍ḥ |
1.062.06c u̱pa̱hva̱re yad upa̍rā̱ api̍nva̱n madhva̍rṇaso na̱dya1̱̍ś cata̍sraḥ ||

1.062.07a द्वि॒ता वि व॑व्रे स॒नजा॒ सनी॑ळे अ॒यास्यः॒ स्तव॑मानेभिर॒र्कैः ।
1.062.07c भगो॒ न मेने॑ पर॒मे व्यो॑म॒न्नधा॑रय॒द्रोद॑सी सु॒दंसाः॑ ॥
1.062.07a dvi̱tā vi va̍vre sa̱najā̱ sanī̍ḻe a̱yāsya̱ḥ stava̍mānebhir a̱rkaiḥ |
1.062.07c bhago̱ na mene̍ para̱me vyo̍ma̱nn adhā̍raya̱d roda̍sī su̱daṁsā̍ḥ ||

1.062.08a स॒नाद्दिवं॒ परि॒ भूमा॒ विरू॑पे पुन॒र्भुवा॑ युव॒ती स्वेभि॒रेवैः॑ ।
1.062.08c कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो अ॒न्यान्या॑ ॥
1.062.08a sa̱nād diva̱m pari̱ bhūmā̱ virū̍pe puna̱rbhuvā̍ yuva̱tī svebhi̱r evai̍ḥ |
1.062.08c kṛ̱ṣṇebhi̍r a̱ktoṣā ruśa̍dbhi̱r vapu̍rbhi̱r ā ca̍rato a̱nyānyā̍ ||

1.062.09a सने॑मि स॒ख्यं स्व॑प॒स्यमा॑नः सू॒नुर्दा॑धार॒ शव॑सा सु॒दंसाः॑ ।
1.062.09c आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पयः॑ कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ॥
1.062.09a sane̍mi sa̱khyaṁ sva̍pa̱syamā̍naḥ sū̱nur dā̍dhāra̱ śava̍sā su̱daṁsā̍ḥ |
1.062.09c ā̱māsu̍ cid dadhiṣe pa̱kvam a̱ntaḥ paya̍ḥ kṛ̱ṣṇāsu̱ ruśa̱d rohi̍ṇīṣu ||

1.062.10a स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्षन्ते अ॒मृताः॒ सहो॑भिः ।
1.062.10c पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दुव॒स्यन्ति॒ स्वसा॑रो॒ अह्र॑याणम् ॥
1.062.10a sa̱nāt sanī̍ḻā a̱vanī̍r avā̱tā vra̱tā ra̍kṣante a̱mṛtā̱ḥ saho̍bhiḥ |
1.062.10c pu̱rū sa̱hasrā̱ jana̍yo̱ na patnī̍r duva̱syanti̱ svasā̍ro̱ ahra̍yāṇam ||

1.062.11a स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः ।
1.062.11c पतिं॒ न पत्नी॑रुश॒तीरु॒शन्तं॑ स्पृ॒शन्ति॑ त्वा शवसावन्मनी॒षाः ॥
1.062.11a sa̱nā̱yuvo̱ nama̍sā̱ navyo̍ a̱rkair va̍sū̱yavo̍ ma̱tayo̍ dasma dadruḥ |
1.062.11c pati̱ṁ na patnī̍r uśa̱tīr u̱śanta̍ṁ spṛ̱śanti̍ tvā śavasāvan manī̱ṣāḥ ||

1.062.12a स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीय॑न्ते॒ नोप॑ दस्यन्ति दस्म ।
1.062.12c द्यु॒माँ अ॑सि॒ क्रतु॑माँ इन्द्र॒ धीरः॒ शिक्षा॑ शचीव॒स्तव॑ नः॒ शची॑भिः ॥
1.062.12a sa̱nād e̱va tava̱ rāyo̱ gabha̍stau̱ na kṣīya̍nte̱ nopa̍ dasyanti dasma |
1.062.12c dyu̱mām̐ a̍si̱ kratu̍mām̐ indra̱ dhīra̱ḥ śikṣā̍ śacīva̱s tava̍ na̱ḥ śacī̍bhiḥ ||

1.062.13a स॒ना॒य॒ते गोत॑म इन्द्र॒ नव्य॒मत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय ।
1.062.13c सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
1.062.13a sa̱nā̱ya̱te gota̍ma indra̱ navya̱m ata̍kṣa̱d brahma̍ hari̱yoja̍nāya |
1.062.13c su̱nī̱thāya̍ naḥ śavasāna no̱dhāḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||



1.063.01a त्वं म॒हाँ इ॑न्द्र॒ यो ह॒ शुष्मै॒र्द्यावा॑ जज्ञा॒नः पृ॑थि॒वी अमे॑ धाः ।
1.063.01c यद्ध॑ ते॒ विश्वा॑ गि॒रय॑श्चि॒दभ्वा॑ भि॒या दृ॒ळ्हासः॑ कि॒रणा॒ नैज॑न् ॥
1.063.01a tvam ma̱hām̐ i̍ndra̱ yo ha̱ śuṣmai̱r dyāvā̍ jajñā̱naḥ pṛ̍thi̱vī ame̍ dhāḥ |
1.063.01c yad dha̍ te̱ viśvā̍ gi̱raya̍ś ci̱d abhvā̍ bhi̱yā dṛ̱ḻhāsa̍ḥ ki̱raṇā̱ naija̍n ||

1.063.02a आ यद्धरी॑ इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त् ।
1.063.02c येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥
1.063.02a ā yad dharī̍ indra̱ vivra̍tā̱ ver ā te̱ vajra̍ṁ jari̱tā bā̱hvor dhā̍t |
1.063.02c yenā̍viharyatakrato a̱mitrā̱n pura̍ i̱ṣṇāsi̍ puruhūta pū̱rvīḥ ||

1.063.03a त्वं स॒त्य इ॑न्द्र धृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् ।
1.063.03c त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥
1.063.03a tvaṁ sa̱tya i̍ndra dhṛ̱ṣṇur e̱tān tvam ṛ̍bhu̱kṣā narya̱s tvaṁ ṣāṭ |
1.063.03c tvaṁ śuṣṇa̍ṁ vṛ̱jane̍ pṛ̱kṣa ā̱ṇau yūne̱ kutsā̍ya dyu̱mate̱ sacā̍han ||

1.063.04a त्वं ह॒ त्यदि॑न्द्र चोदीः॒ सखा॑ वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः ।
1.063.04c यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ॥
1.063.04a tvaṁ ha̱ tyad i̍ndra codī̱ḥ sakhā̍ vṛ̱traṁ yad va̍jrin vṛṣakarmann u̱bhnāḥ |
1.063.04c yad dha̍ śūra vṛṣamaṇaḥ parā̱cair vi dasyū̱m̐r yonā̱v akṛ̍to vṛthā̱ṣāṭ ||

1.063.05a त्वं ह॒ त्यदि॒न्द्रारि॑षण्यन्दृ॒ळ्हस्य॑ चि॒न्मर्ता॑ना॒मजु॑ष्टौ ।
1.063.05c व्य१॒॑स्मदा काष्ठा॒ अर्व॑ते वर्घ॒नेव॑ वज्रिञ्छ्नथिह्य॒मित्रा॑न् ॥
1.063.05a tvaṁ ha̱ tyad i̱ndrāri̍ṣaṇyan dṛ̱ḻhasya̍ ci̱n martā̍nā̱m aju̍ṣṭau |
1.063.05c vy a1̱̍smad ā kāṣṭhā̱ arva̍te var gha̱neva̍ vajriñ chnathihy a̱mitrā̍n ||

1.063.06a त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ॒ स्व॑र्मीळ्हे॒ नर॑ आ॒जा ह॑वन्ते ।
1.063.06c तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे॑ष्वत॒साय्या॑ भूत् ॥
1.063.06a tvāṁ ha̱ tyad i̱ndrārṇa̍sātau̱ sva̍rmīḻhe̱ nara̍ ā̱jā ha̍vante |
1.063.06c tava̍ svadhāva i̱yam ā sa̍ma̱rya ū̱tir vāje̍ṣv ata̱sāyyā̍ bhūt ||

1.063.07a त्वं ह॒ त्यदि॑न्द्र स॒प्त युध्य॒न्पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः ।
1.063.07c ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ॥
1.063.07a tvaṁ ha̱ tyad i̍ndra sa̱pta yudhya̱n puro̍ vajrin puru̱kutsā̍ya dardaḥ |
1.063.07c ba̱rhir na yat su̱dāse̱ vṛthā̱ varg a̱ṁho rā̍ja̱n vari̍vaḥ pū̱rave̍ kaḥ ||

1.063.08a त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी॑पयः॒ परि॑ज्मन् ।
1.063.08c यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ॥
1.063.08a tvaṁ tyāṁ na̍ indra deva ci̱trām iṣa̱m āpo̱ na pī̍paya̱ḥ pari̍jman |
1.063.08c yayā̍ śūra̱ praty a̱smabhya̱ṁ yaṁsi̱ tmana̱m ūrja̱ṁ na vi̱śvadha̱ kṣara̍dhyai ||

1.063.09a अका॑रि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् ।
1.063.09c सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
1.063.09a akā̍ri ta indra̱ gota̍mebhi̱r brahmā̱ṇy oktā̱ nama̍sā̱ hari̍bhyām |
1.063.09c su̱peśa̍sa̱ṁ vāja̱m ā bha̍rā naḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||



1.064.01a वृष्णे॒ शर्धा॑य॒ सुम॑खाय वे॒धसे॒ नोधः॑ सुवृ॒क्तिं प्र भ॑रा म॒रुद्भ्यः॑ ।
1.064.01c अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो॒ गिरः॒ सम॑ञ्जे वि॒दथे॑ष्वा॒भुवः॑ ॥
1.064.01a vṛṣṇe̱ śardhā̍ya̱ suma̍khāya ve̱dhase̱ nodha̍ḥ suvṛ̱ktim pra bha̍rā ma̱rudbhya̍ḥ |
1.064.01c a̱po na dhīro̱ mana̍sā su̱hastyo̱ gira̱ḥ sam a̍ñje vi̱dathe̍ṣv ā̱bhuva̍ḥ ||

1.064.02a ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो॑ रु॒द्रस्य॒ मर्या॒ असु॑रा अरे॒पसः॑ ।
1.064.02c पा॒व॒कासः॒ शुच॑यः॒ सूर्या॑ इव॒ सत्वा॑नो॒ न द्र॒प्सिनो॑ घो॒रव॑र्पसः ॥
1.064.02a te ja̍jñire di̱va ṛ̱ṣvāsa̍ u̱kṣaṇo̍ ru̱drasya̱ maryā̱ asu̍rā are̱pasa̍ḥ |
1.064.02c pā̱va̱kāsa̱ḥ śuca̍ya̱ḥ sūryā̍ iva̱ satvā̍no̱ na dra̱psino̍ gho̱rava̍rpasaḥ ||

1.064.03a युवा॑नो रु॒द्रा अ॒जरा॑ अभो॒ग्घनो॑ वव॒क्षुरध्रि॑गावः॒ पर्व॑ता इव ।
1.064.03c दृ॒ळ्हा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या॑वयन्ति दि॒व्यानि॑ म॒ज्मना॑ ॥
1.064.03a yuvā̍no ru̱drā a̱jarā̍ abho̱gghano̍ vava̱kṣur adhri̍gāva̱ḥ parva̍tā iva |
1.064.03c dṛ̱ḻhā ci̱d viśvā̱ bhuva̍nāni̱ pārthi̍vā̱ pra cyā̍vayanti di̱vyāni̍ ma̱jmanā̍ ||

1.064.04a चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य॑ञ्जते॒ वक्षः॑सु रु॒क्माँ अधि॑ येतिरे शु॒भे ।
1.064.04c अंसे॑ष्वेषां॒ नि मि॑मृक्षुर्ऋ॒ष्टयः॑ सा॒कं ज॑ज्ञिरे स्व॒धया॑ दि॒वो नरः॑ ॥
1.064.04a ci̱trair a̱ñjibhi̱r vapu̍ṣe̱ vy a̍ñjate̱ vakṣa̍ḥsu ru̱kmām̐ adhi̍ yetire śu̱bhe |
1.064.04c aṁse̍ṣv eṣā̱ṁ ni mi̍mṛkṣur ṛ̱ṣṭaya̍ḥ sā̱kaṁ ja̍jñire sva̱dhayā̍ di̱vo nara̍ḥ ||

1.064.05a ई॒शा॒न॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता॑न्वि॒द्युत॒स्तवि॑षीभिरक्रत ।
1.064.05c दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमिं॑ पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ॥
1.064.05a ī̱śā̱na̱kṛto̱ dhuna̍yo ri̱śāda̍so̱ vātā̍n vi̱dyuta̱s tavi̍ṣībhir akrata |
1.064.05c du̱hanty ūdha̍r di̱vyāni̱ dhūta̍yo̱ bhūmi̍m pinvanti̱ paya̍sā̱ pari̍jrayaḥ ||

1.064.06a पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुवः॑ ।
1.064.06c अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ॥
1.064.06a pinva̍nty a̱po ma̱ruta̍ḥ su̱dāna̍va̱ḥ payo̍ ghṛ̱tava̍d vi̱dathe̍ṣv ā̱bhuva̍ḥ |
1.064.06c atya̱ṁ na mi̱he vi na̍yanti vā̱jina̱m utsa̍ṁ duhanti sta̱naya̍nta̱m akṣi̍tam ||

1.064.07a म॒हि॒षासो॑ मा॒यिन॑श्चि॒त्रभा॑नवो गि॒रयो॒ न स्वत॑वसो रघु॒ष्यदः॑ ।
1.064.07c मृ॒गा इ॑व ह॒स्तिनः॑ खादथा॒ वना॒ यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ॥
1.064.07a ma̱hi̱ṣāso̍ mā̱yina̍ś ci̱trabhā̍navo gi̱rayo̱ na svata̍vaso raghu̱ṣyada̍ḥ |
1.064.07c mṛ̱gā i̍va ha̱stina̍ḥ khādathā̱ vanā̱ yad āru̍ṇīṣu̱ tavi̍ṣī̱r ayu̍gdhvam ||

1.064.08a सिं॒हा इ॑व नानदति॒ प्रचे॑तसः पि॒शा इ॑व सु॒पिशो॑ वि॒श्ववे॑दसः ।
1.064.08c क्षपो॒ जिन्व॑न्तः॒ पृष॑तीभिर्ऋ॒ष्टिभिः॒ समित्स॒बाधः॒ शव॒साहि॑मन्यवः ॥
1.064.08a si̱ṁhā i̍va nānadati̱ prace̍tasaḥ pi̱śā i̍va su̱piśo̍ vi̱śvave̍dasaḥ |
1.064.08c kṣapo̱ jinva̍nta̱ḥ pṛṣa̍tībhir ṛ̱ṣṭibhi̱ḥ sam it sa̱bādha̱ḥ śava̱sāhi̍manyavaḥ ||

1.064.09a रोद॑सी॒ आ व॑दता गणश्रियो॒ नृषा॑चः शूराः॒ शव॒साहि॑मन्यवः ।
1.064.09c आ व॒न्धुरे॑ष्व॒मति॒र्न द॑र्श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे॑षु वः ॥
1.064.09a roda̍sī̱ ā va̍datā gaṇaśriyo̱ nṛṣā̍caḥ śūrā̱ḥ śava̱sāhi̍manyavaḥ |
1.064.09c ā va̱ndhure̍ṣv a̱mati̱r na da̍rśa̱tā vi̱dyun na ta̍sthau maruto̱ rathe̍ṣu vaḥ ||

1.064.10a वि॒श्ववे॑दसो र॒यिभिः॒ समो॑कसः॒ सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ ।
1.064.10c अस्ता॑र॒ इषुं॑ दधिरे॒ गभ॑स्त्योरन॒न्तशु॑ष्मा॒ वृष॑खादयो॒ नरः॑ ॥
1.064.10a vi̱śvave̍daso ra̱yibhi̱ḥ samo̍kasa̱ḥ sammi̍ślāsa̱s tavi̍ṣībhir vira̱pśina̍ḥ |
1.064.10c astā̍ra̱ iṣu̍ṁ dadhire̱ gabha̍styor ana̱ntaśu̍ṣmā̱ vṛṣa̍khādayo̱ nara̍ḥ ||

1.064.11a हि॒र॒ण्यये॑भिः प॒विभिः॑ पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒३॒॑ न पर्व॑तान् ।
1.064.11c म॒खा अ॒यासः॑ स्व॒सृतो॑ ध्रुव॒च्युतो॑ दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ॥
1.064.11a hi̱ra̱ṇyaye̍bhiḥ pa̱vibhi̍ḥ payo̱vṛdha̱ ujji̍ghnanta āpa̱thyo̱3̱̍ na parva̍tān |
1.064.11c ma̱khā a̱yāsa̍ḥ sva̱sṛto̍ dhruva̱cyuto̍ dudhra̱kṛto̍ ma̱ruto̱ bhrāja̍dṛṣṭayaḥ ||

1.064.12a घृषुं॑ पाव॒कं व॒निनं॒ विच॑र्षणिं रु॒द्रस्य॑ सू॒नुं ह॒वसा॑ गृणीमसि ।
1.064.12c र॒ज॒स्तुरं॑ त॒वसं॒ मारु॑तं ग॒णमृ॑जी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ॥
1.064.12a ghṛṣu̍m pāva̱kaṁ va̱nina̱ṁ vica̍rṣaṇiṁ ru̱drasya̍ sū̱nuṁ ha̱vasā̍ gṛṇīmasi |
1.064.12c ra̱ja̱stura̍ṁ ta̱vasa̱m māru̍taṁ ga̱ṇam ṛ̍jī̱ṣiṇa̱ṁ vṛṣa̍ṇaṁ saścata śri̱ye ||

1.064.13a प्र नू स मर्तः॒ शव॑सा॒ जनाँ॒ अति॑ त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त ।
1.064.13c अर्व॑द्भि॒र्वाजं॑ भरते॒ धना॒ नृभि॑रा॒पृच्छ्यं॒ क्रतु॒मा क्षे॑ति॒ पुष्य॑ति ॥
1.064.13a pra nū sa marta̱ḥ śava̍sā̱ janā̱m̐ ati̍ ta̱sthau va̍ ū̱tī ma̍ruto̱ yam āva̍ta |
1.064.13c arva̍dbhi̱r vāja̍m bharate̱ dhanā̱ nṛbhi̍r ā̱pṛcchya̱ṁ kratu̱m ā kṣe̍ti̱ puṣya̍ti ||

1.064.14a च॒र्कृत्यं॑ मरुतः पृ॒त्सु दु॒ष्टरं॑ द्यु॒मन्तं॒ शुष्मं॑ म॒घव॑त्सु धत्तन ।
1.064.14c ध॒न॒स्पृत॑मु॒क्थ्यं॑ वि॒श्वच॑र्षणिं तो॒कं पु॑ष्येम॒ तन॑यं श॒तं हिमाः॑ ॥
1.064.14a ca̱rkṛtya̍m marutaḥ pṛ̱tsu du̱ṣṭara̍ṁ dyu̱manta̱ṁ śuṣma̍m ma̱ghava̍tsu dhattana |
1.064.14c dha̱na̱spṛta̍m u̱kthya̍ṁ vi̱śvaca̍rṣaṇiṁ to̱kam pu̍ṣyema̱ tana̍yaṁ śa̱taṁ himā̍ḥ ||

1.064.15a नू ष्ठि॒रं म॑रुतो वी॒रव॑न्तमृती॒षाहं॑ र॒यिम॒स्मासु॑ धत्त ।
1.064.15c स॒ह॒स्रिणं॑ श॒तिनं॑ शूशु॒वांसं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
1.064.15a nū ṣṭhi̱ram ma̍ruto vī̱rava̍ntam ṛtī̱ṣāha̍ṁ ra̱yim a̱smāsu̍ dhatta |
1.064.15c sa̱ha̱sriṇa̍ṁ śa̱tina̍ṁ śūśu̱vāṁsa̍m prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||



1.065.01 प॒श्वा न ता॒युं गुहा॒ चत॑न्तं॒ नमो॑ युजा॒नं नमो॒ वह॑न्तम् ॥
1.065.01 pa̱śvā na tā̱yuṁ guhā̱ cata̍nta̱ṁ namo̍ yujā̱naṁ namo̱ vaha̍ntam ||

1.065.02 स॒जोषा॒ धीराः॑ प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ॥
1.065.02 sa̱joṣā̱ dhīrā̍ḥ pa̱dair anu̍ gma̱nn upa̍ tvā sīda̱n viśve̱ yaja̍trāḥ ||

1.065.03 ऋ॒तस्य॑ दे॒वा अनु॑ व्र॒ता गु॒र्भुव॒त्परि॑ष्टि॒र्द्यौर्न भूम॑ ॥
1.065.03 ṛ̱tasya̍ de̱vā anu̍ vra̱tā gu̱r bhuva̱t pari̍ṣṭi̱r dyaur na bhūma̍ ||

1.065.04 वर्ध॑न्ती॒मापः॑ प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तम् ॥
1.065.04 vardha̍ntī̱m āpa̍ḥ pa̱nvā suśi̍śvim ṛ̱tasya̱ yonā̱ garbhe̱ sujā̍tam ||

1.065.05 पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ॥
1.065.05 pu̱ṣṭir na ra̱ṇvā kṣi̱tir na pṛ̱thvī gi̱rir na bhujma̱ kṣodo̱ na śa̱mbhu ||

1.065.06 अत्यो॒ नाज्म॒न्त्सर्ग॑प्रतक्तः॒ सिन्धु॒र्न क्षोदः॒ क ईं॑ वराते ॥
1.065.06 atyo̱ nājma̱n sarga̍pratakta̱ḥ sindhu̱r na kṣoda̱ḥ ka ī̍ṁ varāte ||

1.065.07 जा॒मिः सिन्धू॑नां॒ भ्राते॑व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना॑न्यत्ति ॥
1.065.07 jā̱miḥ sindhū̍nā̱m bhrāte̍va̱ svasrā̱m ibhyā̱n na rājā̱ vanā̍ny atti ||

1.065.08 यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥
1.065.08 yad vāta̍jūto̱ vanā̱ vy asthā̍d a̱gnir ha̍ dāti̱ romā̍ pṛthi̱vyāḥ ||

1.065.09 श्वसि॑त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ॥
1.065.09 śvasi̍ty a̱psu ha̱ṁso na sīda̱n kratvā̱ ceti̍ṣṭho vi̱śām u̍ṣa̱rbhut ||

1.065.10 सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभाः॑ ॥
1.065.10 somo̱ na ve̱dhā ṛ̱tapra̍jātaḥ pa̱śur na śiśvā̍ vi̱bhur dū̱rebhā̍ḥ ||



1.066.01 र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ॥
1.066.01 ra̱yir na ci̱trā sūro̱ na sa̱ṁdṛg āyu̱r na prā̱ṇo nityo̱ na sū̱nuḥ ||

1.066.02 तक्वा॒ न भूर्णि॒र्वना॑ सिषक्ति॒ पयो॒ न धे॒नुः शुचि॑र्वि॒भावा॑ ॥
1.066.02 takvā̱ na bhūrṇi̱r vanā̍ siṣakti̱ payo̱ na dhe̱nuḥ śuci̍r vi̱bhāvā̍ ||

1.066.03 दा॒धार॒ क्षेम॒मोको॒ न र॒ण्वो यवो॒ न प॒क्वो जेता॒ जना॑नाम् ॥
1.066.03 dā̱dhāra̱ kṣema̱m oko̱ na ra̱ṇvo yavo̱ na pa̱kvo jetā̱ janā̍nām ||

1.066.04 ऋषि॒र्न स्तुभ्वा॑ वि॒क्षु प्र॑श॒स्तो वा॒जी न प्री॒तो वयो॑ दधाति ॥
1.066.04 ṛṣi̱r na stubhvā̍ vi̱kṣu pra̍śa̱sto vā̱jī na prī̱to vayo̍ dadhāti ||

1.066.05 दु॒रोक॑शोचिः॒ क्रतु॒र्न नित्यो॑ जा॒येव॒ योना॒वरं॒ विश्व॑स्मै ॥
1.066.05 du̱roka̍śoci̱ḥ kratu̱r na nityo̍ jā̱yeva̱ yonā̱v ara̱ṁ viśva̍smai ||

1.066.06 चि॒त्रो यदभ्रा॑ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु॑ ॥
1.066.06 ci̱tro yad abhrā̍ṭ chve̱to na vi̱kṣu ratho̱ na ru̱kmī tve̱ṣaḥ sa̱matsu̍ ||

1.066.07 सेने॑व सृ॒ष्टामं॑ दधा॒त्यस्तु॒र्न दि॒द्युत्त्वे॒षप्र॑तीका ॥
1.066.07 sene̍va sṛ̱ṣṭāma̍ṁ dadhā̱ty astu̱r na di̱dyut tve̱ṣapra̍tīkā ||

1.066.08 य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी॑नाम् ॥
1.066.08 ya̱mo ha̍ jā̱to ya̱mo jani̍tvaṁ jā̱raḥ ka̱nīnā̱m pati̱r janī̍nām ||

1.066.09 तं व॑श्च॒राथा॑ व॒यं व॑स॒त्यास्तं॒ न गावो॒ नक्ष॑न्त इ॒द्धम् ॥
1.066.09 taṁ va̍ś ca̱rāthā̍ va̱yaṁ va̍sa̱tyāsta̱ṁ na gāvo̱ nakṣa̍nta i̱ddham ||

1.066.10 सिन्धु॒र्न क्षोदः॒ प्र नीची॑रैनो॒न्नव॑न्त॒ गावः॒ स्व१॒॑र्दृशी॑के ॥
1.066.10 sindhu̱r na kṣoda̱ḥ pra nīcī̍r aino̱n nava̍nta̱ gāva̱ḥ sva1̱̍r dṛśī̍ke ||



1.067.01 वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे॑वाजु॒र्यम् ॥
1.067.01 vane̍ṣu jā̱yur marte̍ṣu mi̱tro vṛ̍ṇī̱te śru̱ṣṭiṁ rāje̍vāju̱ryam ||

1.067.02 क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव॑त्स्वा॒धीर्होता॑ हव्य॒वाट् ॥
1.067.02 kṣemo̱ na sā̱dhuḥ kratu̱r na bha̱dro bhuva̍t svā̱dhīr hotā̍ havya̱vāṭ ||

1.067.03 हस्ते॒ दधा॑नो नृ॒म्णा विश्वा॒न्यमे॑ दे॒वान्धा॒द्गुहा॑ नि॒षीद॑न् ॥
1.067.03 haste̱ dadhā̍no nṛ̱mṇā viśvā̱ny ame̍ de̱vān dhā̱d guhā̍ ni̱ṣīda̍n ||

1.067.04 वि॒दन्ती॒मत्र॒ नरो॑ धियं॒धा हृ॒दा यत्त॒ष्टान्मन्त्राँ॒ अशं॑सन् ॥
1.067.04 vi̱dantī̱m atra̱ naro̍ dhiya̱ṁdhā hṛ̱dā yat ta̱ṣṭān mantrā̱m̐ aśa̍ṁsan ||

1.067.05 अ॒जो न क्षां दा॒धार॑ पृथि॒वीं त॒स्तम्भ॒ द्यां मन्त्रे॑भिः स॒त्यैः ॥
1.067.05 a̱jo na kṣāṁ dā̱dhāra̍ pṛthi̱vīṁ ta̱stambha̱ dyām mantre̍bhiḥ sa̱tyaiḥ ||

1.067.06 प्रि॒या प॒दानि॑ प॒श्वो नि पा॑हि वि॒श्वायु॑रग्ने गु॒हा गुहं॑ गाः ॥
1.067.06 pri̱yā pa̱dāni̍ pa̱śvo ni pā̍hi vi̱śvāyu̍r agne gu̱hā guha̍ṁ gāḥ ||

1.067.07 य ईं॑ चि॒केत॒ गुहा॒ भव॑न्त॒मा यः स॒साद॒ धारा॑मृ॒तस्य॑ ॥
1.067.07 ya ī̍ṁ ci̱keta̱ guhā̱ bhava̍nta̱m ā yaḥ sa̱sāda̱ dhārā̍m ṛ̱tasya̍ ||

1.067.08 वि ये चृ॒तन्त्यृ॒ता सप॑न्त॒ आदिद्वसू॑नि॒ प्र व॑वाचास्मै ॥
1.067.08 vi ye cṛ̱tanty ṛ̱tā sapa̍nta̱ ād id vasū̍ni̱ pra va̍vācāsmai ||

1.067.09 वि यो वी॒रुत्सु॒ रोध॑न्महि॒त्वोत प्र॒जा उ॒त प्र॒सूष्व॒न्तः ॥
1.067.09 vi yo vī̱rutsu̱ rodha̍n mahi̱tvota pra̱jā u̱ta pra̱sūṣv a̱ntaḥ ||

1.067.10 चित्ति॑र॒पां दमे॑ वि॒श्वायुः॒ सद्मे॑व॒ धीराः॑ स॒म्माय॑ चक्रुः ॥
1.067.10 citti̍r a̱pāṁ dame̍ vi̱śvāyu̱ḥ sadme̍va̱ dhīrā̍ḥ sa̱mmāya̍ cakruḥ ||



1.068.01 श्री॒णन्नुप॑ स्था॒द्दिवं॑ भुर॒ण्युः स्था॒तुश्च॒रथ॑म॒क्तून्व्यू॑र्णोत् ॥
1.068.01 śrī̱ṇann upa̍ sthā̱d diva̍m bhura̱ṇyuḥ sthā̱tuś ca̱ratha̍m a̱ktūn vy ū̍rṇot ||

1.068.02 परि॒ यदे॑षा॒मेको॒ विश्वे॑षां॒ भुव॑द्दे॒वो दे॒वानां॑ महि॒त्वा ॥
1.068.02 pari̱ yad e̍ṣā̱m eko̱ viśve̍ṣā̱m bhuva̍d de̱vo de̱vānā̍m mahi̱tvā ||

1.068.03 आदित्ते॒ विश्वे॒ क्रतुं॑ जुषन्त॒ शुष्का॒द्यद्दे॑व जी॒वो जनि॑ष्ठाः ॥
1.068.03 ād it te̱ viśve̱ kratu̍ṁ juṣanta̱ śuṣkā̱d yad de̍va jī̱vo jani̍ṣṭhāḥ ||

1.068.04 भज॑न्त॒ विश्वे॑ देव॒त्वं नाम॑ ऋ॒तं सप॑न्तो अ॒मृत॒मेवैः॑ ॥
1.068.04 bhaja̍nta̱ viśve̍ deva̱tvaṁ nāma̍ ṛ̱taṁ sapa̍nto a̱mṛta̱m evai̍ḥ ||

1.068.05 ऋ॒तस्य॒ प्रेषा॑ ऋ॒तस्य॑ धी॒तिर्वि॒श्वायु॒र्विश्वे॒ अपां॑सि चक्रुः ॥
1.068.05 ṛ̱tasya̱ preṣā̍ ṛ̱tasya̍ dhī̱tir vi̱śvāyu̱r viśve̱ apā̍ṁsi cakruḥ ||

1.068.06 यस्तुभ्यं॒ दाशा॒द्यो वा॑ ते॒ शिक्षा॒त्तस्मै॑ चिकि॒त्वान्र॒यिं द॑यस्व ॥
1.068.06 yas tubhya̱ṁ dāśā̱d yo vā̍ te̱ śikṣā̱t tasmai̍ ciki̱tvān ra̱yiṁ da̍yasva ||

1.068.07 होता॒ निष॑त्तो॒ मनो॒रप॑त्ये॒ स चि॒न्न्वा॑सां॒ पती॑ रयी॒णाम् ॥
1.068.07 hotā̱ niṣa̍tto̱ mano̱r apa̍tye̱ sa ci̱n nv ā̍sā̱m patī̍ rayī̱ṇām ||

1.068.08 इ॒च्छन्त॒ रेतो॑ मि॒थस्त॒नूषु॒ सं जा॑नत॒ स्वैर्दक्षै॒रमू॑राः ॥
1.068.08 i̱cchanta̱ reto̍ mi̱thas ta̱nūṣu̱ saṁ jā̍nata̱ svair dakṣai̱r amū̍rāḥ ||

1.068.09 पि॒तुर्न पु॒त्राः क्रतुं॑ जुषन्त॒ श्रोष॒न्ये अ॑स्य॒ शासं॑ तु॒रासः॑ ॥
1.068.09 pi̱tur na pu̱trāḥ kratu̍ṁ juṣanta̱ śroṣa̱n ye a̍sya̱ śāsa̍ṁ tu̱rāsa̍ḥ ||

1.068.10 वि राय॑ और्णो॒द्दुरः॑ पुरु॒क्षुः पि॒पेश॒ नाकं॒ स्तृभि॒र्दमू॑नाः ॥
1.068.10 vi rāya̍ aurṇo̱d dura̍ḥ puru̱kṣuḥ pi̱peśa̱ nāka̱ṁ stṛbhi̱r damū̍nāḥ ||



1.069.01 शु॒क्रः शु॑शु॒क्वाँ उ॒षो न जा॒रः प॒प्रा स॑मी॒ची दि॒वो न ज्योतिः॑ ॥
1.069.01 śu̱kraḥ śu̍śu̱kvām̐ u̱ṣo na jā̱raḥ pa̱prā sa̍mī̱cī di̱vo na jyoti̍ḥ ||

1.069.02 परि॒ प्रजा॑तः॒ क्रत्वा॑ बभूथ॒ भुवो॑ दे॒वानां॑ पि॒ता पु॒त्रः सन् ॥
1.069.02 pari̱ prajā̍ta̱ḥ kratvā̍ babhūtha̱ bhuvo̍ de̱vānā̍m pi̱tā pu̱traḥ san ||

1.069.03 वे॒धा अदृ॑प्तो अ॒ग्निर्वि॑जा॒नन्नूध॒र्न गोनां॒ स्वाद्मा॑ पितू॒नाम् ॥
1.069.03 ve̱dhā adṛ̍pto a̱gnir vi̍jā̱nann ūdha̱r na gonā̱ṁ svādmā̍ pitū̱nām ||

1.069.04 जने॒ न शेव॑ आ॒हूर्यः॒ सन्मध्ये॒ निष॑त्तो र॒ण्वो दु॑रो॒णे ॥
1.069.04 jane̱ na śeva̍ ā̱hūrya̱ḥ san madhye̱ niṣa̍tto ra̱ṇvo du̍ro̱ṇe ||

1.069.05 पु॒त्रो न जा॒तो र॒ण्वो दु॑रो॒णे वा॒जी न प्री॒तो विशो॒ वि ता॑रीत् ॥
1.069.05 pu̱tro na jā̱to ra̱ṇvo du̍ro̱ṇe vā̱jī na prī̱to viśo̱ vi tā̍rīt ||

1.069.06 विशो॒ यदह्वे॒ नृभिः॒ सनी॑ळा अ॒ग्निर्दे॑व॒त्वा विश्वा॑न्यश्याः ॥
1.069.06 viśo̱ yad ahve̱ nṛbhi̱ḥ sanī̍ḻā a̱gnir de̍va̱tvā viśvā̍ny aśyāḥ ||

1.069.07 नकि॑ष्ट ए॒ता व्र॒ता मि॑नन्ति॒ नृभ्यो॒ यदे॒भ्यः श्रु॒ष्टिं च॒कर्थ॑ ॥
1.069.07 naki̍ṣ ṭa e̱tā vra̱tā mi̍nanti̱ nṛbhyo̱ yad e̱bhyaḥ śru̱ṣṭiṁ ca̱kartha̍ ||

1.069.08 तत्तु ते॒ दंसो॒ यदह॑न्त्समा॒नैर्नृभि॒र्यद्यु॒क्तो वि॒वे रपां॑सि ॥
1.069.08 tat tu te̱ daṁso̱ yad aha̍n samā̱nair nṛbhi̱r yad yu̱kto vi̱ve rapā̍ṁsi ||

1.069.09 उ॒षो न जा॒रो वि॒भावो॒स्रः संज्ञा॑तरूप॒श्चिके॑तदस्मै ॥
1.069.09 u̱ṣo na jā̱ro vi̱bhāvo̱sraḥ saṁjñā̍tarūpa̱ś cike̍tad asmai ||

1.069.10 त्मना॒ वह॑न्तो॒ दुरो॒ व्यृ॑ण्व॒न्नव॑न्त॒ विश्वे॒ स्व१॒॑र्दृशी॑के ॥
1.069.10 tmanā̱ vaha̍nto̱ duro̱ vy ṛ̍ṇva̱n nava̍nta̱ viśve̱ sva1̱̍r dṛśī̍ke ||



1.070.01 व॒नेम॑ पू॒र्वीर॒र्यो म॑नी॒षा अ॒ग्निः सु॒शोको॒ विश्वा॑न्यश्याः ॥
1.070.01 va̱nema̍ pū̱rvīr a̱ryo ma̍nī̱ṣā a̱gniḥ su̱śoko̱ viśvā̍ny aśyāḥ ||

1.070.02 आ दैव्या॑नि व्र॒ता चि॑कि॒त्वाना मानु॑षस्य॒ जन॑स्य॒ जन्म॑ ॥
1.070.02 ā daivyā̍ni vra̱tā ci̍ki̱tvān ā mānu̍ṣasya̱ jana̍sya̱ janma̍ ||

1.070.03 गर्भो॒ यो अ॒पां गर्भो॒ वना॑नां॒ गर्भ॑श्च स्था॒तां गर्भ॑श्च॒रथा॑म् ॥
1.070.03 garbho̱ yo a̱pāṁ garbho̱ vanā̍nā̱ṁ garbha̍ś ca sthā̱tāṁ garbha̍ś ca̱rathā̍m ||

1.070.04 अद्रौ॑ चिदस्मा अ॒न्तर्दु॑रो॒णे वि॒शां न विश्वो॑ अ॒मृतः॑ स्वा॒धीः ॥
1.070.04 adrau̍ cid asmā a̱ntar du̍ro̱ṇe vi̱śāṁ na viśvo̍ a̱mṛta̍ḥ svā̱dhīḥ ||

1.070.05 स हि क्ष॒पावाँ॑ अ॒ग्नी र॑यी॒णां दाश॒द्यो अ॑स्मा॒ अरं॑ सू॒क्तैः ॥
1.070.05 sa hi kṣa̱pāvā̍m̐ a̱gnī ra̍yī̱ṇāṁ dāśa̱d yo a̍smā̱ ara̍ṁ sū̱ktaiḥ ||

1.070.06 ए॒ता चि॑कित्वो॒ भूमा॒ नि पा॑हि दे॒वानां॒ जन्म॒ मर्ताँ॑श्च वि॒द्वान् ॥
1.070.06 e̱tā ci̍kitvo̱ bhūmā̱ ni pā̍hi de̱vānā̱ṁ janma̱ martā̍m̐ś ca vi̱dvān ||

1.070.07 वर्धा॒न्यं पू॒र्वीः क्ष॒पो विरू॑पाः स्था॒तुश्च॒ रथ॑मृ॒तप्र॑वीतम् ॥
1.070.07 vardhā̱n yam pū̱rvīḥ kṣa̱po virū̍pāḥ sthā̱tuś ca̱ ratha̍m ṛ̱tapra̍vītam ||

1.070.08 अरा॑धि॒ होता॒ स्व१॒॑र्निष॑त्तः कृ॒ण्वन्विश्वा॒न्यपां॑सि स॒त्या ॥
1.070.08 arā̍dhi̱ hotā̱ sva1̱̍r niṣa̍ttaḥ kṛ̱ṇvan viśvā̱ny apā̍ṁsi sa̱tyā ||

1.070.09 गोषु॒ प्रश॑स्तिं॒ वने॑षु धिषे॒ भर॑न्त॒ विश्वे॑ ब॒लिं स्व॑र्णः ॥
1.070.09 goṣu̱ praśa̍sti̱ṁ vane̍ṣu dhiṣe̱ bhara̍nta̱ viśve̍ ba̱liṁ sva̍r ṇaḥ ||

1.070.10 वि त्वा॒ नरः॑ पुरु॒त्रा स॑पर्यन्पि॒तुर्न जिव्रे॒र्वि वेदो॑ भरन्त ॥
1.070.10 vi tvā̱ nara̍ḥ puru̱trā sa̍paryan pi̱tur na jivre̱r vi vedo̍ bharanta ||

1.070.11 सा॒धुर्न गृ॒ध्नुरस्ते॑व॒ शूरो॒ याते॑व भी॒मस्त्वे॒षः स॒मत्सु॑ ॥
1.070.11 sā̱dhur na gṛ̱dhnur aste̍va̱ śūro̱ yāte̍va bhī̱mas tve̱ṣaḥ sa̱matsu̍ ||



1.071.01a उप॒ प्र जि॑न्वन्नुश॒तीरु॒शन्तं॒ पतिं॒ न नित्यं॒ जन॑यः॒ सनी॑ळाः ।
1.071.01c स्वसा॑रः॒ श्यावी॒मरु॑षीमजुष्रञ्चि॒त्रमु॒च्छन्ती॑मु॒षसं॒ न गावः॑ ॥
1.071.01a upa̱ pra ji̍nvann uśa̱tīr u̱śanta̱m pati̱ṁ na nitya̱ṁ jana̍ya̱ḥ sanī̍ḻāḥ |
1.071.01c svasā̍ra̱ḥ śyāvī̱m aru̍ṣīm ajuṣrañ ci̱tram u̱cchantī̍m u̱ṣasa̱ṁ na gāva̍ḥ ||

1.071.02a वी॒ळु चि॑द्दृ॒ळ्हा पि॒तरो॑ न उ॒क्थैरद्रिं॑ रुज॒न्नङ्गि॑रसो॒ रवे॑ण ।
1.071.02c च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे अहः॒ स्व॑र्विविदुः के॒तुमु॒स्राः ॥
1.071.02a vī̱ḻu ci̍d dṛ̱ḻhā pi̱taro̍ na u̱kthair adri̍ṁ ruja̱nn aṅgi̍raso̱ rave̍ṇa |
1.071.02c ca̱krur di̱vo bṛ̍ha̱to gā̱tum a̱sme aha̱ḥ sva̍r vividuḥ ke̱tum u̱srāḥ ||

1.071.03a दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॒॑ विभृ॑त्राः ।
1.071.03c अतृ॑ष्यन्तीर॒पसो॑ य॒न्त्यच्छा॑ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय॑न्तीः ॥
1.071.03a dadha̍nn ṛ̱taṁ dha̱naya̍nn asya dhī̱tim ād id a̱ryo di̍dhi̱ṣvo̱3̱̍ vibhṛ̍trāḥ |
1.071.03c atṛ̍ṣyantīr a̱paso̍ ya̱nty acchā̍ de̱vāñ janma̱ praya̍sā va̱rdhaya̍ntīḥ ||

1.071.04a मथी॒द्यदीं॒ विभृ॑तो मात॒रिश्वा॑ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् ।
1.071.04c आदीं॒ राज्ञे॒ न सही॑यसे॒ सचा॒ सन्ना दू॒त्यं१॒॑ भृग॑वाणो विवाय ॥
1.071.04a mathī̱d yad ī̱ṁ vibhṛ̍to māta̱riśvā̍ gṛ̱he-gṛ̍he śye̱to jenyo̱ bhūt |
1.071.04c ād ī̱ṁ rājñe̱ na sahī̍yase̱ sacā̱ sann ā dū̱tya1̱̍m bhṛga̍vāṇo vivāya ||

1.071.05a म॒हे यत्पि॒त्र ईं॒ रसं॑ दि॒वे करव॑ त्सरत्पृश॒न्य॑श्चिकि॒त्वान् ।
1.071.05c सृ॒जदस्ता॑ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां॑ दे॒वो दु॑हि॒तरि॒ त्विषिं॑ धात् ॥
1.071.05a ma̱he yat pi̱tra ī̱ṁ rasa̍ṁ di̱ve kar ava̍ tsarat pṛśa̱nya̍ś ciki̱tvān |
1.071.05c sṛ̱jad astā̍ dhṛṣa̱tā di̱dyum a̍smai̱ svāyā̍ṁ de̱vo du̍hi̱tari̱ tviṣi̍ṁ dhāt ||

1.071.06a स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो॑ वा॒ दाशा॑दुश॒तो अनु॒ द्यून् ।
1.071.06c वर्धो॑ अग्ने॒ वयो॑ अस्य द्वि॒बर्हा॒ यास॑द्रा॒या स॒रथं॒ यं जु॒नासि॑ ॥
1.071.06a sva ā yas tubhya̱ṁ dama̱ ā vi̱bhāti̱ namo̍ vā̱ dāśā̍d uśa̱to anu̱ dyūn |
1.071.06c vardho̍ agne̱ vayo̍ asya dvi̱barhā̱ yāsa̍d rā̱yā sa̱ratha̱ṁ yaṁ ju̱nāsi̍ ||

1.071.07a अ॒ग्निं विश्वा॑ अ॒भि पृक्षः॑ सचन्ते समु॒द्रं न स्र॒वतः॑ स॒प्त य॒ह्वीः ।
1.071.07c न जा॒मिभि॒र्वि चि॑किते॒ वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ॥
1.071.07a a̱gniṁ viśvā̍ a̱bhi pṛkṣa̍ḥ sacante samu̱draṁ na sra̱vata̍ḥ sa̱pta ya̱hvīḥ |
1.071.07c na jā̱mibhi̱r vi ci̍kite̱ vayo̍ no vi̱dā de̱veṣu̱ prama̍tiṁ ciki̱tvān ||

1.071.08a आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ ।
1.071.08c अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं स्वा॒ध्यं॑ जनयत्सू॒दय॑च्च ॥
1.071.08a ā yad i̱ṣe nṛ̱pati̱ṁ teja̱ āna̱ṭ chuci̱ reto̱ niṣi̍kta̱ṁ dyaur a̱bhīke̍ |
1.071.08c a̱gniḥ śardha̍m anava̱dyaṁ yuvā̍naṁ svā̱dhya̍ṁ janayat sū̱daya̍c ca ||

1.071.09a मनो॒ न योऽध्व॑नः स॒द्य एत्येकः॑ स॒त्रा सूरो॒ वस्व॑ ईशे ।
1.071.09c राजा॑ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ॥
1.071.09a mano̱ na yo 'dhva̍naḥ sa̱dya ety eka̍ḥ sa̱trā sūro̱ vasva̍ īśe |
1.071.09c rājā̍nā mi̱trāvaru̍ṇā supā̱ṇī goṣu̍ pri̱yam a̱mṛta̱ṁ rakṣa̍māṇā ||

1.071.10a मा नो॑ अग्ने स॒ख्या पित्र्या॑णि॒ प्र म॑र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन् ।
1.071.10c नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या॑ अ॒भिश॑स्ते॒रधी॑हि ॥
1.071.10a mā no̍ agne sa̱khyā pitryā̍ṇi̱ pra ma̍rṣiṣṭhā a̱bhi vi̱duṣ ka̱viḥ san |
1.071.10c nabho̱ na rū̱paṁ ja̍ri̱mā mi̍nāti pu̱rā tasyā̍ a̱bhiśa̍ste̱r adhī̍hi ||



1.072.01a नि काव्या॑ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
1.072.01c अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा॑ ॥
1.072.01a ni kāvyā̍ ve̱dhasa̱ḥ śaśva̍tas ka̱r haste̱ dadhā̍no̱ naryā̍ pu̱rūṇi̍ |
1.072.01c a̱gnir bhu̍vad rayi̱patī̍ rayī̱ṇāṁ sa̱trā ca̍krā̱ṇo a̱mṛtā̍ni̱ viśvā̍ ||

1.072.02a अ॒स्मे व॒त्सं परि॒ षन्तं॒ न वि॑न्दन्नि॒च्छन्तो॒ विश्वे॑ अ॒मृता॒ अमू॑राः ।
1.072.02c श्र॒म॒युवः॑ पद॒व्यो॑ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ॥
1.072.02a a̱sme va̱tsam pari̱ ṣanta̱ṁ na vi̍ndann i̱cchanto̱ viśve̍ a̱mṛtā̱ amū̍rāḥ |
1.072.02c śra̱ma̱yuva̍ḥ pada̱vyo̍ dhiya̱ṁdhās ta̱sthuḥ pa̱de pa̍ra̱me cārv a̱gneḥ ||

1.072.03a ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्छुचिं॑ घृ॒तेन॒ शुच॑यः सप॒र्यान् ।
1.072.03c नामा॑नि चिद्दधिरे य॒ज्ञिया॒न्यसू॑दयन्त त॒न्व१॒॑ः सुजा॑ताः ॥
1.072.03a ti̱sro yad a̍gne śa̱rada̱s tvām ic chuci̍ṁ ghṛ̱tena̱ śuca̍yaḥ sapa̱ryān |
1.072.03c nāmā̍ni cid dadhire ya̱jñiyā̱ny asū̍dayanta ta̱nva1̱̍ḥ sujā̍tāḥ ||

1.072.04a आ रोद॑सी बृह॒ती वेवि॑दानाः॒ प्र रु॒द्रिया॑ जभ्रिरे य॒ज्ञिया॑सः ।
1.072.04c वि॒दन्मर्तो॑ ने॒मधि॑ता चिकि॒त्वान॒ग्निं प॒दे प॑र॒मे त॑स्थि॒वांस॑म् ॥
1.072.04a ā roda̍sī bṛha̱tī vevi̍dānā̱ḥ pra ru̱driyā̍ jabhrire ya̱jñiyā̍saḥ |
1.072.04c vi̱dan marto̍ ne̱madhi̍tā ciki̱tvān a̱gnim pa̱de pa̍ra̱me ta̍sthi̱vāṁsa̍m ||

1.072.05a सं॒जा॒ना॒ना उप॑ सीदन्नभि॒ज्ञु पत्नी॑वन्तो नम॒स्यं॑ नमस्यन् ।
1.072.05c रि॒रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ स्वाः सखा॒ सख्यु॑र्नि॒मिषि॒ रक्ष॑माणाः ॥
1.072.05a sa̱ṁjā̱nā̱nā upa̍ sīdann abhi̱jñu patnī̍vanto nama̱sya̍ṁ namasyan |
1.072.05c ri̱ri̱kvāṁsa̍s ta̱nva̍ḥ kṛṇvata̱ svāḥ sakhā̱ sakhyu̍r ni̱miṣi̱ rakṣa̍māṇāḥ ||

1.072.06a त्रिः स॒प्त यद्गुह्या॑नि॒ त्वे इत्प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः ।
1.072.06c तेभी॑ रक्षन्ते अ॒मृतं॑ स॒जोषाः॑ प॒शूञ्च॑ स्था॒तॄञ्च॒रथं॑ च पाहि ॥
1.072.06a triḥ sa̱pta yad guhyā̍ni̱ tve it pa̱dāvi̍da̱n nihi̍tā ya̱jñiyā̍saḥ |
1.072.06c tebhī̍ rakṣante a̱mṛta̍ṁ sa̱joṣā̍ḥ pa̱śūñ ca̍ sthā̱tṝñ ca̱ratha̍ṁ ca pāhi ||

1.072.07a वि॒द्वाँ अ॑ग्ने व॒युना॑नि क्षिती॒नां व्या॑नु॒षक्छु॒रुधो॑ जी॒वसे॑ धाः ।
1.072.07c अ॒न्त॒र्वि॒द्वाँ अध्व॑नो देव॒याना॒नत॑न्द्रो दू॒तो अ॑भवो हवि॒र्वाट् ॥
1.072.07a vi̱dvām̐ a̍gne va̱yunā̍ni kṣitī̱nāṁ vy ā̍nu̱ṣak chu̱rudho̍ jī̱vase̍ dhāḥ |
1.072.07c a̱nta̱rvi̱dvām̐ adhva̍no deva̱yānā̱n ata̍ndro dū̱to a̍bhavo havi̱rvāṭ ||

1.072.08a स्वा॒ध्यो॑ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ॑त॒ज्ञा अ॑जानन् ।
1.072.08c वि॒दद्गव्यं॑ स॒रमा॑ दृ॒ळ्हमू॒र्वं येना॒ नु कं॒ मानु॑षी॒ भोज॑ते॒ विट् ॥
1.072.08a svā̱dhyo̍ di̱va ā sa̱pta ya̱hvī rā̱yo duro̱ vy ṛ̍ta̱jñā a̍jānan |
1.072.08c vi̱dad gavya̍ṁ sa̱ramā̍ dṛ̱ḻham ū̱rvaṁ yenā̱ nu ka̱m mānu̍ṣī̱ bhoja̍te̱ viṭ ||

1.072.09a आ ये विश्वा॑ स्वप॒त्यानि॑ त॒स्थुः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
1.072.09c म॒ह्ना म॒हद्भिः॑ पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ॥
1.072.09a ā ye viśvā̍ svapa̱tyāni̍ ta̱sthuḥ kṛ̍ṇvā̱nāso̍ amṛta̱tvāya̍ gā̱tum |
1.072.09c ma̱hnā ma̱hadbhi̍ḥ pṛthi̱vī vi ta̍sthe mā̱tā pu̱trair adi̍ti̱r dhāya̍se̱ veḥ ||

1.072.10a अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिन्दि॒वो यद॒क्षी अ॒मृता॒ अकृ॑ण्वन् ।
1.072.10c अध॑ क्षरन्ति॒ सिन्ध॑वो॒ न सृ॒ष्टाः प्र नीची॑रग्ने॒ अरु॑षीरजानन् ॥
1.072.10a adhi̱ śriya̱ṁ ni da̍dhu̱ś cāru̍m asmin di̱vo yad a̱kṣī a̱mṛtā̱ akṛ̍ṇvan |
1.072.10c adha̍ kṣaranti̱ sindha̍vo̱ na sṛ̱ṣṭāḥ pra nīcī̍r agne̱ aru̍ṣīr ajānan ||



1.073.01a र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी॑तिश्चिकि॒तुषो॒ न शासुः॑ ।
1.073.01c स्यो॒न॒शीरति॑थि॒र्न प्री॑णा॒नो होते॑व॒ सद्म॑ विध॒तो वि ता॑रीत् ॥
1.073.01a ra̱yir na yaḥ pi̍tṛvi̱tto va̍yo̱dhāḥ su̱praṇī̍tiś ciki̱tuṣo̱ na śāsu̍ḥ |
1.073.01c syo̱na̱śīr ati̍thi̱r na prī̍ṇā̱no hote̍va̱ sadma̍ vidha̱to vi tā̍rīt ||

1.073.02a दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा॒ क्रत्वा॑ नि॒पाति॑ वृ॒जना॑नि॒ विश्वा॑ ।
1.073.02c पु॒रु॒प्र॒श॒स्तो अ॒मति॒र्न स॒त्य आ॒त्मेव॒ शेवो॑ दिधि॒षाय्यो॑ भूत् ॥
1.073.02a de̱vo na yaḥ sa̍vi̱tā sa̱tyama̍nmā̱ kratvā̍ ni̱pāti̍ vṛ̱janā̍ni̱ viśvā̍ |
1.073.02c pu̱ru̱pra̱śa̱sto a̱mati̱r na sa̱tya ā̱tmeva̱ śevo̍ didhi̱ṣāyyo̍ bhūt ||

1.073.03a दे॒वो न यः पृ॑थि॒वीं वि॒श्वधा॑या उप॒क्षेति॑ हि॒तमि॑त्रो॒ न राजा॑ ।
1.073.03c पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा अ॑नव॒द्या पति॑जुष्टेव॒ नारी॑ ॥
1.073.03a de̱vo na yaḥ pṛ̍thi̱vīṁ vi̱śvadhā̍yā upa̱kṣeti̍ hi̱tami̍tro̱ na rājā̍ |
1.073.03c pu̱ra̱ḥsada̍ḥ śarma̱sado̱ na vī̱rā a̍nava̱dyā pati̍juṣṭeva̱ nārī̍ ||

1.073.04a तं त्वा॒ नरो॒ दम॒ आ नित्य॑मि॒द्धमग्ने॒ सच॑न्त क्षि॒तिषु॑ ध्रु॒वासु॑ ।
1.073.04c अधि॑ द्यु॒म्नं नि द॑धु॒र्भूर्य॑स्मि॒न्भवा॑ वि॒श्वायु॑र्ध॒रुणो॑ रयी॒णाम् ॥
1.073.04a taṁ tvā̱ naro̱ dama̱ ā nitya̍m i̱ddham agne̱ saca̍nta kṣi̱tiṣu̍ dhru̱vāsu̍ |
1.073.04c adhi̍ dyu̱mnaṁ ni da̍dhu̱r bhūry a̍smi̱n bhavā̍ vi̱śvāyu̍r dha̱ruṇo̍ rayī̱ṇām ||

1.073.05a वि पृक्षो॑ अग्ने म॒घवा॑नो अश्यु॒र्वि सू॒रयो॒ दद॑तो॒ विश्व॒मायुः॑ ।
1.073.05c स॒नेम॒ वाजं॑ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव॑से॒ दधा॑नाः ॥
1.073.05a vi pṛkṣo̍ agne ma̱ghavā̍no aśyu̱r vi sū̱rayo̱ dada̍to̱ viśva̱m āyu̍ḥ |
1.073.05c sa̱nema̱ vāja̍ṁ sami̱theṣv a̱ryo bhā̱gaṁ de̱veṣu̱ śrava̍se̱ dadhā̍nāḥ ||

1.073.06a ऋ॒तस्य॒ हि धे॒नवो॑ वावशा॒नाः स्मदू॑ध्नीः पी॒पय॑न्त॒ द्युभ॑क्ताः ।
1.073.06c प॒रा॒वतः॑ सुम॒तिं भिक्ष॑माणा॒ वि सिन्ध॑वः स॒मया॑ सस्रु॒रद्रि॑म् ॥
1.073.06a ṛ̱tasya̱ hi dhe̱navo̍ vāvaśā̱nāḥ smadū̍dhnīḥ pī̱paya̍nta̱ dyubha̍ktāḥ |
1.073.06c pa̱rā̱vata̍ḥ suma̱tim bhikṣa̍māṇā̱ vi sindha̍vaḥ sa̱mayā̍ sasru̱r adri̍m ||

1.073.07a त्वे अ॑ग्ने सुम॒तिं भिक्ष॑माणा दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः ।
1.073.07c नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सं धुः॑ ॥
1.073.07a tve a̍gne suma̱tim bhikṣa̍māṇā di̱vi śravo̍ dadhire ya̱jñiyā̍saḥ |
1.073.07c naktā̍ ca ca̱krur u̱ṣasā̱ virū̍pe kṛ̱ṣṇaṁ ca̱ varṇa̍m aru̱ṇaṁ ca̱ saṁ dhu̍ḥ ||

1.073.08a यान्रा॒ये मर्ता॒न्त्सुषू॑दो अग्ने॒ ते स्या॑म म॒घवा॑नो व॒यं च॑ ।
1.073.08c छा॒येव॒ विश्वं॒ भुव॑नं सिसक्ष्यापप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् ॥
1.073.08a yān rā̱ye martā̱n suṣū̍do agne̱ te syā̍ma ma̱ghavā̍no va̱yaṁ ca̍ |
1.073.08c chā̱yeva̱ viśva̱m bhuva̍naṁ sisakṣy āpapri̱vān roda̍sī a̱ntari̍kṣam ||

1.073.09a अर्व॑द्भिरग्ने॒ अर्व॑तो॒ नृभि॒र्नॄन्वी॒रैर्वी॒रान्व॑नुयामा॒ त्वोताः॑ ।
1.073.09c ई॒शा॒नासः॑ पितृवि॒त्तस्य॑ रा॒यो वि सू॒रयः॑ श॒तहि॑मा नो अश्युः ॥
1.073.09a arva̍dbhir agne̱ arva̍to̱ nṛbhi̱r nṝn vī̱rair vī̱rān va̍nuyāmā̱ tvotā̍ḥ |
1.073.09c ī̱śā̱nāsa̍ḥ pitṛvi̱ttasya̍ rā̱yo vi sū̱raya̍ḥ śa̱tahi̍mā no aśyuḥ ||

1.073.10a ए॒ता ते॑ अग्न उ॒चथा॑नि वेधो॒ जुष्टा॑नि सन्तु॒ मन॑से हृ॒दे च॑ ।
1.073.10c श॒केम॑ रा॒यः सु॒धुरो॒ यमं॒ तेऽधि॒ श्रवो॑ दे॒वभ॑क्तं॒ दधा॑नाः ॥
1.073.10a e̱tā te̍ agna u̱cathā̍ni vedho̱ juṣṭā̍ni santu̱ mana̍se hṛ̱de ca̍ |
1.073.10c śa̱kema̍ rā̱yaḥ su̱dhuro̱ yama̱ṁ te 'dhi̱ śravo̍ de̱vabha̍kta̱ṁ dadhā̍nāḥ ||



1.074.01a उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ ।
1.074.01c आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥
1.074.01a u̱pa̱pra̱yanto̍ adhva̱ram mantra̍ṁ vocemā̱gnaye̍ |
1.074.01c ā̱re a̱sme ca̍ śṛṇva̱te ||

1.074.02a यः स्नीहि॑तीषु पू॒र्व्यः सं॑जग्मा॒नासु॑ कृ॒ष्टिषु॑ ।
1.074.02c अर॑क्षद्दा॒शुषे॒ गय॑म् ॥
1.074.02a yaḥ snīhi̍tīṣu pū̱rvyaḥ sa̍ṁjagmā̱nāsu̍ kṛ̱ṣṭiṣu̍ |
1.074.02c ara̍kṣad dā̱śuṣe̱ gaya̍m ||

1.074.03a उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि ।
1.074.03c ध॒नं॒ज॒यो रणे॑रणे ॥
1.074.03a u̱ta bru̍vantu ja̱ntava̱ ud a̱gnir vṛ̍tra̱hāja̍ni |
1.074.03c dha̱na̱ṁja̱yo raṇe̍-raṇe ||

1.074.04a यस्य॑ दू॒तो असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये॑ ।
1.074.04c द॒स्मत्कृ॒णोष्य॑ध्व॒रम् ॥
1.074.04a yasya̍ dū̱to asi̱ kṣaye̱ veṣi̍ ha̱vyāni̍ vī̱taye̍ |
1.074.04c da̱smat kṛ̱ṇoṣy a̍dhva̱ram ||

1.074.05a तमित्सु॑ह॒व्यम॑ङ्गिरः सुदे॒वं स॑हसो यहो ।
1.074.05c जना॑ आहुः सुब॒र्हिष॑म् ॥
1.074.05a tam it su̍ha̱vyam a̍ṅgiraḥ sude̱vaṁ sa̍haso yaho |
1.074.05c janā̍ āhuḥ suba̱rhiṣa̍m ||

1.074.06a आ च॒ वहा॑सि॒ ताँ इ॒ह दे॒वाँ उप॒ प्रश॑स्तये ।
1.074.06c ह॒व्या सु॑श्चन्द्र वी॒तये॑ ॥
1.074.06a ā ca̱ vahā̍si̱ tām̐ i̱ha de̱vām̐ upa̱ praśa̍staye |
1.074.06c ha̱vyā su̍ścandra vī̱taye̍ ||

1.074.07a न योरु॑प॒ब्दिरश्व्यः॑ शृ॒ण्वे रथ॑स्य॒ कच्च॒न ।
1.074.07c यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ॥
1.074.07a na yor u̍pa̱bdir aśvya̍ḥ śṛ̱ṇve ratha̍sya̱ kac ca̱na |
1.074.07c yad a̍gne̱ yāsi̍ dū̱tya̍m ||

1.074.08a त्वोतो॑ वा॒ज्यह्र॑यो॒ऽभि पूर्व॑स्मा॒दप॑रः ।
1.074.08c प्र दा॒श्वाँ अ॑ग्ने अस्थात् ॥
1.074.08a tvoto̍ vā̱jy ahra̍yo̱ 'bhi pūrva̍smā̱d apa̍raḥ |
1.074.08c pra dā̱śvām̐ a̍gne asthāt ||

1.074.09a उ॒त द्यु॒मत्सु॒वीर्यं॑ बृ॒हद॑ग्ने विवाससि ।
1.074.09c दे॒वेभ्यो॑ देव दा॒शुषे॑ ॥
1.074.09a u̱ta dyu̱mat su̱vīrya̍m bṛ̱had a̍gne vivāsasi |
1.074.09c de̱vebhyo̍ deva dā̱śuṣe̍ ||



1.075.01a जु॒षस्व॑ स॒प्रथ॑स्तमं॒ वचो॑ दे॒वप्स॑रस्तमम् ।
1.075.01c ह॒व्या जुह्वा॑न आ॒सनि॑ ॥
1.075.01a ju̱ṣasva̍ sa̱pratha̍stama̱ṁ vaco̍ de̱vapsa̍rastamam |
1.075.01c ha̱vyā juhvā̍na ā̱sani̍ ||

1.075.02a अथा॑ ते अङ्गिरस्त॒माग्ने॑ वेधस्तम प्रि॒यम् ।
1.075.02c वो॒चेम॒ ब्रह्म॑ सान॒सि ॥
1.075.02a athā̍ te aṅgirasta̱māgne̍ vedhastama pri̱yam |
1.075.02c vo̱cema̱ brahma̍ sāna̱si ||

1.075.03a कस्ते॑ जा॒मिर्जना॑ना॒मग्ने॒ को दा॒श्व॑ध्वरः ।
1.075.03c को ह॒ कस्मि॑न्नसि श्रि॒तः ॥
1.075.03a kas te̍ jā̱mir janā̍nā̱m agne̱ ko dā̱śva̍dhvaraḥ |
1.075.03c ko ha̱ kasmi̍nn asi śri̱taḥ ||

1.075.04a त्वं जा॒मिर्जना॑ना॒मग्ने॑ मि॒त्रो अ॑सि प्रि॒यः ।
1.075.04c सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥
1.075.04a tvaṁ jā̱mir janā̍nā̱m agne̍ mi̱tro a̍si pri̱yaḥ |
1.075.04c sakhā̱ sakhi̍bhya̱ īḍya̍ḥ ||

1.075.05a यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ ऋ॒तं बृ॒हत् ।
1.075.05c अग्ने॒ यक्षि॒ स्वं दम॑म् ॥
1.075.05a yajā̍ no mi̱trāvaru̍ṇā̱ yajā̍ de̱vām̐ ṛ̱tam bṛ̱hat |
1.075.05c agne̱ yakṣi̱ svaṁ dama̍m ||



1.076.01a का त॒ उपे॑ति॒र्मन॑सो॒ वरा॑य॒ भुव॑दग्ने॒ शंत॑मा॒ का म॑नी॒षा ।
1.076.01c को वा॑ य॒ज्ञैः परि॒ दक्षं॑ त आप॒ केन॑ वा ते॒ मन॑सा दाशेम ॥
1.076.01a kā ta̱ upe̍ti̱r mana̍so̱ varā̍ya̱ bhuva̍d agne̱ śaṁta̍mā̱ kā ma̍nī̱ṣā |
1.076.01c ko vā̍ ya̱jñaiḥ pari̱ dakṣa̍ṁ ta āpa̱ kena̍ vā te̱ mana̍sā dāśema ||

1.076.02a एह्य॑ग्न इ॒ह होता॒ नि षी॒दाद॑ब्धः॒ सु पु॑रए॒ता भ॑वा नः ।
1.076.02c अव॑तां त्वा॒ रोद॑सी विश्वमि॒न्वे यजा॑ म॒हे सौ॑मन॒साय॑ दे॒वान् ॥
1.076.02a ehy a̍gna i̱ha hotā̱ ni ṣī̱dāda̍bdha̱ḥ su pu̍rae̱tā bha̍vā naḥ |
1.076.02c ava̍tāṁ tvā̱ roda̍sī viśvami̱nve yajā̍ ma̱he sau̍mana̱sāya̍ de̱vān ||

1.076.03a प्र सु विश्वा॑न्र॒क्षसो॒ धक्ष्य॑ग्ने॒ भवा॑ य॒ज्ञाना॑मभिशस्ति॒पावा॑ ।
1.076.03c अथा व॑ह॒ सोम॑पतिं॒ हरि॑भ्यामाति॒थ्यम॑स्मै चकृमा सु॒दाव्ने॑ ॥
1.076.03a pra su viśvā̍n ra̱kṣaso̱ dhakṣy a̍gne̱ bhavā̍ ya̱jñānā̍m abhiśasti̱pāvā̍ |
1.076.03c athā va̍ha̱ soma̍pati̱ṁ hari̍bhyām āti̱thyam a̍smai cakṛmā su̱dāvne̍ ||

1.076.04a प्र॒जाव॑ता॒ वच॑सा॒ वह्नि॑रा॒सा च॑ हु॒वे नि च॑ सत्सी॒ह दे॒वैः ।
1.076.04c वेषि॑ हो॒त्रमु॒त पो॒त्रं य॑जत्र बो॒धि प्र॑यन्तर्जनित॒र्वसू॑नाम् ॥
1.076.04a pra̱jāva̍tā̱ vaca̍sā̱ vahni̍r ā̱sā ca̍ hu̱ve ni ca̍ satsī̱ha de̱vaiḥ |
1.076.04c veṣi̍ ho̱tram u̱ta po̱traṁ ya̍jatra bo̱dhi pra̍yantar janita̱r vasū̍nām ||

1.076.05a यथा॒ विप्र॑स्य॒ मनु॑षो ह॒विर्भि॑र्दे॒वाँ अय॑जः क॒विभिः॑ क॒विः सन् ।
1.076.05c ए॒वा हो॑तः सत्यतर॒ त्वम॒द्याग्ने॑ म॒न्द्रया॑ जु॒ह्वा॑ यजस्व ॥
1.076.05a yathā̱ vipra̍sya̱ manu̍ṣo ha̱virbhi̍r de̱vām̐ aya̍jaḥ ka̱vibhi̍ḥ ka̱viḥ san |
1.076.05c e̱vā ho̍taḥ satyatara̱ tvam a̱dyāgne̍ ma̱ndrayā̍ ju̱hvā̍ yajasva ||



1.077.01a क॒था दा॑शेमा॒ग्नये॒ कास्मै॑ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः ।
1.077.01c यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत्कृ॒णोति॑ दे॒वान् ॥
1.077.01a ka̱thā dā̍śemā̱gnaye̱ kāsmai̍ de̱vaju̍ṣṭocyate bhā̱mine̱ gīḥ |
1.077.01c yo martye̍ṣv a̱mṛta̍ ṛ̱tāvā̱ hotā̱ yaji̍ṣṭha̱ it kṛ̱ṇoti̍ de̱vān ||

1.077.02a यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो॑भि॒रा कृ॑णुध्वम् ।
1.077.02c अ॒ग्निर्यद्वेर्मर्ता॑य दे॒वान्त्स चा॒ बोधा॑ति॒ मन॑सा यजाति ॥
1.077.02a yo a̍dhva̱reṣu̱ śaṁta̍ma ṛ̱tāvā̱ hotā̱ tam ū̱ namo̍bhi̱r ā kṛ̍ṇudhvam |
1.077.02c a̱gnir yad ver martā̍ya de̱vān sa cā̱ bodhā̍ti̱ mana̍sā yajāti ||

1.077.03a स हि क्रतुः॒ स मर्यः॒ स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः ।
1.077.03c तं मेधे॑षु प्रथ॒मं दे॑व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारीः॑ ॥
1.077.03a sa hi kratu̱ḥ sa marya̱ḥ sa sā̱dhur mi̱tro na bhū̱d adbhu̍tasya ra̱thīḥ |
1.077.03c tam medhe̍ṣu pratha̱maṁ de̍va̱yantī̱r viśa̱ upa̍ bruvate da̱smam ārī̍ḥ ||

1.077.04a स नो॑ नृ॒णां नृत॑मो रि॒शादा॑ अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिम् ।
1.077.04c तना॑ च॒ ये म॒घवा॑नः॒ शवि॑ष्ठा॒ वाज॑प्रसूता इ॒षय॑न्त॒ मन्म॑ ॥
1.077.04a sa no̍ nṛ̱ṇāṁ nṛta̍mo ri̱śādā̍ a̱gnir giro 'va̍sā vetu dhī̱tim |
1.077.04c tanā̍ ca̱ ye ma̱ghavā̍na̱ḥ śavi̍ṣṭhā̱ vāja̍prasūtā i̱ṣaya̍nta̱ manma̍ ||

1.077.05a ए॒वाग्निर्गोत॑मेभिर्ऋ॒तावा॒ विप्रे॑भिरस्तोष्ट जा॒तवे॑दाः ।
1.077.05c स ए॑षु द्यु॒म्नं पी॑पय॒त्स वाजं॒ स पु॒ष्टिं या॑ति॒ जोष॒मा चि॑कि॒त्वान् ॥
1.077.05a e̱vāgnir gota̍mebhir ṛ̱tāvā̱ vipre̍bhir astoṣṭa jā̱tave̍dāḥ |
1.077.05c sa e̍ṣu dyu̱mnam pī̍paya̱t sa vāja̱ṁ sa pu̱ṣṭiṁ yā̍ti̱ joṣa̱m ā ci̍ki̱tvān ||



1.078.01a अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे ।
1.078.01c द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
1.078.01a a̱bhi tvā̱ gota̍mā gi̱rā jāta̍vedo̱ vica̍rṣaṇe |
1.078.01c dyu̱mnair a̱bhi pra ṇo̍numaḥ ||

1.078.02a तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का॑मो दुवस्यति ।
1.078.02c द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
1.078.02a tam u̍ tvā̱ gota̍mo gi̱rā rā̱yaskā̍mo duvasyati |
1.078.02c dyu̱mnair a̱bhi pra ṇo̍numaḥ ||

1.078.03a तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे ।
1.078.03c द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
1.078.03a tam u̍ tvā vāja̱sāta̍mam aṅgira̱svad dha̍vāmahe |
1.078.03c dyu̱mnair a̱bhi pra ṇo̍numaḥ ||

1.078.04a तमु॑ त्वा वृत्र॒हन्त॑मं॒ यो दस्यूँ॑रवधूनु॒षे ।
1.078.04c द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
1.078.04a tam u̍ tvā vṛtra̱hanta̍ma̱ṁ yo dasyū̍m̐r avadhūnu̱ṣe |
1.078.04c dyu̱mnair a̱bhi pra ṇo̍numaḥ ||

1.078.05a अवो॑चाम॒ रहू॑गणा अ॒ग्नये॒ मधु॑म॒द्वचः॑ ।
1.078.05c द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
1.078.05a avo̍cāma̱ rahū̍gaṇā a̱gnaye̱ madhu̍ma̱d vaca̍ḥ |
1.078.05c dyu̱mnair a̱bhi pra ṇo̍numaḥ ||



1.079.01a हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् ।
1.079.01c शुचि॑भ्राजा उ॒षसो॒ नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥
1.079.01a hira̍ṇyakeśo̱ raja̍so visā̱re 'hi̱r dhuni̱r vāta̍ iva̱ dhrajī̍mān |
1.079.01c śuci̍bhrājā u̱ṣaso̱ nave̍dā̱ yaśa̍svatīr apa̱syuvo̱ na sa̱tyāḥ ||

1.079.02a आ ते॑ सुप॒र्णा अ॑मिनन्तँ॒ एवैः॑ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् ।
1.079.02c शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिहः॑ स्त॒नय॑न्त्य॒भ्रा ॥
1.079.02a ā te̍ supa̱rṇā a̍minanta̱m̐ evai̍ḥ kṛ̱ṣṇo no̍nāva vṛṣa̱bho yadī̱dam |
1.079.02c śi̱vābhi̱r na smaya̍mānābhi̱r āgā̱t pata̍nti̱ miha̍ḥ sta̱naya̍nty a̱bhrā ||

1.079.03a यदी॑मृ॒तस्य॒ पय॑सा॒ पिया॑नो॒ नय॑न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः ।
1.079.03c अ॒र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा॒ त्वचं॑ पृञ्च॒न्त्युप॑रस्य॒ योनौ॑ ॥
1.079.03a yad ī̍m ṛ̱tasya̱ paya̍sā̱ piyā̍no̱ naya̍nn ṛ̱tasya̍ pa̱thibhī̱ raji̍ṣṭhaiḥ |
1.079.03c a̱rya̱mā mi̱tro varu̍ṇa̱ḥ pari̍jmā̱ tvaca̍m pṛñca̱nty upa̍rasya̱ yonau̍ ||

1.079.04a अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो ।
1.079.04c अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ ॥
1.079.04a agne̱ vāja̍sya̱ goma̍ta̱ īśā̍naḥ sahaso yaho |
1.079.04c a̱sme dhe̍hi jātavedo̱ mahi̱ śrava̍ḥ ||

1.079.05a स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒ळेन्यो॑ गि॒रा ।
1.079.05c रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ॥
1.079.05a sa i̍dhā̱no vasu̍ṣ ka̱vir a̱gnir ī̱ḻenyo̍ gi̱rā |
1.079.05c re̱vad a̱smabhya̍m purvaṇīka dīdihi ||

1.079.06a क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषसः॑ ।
1.079.06c स ति॑ग्मजम्भ र॒क्षसो॑ दह॒ प्रति॑ ॥
1.079.06a kṣa̱po rā̍jann u̱ta tmanāgne̱ vasto̍r u̱toṣasa̍ḥ |
1.079.06c sa ti̍gmajambha ra̱kṣaso̍ daha̱ prati̍ ||

1.079.07a अवा॑ नो अग्न ऊ॒तिभि॑र्गाय॒त्रस्य॒ प्रभ॑र्मणि ।
1.079.07c विश्वा॑सु धी॒षु व॑न्द्य ॥
1.079.07a avā̍ no agna ū̱tibhi̍r gāya̱trasya̱ prabha̍rmaṇi |
1.079.07c viśvā̍su dhī̱ṣu va̍ndya ||

1.079.08a आ नो॑ अग्ने र॒यिं भ॑र सत्रा॒साहं॒ वरे॑ण्यम् ।
1.079.08c विश्वा॑सु पृ॒त्सु दु॒ष्टर॑म् ॥
1.079.08a ā no̍ agne ra̱yim bha̍ra satrā̱sāha̱ṁ vare̍ṇyam |
1.079.08c viśvā̍su pṛ̱tsu du̱ṣṭara̍m ||

1.079.09a आ नो॑ अग्ने सुचे॒तुना॑ र॒यिं वि॒श्वायु॑पोषसम् ।
1.079.09c मा॒र्डी॒कं धे॑हि जी॒वसे॑ ॥
1.079.09a ā no̍ agne suce̱tunā̍ ra̱yiṁ vi̱śvāyu̍poṣasam |
1.079.09c mā̱rḍī̱kaṁ dhe̍hi jī̱vase̍ ||

1.079.10a प्र पू॒तास्ति॒ग्मशो॑चिषे॒ वाचो॑ गोतमा॒ग्नये॑ ।
1.079.10c भर॑स्व सुम्न॒युर्गिरः॑ ॥
1.079.10a pra pū̱tās ti̱gmaśo̍ciṣe̱ vāco̍ gotamā̱gnaye̍ |
1.079.10c bhara̍sva sumna̱yur gira̍ḥ ||

1.079.11a यो नो॑ अग्नेऽभि॒दास॒त्यन्ति॑ दू॒रे प॑दी॒ष्ट सः ।
1.079.11c अ॒स्माक॒मिद्वृ॒धे भ॑व ॥
1.079.11a yo no̍ agne 'bhi̱dāsa̱ty anti̍ dū̱re pa̍dī̱ṣṭa saḥ |
1.079.11c a̱smāka̱m id vṛ̱dhe bha̍va ||

1.079.12a स॒ह॒स्रा॒क्षो विच॑र्षणिर॒ग्नी रक्षां॑सि सेधति ।
1.079.12c होता॑ गृणीत उ॒क्थ्यः॑ ॥
1.079.12a sa̱ha̱srā̱kṣo vica̍rṣaṇir a̱gnī rakṣā̍ṁsi sedhati |
1.079.12c hotā̍ gṛṇīta u̱kthya̍ḥ ||



1.080.01a इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नम् ।
1.080.01c शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा॒ अहि॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.01a i̱tthā hi soma̱ in made̍ bra̱hmā ca̱kāra̱ vardha̍nam |
1.080.01c śavi̍ṣṭha vajri̱nn oja̍sā pṛthi̱vyā niḥ śa̍śā̱ ahi̱m arca̱nn anu̍ sva̱rājya̍m ||

1.080.02a स त्वा॑मद॒द्वृषा॒ मदः॒ सोमः॑ श्ये॒नाभृ॑तः सु॒तः ।
1.080.02c येना॑ वृ॒त्रं निर॒द्भ्यो ज॒घन्थ॑ वज्रि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.02a sa tvā̍mada̱d vṛṣā̱ mada̱ḥ soma̍ḥ śye̱nābhṛ̍taḥ su̱taḥ |
1.080.02c yenā̍ vṛ̱traṁ nir a̱dbhyo ja̱ghantha̍ vajri̱nn oja̱sārca̱nn anu̍ sva̱rājya̍m ||

1.080.03a प्रेह्य॒भी॑हि धृष्णु॒हि न ते॒ वज्रो॒ नि यं॑सते ।
1.080.03c इन्द्र॑ नृ॒म्णं हि ते॒ शवो॒ हनो॑ वृ॒त्रं जया॑ अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.03a prehy a̱bhī̍hi dhṛṣṇu̱hi na te̱ vajro̱ ni ya̍ṁsate |
1.080.03c indra̍ nṛ̱mṇaṁ hi te̱ śavo̱ hano̍ vṛ̱traṁ jayā̍ a̱po 'rca̱nn anu̍ sva̱rājya̍m ||

1.080.04a निरि॑न्द्र॒ भूम्या॒ अधि॑ वृ॒त्रं ज॑घन्थ॒ निर्दि॒वः ।
1.080.04c सृ॒जा म॒रुत्व॑ती॒रव॑ जी॒वध॑न्या इ॒मा अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.04a nir i̍ndra̱ bhūmyā̱ adhi̍ vṛ̱traṁ ja̍ghantha̱ nir di̱vaḥ |
1.080.04c sṛ̱jā ma̱rutva̍tī̱r ava̍ jī̱vadha̍nyā i̱mā a̱po 'rca̱nn anu̍ sva̱rājya̍m ||

1.080.05a इन्द्रो॑ वृ॒त्रस्य॒ दोध॑तः॒ सानुं॒ वज्रे॑ण हीळि॒तः ।
1.080.05c अ॒भि॒क्रम्याव॑ जिघ्नते॒ऽपः सर्मा॑य चो॒दय॒न्नर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.05a indro̍ vṛ̱trasya̱ dodha̍ta̱ḥ sānu̱ṁ vajre̍ṇa hīḻi̱taḥ |
1.080.05c a̱bhi̱kramyāva̍ jighnate̱ 'paḥ sarmā̍ya co̱daya̱nn arca̱nn anu̍ sva̱rājya̍m ||

1.080.06a अधि॒ सानौ॒ नि जि॑घ्नते॒ वज्रे॑ण श॒तप॑र्वणा ।
1.080.06c म॒न्दा॒न इन्द्रो॒ अन्ध॑सः॒ सखि॑भ्यो गा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.06a adhi̱ sānau̱ ni ji̍ghnate̱ vajre̍ṇa śa̱tapa̍rvaṇā |
1.080.06c ma̱ndā̱na indro̱ andha̍sa̱ḥ sakhi̍bhyo gā̱tum i̍ccha̱ty arca̱nn anu̍ sva̱rājya̍m ||

1.080.07a इन्द्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन्वी॒र्य॑म् ।
1.080.07c यद्ध॒ त्यं मा॒यिनं॑ मृ॒गं तमु॒ त्वं मा॒यया॑वधी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.07a indra̱ tubhya̱m id a̍dri̱vo 'nu̍ttaṁ vajrin vī̱rya̍m |
1.080.07c yad dha̱ tyam mā̱yina̍m mṛ̱gaṁ tam u̱ tvam mā̱yayā̍vadhī̱r arca̱nn anu̍ sva̱rājya̍m ||

1.080.08a वि ते॒ वज्रा॑सो अस्थिरन्नव॒तिं ना॒व्या॒३॒॑ अनु॑ ।
1.080.08c म॒हत्त॑ इन्द्र वी॒र्यं॑ बा॒ह्वोस्ते॒ बलं॑ हि॒तमर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.08a vi te̱ vajrā̍so asthiran nava̱tiṁ nā̱vyā̱3̱̍ anu̍ |
1.080.08c ma̱hat ta̍ indra vī̱rya̍m bā̱hvos te̱ bala̍ṁ hi̱tam arca̱nn anu̍ sva̱rājya̍m ||

1.080.09a स॒हस्रं॑ सा॒कम॑र्चत॒ परि॑ ष्टोभत विंश॒तिः ।
1.080.09c श॒तैन॒मन्व॑नोनवु॒रिन्द्रा॑य॒ ब्रह्मोद्य॑त॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.09a sa̱hasra̍ṁ sā̱kam a̍rcata̱ pari̍ ṣṭobhata viṁśa̱tiḥ |
1.080.09c śa̱taina̱m anv a̍nonavu̱r indrā̍ya̱ brahmodya̍ta̱m arca̱nn anu̍ sva̱rājya̍m ||

1.080.10a इन्द्रो॑ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न्त्सह॑सा॒ सहः॑ ।
1.080.10c म॒हत्तद॑स्य॒ पौंस्यं॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.10a indro̍ vṛ̱trasya̱ tavi̍ṣī̱ṁ nir a̍ha̱n saha̍sā̱ saha̍ḥ |
1.080.10c ma̱hat tad a̍sya̱ pauṁsya̍ṁ vṛ̱traṁ ja̍gha̱nvām̐ a̍sṛja̱d arca̱nn anu̍ sva̱rājya̍m ||

1.080.11a इ॒मे चि॒त्तव॑ म॒न्यवे॒ वेपे॑ते भि॒यसा॑ म॒ही ।
1.080.11c यदि॑न्द्र वज्रि॒न्नोज॑सा वृ॒त्रं म॒रुत्वाँ॒ अव॑धी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.11a i̱me ci̱t tava̍ ma̱nyave̱ vepe̍te bhi̱yasā̍ ma̱hī |
1.080.11c yad i̍ndra vajri̱nn oja̍sā vṛ̱tram ma̱rutvā̱m̐ ava̍dhī̱r arca̱nn anu̍ sva̱rājya̍m ||

1.080.12a न वेप॑सा॒ न त॑न्य॒तेन्द्रं॑ वृ॒त्रो वि बी॑भयत् ।
1.080.12c अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.12a na vepa̍sā̱ na ta̍nya̱tendra̍ṁ vṛ̱tro vi bī̍bhayat |
1.080.12c a̱bhy e̍na̱ṁ vajra̍ āya̱saḥ sa̱hasra̍bhṛṣṭir āya̱tārca̱nn anu̍ sva̱rājya̍m ||

1.080.13a यद्वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे॑ण स॒मयो॑धयः ।
1.080.13c अहि॑मिन्द्र॒ जिघां॑सतो दि॒वि ते॑ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.13a yad vṛ̱traṁ tava̍ cā̱śani̱ṁ vajre̍ṇa sa̱mayo̍dhayaḥ |
1.080.13c ahi̍m indra̱ jighā̍ṁsato di̱vi te̍ badbadhe̱ śavo 'rca̱nn anu̍ sva̱rājya̍m ||

1.080.14a अ॒भि॒ष्ट॒ने ते॑ अद्रिवो॒ यत्स्था जग॑च्च रेजते ।
1.080.14c त्वष्टा॑ चि॒त्तव॑ म॒न्यव॒ इन्द्र॑ वेवि॒ज्यते॑ भि॒यार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.14a a̱bhi̱ṣṭa̱ne te̍ adrivo̱ yat sthā jaga̍c ca rejate |
1.080.14c tvaṣṭā̍ ci̱t tava̍ ma̱nyava̱ indra̍ vevi̱jyate̍ bhi̱yārca̱nn anu̍ sva̱rājya̍m ||

1.080.15a न॒हि नु याद॑धी॒मसीन्द्रं॒ को वी॒र्या॑ प॒रः ।
1.080.15c तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.15a na̱hi nu yād a̍dhī̱masīndra̱ṁ ko vī̱ryā̍ pa̱raḥ |
1.080.15c tasmi̍n nṛ̱mṇam u̱ta kratu̍ṁ de̱vā ojā̍ṁsi̱ saṁ da̍dhu̱r arca̱nn anu̍ sva̱rājya̍m ||

1.080.16a यामथ॑र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ्धिय॒मत्न॑त ।
1.080.16c तस्मि॒न्ब्रह्मा॑णि पू॒र्वथेन्द्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
1.080.16a yām atha̍rvā̱ manu̍ṣ pi̱tā da̱dhyaṅ dhiya̱m atna̍ta |
1.080.16c tasmi̱n brahmā̍ṇi pū̱rvathendra̍ u̱kthā sam a̍gma̱tārca̱nn anu̍ sva̱rājya̍m ||



1.081.01a इन्द्रो॒ मदा॑य वावृधे॒ शव॑से वृत्र॒हा नृभिः॑ ।
1.081.01c तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ऽविषत् ॥
1.081.01a indro̱ madā̍ya vāvṛdhe̱ śava̍se vṛtra̱hā nṛbhi̍ḥ |
1.081.01c tam in ma̱hatsv ā̱jiṣū̱tem arbhe̍ havāmahe̱ sa vāje̍ṣu̱ pra no̍ 'viṣat ||

1.081.02a असि॒ हि वी॑र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः ।
1.081.02c असि॑ द॒भ्रस्य॑ चिद्वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥
1.081.02a asi̱ hi vī̍ra̱ senyo 'si̱ bhūri̍ parāda̱diḥ |
1.081.02c asi̍ da̱bhrasya̍ cid vṛ̱dho yaja̍mānāya śikṣasi sunva̱te bhūri̍ te̱ vasu̍ ||

1.081.03a यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑ ।
1.081.03c यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हनः॒ कं वसौ॑ दधो॒ऽस्माँ इ॑न्द्र॒ वसौ॑ दधः ॥
1.081.03a yad u̱dīra̍ta ā̱jayo̍ dhṛ̱ṣṇave̍ dhīyate̱ dhanā̍ |
1.081.03c yu̱kṣvā ma̍da̱cyutā̱ harī̱ kaṁ hana̱ḥ kaṁ vasau̍ dadho̱ 'smām̐ i̍ndra̱ vasau̍ dadhaḥ ||

1.081.04a क्रत्वा॑ म॒हाँ अ॑नुष्व॒धं भी॒म आ वा॑वृधे॒ शवः॑ ।
1.081.04c श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वान्दधे॒ हस्त॑यो॒र्वज्र॑माय॒सम् ॥
1.081.04a kratvā̍ ma̱hām̐ a̍nuṣva̱dham bhī̱ma ā vā̍vṛdhe̱ śava̍ḥ |
1.081.04c śri̱ya ṛ̱ṣva u̍pā̱kayo̱r ni śi̱prī hari̍vān dadhe̱ hasta̍yo̱r vajra̍m āya̱sam ||

1.081.05a आ प॑प्रौ॒ पार्थि॑वं॒ रजो॑ बद्ब॒धे रो॑च॒ना दि॒वि ।
1.081.05c न त्वावाँ॑ इन्द्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं॑ ववक्षिथ ॥
1.081.05a ā pa̍prau̱ pārthi̍va̱ṁ rajo̍ badba̱dhe ro̍ca̱nā di̱vi |
1.081.05c na tvāvā̍m̐ indra̱ kaś ca̱na na jā̱to na ja̍niṣya̱te 'ti̱ viśva̍ṁ vavakṣitha ||

1.081.06a यो अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा॑ति दा॒शुषे॑ ।
1.081.06c इन्द्रो॑ अ॒स्मभ्यं॑ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ॥
1.081.06a yo a̱ryo ma̍rta̱bhoja̍nam parā̱dadā̍ti dā̱śuṣe̍ |
1.081.06c indro̍ a̱smabhya̍ṁ śikṣatu̱ vi bha̍jā̱ bhūri̍ te̱ vasu̍ bhakṣī̱ya tava̱ rādha̍saḥ ||

1.081.07a मदे॑मदे॒ हि नो॑ द॒दिर्यू॒था गवा॑मृजु॒क्रतुः॑ ।
1.081.07c सं गृ॑भाय पु॒रू श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ॥
1.081.07a made̍-made̱ hi no̍ da̱dir yū̱thā gavā̍m ṛju̱kratu̍ḥ |
1.081.07c saṁ gṛ̍bhāya pu̱rū śa̱tobha̍yāha̱styā vasu̍ śiśī̱hi rā̱ya ā bha̍ra ||

1.081.08a मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से ।
1.081.08c वि॒द्मा हि त्वा॑ पुरू॒वसु॒मुप॒ कामा॑न्त्ससृ॒ज्महेऽथा॑ नोऽवि॒ता भ॑व ॥
1.081.08a mā̱daya̍sva su̱te sacā̱ śava̍se śūra̱ rādha̍se |
1.081.08c vi̱dmā hi tvā̍ purū̱vasu̱m upa̱ kāmā̍n sasṛ̱jmahe 'thā̍ no 'vi̱tā bha̍va ||

1.081.09a ए॒ते त॑ इन्द्र ज॒न्तवो॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म् ।
1.081.09c अ॒न्तर्हि ख्यो जना॑नाम॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र ॥
1.081.09a e̱te ta̍ indra ja̱ntavo̱ viśva̍m puṣyanti̱ vārya̍m |
1.081.09c a̱ntar hi khyo janā̍nām a̱ryo vedo̱ adā̍śuṣā̱ṁ teṣā̍ṁ no̱ veda̱ ā bha̍ra ||



1.082.01a उपो॒ षु शृ॑णु॒ही गिरो॒ मघ॑व॒न्मात॑था इव ।
1.082.01c य॒दा नः॑ सू॒नृता॑वतः॒ कर॒ आद॒र्थया॑स॒ इद्योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
1.082.01a upo̱ ṣu śṛ̍ṇu̱hī giro̱ magha̍va̱n māta̍thā iva |
1.082.01c ya̱dā na̍ḥ sū̱nṛtā̍vata̱ḥ kara̱ ād a̱rthayā̍sa̱ id yojā̱ nv i̍ndra te̱ harī̍ ||

1.082.02a अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत ।
1.082.02c अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
1.082.02a akṣa̱nn amī̍madanta̱ hy ava̍ pri̱yā a̍dhūṣata |
1.082.02c asto̍ṣata̱ svabhā̍navo̱ viprā̱ navi̍ṣṭhayā ma̱tī yojā̱ nv i̍ndra te̱ harī̍ ||

1.082.03a सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ ।
1.082.03c प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑हि॒ वशाँ॒ अनु॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
1.082.03a su̱sa̱ṁdṛśa̍ṁ tvā va̱yam magha̍van vandiṣī̱mahi̍ |
1.082.03c pra nū̱nam pū̱rṇava̍ndhuraḥ stu̱to yā̍hi̱ vaśā̱m̐ anu̱ yojā̱ nv i̍ndra te̱ harī̍ ||

1.082.04a स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विद॑म् ।
1.082.04c यः पात्रं॑ हारियोज॒नं पू॒र्णमि॑न्द्र॒ चिके॑तति॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
1.082.04a sa ghā̱ taṁ vṛṣa̍ṇa̱ṁ ratha̱m adhi̍ tiṣṭhāti go̱vida̍m |
1.082.04c yaḥ pātra̍ṁ hāriyoja̱nam pū̱rṇam i̍ndra̱ cike̍tati̱ yojā̱ nv i̍ndra te̱ harī̍ ||

1.082.05a यु॒क्तस्ते॑ अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो ।
1.082.05c तेन॑ जा॒यामुप॑ प्रि॒यां म॑न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
1.082.05a yu̱ktas te̍ astu̱ dakṣi̍ṇa u̱ta sa̱vyaḥ śa̍takrato |
1.082.05c tena̍ jā̱yām upa̍ pri̱yām ma̍ndā̱no yā̱hy andha̍so̱ yojā̱ nv i̍ndra te̱ harī̍ ||

1.082.06a यु॒नज्मि॑ ते॒ ब्रह्म॑णा के॒शिना॒ हरी॒ उप॒ प्र या॑हि दधि॒षे गभ॑स्त्योः ।
1.082.06c उत्त्वा॑ सु॒तासो॑ रभ॒सा अ॑मन्दिषुः पूष॒ण्वान्व॑ज्रि॒न्त्समु॒ पत्न्या॑मदः ॥
1.082.06a yu̱najmi̍ te̱ brahma̍ṇā ke̱śinā̱ harī̱ upa̱ pra yā̍hi dadhi̱ṣe gabha̍styoḥ |
1.082.06c ut tvā̍ su̱tāso̍ rabha̱sā a̍mandiṣuḥ pūṣa̱ṇvān va̍jri̱n sam u̱ patnyā̍madaḥ ||



1.083.01a अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरि॑न्द्र॒ मर्त्य॒स्तवो॒तिभिः॑ ।
1.083.01c तमित्पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे॑तसः ॥
1.083.01a aśvā̍vati pratha̱mo goṣu̍ gacchati suprā̱vīr i̍ndra̱ martya̱s tavo̱tibhi̍ḥ |
1.083.01c tam it pṛ̍ṇakṣi̱ vasu̍nā̱ bhavī̍yasā̱ sindhu̱m āpo̱ yathā̱bhito̱ vice̍tasaḥ ||

1.083.02a आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रजः॑ ।
1.083.02c प्रा॒चैर्दे॒वासः॒ प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयन्ते व॒रा इ॑व ॥
1.083.02a āpo̱ na de̱vīr upa̍ yanti ho̱triya̍m a̱vaḥ pa̍śyanti̱ vita̍ta̱ṁ yathā̱ raja̍ḥ |
1.083.02c prā̱cair de̱vāsa̱ḥ pra ṇa̍yanti deva̱yum bra̍hma̱priya̍ṁ joṣayante va̱rā i̍va ||

1.083.03a अधि॒ द्वयो॑रदधा उ॒क्थ्यं१॒॑ वचो॑ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यतः॑ ।
1.083.03c असं॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ॥
1.083.03a adhi̱ dvayo̍r adadhā u̱kthya1̱̍ṁ vaco̍ ya̱tasru̍cā mithu̱nā yā sa̍pa̱ryata̍ḥ |
1.083.03c asa̍ṁyatto vra̱te te̍ kṣeti̱ puṣya̍ti bha̱drā śa̱ktir yaja̍mānāya sunva̱te ||

1.083.04a आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑यः॒ शम्या॒ ये सु॑कृ॒त्यया॑ ।
1.083.04c सर्वं॑ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा॑वन्तं॒ गोम॑न्त॒मा प॒शुं नरः॑ ॥
1.083.04a ād aṅgi̍rāḥ pratha̱maṁ da̍dhire̱ vaya̍ i̱ddhāgna̍ya̱ḥ śamyā̱ ye su̍kṛ̱tyayā̍ |
1.083.04c sarva̍m pa̱ṇeḥ sam a̍vindanta̱ bhoja̍na̱m aśvā̍vanta̱ṁ goma̍nta̱m ā pa̱śuṁ nara̍ḥ ||

1.083.05a य॒ज्ञैरथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ ततः॒ सूर्यो॑ व्रत॒पा वे॒न आज॑नि ।
1.083.05c आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मृतं॑ यजामहे ॥
1.083.05a ya̱jñair atha̍rvā pratha̱maḥ pa̱thas ta̍te̱ tata̱ḥ sūryo̍ vrata̱pā ve̱na āja̍ni |
1.083.05c ā gā ā̍jad u̱śanā̍ kā̱vyaḥ sacā̍ ya̱masya̍ jā̱tam a̱mṛta̍ṁ yajāmahe ||

1.083.06a ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि ।
1.083.06c ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्य१॒॑स्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥
1.083.06a ba̱rhir vā̱ yat sva̍pa̱tyāya̍ vṛ̱jyate̱ 'rko vā̱ śloka̍m ā̱ghoṣa̍te di̱vi |
1.083.06c grāvā̱ yatra̱ vada̍ti kā̱rur u̱kthya1̱̍s tasyed indro̍ abhipi̱tveṣu̍ raṇyati ||



1.084.01a असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि ।
1.084.01c आ त्वा॑ पृणक्त्विन्द्रि॒यं रजः॒ सूर्यो॒ न र॒श्मिभिः॑ ॥
1.084.01a asā̍vi̱ soma̍ indra te̱ śavi̍ṣṭha dhṛṣṇa̱v ā ga̍hi |
1.084.01c ā tvā̍ pṛṇaktv indri̱yaṁ raja̱ḥ sūryo̱ na ra̱śmibhi̍ḥ ||

1.084.02a इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् ।
1.084.02c ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ॥
1.084.02a indra̱m id dharī̍ vaha̱to 'pra̍tidhṛṣṭaśavasam |
1.084.02c ṛṣī̍ṇāṁ ca stu̱tīr upa̍ ya̱jñaṁ ca̱ mānu̍ṣāṇām ||

1.084.03a आ ति॑ष्ठ वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ ।
1.084.03c अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥
1.084.03a ā ti̍ṣṭha vṛtraha̱n ratha̍ṁ yu̱ktā te̱ brahma̍ṇā̱ harī̍ |
1.084.03c a̱rvā̱cīna̱ṁ su te̱ mano̱ grāvā̍ kṛṇotu va̱gnunā̍ ||

1.084.04a इ॒ममि॑न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद॑म् ।
1.084.04c शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न्धारा॑ ऋ॒तस्य॒ साद॑ने ॥
1.084.04a i̱mam i̍ndra su̱tam pi̍ba̱ jyeṣṭha̱m ama̍rtya̱m mada̍m |
1.084.04c śu̱krasya̍ tvā̱bhy a̍kṣara̱n dhārā̍ ṛ̱tasya̱ sāda̍ne ||

1.084.05a इन्द्रा॑य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन ।
1.084.05c सु॒ता अ॑मत्सु॒रिन्द॑वो॒ ज्येष्ठं॑ नमस्यता॒ सहः॑ ॥
1.084.05a indrā̍ya nū̱nam a̍rcato̱kthāni̍ ca bravītana |
1.084.05c su̱tā a̍matsu̱r inda̍vo̱ jyeṣṭha̍ṁ namasyatā̱ saha̍ḥ ||

1.084.06a नकि॒ष्ट्वद्र॒थीत॑रो॒ हरी॒ यदि॑न्द्र॒ यच्छ॑से ।
1.084.06c नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकिः॒ स्वश्व॑ आनशे ॥
1.084.06a naki̱ṣ ṭvad ra̱thīta̍ro̱ harī̱ yad i̍ndra̱ yaccha̍se |
1.084.06c naki̱ṣ ṭvānu̍ ma̱jmanā̱ naki̱ḥ svaśva̍ ānaśe ||

1.084.07a य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
1.084.07c ईशा॑नो॒ अप्र॑तिष्कुत॒ इन्द्रो॑ अ॒ङ्ग ॥
1.084.07a ya eka̱ id vi̱daya̍te̱ vasu̱ martā̍ya dā̱śuṣe̍ |
1.084.07c īśā̍no̱ apra̍tiṣkuta̱ indro̍ a̱ṅga ||

1.084.08a क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुम्प॑मिव स्फुरत् ।
1.084.08c क॒दा नः॑ शुश्रव॒द्गिर॒ इन्द्रो॑ अ॒ङ्ग ॥
1.084.08a ka̱dā marta̍m arā̱dhasa̍m pa̱dā kṣumpa̍m iva sphurat |
1.084.08c ka̱dā na̍ḥ śuśrava̱d gira̱ indro̍ a̱ṅga ||

1.084.09a यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति ।
1.084.09c उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥
1.084.09a yaś ci̱d dhi tvā̍ ba̱hubhya̱ ā su̱tāvā̍m̐ ā̱vivā̍sati |
1.084.09c u̱graṁ tat pa̍tyate̱ śava̱ indro̍ a̱ṅga ||

1.084.10a स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्यः॑ ।
1.084.10c या इन्द्रे॑ण स॒याव॑री॒र्वृष्णा॒ मद॑न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
1.084.10a svā̱dor i̱tthā vi̍ṣū̱vato̱ madhva̍ḥ pibanti gau̱rya̍ḥ |
1.084.10c yā indre̍ṇa sa̱yāva̍rī̱r vṛṣṇā̱ mada̍nti śo̱bhase̱ vasvī̱r anu̍ sva̱rājya̍m ||

1.084.11a ता अ॑स्य पृशना॒युवः॒ सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।
1.084.11c प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
1.084.11a tā a̍sya pṛśanā̱yuva̱ḥ soma̍ṁ śrīṇanti̱ pṛśna̍yaḥ |
1.084.11c pri̱yā indra̍sya dhe̱navo̱ vajra̍ṁ hinvanti̱ sāya̍ka̱ṁ vasvī̱r anu̍ sva̱rājya̍m ||

1.084.12a ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः ।
1.084.12c व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
1.084.12a tā a̍sya̱ nama̍sā̱ saha̍ḥ sapa̱ryanti̱ prace̍tasaḥ |
1.084.12c vra̱tāny a̍sya saścire pu̱rūṇi̍ pū̱rvaci̍ttaye̱ vasvī̱r anu̍ sva̱rājya̍m ||

1.084.13a इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः ।
1.084.13c ज॒घान॑ नव॒तीर्नव॑ ॥
1.084.13a indro̍ dadhī̱co a̱sthabhi̍r vṛ̱trāṇy apra̍tiṣkutaḥ |
1.084.13c ja̱ghāna̍ nava̱tīr nava̍ ||

1.084.14a इ॒च्छन्नश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम् ।
1.084.14c तद्वि॑दच्छर्य॒णाव॑ति ॥
1.084.14a i̱cchann aśva̍sya̱ yac chira̱ḥ parva̍te̱ṣv apa̍śritam |
1.084.14c tad vi̍dac charya̱ṇāva̍ti ||

1.084.15a अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् ।
1.084.15c इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥
1.084.15a atrāha̱ gor a̍manvata̱ nāma̱ tvaṣṭu̍r apī̱cya̍m |
1.084.15c i̱tthā ca̱ndrama̍so gṛ̱he ||

1.084.16a को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
1.084.16c आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥
1.084.16a ko a̱dya yu̍ṅkte dhu̱ri gā ṛ̱tasya̱ śimī̍vato bhā̱mino̍ durhṛṇā̱yūn |
1.084.16c ā̱sanni̍ṣūn hṛ̱tsvaso̍ mayo̱bhūn ya e̍ṣām bhṛ̱tyām ṛ̱ṇadha̱t sa jī̍vāt ||

1.084.17a क ई॑षते तु॒ज्यते॒ को बि॑भाय॒ को मं॑सते॒ सन्त॒मिन्द्रं॒ को अन्ति॑ ।
1.084.17c कस्तो॒काय॒ क इभा॑यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॒॑ को जना॑य ॥
1.084.17a ka ī̍ṣate tu̱jyate̱ ko bi̍bhāya̱ ko ma̍ṁsate̱ santa̱m indra̱ṁ ko anti̍ |
1.084.17c kas to̱kāya̱ ka ibhā̍yo̱ta rā̱ye 'dhi̍ bravat ta̱nve̱3̱̍ ko janā̍ya ||

1.084.18a को अ॒ग्निमी॑ट्टे ह॒विषा॑ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभिः॑ ।
1.084.18c कस्मै॑ दे॒वा आ व॑हाना॒शु होम॒ को मं॑सते वी॒तिहो॑त्रः सुदे॒वः ॥
1.084.18a ko a̱gnim ī̍ṭṭe ha̱viṣā̍ ghṛ̱tena̍ sru̱cā ya̍jātā ṛ̱tubhi̍r dhru̱vebhi̍ḥ |
1.084.18c kasmai̍ de̱vā ā va̍hān ā̱śu homa̱ ko ma̍ṁsate vī̱tiho̍traḥ sude̱vaḥ ||

1.084.19a त्वम॒ङ्ग प्र शं॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् ।
1.084.19c न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥
1.084.19a tvam a̱ṅga pra śa̍ṁsiṣo de̱vaḥ śa̍viṣṭha̱ martya̍m |
1.084.19c na tvad a̱nyo ma̍ghavann asti marḍi̱tendra̱ bravī̍mi te̱ vaca̍ḥ ||

1.084.20a मा ते॒ राधां॑सि॒ मा त॑ ऊ॒तयो॑ वसो॒ऽस्मान्कदा॑ च॒ना द॑भन् ।
1.084.20c विश्वा॑ च न उपमिमी॒हि मा॑नुष॒ वसू॑नि चर्ष॒णिभ्य॒ आ ॥
1.084.20a mā te̱ rādhā̍ṁsi̱ mā ta̍ ū̱tayo̍ vaso̱ 'smān kadā̍ ca̱nā da̍bhan |
1.084.20c viśvā̍ ca na upamimī̱hi mā̍nuṣa̱ vasū̍ni carṣa̱ṇibhya̱ ā ||



1.085.01a प्र ये शुम्भ॑न्ते॒ जन॑यो॒ न सप्त॑यो॒ याम॑न्रु॒द्रस्य॑ सू॒नवः॑ सु॒दंस॑सः ।
1.085.01c रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मद॑न्ति वी॒रा वि॒दथे॑षु॒ घृष्व॑यः ॥
1.085.01a pra ye śumbha̍nte̱ jana̍yo̱ na sapta̍yo̱ yāma̍n ru̱drasya̍ sū̱nava̍ḥ su̱daṁsa̍saḥ |
1.085.01c roda̍sī̱ hi ma̱ruta̍ś cakri̱re vṛ̱dhe mada̍nti vī̱rā vi̱dathe̍ṣu̱ ghṛṣva̍yaḥ ||

1.085.02a त उ॑क्षि॒तासो॑ महि॒मान॑माशत दि॒वि रु॒द्रासो॒ अधि॑ चक्रिरे॒ सदः॑ ।
1.085.02c अर्च॑न्तो अ॒र्कं ज॒नय॑न्त इन्द्रि॒यमधि॒ श्रियो॑ दधिरे॒ पृश्नि॑मातरः ॥
1.085.02a ta u̍kṣi̱tāso̍ mahi̱māna̍m āśata di̱vi ru̱drāso̱ adhi̍ cakrire̱ sada̍ḥ |
1.085.02c arca̍nto a̱rkaṁ ja̱naya̍nta indri̱yam adhi̱ śriyo̍ dadhire̱ pṛśni̍mātaraḥ ||

1.085.03a गोमा॑तरो॒ यच्छु॒भय॑न्ते अ॒ञ्जिभि॑स्त॒नूषु॑ शु॒भ्रा द॑धिरे वि॒रुक्म॑तः ।
1.085.03c बाध॑न्ते॒ विश्व॑मभिमा॒तिन॒मप॒ वर्त्मा॑न्येषा॒मनु॑ रीयते घृ॒तम् ॥
1.085.03a gomā̍taro̱ yac chu̱bhaya̍nte a̱ñjibhi̍s ta̱nūṣu̍ śu̱bhrā da̍dhire vi̱rukma̍taḥ |
1.085.03c bādha̍nte̱ viśva̍m abhimā̱tina̱m apa̱ vartmā̍ny eṣā̱m anu̍ rīyate ghṛ̱tam ||

1.085.04a वि ये भ्राज॑न्ते॒ सुम॑खास ऋ॒ष्टिभिः॑ प्रच्या॒वय॑न्तो॒ अच्यु॑ता चि॒दोज॑सा ।
1.085.04c म॒नो॒जुवो॒ यन्म॑रुतो॒ रथे॒ष्वा वृष॑व्रातासः॒ पृष॑ती॒रयु॑ग्ध्वम् ॥
1.085.04a vi ye bhrāja̍nte̱ suma̍khāsa ṛ̱ṣṭibhi̍ḥ pracyā̱vaya̍nto̱ acyu̍tā ci̱d oja̍sā |
1.085.04c ma̱no̱juvo̱ yan ma̍ruto̱ rathe̱ṣv ā vṛṣa̍vrātāsa̱ḥ pṛṣa̍tī̱r ayu̍gdhvam ||

1.085.05a प्र यद्रथे॑षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं॑ मरुतो रं॒हय॑न्तः ।
1.085.05c उ॒तारु॒षस्य॒ वि ष्य॑न्ति॒ धारा॒श्चर्मे॑वो॒दभि॒र्व्यु॑न्दन्ति॒ भूम॑ ॥
1.085.05a pra yad rathe̍ṣu̱ pṛṣa̍tī̱r ayu̍gdhva̱ṁ vāje̱ adri̍m maruto ra̱ṁhaya̍ntaḥ |
1.085.05c u̱tāru̱ṣasya̱ vi ṣya̍nti̱ dhārā̱ś carme̍vo̱dabhi̱r vy u̍ndanti̱ bhūma̍ ||

1.085.06a आ वो॑ वहन्तु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑नः॒ प्र जि॑गात बा॒हुभिः॑ ।
1.085.06c सीद॒ता ब॒र्हिरु॒रु वः॒ सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ॥
1.085.06a ā vo̍ vahantu̱ sapta̍yo raghu̱ṣyado̍ raghu̱patvā̍na̱ḥ pra ji̍gāta bā̱hubhi̍ḥ |
1.085.06c sīda̱tā ba̱rhir u̱ru va̱ḥ sada̍s kṛ̱tam mā̱daya̍dhvam maruto̱ madhvo̱ andha̍saḥ ||

1.085.07a ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ ।
1.085.07c विष्णु॒र्यद्धाव॒द्वृष॑णं मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ॥
1.085.07a te̍ 'vardhanta̱ svata̍vaso mahitva̱nā nāka̍ṁ ta̱sthur u̱ru ca̍krire̱ sada̍ḥ |
1.085.07c viṣṇu̱r yad dhāva̱d vṛṣa̍ṇam mada̱cyuta̱ṁ vayo̱ na sī̍da̱nn adhi̍ ba̱rhiṣi̍ pri̱ye ||

1.085.08a शूरा॑ इ॒वेद्युयु॑धयो॒ न जग्म॑यः श्रव॒स्यवो॒ न पृत॑नासु येतिरे ।
1.085.08c भय॑न्ते॒ विश्वा॒ भुव॑ना म॒रुद्भ्यो॒ राजा॑न इव त्वे॒षसं॑दृशो॒ नरः॑ ॥
1.085.08a śūrā̍ i̱ved yuyu̍dhayo̱ na jagma̍yaḥ śrava̱syavo̱ na pṛta̍nāsu yetire |
1.085.08c bhaya̍nte̱ viśvā̱ bhuva̍nā ma̱rudbhyo̱ rājā̍na iva tve̱ṣasa̍ṁdṛśo̱ nara̍ḥ ||

1.085.09a त्वष्टा॒ यद्वज्रं॒ सुकृ॑तं हिर॒ण्ययं॑ स॒हस्र॑भृष्टिं॒ स्वपा॒ अव॑र्तयत् ।
1.085.09c ध॒त्त इन्द्रो॒ नर्यपां॑सि॒ कर्त॒वेऽह॑न्वृ॒त्रं निर॒पामौ॑ब्जदर्ण॒वम् ॥
1.085.09a tvaṣṭā̱ yad vajra̱ṁ sukṛ̍taṁ hira̱ṇyaya̍ṁ sa̱hasra̍bhṛṣṭi̱ṁ svapā̱ ava̍rtayat |
1.085.09c dha̱tta indro̱ nary apā̍ṁsi̱ karta̱ve 'ha̍n vṛ̱traṁ nir a̱pām au̍bjad arṇa̱vam ||

1.085.10a ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द्बिभिदु॒र्वि पर्व॑तम् ।
1.085.10c धम॑न्तो वा॒णं म॒रुतः॑ सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या॑नि चक्रिरे ॥
1.085.10a ū̱rdhvaṁ nu̍nudre 'va̱taṁ ta oja̍sā dādṛhā̱ṇaṁ ci̍d bibhidu̱r vi parva̍tam |
1.085.10c dhama̍nto vā̱ṇam ma̱ruta̍ḥ su̱dāna̍vo̱ made̱ soma̍sya̱ raṇyā̍ni cakrire ||

1.085.11a जि॒ह्मं नु॑नुद्रेऽव॒तं तया॑ दि॒शासि॑ञ्च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे॑ ।
1.085.11c आ ग॑च्छन्ती॒मव॑सा चि॒त्रभा॑नवः॒ कामं॒ विप्र॑स्य तर्पयन्त॒ धाम॑भिः ॥
1.085.11a ji̱hmaṁ nu̍nudre 'va̱taṁ tayā̍ di̱śāsi̍ñca̱nn utsa̱ṁ gota̍māya tṛ̱ṣṇaje̍ |
1.085.11c ā ga̍cchantī̱m ava̍sā ci̱trabhā̍nava̱ḥ kāma̱ṁ vipra̍sya tarpayanta̱ dhāma̍bhiḥ ||

1.085.12a या वः॒ शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ ।
1.085.12c अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीर॑म् ॥
1.085.12a yā va̱ḥ śarma̍ śaśamā̱nāya̱ santi̍ tri̱dhātū̍ni dā̱śuṣe̍ yaccha̱tādhi̍ |
1.085.12c a̱smabhya̱ṁ tāni̍ maruto̱ vi ya̍nta ra̱yiṁ no̍ dhatta vṛṣaṇaḥ su̱vīra̍m ||



1.086.01a मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः ।
1.086.01c स सु॑गो॒पात॑मो॒ जनः॑ ॥
1.086.01a maru̍to̱ yasya̱ hi kṣaye̍ pā̱thā di̱vo vi̍mahasaḥ |
1.086.01c sa su̍go̱pāta̍mo̱ jana̍ḥ ||

1.086.02a य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् ।
1.086.02c मरु॑तः शृणु॒ता हव॑म् ॥
1.086.02a ya̱jñair vā̍ yajñavāhaso̱ vipra̍sya vā matī̱nām |
1.086.02c maru̍taḥ śṛṇu̱tā hava̍m ||

1.086.03a उ॒त वा॒ यस्य॑ वा॒जिनोऽनु॒ विप्र॒मत॑क्षत ।
1.086.03c स गन्ता॒ गोम॑ति व्र॒जे ॥
1.086.03a u̱ta vā̱ yasya̍ vā̱jino 'nu̱ vipra̱m ata̍kṣata |
1.086.03c sa gantā̱ goma̍ti vra̱je ||

1.086.04a अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु ।
1.086.04c उ॒क्थं मद॑श्च शस्यते ॥
1.086.04a a̱sya vī̱rasya̍ ba̱rhiṣi̍ su̱taḥ somo̱ divi̍ṣṭiṣu |
1.086.04c u̱ktham mada̍ś ca śasyate ||

1.086.05a अ॒स्य श्रो॑ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि ।
1.086.05c सूरं॑ चित्स॒स्रुषी॒रिषः॑ ॥
1.086.05a a̱sya śro̍ṣa̱ntv ā bhuvo̱ viśvā̱ yaś ca̍rṣa̱ṇīr a̱bhi |
1.086.05c sūra̍ṁ cit sa̱sruṣī̱r iṣa̍ḥ ||

1.086.06a पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् ।
1.086.06c अवो॑भिश्चर्षणी॒नाम् ॥
1.086.06a pū̱rvībhi̱r hi da̍dāśi̱ma śa̱radbhi̍r maruto va̱yam |
1.086.06c avo̍bhiś carṣaṇī̱nām ||

1.086.07a सु॒भगः॒ स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्यः॑ ।
1.086.07c यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥
1.086.07a su̱bhaga̱ḥ sa pra̍yajyavo̱ maru̍to astu̱ martya̍ḥ |
1.086.07c yasya̱ prayā̍ṁsi̱ parṣa̍tha ||

1.086.08a श॒श॒मा॒नस्य॑ वा नरः॒ स्वेद॑स्य सत्यशवसः ।
1.086.08c वि॒दा काम॑स्य॒ वेन॑तः ॥
1.086.08a śa̱śa̱mā̱nasya̍ vā nara̱ḥ sveda̍sya satyaśavasaḥ |
1.086.08c vi̱dā kāma̍sya̱ vena̍taḥ ||

1.086.09a यू॒यं तत्स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना ।
1.086.09c विध्य॑ता वि॒द्युता॒ रक्षः॑ ॥
1.086.09a yū̱yaṁ tat sa̍tyaśavasa ā̱viṣ ka̍rta mahitva̱nā |
1.086.09c vidhya̍tā vi̱dyutā̱ rakṣa̍ḥ ||

1.086.10a गूह॑ता॒ गुह्यं॒ तमो॒ वि या॑त॒ विश्व॑म॒त्रिण॑म् ।
1.086.10c ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥
1.086.10a gūha̍tā̱ guhya̱ṁ tamo̱ vi yā̍ta̱ viśva̍m a̱triṇa̍m |
1.086.10c jyoti̍ṣ kartā̱ yad u̱śmasi̍ ||



1.087.01a प्रत्व॑क्षसः॒ प्रत॑वसो विर॒प्शिनोऽना॑नता॒ अवि॑थुरा ऋजी॒षिणः॑ ।
1.087.01c जुष्ट॑तमासो॒ नृत॑मासो अ॒ञ्जिभि॒र्व्या॑नज्रे॒ के चि॑दु॒स्रा इ॑व॒ स्तृभिः॑ ॥
1.087.01a pratva̍kṣasa̱ḥ prata̍vaso vira̱pśino 'nā̍natā̱ avi̍thurā ṛjī̱ṣiṇa̍ḥ |
1.087.01c juṣṭa̍tamāso̱ nṛta̍māso a̱ñjibhi̱r vy ā̍najre̱ ke ci̍d u̱srā i̍va̱ stṛbhi̍ḥ ||

1.087.02a उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुतः॒ केन॑ चित्प॒था ।
1.087.02c श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ॥
1.087.02a u̱pa̱hva̱reṣu̱ yad aci̍dhvaṁ ya̱yiṁ vaya̍ iva maruta̱ḥ kena̍ cit pa̱thā |
1.087.02c ścota̍nti̱ kośā̱ upa̍ vo̱ rathe̱ṣv ā ghṛ̱tam u̍kṣatā̱ madhu̍varṇa̱m arca̍te ||

1.087.03a प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे ।
1.087.03c ते क्री॒ळयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥
1.087.03a praiṣā̱m ajme̍ṣu vithu̱reva̍ rejate̱ bhūmi̱r yāme̍ṣu̱ yad dha̍ yu̱ñjate̍ śu̱bhe |
1.087.03c te krī̱ḻayo̱ dhuna̍yo̱ bhrāja̍dṛṣṭayaḥ sva̱yam ma̍hi̱tvam pa̍nayanta̱ dhūta̍yaḥ ||

1.087.04a स हि स्व॒सृत्पृष॑दश्वो॒ युवा॑ ग॒णो॒३॒॑ऽया ई॑शा॒नस्तवि॑षीभि॒रावृ॑तः ।
1.087.04c असि॑ स॒त्य ऋ॑ण॒यावाने॑द्यो॒ऽस्या धि॒यः प्रा॑वि॒ताथा॒ वृषा॑ ग॒णः ॥
1.087.04a sa hi sva̱sṛt pṛṣa̍daśvo̱ yuvā̍ ga̱ṇo̱3̱̍ 'yā ī̍śā̱nas tavi̍ṣībhi̱r āvṛ̍taḥ |
1.087.04c asi̍ sa̱tya ṛ̍ṇa̱yāvāne̍dyo̱ 'syā dhi̱yaḥ prā̍vi̱tāthā̱ vṛṣā̍ ga̱ṇaḥ ||

1.087.05a पि॒तुः प्र॒त्नस्य॒ जन्म॑ना वदामसि॒ सोम॑स्य जि॒ह्वा प्र जि॑गाति॒ चक्ष॑सा ।
1.087.05c यदी॒मिन्द्रं॒ शम्यृक्वा॑ण॒ आश॒तादिन्नामा॑नि य॒ज्ञिया॑नि दधिरे ॥
1.087.05a pi̱tuḥ pra̱tnasya̱ janma̍nā vadāmasi̱ soma̍sya ji̱hvā pra ji̍gāti̱ cakṣa̍sā |
1.087.05c yad ī̱m indra̱ṁ śamy ṛkvā̍ṇa̱ āśa̱tād in nāmā̍ni ya̱jñiyā̍ni dadhire ||

1.087.06a श्रि॒यसे॒ कं भा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ ।
1.087.06c ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥
1.087.06a śri̱yase̱ kam bhā̱nubhi̱ḥ sam mi̍mikṣire̱ te ra̱śmibhi̱s ta ṛkva̍bhiḥ sukhā̱daya̍ḥ |
1.087.06c te vāśī̍manta i̱ṣmiṇo̱ abhī̍ravo vi̱dre pri̱yasya̱ māru̍tasya̱ dhāmna̍ḥ ||



1.088.01a आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः ।
1.088.01c आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥
1.088.01a ā vi̱dyunma̍dbhir marutaḥ sva̱rkai rathe̍bhir yāta ṛṣṭi̱madbhi̱r aśva̍parṇaiḥ |
1.088.01c ā varṣi̍ṣṭhayā na i̱ṣā vayo̱ na pa̍ptatā sumāyāḥ ||

1.088.02a ते॑ऽरु॒णेभि॒र्वर॒मा पि॒शङ्गैः॑ शु॒भे कं या॑न्ति रथ॒तूर्भि॒रश्वैः॑ ।
1.088.02c रु॒क्मो न चि॒त्रः स्वधि॑तीवान्प॒व्या रथ॑स्य जङ्घनन्त॒ भूम॑ ॥
1.088.02a te̍ 'ru̱ṇebhi̱r vara̱m ā pi̱śaṅgai̍ḥ śu̱bhe kaṁ yā̍nti ratha̱tūrbhi̱r aśvai̍ḥ |
1.088.02c ru̱kmo na ci̱traḥ svadhi̍tīvān pa̱vyā ratha̍sya jaṅghananta̱ bhūma̍ ||

1.088.03a श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी॑र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा ।
1.088.03c यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो॑ धनयन्ते॒ अद्रि॑म् ॥
1.088.03a śri̱ye kaṁ vo̱ adhi̍ ta̱nūṣu̱ vāśī̍r me̱dhā vanā̱ na kṛ̍ṇavanta ū̱rdhvā |
1.088.03c yu̱ṣmabhya̱ṁ kam ma̍rutaḥ sujātās tuvidyu̱mnāso̍ dhanayante̱ adri̍m ||

1.088.04a अहा॑नि॒ गृध्राः॒ पर्या व॒ आगु॑रि॒मां धियं॑ वार्का॒र्यां च॑ दे॒वीम् ।
1.088.04c ब्रह्म॑ कृ॒ण्वन्तो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ॥
1.088.04a ahā̍ni̱ gṛdhrā̱ḥ pary ā va̱ āgu̍r i̱māṁ dhiya̍ṁ vārkā̱ryāṁ ca̍ de̱vīm |
1.088.04c brahma̍ kṛ̱ṇvanto̱ gota̍māso a̱rkair ū̱rdhvaṁ nu̍nudra utsa̱dhim piba̍dhyai ||

1.088.05a ए॒तत्त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः ।
1.088.05c पश्य॒न्हिर॑ण्यचक्रा॒नयो॑दंष्ट्रान्वि॒धाव॑तो व॒राहू॑न् ॥
1.088.05a e̱tat tyan na yoja̍nam aceti sa̱svar ha̱ yan ma̍ruto̱ gota̍mo vaḥ |
1.088.05c paśya̱n hira̍ṇyacakrā̱n ayo̍daṁṣṭrān vi̱dhāva̍to va̱rāhū̍n ||

1.088.06a ए॒षा स्या वो॑ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी॑ ।
1.088.06c अस्तो॑भय॒द्वृथा॑सा॒मनु॑ स्व॒धां गभ॑स्त्योः ॥
1.088.06a e̱ṣā syā vo̍ maruto 'nubha̱rtrī prati̍ ṣṭobhati vā̱ghato̱ na vāṇī̍ |
1.088.06c asto̍bhaya̱d vṛthā̍sā̱m anu̍ sva̱dhāṁ gabha̍styoḥ ||



1.089.01a आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ ।
1.089.01c दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥
1.089.01a ā no̍ bha̱drāḥ krata̍vo yantu vi̱śvato 'da̍bdhāso̱ apa̍rītāsa u̱dbhida̍ḥ |
1.089.01c de̱vā no̱ yathā̱ sada̱m id vṛ̱dhe asa̱nn aprā̍yuvo rakṣi̱tāro̍ di̱ve-di̍ve ||

1.089.02a दे॒वानां॑ भ॒द्रा सु॑म॒तिर्ऋ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्तताम् ।
1.089.02c दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रन्तु जी॒वसे॑ ॥
1.089.02a de̱vānā̍m bha̱drā su̍ma̱tir ṛ̍jūya̱tāṁ de̱vānā̍ṁ rā̱tir a̱bhi no̱ ni va̍rtatām |
1.089.02c de̱vānā̍ṁ sa̱khyam upa̍ sedimā va̱yaṁ de̱vā na̱ āyu̱ḥ pra ti̍rantu jī̱vase̍ ||

1.089.03a तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् ।
1.089.03c अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥
1.089.03a tān pūrva̍yā ni̱vidā̍ hūmahe va̱yam bhaga̍m mi̱tram adi̍ti̱ṁ dakṣa̍m a̱sridha̍m |
1.089.03c a̱rya̱maṇa̱ṁ varu̍ṇa̱ṁ soma̍m a̱śvinā̱ sara̍svatī naḥ su̱bhagā̱ maya̍s karat ||

1.089.04a तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।
1.089.04c तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥
1.089.04a tan no̱ vāto̍ mayo̱bhu vā̍tu bheṣa̱jaṁ tan mā̱tā pṛ̍thi̱vī tat pi̱tā dyauḥ |
1.089.04c tad grāvā̍ṇaḥ soma̱suto̍ mayo̱bhuva̱s tad a̍śvinā śṛṇutaṁ dhiṣṇyā yu̱vam ||

1.089.05a तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यम् ।
1.089.05c पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥
1.089.05a tam īśā̍na̱ṁ jaga̍tas ta̱sthuṣa̱s pati̍ṁ dhiyaṁji̱nvam ava̍se hūmahe va̱yam |
1.089.05c pū̱ṣā no̱ yathā̱ veda̍sā̱m asa̍d vṛ̱dhe ra̍kṣi̱tā pā̱yur ada̍bdhaḥ sva̱staye̍ ||

1.089.06a स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
1.089.06c स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
1.089.06a sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ sva̱sti na̍ḥ pū̱ṣā vi̱śvave̍dāḥ |
1.089.06c sva̱sti na̱s tārkṣyo̱ ari̍ṣṭanemiḥ sva̱sti no̱ bṛha̱spati̍r dadhātu ||

1.089.07a पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः ।
1.089.07c अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥
1.089.07a pṛṣa̍daśvā ma̱ruta̱ḥ pṛśni̍mātaraḥ śubha̱ṁyāvā̍no vi̱dathe̍ṣu̱ jagma̍yaḥ |
1.089.07c a̱gni̱ji̱hvā mana̍va̱ḥ sūra̍cakṣaso̱ viśve̍ no de̱vā ava̱sā ga̍mann i̱ha ||

1.089.08a भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।
1.089.08c स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥
1.089.08a bha̱draṁ karṇe̍bhiḥ śṛṇuyāma devā bha̱dram pa̍śyemā̱kṣabhi̍r yajatrāḥ |
1.089.08c sthi̱rair aṅgai̍s tuṣṭu̱vāṁsa̍s ta̱nūbhi̱r vy a̍śema de̱vahi̍ta̱ṁ yad āyu̍ḥ ||

1.089.09a श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म् ।
1.089.09c पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः॑ ॥
1.089.09a śa̱tam in nu śa̱rado̱ anti̍ devā̱ yatrā̍ naś ca̱krā ja̱rasa̍ṁ ta̱nūnā̍m |
1.089.09c pu̱trāso̱ yatra̍ pi̱taro̱ bhava̍nti̱ mā no̍ ma̱dhyā rī̍riṣa̱tāyu̱r ganto̍ḥ ||

1.089.10a अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
1.089.10c विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥
1.089.10a adi̍ti̱r dyaur adi̍tir a̱ntari̍kṣa̱m adi̍tir mā̱tā sa pi̱tā sa pu̱traḥ |
1.089.10c viśve̍ de̱vā adi̍ti̱ḥ pañca̱ janā̱ adi̍tir jā̱tam adi̍ti̱r jani̍tvam ||



1.090.01a ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् ।
1.090.01c अ॒र्य॒मा दे॒वैः स॒जोषाः॑ ॥
1.090.01a ṛ̱ju̱nī̱tī no̱ varu̍ṇo mi̱tro na̍yatu vi̱dvān |
1.090.01c a̱rya̱mā de̱vaiḥ sa̱joṣā̍ḥ ||

1.090.02a ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः ।
1.090.02c व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥
1.090.02a te hi vasvo̱ vasa̍vānā̱s te apra̍mūrā̱ maho̍bhiḥ |
1.090.02c vra̱tā ra̍kṣante vi̱śvāhā̍ ||

1.090.03a ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः ।
1.090.03c बाध॑माना॒ अप॒ द्विषः॑ ॥
1.090.03a te a̱smabhya̱ṁ śarma̍ yaṁsann a̱mṛtā̱ martye̍bhyaḥ |
1.090.03c bādha̍mānā̱ apa̱ dviṣa̍ḥ ||

1.090.04a वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुतः॑ ।
1.090.04c पू॒षा भगो॒ वन्द्या॑सः ॥
1.090.04a vi na̍ḥ pa̱thaḥ su̍vi̱tāya̍ ci̱yantv indro̍ ma̱ruta̍ḥ |
1.090.04c pū̱ṣā bhago̱ vandyā̍saḥ ||

1.090.05a उ॒त नो॒ धियो॒ गोअ॑ग्राः॒ पूष॒न्विष्ण॒वेव॑यावः ।
1.090.05c कर्ता॑ नः स्वस्ति॒मतः॑ ॥
1.090.05a u̱ta no̱ dhiyo̱ goa̍grā̱ḥ pūṣa̱n viṣṇa̱v eva̍yāvaḥ |
1.090.05c kartā̍ naḥ svasti̱mata̍ḥ ||

1.090.06a मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
1.090.06c माध्वी॑र्नः स॒न्त्वोष॑धीः ॥
1.090.06a madhu̱ vātā̍ ṛtāya̱te madhu̍ kṣaranti̱ sindha̍vaḥ |
1.090.06c mādhvī̍r naḥ sa̱ntv oṣa̍dhīḥ ||

1.090.07a मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑ ।
1.090.07c मधु॒ द्यौर॑स्तु नः पि॒ता ॥
1.090.07a madhu̱ nakta̍m u̱toṣaso̱ madhu̍ma̱t pārthi̍va̱ṁ raja̍ḥ |
1.090.07c madhu̱ dyaur a̍stu naḥ pi̱tā ||

1.090.08a मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ ।
1.090.08c माध्वी॒र्गावो॑ भवन्तु नः ॥
1.090.08a madhu̍mān no̱ vana̱spati̱r madhu̍mām̐ astu̱ sūrya̍ḥ |
1.090.08c mādhvī̱r gāvo̍ bhavantu naḥ ||

1.090.09a शं नो॑ मि॒त्रः शं वरु॑णः॒ शं नो॑ भवत्वर्य॒मा ।
1.090.09c शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ॥
1.090.09a śaṁ no̍ mi̱traḥ śaṁ varu̍ṇa̱ḥ śaṁ no̍ bhavatv arya̱mā |
1.090.09c śaṁ na̱ indro̱ bṛha̱spati̱ḥ śaṁ no̱ viṣṇu̍r urukra̱maḥ ||



1.091.01a त्वं सो॑म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् ।
1.091.01c तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः॑ ॥
1.091.01a tvaṁ so̍ma̱ pra ci̍kito manī̱ṣā tvaṁ raji̍ṣṭha̱m anu̍ neṣi̱ panthā̍m |
1.091.01c tava̱ praṇī̍tī pi̱taro̍ na indo de̱veṣu̱ ratna̍m abhajanta̱ dhīrā̍ḥ ||

1.091.02a त्वं सो॑म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षैः॑ सु॒दक्षो॑ वि॒श्ववे॑दाः ।
1.091.02c त्वं वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षाः॑ ॥
1.091.02a tvaṁ so̍ma̱ kratu̍bhiḥ su̱kratu̍r bhū̱s tvaṁ dakṣai̍ḥ su̱dakṣo̍ vi̱śvave̍dāḥ |
1.091.02c tvaṁ vṛṣā̍ vṛṣa̱tvebhi̍r mahi̱tvā dyu̱mnebhi̍r dyu̱mny a̍bhavo nṛ̱cakṣā̍ḥ ||

1.091.03a राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ ।
1.091.03c शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥
1.091.03a rājño̱ nu te̱ varu̍ṇasya vra̱tāni̍ bṛ̱had ga̍bhī̱raṁ tava̍ soma̱ dhāma̍ |
1.091.03c śuci̱ṣ ṭvam a̍si pri̱yo na mi̱tro da̱kṣāyyo̍ arya̱mevā̍si soma ||

1.091.04a या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
1.091.04c तेभि॑र्नो॒ विश्वैः॑ सु॒मना॒ अहे॑ळ॒न्राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥
1.091.04a yā te̱ dhāmā̍ni di̱vi yā pṛ̍thi̱vyāṁ yā parva̍te̱ṣv oṣa̍dhīṣv a̱psu |
1.091.04c tebhi̍r no̱ viśvai̍ḥ su̱manā̱ ahe̍ḻa̱n rāja̍n soma̱ prati̍ ha̱vyā gṛ̍bhāya ||

1.091.05a त्वं सो॑मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा ।
1.091.05c त्वं भ॒द्रो अ॑सि॒ क्रतुः॑ ॥
1.091.05a tvaṁ so̍māsi̱ satpa̍ti̱s tvaṁ rājo̱ta vṛ̍tra̱hā |
1.091.05c tvam bha̱dro a̍si̱ kratu̍ḥ ||

1.091.06a त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे ।
1.091.06c प्रि॒यस्तो॑त्रो॒ वन॒स्पतिः॑ ॥
1.091.06a tvaṁ ca̍ soma no̱ vaśo̍ jī̱vātu̱ṁ na ma̍rāmahe |
1.091.06c pri̱yasto̍tro̱ vana̱spati̍ḥ ||

1.091.07a त्वं सो॑म म॒हे भगं॒ त्वं यून॑ ऋताय॒ते ।
1.091.07c दक्षं॑ दधासि जी॒वसे॑ ॥
1.091.07a tvaṁ so̍ma ma̱he bhaga̱ṁ tvaṁ yūna̍ ṛtāya̱te |
1.091.07c dakṣa̍ṁ dadhāsi jī̱vase̍ ||

1.091.08a त्वं नः॑ सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः ।
1.091.08c न रि॑ष्ये॒त्त्वाव॑तः॒ सखा॑ ॥
1.091.08a tvaṁ na̍ḥ soma vi̱śvato̱ rakṣā̍ rājann aghāya̱taḥ |
1.091.08c na ri̍ṣye̱t tvāva̍ta̱ḥ sakhā̍ ||

1.091.09a सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तयः॒ सन्ति॑ दा॒शुषे॑ ।
1.091.09c ताभि॑र्नोऽवि॒ता भ॑व ॥
1.091.09a soma̱ yās te̍ mayo̱bhuva̍ ū̱taya̱ḥ santi̍ dā̱śuṣe̍ |
1.091.09c tābhi̍r no 'vi̱tā bha̍va ||

1.091.10a इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि ।
1.091.10c सोम॒ त्वं नो॑ वृ॒धे भ॑व ॥
1.091.10a i̱maṁ ya̱jñam i̱daṁ vaco̍ jujuṣā̱ṇa u̱pāga̍hi |
1.091.10c soma̱ tvaṁ no̍ vṛ̱dhe bha̍va ||

1.091.11a सोम॑ गी॒र्भिष्ट्वा॑ व॒यं व॒र्धया॑मो वचो॒विदः॑ ।
1.091.11c सु॒मृ॒ळी॒को न॒ आ वि॑श ॥
1.091.11a soma̍ gī̱rbhiṣ ṭvā̍ va̱yaṁ va̱rdhayā̍mo vaco̱vida̍ḥ |
1.091.11c su̱mṛ̱ḻī̱ko na̱ ā vi̍śa ||

1.091.12a ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः ।
1.091.12c सु॒मि॒त्रः सो॑म नो भव ॥
1.091.12a ga̱ya̱sphāno̍ amīva̱hā va̍su̱vit pu̍ṣṭi̱vardha̍naḥ |
1.091.12c su̱mi̱traḥ so̍ma no bhava ||

1.091.13a सोम॑ रार॒न्धि नो॑ हृ॒दि गावो॒ न यव॑से॒ष्वा ।
1.091.13c मर्य॑ इव॒ स्व ओ॒क्ये॑ ॥
1.091.13a soma̍ rāra̱ndhi no̍ hṛ̱di gāvo̱ na yava̍se̱ṣv ā |
1.091.13c marya̍ iva̱ sva o̱kye̍ ||

1.091.14a यः सो॑म स॒ख्ये तव॑ रा॒रण॑द्देव॒ मर्त्यः॑ ।
1.091.14c तं दक्षः॑ सचते क॒विः ॥
1.091.14a yaḥ so̍ma sa̱khye tava̍ rā̱raṇa̍d deva̱ martya̍ḥ |
1.091.14c taṁ dakṣa̍ḥ sacate ka̱viḥ ||

1.091.15a उ॒रु॒ष्या णो॑ अ॒भिश॑स्तेः॒ सोम॒ नि पा॒ह्यंह॑सः ।
1.091.15c सखा॑ सु॒शेव॑ एधि नः ॥
1.091.15a u̱ru̱ṣyā ṇo̍ a̱bhiśa̍ste̱ḥ soma̱ ni pā̱hy aṁha̍saḥ |
1.091.15c sakhā̍ su̱śeva̍ edhi naḥ ||

1.091.16a आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
1.091.16c भवा॒ वाज॑स्य संग॒थे ॥
1.091.16a ā pyā̍yasva̱ sam e̍tu te vi̱śvata̍ḥ soma̱ vṛṣṇya̍m |
1.091.16c bhavā̱ vāja̍sya saṁga̱the ||

1.091.17a आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिरं॒शुभिः॑ ।
1.091.17c भवा॑ नः सु॒श्रव॑स्तमः॒ सखा॑ वृ॒धे ॥
1.091.17a ā pyā̍yasva madintama̱ soma̱ viśve̍bhir a̱ṁśubhi̍ḥ |
1.091.17c bhavā̍ naḥ su̱śrava̍stama̱ḥ sakhā̍ vṛ̱dhe ||

1.091.18a सं ते॒ पयां॑सि॒ समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑ ।
1.091.18c आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवां॑स्युत्त॒मानि॑ धिष्व ॥
1.091.18a saṁ te̱ payā̍ṁsi̱ sam u̍ yantu̱ vājā̱ḥ saṁ vṛṣṇyā̍ny abhimāti̱ṣāha̍ḥ |
1.091.18c ā̱pyāya̍māno a̱mṛtā̍ya soma di̱vi śravā̍ṁsy utta̱māni̍ dhiṣva ||

1.091.19a या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् ।
1.091.19c ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ॥
1.091.19a yā te̱ dhāmā̍ni ha̱viṣā̱ yaja̍nti̱ tā te̱ viśvā̍ pari̱bhūr a̍stu ya̱jñam |
1.091.19c ga̱ya̱sphāna̍ḥ pra̱tara̍ṇaḥ su̱vīro 'vī̍rahā̱ pra ca̍rā soma̱ duryā̍n ||

1.091.20a सोमो॑ धे॒नुं सोमो॒ अर्व॑न्तमा॒शुं सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति ।
1.091.20c सा॒द॒न्यं॑ विद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ॥
1.091.20a somo̍ dhe̱nuṁ somo̱ arva̍ntam ā̱śuṁ somo̍ vī̱raṁ ka̍rma̱ṇya̍ṁ dadāti |
1.091.20c sā̱da̱nya̍ṁ vida̱thya̍ṁ sa̱bheya̍m pitṛ̱śrava̍ṇa̱ṁ yo dadā̍śad asmai ||

1.091.21a अषा॑ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् ।
1.091.21c भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥
1.091.21a aṣā̍ḻhaṁ yu̱tsu pṛta̍nāsu̱ papri̍ṁ sva̱rṣām a̱psāṁ vṛ̱jana̍sya go̱pām |
1.091.21c bha̱re̱ṣu̱jāṁ su̍kṣi̱tiṁ su̱śrava̍sa̱ṁ jaya̍nta̱ṁ tvām anu̍ madema soma ||

1.091.22a त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः ।
1.091.22c त्वमा त॑तन्थो॒र्व१॒॑न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ॥
1.091.22a tvam i̱mā oṣa̍dhīḥ soma̱ viśvā̱s tvam a̱po a̍janaya̱s tvaṁ gāḥ |
1.091.22c tvam ā ta̍tantho̱rv a1̱̍ntari̍kṣa̱ṁ tvaṁ jyoti̍ṣā̱ vi tamo̍ vavartha ||

1.091.23a दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य ।
1.091.23c मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये॑भ्यः॒ प्र चि॑कित्सा॒ गवि॑ष्टौ ॥
1.091.23a de̱vena̍ no̱ mana̍sā deva soma rā̱yo bhā̱gaṁ sa̍hasāvann a̱bhi yu̍dhya |
1.091.23c mā tvā ta̍na̱d īśi̍ṣe vī̱rya̍syo̱bhaye̍bhya̱ḥ pra ci̍kitsā̱ gavi̍ṣṭau ||



1.092.01a ए॒ता उ॒ त्या उ॒षसः॑ के॒तुम॑क्रत॒ पूर्वे॒ अर्धे॒ रज॑सो भा॒नुम॑ञ्जते ।
1.092.01c नि॒ष्कृ॒ण्वा॒ना आयु॑धानीव धृ॒ष्णवः॒ प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तरः॑ ॥
1.092.01a e̱tā u̱ tyā u̱ṣasa̍ḥ ke̱tum a̍krata̱ pūrve̱ ardhe̱ raja̍so bhā̱num a̍ñjate |
1.092.01c ni̱ṣkṛ̱ṇvā̱nā āyu̍dhānīva dhṛ̱ṣṇava̱ḥ prati̱ gāvo 'ru̍ṣīr yanti mā̱tara̍ḥ ||

1.092.02a उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा॑ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑युक्षत ।
1.092.02c अक्र॑न्नु॒षासो॑ व॒युना॑नि पू॒र्वथा॒ रुश॑न्तं भा॒नुमरु॑षीरशिश्रयुः ॥
1.092.02a ud a̍paptann aru̱ṇā bhā̱navo̱ vṛthā̍ svā̱yujo̱ aru̍ṣī̱r gā a̍yukṣata |
1.092.02c akra̍nn u̱ṣāso̍ va̱yunā̍ni pū̱rvathā̱ ruśa̍ntam bhā̱num aru̍ṣīr aśiśrayuḥ ||

1.092.03a अर्च॑न्ति॒ नारी॑र॒पसो॒ न वि॒ष्टिभिः॑ समा॒नेन॒ योज॑ने॒ना प॑रा॒वतः॑ ।
1.092.03c इषं॒ वह॑न्तीः सु॒कृते॑ सु॒दान॑वे॒ विश्वेदह॒ यज॑मानाय सुन्व॒ते ॥
1.092.03a arca̍nti̱ nārī̍r a̱paso̱ na vi̱ṣṭibhi̍ḥ samā̱nena̱ yoja̍ne̱nā pa̍rā̱vata̍ḥ |
1.092.03c iṣa̱ṁ vaha̍ntīḥ su̱kṛte̍ su̱dāna̍ve̱ viśved aha̱ yaja̍mānāya sunva̱te ||

1.092.04a अधि॒ पेशां॑सि वपते नृ॒तूरि॒वापो॑र्णुते॒ वक्ष॑ उ॒स्रेव॒ बर्ज॑हम् ।
1.092.04c ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती गावो॒ न व्र॒जं व्यु१॒॑षा आ॑व॒र्तमः॑ ॥
1.092.04a adhi̱ peśā̍ṁsi vapate nṛ̱tūr i̱vāpo̍rṇute̱ vakṣa̍ u̱sreva̱ barja̍ham |
1.092.04c jyoti̱r viśva̍smai̱ bhuva̍nāya kṛṇva̱tī gāvo̱ na vra̱jaṁ vy u1̱̍ṣā ā̍va̱r tama̍ḥ ||

1.092.05a प्रत्य॒र्ची रुश॑दस्या अदर्शि॒ वि ति॑ष्ठते॒ बाध॑ते कृ॒ष्णमभ्व॑म् ।
1.092.05c स्वरुं॒ न पेशो॑ वि॒दथे॑ष्व॒ञ्जञ्चि॒त्रं दि॒वो दु॑हि॒ता भा॒नुम॑श्रेत् ॥
1.092.05a praty a̱rcī ruśa̍d asyā adarśi̱ vi ti̍ṣṭhate̱ bādha̍te kṛ̱ṣṇam abhva̍m |
1.092.05c svaru̱ṁ na peśo̍ vi̱dathe̍ṣv a̱ñjañ ci̱traṁ di̱vo du̍hi̱tā bhā̱num a̍śret ||

1.092.06a अता॑रिष्म॒ तम॑सस्पा॒रम॒स्योषा उ॒च्छन्ती॑ व॒युना॑ कृणोति ।
1.092.06c श्रि॒ये छन्दो॒ न स्म॑यते विभा॒ती सु॒प्रती॑का सौमन॒साया॑जीगः ॥
1.092.06a atā̍riṣma̱ tama̍sas pā̱ram a̱syoṣā u̱cchantī̍ va̱yunā̍ kṛṇoti |
1.092.06c śri̱ye chando̱ na sma̍yate vibhā̱tī su̱pratī̍kā saumana̱sāyā̍jīgaḥ ||

1.092.07a भास्व॑ती ने॒त्री सू॒नृता॑नां दि॒वः स्त॑वे दुहि॒ता गोत॑मेभिः ।
1.092.07c प्र॒जाव॑तो नृ॒वतो॒ अश्व॑बुध्या॒नुषो॒ गोअ॑ग्राँ॒ उप॑ मासि॒ वाजा॑न् ॥
1.092.07a bhāsva̍tī ne̱trī sū̱nṛtā̍nāṁ di̱vaḥ sta̍ve duhi̱tā gota̍mebhiḥ |
1.092.07c pra̱jāva̍to nṛ̱vato̱ aśva̍budhyā̱n uṣo̱ goa̍grā̱m̐ upa̍ māsi̱ vājā̍n ||

1.092.08a उष॒स्तम॑श्यां य॒शसं॑ सु॒वीरं॑ दा॒सप्र॑वर्गं र॒यिमश्व॑बुध्यम् ।
1.092.08c सु॒दंस॑सा॒ श्रव॑सा॒ या वि॒भासि॒ वाज॑प्रसूता सुभगे बृ॒हन्त॑म् ॥
1.092.08a uṣa̱s tam a̍śyāṁ ya̱śasa̍ṁ su̱vīra̍ṁ dā̱sapra̍vargaṁ ra̱yim aśva̍budhyam |
1.092.08c su̱daṁsa̍sā̱ śrava̍sā̱ yā vi̱bhāsi̱ vāja̍prasūtā subhage bṛ̱hanta̍m ||

1.092.09a विश्वा॑नि दे॒वी भुव॑नाभि॒चक्ष्या॑ प्रती॒ची चक्षु॑रुर्वि॒या वि भा॑ति ।
1.092.09c विश्वं॑ जी॒वं च॒रसे॑ बो॒धय॑न्ती॒ विश्व॑स्य॒ वाच॑मविदन्मना॒योः ॥
1.092.09a viśvā̍ni de̱vī bhuva̍nābhi̱cakṣyā̍ pratī̱cī cakṣu̍r urvi̱yā vi bhā̍ti |
1.092.09c viśva̍ṁ jī̱vaṁ ca̱rase̍ bo̱dhaya̍ntī̱ viśva̍sya̱ vāca̍m avidan manā̱yoḥ ||

1.092.10a पुनः॑पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुम्भ॑माना ।
1.092.10c श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रय॒न्त्यायुः॑ ॥
1.092.10a puna̍ḥ-puna̱r jāya̍mānā purā̱ṇī sa̍mā̱naṁ varṇa̍m a̱bhi śumbha̍mānā |
1.092.10c śva̱ghnīva̍ kṛ̱tnur vija̍ āminā̱nā marta̍sya de̱vī ja̱raya̱nty āyu̍ḥ ||

1.092.11a व्यू॒र्ण्व॒ती दि॒वो अन्ताँ॑ अबो॒ध्यप॒ स्वसा॑रं सनु॒तर्यु॑योति ।
1.092.11c प्र॒मि॒न॒ती म॑नु॒ष्या॑ यु॒गानि॒ योषा॑ जा॒रस्य॒ चक्ष॑सा॒ वि भा॑ति ॥
1.092.11a vyū̱rṇva̱tī di̱vo antā̍m̐ abo̱dhy apa̱ svasā̍raṁ sanu̱tar yu̍yoti |
1.092.11c pra̱mi̱na̱tī ma̍nu̱ṣyā̍ yu̱gāni̱ yoṣā̍ jā̱rasya̱ cakṣa̍sā̱ vi bhā̍ti ||

1.092.12a प॒शून्न चि॒त्रा सु॒भगा॑ प्रथा॒ना सिन्धु॒र्न क्षोद॑ उर्वि॒या व्य॑श्वैत् ।
1.092.12c अमि॑नती॒ दैव्या॑नि व्र॒तानि॒ सूर्य॑स्य चेति र॒श्मिभि॑र्दृशा॒ना ॥
1.092.12a pa̱śūn na ci̱trā su̱bhagā̍ prathā̱nā sindhu̱r na kṣoda̍ urvi̱yā vy a̍śvait |
1.092.12c ami̍natī̱ daivyā̍ni vra̱tāni̱ sūrya̍sya ceti ra̱śmibhi̍r dṛśā̱nā ||

1.092.13a उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति ।
1.092.13c येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥
1.092.13a uṣa̱s tac ci̱tram ā bha̍rā̱smabhya̍ṁ vājinīvati |
1.092.13c yena̍ to̱kaṁ ca̱ tana̍yaṁ ca̱ dhāma̍he ||

1.092.14a उषो॑ अ॒द्येह गो॑म॒त्यश्वा॑वति विभावरि ।
1.092.14c रे॒वद॒स्मे व्यु॑च्छ सूनृतावति ॥
1.092.14a uṣo̍ a̱dyeha go̍ma̱ty aśvā̍vati vibhāvari |
1.092.14c re̱vad a̱sme vy u̍ccha sūnṛtāvati ||

1.092.15a यु॒क्ष्वा हि वा॑जिनीव॒त्यश्वाँ॑ अ॒द्यारु॒णाँ उ॑षः ।
1.092.15c अथा॑ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ॥
1.092.15a yu̱kṣvā hi vā̍jinīva̱ty aśvā̍m̐ a̱dyāru̱ṇām̐ u̍ṣaḥ |
1.092.15c athā̍ no̱ viśvā̱ saubha̍gā̱ny ā va̍ha ||

1.092.16a अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर॑ण्यवत् ।
1.092.16c अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतम् ॥
1.092.16a aśvi̍nā va̱rtir a̱smad ā goma̍d dasrā̱ hira̍ṇyavat |
1.092.16c a̱rvāg ratha̱ṁ sama̍nasā̱ ni ya̍cchatam ||

1.092.17a यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना॑य च॒क्रथुः॑ ।
1.092.17c आ न॒ ऊर्जं॑ वहतमश्विना यु॒वम् ॥
1.092.17a yāv i̱tthā śloka̱m ā di̱vo jyoti̱r janā̍ya ca̱krathu̍ḥ |
1.092.17c ā na̱ ūrja̍ṁ vahatam aśvinā yu̱vam ||

1.092.18a एह दे॒वा म॑यो॒भुवा॑ द॒स्रा हिर॑ण्यवर्तनी ।
1.092.18c उ॒ष॒र्बुधो॑ वहन्तु॒ सोम॑पीतये ॥
1.092.18a eha de̱vā ma̍yo̱bhuvā̍ da̱srā hira̍ṇyavartanī |
1.092.18c u̱ṣa̱rbudho̍ vahantu̱ soma̍pītaye ||



1.093.01a अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म् ।
1.093.01c प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मयः॑ ॥
1.093.01a agnī̍ṣomāv i̱maṁ su me̍ śṛṇu̱taṁ vṛ̍ṣaṇā̱ hava̍m |
1.093.01c prati̍ sū̱ktāni̍ haryata̱m bhava̍taṁ dā̱śuṣe̱ maya̍ḥ ||

1.093.02a अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वचः॑ सप॒र्यति॑ ।
1.093.02c तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ॥
1.093.02a agnī̍ṣomā̱ yo a̱dya vā̍m i̱daṁ vaca̍ḥ sapa̱ryati̍ |
1.093.02c tasmai̍ dhattaṁ su̱vīrya̱ṁ gavā̱m poṣa̱ṁ svaśvya̍m ||

1.093.03a अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिम् ।
1.093.03c स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥
1.093.03a agnī̍ṣomā̱ ya āhu̍ti̱ṁ yo vā̱ṁ dāśā̍d dha̱viṣkṛ̍tim |
1.093.03c sa pra̱jayā̍ su̱vīrya̱ṁ viśva̱m āyu̱r vy a̍śnavat ||

1.093.04a अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः ।
1.093.04c अवा॑तिरतं॒ बृस॑यस्य॒ शेषोऽवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्यः॑ ॥
1.093.04a agnī̍ṣomā̱ ceti̱ tad vī̱rya̍ṁ vā̱ṁ yad amu̍ṣṇītam ava̱sam pa̱ṇiṁ gāḥ |
1.093.04c avā̍tirata̱m bṛsa̍yasya̱ śeṣo 'vi̍ndata̱ṁ jyoti̱r eka̍m ba̱hubhya̍ḥ ||

1.093.05a यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ।
1.093.05c यु॒वं सिन्धूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥
1.093.05a yu̱vam e̱tāni̍ di̱vi ro̍ca̱nāny a̱gniś ca̍ soma̱ sakra̍tū adhattam |
1.093.05c yu̱vaṁ sindhū̍m̐r a̱bhiśa̍ster ava̱dyād agnī̍ṣomā̱v amu̍ñcataṁ gṛbhī̱tān ||

1.093.06a आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रेः॑ ।
1.093.06c अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥
1.093.06a ānyaṁ di̱vo mā̍ta̱riśvā̍ jabhā̱rāma̍thnād a̱nyam pari̍ śye̱no adre̍ḥ |
1.093.06c agnī̍ṣomā̱ brahma̍ṇā vāvṛdhā̱noruṁ ya̱jñāya̍ cakrathur u lo̱kam ||

1.093.07a अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा॑म् ।
1.093.07c सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥
1.093.07a agnī̍ṣomā ha̱viṣa̱ḥ prasthi̍tasya vī̱taṁ harya̍taṁ vṛṣaṇā ju̱ṣethā̍m |
1.093.07c su̱śarmā̍ṇā̱ svava̍sā̱ hi bhū̱tam athā̍ dhatta̱ṁ yaja̍mānāya̱ śaṁ yoḥ ||

1.093.08a यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद्दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ ।
1.093.08c तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥
1.093.08a yo a̱gnīṣomā̍ ha̱viṣā̍ sapa̱ryād de̍va̱drīcā̱ mana̍sā̱ yo ghṛ̱tena̍ |
1.093.08c tasya̍ vra̱taṁ ra̍kṣatam pā̱tam aṁha̍so vi̱śe janā̍ya̱ mahi̱ śarma̍ yacchatam ||

1.093.09a अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ ।
1.093.09c सं दे॑व॒त्रा ब॑भूवथुः ॥
1.093.09a agnī̍ṣomā̱ save̍dasā̱ sahū̍tī vanata̱ṁ gira̍ḥ |
1.093.09c saṁ de̍va̱trā ba̍bhūvathuḥ ||

1.093.10a अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति ।
1.093.10c तस्मै॑ दीदयतं बृ॒हत् ॥
1.093.10a agnī̍ṣomāv a̱nena̍ vā̱ṁ yo vā̍ṁ ghṛ̱tena̱ dāśa̍ti |
1.093.10c tasmai̍ dīdayatam bṛ̱hat ||

1.093.11a अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम् ।
1.093.11c आ या॑त॒मुप॑ नः॒ सचा॑ ॥
1.093.11a agnī̍ṣomāv i̱māni̍ no yu̱vaṁ ha̱vyā ju̍joṣatam |
1.093.11c ā yā̍ta̱m upa̍ na̱ḥ sacā̍ ||

1.093.12a अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यन्तामु॒स्रिया॑ हव्य॒सूदः॑ ।
1.093.12c अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मन्त॑म् ॥
1.093.12a agnī̍ṣomā pipṛ̱tam arva̍to na̱ ā pyā̍yantām u̱sriyā̍ havya̱sūda̍ḥ |
1.093.12c a̱sme balā̍ni ma̱ghava̍tsu dhattaṁ kṛṇu̱taṁ no̍ adhva̱raṁ śru̍ṣṭi̱manta̍m ||



1.094.01a इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ ।
1.094.01c भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.01a i̱maṁ stoma̱m arha̍te jā̱tave̍dase̱ ratha̍m iva̱ sam ma̍hemā manī̱ṣayā̍ |
1.094.01c bha̱drā hi na̱ḥ prama̍tir asya sa̱ṁsady agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.02a यस्मै॒ त्वमा॒यज॑से॒ स सा॑धत्यन॒र्वा क्षे॑ति॒ दध॑ते सु॒वीर्य॑म् ।
1.094.02c स तू॑ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.02a yasmai̱ tvam ā̱yaja̍se̱ sa sā̍dhaty ana̱rvā kṣe̍ti̱ dadha̍te su̱vīrya̍m |
1.094.02c sa tū̍tāva̱ naina̍m aśnoty aṁha̱tir agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.03a श॒केम॑ त्वा स॒मिधं॑ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ।
1.094.03c त्वमा॑दि॒त्याँ आ व॑ह॒ तान्ह्यु१॒॑श्मस्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.03a śa̱kema̍ tvā sa̱midha̍ṁ sā̱dhayā̱ dhiya̱s tve de̱vā ha̱vir a̍da̱nty āhu̍tam |
1.094.03c tvam ā̍di̱tyām̐ ā va̍ha̱ tān hy u1̱̍śmasy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.04a भरा॑मे॒ध्मं कृ॒णवा॑मा ह॒वींषि॑ ते चि॒तय॑न्तः॒ पर्व॑णापर्वणा व॒यम् ।
1.094.04c जी॒वात॑वे प्रत॒रं सा॑धया॒ धियोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.04a bharā̍me̱dhmaṁ kṛ̱ṇavā̍mā ha̱vīṁṣi̍ te ci̱taya̍nta̱ḥ parva̍ṇā-parvaṇā va̱yam |
1.094.04c jī̱vāta̍ve prata̱raṁ sā̍dhayā̱ dhiyo 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.05a वि॒शां गो॒पा अ॑स्य चरन्ति ज॒न्तवो॑ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभिः॑ ।
1.094.05c चि॒त्रः प्र॑के॒त उ॒षसो॑ म॒हाँ अ॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.05a vi̱śāṁ go̱pā a̍sya caranti ja̱ntavo̍ dvi̱pac ca̱ yad u̱ta catu̍ṣpad a̱ktubhi̍ḥ |
1.094.05c ci̱traḥ pra̍ke̱ta u̱ṣaso̍ ma̱hām̐ a̱sy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.06a त्वम॑ध्व॒र्युरु॒त होता॑सि पू॒र्व्यः प्र॑शा॒स्ता पोता॑ ज॒नुषा॑ पु॒रोहि॑तः ।
1.094.06c विश्वा॑ वि॒द्वाँ आर्त्वि॑ज्या धीर पुष्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.06a tvam a̍dhva̱ryur u̱ta hotā̍si pū̱rvyaḥ pra̍śā̱stā potā̍ ja̱nuṣā̍ pu̱rohi̍taḥ |
1.094.06c viśvā̍ vi̱dvām̐ ārtvi̍jyā dhīra puṣya̱sy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.07a यो वि॒श्वतः॑ सु॒प्रती॑कः स॒दृङ्ङसि॑ दू॒रे चि॒त्सन्त॒ळिदि॒वाति॑ रोचसे ।
1.094.07c रात्र्या॑श्चि॒दन्धो॒ अति॑ देव पश्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.07a yo vi̱śvata̍ḥ su̱pratī̍kaḥ sa̱dṛṅṅ asi̍ dū̱re ci̱t san ta̱ḻid i̱vāti̍ rocase |
1.094.07c rātryā̍ś ci̱d andho̱ ati̍ deva paśya̱sy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.08a पूर्वो॑ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो॑ अ॒भ्य॑स्तु दू॒ढ्यः॑ ।
1.094.08c तदा जा॑नीतो॒त पु॑ष्यता॒ वचोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.08a pūrvo̍ devā bhavatu sunva̱to ratho̱ 'smāka̱ṁ śaṁso̍ a̱bhy a̍stu dū̱ḍhya̍ḥ |
1.094.08c tad ā jā̍nīto̱ta pu̍ṣyatā̱ vaco 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.09a व॒धैर्दुः॒शंसाँ॒ अप॑ दू॒ढ्यो॑ जहि दू॒रे वा॒ ये अन्ति॑ वा॒ के चि॑द॒त्रिणः॑ ।
1.094.09c अथा॑ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.09a va̱dhair du̱ḥśaṁsā̱m̐ apa̍ dū̱ḍhyo̍ jahi dū̱re vā̱ ye anti̍ vā̱ ke ci̍d a̱triṇa̍ḥ |
1.094.09c athā̍ ya̱jñāya̍ gṛṇa̱te su̱gaṁ kṛ̱dhy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.10a यदयु॑क्था अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये॑व ते॒ रवः॑ ।
1.094.10c आदि॑न्वसि व॒निनो॑ धू॒मके॑तु॒नाग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.10a yad ayu̍kthā aru̱ṣā rohi̍tā̱ rathe̱ vāta̍jūtā vṛṣa̱bhasye̍va te̱ rava̍ḥ |
1.094.10c ād i̍nvasi va̱nino̍ dhū̱make̍tu̱nāgne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.11a अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो॑ द्र॒प्सा यत्ते॑ यव॒सादो॒ व्यस्थि॑रन् ।
1.094.11c सु॒गं तत्ते॑ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.11a adha̍ sva̱nād u̱ta bi̍bhyuḥ pata̱triṇo̍ dra̱psā yat te̍ yava̱sādo̱ vy asthi̍ran |
1.094.11c su̱gaṁ tat te̍ tāva̱kebhyo̱ rathe̱bhyo 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.12a अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑सेऽवया॒तां म॒रुतां॒ हेळो॒ अद्भु॑तः ।
1.094.12c मृ॒ळा सु नो॒ भूत्वे॑षां॒ मनः॒ पुन॒रग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.12a a̱yam mi̱trasya̱ varu̍ṇasya̱ dhāya̍se 'vayā̱tām ma̱rutā̱ṁ heḻo̱ adbhu̍taḥ |
1.094.12c mṛ̱ḻā su no̱ bhūtv e̍ṣā̱m mana̱ḥ puna̱r agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.13a दे॒वो दे॒वाना॑मसि मि॒त्रो अद्भु॑तो॒ वसु॒र्वसू॑नामसि॒ चारु॑रध्व॒रे ।
1.094.13c शर्म॑न्त्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.13a de̱vo de̱vānā̍m asi mi̱tro adbhu̍to̱ vasu̱r vasū̍nām asi̱ cāru̍r adhva̱re |
1.094.13c śarma̍n syāma̱ tava̍ sa̱pratha̍sta̱me 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.14a तत्ते॑ भ॒द्रं यत्समि॑द्धः॒ स्वे दमे॒ सोमा॑हुतो॒ जर॑से मृळ॒यत्त॑मः ।
1.094.14c दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
1.094.14a tat te̍ bha̱draṁ yat sami̍ddha̱ḥ sve dame̱ somā̍huto̱ jara̍se mṛḻa̱yatta̍maḥ |
1.094.14c dadhā̍si̱ ratna̱ṁ dravi̍ṇaṁ ca dā̱śuṣe 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.15a यस्मै॒ त्वं सु॑द्रविणो॒ ददा॑शोऽनागा॒स्त्वम॑दिते स॒र्वता॑ता ।
1.094.15c यं भ॒द्रेण॒ शव॑सा चो॒दया॑सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या॑म ॥
1.094.15a yasmai̱ tvaṁ su̍draviṇo̱ dadā̍śo 'nāgā̱stvam a̍dite sa̱rvatā̍tā |
1.094.15c yam bha̱dreṇa̱ śava̍sā co̱dayā̍si pra̱jāva̍tā̱ rādha̍sā̱ te syā̍ma ||

1.094.16a स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायुः॒ प्र ति॑रे॒ह दे॑व ।
1.094.16c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.094.16a sa tvam a̍gne saubhaga̱tvasya̍ vi̱dvān a̱smāka̱m āyu̱ḥ pra ti̍re̱ha de̍va |
1.094.16c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.095.01a द्वे विरू॑पे चरतः॒ स्वर्थे॑ अ॒न्यान्या॑ व॒त्समुप॑ धापयेते ।
1.095.01c हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चाः॑ ॥
1.095.01a dve virū̍pe carata̱ḥ svarthe̍ a̱nyānyā̍ va̱tsam upa̍ dhāpayete |
1.095.01c hari̍r a̱nyasyā̱m bhava̍ti sva̱dhāvā̍ñ chu̱kro a̱nyasyā̍ṁ dadṛśe su̱varcā̍ḥ ||

1.095.02a दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ॒मत॑न्द्रासो युव॒तयो॒ विभृ॑त्रम् ।
1.095.02c ति॒ग्मानी॑कं॒ स्वय॑शसं॒ जने॑षु वि॒रोच॑मानं॒ परि॑ षीं नयन्ति ॥
1.095.02a daśe̱maṁ tvaṣṭu̍r janayanta̱ garbha̱m ata̍ndrāso yuva̱tayo̱ vibhṛ̍tram |
1.095.02c ti̱gmānī̍ka̱ṁ svaya̍śasa̱ṁ jane̍ṣu vi̱roca̍māna̱m pari̍ ṣīṁ nayanti ||

1.095.03a त्रीणि॒ जाना॒ परि॑ भूषन्त्यस्य समु॒द्र एकं॑ दि॒व्येक॑म॒प्सु ।
1.095.03c पूर्वा॒मनु॒ प्र दिशं॒ पार्थि॑वानामृ॒तून्प्र॒शास॒द्वि द॑धावनु॒ष्ठु ॥
1.095.03a trīṇi̱ jānā̱ pari̍ bhūṣanty asya samu̱dra eka̍ṁ di̱vy eka̍m a̱psu |
1.095.03c pūrvā̱m anu̱ pra diśa̱m pārthi̍vānām ṛ̱tūn pra̱śāsa̱d vi da̍dhāv anu̱ṣṭhu ||

1.095.04a क इ॒मं वो॑ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभिः॑ ।
1.095.04c ब॒ह्वी॒नां गर्भो॑ अ॒पसा॑मु॒पस्था॑न्म॒हान्क॒विर्निश्च॑रति स्व॒धावा॑न् ॥
1.095.04a ka i̱maṁ vo̍ ni̱ṇyam ā ci̍keta va̱tso mā̱tṝr ja̍nayata sva̱dhābhi̍ḥ |
1.095.04c ba̱hvī̱nāṁ garbho̍ a̱pasā̍m u̱pasthā̍n ma̱hān ka̱vir niś ca̍rati sva̱dhāvā̍n ||

1.095.05a आ॒विष्ट्यो॑ वर्धते॒ चारु॑रासु जि॒ह्माना॑मू॒र्ध्वः स्वय॑शा उ॒पस्थे॑ ।
1.095.05c उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ॥
1.095.05a ā̱viṣṭyo̍ vardhate̱ cāru̍r āsu ji̱hmānā̍m ū̱rdhvaḥ svaya̍śā u̱pasthe̍ |
1.095.05c u̱bhe tvaṣṭu̍r bibhyatu̱r jāya̍mānāt pratī̱cī si̱ṁham prati̍ joṣayete ||

1.095.06a उ॒भे भ॒द्रे जो॑षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप॑ तस्थु॒रेवैः॑ ।
1.095.06c स दक्षा॑णां॒ दक्ष॑पतिर्बभूवा॒ञ्जन्ति॒ यं द॑क्षिण॒तो ह॒विर्भिः॑ ॥
1.095.06a u̱bhe bha̱dre jo̍ṣayete̱ na mene̱ gāvo̱ na vā̱śrā upa̍ tasthu̱r evai̍ḥ |
1.095.06c sa dakṣā̍ṇā̱ṁ dakṣa̍patir babhūvā̱ñjanti̱ yaṁ da̍kṣiṇa̱to ha̱virbhi̍ḥ ||

1.095.07a उद्यं॑यमीति सवि॒तेव॑ बा॒हू उ॒भे सिचौ॑ यतते भी॒म ऋ॒ञ्जन् ।
1.095.07c उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा॑ मा॒तृभ्यो॒ वस॑ना जहाति ॥
1.095.07a ud ya̍ṁyamīti savi̱teva̍ bā̱hū u̱bhe sicau̍ yatate bhī̱ma ṛ̱ñjan |
1.095.07c uc chu̱kram atka̍m ajate si̱masmā̱n navā̍ mā̱tṛbhyo̱ vasa̍nā jahāti ||

1.095.08a त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्स॑म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः ।
1.095.08c क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥
1.095.08a tve̱ṣaṁ rū̱paṁ kṛ̍ṇuta̱ utta̍ra̱ṁ yat sa̍mpṛñcā̱naḥ sada̍ne̱ gobhi̍r a̱dbhiḥ |
1.095.08c ka̱vir bu̱dhnam pari̍ marmṛjyate̱ dhīḥ sā de̱vatā̍tā̱ sami̍tir babhūva ||

1.095.09a उ॒रु ते॒ ज्रयः॒ पर्ये॑ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑ ।
1.095.09c विश्वे॑भिरग्ने॒ स्वय॑शोभिरि॒द्धोऽद॑ब्धेभिः पा॒युभिः॑ पाह्य॒स्मान् ॥
1.095.09a u̱ru te̱ jraya̱ḥ pary e̍ti bu̱dhnaṁ vi̱roca̍mānam mahi̱ṣasya̱ dhāma̍ |
1.095.09c viśve̍bhir agne̱ svaya̍śobhir i̱ddho 'da̍bdhebhiḥ pā̱yubhi̍ḥ pāhy a̱smān ||

1.095.10a धन्व॒न्त्स्रोतः॑ कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम् ।
1.095.10c विश्वा॒ सना॑नि ज॒ठरे॑षु धत्ते॒ऽन्तर्नवा॑सु चरति प्र॒सूषु॑ ॥
1.095.10a dhanva̱n srota̍ḥ kṛṇute gā̱tum ū̱rmiṁ śu̱krair ū̱rmibhi̍r a̱bhi na̍kṣati̱ kṣām |
1.095.10c viśvā̱ sanā̍ni ja̱ṭhare̍ṣu dhatte̱ 'ntar navā̍su carati pra̱sūṣu̍ ||

1.095.11a ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि ।
1.095.11c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.095.11a e̱vā no̍ agne sa̱midhā̍ vṛdhā̱no re̱vat pā̍vaka̱ śrava̍se̱ vi bhā̍hi |
1.095.11c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.096.01a स प्र॒त्नथा॒ सह॑सा॒ जाय॑मानः स॒द्यः काव्या॑नि॒ बळ॑धत्त॒ विश्वा॑ ।
1.096.01c आप॑श्च मि॒त्रं धि॒षणा॑ च साधन्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.01a sa pra̱tnathā̱ saha̍sā̱ jāya̍mānaḥ sa̱dyaḥ kāvyā̍ni̱ baḻ a̍dhatta̱ viśvā̍ |
1.096.01c āpa̍ś ca mi̱traṁ dhi̱ṣaṇā̍ ca sādhan de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.02a स पूर्व॑या नि॒विदा॑ क॒व्यता॒योरि॒माः प्र॒जा अ॑जनय॒न्मनू॑नाम् ।
1.096.02c वि॒वस्व॑ता॒ चक्ष॑सा॒ द्याम॒पश्च॑ दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.02a sa pūrva̍yā ni̱vidā̍ ka̱vyatā̱yor i̱māḥ pra̱jā a̍janaya̱n manū̍nām |
1.096.02c vi̱vasva̍tā̱ cakṣa̍sā̱ dyām a̱paś ca̍ de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.03a तमी॑ळत प्रथ॒मं य॑ज्ञ॒साधं॒ विश॒ आरी॒राहु॑तमृञ्जसा॒नम् ।
1.096.03c ऊ॒र्जः पु॒त्रं भ॑र॒तं सृ॒प्रदा॑नुं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.03a tam ī̍ḻata pratha̱maṁ ya̍jña̱sādha̱ṁ viśa̱ ārī̱r āhu̍tam ṛñjasā̱nam |
1.096.03c ū̱rjaḥ pu̱tram bha̍ra̱taṁ sṛ̱pradā̍nuṁ de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.04a स मा॑त॒रिश्वा॑ पुरु॒वार॑पुष्टिर्वि॒दद्गा॒तुं तन॑याय स्व॒र्वित् ।
1.096.04c वि॒शां गो॒पा ज॑नि॒ता रोद॑स्योर्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.04a sa mā̍ta̱riśvā̍ puru̱vāra̍puṣṭir vi̱dad gā̱tuṁ tana̍yāya sva̱rvit |
1.096.04c vi̱śāṁ go̱pā ja̍ni̱tā roda̍syor de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.05a नक्तो॒षासा॒ वर्ण॑मा॒मेम्या॑ने धा॒पये॑ते॒ शिशु॒मेकं॑ समी॒ची ।
1.096.05c द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.05a nakto̱ṣāsā̱ varṇa̍m ā̱memyā̍ne dhā̱paye̍te̱ śiśu̱m eka̍ṁ samī̱cī |
1.096.05c dyāvā̱kṣāmā̍ ru̱kmo a̱ntar vi bhā̍ti de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.06a रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां य॒ज्ञस्य॑ के॒तुर्म॑न्म॒साध॑नो॒ वेः ।
1.096.06c अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.06a rā̱yo bu̱dhnaḥ sa̱ṁgama̍no̱ vasū̍nāṁ ya̱jñasya̍ ke̱tur ma̍nma̱sādha̍no̱ veḥ |
1.096.06c a̱mṛ̱ta̱tvaṁ rakṣa̍māṇāsa enaṁ de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.07a नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षाम् ।
1.096.07c स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे॑र्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
1.096.07a nū ca̍ pu̱rā ca̱ sada̍naṁ rayī̱ṇāṁ jā̱tasya̍ ca̱ jāya̍mānasya ca̱ kṣām |
1.096.07c sa̱taś ca̍ go̱pām bhava̍taś ca̱ bhūre̍r de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.08a द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं॑सत् ।
1.096.08c द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं॑ नो द्रविणो॒दा रा॑सते दी॒र्घमायुः॑ ॥
1.096.08a dra̱vi̱ṇo̱dā dravi̍ṇasas tu̱rasya̍ draviṇo̱dāḥ sana̍rasya̱ pra ya̍ṁsat |
1.096.08c dra̱vi̱ṇo̱dā vī̱rava̍tī̱m iṣa̍ṁ no draviṇo̱dā rā̍sate dī̱rgham āyu̍ḥ ||

1.096.09a ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि ।
1.096.09c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.096.09a e̱vā no̍ agne sa̱midhā̍ vṛdhā̱no re̱vat pā̍vaka̱ śrava̍se̱ vi bhā̍hi |
1.096.09c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.097.01a अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒ग्ध्या र॒यिम् ।
1.097.01c अप॑ नः॒ शोशु॑चद॒घम् ॥
1.097.01a apa̍ na̱ḥ śośu̍cad a̱gham agne̍ śuśu̱gdhy ā ra̱yim |
1.097.01c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.02a सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे ।
1.097.02c अप॑ नः॒ शोशु॑चद॒घम् ॥
1.097.02a su̱kṣe̱tri̱yā su̍gātu̱yā va̍sū̱yā ca̍ yajāmahe |
1.097.02c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.03a प्र यद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ ।
1.097.03c अप॑ नः॒ शोशु॑चद॒घम् ॥
1.097.03a pra yad bhandi̍ṣṭha eṣā̱m prāsmākā̍saś ca sū̱raya̍ḥ |
1.097.03c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.04a प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् ।
1.097.04c अप॑ नः॒ शोशु॑चद॒घम् ॥
1.097.04a pra yat te̍ agne sū̱rayo̱ jāye̍mahi̱ pra te̍ va̱yam |
1.097.04c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.05a प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ भा॒नवः॑ ।
1.097.05c अप॑ नः॒ शोशु॑चद॒घम् ॥
1.097.05a pra yad a̱gneḥ saha̍svato vi̱śvato̱ yanti̍ bhā̱nava̍ḥ |
1.097.05c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.06a त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ ।
1.097.06c अप॑ नः॒ शोशु॑चद॒घम् ॥
1.097.06a tvaṁ hi vi̍śvatomukha vi̱śvata̍ḥ pari̱bhūr asi̍ |
1.097.06c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.07a द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय ।
1.097.07c अप॑ नः॒ शोशु॑चद॒घम् ॥
1.097.07a dviṣo̍ no viśvatomu̱khāti̍ nā̱veva̍ pāraya |
1.097.07c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.08a स नः॒ सिन्धु॑मिव ना॒वयाति॑ पर्षा स्व॒स्तये॑ ।
1.097.08c अप॑ नः॒ शोशु॑चद॒घम् ॥
1.097.08a sa na̱ḥ sindhu̍m iva nā̱vayāti̍ parṣā sva̱staye̍ |
1.097.08c apa̍ na̱ḥ śośu̍cad a̱gham ||



1.098.01a वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः ।
1.098.01c इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥
1.098.01a vai̱śvā̱na̱rasya̍ suma̱tau syā̍ma̱ rājā̱ hi ka̱m bhuva̍nānām abhi̱śrīḥ |
1.098.01c i̱to jā̱to viśva̍m i̱daṁ vi ca̍ṣṭe vaiśvāna̱ro ya̍tate̱ sūrye̍ṇa ||

1.098.02a पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश ।
1.098.02c वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥
1.098.02a pṛ̱ṣṭo di̱vi pṛ̱ṣṭo a̱gniḥ pṛ̍thi̱vyām pṛ̱ṣṭo viśvā̱ oṣa̍dhī̱r ā vi̍veśa |
1.098.02c vai̱śvā̱na̱raḥ saha̍sā pṛ̱ṣṭo a̱gniḥ sa no̱ divā̱ sa ri̱ṣaḥ pā̍tu̱ nakta̍m ||

1.098.03a वैश्वा॑नर॒ तव॒ तत्स॒त्यम॑स्त्व॒स्मान्रायो॑ म॒घवा॑नः सचन्ताम् ।
1.098.03c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.098.03a vaiśvā̍nara̱ tava̱ tat sa̱tyam a̍stv a̱smān rāyo̍ ma̱ghavā̍naḥ sacantām |
1.098.03c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.099.01a जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेदः॑ ।
1.099.01c स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒तात्य॒ग्निः ॥
1.099.01a jā̱tave̍dase sunavāma̱ soma̍m arātīya̱to ni da̍hāti̱ veda̍ḥ |
1.099.01c sa na̍ḥ parṣa̱d ati̍ du̱rgāṇi̱ viśvā̍ nā̱veva̱ sindhu̍ṁ duri̱tāty a̱gniḥ ||



1.100.01a स यो वृषा॒ वृष्ण्ये॑भिः॒ समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् ।
1.100.01c स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.01a sa yo vṛṣā̱ vṛṣṇye̍bhi̱ḥ samo̍kā ma̱ho di̱vaḥ pṛ̍thi̱vyāś ca̍ sa̱mrāṭ |
1.100.01c sa̱tī̱nasa̍tvā̱ havyo̱ bhare̍ṣu ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.02a यस्याना॑प्तः॒ सूर्य॑स्येव॒ यामो॒ भरे॑भरे वृत्र॒हा शुष्मो॒ अस्ति॑ ।
1.100.02c वृष॑न्तमः॒ सखि॑भिः॒ स्वेभि॒रेवै॑र्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.02a yasyānā̍pta̱ḥ sūrya̍syeva̱ yāmo̱ bhare̍-bhare vṛtra̱hā śuṣmo̱ asti̍ |
1.100.02c vṛṣa̍ntama̱ḥ sakhi̍bhi̱ḥ svebhi̱r evai̍r ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.03a दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑नाः॒ पन्था॑सो॒ यन्ति॒ शव॒साप॑रीताः ।
1.100.03c त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.03a di̱vo na yasya̱ reta̍so̱ dughā̍nā̱ḥ panthā̍so̱ yanti̱ śava̱sāpa̍rītāḥ |
1.100.03c ta̱raddve̍ṣāḥ sāsa̱hiḥ pauṁsye̍bhir ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.04a सो अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द्वृषा॒ वृष॑भिः॒ सखि॑भिः॒ सखा॒ सन् ।
1.100.04c ऋ॒ग्मिभि॑र्ऋ॒ग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.04a so aṅgi̍robhi̱r aṅgi̍rastamo bhū̱d vṛṣā̱ vṛṣa̍bhi̱ḥ sakhi̍bhi̱ḥ sakhā̱ san |
1.100.04c ṛ̱gmibhi̍r ṛ̱gmī gā̱tubhi̱r jyeṣṭho̍ ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.05a स सू॒नुभि॒र्न रु॒द्रेभि॒र्ऋभ्वा॑ नृ॒षाह्ये॑ सास॒ह्वाँ अ॒मित्रा॑न् ।
1.100.05c सनी॑ळेभिः श्रव॒स्या॑नि॒ तूर्व॑न्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.05a sa sū̱nubhi̱r na ru̱drebhi̱r ṛbhvā̍ nṛ̱ṣāhye̍ sāsa̱hvām̐ a̱mitrā̍n |
1.100.05c sanī̍ḻebhiḥ śrava̱syā̍ni̱ tūrva̍n ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.06a स म॑न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके॑भि॒र्नृभिः॒ सूर्यं॑ सनत् ।
1.100.06c अ॒स्मिन्नह॒न्त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.06a sa ma̍nyu̱mīḥ sa̱mada̍nasya ka̱rtāsmāke̍bhi̱r nṛbhi̱ḥ sūrya̍ṁ sanat |
1.100.06c a̱sminn aha̱n satpa̍tiḥ puruhū̱to ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.07a तमू॒तयो॑ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तयः॑ कृण्वत॒ त्राम् ।
1.100.07c स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.07a tam ū̱tayo̍ raṇaya̱ñ chūra̍sātau̱ taṁ kṣema̍sya kṣi̱taya̍ḥ kṛṇvata̱ trām |
1.100.07c sa viśva̍sya ka̱ruṇa̍syeśa̱ eko̍ ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.08a तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना॑य ।
1.100.08c सो अ॒न्धे चि॒त्तम॑सि॒ ज्योति॑र्विदन्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.08a tam a̍psanta̱ śava̍sa utsa̱veṣu̱ naro̱ nara̱m ava̍se̱ taṁ dhanā̍ya |
1.100.08c so a̱ndhe ci̱t tama̍si̱ jyoti̍r vidan ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.09a स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त्स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑ ।
1.100.09c स की॒रिणा॑ चि॒त्सनि॑ता॒ धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.09a sa sa̱vyena̍ yamati̱ vrādha̍taś ci̱t sa da̍kṣi̱ṇe saṁgṛ̍bhītā kṛ̱tāni̍ |
1.100.09c sa kī̱riṇā̍ ci̱t sani̍tā̱ dhanā̍ni ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.10a स ग्रामे॑भिः॒ सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टिभि॒र्न्व१॒॑द्य ।
1.100.10c स पौंस्ये॑भिरभि॒भूरश॑स्तीर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.10a sa grāme̍bhi̱ḥ sani̍tā̱ sa rathe̍bhir vi̱de viśvā̍bhiḥ kṛ̱ṣṭibhi̱r nv a1̱̍dya |
1.100.10c sa pauṁsye̍bhir abhi̱bhūr aśa̍stīr ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.11a स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒ळ्हेऽजा॑मिभिर्वा पुरुहू॒त एवैः॑ ।
1.100.11c अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.11a sa jā̱mibhi̱r yat sa̱majā̍ti mī̱ḻhe 'jā̍mibhir vā puruhū̱ta evai̍ḥ |
1.100.11c a̱pāṁ to̱kasya̱ tana̍yasya je̱ṣe ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.12a स व॑ज्र॒भृद्द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी॑थ॒ ऋभ्वा॑ ।
1.100.12c च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.12a sa va̍jra̱bhṛd da̍syu̱hā bhī̱ma u̱graḥ sa̱hasra̍cetāḥ śa̱tanī̍tha̱ ṛbhvā̍ |
1.100.12c ca̱mrī̱ṣo na śava̍sā̱ pāñca̍janyo ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.13a तस्य॒ वज्रः॑ क्रन्दति॒ स्मत्स्व॒र्षा दि॒वो न त्वे॒षो र॒वथः॒ शिमी॑वान् ।
1.100.13c तं स॑चन्ते स॒नय॒स्तं धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.13a tasya̱ vajra̍ḥ krandati̱ smat sva̱rṣā di̱vo na tve̱ṣo ra̱vatha̱ḥ śimī̍vān |
1.100.13c taṁ sa̍cante sa̱naya̱s taṁ dhanā̍ni ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.14a यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद्रोद॑सी वि॒श्वतः॑ सीम् ।
1.100.14c स पा॑रिष॒त्क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.14a yasyāja̍sra̱ṁ śava̍sā̱ māna̍m u̱ktham pa̍ribhu̱jad roda̍sī vi̱śvata̍ḥ sīm |
1.100.14c sa pā̍riṣa̱t kratu̍bhir mandasā̱no ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.15a न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अन्त॑मा॒पुः ।
1.100.15c स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
1.100.15a na yasya̍ de̱vā de̱vatā̱ na martā̱ āpa̍ś ca̱na śava̍so̱ anta̍m ā̱puḥ |
1.100.15c sa pra̱rikvā̱ tvakṣa̍sā̱ kṣmo di̱vaś ca̍ ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.16a रो॒हिच्छ्या॒वा सु॒मदं॑शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य ।
1.100.16c वृष॑ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं॑ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ॥
1.100.16a ro̱hic chyā̱vā su̱mada̍ṁśur lalā̱mīr dyu̱kṣā rā̱ya ṛ̱jrāśva̍sya |
1.100.16c vṛṣa̍ṇvanta̱m bibhra̍tī dhū̱rṣu ratha̍m ma̱ndrā ci̍keta̱ nāhu̍ṣīṣu vi̱kṣu ||

1.100.17a ए॒तत्त्यत्त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा॑र्षागि॒रा अ॒भि गृ॑णन्ति॒ राधः॑ ।
1.100.17c ऋ॒ज्राश्वः॒ प्रष्टि॑भिरम्ब॒रीषः॑ स॒हदे॑वो॒ भय॑मानः सु॒राधाः॑ ॥
1.100.17a e̱tat tyat ta̍ indra̱ vṛṣṇa̍ u̱kthaṁ vā̍rṣāgi̱rā a̱bhi gṛ̍ṇanti̱ rādha̍ḥ |
1.100.17c ṛ̱jrāśva̱ḥ praṣṭi̍bhir amba̱rīṣa̍ḥ sa̱hade̍vo̱ bhaya̍mānaḥ su̱rādhā̍ḥ ||

1.100.18a दस्यू॒ञ्छिम्यूँ॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् ।
1.100.18c सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभिः॒ सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्रः॑ ॥
1.100.18a dasyū̱ñ chimyū̍m̐ś ca puruhū̱ta evai̍r ha̱tvā pṛ̍thi̱vyāṁ śarvā̱ ni ba̍rhīt |
1.100.18c sana̱t kṣetra̱ṁ sakhi̍bhiḥ śvi̱tnyebhi̱ḥ sana̱t sūrya̱ṁ sana̍d a̱paḥ su̱vajra̍ḥ ||

1.100.19a वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् ।
1.100.19c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.100.19a vi̱śvāhendro̍ adhiva̱ktā no̍ a̱stv apa̍rihvṛtāḥ sanuyāma̱ vāja̍m |
1.100.19c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.101.01a प्र म॒न्दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना ।
1.101.01c अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
1.101.01a pra ma̱ndine̍ pitu̱mad a̍rcatā̱ vaco̱ yaḥ kṛ̱ṣṇaga̍rbhā ni̱raha̍nn ṛ̱jiśva̍nā |
1.101.01c a̱va̱syavo̱ vṛṣa̍ṇa̱ṁ vajra̍dakṣiṇam ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.02a यो व्यं॑सं जाहृषा॒णेन॑ म॒न्युना॒ यः शम्ब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तम् ।
1.101.02c इन्द्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
1.101.02a yo vya̍ṁsaṁ jāhṛṣā̱ṇena̍ ma̱nyunā̱ yaḥ śamba̍ra̱ṁ yo aha̱n pipru̍m avra̱tam |
1.101.02c indro̱ yaḥ śuṣṇa̍m a̱śuṣa̱ṁ ny āvṛ̍ṇaṅ ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.03a यस्य॒ द्यावा॑पृथि॒वी पौंस्यं॑ म॒हद्यस्य॑ व्र॒ते वरु॑णो॒ यस्य॒ सूर्यः॑ ।
1.101.03c यस्येन्द्र॑स्य॒ सिन्ध॑वः॒ सश्च॑ति व्र॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
1.101.03a yasya̱ dyāvā̍pṛthi̱vī pauṁsya̍m ma̱had yasya̍ vra̱te varu̍ṇo̱ yasya̱ sūrya̍ḥ |
1.101.03c yasyendra̍sya̱ sindha̍va̱ḥ saśca̍ti vra̱tam ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.04a यो अश्वा॑नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ॑रि॒तः कर्म॑णिकर्मणि स्थि॒रः ।
1.101.04c वी॒ळोश्चि॒दिन्द्रो॒ यो असु॑न्वतो व॒धो म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
1.101.04a yo aśvā̍nā̱ṁ yo gavā̱ṁ gopa̍tir va̱śī ya ā̍ri̱taḥ karma̍ṇi-karmaṇi sthi̱raḥ |
1.101.04c vī̱ḻoś ci̱d indro̱ yo asu̍nvato va̱dho ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.05a यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे॑ प्रथ॒मो गा अवि॑न्दत् ।
1.101.05c इन्द्रो॒ यो दस्यूँ॒रध॑राँ अ॒वाति॑रन्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
1.101.05a yo viśva̍sya̱ jaga̍taḥ prāṇa̱tas pati̱r yo bra̱hmaṇe̍ pratha̱mo gā avi̍ndat |
1.101.05c indro̱ yo dasyū̱m̐r adha̍rām̐ a̱vāti̍ran ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.06a यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभिः॑ ।
1.101.06c इन्द्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
1.101.06a yaḥ śūre̍bhi̱r havyo̱ yaś ca̍ bhī̱rubhi̱r yo dhāva̍dbhir hū̱yate̱ yaś ca̍ ji̱gyubhi̍ḥ |
1.101.06c indra̱ṁ yaṁ viśvā̱ bhuva̍nā̱bhi sa̍ṁda̱dhur ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.07a रु॒द्राणा॑मेति प्र॒दिशा॑ विचक्ष॒णो रु॒द्रेभि॒र्योषा॑ तनुते पृ॒थु ज्रयः॑ ।
1.101.07c इन्द्रं॑ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
1.101.07a ru̱drāṇā̍m eti pra̱diśā̍ vicakṣa̱ṇo ru̱drebhi̱r yoṣā̍ tanute pṛ̱thu jraya̍ḥ |
1.101.07c indra̍m manī̱ṣā a̱bhy a̍rcati śru̱tam ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.08a यद्वा॑ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा॑व॒मे वृ॒जने॑ मा॒दया॑से ।
1.101.08c अत॒ आ या॑ह्यध्व॒रं नो॒ अच्छा॑ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ॥
1.101.08a yad vā̍ marutvaḥ para̱me sa̱dhasthe̱ yad vā̍va̱me vṛ̱jane̍ mā̱dayā̍se |
1.101.08c ata̱ ā yā̍hy adhva̱raṁ no̱ acchā̍ tvā̱yā ha̱viś ca̍kṛmā satyarādhaḥ ||

1.101.09a त्वा॒येन्द्र॒ सोमं॑ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः ।
1.101.09c अधा॑ नियुत्वः॒ सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥
1.101.09a tvā̱yendra̱ soma̍ṁ suṣumā sudakṣa tvā̱yā ha̱viś ca̍kṛmā brahmavāhaḥ |
1.101.09c adhā̍ niyutva̱ḥ saga̍ṇo ma̱rudbhi̍r a̱smin ya̱jñe ba̱rhiṣi̍ mādayasva ||

1.101.10a मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इन्द्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने॑ ।
1.101.10c आ त्वा॑ सुशिप्र॒ हर॑यो वहन्तू॒शन्ह॒व्यानि॒ प्रति॑ नो जुषस्व ॥
1.101.10a mā̱daya̍sva̱ hari̍bhi̱r ye ta̍ indra̱ vi ṣya̍sva̱ śipre̱ vi sṛ̍jasva̱ dhene̍ |
1.101.10c ā tvā̍ suśipra̱ hara̍yo vahantū̱śan ha̱vyāni̱ prati̍ no juṣasva ||

1.101.11a म॒रुत्स्तो॑त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिन्द्रे॑ण सनुयाम॒ वाज॑म् ।
1.101.11c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.101.11a ma̱rutsto̍trasya vṛ̱jana̍sya go̱pā va̱yam indre̍ṇa sanuyāma̱ vāja̍m |
1.101.11c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.102.01a इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे ।
1.102.01c तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं॑ दे॒वासः॒ शव॑सामद॒न्ननु॑ ॥
1.102.01a i̱māṁ te̱ dhiya̱m pra bha̍re ma̱ho ma̱hīm a̱sya sto̱tre dhi̱ṣaṇā̱ yat ta̍ āna̱je |
1.102.01c tam u̍tsa̱ve ca̍ prasa̱ve ca̍ sāsa̱him indra̍ṁ de̱vāsa̱ḥ śava̍sāmada̱nn anu̍ ||

1.102.02a अ॒स्य श्रवो॑ न॒द्यः॑ स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं वपुः॑ ।
1.102.02c अ॒स्मे सू॑र्याचन्द्र॒मसा॑भि॒चक्षे॑ श्र॒द्धे कमि॑न्द्र चरतो वितर्तु॒रम् ॥
1.102.02a a̱sya śravo̍ na̱dya̍ḥ sa̱pta bi̍bhrati̱ dyāvā̱kṣāmā̍ pṛthi̱vī da̍rśa̱taṁ vapu̍ḥ |
1.102.02c a̱sme sū̍ryācandra̱masā̍bhi̱cakṣe̍ śra̱ddhe kam i̍ndra carato vitartu̱ram ||

1.102.03a तं स्मा॒ रथं॑ मघव॒न्प्राव॑ सा॒तये॒ जैत्रं॒ यं ते॑ अनु॒मदा॑म संग॒मे ।
1.102.03c आ॒जा न॑ इन्द्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो॑ मघव॒ञ्छर्म॑ यच्छ नः ॥
1.102.03a taṁ smā̱ ratha̍m maghava̱n prāva̍ sā̱taye̱ jaitra̱ṁ yaṁ te̍ anu̱madā̍ma saṁga̱me |
1.102.03c ā̱jā na̍ indra̱ mana̍sā puruṣṭuta tvā̱yadbhyo̍ maghava̱ñ charma̍ yaccha naḥ ||

1.102.04a व॒यं ज॑येम॒ त्वया॑ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे॑भरे ।
1.102.04c अ॒स्मभ्य॑मिन्द्र॒ वरि॑वः सु॒गं कृ॑धि॒ प्र शत्रू॑णां मघव॒न्वृष्ण्या॑ रुज ॥
1.102.04a va̱yaṁ ja̍yema̱ tvayā̍ yu̱jā vṛta̍m a̱smāka̱m aṁśa̱m ud a̍vā̱ bhare̍-bhare |
1.102.04c a̱smabhya̍m indra̱ vari̍vaḥ su̱gaṁ kṛ̍dhi̱ pra śatrū̍ṇām maghava̱n vṛṣṇyā̍ ruja ||

1.102.05a नाना॒ हि त्वा॒ हव॑माना॒ जना॑ इ॒मे धना॑नां धर्त॒रव॑सा विप॒न्यवः॑ ।
1.102.05c अ॒स्माकं॑ स्मा॒ रथ॒मा ति॑ष्ठ सा॒तये॒ जैत्रं॒ ही॑न्द्र॒ निभृ॑तं॒ मन॒स्तव॑ ॥
1.102.05a nānā̱ hi tvā̱ hava̍mānā̱ janā̍ i̱me dhanā̍nāṁ dharta̱r ava̍sā vipa̱nyava̍ḥ |
1.102.05c a̱smāka̍ṁ smā̱ ratha̱m ā ti̍ṣṭha sā̱taye̱ jaitra̱ṁ hī̍ndra̱ nibhṛ̍ta̱m mana̱s tava̍ ||

1.102.06a गो॒जिता॑ बा॒हू अमि॑तक्रतुः सि॒मः कर्म॑न्कर्मञ्छ॒तमू॑तिः खजंक॒रः ।
1.102.06c अ॒क॒ल्प इन्द्रः॑ प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व॑यन्ते सिषा॒सवः॑ ॥
1.102.06a go̱jitā̍ bā̱hū ami̍takratuḥ si̱maḥ karma̍n-karmañ cha̱tamū̍tiḥ khajaṁka̱raḥ |
1.102.06c a̱ka̱lpa indra̍ḥ prati̱māna̱m oja̱sāthā̱ janā̱ vi hva̍yante siṣā̱sava̍ḥ ||

1.102.07a उत्ते॑ श॒तान्म॑घव॒न्नुच्च॒ भूय॑स॒ उत्स॒हस्रा॑द्रिरिचे कृ॒ष्टिषु॒ श्रवः॑ ।
1.102.07c अ॒मा॒त्रं त्वा॑ धि॒षणा॑ तित्विषे म॒ह्यधा॑ वृ॒त्राणि॑ जिघ्नसे पुरंदर ॥
1.102.07a ut te̍ śa̱tān ma̍ghava̱nn uc ca̱ bhūya̍sa̱ ut sa̱hasrā̍d ririce kṛ̱ṣṭiṣu̱ śrava̍ḥ |
1.102.07c a̱mā̱traṁ tvā̍ dhi̱ṣaṇā̍ titviṣe ma̱hy adhā̍ vṛ̱trāṇi̍ jighnase puraṁdara ||

1.102.08a त्रि॒वि॒ष्टि॒धातु॑ प्रति॒मान॒मोज॑सस्ति॒स्रो भूमी॑र्नृपते॒ त्रीणि॑ रोच॒ना ।
1.102.08c अती॒दं विश्वं॒ भुव॑नं ववक्षिथाश॒त्रुरि॑न्द्र ज॒नुषा॑ स॒नाद॑सि ॥
1.102.08a tri̱vi̱ṣṭi̱dhātu̍ prati̱māna̱m oja̍sas ti̱sro bhūmī̍r nṛpate̱ trīṇi̍ roca̱nā |
1.102.08c atī̱daṁ viśva̱m bhuva̍naṁ vavakṣithāśa̱trur i̍ndra ja̱nuṣā̍ sa̱nād a̍si ||

1.102.09a त्वां दे॒वेषु॑ प्रथ॒मं ह॑वामहे॒ त्वं ब॑भूथ॒ पृत॑नासु सास॒हिः ।
1.102.09c सेमं नः॑ का॒रुमु॑पम॒न्युमु॒द्भिद॒मिन्द्रः॑ कृणोतु प्रस॒वे रथं॑ पु॒रः ॥
1.102.09a tvāṁ de̱veṣu̍ pratha̱maṁ ha̍vāmahe̱ tvam ba̍bhūtha̱ pṛta̍nāsu sāsa̱hiḥ |
1.102.09c semaṁ na̍ḥ kā̱rum u̍pama̱nyum u̱dbhida̱m indra̍ḥ kṛṇotu prasa̱ve ratha̍m pu̱raḥ ||

1.102.10a त्वं जि॑गेथ॒ न धना॑ रुरोधि॒थार्भे॑ष्वा॒जा म॑घवन्म॒हत्सु॑ च ।
1.102.10c त्वामु॒ग्रमव॑से॒ सं शि॑शीम॒स्यथा॑ न इन्द्र॒ हव॑नेषु चोदय ॥
1.102.10a tvaṁ ji̍getha̱ na dhanā̍ rurodhi̱thārbhe̍ṣv ā̱jā ma̍ghavan ma̱hatsu̍ ca |
1.102.10c tvām u̱gram ava̍se̱ saṁ śi̍śīma̱sy athā̍ na indra̱ hava̍neṣu codaya ||

1.102.11a वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् ।
1.102.11c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.102.11a vi̱śvāhendro̍ adhiva̱ktā no̍ a̱stv apa̍rihvṛtāḥ sanuyāma̱ vāja̍m |
1.102.11c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.103.01a तत्त॑ इन्द्रि॒यं प॑र॒मं प॑रा॒चैरधा॑रयन्त क॒वयः॑ पु॒रेदम् ।
1.103.01c क्ष॒मेदम॒न्यद्दि॒व्य१॒॑न्यद॑स्य॒ समी॑ पृच्यते सम॒नेव॑ के॒तुः ॥
1.103.01a tat ta̍ indri̱yam pa̍ra̱mam pa̍rā̱cair adhā̍rayanta ka̱vaya̍ḥ pu̱redam |
1.103.01c kṣa̱medam a̱nyad di̱vy a1̱̍nyad a̍sya̱ sam ī̍ pṛcyate sama̱neva̍ ke̱tuḥ ||

1.103.02a स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ वज्रे॑ण ह॒त्वा निर॒पः स॑सर्ज ।
1.103.02c अह॒न्नहि॒मभि॑नद्रौहि॒णं व्यह॒न्व्यं॑सं म॒घवा॒ शची॑भिः ॥
1.103.02a sa dhā̍rayat pṛthi̱vīm pa̱pratha̍c ca̱ vajre̍ṇa ha̱tvā nir a̱paḥ sa̍sarja |
1.103.02c aha̱nn ahi̱m abhi̍nad rauhi̱ṇaṁ vy aha̱n vya̍ṁsam ma̱ghavā̱ śacī̍bhiḥ ||

1.103.03a स जा॒तूभ॑र्मा श्र॒द्दधा॑न॒ ओजः॒ पुरो॑ विभि॒न्दन्न॑चर॒द्वि दासीः॑ ।
1.103.03c वि॒द्वान्व॑ज्रि॒न्दस्य॑वे हे॒तिम॒स्यार्यं॒ सहो॑ वर्धया द्यु॒म्नमि॑न्द्र ॥
1.103.03a sa jā̱tūbha̍rmā śra̱ddadhā̍na̱ oja̱ḥ puro̍ vibhi̱ndann a̍cara̱d vi dāsī̍ḥ |
1.103.03c vi̱dvān va̍jri̱n dasya̍ve he̱tim a̱syārya̱ṁ saho̍ vardhayā dyu̱mnam i̍ndra ||

1.103.04a तदू॒चुषे॒ मानु॑षे॒मा यु॒गानि॑ की॒र्तेन्यं॑ म॒घवा॒ नाम॒ बिभ्र॑त् ।
1.103.04c उ॒प॒प्र॒यन्द॑स्यु॒हत्या॑य व॒ज्री यद्ध॑ सू॒नुः श्रव॑से॒ नाम॑ द॒धे ॥
1.103.04a tad ū̱cuṣe̱ mānu̍ṣe̱mā yu̱gāni̍ kī̱rtenya̍m ma̱ghavā̱ nāma̱ bibhra̍t |
1.103.04c u̱pa̱pra̱yan da̍syu̱hatyā̍ya va̱jrī yad dha̍ sū̱nuḥ śrava̍se̱ nāma̍ da̱dhe ||

1.103.05a तद॑स्ये॒दं प॑श्यता॒ भूरि॑ पु॒ष्टं श्रदिन्द्र॑स्य धत्तन वी॒र्या॑य ।
1.103.05c स गा अ॑विन्द॒त्सो अ॑विन्द॒दश्वा॒न्त्स ओष॑धीः॒ सो अ॒पः स वना॑नि ॥
1.103.05a tad a̍sye̱dam pa̍śyatā̱ bhūri̍ pu̱ṣṭaṁ śrad indra̍sya dhattana vī̱ryā̍ya |
1.103.05c sa gā a̍vinda̱t so a̍vinda̱d aśvā̱n sa oṣa̍dhī̱ḥ so a̱paḥ sa vanā̍ni ||

1.103.06a भूरि॑कर्मणे वृष॒भाय॒ वृष्णे॑ स॒त्यशु॑ष्माय सुनवाम॒ सोम॑म् ।
1.103.06c य आ॒दृत्या॑ परिप॒न्थीव॒ शूरोऽय॑ज्वनो वि॒भज॒न्नेति॒ वेदः॑ ॥
1.103.06a bhūri̍karmaṇe vṛṣa̱bhāya̱ vṛṣṇe̍ sa̱tyaśu̍ṣmāya sunavāma̱ soma̍m |
1.103.06c ya ā̱dṛtyā̍ paripa̱nthīva̱ śūro 'ya̍jvano vi̱bhaja̱nn eti̱ veda̍ḥ ||

1.103.07a तदि॑न्द्र॒ प्रेव॑ वी॒र्यं॑ चकर्थ॒ यत्स॒सन्तं॒ वज्रे॒णाबो॑ध॒योऽहि॑म् ।
1.103.07c अनु॑ त्वा॒ पत्नी॑र्हृषि॒तं वय॑श्च॒ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ॥
1.103.07a tad i̍ndra̱ preva̍ vī̱rya̍ṁ cakartha̱ yat sa̱santa̱ṁ vajre̱ṇābo̍dha̱yo 'hi̍m |
1.103.07c anu̍ tvā̱ patnī̍r hṛṣi̱taṁ vaya̍ś ca̱ viśve̍ de̱vāso̍ amada̱nn anu̍ tvā ||

1.103.08a शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमि॑न्द्र य॒दाव॑धी॒र्वि पुरः॒ शम्ब॑रस्य ।
1.103.08c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.103.08a śuṣṇa̱m pipru̱ṁ kuya̍vaṁ vṛ̱tram i̍ndra ya̱dāva̍dhī̱r vi pura̱ḥ śamba̍rasya |
1.103.08c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.104.01a योनि॑ष्ट इन्द्र नि॒षदे॑ अकारि॒ तमा नि षी॑द स्वा॒नो नार्वा॑ ।
1.104.01c वि॒मुच्या॒ वयो॑ऽव॒सायाश्वा॑न्दो॒षा वस्तो॒र्वही॑यसः प्रपि॒त्वे ॥
1.104.01a yoni̍ṣ ṭa indra ni̱ṣade̍ akāri̱ tam ā ni ṣī̍da svā̱no nārvā̍ |
1.104.01c vi̱mucyā̱ vayo̍ 'va̱sāyāśvā̍n do̱ṣā vasto̱r vahī̍yasaḥ prapi̱tve ||

1.104.02a ओ त्ये नर॒ इन्द्र॑मू॒तये॑ गु॒र्नू चि॒त्तान्त्स॒द्यो अध्व॑नो जगम्यात् ।
1.104.02c दे॒वासो॑ म॒न्युं दास॑स्य श्चम्न॒न्ते न॒ आ व॑क्षन्त्सुवि॒ताय॒ वर्ण॑म् ॥
1.104.02a o tye nara̱ indra̍m ū̱taye̍ gu̱r nū ci̱t tān sa̱dyo adhva̍no jagamyāt |
1.104.02c de̱vāso̍ ma̱nyuṁ dāsa̍sya ścamna̱n te na̱ ā va̍kṣan suvi̱tāya̱ varṇa̍m ||

1.104.03a अव॒ त्मना॑ भरते॒ केत॑वेदा॒ अव॒ त्मना॑ भरते॒ फेन॑मु॒दन् ।
1.104.03c क्षी॒रेण॑ स्नातः॒ कुय॑वस्य॒ योषे॑ ह॒ते ते स्या॑तां प्रव॒णे शिफा॑याः ॥
1.104.03a ava̱ tmanā̍ bharate̱ keta̍vedā̱ ava̱ tmanā̍ bharate̱ phena̍m u̱dan |
1.104.03c kṣī̱reṇa̍ snāta̱ḥ kuya̍vasya̱ yoṣe̍ ha̱te te syā̍tām prava̱ṇe śiphā̍yāḥ ||

1.104.04a यु॒योप॒ नाभि॒रुप॑रस्या॒योः प्र पूर्वा॑भिस्तिरते॒ राष्टि॒ शूरः॑ ।
1.104.04c अ॒ञ्ज॒सी कु॑लि॒शी वी॒रप॑त्नी॒ पयो॑ हिन्वा॒ना उ॒दभि॑र्भरन्ते ॥
1.104.04a yu̱yopa̱ nābhi̱r upa̍rasyā̱yoḥ pra pūrvā̍bhis tirate̱ rāṣṭi̱ śūra̍ḥ |
1.104.04c a̱ñja̱sī ku̍li̱śī vī̱rapa̍tnī̱ payo̍ hinvā̱nā u̱dabhi̍r bharante ||

1.104.05a प्रति॒ यत्स्या नीथाद॑र्शि॒ दस्यो॒रोको॒ नाच्छा॒ सद॑नं जान॒ती गा॑त् ।
1.104.05c अध॑ स्मा नो मघवञ्चर्कृ॒तादिन्मा नो॑ म॒घेव॑ निष्ष॒पी परा॑ दाः ॥
1.104.05a prati̱ yat syā nīthāda̍rśi̱ dasyo̱r oko̱ nācchā̱ sada̍naṁ jāna̱tī gā̍t |
1.104.05c adha̍ smā no maghavañ carkṛ̱tād in mā no̍ ma̱gheva̍ niṣṣa̱pī parā̍ dāḥ ||

1.104.06a स त्वं न॑ इन्द्र॒ सूर्ये॒ सो अ॒प्स्व॑नागा॒स्त्व आ भ॑ज जीवशं॒से ।
1.104.06c मान्त॑रां॒ भुज॒मा री॑रिषो नः॒ श्रद्धि॑तं ते मह॒त इ॑न्द्रि॒याय॑ ॥
1.104.06a sa tvaṁ na̍ indra̱ sūrye̱ so a̱psv a̍nāgā̱stva ā bha̍ja jīvaśa̱ṁse |
1.104.06c mānta̍rā̱m bhuja̱m ā rī̍riṣo na̱ḥ śraddhi̍taṁ te maha̱ta i̍ndri̱yāya̍ ||

1.104.07a अधा॑ मन्ये॒ श्रत्ते॑ अस्मा अधायि॒ वृषा॑ चोदस्व मह॒ते धना॑य ।
1.104.07c मा नो॒ अकृ॑ते पुरुहूत॒ योना॒विन्द्र॒ क्षुध्य॑द्भ्यो॒ वय॑ आसु॒तिं दाः॑ ॥
1.104.07a adhā̍ manye̱ śrat te̍ asmā adhāyi̱ vṛṣā̍ codasva maha̱te dhanā̍ya |
1.104.07c mā no̱ akṛ̍te puruhūta̱ yonā̱v indra̱ kṣudhya̍dbhyo̱ vaya̍ āsu̱tiṁ dā̍ḥ ||

1.104.08a मा नो॑ वधीरिन्द्र॒ मा परा॑ दा॒ मा नः॑ प्रि॒या भोज॑नानि॒ प्र मो॑षीः ।
1.104.08c आ॒ण्डा मा नो॑ मघवञ्छक्र॒ निर्भे॒न्मा नः॒ पात्रा॑ भेत्स॒हजा॑नुषाणि ॥
1.104.08a mā no̍ vadhīr indra̱ mā parā̍ dā̱ mā na̍ḥ pri̱yā bhoja̍nāni̱ pra mo̍ṣīḥ |
1.104.08c ā̱ṇḍā mā no̍ maghavañ chakra̱ nir bhe̱n mā na̱ḥ pātrā̍ bhet sa̱hajā̍nuṣāṇi ||

1.104.09a अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा॑य ।
1.104.09c उ॒रु॒व्यचा॑ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा॑नः ॥
1.104.09a a̱rvāṅ ehi̱ soma̍kāmaṁ tvāhur a̱yaṁ su̱tas tasya̍ pibā̱ madā̍ya |
1.104.09c u̱ru̱vyacā̍ ja̱ṭhara̱ ā vṛ̍ṣasva pi̱teva̍ naḥ śṛṇuhi hū̱yamā̍naḥ ||



1.105.01a च॒न्द्रमा॑ अ॒प्स्व१॒॑न्तरा सु॑प॒र्णो धा॑वते दि॒वि ।
1.105.01c न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्ति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.01a ca̱ndramā̍ a̱psv a1̱̍ntar ā su̍pa̱rṇo dhā̍vate di̱vi |
1.105.01c na vo̍ hiraṇyanemayaḥ pa̱daṁ vi̍ndanti vidyuto vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.02a अर्थ॒मिद्वा उ॑ अ॒र्थिन॒ आ जा॒या यु॑वते॒ पति॑म् ।
1.105.02c तु॒ञ्जाते॒ वृष्ण्यं॒ पयः॑ परि॒दाय॒ रसं॑ दुहे वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.02a artha̱m id vā u̍ a̱rthina̱ ā jā̱yā yu̍vate̱ pati̍m |
1.105.02c tu̱ñjāte̱ vṛṣṇya̱m paya̍ḥ pari̱dāya̱ rasa̍ṁ duhe vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.03a मो षु दे॑वा अ॒दः स्व१॒॑रव॑ पादि दि॒वस्परि॑ ।
1.105.03c मा सो॒म्यस्य॑ श॒म्भुवः॒ शूने॑ भूम॒ कदा॑ च॒न वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.03a mo ṣu de̍vā a̱daḥ sva1̱̍r ava̍ pādi di̱vas pari̍ |
1.105.03c mā so̱myasya̍ śa̱mbhuva̱ḥ śūne̍ bhūma̱ kadā̍ ca̱na vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.04a य॒ज्ञं पृ॑च्छाम्यव॒मं स तद्दू॒तो वि वो॑चति ।
1.105.04c क्व॑ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद्बि॑भर्ति॒ नूत॑नो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.04a ya̱jñam pṛ̍cchāmy ava̱maṁ sa tad dū̱to vi vo̍cati |
1.105.04c kva̍ ṛ̱tam pū̱rvyaṁ ga̱taṁ kas tad bi̍bharti̱ nūta̍no vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.05a अ॒मी ये दे॑वाः॒ स्थन॑ त्रि॒ष्वा रो॑च॒ने दि॒वः ।
1.105.05c कद्व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.05a a̱mī ye de̍vā̱ḥ sthana̍ tri̱ṣv ā ro̍ca̱ne di̱vaḥ |
1.105.05c kad va̍ ṛ̱taṁ kad anṛ̍ta̱ṁ kva̍ pra̱tnā va̱ āhu̍tir vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.06a कद्व॑ ऋ॒तस्य॑ धर्ण॒सि कद्वरु॑णस्य॒ चक्ष॑णम् ।
1.105.06c कद॑र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.06a kad va̍ ṛ̱tasya̍ dharṇa̱si kad varu̍ṇasya̱ cakṣa̍ṇam |
1.105.06c kad a̍rya̱mṇo ma̱has pa̱thāti̍ krāmema dū̱ḍhyo̍ vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.07a अ॒हं सो अ॑स्मि॒ यः पु॒रा सु॒ते वदा॑मि॒ कानि॑ चित् ।
1.105.07c तं मा॑ व्यन्त्या॒ध्यो॒३॒॑ वृको॒ न तृ॒ष्णजं॑ मृ॒गं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.07a a̱haṁ so a̍smi̱ yaḥ pu̱rā su̱te vadā̍mi̱ kāni̍ cit |
1.105.07c tam mā̍ vyanty ā̱dhyo̱3̱̍ vṛko̱ na tṛ̱ṣṇaja̍m mṛ̱gaṁ vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.08a सं मा॑ तपन्त्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः ।
1.105.08c मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्यः॑ स्तो॒तारं॑ ते शतक्रतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.08a sam mā̍ tapanty a̱bhita̍ḥ sa̱patnī̍r iva̱ parśa̍vaḥ |
1.105.08c mūṣo̱ na śi̱śnā vy a̍danti mā̱dhya̍ḥ sto̱tāra̍ṁ te śatakrato vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.09a अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा॑ मे॒ नाभि॒रात॑ता ।
1.105.09c त्रि॒तस्तद्वे॑दा॒प्त्यः स जा॑मि॒त्वाय॑ रेभति वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.09a a̱mī ye sa̱pta ra̱śmaya̱s tatrā̍ me̱ nābhi̱r āta̍tā |
1.105.09c tri̱tas tad ve̍dā̱ptyaḥ sa jā̍mi̱tvāya̍ rebhati vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.10a अ॒मी ये पञ्चो॒क्षणो॒ मध्ये॑ त॒स्थुर्म॒हो दि॒वः ।
1.105.10c दे॒व॒त्रा नु प्र॒वाच्यं॑ सध्रीची॒ना नि वा॑वृतुर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.10a a̱mī ye pañco̱kṣaṇo̱ madhye̍ ta̱sthur ma̱ho di̱vaḥ |
1.105.10c de̱va̱trā nu pra̱vācya̍ṁ sadhrīcī̱nā ni vā̍vṛtur vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.11a सु॒प॒र्णा ए॒त आ॑सते॒ मध्य॑ आ॒रोध॑ने दि॒वः ।
1.105.11c ते से॑धन्ति प॒थो वृकं॒ तर॑न्तं य॒ह्वती॑र॒पो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.11a su̱pa̱rṇā e̱ta ā̍sate̱ madhya̍ ā̱rodha̍ne di̱vaḥ |
1.105.11c te se̍dhanti pa̱tho vṛka̱ṁ tara̍ntaṁ ya̱hvatī̍r a̱po vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.12a नव्यं॒ तदु॒क्थ्यं॑ हि॒तं देवा॑सः सुप्रवाच॒नम् ।
1.105.12c ऋ॒तम॑र्षन्ति॒ सिन्ध॑वः स॒त्यं ता॑तान॒ सूर्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.12a navya̱ṁ tad u̱kthya̍ṁ hi̱taṁ devā̍saḥ supravāca̱nam |
1.105.12c ṛ̱tam a̍rṣanti̱ sindha̍vaḥ sa̱tyaṁ tā̍tāna̱ sūryo̍ vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.13a अग्ने॒ तव॒ त्यदु॒क्थ्यं॑ दे॒वेष्व॒स्त्याप्य॑म् ।
1.105.13c स नः॑ स॒त्तो म॑नु॒ष्वदा दे॒वान्य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.13a agne̱ tava̱ tyad u̱kthya̍ṁ de̱veṣv a̱sty āpya̍m |
1.105.13c sa na̍ḥ sa̱tto ma̍nu̱ṣvad ā de̱vān ya̍kṣi vi̱duṣṭa̍ro vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.14a स॒त्तो होता॑ मनु॒ष्वदा दे॒वाँ अच्छा॑ वि॒दुष्ट॑रः ।
1.105.14c अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.14a sa̱tto hotā̍ manu̱ṣvad ā de̱vām̐ acchā̍ vi̱duṣṭa̍raḥ |
1.105.14c a̱gnir ha̱vyā su̍ṣūdati de̱vo de̱veṣu̱ medhi̍ro vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.15a ब्रह्मा॑ कृणोति॒ वरु॑णो गातु॒विदं॒ तमी॑महे ।
1.105.15c व्यू॑र्णोति हृ॒दा म॒तिं नव्यो॑ जायतामृ॒तं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.15a brahmā̍ kṛṇoti̱ varu̍ṇo gātu̱vida̱ṁ tam ī̍mahe |
1.105.15c vy ū̍rṇoti hṛ̱dā ma̱tiṁ navyo̍ jāyatām ṛ̱taṁ vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.16a अ॒सौ यः पन्था॑ आदि॒त्यो दि॒वि प्र॒वाच्यं॑ कृ॒तः ।
1.105.16c न स दे॑वा अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.16a a̱sau yaḥ panthā̍ ādi̱tyo di̱vi pra̱vācya̍ṁ kṛ̱taḥ |
1.105.16c na sa de̍vā ati̱krame̱ tam ma̍rtāso̱ na pa̍śyatha vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.17a त्रि॒तः कूपेऽव॑हितो दे॒वान्ह॑वत ऊ॒तये॑ ।
1.105.17c तच्छु॑श्राव॒ बृह॒स्पतिः॑ कृ॒ण्वन्नं॑हूर॒णादु॒रु वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.17a tri̱taḥ kūpe 'va̍hito de̱vān ha̍vata ū̱taye̍ |
1.105.17c tac chu̍śrāva̱ bṛha̱spati̍ḥ kṛ̱ṇvann a̍ṁhūra̱ṇād u̱ru vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.18a अ॒रु॒णो मा॑ स॒कृद्वृकः॑ प॒था यन्तं॑ द॒दर्श॒ हि ।
1.105.18c उज्जि॑हीते नि॒चाय्या॒ तष्टे॑व पृष्ट्याम॒यी वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
1.105.18a a̱ru̱ṇo mā̍ sa̱kṛd vṛka̍ḥ pa̱thā yanta̍ṁ da̱darśa̱ hi |
1.105.18c uj ji̍hīte ni̱cāyyā̱ taṣṭe̍va pṛṣṭyāma̱yī vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.19a ए॒नाङ्गू॒षेण॑ व॒यमिन्द्र॑वन्तो॒ऽभि ष्या॑म वृ॒जने॒ सर्व॑वीराः ।
1.105.19c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.105.19a e̱nāṅgū̱ṣeṇa̍ va̱yam indra̍vanto̱ 'bhi ṣyā̍ma vṛ̱jane̱ sarva̍vīrāḥ |
1.105.19c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.106.01a इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमू॒तये॒ मारु॑तं॒ शर्धो॒ अदि॑तिं हवामहे ।
1.106.01c रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
1.106.01a indra̍m mi̱traṁ varu̍ṇam a̱gnim ū̱taye̱ māru̍ta̱ṁ śardho̱ adi̍tiṁ havāmahe |
1.106.01c ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana ||

1.106.02a त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये भू॒त दे॑वा वृत्र॒तूर्ये॑षु श॒म्भुवः॑ ।
1.106.02c रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
1.106.02a ta ā̍dityā̱ ā ga̍tā sa̱rvatā̍taye bhū̱ta de̍vā vṛtra̱tūrye̍ṣu śa̱mbhuva̍ḥ |
1.106.02c ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana ||

1.106.03a अव॑न्तु नः पि॒तरः॑ सुप्रवाच॒ना उ॒त दे॒वी दे॒वपु॑त्रे ऋता॒वृधा॑ ।
1.106.03c रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
1.106.03a ava̍ntu naḥ pi̱tara̍ḥ supravāca̱nā u̱ta de̱vī de̱vapu̍tre ṛtā̱vṛdhā̍ |
1.106.03c ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana ||

1.106.04a नरा॒शंसं॑ वा॒जिनं॑ वा॒जय॑न्नि॒ह क्ष॒यद्वी॑रं पू॒षणं॑ सु॒म्नैरी॑महे ।
1.106.04c रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
1.106.04a narā̱śaṁsa̍ṁ vā̱jina̍ṁ vā̱jaya̍nn i̱ha kṣa̱yadvī̍ram pū̱ṣaṇa̍ṁ su̱mnair ī̍mahe |
1.106.04c ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana ||

1.106.05a बृह॑स्पते॒ सद॒मिन्नः॑ सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु॑र्हितं॒ तदी॑महे ।
1.106.05c रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
1.106.05a bṛha̍spate̱ sada̱m in na̍ḥ su̱gaṁ kṛ̍dhi̱ śaṁ yor yat te̱ manu̍rhita̱ṁ tad ī̍mahe |
1.106.05c ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana ||

1.106.06a इन्द्रं॒ कुत्सो॑ वृत्र॒हणं॒ शची॒पतिं॑ का॒टे निबा॑ळ्ह॒ ऋषि॑रह्वदू॒तये॑ ।
1.106.06c रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
1.106.06a indra̱ṁ kutso̍ vṛtra̱haṇa̱ṁ śacī̱pati̍ṁ kā̱ṭe nibā̍ḻha̱ ṛṣi̍r ahvad ū̱taye̍ |
1.106.06c ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana ||

1.106.07a दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् ।
1.106.07c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.106.07a de̱vair no̍ de̱vy adi̍ti̱r ni pā̍tu de̱vas trā̱tā trā̍yatā̱m apra̍yucchan |
1.106.07c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.107.01a य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ ।
1.107.01c आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥
1.107.01a ya̱jño de̱vānā̱m praty e̍ti su̱mnam ādi̍tyāso̱ bhava̍tā mṛḻa̱yanta̍ḥ |
1.107.01c ā vo̱ 'rvācī̍ suma̱tir va̍vṛtyād a̱ṁhoś ci̱d yā va̍rivo̱vitta̱rāsa̍t ||

1.107.02a उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः ।
1.107.02c इन्द्र॑ इन्द्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥
1.107.02a upa̍ no de̱vā ava̱sā ga̍ma̱ntv aṅgi̍rasā̱ṁ sāma̍bhiḥ stū̱yamā̍nāḥ |
1.107.02c indra̍ indri̱yair ma̱ruto̍ ma̱rudbhi̍r ādi̱tyair no̱ adi̍ti̱ḥ śarma̍ yaṁsat ||

1.107.03a तन्न॒ इन्द्र॒स्तद्वरु॑ण॒स्तद॒ग्निस्तद॑र्य॒मा तत्स॑वि॒ता चनो॑ धात् ।
1.107.03c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.107.03a tan na̱ indra̱s tad varu̍ṇa̱s tad a̱gnis tad a̍rya̱mā tat sa̍vi̱tā cano̍ dhāt |
1.107.03c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.108.01a य इ॑न्द्राग्नी चि॒त्रत॑मो॒ रथो॑ वाम॒भि विश्वा॑नि॒ भुव॑नानि॒ चष्टे॑ ।
1.108.01c तेना या॑तं स॒रथं॑ तस्थि॒वांसाथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
1.108.01a ya i̍ndrāgnī ci̱trata̍mo̱ ratho̍ vām a̱bhi viśvā̍ni̱ bhuva̍nāni̱ caṣṭe̍ |
1.108.01c tenā yā̍taṁ sa̱ratha̍ṁ tasthi̱vāṁsāthā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.02a याव॑दि॒दं भुव॑नं॒ विश्व॒मस्त्यु॑रु॒व्यचा॑ वरि॒मता॑ गभी॒रम् ।
1.108.02c तावाँ॑ अ॒यं पात॑वे॒ सोमो॑ अ॒स्त्वर॑मिन्द्राग्नी॒ मन॑से यु॒वभ्या॑म् ॥
1.108.02a yāva̍d i̱dam bhuva̍na̱ṁ viśva̱m asty u̍ru̱vyacā̍ vari̱matā̍ gabhī̱ram |
1.108.02c tāvā̍m̐ a̱yam pāta̍ve̱ somo̍ a̱stv ara̍m indrāgnī̱ mana̍se yu̱vabhyā̍m ||

1.108.03a च॒क्राथे॒ हि स॒ध्र्य१॒॑ङ्नाम॑ भ॒द्रं स॑ध्रीची॒ना वृ॑त्रहणा उ॒त स्थः॑ ।
1.108.03c तावि॑न्द्राग्नी स॒ध्र्य॑ञ्चा नि॒षद्या॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् ॥
1.108.03a ca̱krāthe̱ hi sa̱dhrya1̱̍ṅ nāma̍ bha̱draṁ sa̍dhrīcī̱nā vṛ̍trahaṇā u̱ta stha̍ḥ |
1.108.03c tāv i̍ndrāgnī sa̱dhrya̍ñcā ni̱ṣadyā̱ vṛṣṇa̱ḥ soma̍sya vṛṣa̱ṇā vṛ̍ṣethām ||

1.108.04a समि॑द्धेष्व॒ग्निष्वा॑नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा ।
1.108.04c ती॒व्रैः सोमैः॒ परि॑षिक्तेभिर॒र्वागेन्द्रा॑ग्नी सौमन॒साय॑ यातम् ॥
1.108.04a sami̍ddheṣv a̱gniṣv ā̍najā̱nā ya̱tasru̍cā ba̱rhir u̍ tistirā̱ṇā |
1.108.04c tī̱vraiḥ somai̱ḥ pari̍ṣiktebhir a̱rvāg endrā̍gnī saumana̱sāya̍ yātam ||

1.108.05a यानी॑न्द्राग्नी च॒क्रथु॑र्वी॒र्या॑णि॒ यानि॑ रू॒पाण्यु॒त वृष्ण्या॑नि ।
1.108.05c या वां॑ प्र॒त्नानि॑ स॒ख्या शि॒वानि॒ तेभिः॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
1.108.05a yānī̍ndrāgnī ca̱krathu̍r vī̱ryā̍ṇi̱ yāni̍ rū̱pāṇy u̱ta vṛṣṇyā̍ni |
1.108.05c yā vā̍m pra̱tnāni̍ sa̱khyā śi̱vāni̱ tebhi̱ḥ soma̍sya pibataṁ su̱tasya̍ ||

1.108.06a यदब्र॑वं प्रथ॒मं वां॑ वृणा॒नो॒३॒॑ऽयं सोमो॒ असु॑रैर्नो वि॒हव्यः॑ ।
1.108.06c तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
1.108.06a yad abra̍vam pratha̱maṁ vā̍ṁ vṛṇā̱no̱3̱̍ 'yaṁ somo̱ asu̍rair no vi̱havya̍ḥ |
1.108.06c tāṁ sa̱tyāṁ śra̱ddhām a̱bhy ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.07a यदि॑न्द्राग्नी॒ मद॑थः॒ स्वे दु॑रो॒णे यद्ब्र॒ह्मणि॒ राज॑नि वा यजत्रा ।
1.108.07c अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
1.108.07a yad i̍ndrāgnī̱ mada̍tha̱ḥ sve du̍ro̱ṇe yad bra̱hmaṇi̱ rāja̍ni vā yajatrā |
1.108.07c ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.08a यदि॑न्द्राग्नी॒ यदु॑षु तु॒र्वशे॑षु॒ यद्द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः ।
1.108.08c अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
1.108.08a yad i̍ndrāgnī̱ yadu̍ṣu tu̱rvaśe̍ṣu̱ yad dru̱hyuṣv anu̍ṣu pū̱ruṣu̱ sthaḥ |
1.108.08c ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.09a यदि॑न्द्राग्नी अव॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्यां॑ पर॒मस्या॑मु॒त स्थः ।
1.108.09c अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
1.108.09a yad i̍ndrāgnī ava̱masyā̍m pṛthi̱vyām ma̍dhya̱masyā̍m para̱masyā̍m u̱ta sthaḥ |
1.108.09c ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.10a यदि॑न्द्राग्नी पर॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्या॑मव॒मस्या॑मु॒त स्थः ।
1.108.10c अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
1.108.10a yad i̍ndrāgnī para̱masyā̍m pṛthi̱vyām ma̍dhya̱masyā̍m ava̱masyā̍m u̱ta sthaḥ |
1.108.10c ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.11a यदि॑न्द्राग्नी दि॒वि ष्ठो यत्पृ॑थि॒व्यां यत्पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
1.108.11c अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
1.108.11a yad i̍ndrāgnī di̱vi ṣṭho yat pṛ̍thi̱vyāṁ yat parva̍te̱ṣv oṣa̍dhīṣv a̱psu |
1.108.11c ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.12a यदि॑न्द्राग्नी॒ उदि॑ता॒ सूर्य॑स्य॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दये॑थे ।
1.108.12c अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
1.108.12a yad i̍ndrāgnī̱ udi̍tā̱ sūrya̍sya̱ madhye̍ di̱vaḥ sva̱dhayā̍ mā̱daye̍the |
1.108.12c ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.13a ए॒वेन्द्रा॑ग्नी पपि॒वांसा॑ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना॑नि ।
1.108.13c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.108.13a e̱vendrā̍gnī papi̱vāṁsā̍ su̱tasya̱ viśvā̱smabhya̱ṁ saṁ ja̍yata̱ṁ dhanā̍ni |
1.108.13c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.109.01a वि ह्यख्यं॒ मन॑सा॒ वस्य॑ इ॒च्छन्निन्द्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ।
1.109.01c नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्यं॒ स वां॒ धियं॑ वाज॒यन्ती॑मतक्षम् ॥
1.109.01a vi hy akhya̱m mana̍sā̱ vasya̍ i̱cchann indrā̍gnī jñā̱sa u̱ta vā̍ sajā̱tān |
1.109.01c nānyā yu̱vat prama̍tir asti̱ mahya̱ṁ sa vā̱ṁ dhiya̍ṁ vāja̱yantī̍m atakṣam ||

1.109.02a अश्र॑वं॒ हि भू॑रि॒दाव॑त्तरा वां॒ विजा॑मातुरु॒त वा॑ घा स्या॒लात् ।
1.109.02c अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा॑ग्नी॒ स्तोमं॑ जनयामि॒ नव्य॑म् ॥
1.109.02a aśra̍va̱ṁ hi bhū̍ri̱dāva̍ttarā vā̱ṁ vijā̍mātur u̱ta vā̍ ghā syā̱lāt |
1.109.02c athā̱ soma̍sya̱ praya̍tī yu̱vabhyā̱m indrā̍gnī̱ stoma̍ṁ janayāmi̱ navya̍m ||

1.109.03a मा च्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः पितॄ॒णां श॒क्तीर॑नु॒यच्छ॑मानाः ।
1.109.03c इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णो मदन्ति॒ ता ह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ ॥
1.109.03a mā cche̍dma ra̱śmīm̐r iti̱ nādha̍mānāḥ pitṝ̱ṇāṁ śa̱ktīr a̍nu̱yaccha̍mānāḥ |
1.109.03c i̱ndrā̱gnibhyā̱ṁ kaṁ vṛṣa̍ṇo madanti̱ tā hy adrī̍ dhi̱ṣaṇā̍yā u̱pasthe̍ ||

1.109.04a यु॒वाभ्यां॑ दे॒वी धि॒षणा॒ मदा॒येन्द्रा॑ग्नी॒ सोम॑मुश॒ती सु॑नोति ।
1.109.04c ताव॑श्विना भद्रहस्ता सुपाणी॒ आ धा॑वतं॒ मधु॑ना पृ॒ङ्क्तम॒प्सु ॥
1.109.04a yu̱vābhyā̍ṁ de̱vī dhi̱ṣaṇā̱ madā̱yendrā̍gnī̱ soma̍m uśa̱tī su̍noti |
1.109.04c tāv a̍śvinā bhadrahastā supāṇī̱ ā dhā̍vata̱m madhu̍nā pṛ̱ṅktam a̱psu ||

1.109.05a यु॒वामि॑न्द्राग्नी॒ वसु॑नो विभा॒गे त॒वस्त॑मा शुश्रव वृत्र॒हत्ये॑ ।
1.109.05c तावा॒सद्या॑ ब॒र्हिषि॑ य॒ज्ञे अ॒स्मिन्प्र च॑र्षणी मादयेथां सु॒तस्य॑ ॥
1.109.05a yu̱vām i̍ndrāgnī̱ vasu̍no vibhā̱ge ta̱vasta̍mā śuśrava vṛtra̱hatye̍ |
1.109.05c tāv ā̱sadyā̍ ba̱rhiṣi̍ ya̱jñe a̱smin pra ca̍rṣaṇī mādayethāṁ su̱tasya̍ ||

1.109.06a प्र च॑र्ष॒णिभ्यः॑ पृतना॒हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ ।
1.109.06c प्र सिन्धु॑भ्यः॒ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा॑ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ॥
1.109.06a pra ca̍rṣa̱ṇibhya̍ḥ pṛtanā̱have̍ṣu̱ pra pṛ̍thi̱vyā ri̍ricāthe di̱vaś ca̍ |
1.109.06c pra sindhu̍bhya̱ḥ pra gi̱ribhyo̍ mahi̱tvā prendrā̍gnī̱ viśvā̱ bhuva̱nāty a̱nyā ||

1.109.07a आ भ॑रतं॒ शिक्ष॑तं वज्रबाहू अ॒स्माँ इ॑न्द्राग्नी अवतं॒ शची॑भिः ।
1.109.07c इ॒मे नु ते र॒श्मयः॒ सूर्य॑स्य॒ येभिः॑ सपि॒त्वं पि॒तरो॑ न॒ आस॑न् ॥
1.109.07a ā bha̍rata̱ṁ śikṣa̍taṁ vajrabāhū a̱smām̐ i̍ndrāgnī avata̱ṁ śacī̍bhiḥ |
1.109.07c i̱me nu te ra̱śmaya̱ḥ sūrya̍sya̱ yebhi̍ḥ sapi̱tvam pi̱taro̍ na̱ āsa̍n ||

1.109.08a पुरं॑दरा॒ शिक्ष॑तं वज्रहस्ता॒स्माँ इ॑न्द्राग्नी अवतं॒ भरे॑षु ।
1.109.08c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.109.08a pura̍ṁdarā̱ śikṣa̍taṁ vajrahastā̱smām̐ i̍ndrāgnī avata̱m bhare̍ṣu |
1.109.08c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.110.01a त॒तं मे॒ अप॒स्तदु॑ तायते॒ पुनः॒ स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते ।
1.110.01c अ॒यं स॑मु॒द्र इ॒ह वि॒श्वदे॑व्यः॒ स्वाहा॑कृतस्य॒ समु॑ तृप्णुत ऋभवः ॥
1.110.01a ta̱tam me̱ apa̱s tad u̍ tāyate̱ puna̱ḥ svādi̍ṣṭhā dhī̱tir u̱cathā̍ya śasyate |
1.110.01c a̱yaṁ sa̍mu̱dra i̱ha vi̱śvade̍vya̱ḥ svāhā̍kṛtasya̱ sam u̍ tṛpṇuta ṛbhavaḥ ||

1.110.02a आ॒भो॒गयं॒ प्र यदि॒च्छन्त॒ ऐत॒नापा॑काः॒ प्राञ्चो॒ मम॒ के चि॑दा॒पयः॑ ।
1.110.02c सौध॑न्वनासश्चरि॒तस्य॑ भू॒मनाग॑च्छत सवि॒तुर्दा॒शुषो॑ गृ॒हम् ॥
1.110.02a ā̱bho̱gaya̱m pra yad i̱cchanta̱ aita̱nāpā̍kā̱ḥ prāñco̱ mama̱ ke ci̍d ā̱paya̍ḥ |
1.110.02c saudha̍nvanāsaś cari̱tasya̍ bhū̱manāga̍cchata savi̱tur dā̱śuṣo̍ gṛ̱ham ||

1.110.03a तत्स॑वि॒ता वो॑ऽमृत॒त्वमासु॑व॒दगो॑ह्यं॒ यच्छ्र॒वय॑न्त॒ ऐत॑न ।
1.110.03c त्यं चि॑च्चम॒समसु॑रस्य॒ भक्ष॑ण॒मेकं॒ सन्त॑मकृणुता॒ चतु॑र्वयम् ॥
1.110.03a tat sa̍vi̱tā vo̍ 'mṛta̱tvam āsu̍va̱d ago̍hya̱ṁ yac chra̱vaya̍nta̱ aita̍na |
1.110.03c tyaṁ ci̍c cama̱sam asu̍rasya̱ bhakṣa̍ṇa̱m eka̱ṁ santa̍m akṛṇutā̱ catu̍rvayam ||

1.110.04a वि॒ष्ट्वी शमी॑ तरणि॒त्वेन॑ वा॒घतो॒ मर्ता॑सः॒ सन्तो॑ अमृत॒त्वमा॑नशुः ।
1.110.04c सौ॒ध॒न्व॒ना ऋ॒भवः॒ सूर॑चक्षसः संवत्स॒रे सम॑पृच्यन्त धी॒तिभिः॑ ॥
1.110.04a vi̱ṣṭvī śamī̍ taraṇi̱tvena̍ vā̱ghato̱ martā̍sa̱ḥ santo̍ amṛta̱tvam ā̍naśuḥ |
1.110.04c sau̱dha̱nva̱nā ṛ̱bhava̱ḥ sūra̍cakṣasaḥ saṁvatsa̱re sam a̍pṛcyanta dhī̱tibhi̍ḥ ||

1.110.05a क्षेत्र॑मिव॒ वि म॑मु॒स्तेज॑नेनँ॒ एकं॒ पात्र॑मृ॒भवो॒ जेह॑मानम् ।
1.110.05c उप॑स्तुता उप॒मं नाध॑माना॒ अम॑र्त्येषु॒ श्रव॑ इ॒च्छमा॑नाः ॥
1.110.05a kṣetra̍m iva̱ vi ma̍mu̱s teja̍nena̱m̐ eka̱m pātra̍m ṛ̱bhavo̱ jeha̍mānam |
1.110.05c upa̍stutā upa̱maṁ nādha̍mānā̱ ama̍rtyeṣu̱ śrava̍ i̱cchamā̍nāḥ ||

1.110.06a आ म॑नी॒षाम॒न्तरि॑क्षस्य॒ नृभ्यः॑ स्रु॒चेव॑ घृ॒तं जु॑हवाम वि॒द्मना॑ ।
1.110.06c त॒र॒णि॒त्वा ये पि॒तुर॑स्य सश्चि॒र ऋ॒भवो॒ वाज॑मरुहन्दि॒वो रजः॑ ॥
1.110.06a ā ma̍nī̱ṣām a̱ntari̍kṣasya̱ nṛbhya̍ḥ sru̱ceva̍ ghṛ̱taṁ ju̍havāma vi̱dmanā̍ |
1.110.06c ta̱ra̱ṇi̱tvā ye pi̱tur a̍sya saści̱ra ṛ̱bhavo̱ vāja̍m aruhan di̱vo raja̍ḥ ||

1.110.07a ऋ॒भुर्न॒ इन्द्रः॒ शव॑सा॒ नवी॑यानृ॒भुर्वाजे॑भि॒र्वसु॑भि॒र्वसु॑र्द॒दिः ।
1.110.07c यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒ये॒३॒॑ऽभि ति॑ष्ठेम पृत्सु॒तीरसु॑न्वताम् ॥
1.110.07a ṛ̱bhur na̱ indra̱ḥ śava̍sā̱ navī̍yān ṛ̱bhur vāje̍bhi̱r vasu̍bhi̱r vasu̍r da̱diḥ |
1.110.07c yu̱ṣmāka̍ṁ devā̱ ava̱sāha̍ni pri̱ye̱3̱̍ 'bhi ti̍ṣṭhema pṛtsu̱tīr asu̍nvatām ||

1.110.08a निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना॑सृजता मा॒तरं॒ पुनः॑ ।
1.110.08c सौध॑न्वनासः स्वप॒स्यया॑ नरो॒ जिव्री॒ युवा॑ना पि॒तरा॑कृणोतन ॥
1.110.08a niś carma̍ṇa ṛbhavo̱ gām a̍piṁśata̱ saṁ va̱tsenā̍sṛjatā mā̱tara̱m puna̍ḥ |
1.110.08c saudha̍nvanāsaḥ svapa̱syayā̍ naro̱ jivrī̱ yuvā̍nā pi̱tarā̍kṛṇotana ||

1.110.09a वाजे॑भिर्नो॒ वाज॑सातावविड्ढ्यृभु॒माँ इ॑न्द्र चि॒त्रमा द॑र्षि॒ राधः॑ ।
1.110.09c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.110.09a vāje̍bhir no̱ vāja̍sātāv aviḍḍhy ṛbhu̱mām̐ i̍ndra ci̱tram ā da̍rṣi̱ rādha̍ḥ |
1.110.09c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.111.01a तक्ष॒न्रथं॑ सु॒वृतं॑ विद्म॒नाप॑स॒स्तक्ष॒न्हरी॑ इन्द्र॒वाहा॒ वृष॑ण्वसू ।
1.111.01c तक्ष॑न्पि॒तृभ्या॑मृ॒भवो॒ युव॒द्वय॒स्तक्ष॑न्व॒त्साय॑ मा॒तरं॑ सचा॒भुव॑म् ॥
1.111.01a takṣa̱n ratha̍ṁ su̱vṛta̍ṁ vidma̱nāpa̍sa̱s takṣa̱n harī̍ indra̱vāhā̱ vṛṣa̍ṇvasū |
1.111.01c takṣa̍n pi̱tṛbhyā̍m ṛ̱bhavo̱ yuva̱d vaya̱s takṣa̍n va̱tsāya̍ mā̱tara̍ṁ sacā̱bhuva̍m ||

1.111.02a आ नो॑ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वयः॒ क्रत्वे॒ दक्षा॑य सुप्र॒जाव॑ती॒मिष॑म् ।
1.111.02c यथा॒ क्षया॑म॒ सर्व॑वीरया वि॒शा तन्नः॒ शर्धा॑य धासथा॒ स्वि॑न्द्रि॒यम् ॥
1.111.02a ā no̍ ya̱jñāya̍ takṣata ṛbhu̱mad vaya̱ḥ kratve̱ dakṣā̍ya supra̱jāva̍tī̱m iṣa̍m |
1.111.02c yathā̱ kṣayā̍ma̱ sarva̍vīrayā vi̱śā tan na̱ḥ śardhā̍ya dhāsathā̱ sv i̍ndri̱yam ||

1.111.03a आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः ।
1.111.03c सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणि॑म् ॥
1.111.03a ā ta̍kṣata sā̱tim a̱smabhya̍m ṛbhavaḥ sā̱tiṁ rathā̍ya sā̱tim arva̍te naraḥ |
1.111.03c sā̱tiṁ no̱ jaitrī̱ṁ sam ma̍heta vi̱śvahā̍ jā̱mim ajā̍mi̱m pṛta̍nāsu sa̱kṣaṇi̍m ||

1.111.04a ऋ॒भु॒क्षण॒मिन्द्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुतः॒ सोम॑पीतये ।
1.111.04c उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वन्तु सा॒तये॑ धि॒ये जि॒षे ॥
1.111.04a ṛ̱bhu̱kṣaṇa̱m indra̱m ā hu̍va ū̱taya̍ ṛ̱bhūn vājā̍n ma̱ruta̱ḥ soma̍pītaye |
1.111.04c u̱bhā mi̱trāvaru̍ṇā nū̱nam a̱śvinā̱ te no̍ hinvantu sā̱taye̍ dhi̱ye ji̱ṣe ||

1.111.05a ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु ।
1.111.05c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.111.05a ṛ̱bhur bharā̍ya̱ saṁ śi̍śātu sā̱tiṁ sa̍marya̱jid vājo̍ a̱smām̐ a̍viṣṭu |
1.111.05c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.112.01a ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ ।
1.112.01c याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.01a īḻe̱ dyāvā̍pṛthi̱vī pū̱rvaci̍ttaye̱ 'gniṁ gha̱rmaṁ su̱ruca̱ṁ yāma̍nn i̱ṣṭaye̍ |
1.112.01c yābhi̱r bhare̍ kā̱ram aṁśā̍ya̱ jinva̍tha̱s tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.02a यु॒वोर्दा॒नाय॑ सु॒भरा॑ अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मन्त॑वे ।
1.112.02c याभि॒र्धियोऽव॑थः॒ कर्म॑न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.02a yu̱vor dā̱nāya̍ su̱bharā̍ asa̱ścato̱ ratha̱m ā ta̍sthur vaca̱saṁ na manta̍ve |
1.112.02c yābhi̱r dhiyo 'va̍tha̱ḥ karma̍nn i̱ṣṭaye̱ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.03a यु॒वं तासां॑ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना॑ ।
1.112.03c याभि॑र्धे॒नुम॒स्वं१॒॑ पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.03a yu̱vaṁ tāsā̍ṁ di̱vyasya̍ pra̱śāsa̍ne vi̱śāṁ kṣa̍yatho a̱mṛta̍sya ma̱jmanā̍ |
1.112.03c yābhi̍r dhe̱num a̱sva1̱̍m pinva̍tho narā̱ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.04a याभिः॒ परि॑ज्मा॒ तन॑यस्य म॒ज्मना॑ द्विमा॒ता तू॒र्षु त॒रणि॑र्वि॒भूष॑ति ।
1.112.04c याभि॑स्त्रि॒मन्तु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.04a yābhi̱ḥ pari̍jmā̱ tana̍yasya ma̱jmanā̍ dvimā̱tā tū̱rṣu ta̱raṇi̍r vi̱bhūṣa̍ti |
1.112.04c yābhi̍s tri̱mantu̱r abha̍vad vicakṣa̱ṇas tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.05a याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वन्द॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे ।
1.112.05c याभिः॒ कण्वं॒ प्र सिषा॑सन्त॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.05a yābhī̍ re̱bhaṁ nivṛ̍taṁ si̱tam a̱dbhya ud vanda̍na̱m aira̍yata̱ṁ sva̍r dṛ̱śe |
1.112.05c yābhi̱ḥ kaṇva̱m pra siṣā̍santa̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.06a याभि॒रन्त॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथुः॑ ।
1.112.06c याभिः॑ क॒र्कन्धुं॑ व॒य्यं॑ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.06a yābhi̱r anta̍ka̱ṁ jasa̍māna̱m āra̍ṇe bhu̱jyuṁ yābhi̍r avya̱thibhi̍r jiji̱nvathu̍ḥ |
1.112.06c yābhi̍ḥ ka̱rkandhu̍ṁ va̱yya̍ṁ ca̱ jinva̍tha̱s tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.07a याभिः॑ शुच॒न्तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्याव॑न्त॒मत्र॑ये ।
1.112.07c याभिः॒ पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.07a yābhi̍ḥ śuca̱ntiṁ dha̍na̱sāṁ su̍ṣa̱ṁsada̍ṁ ta̱ptaṁ gha̱rmam o̱myāva̍nta̱m atra̍ye |
1.112.07c yābhi̱ḥ pṛśni̍gum puru̱kutsa̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.08a याभिः॒ शची॑भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः ।
1.112.08c याभि॒र्वर्ति॑कां ग्रसि॒ताममु॑ञ्चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.08a yābhi̱ḥ śacī̍bhir vṛṣaṇā parā̱vṛja̱m prāndhaṁ śro̱ṇaṁ cakṣa̍sa̱ eta̍ve kṛ̱thaḥ |
1.112.08c yābhi̱r varti̍kāṁ grasi̱tām amu̍ñcata̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.09a याभिः॒ सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतम् ।
1.112.09c याभिः॒ कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.09a yābhi̱ḥ sindhu̱m madhu̍manta̱m asa̍ścata̱ṁ vasi̍ṣṭha̱ṁ yābhi̍r ajarā̱v aji̍nvatam |
1.112.09c yābhi̱ḥ kutsa̍ṁ śru̱tarya̱ṁ narya̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.10a याभि॑र्वि॒श्पलां॑ धन॒साम॑थ॒र्व्यं॑ स॒हस्र॑मीळ्ह आ॒जावजि॑न्वतम् ।
1.112.10c याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.10a yābhi̍r vi̱śpalā̍ṁ dhana̱sām a̍tha̱rvya̍ṁ sa̱hasra̍mīḻha ā̱jāv aji̍nvatam |
1.112.10c yābhi̱r vaśa̍m a̱śvyam pre̱ṇim āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.11a याभिः॑ सुदानू औशि॒जाय॑ व॒णिजे॑ दी॒र्घश्र॑वसे॒ मधु॒ कोशो॒ अक्ष॑रत् ।
1.112.11c क॒क्षीव॑न्तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.11a yābhi̍ḥ sudānū auśi̱jāya̍ va̱ṇije̍ dī̱rghaśra̍vase̱ madhu̱ kośo̱ akṣa̍rat |
1.112.11c ka̱kṣīva̍ntaṁ sto̱tāra̱ṁ yābhi̱r āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.12a याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे ।
1.112.12c याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.12a yābhī̍ ra̱sāṁ kṣoda̍so̱dnaḥ pi̍pi̱nvathu̍r ana̱śvaṁ yābhī̱ ratha̱m āva̍taṁ ji̱ṣe |
1.112.12c yābhi̍s tri̱śoka̍ u̱sriyā̍ u̱dāja̍ta̱ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.13a याभिः॒ सूर्यं॑ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम् ।
1.112.13c याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.13a yābhi̱ḥ sūrya̍m pariyā̱thaḥ pa̍rā̱vati̍ mandhā̱tāra̱ṁ kṣaitra̍patye̱ṣv āva̍tam |
1.112.13c yābhi̱r vipra̱m pra bha̱radvā̍ja̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.14a याभि॑र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो॑दासं शम्बर॒हत्य॒ आव॑तम् ।
1.112.14c याभिः॑ पू॒र्भिद्ये॑ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.14a yābhi̍r ma̱hām a̍tithi̱gvaṁ ka̍śo̱juva̱ṁ divo̍dāsaṁ śambara̱hatya̱ āva̍tam |
1.112.14c yābhi̍ḥ pū̱rbhidye̍ tra̱sada̍syu̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.15a याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथः॑ ।
1.112.15c याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.15a yābhi̍r va̱mraṁ vi̍pipā̱nam u̍pastu̱taṁ ka̱liṁ yābhi̍r vi̱ttajā̍niṁ duva̱syatha̍ḥ |
1.112.15c yābhi̱r vya̍śvam u̱ta pṛthi̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.16a याभि॑र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभिः॑ पु॒रा मन॑वे गा॒तुमी॒षथुः॑ ।
1.112.16c याभिः॒ शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.16a yābhi̍r narā śa̱yave̱ yābhi̱r atra̍ye̱ yābhi̍ḥ pu̱rā mana̍ve gā̱tum ī̱ṣathu̍ḥ |
1.112.16c yābhi̱ḥ śārī̱r āja̍ta̱ṁ syūma̍raśmaye̱ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.17a याभिः॒ पठ॑र्वा॒ जठ॑रस्य म॒ज्मना॒ग्निर्नादी॑देच्चि॒त इ॒द्धो अज्म॒न्ना ।
1.112.17c याभिः॒ शर्या॑त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.17a yābhi̱ḥ paṭha̍rvā̱ jaṭha̍rasya ma̱jmanā̱gnir nādī̍dec ci̱ta i̱ddho ajma̱nn ā |
1.112.17c yābhi̱ḥ śaryā̍ta̱m ava̍tho mahādha̱ne tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.18a याभि॑रङ्गिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गोअ॑र्णसः ।
1.112.18c याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.18a yābhi̍r aṅgiro̱ mana̍sā nira̱ṇyatho 'gra̱ṁ gaccha̍tho viva̱re goa̍rṇasaḥ |
1.112.18c yābhi̱r manu̱ṁ śūra̍m i̱ṣā sa̱māva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.19a याभिः॒ पत्नी॑र्विम॒दाय॑ न्यू॒हथु॒रा घ॑ वा॒ याभि॑ररु॒णीरशि॑क्षतम् ।
1.112.19c याभिः॑ सु॒दास॑ ऊ॒हथुः॑ सुदे॒व्यं१॒॑ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.19a yābhi̱ḥ patnī̍r vima̱dāya̍ nyū̱hathu̱r ā gha̍ vā̱ yābhi̍r aru̱ṇīr aśi̍kṣatam |
1.112.19c yābhi̍ḥ su̱dāsa̍ ū̱hathu̍ḥ sude̱vya1̱̍ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.20a याभिः॒ शंता॑ती॒ भव॑थो ददा॒शुषे॑ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुम् ।
1.112.20c ओ॒म्याव॑तीं सु॒भरा॑मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.20a yābhi̱ḥ śaṁtā̍tī̱ bhava̍tho dadā̱śuṣe̍ bhu̱jyuṁ yābhi̱r ava̍tho̱ yābhi̱r adhri̍gum |
1.112.20c o̱myāva̍tīṁ su̱bharā̍m ṛta̱stubha̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.21a याभिः॑ कृ॒शानु॒मस॑ने दुव॒स्यथो॑ ज॒वे याभि॒र्यूनो॒ अर्व॑न्त॒माव॑तम् ।
1.112.21c मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.21a yābhi̍ḥ kṛ̱śānu̱m asa̍ne duva̱syatho̍ ja̱ve yābhi̱r yūno̱ arva̍nta̱m āva̍tam |
1.112.21c madhu̍ pri̱yam bha̍ratho̱ yat sa̱raḍbhya̱s tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.22a याभि॒र्नरं॑ गोषु॒युधं॑ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः ।
1.112.22c याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.22a yābhi̱r nara̍ṁ goṣu̱yudha̍ṁ nṛ̱ṣāhye̱ kṣetra̍sya sā̱tā tana̍yasya̱ jinva̍thaḥ |
1.112.22c yābhī̱ rathā̱m̐ ava̍tho̱ yābhi̱r arva̍ta̱s tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.23a याभिः॒ कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तम् ।
1.112.23c याभि॑र्ध्व॒सन्तिं॑ पुरु॒षन्ति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
1.112.23a yābhi̱ḥ kutsa̍m ārjune̱yaṁ śa̍takratū̱ pra tu̱rvīti̱m pra ca̍ da̱bhīti̱m āva̍tam |
1.112.23c yābhi̍r dhva̱santi̍m puru̱ṣanti̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.24a अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षाम् ।
1.112.24c अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
1.112.24a apna̍svatīm aśvinā̱ vāca̍m a̱sme kṛ̱taṁ no̍ dasrā vṛṣaṇā manī̱ṣām |
1.112.24c a̱dyū̱tye 'va̍se̱ ni hva̍ye vāṁ vṛ̱dhe ca̍ no bhavata̱ṁ vāja̍sātau ||

1.112.25a द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।
1.112.25c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.112.25a dyubhi̍r a̱ktubhi̱ḥ pari̍ pātam a̱smān ari̍ṣṭebhir aśvinā̱ saubha̍gebhiḥ |
1.112.25c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.113.01a इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा॑च्चि॒त्रः प्र॑के॒तो अ॑जनिष्ट॒ विभ्वा॑ ।
1.113.01c यथा॒ प्रसू॑ता सवि॒तुः स॒वायँ॑ ए॒वा रात्र्यु॒षसे॒ योनि॑मारैक् ॥
1.113.01a i̱daṁ śreṣṭha̱ṁ jyoti̍ṣā̱ṁ jyoti̱r āgā̍c ci̱traḥ pra̍ke̱to a̍janiṣṭa̱ vibhvā̍ |
1.113.01c yathā̱ prasū̍tā savi̱tuḥ sa̱vāya̍m̐ e̱vā rātry u̱ṣase̱ yoni̍m āraik ||

1.113.02a रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै॑गु कृ॒ष्णा सद॑नान्यस्याः ।
1.113.02c स॒मा॒नब॑न्धू अ॒मृते॑ अनू॒ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥
1.113.02a ruśa̍dvatsā̱ ruśa̍tī śve̱tyāgā̱d ārai̍g u kṛ̱ṣṇā sada̍nāny asyāḥ |
1.113.02c sa̱mā̱naba̍ndhū a̱mṛte̍ anū̱cī dyāvā̱ varṇa̍ṁ carata āminā̱ne ||

1.113.03a स॒मा॒नो अध्वा॒ स्वस्रो॑रन॒न्तस्तम॒न्यान्या॑ चरतो दे॒वशि॑ष्टे ।
1.113.03c न मे॑थेते॒ न त॑स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे ॥
1.113.03a sa̱mā̱no adhvā̱ svasro̍r ana̱ntas tam a̱nyānyā̍ carato de̱vaśi̍ṣṭe |
1.113.03c na me̍thete̱ na ta̍sthatuḥ su̱meke̱ nakto̱ṣāsā̱ sama̍nasā̱ virū̍pe ||

1.113.04a भास्व॑ती ने॒त्री सू॒नृता॑ना॒मचे॑ति चि॒त्रा वि दुरो॑ न आवः ।
1.113.04c प्रार्प्या॒ जग॒द्व्यु॑ नो रा॒यो अ॑ख्यदु॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
1.113.04a bhāsva̍tī ne̱trī sū̱nṛtā̍nā̱m ace̍ti ci̱trā vi duro̍ na āvaḥ |
1.113.04c prārpyā̱ jaga̱d vy u̍ no rā̱yo a̍khyad u̱ṣā a̍jīga̱r bhuva̍nāni̱ viśvā̍ ||

1.113.05a जि॒ह्म॒श्ये॒३॒॑ चरि॑तवे म॒घोन्या॑भो॒गय॑ इ॒ष्टये॑ रा॒य उ॑ त्वम् ।
1.113.05c द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
1.113.05a ji̱hma̱śye̱3̱̍ cari̍tave ma̱ghony ā̍bho̱gaya̍ i̱ṣṭaye̍ rā̱ya u̍ tvam |
1.113.05c da̱bhram paśya̍dbhya urvi̱yā vi̱cakṣa̍ u̱ṣā a̍jīga̱r bhuva̍nāni̱ viśvā̍ ||

1.113.06a क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या इ॒ष्टये॑ त्व॒मर्थ॑मिव त्वमि॒त्यै ।
1.113.06c विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
1.113.06a kṣa̱trāya̍ tva̱ṁ śrava̍se tvam mahī̱yā i̱ṣṭaye̍ tva̱m artha̍m iva tvam i̱tyai |
1.113.06c visa̍dṛśā jīvi̱tābhi̍pra̱cakṣa̍ u̱ṣā a̍jīga̱r bhuva̍nāni̱ viśvā̍ ||

1.113.07a ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि व्यु॒च्छन्ती॑ युव॒तिः शु॒क्रवा॑साः ।
1.113.07c विश्व॒स्येशा॑ना॒ पार्थि॑वस्य॒ वस्व॒ उषो॑ अ॒द्येह सु॑भगे॒ व्यु॑च्छ ॥
1.113.07a e̱ṣā di̱vo du̍hi̱tā praty a̍darśi vyu̱cchantī̍ yuva̱tiḥ śu̱kravā̍sāḥ |
1.113.07c viśva̱syeśā̍nā̱ pārthi̍vasya̱ vasva̱ uṣo̍ a̱dyeha su̍bhage̱ vy u̍ccha ||

1.113.08a प॒रा॒य॒ती॒नामन्वे॑ति॒ पाथ॑ आयती॒नां प्र॑थ॒मा शश्व॑तीनाम् ।
1.113.08c व्यु॒च्छन्ती॑ जी॒वमु॑दी॒रय॑न्त्यु॒षा मृ॒तं कं च॒न बो॒धय॑न्ती ॥
1.113.08a pa̱rā̱ya̱tī̱nām anv e̍ti̱ pātha̍ āyatī̱nām pra̍tha̱mā śaśva̍tīnām |
1.113.08c vyu̱cchantī̍ jī̱vam u̍dī̱raya̍nty u̱ṣā mṛ̱taṁ kaṁ ca̱na bo̱dhaya̍ntī ||

1.113.09a उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य ।
1.113.09c यन्मानु॑षान्य॒क्ष्यमा॑णाँ॒ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्नः॑ ॥
1.113.09a uṣo̱ yad a̱gniṁ sa̱midhe̍ ca̱kartha̱ vi yad āva̱ś cakṣa̍sā̱ sūrya̍sya |
1.113.09c yan mānu̍ṣān ya̱kṣyamā̍ṇā̱m̐ ajī̍ga̱s tad de̱veṣu̍ cakṛṣe bha̱dram apna̍ḥ ||

1.113.10a किया॒त्या यत्स॒मया॒ भवा॑ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् ।
1.113.10c अनु॒ पूर्वाः॑ कृपते वावशा॒ना प्र॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥
1.113.10a kiyā̱ty ā yat sa̱mayā̱ bhavā̍ti̱ yā vyū̱ṣur yāś ca̍ nū̱naṁ vyu̱cchān |
1.113.10c anu̱ pūrvā̍ḥ kṛpate vāvaśā̱nā pra̱dīdhyā̍nā̱ joṣa̍m a̱nyābhi̍r eti ||

1.113.11a ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः ।
1.113.11c अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑भू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥
1.113.11a ī̱yuṣ ṭe ye pūrva̍tarā̱m apa̍śyan vyu̱cchantī̍m u̱ṣasa̱m martyā̍saḥ |
1.113.11c a̱smābhi̍r ū̱ nu pra̍ti̱cakṣyā̍bhū̱d o te ya̍nti̱ ye a̍pa̱rīṣu̱ paśyā̍n ||

1.113.12a या॒व॒यद्द्वे॑षा ऋत॒पा ऋ॑ते॒जाः सु॑म्ना॒वरी॑ सू॒नृता॑ ई॒रय॑न्ती ।
1.113.12c सु॒म॒ङ्ग॒लीर्बिभ्र॑ती दे॒ववी॑तिमि॒हाद्योषः॒ श्रेष्ठ॑तमा॒ व्यु॑च्छ ॥
1.113.12a yā̱va̱yaddve̍ṣā ṛta̱pā ṛ̍te̱jāḥ su̍mnā̱varī̍ sū̱nṛtā̍ ī̱raya̍ntī |
1.113.12c su̱ma̱ṅga̱līr bibhra̍tī de̱vavī̍tim i̱hādyoṣa̱ḥ śreṣṭha̍tamā̱ vy u̍ccha ||

1.113.13a शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो॑ अ॒द्येदं व्या॑वो म॒घोनी॑ ।
1.113.13c अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒ अनु॒ द्यून॒जरा॒मृता॑ चरति स्व॒धाभिः॑ ॥
1.113.13a śaśva̍t pu̱roṣā vy u̍vāsa de̱vy atho̍ a̱dyedaṁ vy ā̍vo ma̱ghonī̍ |
1.113.13c atho̱ vy u̍cchā̱d utta̍rā̱m̐ anu̱ dyūn a̱jarā̱mṛtā̍ carati sva̱dhābhi̍ḥ ||

1.113.14a व्य१॒॑ञ्जिभि॑र्दि॒व आता॑स्वद्यौ॒दप॑ कृ॒ष्णां नि॒र्णिजं॑ दे॒व्या॑वः ।
1.113.14c प्र॒बो॒धय॑न्त्यरु॒णेभि॒रश्वै॒रोषा या॑ति सु॒युजा॒ रथे॑न ॥
1.113.14a vy a1̱̍ñjibhi̍r di̱va ātā̍sv adyau̱d apa̍ kṛ̱ṣṇāṁ ni̱rṇija̍ṁ de̱vy ā̍vaḥ |
1.113.14c pra̱bo̱dhaya̍nty aru̱ṇebhi̱r aśvai̱r oṣā yā̍ti su̱yujā̱ rathe̍na ||

1.113.15a आ॒वह॑न्ती॒ पोष्या॒ वार्या॑णि चि॒त्रं के॒तुं कृ॑णुते॒ चेकि॑ताना ।
1.113.15c ई॒युषी॑णामुप॒मा शश्व॑तीनां विभाती॒नां प्र॑थ॒मोषा व्य॑श्वैत् ॥
1.113.15a ā̱vaha̍ntī̱ poṣyā̱ vāryā̍ṇi ci̱traṁ ke̱tuṁ kṛ̍ṇute̱ ceki̍tānā |
1.113.15c ī̱yuṣī̍ṇām upa̱mā śaśva̍tīnāṁ vibhātī̱nām pra̍tha̱moṣā vy a̍śvait ||

1.113.16a उदी॑र्ध्वं जी॒वो असु॑र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति ।
1.113.16c आरै॒क्पन्थां॒ यात॑वे॒ सूर्या॒याग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ॥
1.113.16a ud ī̍rdhvaṁ jī̱vo asu̍r na̱ āgā̱d apa̱ prāgā̱t tama̱ ā jyoti̍r eti |
1.113.16c ārai̱k panthā̱ṁ yāta̍ve̱ sūryā̱yāga̍nma̱ yatra̍ prati̱ranta̱ āyu̍ḥ ||

1.113.17a स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्निः॒ स्तवा॑नो रे॒भ उ॒षसो॑ विभा॒तीः ।
1.113.17c अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ॥
1.113.17a syūma̍nā vā̱ca ud i̍yarti̱ vahni̱ḥ stavā̍no re̱bha u̱ṣaso̍ vibhā̱tīḥ |
1.113.17c a̱dyā tad u̍ccha gṛṇa̱te ma̍ghony a̱sme āyu̱r ni di̍dīhi pra̱jāva̍t ||

1.113.18a या गोम॑तीरु॒षसः॒ सर्व॑वीरा व्यु॒च्छन्ति॑ दा॒शुषे॒ मर्त्या॑य ।
1.113.18c वा॒योरि॑व सू॒नृता॑नामुद॒र्के ता अ॑श्व॒दा अ॑श्नवत्सोम॒सुत्वा॑ ॥
1.113.18a yā goma̍tīr u̱ṣasa̱ḥ sarva̍vīrā vyu̱cchanti̍ dā̱śuṣe̱ martyā̍ya |
1.113.18c vā̱yor i̍va sū̱nṛtā̍nām uda̱rke tā a̍śva̱dā a̍śnavat soma̱sutvā̍ ||

1.113.19a मा॒ता दे॒वाना॒मदि॑ते॒रनी॑कं य॒ज्ञस्य॑ के॒तुर्बृ॑ह॒ती वि भा॑हि ।
1.113.19c प्र॒श॒स्ति॒कृद्ब्रह्म॑णे नो॒ व्यु१॒॑च्छा नो॒ जने॑ जनय विश्ववारे ॥
1.113.19a mā̱tā de̱vānā̱m adi̍te̱r anī̍kaṁ ya̱jñasya̍ ke̱tur bṛ̍ha̱tī vi bhā̍hi |
1.113.19c pra̱śa̱sti̱kṛd brahma̍ṇe no̱ vy u1̱̍cchā no̱ jane̍ janaya viśvavāre ||

1.113.20a यच्चि॒त्रमप्न॑ उ॒षसो॒ वह॑न्तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रम् ।
1.113.20c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.113.20a yac ci̱tram apna̍ u̱ṣaso̱ vaha̍ntījā̱nāya̍ śaśamā̱nāya̍ bha̱dram |
1.113.20c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.114.01a इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः ।
1.114.01c यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ॥
1.114.01a i̱mā ru̱drāya̍ ta̱vase̍ kapa̱rdine̍ kṣa̱yadvī̍rāya̱ pra bha̍rāmahe ma̱tīḥ |
1.114.01c yathā̱ śam asa̍d dvi̱pade̱ catu̍ṣpade̱ viśva̍m pu̱ṣṭaṁ grāme̍ a̱sminn a̍nātu̱ram ||

1.114.02a मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते ।
1.114.02c यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु ॥
1.114.02a mṛ̱ḻā no̍ rudro̱ta no̱ maya̍s kṛdhi kṣa̱yadvī̍rāya̱ nama̍sā vidhema te |
1.114.02c yac chaṁ ca̱ yoś ca̱ manu̍r āye̱je pi̱tā tad a̍śyāma̱ tava̍ rudra̱ praṇī̍tiṣu ||

1.114.03a अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः ।
1.114.03c सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥
1.114.03a a̱śyāma̍ te suma̱tiṁ de̍vaya̱jyayā̍ kṣa̱yadvī̍rasya̱ tava̍ rudra mīḍhvaḥ |
1.114.03c su̱mnā̱yann id viśo̍ a̱smāka̱m ā ca̱rāri̍ṣṭavīrā juhavāma te ha̱viḥ ||

1.114.04a त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे ।
1.114.04c आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥
1.114.04a tve̱ṣaṁ va̱yaṁ ru̱draṁ ya̍jña̱sādha̍ṁ va̱ṅkuṁ ka̱vim ava̍se̱ ni hva̍yāmahe |
1.114.04c ā̱re a̱smad daivya̱ṁ heḻo̍ asyatu suma̱tim id va̱yam a̱syā vṛ̍ṇīmahe ||

1.114.05a दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे ।
1.114.05c हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत् ॥
1.114.05a di̱vo va̍rā̱ham a̍ru̱ṣaṁ ka̍pa̱rdina̍ṁ tve̱ṣaṁ rū̱paṁ nama̍sā̱ ni hva̍yāmahe |
1.114.05c haste̱ bibhra̍d bheṣa̱jā vāryā̍ṇi̱ śarma̱ varma̍ ccha̱rdir a̱smabhya̍ṁ yaṁsat ||

1.114.06a इ॒दं पि॒त्रे म॒रुता॑मुच्यते॒ वचः॑ स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्ध॑नम् ।
1.114.06c रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ ॥
1.114.06a i̱dam pi̱tre ma̱rutā̍m ucyate̱ vaca̍ḥ svā̱doḥ svādī̍yo ru̱drāya̱ vardha̍nam |
1.114.06c rāsvā̍ ca no amṛta marta̱bhoja̍na̱ṁ tmane̍ to̱kāya̱ tana̍yāya mṛḻa ||

1.114.07a मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
1.114.07c मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ॥
1.114.07a mā no̍ ma̱hānta̍m u̱ta mā no̍ arbha̱kam mā na̱ ukṣa̍ntam u̱ta mā na̍ ukṣi̱tam |
1.114.07c mā no̍ vadhīḥ pi̱tara̱m mota mā̱tara̱m mā na̍ḥ pri̱yās ta̱nvo̍ rudra rīriṣaḥ ||

1.114.08a मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
1.114.08c वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे ॥
1.114.08a mā na̍s to̱ke tana̍ye̱ mā na̍ ā̱yau mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
1.114.08c vī̱rān mā no̍ rudra bhāmi̱to va̍dhīr ha̱viṣma̍nta̱ḥ sada̱m it tvā̍ havāmahe ||

1.114.09a उप॑ ते॒ स्तोमा॑न्पशु॒पा इ॒वाक॑रं॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे ।
1.114.09c भ॒द्रा हि ते॑ सुम॒तिर्मृ॑ळ॒यत्त॒माथा॑ व॒यमव॒ इत्ते॑ वृणीमहे ॥
1.114.09a upa̍ te̱ stomā̍n paśu̱pā i̱vāka̍ra̱ṁ rāsvā̍ pitar marutāṁ su̱mnam a̱sme |
1.114.09c bha̱drā hi te̍ suma̱tir mṛ̍ḻa̱yatta̱māthā̍ va̱yam ava̱ it te̍ vṛṇīmahe ||

1.114.10a आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु ।
1.114.10c मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः॑ ॥
1.114.10a ā̱re te̍ go̱ghnam u̱ta pū̍ruṣa̱ghnaṁ kṣaya̍dvīra su̱mnam a̱sme te̍ astu |
1.114.10c mṛ̱ḻā ca̍ no̱ adhi̍ ca brūhi de̱vādhā̍ ca na̱ḥ śarma̍ yaccha dvi̱barhā̍ḥ ||

1.114.11a अवो॑चाम॒ नमो॑ अस्मा अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑न् ।
1.114.11c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.114.11a avo̍cāma̱ namo̍ asmā ava̱syava̍ḥ śṛ̱ṇotu̍ no̱ hava̍ṁ ru̱dro ma̱rutvā̍n |
1.114.11c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.115.01a चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
1.115.01c आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥
1.115.01a ci̱traṁ de̱vānā̱m ud a̍gā̱d anī̍ka̱ṁ cakṣu̍r mi̱trasya̱ varu̍ṇasyā̱gneḥ |
1.115.01c āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣa̱ṁ sūrya̍ ā̱tmā jaga̍tas ta̱sthuṣa̍ś ca ||

1.115.02a सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् ।
1.115.02c यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥
1.115.02a sūryo̍ de̱vīm u̱ṣasa̱ṁ roca̍mānā̱m maryo̱ na yoṣā̍m a̱bhy e̍ti pa̱ścāt |
1.115.02c yatrā̱ naro̍ deva̱yanto̍ yu̱gāni̍ vitanva̱te prati̍ bha̱drāya̍ bha̱dram ||

1.115.03a भ॒द्रा अश्वा॑ ह॒रितः॒ सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः ।
1.115.03c न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥
1.115.03a bha̱drā aśvā̍ ha̱rita̱ḥ sūrya̍sya ci̱trā eta̍gvā anu̱mādyā̍saḥ |
1.115.03c na̱ma̱syanto̍ di̱va ā pṛ̱ṣṭham a̍sthu̱ḥ pari̱ dyāvā̍pṛthi̱vī ya̍nti sa̱dyaḥ ||

1.115.04a तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार ।
1.115.04c य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥
1.115.04a tat sūrya̍sya deva̱tvaṁ tan ma̍hi̱tvam ma̱dhyā karto̱r vita̍ta̱ṁ saṁ ja̍bhāra |
1.115.04c ya̱ded ayu̍kta ha̱rita̍ḥ sa̱dhasthā̱d ād rātrī̱ vāsa̍s tanute si̱masmai̍ ||

1.115.05a तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।
1.115.05c अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥
1.115.05a tan mi̱trasya̱ varu̍ṇasyābhi̱cakṣe̱ sūryo̍ rū̱paṁ kṛ̍ṇute̱ dyor u̱pasthe̍ |
1.115.05c a̱na̱ntam a̱nyad ruśa̍d asya̱ pāja̍ḥ kṛ̱ṣṇam a̱nyad dha̱rita̱ḥ sam bha̍ranti ||

1.115.06a अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् ।
1.115.06c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
1.115.06a a̱dyā de̍vā̱ udi̍tā̱ sūrya̍sya̱ nir aṁha̍saḥ pipṛ̱tā nir a̍va̱dyāt |
1.115.06c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



1.116.01a नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृ॑ञ्जे॒ स्तोमाँ॑ इयर्म्य॒भ्रिये॑व॒ वातः॑ ।
1.116.01c यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥
1.116.01a nāsa̍tyābhyām ba̱rhir i̍va̱ pra vṛ̍ñje̱ stomā̍m̐ iyarmy a̱bhriye̍va̱ vāta̍ḥ |
1.116.01c yāv arbha̍gāya vima̱dāya̍ jā̱yāṁ se̍nā̱juvā̍ nyū̱hatū̱ rathe̍na ||

1.116.02a वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभिः॒ शाश॑दाना ।
1.116.02c तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥
1.116.02a vī̱ḻu̱patma̍bhir āśu̱hema̍bhir vā de̱vānā̍ṁ vā jū̱tibhi̱ḥ śāśa̍dānā |
1.116.02c tad rāsa̍bho nāsatyā sa̱hasra̍m ā̱jā ya̱masya̍ pra̱dhane̍ jigāya ||

1.116.03a तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः ।
1.116.03c तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरन्तरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥
1.116.03a tugro̍ ha bhu̱jyum a̍śvinodame̱ghe ra̱yiṁ na kaś ci̍n mamṛ̱vām̐ avā̍hāḥ |
1.116.03c tam ū̍hathur nau̱bhir ā̍tma̱nvatī̍bhir antarikṣa̱prudbhi̱r apo̍dakābhiḥ ||

1.116.04a ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः ।
1.116.04c स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथैः॑ श॒तप॑द्भिः॒ षळ॑श्वैः ॥
1.116.04a ti̱sraḥ kṣapa̱s trir ahā̍ti̱vraja̍dbhi̱r nāsa̍tyā bhu̱jyum ū̍hathuḥ pata̱ṁgaiḥ |
1.116.04c sa̱mu̱drasya̱ dhanva̍nn ā̱rdrasya̍ pā̱re tri̱bhī rathai̍ḥ śa̱tapa̍dbhi̱ḥ ṣaḻa̍śvaiḥ ||

1.116.05a अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे ।
1.116.05c यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस॑म् ॥
1.116.05a a̱nā̱ra̱mbha̱ṇe tad a̍vīrayethām anāsthā̱ne a̍grabha̱ṇe sa̍mu̱dre |
1.116.05c yad a̍śvinā ū̱hathu̍r bhu̱jyum asta̍ṁ śa̱tāri̍trā̱ṁ nāva̍m ātasthi̱vāṁsa̍m ||

1.116.06a यम॑श्विना द॒दथुः॑ श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति ।
1.116.06c तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥
1.116.06a yam a̍śvinā da̱dathu̍ḥ śve̱tam aśva̍m a̱ghāśvā̍ya̱ śaśva̱d it sva̱sti |
1.116.06c tad vā̍ṁ dā̱tram mahi̍ kī̱rtenya̍m bhūt pai̱dvo vā̱jī sada̱m id dhavyo̍ a̱ryaḥ ||

1.116.07a यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं॑धिम् ।
1.116.07c का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्णः॑ श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ सुरा॑याः ॥
1.116.07a yu̱vaṁ na̍rā stuva̱te pa̍jri̱yāya̍ ka̱kṣīva̍te aradata̱m pura̍ṁdhim |
1.116.07c kā̱ro̱ta̱rāc cha̱phād aśva̍sya̱ vṛṣṇa̍ḥ śa̱taṁ ku̱mbhām̐ a̍siñcata̱ṁ surā̍yāḥ ||

1.116.08a हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तम् ।
1.116.08c ऋ॒बीसे॒ अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि॑न्यथुः॒ सर्व॑गणं स्व॒स्ति ॥
1.116.08a hi̱menā̱gniṁ ghra̱ṁsam a̍vārayethām pitu̱matī̱m ūrja̍m asmā adhattam |
1.116.08c ṛ̱bīse̱ atri̍m aśvi̱nāva̍nīta̱m un ni̍nyathu̱ḥ sarva̍gaṇaṁ sva̱sti ||

1.116.09a परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा॑रम् ।
1.116.09c क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥
1.116.09a parā̍va̱taṁ nā̍satyānudethām u̱ccābu̍dhnaṁ cakrathur ji̱hmabā̍ram |
1.116.09c kṣara̱nn āpo̱ na pā̱yanā̍ya rā̱ye sa̱hasrā̍ya̱ tṛṣya̍te̱ gota̍masya ||

1.116.10a जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामु॑ञ्चतं द्रा॒पिमि॑व॒ च्यवा॑नात् ।
1.116.10c प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीना॑म् ॥
1.116.10a ju̱ju̱ruṣo̍ nāsatyo̱ta va̱vrim prāmu̍ñcataṁ drā̱pim i̍va̱ cyavā̍nāt |
1.116.10c prāti̍rataṁ jahi̱tasyāyu̍r da̱srād it pati̍m akṛṇutaṁ ka̱nīnā̍m ||

1.116.11a तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थम् ।
1.116.11c यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वन्द॑नाय ॥
1.116.11a tad vā̍ṁ narā̱ śaṁsya̱ṁ rādhya̍ṁ cābhiṣṭi̱man nā̍satyā̱ varū̍tham |
1.116.11c yad vi̱dvāṁsā̍ ni̱dhim i̱vāpa̍gūḻha̱m ud da̍rśa̱tād ū̱pathu̱r vanda̍nāya ||

1.116.12a तद्वां॑ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम् ।
1.116.12c द॒ध्यङ्ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑मु॒वाच॑ ॥
1.116.12a tad vā̍ṁ narā sa̱naye̱ daṁsa̍ u̱gram ā̱viṣ kṛ̍ṇomi tanya̱tur na vṛ̱ṣṭim |
1.116.12c da̱dhyaṅ ha̱ yan madhv ā̍tharva̱ṇo vā̱m aśva̍sya śī̱rṣṇā pra yad ī̍m u̱vāca̍ ||

1.116.13a अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः ।
1.116.13c श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तम् ॥
1.116.13a ajo̍havīn nāsatyā ka̱rā vā̍m ma̱he yāma̍n purubhujā̱ pura̍ṁdhiḥ |
1.116.13c śru̱taṁ tac chāsu̍r iva vadhrima̱tyā hira̍ṇyahastam aśvināv adattam ||

1.116.14a आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तम् ।
1.116.14c उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥
1.116.14a ā̱sno vṛka̍sya̱ varti̍kām a̱bhīke̍ yu̱vaṁ na̍rā nāsatyāmumuktam |
1.116.14c u̱to ka̱vim pu̍rubhujā yu̱vaṁ ha̱ kṛpa̍māṇam akṛṇutaṁ vi̱cakṣe̍ ||

1.116.15a च॒रित्रं॒ हि वेरि॒वाच्छे॑दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायाम् ।
1.116.15c स॒द्यो जङ्घा॒माय॑सीं वि॒श्पला॑यै॒ धने॑ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तम् ॥
1.116.15a ca̱ritra̱ṁ hi ver i̱vācche̍di pa̱rṇam ā̱jā khe̱lasya̱ pari̍takmyāyām |
1.116.15c sa̱dyo jaṅghā̱m āya̍sīṁ vi̱śpalā̍yai̱ dhane̍ hi̱te sarta̍ve̱ praty a̍dhattam ||

1.116.16a श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार ।
1.116.16c तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥
1.116.16a śa̱tam me̱ṣān vṛ̱kye̍ cakṣadā̱nam ṛ̱jrāśva̱ṁ tam pi̱tāndhaṁ ca̍kāra |
1.116.16c tasmā̍ a̱kṣī nā̍satyā vi̱cakṣa̱ ādha̍ttaṁ dasrā bhiṣajāv ana̱rvan ||

1.116.17a आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जय॑न्ती ।
1.116.17c विश्वे॑ दे॒वा अन्व॑मन्यन्त हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥
1.116.17a ā vā̱ṁ ratha̍ṁ duhi̱tā sūrya̍sya̱ kārṣme̍vātiṣṭha̱d arva̍tā̱ jaya̍ntī |
1.116.17c viśve̍ de̱vā anv a̍manyanta hṛ̱dbhiḥ sam u̍ śri̱yā nā̍satyā sacethe ||

1.116.18a यदया॑तं॒ दिवो॑दासाय व॒र्तिर्भ॒रद्वा॑जायाश्विना॒ हय॑न्ता ।
1.116.18c रे॒वदु॑वाह सच॒नो रथो॑ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ॥
1.116.18a yad ayā̍ta̱ṁ divo̍dāsāya va̱rtir bha̱radvā̍jāyāśvinā̱ haya̍ntā |
1.116.18c re̱vad u̍vāha saca̱no ratho̍ vāṁ vṛṣa̱bhaś ca̍ śiṁśu̱māra̍ś ca yu̱ktā ||

1.116.19a र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायुः॑ सु॒वीर्यं॑ नासत्या॒ वह॑न्ता ।
1.116.19c आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो॑ भा॒गं दध॑तीमयातम् ॥
1.116.19a ra̱yiṁ su̍kṣa̱traṁ sva̍pa̱tyam āyu̍ḥ su̱vīrya̍ṁ nāsatyā̱ vaha̍ntā |
1.116.19c ā ja̱hnāvī̱ṁ sama̍na̱sopa̱ vājai̱s trir ahno̍ bhā̱gaṁ dadha̍tīm ayātam ||

1.116.20a परि॑विष्टं जाहु॒षं वि॒श्वतः॑ सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः ।
1.116.20c वि॒भि॒न्दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातम् ॥
1.116.20a pari̍viṣṭaṁ jāhu̱ṣaṁ vi̱śvata̍ḥ sīṁ su̱gebhi̱r nakta̍m ūhathū̱ rajo̍bhiḥ |
1.116.20c vi̱bhi̱ndunā̍ nāsatyā̱ rathe̍na̱ vi parva̍tām̐ ajara̱yū a̍yātam ||

1.116.21a एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ ।
1.116.21c निर॑हतं दु॒च्छुना॒ इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥
1.116.21a eka̍syā̱ vasto̍r āvata̱ṁ raṇā̍ya̱ vaśa̍m aśvinā sa̱naye̍ sa̱hasrā̍ |
1.116.21c nir a̍hataṁ du̱cchunā̱ indra̍vantā pṛthu̱śrava̍so vṛṣaṇā̱v arā̍tīḥ ||

1.116.22a श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथुः॒ पात॑वे॒ वाः ।
1.116.22c श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गाम् ॥
1.116.22a śa̱rasya̍ cid ārca̱tkasyā̍va̱tād ā nī̱cād u̱ccā ca̍krathu̱ḥ pāta̍ve̱ vāḥ |
1.116.22c śa̱yave̍ cin nāsatyā̱ śacī̍bhi̱r jasu̍raye sta̱rya̍m pipyathu̱r gām ||

1.116.23a अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः ।
1.116.23c प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥
1.116.23a a̱va̱sya̱te stu̍va̱te kṛ̍ṣṇi̱yāya̍ ṛjūya̱te nā̍satyā̱ śacī̍bhiḥ |
1.116.23c pa̱śuṁ na na̱ṣṭam i̍va̱ darśa̍nāya viṣṇā̱pva̍ṁ dadathu̱r viśva̍kāya ||

1.116.24a दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॒॑न्तः ।
1.116.24c विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथुः॒ सोम॑मिव स्रु॒वेण॑ ॥
1.116.24a daśa̱ rātrī̱r aśi̍venā̱ nava̱ dyūn ava̍naddhaṁ śnathi̱tam a̱psv a1̱̍ntaḥ |
1.116.24c vipru̍taṁ re̱bham u̱dani̱ pravṛ̍kta̱m un ni̍nyathu̱ḥ soma̍m iva sru̱veṇa̍ ||

1.116.25a प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पतिः॑ स्यां सु॒गवः॑ सु॒वीरः॑ ।
1.116.25c उ॒त पश्य॑न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्याम् ॥
1.116.25a pra vā̱ṁ daṁsā̍ṁsy aśvināv avocam a̱sya pati̍ḥ syāṁ su̱gava̍ḥ su̱vīra̍ḥ |
1.116.25c u̱ta paśya̍nn aśnu̱van dī̱rgham āyu̱r asta̍m i̱vej ja̍ri̱māṇa̍ṁ jagamyām ||



1.117.01a मध्वः॒ सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता वि॑वासते वाम् ।
1.117.01c ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गीरि॒षा या॑तं नास॒त्योप॒ वाजैः॑ ॥
1.117.01a madhva̱ḥ soma̍syāśvinā̱ madā̍ya pra̱tno hotā vi̍vāsate vām |
1.117.01c ba̱rhiṣma̍tī rā̱tir viśri̍tā̱ gīr i̱ṣā yā̍taṁ nāsa̱tyopa̱ vājai̍ḥ ||

1.117.02a यो वा॑मश्विना॒ मन॑सो॒ जवी॑या॒न्रथः॒ स्वश्वो॒ विश॑ आ॒जिगा॑ति ।
1.117.02c येन॒ गच्छ॑थः सु॒कृतो॑ दुरो॒णं तेन॑ नरा व॒र्तिर॒स्मभ्यं॑ यातम् ॥
1.117.02a yo vā̍m aśvinā̱ mana̍so̱ javī̍yā̱n ratha̱ḥ svaśvo̱ viśa̍ ā̱jigā̍ti |
1.117.02c yena̱ gaccha̍thaḥ su̱kṛto̍ duro̱ṇaṁ tena̍ narā va̱rtir a̱smabhya̍ṁ yātam ||

1.117.03a ऋषिं॑ नरा॒वंह॑सः॒ पाञ्च॑जन्यमृ॒बीसा॒दत्रिं॑ मुञ्चथो ग॒णेन॑ ।
1.117.03c मि॒नन्ता॒ दस्यो॒रशि॑वस्य मा॒या अ॑नुपू॒र्वं वृ॑षणा चो॒दय॑न्ता ॥
1.117.03a ṛṣi̍ṁ narā̱v aṁha̍sa̱ḥ pāñca̍janyam ṛ̱bīsā̱d atri̍m muñcatho ga̱ṇena̍ |
1.117.03c mi̱nantā̱ dasyo̱r aśi̍vasya mā̱yā a̍nupū̱rvaṁ vṛ̍ṣaṇā co̱daya̍ntā ||

1.117.04a अश्वं॒ न गू॒ळ्हम॑श्विना दु॒रेवै॒र्ऋषिं॑ नरा वृषणा रे॒भम॒प्सु ।
1.117.04c सं तं रि॑णीथो॒ विप्रु॑तं॒ दंसो॑भि॒र्न वां॑ जूर्यन्ति पू॒र्व्या कृ॒तानि॑ ॥
1.117.04a aśva̱ṁ na gū̱ḻham a̍śvinā du̱revai̱r ṛṣi̍ṁ narā vṛṣaṇā re̱bham a̱psu |
1.117.04c saṁ taṁ ri̍ṇītho̱ vipru̍ta̱ṁ daṁso̍bhi̱r na vā̍ṁ jūryanti pū̱rvyā kṛ̱tāni̍ ||

1.117.05a सु॒षु॒प्वांसं॒ न निर्ऋ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यन्त॑म् ।
1.117.05c शु॒भे रु॒क्मं न द॑र्श॒तं निखा॑त॒मुदू॑पथुरश्विना॒ वन्द॑नाय ॥
1.117.05a su̱ṣu̱pvāṁsa̱ṁ na nirṛ̍ter u̱pasthe̱ sūrya̱ṁ na da̍srā̱ tama̍si kṣi̱yanta̍m |
1.117.05c śu̱bhe ru̱kmaṁ na da̍rśa̱taṁ nikhā̍ta̱m ud ū̍pathur aśvinā̱ vanda̍nāya ||

1.117.06a तद्वां॑ नरा॒ शंस्यं॑ पज्रि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् ।
1.117.06c श॒फादश्व॑स्य वा॒जिनो॒ जना॑य श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ मधू॑नाम् ॥
1.117.06a tad vā̍ṁ narā̱ śaṁsya̍m pajri̱yeṇa̍ ka̱kṣīva̍tā nāsatyā̱ pari̍jman |
1.117.06c śa̱phād aśva̍sya vā̱jino̱ janā̍ya śa̱taṁ ku̱mbhām̐ a̍siñcata̱m madhū̍nām ||

1.117.07a यु॒वं न॑रा स्तुव॒ते कृ॑ष्णि॒याय॑ विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ।
1.117.07c घोषा॑यै चित्पितृ॒षदे॑ दुरो॒णे पतिं॒ जूर्य॑न्त्या अश्विनावदत्तम् ॥
1.117.07a yu̱vaṁ na̍rā stuva̱te kṛ̍ṣṇi̱yāya̍ viṣṇā̱pva̍ṁ dadathu̱r viśva̍kāya |
1.117.07c ghoṣā̍yai cit pitṛ̱ṣade̍ duro̱ṇe pati̱ṁ jūrya̍ntyā aśvināv adattam ||

1.117.08a यु॒वं श्यावा॑य॒ रुश॑तीमदत्तं म॒हः क्षो॒णस्या॑श्विना॒ कण्वा॑य ।
1.117.08c प्र॒वाच्यं॒ तद्वृ॑षणा कृ॒तं वां॒ यन्ना॑र्ष॒दाय॒ श्रवो॑ अ॒ध्यध॑त्तम् ॥
1.117.08a yu̱vaṁ śyāvā̍ya̱ ruśa̍tīm adattam ma̱haḥ kṣo̱ṇasyā̍śvinā̱ kaṇvā̍ya |
1.117.08c pra̱vācya̱ṁ tad vṛ̍ṣaṇā kṛ̱taṁ vā̱ṁ yan nā̍rṣa̱dāya̱ śravo̍ a̱dhyadha̍ttam ||

1.117.09a पु॒रू वर्पां॑स्यश्विना॒ दधा॑ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व॑म् ।
1.117.09c स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं॑ श्रव॒स्यं१॒॑ तरु॑त्रम् ॥
1.117.09a pu̱rū varpā̍ṁsy aśvinā̱ dadhā̍nā̱ ni pe̱dava̍ ūhathur ā̱śum aśva̍m |
1.117.09c sa̱ha̱sra̱sāṁ vā̱jina̱m apra̍tītam ahi̱hana̍ṁ śrava̱sya1̱̍ṁ taru̍tram ||

1.117.10a ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मा॑ङ्गू॒षं सद॑नं॒ रोद॑स्योः ।
1.117.10c यद्वां॑ प॒ज्रासो॑ अश्विना॒ हव॑न्ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाज॑म् ॥
1.117.10a e̱tāni̍ vāṁ śrava̱syā̍ sudānū̱ brahmā̍ṅgū̱ṣaṁ sada̍na̱ṁ roda̍syoḥ |
1.117.10c yad vā̍m pa̱jrāso̍ aśvinā̱ hava̍nte yā̱tam i̱ṣā ca̍ vi̱duṣe̍ ca̱ vāja̍m ||

1.117.11a सू॒नोर्माने॑नाश्विना गृणा॒ना वाजं॒ विप्रा॑य भुरणा॒ रद॑न्ता ।
1.117.11c अ॒गस्त्ये॒ ब्रह्म॑णा वावृधा॒ना सं वि॒श्पलां॑ नासत्यारिणीतम् ॥
1.117.11a sū̱nor māne̍nāśvinā gṛṇā̱nā vāja̱ṁ viprā̍ya bhuraṇā̱ rada̍ntā |
1.117.11c a̱gastye̱ brahma̍ṇā vāvṛdhā̱nā saṁ vi̱śpalā̍ṁ nāsatyāriṇītam ||

1.117.12a कुह॒ यान्ता॑ सुष्टु॒तिं का॒व्यस्य॒ दिवो॑ नपाता वृषणा शयु॒त्रा ।
1.117.12c हिर॑ण्यस्येव क॒लशं॒ निखा॑त॒मुदू॑पथुर्दश॒मे अ॑श्वि॒नाह॑न् ॥
1.117.12a kuha̱ yāntā̍ suṣṭu̱tiṁ kā̱vyasya̱ divo̍ napātā vṛṣaṇā śayu̱trā |
1.117.12c hira̍ṇyasyeva ka̱laśa̱ṁ nikhā̍ta̱m ud ū̍pathur daśa̱me a̍śvi̱nāha̍n ||

1.117.13a यु॒वं च्यवा॑नमश्विना॒ जर॑न्तं॒ पुन॒र्युवा॑नं चक्रथुः॒ शची॑भिः ।
1.117.13c यु॒वो रथं॑ दुहि॒ता सूर्य॑स्य स॒ह श्रि॒या ना॑सत्यावृणीत ॥
1.117.13a yu̱vaṁ cyavā̍nam aśvinā̱ jara̍nta̱m puna̱r yuvā̍naṁ cakrathu̱ḥ śacī̍bhiḥ |
1.117.13c yu̱vo ratha̍ṁ duhi̱tā sūrya̍sya sa̱ha śri̱yā nā̍satyāvṛṇīta ||

1.117.14a यु॒वं तुग्रा॑य पू॒र्व्येभि॒रेवैः॑ पुनर्म॒न्याव॑भवतं युवाना ।
1.117.14c यु॒वं भु॒ज्युमर्ण॑सो॒ निः स॑मु॒द्राद्विभि॑रूहथुर्ऋ॒ज्रेभि॒रश्वैः॑ ॥
1.117.14a yu̱vaṁ tugrā̍ya pū̱rvyebhi̱r evai̍ḥ punarma̱nyāv a̍bhavataṁ yuvānā |
1.117.14c yu̱vam bhu̱jyum arṇa̍so̱ niḥ sa̍mu̱drād vibhi̍r ūhathur ṛ̱jrebhi̱r aśvai̍ḥ ||

1.117.15a अजो॑हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्हः॑ समु॒द्रम॑व्य॒थिर्ज॑ग॒न्वान् ।
1.117.15c निष्टमू॑हथुः सु॒युजा॒ रथे॑न॒ मनो॑जवसा वृषणा स्व॒स्ति ॥
1.117.15a ajo̍havīd aśvinā tau̱gryo vā̱m proḻha̍ḥ samu̱dram a̍vya̱thir ja̍ga̱nvān |
1.117.15c niṣ ṭam ū̍hathuḥ su̱yujā̱ rathe̍na̱ mano̍javasā vṛṣaṇā sva̱sti ||

1.117.16a अजो॑हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत्सी॒ममु॑ञ्चतं॒ वृक॑स्य ।
1.117.16c वि ज॒युषा॑ ययथुः॒ सान्वद्रे॑र्जा॒तं वि॒ष्वाचो॑ अहतं वि॒षेण॑ ॥
1.117.16a ajo̍havīd aśvinā̱ varti̍kā vām ā̱sno yat sī̱m amu̍ñcata̱ṁ vṛka̍sya |
1.117.16c vi ja̱yuṣā̍ yayathu̱ḥ sānv adre̍r jā̱taṁ vi̱ṣvāco̍ ahataṁ vi̱ṣeṇa̍ ||

1.117.17a श॒तं मे॒षान्वृ॒क्ये॑ मामहा॒नं तमः॒ प्रणी॑त॒मशि॑वेन पि॒त्रा ।
1.117.17c आक्षी ऋ॒ज्राश्वे॑ अश्विनावधत्तं॒ ज्योति॑र॒न्धाय॑ चक्रथुर्वि॒चक्षे॑ ॥
1.117.17a śa̱tam me̱ṣān vṛ̱kye̍ māmahā̱naṁ tama̱ḥ praṇī̍ta̱m aśi̍vena pi̱trā |
1.117.17c ākṣī ṛ̱jrāśve̍ aśvināv adhatta̱ṁ jyoti̍r a̱ndhāya̍ cakrathur vi̱cakṣe̍ ||

1.117.18a शु॒नम॒न्धाय॒ भर॑मह्वय॒त्सा वृ॒कीर॑श्विना वृषणा॒ नरेति॑ ।
1.117.18c जा॒रः क॒नीन॑ इव चक्षदा॒न ऋ॒ज्राश्वः॑ श॒तमेकं॑ च मे॒षान् ॥
1.117.18a śu̱nam a̱ndhāya̱ bhara̍m ahvaya̱t sā vṛ̱kīr a̍śvinā vṛṣaṇā̱ nareti̍ |
1.117.18c jā̱raḥ ka̱nīna̍ iva cakṣadā̱na ṛ̱jrāśva̍ḥ śa̱tam eka̍ṁ ca me̱ṣān ||

1.117.19a म॒ही वा॑मू॒तिर॑श्विना मयो॒भूरु॒त स्रा॒मं धि॑ष्ण्या॒ सं रि॑णीथः ।
1.117.19c अथा॑ यु॒वामिद॑ह्वय॒त्पुरं॑धि॒राग॑च्छतं सीं वृषणा॒ववो॑भिः ॥
1.117.19a ma̱hī vā̍m ū̱tir a̍śvinā mayo̱bhūr u̱ta srā̱maṁ dhi̍ṣṇyā̱ saṁ ri̍ṇīthaḥ |
1.117.19c athā̍ yu̱vām id a̍hvaya̱t pura̍ṁdhi̱r āga̍cchataṁ sīṁ vṛṣaṇā̱v avo̍bhiḥ ||

1.117.20a अधे॑नुं दस्रा स्त॒र्यं१॒॑ विष॑क्ता॒मपि॑न्वतं श॒यवे॑ अश्विना॒ गाम् ।
1.117.20c यु॒वं शची॑भिर्विम॒दाय॑ जा॒यां न्यू॑हथुः पुरुमि॒त्रस्य॒ योषा॑म् ॥
1.117.20a adhe̍nuṁ dasrā sta̱rya1̱̍ṁ viṣa̍ktā̱m api̍nvataṁ śa̱yave̍ aśvinā̱ gām |
1.117.20c yu̱vaṁ śacī̍bhir vima̱dāya̍ jā̱yāṁ ny ū̍hathuḥ purumi̱trasya̱ yoṣā̍m ||

1.117.21a यवं॒ वृके॑णाश्विना॒ वप॒न्तेषं॑ दु॒हन्ता॒ मनु॑षाय दस्रा ।
1.117.21c अ॒भि दस्युं॒ बकु॑रेणा॒ धम॑न्तो॒रु ज्योति॑श्चक्रथु॒रार्या॑य ॥
1.117.21a yava̱ṁ vṛke̍ṇāśvinā̱ vapa̱nteṣa̍ṁ du̱hantā̱ manu̍ṣāya dasrā |
1.117.21c a̱bhi dasyu̱m baku̍reṇā̱ dhama̍nto̱ru jyoti̍ś cakrathu̱r āryā̍ya ||

1.117.22a आ॒थ॒र्व॒णाया॑श्विना दधी॒चेऽश्व्यं॒ शिरः॒ प्रत्यै॑रयतम् ।
1.117.22c स वां॒ मधु॒ प्र वो॑चदृता॒यन्त्वा॒ष्ट्रं यद्द॑स्रावपिक॒क्ष्यं॑ वाम् ॥
1.117.22a ā̱tha̱rva̱ṇāyā̍śvinā dadhī̱ce 'śvya̱ṁ śira̱ḥ praty ai̍rayatam |
1.117.22c sa vā̱m madhu̱ pra vo̍cad ṛtā̱yan tvā̱ṣṭraṁ yad da̍srāv apika̱kṣya̍ṁ vām ||

1.117.23a सदा॑ कवी सुम॒तिमा च॑के वां॒ विश्वा॒ धियो॑ अश्विना॒ प्राव॑तं मे ।
1.117.23c अ॒स्मे र॒यिं ना॑सत्या बृ॒हन्त॑मपत्य॒साचं॒ श्रुत्यं॑ रराथाम् ॥
1.117.23a sadā̍ kavī suma̱tim ā ca̍ke vā̱ṁ viśvā̱ dhiyo̍ aśvinā̱ prāva̍tam me |
1.117.23c a̱sme ra̱yiṁ nā̍satyā bṛ̱hanta̍m apatya̱sāca̱ṁ śrutya̍ṁ rarāthām ||

1.117.24a हिर॑ण्यहस्तमश्विना॒ ररा॑णा पु॒त्रं न॑रा वध्रिम॒त्या अ॑दत्तम् ।
1.117.24c त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्त॒मुज्जी॒वस॑ ऐरयतं सुदानू ॥
1.117.24a hira̍ṇyahastam aśvinā̱ rarā̍ṇā pu̱traṁ na̍rā vadhrima̱tyā a̍dattam |
1.117.24c tridhā̍ ha̱ śyāva̍m aśvinā̱ vika̍sta̱m uj jī̱vasa̍ airayataṁ sudānū ||

1.117.25a ए॒तानि॑ वामश्विना वी॒र्या॑णि॒ प्र पू॒र्व्याण्या॒यवो॑ऽवोचन् ।
1.117.25c ब्रह्म॑ कृ॒ण्वन्तो॑ वृषणा यु॒वभ्यां॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
1.117.25a e̱tāni̍ vām aśvinā vī̱ryā̍ṇi̱ pra pū̱rvyāṇy ā̱yavo̍ 'vocan |
1.117.25c brahma̍ kṛ̱ṇvanto̍ vṛṣaṇā yu̱vabhyā̍ṁ su̱vīrā̍so vi̱datha̱m ā va̍dema ||



1.118.01a आ वां॒ रथो॑ अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
1.118.01c यो मर्त्य॑स्य॒ मन॑सो॒ जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ वात॑रंहाः ॥
1.118.01a ā vā̱ṁ ratho̍ aśvinā śye̱napa̍tvā sumṛḻī̱kaḥ svavā̍m̐ yātv a̱rvāṅ |
1.118.01c yo martya̍sya̱ mana̍so̱ javī̍yān trivandhu̱ro vṛ̍ṣaṇā̱ vāta̍raṁhāḥ ||

1.118.02a त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॑न त्रिच॒क्रेण॑ सु॒वृता या॑तम॒र्वाक् ।
1.118.02c पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ॥
1.118.02a tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̱ rathe̍na trica̱kreṇa̍ su̱vṛtā yā̍tam a̱rvāk |
1.118.02c pinva̍ta̱ṁ gā jinva̍ta̱m arva̍to no va̱rdhaya̍tam aśvinā vī̱ram a̱sme ||

1.118.03a प्र॒वद्या॑मना सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः॑ ।
1.118.03c किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥
1.118.03a pra̱vadyā̍manā su̱vṛtā̱ rathe̍na̱ dasrā̍v i̱maṁ śṛ̍ṇuta̱ṁ śloka̱m adre̍ḥ |
1.118.03c kim a̱ṅga vā̱m praty ava̍rti̱ṁ gami̍ṣṭhā̱hur viprā̍so aśvinā purā̱jāḥ ||

1.118.04a आ वां॑ श्ये॒नासो॑ अश्विना वहन्तु॒ रथे॑ यु॒क्तास॑ आ॒शवः॑ पतं॒गाः ।
1.118.04c ये अ॒प्तुरो॑ दि॒व्यासो॒ न गृध्रा॑ अ॒भि प्रयो॑ नासत्या॒ वह॑न्ति ॥
1.118.04a ā vā̍ṁ śye̱nāso̍ aśvinā vahantu̱ rathe̍ yu̱ktāsa̍ ā̱śava̍ḥ pata̱ṁgāḥ |
1.118.04c ye a̱pturo̍ di̱vyāso̱ na gṛdhrā̍ a̱bhi prayo̍ nāsatyā̱ vaha̍nti ||

1.118.05a आ वां॒ रथं॑ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य ।
1.118.05c परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो॑ वहन्त्वरु॒षा अ॒भीके॑ ॥
1.118.05a ā vā̱ṁ ratha̍ṁ yuva̱tis ti̍ṣṭha̱d atra̍ ju̱ṣṭvī na̍rā duhi̱tā sūrya̍sya |
1.118.05c pari̍ vā̱m aśvā̱ vapu̍ṣaḥ pata̱ṁgā vayo̍ vahantv aru̱ṣā a̱bhīke̍ ||

1.118.06a उद्वन्द॑नमैरतं दं॒सना॑भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची॑भिः ।
1.118.06c निष्टौ॒ग्र्यं पा॑रयथः समु॒द्रात्पुन॒श्च्यवा॑नं चक्रथु॒र्युवा॑नम् ॥
1.118.06a ud vanda̍nam airataṁ da̱ṁsanā̍bhi̱r ud re̱bhaṁ da̍srā vṛṣaṇā̱ śacī̍bhiḥ |
1.118.06c niṣ ṭau̱gryam pā̍rayathaḥ samu̱drāt puna̱ś cyavā̍naṁ cakrathu̱r yuvā̍nam ||

1.118.07a यु॒वमत्र॒येऽव॑नीताय त॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तम् ।
1.118.07c यु॒वं कण्वा॒यापि॑रिप्ताय॒ चक्षुः॒ प्रत्य॑धत्तं सुष्टु॒तिं जु॑जुषा॒णा ॥
1.118.07a yu̱vam atra̱ye 'va̍nītāya ta̱ptam ūrja̍m o̱māna̍m aśvināv adhattam |
1.118.07c yu̱vaṁ kaṇvā̱yāpi̍riptāya̱ cakṣu̱ḥ praty a̍dhattaṁ suṣṭu̱tiṁ ju̍juṣā̱ṇā ||

1.118.08a यु॒वं धे॒नुं श॒यवे॑ नाधि॒तायापि॑न्वतमश्विना पू॒र्व्याय॑ ।
1.118.08c अमु॑ञ्चतं॒ वर्ति॑का॒मंह॑सो॒ निः प्रति॒ जङ्घां॑ वि॒श्पला॑या अधत्तम् ॥
1.118.08a yu̱vaṁ dhe̱nuṁ śa̱yave̍ nādhi̱tāyāpi̍nvatam aśvinā pū̱rvyāya̍ |
1.118.08c amu̍ñcata̱ṁ varti̍kā̱m aṁha̍so̱ niḥ prati̱ jaṅghā̍ṁ vi̱śpalā̍yā adhattam ||

1.118.09a यु॒वं श्वे॒तं पे॒दव॒ इन्द्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्व॑म् ।
1.118.09c जो॒हूत्र॑म॒र्यो अ॒भिभू॑तिमु॒ग्रं स॑हस्र॒सां वृष॑णं वी॒ड्व॑ङ्गम् ॥
1.118.09a yu̱vaṁ śve̱tam pe̱dava̱ indra̍jūtam ahi̱hana̍m aśvinādatta̱m aśva̍m |
1.118.09c jo̱hūtra̍m a̱ryo a̱bhibhū̍tim u̱graṁ sa̍hasra̱sāṁ vṛṣa̍ṇaṁ vī̱ḍva̍ṅgam ||

1.118.10a ता वां॑ नरा॒ स्वव॑से सुजा॒ता हवा॑महे अश्विना॒ नाध॑मानाः ।
1.118.10c आ न॒ उप॒ वसु॑मता॒ रथे॑न॒ गिरो॑ जुषा॒णा सु॑वि॒ताय॑ यातम् ॥
1.118.10a tā vā̍ṁ narā̱ sv ava̍se sujā̱tā havā̍mahe aśvinā̱ nādha̍mānāḥ |
1.118.10c ā na̱ upa̱ vasu̍matā̱ rathe̍na̱ giro̍ juṣā̱ṇā su̍vi̱tāya̍ yātam ||

1.118.11a आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या॑तं नासत्या स॒जोषाः॑ ।
1.118.11c हवे॒ हि वा॑मश्विना रा॒तह॑व्यः शश्वत्त॒माया॑ उ॒षसो॒ व्यु॑ष्टौ ॥
1.118.11a ā śye̱nasya̱ java̍sā̱ nūta̍nenā̱sme yā̍taṁ nāsatyā sa̱joṣā̍ḥ |
1.118.11c have̱ hi vā̍m aśvinā rā̱taha̍vyaḥ śaśvatta̱māyā̍ u̱ṣaso̱ vyu̍ṣṭau ||



1.119.01a आ वां॒ रथं॑ पुरुमा॒यं म॑नो॒जुवं॑ जी॒राश्वं॑ य॒ज्ञियं॑ जी॒वसे॑ हुवे ।
1.119.01c स॒हस्र॑केतुं व॒निनं॑ श॒तद्व॑सुं श्रुष्टी॒वानं॑ वरिवो॒धाम॒भि प्रयः॑ ॥
1.119.01a ā vā̱ṁ ratha̍m purumā̱yam ma̍no̱juva̍ṁ jī̱rāśva̍ṁ ya̱jñiya̍ṁ jī̱vase̍ huve |
1.119.01c sa̱hasra̍ketuṁ va̱nina̍ṁ śa̱tadva̍suṁ śruṣṭī̱vāna̍ṁ varivo̱dhām a̱bhi praya̍ḥ ||

1.119.02a ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया॑म॒न्यधा॑यि॒ शस्म॒न्त्सम॑यन्त॒ आ दिशः॑ ।
1.119.02c स्वदा॑मि घ॒र्मं प्रति॑ यन्त्यू॒तय॒ आ वा॑मू॒र्जानी॒ रथ॑मश्विनारुहत् ॥
1.119.02a ū̱rdhvā dhī̱tiḥ praty a̍sya̱ prayā̍ma̱ny adhā̍yi̱ śasma̱n sam a̍yanta̱ ā diśa̍ḥ |
1.119.02c svadā̍mi gha̱rmam prati̍ yanty ū̱taya̱ ā vā̍m ū̱rjānī̱ ratha̍m aśvināruhat ||

1.119.03a सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ ।
1.119.03c यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वर॑म् ॥
1.119.03a saṁ yan mi̱thaḥ pa̍spṛdhā̱nāso̱ agma̍ta śu̱bhe ma̱khā ami̍tā jā̱yavo̱ raṇe̍ |
1.119.03c yu̱vor aha̍ prava̱ṇe ce̍kite̱ ratho̱ yad a̍śvinā̱ vaha̍thaḥ sū̱rim ā vara̍m ||

1.119.04a यु॒वं भु॒ज्युं भु॒रमा॑णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वह॑न्ता पि॒तृभ्य॒ आ ।
1.119.04c या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्यं१॒॑ दिवो॑दासाय॒ महि॑ चेति वा॒मवः॑ ॥
1.119.04a yu̱vam bhu̱jyum bhu̱ramā̍ṇa̱ṁ vibhi̍r ga̱taṁ svayu̍ktibhir ni̱vaha̍ntā pi̱tṛbhya̱ ā |
1.119.04c yā̱si̱ṣṭaṁ va̱rtir vṛ̍ṣaṇā vije̱nya1̱̍ṁ divo̍dāsāya̱ mahi̍ ceti vā̱m ava̍ḥ ||

1.119.05a यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी॑ येमतुरस्य॒ शर्ध्य॑म् ।
1.119.05c आ वां॑ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा॑वृणीत॒ जेन्या॑ यु॒वां पती॑ ॥
1.119.05a yu̱vor a̍śvinā̱ vapu̍ṣe yuvā̱yuja̱ṁ ratha̱ṁ vāṇī̍ yematur asya̱ śardhya̍m |
1.119.05c ā vā̍m pati̱tvaṁ sa̱khyāya̍ ja̱gmuṣī̱ yoṣā̍vṛṇīta̱ jenyā̍ yu̱vām patī̍ ||

1.119.06a यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये ।
1.119.06c यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द॑नस्ता॒र्यायु॑षा ॥
1.119.06a yu̱vaṁ re̱bham pari̍ṣūter uruṣyatho hi̱mena̍ gha̱rmam pari̍tapta̱m atra̍ye |
1.119.06c yu̱vaṁ śa̱yor a̍va̱sam pi̍pyathu̱r gavi̱ pra dī̱rgheṇa̱ vanda̍nas tā̱ry āyu̍ṣā ||

1.119.07a यु॒वं वन्द॑नं॒ निर्ऋ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः ।
1.119.07c क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥
1.119.07a yu̱vaṁ vanda̍na̱ṁ nirṛ̍taṁ jara̱ṇyayā̱ ratha̱ṁ na da̍srā kara̱ṇā sam i̍nvathaḥ |
1.119.07c kṣetrā̱d ā vipra̍ṁ janatho vipa̱nyayā̱ pra vā̱m atra̍ vidha̱te da̱ṁsanā̍ bhuvat ||

1.119.08a अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितम् ।
1.119.08c स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥
1.119.08a aga̍cchata̱ṁ kṛpa̍māṇam parā̱vati̍ pi̱tuḥ svasya̱ tyaja̍sā̱ nibā̍dhitam |
1.119.08c sva̍rvatīr i̱ta ū̱tīr yu̱vor aha̍ ci̱trā a̱bhīke̍ abhavann a̱bhiṣṭa̍yaḥ ||

1.119.09a उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति ।
1.119.09c यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं॑ वदत् ॥
1.119.09a u̱ta syā vā̱m madhu̍ma̱n makṣi̍kārapa̱n made̱ soma̍syauśi̱jo hu̍vanyati |
1.119.09c yu̱vaṁ da̍dhī̱co mana̱ ā vi̍vāsa̱tho 'thā̱ śira̱ḥ prati̍ vā̱m aśvya̍ṁ vadat ||

1.119.10a यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः ।
1.119.10c शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह॑म् ॥
1.119.10a yu̱vam pe̱dave̍ puru̱vāra̍m aśvinā spṛ̱dhāṁ śve̱taṁ ta̍ru̱tāra̍ṁ duvasyathaḥ |
1.119.10c śaryai̍r a̱bhidyu̱m pṛta̍nāsu du̱ṣṭara̍ṁ ca̱rkṛtya̱m indra̍m iva carṣaṇī̱saha̍m ||



1.120.01a का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयोः॑ ।
1.120.01c क॒था वि॑धा॒त्यप्र॑चेताः ॥
1.120.01a kā rā̍dha̱d dhotrā̍śvinā vā̱ṁ ko vā̱ṁ joṣa̍ u̱bhayo̍ḥ |
1.120.01c ka̱thā vi̍dhā̱ty apra̍cetāḥ ||

1.120.02a वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः ।
1.120.02c नू चि॒न्नु मर्ते॒ अक्रौ॑ ॥
1.120.02a vi̱dvāṁsā̱v id dura̍ḥ pṛcche̱d avi̍dvān i̱tthāpa̍ro ace̱tāḥ |
1.120.02c nū ci̱n nu marte̱ akrau̍ ||

1.120.03a ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य ।
1.120.03c प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ॥
1.120.03a tā vi̱dvāṁsā̍ havāmahe vā̱ṁ tā no̍ vi̱dvāṁsā̱ manma̍ vocetam a̱dya |
1.120.03c prārca̱d daya̍māno yu̱vāku̍ḥ ||

1.120.04a वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा ।
1.120.04c पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥
1.120.04a vi pṛ̍cchāmi pā̱kyā̱3̱̍ na de̱vān vaṣa̍ṭkṛtasyādbhu̱tasya̍ dasrā |
1.120.04c pā̱taṁ ca̱ sahya̍so yu̱vaṁ ca̱ rabhya̍so naḥ ||

1.120.05a प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वा॑म् ।
1.120.05c प्रैष॒युर्न वि॒द्वान् ॥
1.120.05a pra yā ghoṣe̱ bhṛga̍vāṇe̱ na śobhe̱ yayā̍ vā̱cā yaja̍ti pajri̱yo vā̍m |
1.120.05c praiṣa̱yur na vi̱dvān ||

1.120.06a श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वाम् ।
1.120.06c आक्षी शु॑भस्पती॒ दन् ॥
1.120.06a śru̱taṁ gā̍ya̱traṁ taka̍vānasyā̱haṁ ci̱d dhi ri̱rebhā̍śvinā vām |
1.120.06c ākṣī śu̍bhas patī̱ dan ||

1.120.07a यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतम् ।
1.120.07c ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥
1.120.07a yu̱vaṁ hy āsta̍m ma̱ho ran yu̱vaṁ vā̱ yan ni̱rata̍taṁsatam |
1.120.07c tā no̍ vasū sugo̱pā syā̍tam pā̱taṁ no̱ vṛkā̍d aghā̱yoḥ ||

1.120.08a मा कस्मै॑ धातम॒भ्य॑मि॒त्रिणे॑ नो॒ माकुत्रा॑ नो गृ॒हेभ्यो॑ धे॒नवो॑ गुः ।
1.120.08c स्त॒ना॒भुजो॒ अशि॑श्वीः ॥
1.120.08a mā kasmai̍ dhātam a̱bhy a̍mi̱triṇe̍ no̱ mākutrā̍ no gṛ̱hebhyo̍ dhe̱navo̍ guḥ |
1.120.08c sta̱nā̱bhujo̱ aśi̍śvīḥ ||

1.120.09a दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै ।
1.120.09c इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑ ॥
1.120.09a du̱hī̱yan mi̱tradhi̍taye yu̱vāku̍ rā̱ye ca̍ no mimī̱taṁ vāja̍vatyai |
1.120.09c i̱ṣe ca̍ no mimītaṁ dhenu̱matyai̍ ||

1.120.10a अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः ।
1.120.10c तेना॒हं भूरि॑ चाकन ॥
1.120.10a a̱śvino̍r asana̱ṁ ratha̍m ana̱śvaṁ vā̱jinī̍vatoḥ |
1.120.10c tenā̱ham bhūri̍ cākana ||

1.120.11a अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒ अनु॑ ।
1.120.11c सो॒म॒पेयं॑ सु॒खो रथः॑ ॥
1.120.11a a̱yaṁ sa̍maha mā tanū̱hyāte̱ janā̱m̐ anu̍ |
1.120.11c so̱ma̱peya̍ṁ su̱kho ratha̍ḥ ||

1.120.12a अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभु॑ञ्जतश्च रे॒वतः॑ ।
1.120.12c उ॒भा ता बस्रि॑ नश्यतः ॥
1.120.12a adha̱ svapna̍sya̱ nir vi̱de 'bhu̍ñjataś ca re̱vata̍ḥ |
1.120.12c u̱bhā tā basri̍ naśyataḥ ||



1.121.01a कदि॒त्था नॄँः पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अङ्गि॑रसां तुर॒ण्यन् ।
1.121.01c प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं॑सते अध्व॒रे यज॑त्रः ॥
1.121.01a kad i̱tthā nṝm̐ḥ pātra̍ṁ devaya̱tāṁ śrava̱d giro̱ aṅgi̍rasāṁ tura̱ṇyan |
1.121.01c pra yad āna̱ḍ viśa̱ ā ha̱rmyasyo̱ru kra̍ṁsate adhva̱re yaja̍traḥ ||

1.121.02a स्तम्भी॑द्ध॒ द्यां स ध॒रुणं॑ प्रुषायदृ॒भुर्वाजा॑य॒ द्रवि॑णं॒ नरो॒ गोः ।
1.121.02c अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ॥
1.121.02a stambhī̍d dha̱ dyāṁ sa dha̱ruṇa̍m pruṣāyad ṛ̱bhur vājā̍ya̱ dravi̍ṇa̱ṁ naro̱ goḥ |
1.121.02c anu̍ sva̱jām ma̍hi̱ṣaś ca̍kṣata̱ vrām menā̱m aśva̍sya̱ pari̍ mā̱tara̱ṁ goḥ ||

1.121.03a नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामङ्गि॑रसा॒मनु॒ द्यून् ।
1.121.03c तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तम्भ॒द्द्यां चतु॑ष्पदे॒ नर्या॑य द्वि॒पादे॑ ॥
1.121.03a nakṣa̱d dhava̍m aru̱ṇīḥ pū̱rvyaṁ rāṭ tu̱ro vi̱śām aṅgi̍rasā̱m anu̱ dyūn |
1.121.03c takṣa̱d vajra̱ṁ niyu̍taṁ ta̱stambha̱d dyāṁ catu̍ṣpade̱ naryā̍ya dvi̱pāde̍ ||

1.121.04a अ॒स्य मदे॑ स्व॒र्यं॑ दा ऋ॒तायापी॑वृतमु॒स्रिया॑णा॒मनी॑कम् ।
1.121.04c यद्ध॑ प्र॒सर्गे॑ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो॑ वः ॥
1.121.04a a̱sya made̍ sva̱rya̍ṁ dā ṛ̱tāyāpī̍vṛtam u̱sriyā̍ṇā̱m anī̍kam |
1.121.04c yad dha̍ pra̱sarge̍ trika̱kum ni̱varta̱d apa̱ druho̱ mānu̍ṣasya̱ duro̍ vaḥ ||

1.121.05a तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी॑तां॒ राधः॑ सु॒रेत॑स्तु॒रणे॑ भुर॒ण्यू ।
1.121.05c शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑याः॒ पय॑ उ॒स्रिया॑याः ॥
1.121.05a tubhya̱m payo̱ yat pi̱tarā̱v anī̍tā̱ṁ rādha̍ḥ su̱reta̍s tu̱raṇe̍ bhura̱ṇyū |
1.121.05c śuci̱ yat te̱ rekṇa̱ āya̍janta saba̱rdughā̍yā̱ḥ paya̍ u̱sriyā̍yāḥ ||

1.121.06a अध॒ प्र ज॑ज्ञे त॒रणि॑र्ममत्तु॒ प्र रो॑च्य॒स्या उ॒षसो॒ न सूरः॑ ।
1.121.06c इन्दु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सि॒ञ्चञ्ज॒रणा॒भि धाम॑ ॥
1.121.06a adha̱ pra ja̍jñe ta̱raṇi̍r mamattu̱ pra ro̍cy a̱syā u̱ṣaso̱ na sūra̍ḥ |
1.121.06c indu̱r yebhi̱r āṣṭa̱ svedu̍havyaiḥ sru̱veṇa̍ si̱ñcañ ja̱raṇā̱bhi dhāma̍ ||

1.121.07a स्वि॒ध्मा यद्व॒नधि॑तिरप॒स्यात्सूरो॑ अध्व॒रे परि॒ रोध॑ना॒ गोः ।
1.121.07c यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒ अनु॒ द्यूनन॑र्विशे प॒श्विषे॑ तु॒राय॑ ॥
1.121.07a svi̱dhmā yad va̱nadhi̍tir apa̱syāt sūro̍ adhva̱re pari̱ rodha̍nā̱ goḥ |
1.121.07c yad dha̍ pra̱bhāsi̱ kṛtvyā̱m̐ anu̱ dyūn ana̍rviśe pa̱śviṣe̍ tu̱rāya̍ ||

1.121.08a अ॒ष्टा म॒हो दि॒व आदो॒ हरी॑ इ॒ह द्यु॑म्ना॒साह॑म॒भि यो॑धा॒न उत्स॑म् ।
1.121.08c हरिं॒ यत्ते॑ म॒न्दिनं॑ दु॒क्षन्वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्य॑म् ॥
1.121.08a a̱ṣṭā ma̱ho di̱va ādo̱ harī̍ i̱ha dyu̍mnā̱sāha̍m a̱bhi yo̍dhā̱na utsa̍m |
1.121.08c hari̱ṁ yat te̍ ma̱ndina̍ṁ du̱kṣan vṛ̱dhe gora̍bhasa̱m adri̍bhir vā̱tāpya̍m ||

1.121.09a त्वमा॑य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो अश्मा॑न॒मुप॑नीत॒मृभ्वा॑ ।
1.121.09c कुत्सा॑य॒ यत्र॑ पुरुहूत व॒न्वञ्छुष्ण॑मन॒न्तैः प॑रि॒यासि॑ व॒धैः ॥
1.121.09a tvam ā̍ya̱sam prati̍ vartayo̱ gor di̱vo aśmā̍na̱m upa̍nīta̱m ṛbhvā̍ |
1.121.09c kutsā̍ya̱ yatra̍ puruhūta va̱nvañ chuṣṇa̍m ana̱ntaiḥ pa̍ri̱yāsi̍ va̱dhaiḥ ||

1.121.10a पु॒रा यत्सूर॒स्तम॑सो॒ अपी॑ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य ।
1.121.10c शुष्ण॑स्य चि॒त्परि॑हितं॒ यदोजो॑ दि॒वस्परि॒ सुग्र॑थितं॒ तदादः॑ ॥
1.121.10a pu̱rā yat sūra̱s tama̍so̱ apī̍te̱s tam a̍drivaḥ phali̱gaṁ he̱tim a̍sya |
1.121.10c śuṣṇa̍sya ci̱t pari̍hita̱ṁ yad ojo̍ di̱vas pari̱ sugra̍thita̱ṁ tad āda̍ḥ ||

1.121.11a अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिन्द्र॒ कर्म॑न् ।
1.121.11c त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहु॑म् ॥
1.121.11a anu̍ tvā ma̱hī pāja̍sī aca̱kre dyāvā̱kṣāmā̍ madatām indra̱ karma̍n |
1.121.11c tvaṁ vṛ̱tram ā̱śayā̍naṁ si̱rāsu̍ ma̱ho vajre̍ṇa siṣvapo va̱rāhu̍m ||

1.121.12a त्वमि॑न्द्र॒ नर्यो॒ याँ अवो॒ नॄन्तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् ।
1.121.12c यं ते॑ का॒व्य उ॒शना॑ म॒न्दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्र॑म् ॥
1.121.12a tvam i̍ndra̱ naryo̱ yām̐ avo̱ nṝn tiṣṭhā̱ vāta̍sya su̱yujo̱ vahi̍ṣṭhān |
1.121.12c yaṁ te̍ kā̱vya u̱śanā̍ ma̱ndina̱ṁ dād vṛ̍tra̱haṇa̱m pārya̍ṁ tatakṣa̱ vajra̍m ||

1.121.13a त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमि॑न्द्र ।
1.121.13c प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ॥
1.121.13a tvaṁ sūro̍ ha̱rito̍ rāmayo̱ nṝn bhara̍c ca̱kram eta̍śo̱ nāyam i̍ndra |
1.121.13c prāsya̍ pā̱raṁ na̍va̱tiṁ nā̱vyā̍nā̱m api̍ ka̱rtam a̍varta̱yo 'ya̍jyūn ||

1.121.14a त्वं नो॑ अ॒स्या इ॑न्द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ ।
1.121.14c प्र नो॒ वाजा॑न्र॒थ्यो॒३॒॑ अश्व॑बुध्यानि॒षे य॑न्धि॒ श्रव॑से सू॒नृता॑यै ॥
1.121.14a tvaṁ no̍ a̱syā i̍ndra du̱rhaṇā̍yāḥ pā̱hi va̍jrivo duri̱tād a̱bhīke̍ |
1.121.14c pra no̱ vājā̍n ra̱thyo̱3̱̍ aśva̍budhyān i̱ṣe ya̍ndhi̱ śrava̍se sū̱nṛtā̍yai ||

1.121.15a मा सा ते॑ अ॒स्मत्सु॑म॒तिर्वि द॑स॒द्वाज॑प्रमहः॒ समिषो॑ वरन्त ।
1.121.15c आ नो॑ भज मघव॒न्गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒मादः॑ स्याम ॥
1.121.15a mā sā te̍ a̱smat su̍ma̱tir vi da̍sa̱d vāja̍pramaha̱ḥ sam iṣo̍ varanta |
1.121.15c ā no̍ bhaja maghava̱n goṣv a̱ryo maṁhi̍ṣṭhās te sadha̱māda̍ḥ syāma ||



1.122.01a प्र वः॒ पान्तं॑ रघुमन्य॒वोऽन्धो॑ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे॑ भरध्वम् ।
1.122.01c दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ॥
1.122.01a pra va̱ḥ pānta̍ṁ raghumanya̱vo 'ndho̍ ya̱jñaṁ ru̱drāya̍ mī̱ḻhuṣe̍ bharadhvam |
1.122.01c di̱vo a̍sto̱ṣy asu̍rasya vī̱rair i̍ṣu̱dhyeva̍ ma̱ruto̱ roda̍syoḥ ||

1.122.02a पत्नी॑व पू॒र्वहू॑तिं वावृ॒धध्या॑ उ॒षासा॒नक्ता॑ पुरु॒धा विदा॑ने ।
1.122.02c स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा॑ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर॑ण्यैः ॥
1.122.02a patnī̍va pū̱rvahū̍tiṁ vāvṛ̱dhadhyā̍ u̱ṣāsā̱naktā̍ puru̱dhā vidā̍ne |
1.122.02c sta̱rīr nātka̱ṁ vyu̍ta̱ṁ vasā̍nā̱ sūrya̍sya śri̱yā su̱dṛśī̱ hira̍ṇyaiḥ ||

1.122.03a म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् ।
1.122.03c शि॒शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥
1.122.03a ma̱mattu̍ na̱ḥ pari̍jmā vasa̱rhā ma̱mattu̱ vāto̍ a̱pāṁ vṛṣa̍ṇvān |
1.122.03c śi̱śī̱tam i̍ndrāparvatā yu̱vaṁ na̱s tan no̱ viśve̍ varivasyantu de̱vāḥ ||

1.122.04a उ॒त त्या मे॑ य॒शसा॑ श्वेत॒नायै॒ व्यन्ता॒ पान्तौ॑शि॒जो हु॒वध्यै॑ ।
1.122.04c प्र वो॒ नपा॑तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा॑ रास्पि॒नस्या॒योः ॥
1.122.04a u̱ta tyā me̍ ya̱śasā̍ śveta̱nāyai̱ vyantā̱ pāntau̍śi̱jo hu̱vadhyai̍ |
1.122.04c pra vo̱ napā̍tam a̱pāṁ kṛ̍ṇudhva̱m pra mā̱tarā̍ rāspi̱nasyā̱yoḥ ||

1.122.05a आ वो॑ रुव॒ण्युमौ॑शि॒जो हु॒वध्यै॒ घोषे॑व॒ शंस॒मर्जु॑नस्य॒ नंशे॑ ।
1.122.05c प्र वः॑ पू॒ष्णे दा॒वन॒ आँ अच्छा॑ वोचेय व॒सुता॑तिम॒ग्नेः ॥
1.122.05a ā vo̍ ruva̱ṇyum au̍śi̱jo hu̱vadhyai̱ ghoṣe̍va̱ śaṁsa̱m arju̍nasya̱ naṁśe̍ |
1.122.05c pra va̍ḥ pū̱ṣṇe dā̱vana̱ ām̐ acchā̍ voceya va̱sutā̍tim a̱gneḥ ||

1.122.06a श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वतः॑ सीम् ।
1.122.06c श्रोतु॑ नः॒ श्रोतु॑रातिः सु॒श्रोतुः॑ सु॒क्षेत्रा॒ सिन्धु॑र॒द्भिः ॥
1.122.06a śru̱tam me̍ mitrāvaruṇā̱ have̱mota śru̍ta̱ṁ sada̍ne vi̱śvata̍ḥ sīm |
1.122.06c śrotu̍ na̱ḥ śrotu̍rātiḥ su̱śrotu̍ḥ su̱kṣetrā̱ sindhu̍r a̱dbhiḥ ||

1.122.07a स्तु॒षे सा वां॑ वरुण मित्र रा॒तिर्गवां॑ श॒ता पृ॒क्षया॑मेषु प॒ज्रे ।
1.122.07c श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा॑नाः स॒द्यः पु॒ष्टिं नि॑रुन्धा॒नासो॑ अग्मन् ॥
1.122.07a stu̱ṣe sā vā̍ṁ varuṇa mitra rā̱tir gavā̍ṁ śa̱tā pṛ̱kṣayā̍meṣu pa̱jre |
1.122.07c śru̱tara̍the pri̱yara̍the̱ dadhā̍nāḥ sa̱dyaḥ pu̱ṣṭiṁ ni̍rundhā̱nāso̍ agman ||

1.122.08a अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राधः॒ सचा॑ सनेम॒ नहु॑षः सु॒वीराः॑ ।
1.122.08c जनो॒ यः प॒ज्रेभ्यो॑ वा॒जिनी॑वा॒नश्वा॑वतो र॒थिनो॒ मह्यं॑ सू॒रिः ॥
1.122.08a a̱sya stu̍ṣe̱ mahi̍maghasya̱ rādha̱ḥ sacā̍ sanema̱ nahu̍ṣaḥ su̱vīrā̍ḥ |
1.122.08c jano̱ yaḥ pa̱jrebhyo̍ vā̱jinī̍vā̱n aśvā̍vato ra̱thino̱ mahya̍ṁ sū̱riḥ ||

1.122.09a जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां॑ सु॒नोत्य॑क्ष्णया॒ध्रुक् ।
1.122.09c स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा॑भिर्ऋ॒तावा॑ ॥
1.122.09a jano̱ yo mi̍trāvaruṇāv abhi̱dhrug a̱po na vā̍ṁ su̱noty a̍kṣṇayā̱dhruk |
1.122.09c sva̱yaṁ sa yakṣma̱ṁ hṛda̍ye̱ ni dha̍tta̱ āpa̱ yad ī̱ṁ hotrā̍bhir ṛ̱tāvā̍ ||

1.122.10a स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूतः॒ शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः ।
1.122.10c विसृ॑ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा॑सु पृ॒त्सु सद॒मिच्छूरः॑ ॥
1.122.10a sa vrādha̍to̱ nahu̍ṣo̱ daṁsu̍jūta̱ḥ śardha̍staro na̱rāṁ gū̱rtaśra̍vāḥ |
1.122.10c visṛ̍ṣṭarātir yāti bāḻha̱sṛtvā̱ viśvā̍su pṛ̱tsu sada̱m ic chūra̍ḥ ||

1.122.11a अध॒ ग्मन्ता॒ नहु॑षो॒ हवं॑ सू॒रेः श्रोता॑ राजानो अ॒मृत॑स्य मन्द्राः ।
1.122.11c न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राधः॒ प्रश॑स्तये महि॒ना रथ॑वते ॥
1.122.11a adha̱ gmantā̱ nahu̍ṣo̱ hava̍ṁ sū̱reḥ śrotā̍ rājāno a̱mṛta̍sya mandrāḥ |
1.122.11c na̱bho̱juvo̱ yan ni̍ra̱vasya̱ rādha̱ḥ praśa̍staye mahi̱nā ratha̍vate ||

1.122.12a ए॒तं शर्धं॑ धाम॒ यस्य॑ सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒ नंशे॑ ।
1.122.12c द्यु॒म्नानि॒ येषु॑ व॒सुता॑ती रा॒रन्विश्वे॑ सन्वन्तु प्रभृ॒थेषु॒ वाज॑म् ॥
1.122.12a e̱taṁ śardha̍ṁ dhāma̱ yasya̍ sū̱rer ity a̍voca̱n daśa̍tayasya̱ naṁśe̍ |
1.122.12c dyu̱mnāni̱ yeṣu̍ va̱sutā̍tī rā̱ran viśve̍ sanvantu prabhṛ̱theṣu̱ vāja̍m ||

1.122.13a मन्दा॑महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्पञ्च॒ बिभ्र॑तो॒ यन्त्यन्ना॑ ।
1.122.13c किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई॑शा॒नास॒स्तरु॑ष ऋञ्जते॒ नॄन् ॥
1.122.13a mandā̍mahe̱ daśa̍tayasya dhā̱ser dvir yat pañca̱ bibhra̍to̱ yanty annā̍ |
1.122.13c kim i̱ṣṭāśva̍ i̱ṣṭara̍śmir e̱ta ī̍śā̱nāsa̱s taru̍ṣa ṛñjate̱ nṝn ||

1.122.14a हिर॑ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ।
1.122.14c अ॒र्यो गिरः॑ स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा॑कन्तू॒भये॑ष्व॒स्मे ॥
1.122.14a hira̍ṇyakarṇam maṇigrīva̱m arṇa̱s tan no̱ viśve̍ varivasyantu de̱vāḥ |
1.122.14c a̱ryo gira̍ḥ sa̱dya ā ja̱gmuṣī̱r osrāś cā̍kantū̱bhaye̍ṣv a̱sme ||

1.122.15a च॒त्वारो॑ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः ।
1.122.15c रथो॑ वां मित्रावरुणा दी॒र्घाप्साः॒ स्यूम॑गभस्तिः॒ सूरो॒ नाद्यौ॑त् ॥
1.122.15a ca̱tvāro̍ mā maśa̱rśāra̍sya̱ śiśva̱s trayo̱ rājña̱ āya̍vasasya ji̱ṣṇoḥ |
1.122.15c ratho̍ vām mitrāvaruṇā dī̱rghāpsā̱ḥ syūma̍gabhasti̱ḥ sūro̱ nādyau̍t ||



1.123.01a पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः ।
1.123.01c कृ॒ष्णादुद॑स्थाद॒र्या॒३॒॑ विहा॑या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया॑य ॥
1.123.01a pṛ̱thū ratho̱ dakṣi̍ṇāyā ayo̱jy aina̍ṁ de̱vāso̍ a̱mṛtā̍so asthuḥ |
1.123.01c kṛ̱ṣṇād ud a̍sthād a̱ryā̱3̱̍ vihā̍yā̱ś ciki̍tsantī̱ mānu̍ṣāya̱ kṣayā̍ya ||

1.123.02a पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जय॑न्ती॒ वाजं॑ बृह॒ती सनु॑त्री ।
1.123.02c उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू॑तौ ॥
1.123.02a pūrvā̱ viśva̍smā̱d bhuva̍nād abodhi̱ jaya̍ntī̱ vāja̍m bṛha̱tī sanu̍trī |
1.123.02c u̱ccā vy a̍khyad yuva̱tiḥ pu̍na̱rbhūr oṣā a̍gan pratha̱mā pū̱rvahū̍tau ||

1.123.03a यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते ।
1.123.03c दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥
1.123.03a yad a̱dya bhā̱gaṁ vi̱bhajā̍si̱ nṛbhya̱ uṣo̍ devi martya̱trā su̍jāte |
1.123.03c de̱vo no̱ atra̍ savi̱tā damū̍nā̱ anā̍gaso vocati̱ sūryā̍ya ||

1.123.04a गृ॒हंगृ॑हमह॒ना या॒त्यच्छा॑ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा॑ना ।
1.123.04c सिषा॑सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू॑नाम् ॥
1.123.04a gṛ̱haṁ-gṛ̍ham aha̱nā yā̱ty acchā̍ di̱ve-di̍ve̱ adhi̱ nāmā̱ dadhā̍nā |
1.123.04c siṣā̍santī dyota̱nā śaśva̱d āgā̱d agra̍m-agra̱m id bha̍jate̱ vasū̍nām ||

1.123.05a भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व ।
1.123.05c प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये॑म॒ तं दक्षि॑णया॒ रथे॑न ॥
1.123.05a bhaga̍sya̱ svasā̱ varu̍ṇasya jā̱mir uṣa̍ḥ sūnṛte pratha̱mā ja̍rasva |
1.123.05c pa̱ścā sa da̍ghyā̱ yo a̱ghasya̍ dhā̱tā jaye̍ma̱ taṁ dakṣi̍ṇayā̱ rathe̍na ||

1.123.06a उदी॑रतां सू॒नृता॒ उत्पुरं॑धी॒रुद॒ग्नयः॑ शुशुचा॒नासो॑ अस्थुः ।
1.123.06c स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूळ्हा॒विष्कृ॑ण्वन्त्यु॒षसो॑ विभा॒तीः ॥
1.123.06a ud ī̍ratāṁ sū̱nṛtā̱ ut pura̍ṁdhī̱r ud a̱gnaya̍ḥ śuśucā̱nāso̍ asthuḥ |
1.123.06c spā̱rhā vasū̍ni̱ tama̱sāpa̍gūḻhā̱viṣ kṛ̍ṇvanty u̱ṣaso̍ vibhā̱tīḥ ||

1.123.07a अपा॒न्यदेत्य॒भ्य१॒॑न्यदे॑ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते ।
1.123.07c प॒रि॒क्षितो॒स्तमो॑ अ॒न्या गुहा॑क॒रद्यौ॑दु॒षाः शोशु॑चता॒ रथे॑न ॥
1.123.07a apā̱nyad ety a̱bhy a1̱̍nyad e̍ti̱ viṣu̍rūpe̱ aha̍nī̱ saṁ ca̍rete |
1.123.07c pa̱ri̱kṣito̱s tamo̍ a̱nyā guhā̍ka̱r adyau̍d u̱ṣāḥ śośu̍catā̱ rathe̍na ||

1.123.08a स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑ ।
1.123.08c अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ॥
1.123.08a sa̱dṛśī̍r a̱dya sa̱dṛśī̱r id u̱ śvo dī̱rghaṁ sa̍cante̱ varu̍ṇasya̱ dhāma̍ |
1.123.08c a̱na̱va̱dyās tri̱ṁśata̱ṁ yoja̍nā̱ny ekai̍kā̱ kratu̱m pari̍ yanti sa̱dyaḥ ||

1.123.09a जा॒न॒त्यह्नः॑ प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची ।
1.123.09c ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर॑न्ती ॥
1.123.09a jā̱na̱ty ahna̍ḥ pratha̱masya̱ nāma̍ śu̱krā kṛ̱ṣṇād a̍janiṣṭa śvitī̱cī |
1.123.09c ṛ̱tasya̱ yoṣā̱ na mi̍nāti̱ dhāmāha̍r-ahar niṣkṛ̱tam ā̱cara̍ntī ||

1.123.10a क॒न्ये॑व त॒न्वा॒३॒॑ शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणम् ।
1.123.10c सं॒स्मय॑माना युव॒तिः पु॒रस्ता॑दा॒विर्वक्षां॑सि कृणुषे विभा॒ती ॥
1.123.10a ka̱nye̍va ta̱nvā̱3̱̍ śāśa̍dānā̱m̐ eṣi̍ devi de̱vam iya̍kṣamāṇam |
1.123.10c sa̱ṁsmaya̍mānā yuva̱tiḥ pu̱rastā̍d ā̱vir vakṣā̍ṁsi kṛṇuṣe vibhā̱tī ||

1.123.11a सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कम् ।
1.123.11c भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशन्त ॥
1.123.11a su̱sa̱ṁkā̱śā mā̱tṛmṛ̍ṣṭeva̱ yoṣā̱vis ta̱nva̍ṁ kṛṇuṣe dṛ̱śe kam |
1.123.11c bha̱drā tvam u̍ṣo vita̱raṁ vy u̍ccha̱ na tat te̍ a̱nyā u̱ṣaso̍ naśanta ||

1.123.12a अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभिः॒ सूर्य॑स्य ।
1.123.12c परा॑ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षासः॑ ॥
1.123.12a aśvā̍vatī̱r goma̍tīr vi̱śvavā̍rā̱ yata̍mānā ra̱śmibhi̱ḥ sūrya̍sya |
1.123.12c parā̍ ca̱ yanti̱ puna̱r ā ca̍ yanti bha̱drā nāma̱ vaha̍mānā u̱ṣāsa̍ḥ ||

1.123.13a ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि ।
1.123.13c उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥
1.123.13a ṛ̱tasya̍ ra̱śmim a̍nu̱yaccha̍mānā bha̱dram-bha̍dra̱ṁ kratu̍m a̱smāsu̍ dhehi |
1.123.13c uṣo̍ no a̱dya su̱havā̱ vy u̍cchā̱smāsu̱ rāyo̍ ma̱ghava̍tsu ca syuḥ ||



1.124.01a उ॒षा उ॒च्छन्ती॑ समिधा॒ने अ॒ग्ना उ॒द्यन्त्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् ।
1.124.01c दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा॑वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ॥
1.124.01a u̱ṣā u̱cchantī̍ samidhā̱ne a̱gnā u̱dyan sūrya̍ urvi̱yā jyoti̍r aśret |
1.124.01c de̱vo no̱ atra̍ savi̱tā nv artha̱m prāsā̍vīd dvi̱pat pra catu̍ṣpad i̱tyai ||

1.124.02a अमि॑नती॒ दैव्या॑नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या॑ यु॒गानि॑ ।
1.124.02c ई॒युषी॑णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ॥
1.124.02a ami̍natī̱ daivyā̍ni vra̱tāni̍ pramina̱tī ma̍nu̱ṣyā̍ yu̱gāni̍ |
1.124.02c ī̱yuṣī̍ṇām upa̱mā śaśva̍tīnām āyatī̱nām pra̍tha̱moṣā vy a̍dyaut ||

1.124.03a ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि॒ ज्योति॒र्वसा॑ना सम॒ना पु॒रस्ता॑त् ।
1.124.03c ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥
1.124.03a e̱ṣā di̱vo du̍hi̱tā praty a̍darśi̱ jyoti̱r vasā̍nā sama̱nā pu̱rastā̍t |
1.124.03c ṛ̱tasya̱ panthā̱m anv e̍ti sā̱dhu pra̍jāna̱tīva̱ na diśo̍ mināti ||

1.124.04a उपो॑ अदर्शि शु॒न्ध्युवो॒ न वक्षो॑ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ ।
1.124.04c अ॒द्म॒सन्न स॑स॒तो बो॒धय॑न्ती शश्वत्त॒मागा॒त्पुन॑रे॒युषी॑णाम् ॥
1.124.04a upo̍ adarśi śu̱ndhyuvo̱ na vakṣo̍ no̱dhā i̍vā̱vir a̍kṛta pri̱yāṇi̍ |
1.124.04c a̱dma̱san na sa̍sa̱to bo̱dhaya̍ntī śaśvatta̱māgā̱t puna̍r e̱yuṣī̍ṇām ||

1.124.05a पूर्वे॒ अर्धे॒ रज॑सो अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुम् ।
1.124.05c व्यु॑ प्रथते वित॒रं वरी॑य॒ ओभा पृ॒णन्ती॑ पि॒त्रोरु॒पस्था॑ ॥
1.124.05a pūrve̱ ardhe̱ raja̍so a̱ptyasya̱ gavā̱ṁ jani̍try akṛta̱ pra ke̱tum |
1.124.05c vy u̍ prathate vita̱raṁ varī̍ya̱ obhā pṛ̱ṇantī̍ pi̱tror u̱pasthā̍ ||

1.124.06a ए॒वेदे॒षा पु॑रु॒तमा॑ दृ॒शे कं नाजा॑मिं॒ न परि॑ वृणक्ति जा॒मिम् ।
1.124.06c अ॒रे॒पसा॑ त॒न्वा॒३॒॑ शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ॥
1.124.06a e̱ved e̱ṣā pu̍ru̱tamā̍ dṛ̱śe kaṁ nājā̍mi̱ṁ na pari̍ vṛṇakti jā̱mim |
1.124.06c a̱re̱pasā̍ ta̱nvā̱3̱̍ śāśa̍dānā̱ nārbhā̱d īṣa̍te̱ na ma̱ho vi̍bhā̱tī ||

1.124.07a अ॒भ्रा॒तेव॑ पुं॒स ए॑ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना॑नाम् ।
1.124.07c जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्सः॑ ॥
1.124.07a a̱bhrā̱teva̍ pu̱ṁsa e̍ti pratī̱cī ga̍rtā̱rug i̍va sa̱naye̱ dhanā̍nām |
1.124.07c jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ u̱ṣā ha̱sreva̱ ni ri̍ṇīte̱ apsa̍ḥ ||

1.124.08a स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै॑त्यस्याः प्रति॒चक्ष्ये॑व ।
1.124.08c व्यु॒च्छन्ती॑ र॒श्मिभिः॒ सूर्य॑स्या॒ञ्ज्य॑ङ्क्ते समन॒गा इ॑व॒ व्राः ॥
1.124.08a svasā̱ svasre̱ jyāya̍syai̱ yoni̍m ārai̱g apai̍ty asyāḥ prati̱cakṣye̍va |
1.124.08c vyu̱cchantī̍ ra̱śmibhi̱ḥ sūrya̍syā̱ñjy a̍ṅkte samana̱gā i̍va̱ vrāḥ ||

1.124.09a आ॒सां पूर्वा॑सा॒मह॑सु॒ स्वसॄ॑णा॒मप॑रा॒ पूर्वा॑म॒भ्ये॑ति प॒श्चात् ।
1.124.09c ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छन्तु सु॒दिना॑ उ॒षासः॑ ॥
1.124.09a ā̱sām pūrvā̍sā̱m aha̍su̱ svasṝ̍ṇā̱m apa̍rā̱ pūrvā̍m a̱bhy e̍ti pa̱ścāt |
1.124.09c tāḥ pra̍tna̱van navya̍sīr nū̱nam a̱sme re̱vad u̍cchantu su̱dinā̍ u̱ṣāsa̍ḥ ||

1.124.10a प्र बो॑धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णयः॑ ससन्तु ।
1.124.10c रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू॑नृते जा॒रय॑न्ती ॥
1.124.10a pra bo̍dhayoṣaḥ pṛṇa̱to ma̍gho̱ny abu̍dhyamānāḥ pa̱ṇaya̍ḥ sasantu |
1.124.10c re̱vad u̍ccha ma̱ghava̍dbhyo maghoni re̱vat sto̱tre sū̍nṛte jā̱raya̍ntī ||

1.124.11a अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता॑द्यु॒ङ्क्ते गवा॑मरु॒णाना॒मनी॑कम् ।
1.124.11c वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥
1.124.11a ave̱yam a̍śvaid yuva̱tiḥ pu̱rastā̍d yu̱ṅkte gavā̍m aru̱ṇānā̱m anī̍kam |
1.124.11c vi nū̱nam u̍cchā̱d asa̍ti̱ pra ke̱tur gṛ̱haṁ-gṛ̍ha̱m upa̍ tiṣṭhāte a̱gniḥ ||

1.124.12a उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ ।
1.124.12c अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥
1.124.12a ut te̱ vaya̍ś cid vasa̱ter a̍papta̱n nara̍ś ca̱ ye pi̍tu̱bhājo̱ vyu̍ṣṭau |
1.124.12c a̱mā sa̱te va̍hasi̱ bhūri̍ vā̱mam uṣo̍ devi dā̱śuṣe̱ martyā̍ya ||

1.124.13a अस्तो॑ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी॑वृधध्वमुश॒तीरु॑षासः ।
1.124.13c यु॒ष्माकं॑ देवी॒रव॑सा सनेम सह॒स्रिणं॑ च श॒तिनं॑ च॒ वाज॑म् ॥
1.124.13a asto̍ḍhvaṁ stomyā̱ brahma̍ṇā̱ me 'vī̍vṛdhadhvam uśa̱tīr u̍ṣāsaḥ |
1.124.13c yu̱ṣmāka̍ṁ devī̱r ava̍sā sanema saha̱sriṇa̍ṁ ca śa̱tina̍ṁ ca̱ vāja̍m ||



1.125.01a प्रा॒ता रत्नं॑ प्रात॒रित्वा॑ दधाति॒ तं चि॑कि॒त्वान्प्र॑ति॒गृह्या॒ नि ध॑त्ते ।
1.125.01c तेन॑ प्र॒जां व॒र्धय॑मान॒ आयू॑ रा॒यस्पोषे॑ण सचते सु॒वीरः॑ ॥
1.125.01a prā̱tā ratna̍m prāta̱ritvā̍ dadhāti̱ taṁ ci̍ki̱tvān pra̍ti̱gṛhyā̱ ni dha̍tte |
1.125.01c tena̍ pra̱jāṁ va̱rdhaya̍māna̱ āyū̍ rā̱yas poṣe̍ṇa sacate su̱vīra̍ḥ ||

1.125.02a सु॒गुर॑सत्सुहिर॒ण्यः स्वश्वो॑ बृ॒हद॑स्मै॒ वय॒ इन्द्रो॑ दधाति ।
1.125.02c यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ॥
1.125.02a su̱gur a̍sat suhira̱ṇyaḥ svaśvo̍ bṛ̱had a̍smai̱ vaya̱ indro̍ dadhāti |
1.125.02c yas tvā̱yanta̱ṁ vasu̍nā prātaritvo mu̱kṣīja̍yeva̱ padi̍m utsi̱nāti̍ ||

1.125.03a आय॑म॒द्य सु॒कृतं॑ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु॑मता॒ रथे॑न ।
1.125.03c अं॒शोः सु॒तं पा॑यय मत्स॒रस्य॑ क्ष॒यद्वी॑रं वर्धय सू॒नृता॑भिः ॥
1.125.03a āya̍m a̱dya su̱kṛta̍m prā̱tar i̱cchann i̱ṣṭeḥ pu̱traṁ vasu̍matā̱ rathe̍na |
1.125.03c a̱ṁśoḥ su̱tam pā̍yaya matsa̱rasya̍ kṣa̱yadvī̍raṁ vardhaya sū̱nṛtā̍bhiḥ ||

1.125.04a उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नवः॑ ।
1.125.04c पृ॒णन्तं॑ च॒ पपु॑रिं च श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वतः॑ ॥
1.125.04a upa̍ kṣaranti̱ sindha̍vo mayo̱bhuva̍ ījā̱naṁ ca̍ ya̱kṣyamā̍ṇaṁ ca dhe̱nava̍ḥ |
1.125.04c pṛ̱ṇanta̍ṁ ca̱ papu̍riṁ ca śrava̱syavo̍ ghṛ̱tasya̱ dhārā̱ upa̍ yanti vi̱śvata̍ḥ ||

1.125.05a नाक॑स्य पृ॒ष्ठे अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति ।
1.125.05c तस्मा॒ आपो॑ घृ॒तम॑र्षन्ति॒ सिन्ध॑व॒स्तस्मा॑ इ॒यं दक्षि॑णा पिन्वते॒ सदा॑ ॥
1.125.05a nāka̍sya pṛ̱ṣṭhe adhi̍ tiṣṭhati śri̱to yaḥ pṛ̱ṇāti̱ sa ha̍ de̱veṣu̍ gacchati |
1.125.05c tasmā̱ āpo̍ ghṛ̱tam a̍rṣanti̱ sindha̍va̱s tasmā̍ i̱yaṁ dakṣi̍ṇā pinvate̱ sadā̍ ||

1.125.06a दक्षि॑णावता॒मिदि॒मानि॑ चि॒त्रा दक्षि॑णावतां दि॒वि सूर्या॑सः ।
1.125.06c दक्षि॑णावन्तो अ॒मृतं॑ भजन्ते॒ दक्षि॑णावन्तः॒ प्र ति॑रन्त॒ आयुः॑ ॥
1.125.06a dakṣi̍ṇāvatā̱m id i̱māni̍ ci̱trā dakṣi̍ṇāvatāṁ di̱vi sūryā̍saḥ |
1.125.06c dakṣi̍ṇāvanto a̱mṛta̍m bhajante̱ dakṣi̍ṇāvanta̱ḥ pra ti̍ranta̱ āyu̍ḥ ||

1.125.07a मा पृ॒णन्तो॒ दुरि॑त॒मेन॒ आर॒न्मा जा॑रिषुः सू॒रयः॑ सुव्र॒तासः॑ ।
1.125.07c अ॒न्यस्तेषां॑ परि॒धिर॑स्तु॒ कश्चि॒दपृ॑णन्तम॒भि सं य॑न्तु॒ शोकाः॑ ॥
1.125.07a mā pṛ̱ṇanto̱ duri̍ta̱m ena̱ āra̱n mā jā̍riṣuḥ sū̱raya̍ḥ suvra̱tāsa̍ḥ |
1.125.07c a̱nyas teṣā̍m pari̱dhir a̍stu̱ kaś ci̱d apṛ̍ṇantam a̱bhi saṁ ya̍ntu̱ śokā̍ḥ ||



1.126.01a अम॑न्दा॒न्त्स्तोमा॒न्प्र भ॑रे मनी॒षा सिन्धा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ ।
1.126.01c यो मे॑ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा॑नः ॥
1.126.01a ama̍ndā̱n stomā̱n pra bha̍re manī̱ṣā sindhā̱v adhi̍ kṣiya̱to bhā̱vyasya̍ |
1.126.01c yo me̍ sa̱hasra̱m ami̍mīta sa̱vān a̱tūrto̱ rājā̱ śrava̍ i̱cchamā̍naḥ ||

1.126.02a श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्य आद॑म् ।
1.126.02c श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥
1.126.02a śa̱taṁ rājño̱ nādha̍mānasya ni̱ṣkāñ cha̱tam aśvā̱n praya̍tān sa̱dya āda̍m |
1.126.02c śa̱taṁ ka̱kṣīvā̱m̐ asu̍rasya̱ gonā̍ṁ di̱vi śravo̱ 'jara̱m ā ta̍tāna ||

1.126.03a उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूम॑न्तो॒ दश॒ रथा॑सो अस्थुः ।
1.126.03c ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्ना॑म् ॥
1.126.03a upa̍ mā śyā̱vāḥ sva̱naye̍na da̱ttā va̱dhūma̍nto̱ daśa̱ rathā̍so asthuḥ |
1.126.03c ṣa̱ṣṭiḥ sa̱hasra̱m anu̱ gavya̱m āgā̱t sana̍t ka̱kṣīvā̍m̐ abhipi̱tve ahnā̍m ||

1.126.04a च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणाः॑ स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयन्ति ।
1.126.04c म॒द॒च्युतः॑ कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीव॑न्त॒ उद॑मृक्षन्त प॒ज्राः ॥
1.126.04a ca̱tvā̱ri̱ṁśad daśa̍rathasya̱ śoṇā̍ḥ sa̱hasra̱syāgre̱ śreṇi̍ṁ nayanti |
1.126.04c ma̱da̱cyuta̍ḥ kṛśa̱nāva̍to̱ atyā̍n ka̱kṣīva̍nta̱ ud a̍mṛkṣanta pa̱jrāḥ ||

1.126.05a पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः ।
1.126.05c सु॒बन्ध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वन्तः॒ श्रव॒ ऐष॑न्त प॒ज्राः ॥
1.126.05a pūrvā̱m anu̱ praya̍ti̱m ā da̍de va̱s trīn yu̱ktām̐ a̱ṣṭāv a̱ridhā̍yaso̱ gāḥ |
1.126.05c su̱bandha̍vo̱ ye vi̱śyā̍ iva̱ vrā ana̍svanta̱ḥ śrava̱ aiṣa̍nta pa̱jrāḥ ||

1.126.06a आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जङ्ग॑हे ।
1.126.06c ददा॑ति॒ मह्यं॒ यादु॑री॒ याशू॑नां भो॒ज्या॑ श॒ता ॥
1.126.06a āga̍dhitā̱ pari̍gadhitā̱ yā ka̍śī̱keva̱ jaṅga̍he |
1.126.06c dadā̍ti̱ mahya̱ṁ yādu̍rī̱ yāśū̍nām bho̱jyā̍ śa̱tā ||

1.126.07a उपो॑प मे॒ परा॑ मृश॒ मा मे॑ द॒भ्राणि॑ मन्यथाः ।
1.126.07c सर्वा॒हम॑स्मि रोम॒शा ग॒न्धारी॑णामिवावि॒का ॥
1.126.07a upo̍pa me̱ parā̍ mṛśa̱ mā me̍ da̱bhrāṇi̍ manyathāḥ |
1.126.07c sarvā̱ham a̍smi roma̱śā ga̱ndhārī̍ṇām ivāvi̱kā ||



1.127.01a अ॒ग्निं होता॑रं मन्ये॒ दास्व॑न्तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम् ।
1.127.01d य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा ।
1.127.01f घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒जुह्वा॑नस्य स॒र्पिषः॑ ॥
1.127.01a a̱gniṁ hotā̍ram manye̱ dāsva̍nta̱ṁ vasu̍ṁ sū̱nuṁ saha̍so jā̱tave̍dasa̱ṁ vipra̱ṁ na jā̱tave̍dasam |
1.127.01d ya ū̱rdhvayā̍ svadhva̱ro de̱vo de̱vācyā̍ kṛ̱pā |
1.127.01f ghṛ̱tasya̱ vibhrā̍ṣṭi̱m anu̍ vaṣṭi śo̱ciṣā̱juhvā̍nasya sa̱rpiṣa̍ḥ ||

1.127.02a यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मङ्गि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे॑भिः शुक्र॒ मन्म॑भिः ।
1.127.02d परि॑ज्मानमिव॒ द्यां होता॑रं चर्षणी॒नाम् ।
1.127.02f शो॒चिष्के॑शं॒ वृष॑णं॒ यमि॒मा विशः॒ प्राव॑न्तु जू॒तये॒ विशः॑ ॥
1.127.02a yaji̍ṣṭhaṁ tvā̱ yaja̍mānā huvema̱ jyeṣṭha̱m aṅgi̍rasāṁ vipra̱ manma̍bhi̱r vipre̍bhiḥ śukra̱ manma̍bhiḥ |
1.127.02d pari̍jmānam iva̱ dyāṁ hotā̍raṁ carṣaṇī̱nām |
1.127.02f śo̱ciṣke̍śa̱ṁ vṛṣa̍ṇa̱ṁ yam i̱mā viśa̱ḥ prāva̍ntu jū̱taye̱ viśa̍ḥ ||

1.127.03a स हि पु॒रू चि॒दोज॑सा वि॒रुक्म॑ता॒ दीद्या॑नो॒ भव॑ति द्रुहंत॒रः प॑र॒शुर्न द्रु॑हंत॒रः ।
1.127.03d वी॒ळु चि॒द्यस्य॒ समृ॑तौ॒ श्रुव॒द्वने॑व॒ यत्स्थि॒रम् ।
1.127.03f निः॒षह॑माणो यमते॒ नाय॑ते धन्वा॒सहा॒ नाय॑ते ॥
1.127.03a sa hi pu̱rū ci̱d oja̍sā vi̱rukma̍tā̱ dīdyā̍no̱ bhava̍ti druhaṁta̱raḥ pa̍ra̱śur na dru̍haṁta̱raḥ |
1.127.03d vī̱ḻu ci̱d yasya̱ samṛ̍tau̱ śruva̱d vane̍va̱ yat sthi̱ram |
1.127.03f ni̱ḥṣaha̍māṇo yamate̱ nāya̍te dhanvā̱sahā̱ nāya̍te ||

1.127.04a दृ॒ळ्हा चि॑दस्मा॒ अनु॑ दु॒र्यथा॑ वि॒दे तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये॑ दा॒ष्ट्यव॑से ।
1.127.04d प्र यः पु॒रूणि॒ गाह॑ते॒ तक्ष॒द्वने॑व शो॒चिषा॑ ।
1.127.04f स्थि॒रा चि॒दन्ना॒ नि रि॑णा॒त्योज॑सा॒ नि स्थि॒राणि॑ चि॒दोज॑सा ॥
1.127.04a dṛ̱ḻhā ci̍d asmā̱ anu̍ du̱r yathā̍ vi̱de teji̍ṣṭhābhir a̱raṇi̍bhir dā̱ṣṭy ava̍se̱ 'gnaye̍ dā̱ṣṭy ava̍se |
1.127.04d pra yaḥ pu̱rūṇi̱ gāha̍te̱ takṣa̱d vane̍va śo̱ciṣā̍ |
1.127.04f sthi̱rā ci̱d annā̱ ni ri̍ṇā̱ty oja̍sā̱ ni sthi̱rāṇi̍ ci̱d oja̍sā ||

1.127.05a तम॑स्य पृ॒क्षमुप॑रासु धीमहि॒ नक्तं॒ यः सु॒दर्श॑तरो॒ दिवा॑तरा॒दप्रा॑युषे॒ दिवा॑तरात् ।
1.127.05d आद॒स्यायु॒र्ग्रभ॑णवद्वी॒ळु शर्म॒ न सू॒नवे॑ ।
1.127.05f भ॒क्तमभ॑क्त॒मवो॒ व्यन्तो॑ अ॒जरा॑ अ॒ग्नयो॒ व्यन्तो॑ अ॒जराः॑ ॥
1.127.05a tam a̍sya pṛ̱kṣam upa̍rāsu dhīmahi̱ nakta̱ṁ yaḥ su̱darśa̍taro̱ divā̍tarā̱d aprā̍yuṣe̱ divā̍tarāt |
1.127.05d ād a̱syāyu̱r grabha̍ṇavad vī̱ḻu śarma̱ na sū̱nave̍ |
1.127.05f bha̱ktam abha̍kta̱m avo̱ vyanto̍ a̱jarā̍ a̱gnayo̱ vyanto̍ a̱jarā̍ḥ ||

1.127.06a स हि शर्धो॒ न मारु॑तं तुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा॑स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनिः॑ ।
1.127.06d आद॑द्ध॒व्यान्या॑द॒दिर्य॒ज्ञस्य॑ के॒तुर॒र्हणा॑ ।
1.127.06f अध॑ स्मास्य॒ हर्ष॑तो॒ हृषी॑वतो॒ विश्वे॑ जुषन्त॒ पन्थां॒ नरः॑ शु॒भे न पन्था॑म् ॥
1.127.06a sa hi śardho̱ na māru̍taṁ tuvi̱ṣvaṇi̱r apna̍svatīṣū̱rvarā̍sv i̱ṣṭani̱r ārta̍nāsv i̱ṣṭani̍ḥ |
1.127.06d āda̍d dha̱vyāny ā̍da̱dir ya̱jñasya̍ ke̱tur a̱rhaṇā̍ |
1.127.06f adha̍ smāsya̱ harṣa̍to̱ hṛṣī̍vato̱ viśve̍ juṣanta̱ panthā̱ṁ nara̍ḥ śu̱bhe na panthā̍m ||

1.127.07a द्वि॒ता यदीं॑ की॒स्तासो॑ अ॒भिद्य॑वो नम॒स्यन्त॑ उप॒वोच॑न्त॒ भृग॑वो म॒थ्नन्तो॑ दा॒शा भृग॑वः ।
1.127.07d अ॒ग्निरी॑शे॒ वसू॑नां॒ शुचि॒र्यो ध॒र्णिरे॑षाम् ।
1.127.07f प्रि॒याँ अ॑पि॒धीँर्व॑निषीष्ट॒ मेधि॑र॒ आ व॑निषीष्ट॒ मेधि॑रः ॥
1.127.07a dvi̱tā yad ī̍ṁ kī̱stāso̍ a̱bhidya̍vo nama̱syanta̍ upa̱voca̍nta̱ bhṛga̍vo ma̱thnanto̍ dā̱śā bhṛga̍vaḥ |
1.127.07d a̱gnir ī̍śe̱ vasū̍nā̱ṁ śuci̱r yo dha̱rṇir e̍ṣām |
1.127.07f pri̱yām̐ a̍pi̱dhīm̐r va̍niṣīṣṭa̱ medhi̍ra̱ ā va̍niṣīṣṭa̱ medhi̍raḥ ||

1.127.08a विश्वा॑सां त्वा वि॒शां पतिं॑ हवामहे॒ सर्वा॑सां समा॒नं दम्प॑तिं भु॒जे स॒त्यगि॑र्वाहसं भु॒जे ।
1.127.08d अति॑थिं॒ मानु॑षाणां पि॒तुर्न यस्या॑स॒या ।
1.127.08f अ॒मी च॒ विश्वे॑ अ॒मृता॑स॒ आ वयो॑ ह॒व्या दे॒वेष्वा वयः॑ ॥
1.127.08a viśvā̍sāṁ tvā vi̱śām pati̍ṁ havāmahe̱ sarvā̍sāṁ samā̱naṁ dampa̍tim bhu̱je sa̱tyagi̍rvāhasam bhu̱je |
1.127.08d ati̍thi̱m mānu̍ṣāṇām pi̱tur na yasyā̍sa̱yā |
1.127.08f a̱mī ca̱ viśve̍ a̱mṛtā̍sa̱ ā vayo̍ ha̱vyā de̱veṣv ā vaya̍ḥ ||

1.127.09a त्वम॑ग्ने॒ सह॑सा॒ सह॑न्तमः शु॒ष्मिन्त॑मो जायसे दे॒वता॑तये र॒यिर्न दे॒वता॑तये ।
1.127.09d शु॒ष्मिन्त॑मो॒ हि ते॒ मदो॑ द्यु॒म्निन्त॑म उ॒त क्रतुः॑ ।
1.127.09f अध॑ स्मा ते॒ परि॑ चरन्त्यजर श्रुष्टी॒वानो॒ नाज॑र ॥
1.127.09a tvam a̍gne̱ saha̍sā̱ saha̍ntamaḥ śu̱ṣminta̍mo jāyase de̱vatā̍taye ra̱yir na de̱vatā̍taye |
1.127.09d śu̱ṣminta̍mo̱ hi te̱ mado̍ dyu̱mninta̍ma u̱ta kratu̍ḥ |
1.127.09f adha̍ smā te̱ pari̍ caranty ajara śruṣṭī̱vāno̱ nāja̍ra ||

1.127.10a प्र वो॑ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे॑ पशु॒षे नाग्नये॒ स्तोमो॑ बभूत्व॒ग्नये॑ ।
1.127.10d प्रति॒ यदीं॑ ह॒विष्मा॒न्विश्वा॑सु॒ क्षासु॒ जोगु॑वे ।
1.127.10f अग्रे॑ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णाम् ॥
1.127.10a pra vo̍ ma̱he saha̍sā̱ saha̍svata uṣa̱rbudhe̍ paśu̱ṣe nāgnaye̱ stomo̍ babhūtv a̱gnaye̍ |
1.127.10d prati̱ yad ī̍ṁ ha̱viṣmā̱n viśvā̍su̱ kṣāsu̱ jogu̍ve |
1.127.10f agre̍ re̱bho na ja̍rata ṛṣū̱ṇāṁ jūrṇi̱r hota̍ ṛṣū̱ṇām ||

1.127.11a स नो॒ नेदि॑ष्ठं॒ ददृ॑शान॒ आ भ॒राग्ने॑ दे॒वेभिः॒ सच॑नाः सुचे॒तुना॑ म॒हो रा॒यः सु॑चे॒तुना॑ ।
1.127.11d महि॑ शविष्ठ नस्कृधि सं॒चक्षे॑ भु॒जे अ॒स्यै ।
1.127.11f महि॑ स्तो॒तृभ्यो॑ मघवन्त्सु॒वीर्यं॒ मथी॑रु॒ग्रो न शव॑सा ॥
1.127.11a sa no̱ nedi̍ṣṭha̱ṁ dadṛ̍śāna̱ ā bha̱rāgne̍ de̱vebhi̱ḥ saca̍nāḥ suce̱tunā̍ ma̱ho rā̱yaḥ su̍ce̱tunā̍ |
1.127.11d mahi̍ śaviṣṭha nas kṛdhi sa̱ṁcakṣe̍ bhu̱je a̱syai |
1.127.11f mahi̍ sto̱tṛbhyo̍ maghavan su̱vīrya̱m mathī̍r u̱gro na śava̍sā ||



1.128.01a अ॒यं जा॑यत॒ मनु॑षो॒ धरी॑मणि॒ होता॒ यजि॑ष्ठ उ॒शिजा॒मनु॑ व्र॒तम॒ग्निः स्वमनु॑ व्र॒तम् ।
1.128.01d वि॒श्वश्रु॑ष्टिः सखीय॒ते र॒यिरि॑व श्रवस्य॒ते ।
1.128.01f अद॑ब्धो॒ होता॒ नि ष॑ददि॒ळस्प॒दे परि॑वीत इ॒ळस्प॒दे ॥
1.128.01a a̱yaṁ jā̍yata̱ manu̍ṣo̱ dharī̍maṇi̱ hotā̱ yaji̍ṣṭha u̱śijā̱m anu̍ vra̱tam a̱gniḥ svam anu̍ vra̱tam |
1.128.01d vi̱śvaśru̍ṣṭiḥ sakhīya̱te ra̱yir i̍va śravasya̱te |
1.128.01f ada̍bdho̱ hotā̱ ni ṣa̍dad i̱ḻas pa̱de pari̍vīta i̱ḻas pa̱de ||

1.128.02a तं य॑ज्ञ॒साध॒मपि॑ वातयामस्यृ॒तस्य॑ प॒था नम॑सा ह॒विष्म॑ता दे॒वता॑ता ह॒विष्म॑ता ।
1.128.02d स न॑ ऊ॒र्जामु॒पाभृ॑त्य॒या कृ॒पा न जू॑र्यति ।
1.128.02f यं मा॑त॒रिश्वा॒ मन॑वे परा॒वतो॑ दे॒वं भाः प॑रा॒वतः॑ ॥
1.128.02a taṁ ya̍jña̱sādha̱m api̍ vātayāmasy ṛ̱tasya̍ pa̱thā nama̍sā ha̱viṣma̍tā de̱vatā̍tā ha̱viṣma̍tā |
1.128.02d sa na̍ ū̱rjām u̱pābhṛ̍ty a̱yā kṛ̱pā na jū̍ryati |
1.128.02f yam mā̍ta̱riśvā̱ mana̍ve parā̱vato̍ de̱vam bhāḥ pa̍rā̱vata̍ḥ ||

1.128.03a एवे॑न स॒द्यः पर्ये॑ति॒ पार्थि॑वं मुहु॒र्गी रेतो॑ वृष॒भः कनि॑क्रद॒द्दध॒द्रेतः॒ कनि॑क्रदत् ।
1.128.03d श॒तं चक्षा॑णो अ॒क्षभि॑र्दे॒वो वने॑षु तु॒र्वणिः॑ ।
1.128.03f सदो॒ दधा॑न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे॑षु॒ सानु॑षु ॥
1.128.03a eve̍na sa̱dyaḥ pary e̍ti̱ pārthi̍vam muhu̱rgī reto̍ vṛṣa̱bhaḥ kani̍krada̱d dadha̱d reta̱ḥ kani̍kradat |
1.128.03d śa̱taṁ cakṣā̍ṇo a̱kṣabhi̍r de̱vo vane̍ṣu tu̱rvaṇi̍ḥ |
1.128.03f sado̱ dadhā̍na̱ upa̍reṣu̱ sānu̍ṣv a̱gniḥ pare̍ṣu̱ sānu̍ṣu ||

1.128.04a स सु॒क्रतुः॑ पु॒रोहि॑तो॒ दमे॑दमे॒ऽग्निर्य॒ज्ञस्या॑ध्व॒रस्य॑ चेतति॒ क्रत्वा॑ य॒ज्ञस्य॑ चेतति ।
1.128.04d क्रत्वा॑ वे॒धा इ॑षूय॒ते विश्वा॑ जा॒तानि॑ पस्पशे ।
1.128.04f यतो॑ घृत॒श्रीरति॑थि॒रजा॑यत॒ वह्नि॑र्वे॒धा अजा॑यत ॥
1.128.04a sa su̱kratu̍ḥ pu̱rohi̍to̱ dame̍-dame̱ 'gnir ya̱jñasyā̍dhva̱rasya̍ cetati̱ kratvā̍ ya̱jñasya̍ cetati |
1.128.04d kratvā̍ ve̱dhā i̍ṣūya̱te viśvā̍ jā̱tāni̍ paspaśe |
1.128.04f yato̍ ghṛta̱śrīr ati̍thi̱r ajā̍yata̱ vahni̍r ve̱dhā ajā̍yata ||

1.128.05a क्रत्वा॒ यद॑स्य॒ तवि॑षीषु पृ॒ञ्चते॒ऽग्नेरवे॑ण म॒रुतां॒ न भो॒ज्ये॑षि॒राय॒ न भो॒ज्या॑ ।
1.128.05d स हि ष्मा॒ दान॒मिन्व॑ति॒ वसू॑नां च म॒ज्मना॑ ।
1.128.05f स न॑स्त्रासते दुरि॒ताद॑भि॒ह्रुतः॒ शंसा॑द॒घाद॑भि॒ह्रुतः॑ ॥
1.128.05a kratvā̱ yad a̍sya̱ tavi̍ṣīṣu pṛ̱ñcate̱ 'gner ave̍ṇa ma̱rutā̱ṁ na bho̱jye̍ṣi̱rāya̱ na bho̱jyā̍ |
1.128.05d sa hi ṣmā̱ dāna̱m inva̍ti̱ vasū̍nāṁ ca ma̱jmanā̍ |
1.128.05f sa na̍s trāsate duri̱tād a̍bhi̱hruta̱ḥ śaṁsā̍d a̱ghād a̍bhi̱hruta̍ḥ ||

1.128.06a विश्वो॒ विहा॑या अर॒तिर्वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे त॒रणि॒र्न शि॑श्रथच्छ्रव॒स्यया॒ न शि॑श्रथत् ।
1.128.06d विश्व॑स्मा॒ इदि॑षुध्य॒ते दे॑व॒त्रा ह॒व्यमोहि॑षे ।
1.128.06f विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वत्य॒ग्निर्द्वारा॒ व्यृ॑ण्वति ॥
1.128.06a viśvo̱ vihā̍yā ara̱tir vasu̍r dadhe̱ haste̱ dakṣi̍ṇe ta̱raṇi̱r na śi̍śrathac chrava̱syayā̱ na śi̍śrathat |
1.128.06d viśva̍smā̱ id i̍ṣudhya̱te de̍va̱trā ha̱vyam ohi̍ṣe |
1.128.06f viśva̍smā̱ it su̱kṛte̱ vāra̍m ṛṇvaty a̱gnir dvārā̱ vy ṛ̍ṇvati ||

1.128.07a स मानु॑षे वृ॒जने॒ शंत॑मो हि॒तो॒३॒॑ऽग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पतिः॑ प्रि॒यो य॒ज्ञेषु॑ वि॒श्पतिः॑ ।
1.128.07d स ह॒व्या मानु॑षाणामि॒ळा कृ॒तानि॑ पत्यते ।
1.128.07f स न॑स्त्रासते॒ वरु॑णस्य धू॒र्तेर्म॒हो दे॒वस्य॑ धू॒र्तेः ॥
1.128.07a sa mānu̍ṣe vṛ̱jane̱ śaṁta̍mo hi̱to̱3̱̍ 'gnir ya̱jñeṣu̱ jenyo̱ na vi̱śpati̍ḥ pri̱yo ya̱jñeṣu̍ vi̱śpati̍ḥ |
1.128.07d sa ha̱vyā mānu̍ṣāṇām i̱ḻā kṛ̱tāni̍ patyate |
1.128.07f sa na̍s trāsate̱ varu̍ṇasya dhū̱rter ma̱ho de̱vasya̍ dhū̱rteḥ ||

1.128.08a अ॒ग्निं होता॑रमीळते॒ वसु॑धितिं प्रि॒यं चेति॑ष्ठमर॒तिं न्ये॑रिरे हव्य॒वाहं॒ न्ये॑रिरे ।
1.128.08d वि॒श्वायुं॑ वि॒श्ववे॑दसं॒ होता॑रं यज॒तं क॒विम् ।
1.128.08f दे॒वासो॑ र॒ण्वमव॑से वसू॒यवो॑ गी॒र्भी र॒ण्वं व॑सू॒यवः॑ ॥
1.128.08a a̱gniṁ hotā̍ram īḻate̱ vasu̍dhitim pri̱yaṁ ceti̍ṣṭham ara̱tiṁ ny e̍rire havya̱vāha̱ṁ ny e̍rire |
1.128.08d vi̱śvāyu̍ṁ vi̱śvave̍dasa̱ṁ hotā̍raṁ yaja̱taṁ ka̱vim |
1.128.08f de̱vāso̍ ra̱ṇvam ava̍se vasū̱yavo̍ gī̱rbhī ra̱ṇvaṁ va̍sū̱yava̍ḥ ||



1.129.01a यं त्वं रथ॑मिन्द्र मे॒धसा॑तयेऽपा॒का सन्त॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि ।
1.129.01d स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिन॑म् ।
1.129.01f सास्माक॑मनवद्य तूतुजान वे॒धसा॑मि॒मां वाचं॒ न वे॒धसा॑म् ॥
1.129.01a yaṁ tvaṁ ratha̍m indra me̱dhasā̍taye 'pā̱kā santa̍m iṣira pra̱ṇaya̍si̱ prāna̍vadya̱ naya̍si |
1.129.01d sa̱dyaś ci̱t tam a̱bhiṣṭa̍ye̱ karo̱ vaśa̍ś ca vā̱jina̍m |
1.129.01f sāsmāka̍m anavadya tūtujāna ve̱dhasā̍m i̱māṁ vāca̱ṁ na ve̱dhasā̍m ||

1.129.02a स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद्द॒क्षाय्य॑ इन्द्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू॑र्तये॒ नृभिः॑ ।
1.129.02d यः शूरैः॒ स्व१॒॑ः सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता ।
1.129.02f तमी॑शा॒नास॑ इरधन्त वा॒जिनं॑ पृ॒क्षमत्यं॒ न वा॒जिन॑म् ॥
1.129.02a sa śru̍dhi̱ yaḥ smā̱ pṛta̍nāsu̱ kāsu̍ cid da̱kṣāyya̍ indra̱ bhara̍hūtaye̱ nṛbhi̱r asi̱ pratū̍rtaye̱ nṛbhi̍ḥ |
1.129.02d yaḥ śūrai̱ḥ sva1̱̍ḥ sani̍tā̱ yo viprai̱r vāja̱ṁ taru̍tā |
1.129.02f tam ī̍śā̱nāsa̍ iradhanta vā̱jina̍m pṛ̱kṣam atya̱ṁ na vā̱jina̍m ||

1.129.03a द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द्यावीर॒ररुं॑ शूर॒ मर्त्यं॑ परिवृ॒णक्षि॒ मर्त्य॑म् ।
1.129.03d इन्द्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय॑शसे ।
1.129.03f मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथः॑ सुमृळी॒काय॑ स॒प्रथः॑ ॥
1.129.03a da̱smo hi ṣmā̱ vṛṣa̍ṇa̱m pinva̍si̱ tvaca̱ṁ kaṁ ci̍d yāvīr a̱raru̍ṁ śūra̱ martya̍m parivṛ̱ṇakṣi̱ martya̍m |
1.129.03d indro̱ta tubhya̱ṁ tad di̱ve tad ru̱drāya̱ svaya̍śase |
1.129.03f mi̱trāya̍ voca̱ṁ varu̍ṇāya sa̱pratha̍ḥ sumṛḻī̱kāya̍ sa̱pratha̍ḥ ||

1.129.04a अ॒स्माकं॑ व॒ इन्द्र॑मुश्मसी॒ष्टये॒ सखा॑यं वि॒श्वायुं॑ प्रा॒सहं॒ युजं॒ वाजे॑षु प्रा॒सहं॒ युज॑म् ।
1.129.04d अ॒स्माकं॒ ब्रह्मो॒तयेऽवा॑ पृ॒त्सुषु॒ कासु॑ चित् ।
1.129.04f न॒हि त्वा॒ शत्रुः॒ स्तर॑ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं॑ स्तृ॒णोषि॒ यम् ॥
1.129.04a a̱smāka̍ṁ va̱ indra̍m uśmasī̱ṣṭaye̱ sakhā̍yaṁ vi̱śvāyu̍m prā̱saha̱ṁ yuja̱ṁ vāje̍ṣu prā̱saha̱ṁ yuja̍m |
1.129.04d a̱smāka̱m brahmo̱taye 'vā̍ pṛ̱tsuṣu̱ kāsu̍ cit |
1.129.04f na̱hi tvā̱ śatru̱ḥ stara̍te stṛ̱ṇoṣi̱ yaṁ viśva̱ṁ śatru̍ṁ stṛ̱ṇoṣi̱ yam ||

1.129.05a नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभिः॑ ।
1.129.05d नेषि॑ णो॒ यथा॑ पु॒राने॒नाः शू॑र॒ मन्य॑से ।
1.129.05f विश्वा॑नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि॑र्नो॒ अच्छ॑ ॥
1.129.05a ni ṣū na̱māti̍mati̱ṁ kaya̍sya ci̱t teji̍ṣṭhābhir a̱raṇi̍bhi̱r notibhi̍r u̱grābhi̍r ugro̱tibhi̍ḥ |
1.129.05d neṣi̍ ṇo̱ yathā̍ pu̱rāne̱nāḥ śū̍ra̱ manya̍se |
1.129.05f viśvā̍ni pū̱ror apa̍ parṣi̱ vahni̍r ā̱sā vahni̍r no̱ accha̍ ||

1.129.06a प्र तद्वो॑चेयं॒ भव्या॒येन्द॑वे॒ हव्यो॒ न य इ॒षवा॒न्मन्म॒ रेज॑ति रक्षो॒हा मन्म॒ रेज॑ति ।
1.129.06d स्व॒यं सो अ॒स्मदा नि॒दो व॒धैर॑जेत दुर्म॒तिम् ।
1.129.06f अव॑ स्रवेद॒घशं॑सोऽवत॒रमव॑ क्षु॒द्रमि॑व स्रवेत् ॥
1.129.06a pra tad vo̍ceya̱m bhavyā̱yenda̍ve̱ havyo̱ na ya i̱ṣavā̱n manma̱ reja̍ti rakṣo̱hā manma̱ reja̍ti |
1.129.06d sva̱yaṁ so a̱smad ā ni̱do va̱dhair a̍jeta durma̱tim |
1.129.06f ava̍ sraved a̱ghaśa̍ṁso 'vata̱ram ava̍ kṣu̱dram i̍va sravet ||

1.129.07a व॒नेम॒ तद्धोत्र॑या चि॒तन्त्या॑ व॒नेम॑ र॒यिं र॑यिवः सु॒वीर्यं॑ र॒ण्वं सन्तं॑ सु॒वीर्य॑म् ।
1.129.07d दु॒र्मन्मा॑नं सु॒मन्तु॑भि॒रेमि॒षा पृ॑चीमहि ।
1.129.07f आ स॒त्याभि॒रिन्द्रं॑ द्यु॒म्नहू॑तिभि॒र्यज॑त्रं द्यु॒म्नहू॑तिभिः ॥
1.129.07a va̱nema̱ tad dhotra̍yā ci̱tantyā̍ va̱nema̍ ra̱yiṁ ra̍yivaḥ su̱vīrya̍ṁ ra̱ṇvaṁ santa̍ṁ su̱vīrya̍m |
1.129.07d du̱rmanmā̍naṁ su̱mantu̍bhi̱r em i̱ṣā pṛ̍cīmahi |
1.129.07f ā sa̱tyābhi̱r indra̍ṁ dyu̱mnahū̍tibhi̱r yaja̍traṁ dyu̱mnahū̍tibhiḥ ||

1.129.08a प्रप्रा॑ वो अ॒स्मे स्वय॑शोभिरू॒ती प॑रिव॒र्ग इन्द्रो॑ दुर्मती॒नां दरी॑मन्दुर्मती॒नाम् ।
1.129.08d स्व॒यं सा रि॑ष॒यध्यै॒ या न॑ उपे॒षे अ॒त्रैः ।
1.129.08f ह॒तेम॑स॒न्न व॑क्षति क्षि॒प्ता जू॒र्णिर्न व॑क्षति ॥
1.129.08a pra-prā̍ vo a̱sme svaya̍śobhir ū̱tī pa̍riva̱rga indro̍ durmatī̱nāṁ darī̍man durmatī̱nām |
1.129.08d sva̱yaṁ sā ri̍ṣa̱yadhyai̱ yā na̍ upe̱ṣe a̱traiḥ |
1.129.08f ha̱tem a̍sa̱n na va̍kṣati kṣi̱ptā jū̱rṇir na va̍kṣati ||

1.129.09a त्वं न॑ इन्द्र रा॒या परी॑णसा या॒हि प॒थाँ अ॑ने॒हसा॑ पु॒रो या॑ह्यर॒क्षसा॑ ।
1.129.09d सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ ।
1.129.09f पा॒हि नो॑ दू॒रादा॒राद॒भिष्टि॑भिः॒ सदा॑ पाह्य॒भिष्टि॑भिः ॥
1.129.09a tvaṁ na̍ indra rā̱yā parī̍ṇasā yā̱hi pa̱thām̐ a̍ne̱hasā̍ pu̱ro yā̍hy ara̱kṣasā̍ |
1.129.09d saca̍sva naḥ parā̱ka ā saca̍svāstamī̱ka ā |
1.129.09f pā̱hi no̍ dū̱rād ā̱rād a̱bhiṣṭi̍bhi̱ḥ sadā̍ pāhy a̱bhiṣṭi̍bhiḥ ||

1.129.10a त्वं न॑ इन्द्र रा॒या तरू॑षसो॒ग्रं चि॑त्त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से ।
1.129.10d ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य ।
1.129.10f अ॒न्यम॒स्मद्रि॑रिषेः॒ कं चि॑दद्रिवो॒ रिरि॑क्षन्तं चिदद्रिवः ॥
1.129.10a tvaṁ na̍ indra rā̱yā tarū̍ṣaso̱graṁ ci̍t tvā mahi̱mā sa̍kṣa̱d ava̍se ma̱he mi̱traṁ nāva̍se |
1.129.10d oji̍ṣṭha̱ trāta̱r avi̍tā̱ ratha̱ṁ kaṁ ci̍d amartya |
1.129.10f a̱nyam a̱smad ri̍riṣe̱ḥ kaṁ ci̍d adrivo̱ riri̍kṣantaṁ cid adrivaḥ ||

1.129.11a पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो॑ऽवया॒ता सद॒मिद्दु॑र्मती॒नां दे॒वः सन्दु॑र्मती॒नाम् ।
1.129.11d ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः ।
1.129.11f अधा॒ हि त्वा॑ जनि॒ता जीज॑नद्वसो रक्षो॒हणं॑ त्वा॒ जीज॑नद्वसो ॥
1.129.11a pā̱hi na̍ indra suṣṭuta sri̱dho̍ 'vayā̱tā sada̱m id du̍rmatī̱nāṁ de̱vaḥ san du̍rmatī̱nām |
1.129.11d ha̱ntā pā̱pasya̍ ra̱kṣasa̍s trā̱tā vipra̍sya̱ māva̍taḥ |
1.129.11f adhā̱ hi tvā̍ jani̱tā jīja̍nad vaso rakṣo̱haṇa̍ṁ tvā̱ jīja̍nad vaso ||



1.130.01a एन्द्र॑ या॒ह्युप॑ नः परा॒वतो॒ नायमच्छा॑ वि॒दथा॑नीव॒ सत्प॑ति॒रस्तं॒ राजे॑व॒ सत्प॑तिः ।
1.130.01d हवा॑महे त्वा व॒यं प्रय॑स्वन्तः सु॒ते सचा॑ ।
1.130.01f पु॒त्रासो॒ न पि॒तरं॒ वाज॑सातये॒ मंहि॑ष्ठं॒ वाज॑सातये ॥
1.130.01a endra̍ yā̱hy upa̍ naḥ parā̱vato̱ nāyam acchā̍ vi̱dathā̍nīva̱ satpa̍ti̱r asta̱ṁ rāje̍va̱ satpa̍tiḥ |
1.130.01d havā̍mahe tvā va̱yam praya̍svantaḥ su̱te sacā̍ |
1.130.01f pu̱trāso̱ na pi̱tara̱ṁ vāja̍sātaye̱ maṁhi̍ṣṭha̱ṁ vāja̍sātaye ||

1.130.02a पिबा॒ सोम॑मिन्द्र सुवा॒नमद्रि॑भिः॒ कोशे॑न सि॒क्तम॑व॒तं न वंस॑गस्तातृषा॒णो न वंस॑गः ।
1.130.02d मदा॑य हर्य॒ताय॑ ते तु॒विष्ट॑माय॒ धाय॑से ।
1.130.02f आ त्वा॑ यच्छन्तु ह॒रितो॒ न सूर्य॒महा॒ विश्वे॑व॒ सूर्य॑म् ॥
1.130.02a pibā̱ soma̍m indra suvā̱nam adri̍bhi̱ḥ kośe̍na si̱ktam a̍va̱taṁ na vaṁsa̍gas tātṛṣā̱ṇo na vaṁsa̍gaḥ |
1.130.02d madā̍ya harya̱tāya̍ te tu̱viṣṭa̍māya̱ dhāya̍se |
1.130.02f ā tvā̍ yacchantu ha̱rito̱ na sūrya̱m ahā̱ viśve̍va̱ sūrya̍m ||

1.130.03a अवि॑न्दद्दि॒वो निहि॑तं॒ गुहा॑ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म॑न्यन॒न्ते अ॒न्तरश्म॑नि ।
1.130.03d व्र॒जं व॒ज्री गवा॑मिव॒ सिषा॑स॒न्नङ्गि॑रस्तमः ।
1.130.03f अपा॑वृणो॒दिष॒ इन्द्रः॒ परी॑वृता॒ द्वार॒ इषः॒ परी॑वृताः ॥
1.130.03a avi̍ndad di̱vo nihi̍ta̱ṁ guhā̍ ni̱dhiṁ ver na garbha̱m pari̍vīta̱m aśma̍ny ana̱nte a̱ntar aśma̍ni |
1.130.03d vra̱jaṁ va̱jrī gavā̍m iva̱ siṣā̍sa̱nn aṅgi̍rastamaḥ |
1.130.03f apā̍vṛṇo̱d iṣa̱ indra̱ḥ parī̍vṛtā̱ dvāra̱ iṣa̱ḥ parī̍vṛtāḥ ||

1.130.04a दा॒दृ॒हा॒णो वज्र॒मिन्द्रो॒ गभ॑स्त्योः॒ क्षद्मे॑व ति॒ग्ममस॑नाय॒ सं श्य॑दहि॒हत्या॑य॒ सं श्य॑त् ।
1.130.04d सं॒वि॒व्या॒न ओज॑सा॒ शवो॑भिरिन्द्र म॒ज्मना॑ ।
1.130.04f तष्टे॑व वृ॒क्षं व॒निनो॒ नि वृ॑श्चसि पर॒श्वेव॒ नि वृ॑श्चसि ॥
1.130.04a dā̱dṛ̱hā̱ṇo vajra̱m indro̱ gabha̍styo̱ḥ kṣadme̍va ti̱gmam asa̍nāya̱ saṁ śya̍d ahi̱hatyā̍ya̱ saṁ śya̍t |
1.130.04d sa̱ṁvi̱vyā̱na oja̍sā̱ śavo̍bhir indra ma̱jmanā̍ |
1.130.04f taṣṭe̍va vṛ̱kṣaṁ va̱nino̱ ni vṛ̍ścasi para̱śveva̱ ni vṛ̍ścasi ||

1.130.05a त्वं वृथा॑ न॒द्य॑ इन्द्र॒ सर्त॒वेऽच्छा॑ समु॒द्रम॑सृजो॒ रथाँ॑ इव वाजय॒तो रथाँ॑ इव ।
1.130.05d इ॒त ऊ॒तीर॑युञ्जत समा॒नमर्थ॒मक्षि॑तम् ।
1.130.05f धे॒नूरि॑व॒ मन॑वे वि॒श्वदो॑हसो॒ जना॑य वि॒श्वदो॑हसः ॥
1.130.05a tvaṁ vṛthā̍ na̱dya̍ indra̱ sarta̱ve 'cchā̍ samu̱dram a̍sṛjo̱ rathā̍m̐ iva vājaya̱to rathā̍m̐ iva |
1.130.05d i̱ta ū̱tīr a̍yuñjata samā̱nam artha̱m akṣi̍tam |
1.130.05f dhe̱nūr i̍va̱ mana̍ve vi̱śvado̍haso̱ janā̍ya vi̱śvado̍hasaḥ ||

1.130.06a इ॒मां ते॒ वाचं॑ वसू॒यन्त॑ आ॒यवो॒ रथं॒ न धीरः॒ स्वपा॑ अतक्षिषुः सु॒म्नाय॒ त्वाम॑तक्षिषुः ।
1.130.06d शु॒म्भन्तो॒ जेन्यं॑ यथा॒ वाजे॑षु विप्र वा॒जिन॑म् ।
1.130.06f अत्य॑मिव॒ शव॑से सा॒तये॒ धना॒ विश्वा॒ धना॑नि सा॒तये॑ ॥
1.130.06a i̱māṁ te̱ vāca̍ṁ vasū̱yanta̍ ā̱yavo̱ ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣiṣuḥ su̱mnāya̱ tvām a̍takṣiṣuḥ |
1.130.06d śu̱mbhanto̱ jenya̍ṁ yathā̱ vāje̍ṣu vipra vā̱jina̍m |
1.130.06f atya̍m iva̱ śava̍se sā̱taye̱ dhanā̱ viśvā̱ dhanā̍ni sā̱taye̍ ||

1.130.07a भि॒नत्पुरो॑ नव॒तिमि॑न्द्र पू॒रवे॒ दिवो॑दासाय॒ महि॑ दा॒शुषे॑ नृतो॒ वज्रे॑ण दा॒शुषे॑ नृतो ।
1.130.07d अ॒ति॒थि॒ग्वाय॒ शम्ब॑रं गि॒रेरु॒ग्रो अवा॑भरत् ।
1.130.07f म॒हो धना॑नि॒ दय॑मान॒ ओज॑सा॒ विश्वा॒ धना॒न्योज॑सा ॥
1.130.07a bhi̱nat puro̍ nava̱tim i̍ndra pū̱rave̱ divo̍dāsāya̱ mahi̍ dā̱śuṣe̍ nṛto̱ vajre̍ṇa dā̱śuṣe̍ nṛto |
1.130.07d a̱ti̱thi̱gvāya̱ śamba̍raṁ gi̱rer u̱gro avā̍bharat |
1.130.07f ma̱ho dhanā̍ni̱ daya̍māna̱ oja̍sā̱ viśvā̱ dhanā̱ny oja̍sā ||

1.130.08a इन्द्रः॑ स॒मत्सु॒ यज॑मान॒मार्यं॒ प्राव॒द्विश्वे॑षु श॒तमू॑तिरा॒जिषु॒ स्व॑र्मीळ्हेष्वा॒जिषु॑ ।
1.130.08d मन॑वे॒ शास॑दव्र॒तान्त्वचं॑ कृ॒ष्णाम॑रन्धयत् ।
1.130.08f दक्ष॒न्न विश्वं॑ ततृषा॒णमो॑षति॒ न्य॑र्शसा॒नमो॑षति ॥
1.130.08a indra̍ḥ sa̱matsu̱ yaja̍māna̱m ārya̱m prāva̱d viśve̍ṣu śa̱tamū̍tir ā̱jiṣu̱ sva̍rmīḻheṣv ā̱jiṣu̍ |
1.130.08d mana̍ve̱ śāsa̍d avra̱tān tvaca̍ṁ kṛ̱ṣṇām a̍randhayat |
1.130.08f dakṣa̱n na viśva̍ṁ tatṛṣā̱ṇam o̍ṣati̱ ny a̍rśasā̱nam o̍ṣati ||

1.130.09a सूर॑श्च॒क्रं प्र वृ॑हज्जा॒त ओज॑सा प्रपि॒त्वे वाच॑मरु॒णो मु॑षायतीशा॒न आ मु॑षायति ।
1.130.09d उ॒शना॒ यत्प॑रा॒वतोऽज॑गन्नू॒तये॑ कवे ।
1.130.09f सु॒म्नानि॒ विश्वा॒ मनु॑षेव तु॒र्वणि॒रहा॒ विश्वे॑व तु॒र्वणिः॑ ॥
1.130.09a sūra̍ś ca̱kram pra vṛ̍haj jā̱ta oja̍sā prapi̱tve vāca̍m aru̱ṇo mu̍ṣāyatīśā̱na ā mu̍ṣāyati |
1.130.09d u̱śanā̱ yat pa̍rā̱vato 'ja̍gann ū̱taye̍ kave |
1.130.09f su̱mnāni̱ viśvā̱ manu̍ṣeva tu̱rvaṇi̱r ahā̱ viśve̍va tu̱rvaṇi̍ḥ ||

1.130.10a स नो॒ नव्ये॑भिर्वृषकर्मन्नु॒क्थैः पुरां॑ दर्तः पा॒युभिः॑ पाहि श॒ग्मैः ।
1.130.10b दि॒वो॒दा॒सेभि॑रिन्द्र॒ स्तवा॑नो वावृधी॒था अहो॑भिरिव॒ द्यौः ॥
1.130.10a sa no̱ navye̍bhir vṛṣakarmann u̱kthaiḥ purā̍ṁ dartaḥ pā̱yubhi̍ḥ pāhi śa̱gmaiḥ |
1.130.10b di̱vo̱dā̱sebhi̍r indra̱ stavā̍no vāvṛdhī̱thā aho̍bhir iva̱ dyauḥ ||



1.131.01a इन्द्रा॑य॒ हि द्यौरसु॑रो॒ अन॑म्न॒तेन्द्रा॑य म॒ही पृ॑थि॒वी वरी॑मभिर्द्यु॒म्नसा॑ता॒ वरी॑मभिः ।
1.131.01d इन्द्रं॒ विश्वे॑ स॒जोष॑सो दे॒वासो॑ दधिरे पु॒रः ।
1.131.01f इन्द्रा॑य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ सन्तु॒ मानु॑षा ॥
1.131.01a indrā̍ya̱ hi dyaur asu̍ro̱ ana̍mna̱tendrā̍ya ma̱hī pṛ̍thi̱vī varī̍mabhir dyu̱mnasā̍tā̱ varī̍mabhiḥ |
1.131.01d indra̱ṁ viśve̍ sa̱joṣa̍so de̱vāso̍ dadhire pu̱raḥ |
1.131.01f indrā̍ya̱ viśvā̱ sava̍nāni̱ mānu̍ṣā rā̱tāni̍ santu̱ mānu̍ṣā ||

1.131.02a विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क्स्वः॑ सनि॒ष्यवः॒ पृथ॑क् ।
1.131.02d तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि ।
1.131.02f इन्द्रं॒ न य॒ज्ञैश्चि॒तय॑न्त आ॒यवः॒ स्तोमे॑भि॒रिन्द्र॑मा॒यवः॑ ॥
1.131.02a viśve̍ṣu̱ hi tvā̱ sava̍neṣu tu̱ñjate̍ samā̱nam eka̱ṁ vṛṣa̍maṇyava̱ḥ pṛtha̱k sva̍ḥ sani̱ṣyava̱ḥ pṛtha̍k |
1.131.02d taṁ tvā̱ nāva̱ṁ na pa̱rṣaṇi̍ṁ śū̱ṣasya̍ dhu̱ri dhī̍mahi |
1.131.02f indra̱ṁ na ya̱jñaiś ci̱taya̍nta ā̱yava̱ḥ stome̍bhi̱r indra̍m ā̱yava̍ḥ ||

1.131.03a वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्ष॑न्त इन्द्र निः॒सृजः॑ ।
1.131.03d यद्ग॒व्यन्ता॒ द्वा जना॒ स्व१॒॑र्यन्ता॑ स॒मूह॑सि ।
1.131.03f आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ॥
1.131.03a vi tvā̍ tatasre mithu̱nā a̍va̱syavo̍ vra̱jasya̍ sā̱tā gavya̍sya ni̱ḥsṛja̱ḥ sakṣa̍nta indra ni̱ḥsṛja̍ḥ |
1.131.03d yad ga̱vyantā̱ dvā janā̱ sva1̱̍r yantā̍ sa̱mūha̍si |
1.131.03f ā̱viṣ kari̍kra̱d vṛṣa̍ṇaṁ sacā̱bhuva̱ṁ vajra̍m indra sacā̱bhuva̍m ||

1.131.04a वि॒दुष्टे॑ अ॒स्य वी॒र्य॑स्य पू॒रवः॒ पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः ।
1.131.04d शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते ।
1.131.04f म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ॥
1.131.04a vi̱duṣ ṭe̍ a̱sya vī̱rya̍sya pū̱rava̱ḥ puro̱ yad i̍ndra̱ śāra̍dīr a̱vāti̍raḥ sāsahā̱no a̱vāti̍raḥ |
1.131.04d śāsa̱s tam i̍ndra̱ martya̱m aya̍jyuṁ śavasas pate |
1.131.04f ma̱hīm a̍muṣṇāḥ pṛthi̱vīm i̱mā a̱po ma̍ndasā̱na i̱mā a̱paḥ ||

1.131.05a आदित्ते॑ अ॒स्य वी॒र्य॑स्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ ।
1.131.05d च॒कर्थ॑ का॒रमे॑भ्यः॒ पृत॑नासु॒ प्रव॑न्तवे ।
1.131.05f ते अ॒न्याम॑न्यां न॒द्यं॑ सनिष्णत श्रव॒स्यन्तः॑ सनिष्णत ॥
1.131.05a ād it te̍ a̱sya vī̱rya̍sya carkira̱n made̍ṣu vṛṣann u̱śijo̱ yad āvi̍tha sakhīya̱to yad āvi̍tha |
1.131.05d ca̱kartha̍ kā̱ram e̍bhya̱ḥ pṛta̍nāsu̱ prava̍ntave |
1.131.05f te a̱nyām-a̍nyāṁ na̱dya̍ṁ saniṣṇata śrava̱syanta̍ḥ saniṣṇata ||

1.131.06a उ॒तो नो॑ अ॒स्या उ॒षसो॑ जु॒षेत॒ ह्य१॒॑र्कस्य॑ बोधि ह॒विषो॒ हवी॑मभिः॒ स्व॑र्षाता॒ हवी॑मभिः ।
1.131.06d यदि॑न्द्र॒ हन्त॑वे॒ मृधो॒ वृषा॑ वज्रि॒ञ्चिके॑तसि ।
1.131.06f आ मे॑ अ॒स्य वे॒धसो॒ नवी॑यसो॒ मन्म॑ श्रुधि॒ नवी॑यसः ॥
1.131.06a u̱to no̍ a̱syā u̱ṣaso̍ ju̱ṣeta̱ hy a1̱̍rkasya̍ bodhi ha̱viṣo̱ havī̍mabhi̱ḥ sva̍rṣātā̱ havī̍mabhiḥ |
1.131.06d yad i̍ndra̱ hanta̍ve̱ mṛdho̱ vṛṣā̍ vajri̱ñ cike̍tasi |
1.131.06f ā me̍ a̱sya ve̱dhaso̱ navī̍yaso̱ manma̍ śrudhi̱ navī̍yasaḥ ||

1.131.07a त्वं तमि॑न्द्र वावृधा॒नो अ॑स्म॒युर॑मित्र॒यन्तं॑ तुविजात॒ मर्त्यं॒ वज्रे॑ण शूर॒ मर्त्य॑म् ।
1.131.07d ज॒हि यो नो॑ अघा॒यति॑ शृणु॒ष्व सु॒श्रव॑स्तमः ।
1.131.07f रि॒ष्टं न याम॒न्नप॑ भूतु दुर्म॒तिर्विश्वाप॑ भूतु दुर्म॒तिः ॥
1.131.07a tvaṁ tam i̍ndra vāvṛdhā̱no a̍sma̱yur a̍mitra̱yanta̍ṁ tuvijāta̱ martya̱ṁ vajre̍ṇa śūra̱ martya̍m |
1.131.07d ja̱hi yo no̍ aghā̱yati̍ śṛṇu̱ṣva su̱śrava̍stamaḥ |
1.131.07f ri̱ṣṭaṁ na yāma̱nn apa̍ bhūtu durma̱tir viśvāpa̍ bhūtu durma̱tiḥ ||



1.132.01a त्वया॑ व॒यं म॑घव॒न्पूर्व्ये॒ धन॒ इन्द्र॑त्वोताः सासह्याम पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तः ।
1.132.01d नेदि॑ष्ठे अ॒स्मिन्नह॒न्यधि॑ वोचा॒ नु सु॑न्व॒ते ।
1.132.01f अ॒स्मिन्य॒ज्ञे वि च॑येमा॒ भरे॑ कृ॒तं वा॑ज॒यन्तो॒ भरे॑ कृ॒तम् ॥
1.132.01a tvayā̍ va̱yam ma̍ghava̱n pūrvye̱ dhana̱ indra̍tvotāḥ sāsahyāma pṛtanya̱to va̍nu̱yāma̍ vanuṣya̱taḥ |
1.132.01d nedi̍ṣṭhe a̱sminn aha̱ny adhi̍ vocā̱ nu su̍nva̱te |
1.132.01f a̱smin ya̱jñe vi ca̍yemā̱ bhare̍ kṛ̱taṁ vā̍ja̱yanto̱ bhare̍ kṛ̱tam ||

1.132.02a स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म॑न्युष॒र्बुधः॒ स्वस्मि॒न्नञ्ज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नञ्ज॑सि ।
1.132.02d अह॒न्निन्द्रो॒ यथा॑ वि॒दे शी॒र्ष्णाशी॑र्ष्णोप॒वाच्यः॑ ।
1.132.02f अ॒स्म॒त्रा ते॑ स॒ध्र्य॑क्सन्तु रा॒तयो॑ भ॒द्रा भ॒द्रस्य॑ रा॒तयः॑ ॥
1.132.02a sva̱rje̱ṣe bhara̍ ā̱prasya̱ vakma̍ny uṣa̱rbudha̱ḥ svasmi̱nn añja̍si krā̱ṇasya̱ svasmi̱nn añja̍si |
1.132.02d aha̱nn indro̱ yathā̍ vi̱de śī̱rṣṇā-śī̍rṣṇopa̱vācya̍ḥ |
1.132.02f a̱sma̱trā te̍ sa̱dhrya̍k santu rā̱tayo̍ bha̱drā bha̱drasya̍ rā̱taya̍ḥ ||

1.132.03a तत्तु प्रयः॑ प्र॒त्नथा॑ ते शुशुक्व॒नं यस्मि॑न्य॒ज्ञे वार॒मकृ॑ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षय॑म् ।
1.132.03d वि तद्वो॑चे॒रध॑ द्वि॒तान्तः प॑श्यन्ति र॒श्मिभिः॑ ।
1.132.03f स घा॑ विदे॒ अन्विन्द्रो॑ ग॒वेष॑णो बन्धु॒क्षिद्भ्यो॑ ग॒वेष॑णः ॥
1.132.03a tat tu praya̍ḥ pra̱tnathā̍ te śuśukva̱naṁ yasmi̍n ya̱jñe vāra̱m akṛ̍ṇvata̱ kṣaya̍m ṛ̱tasya̱ vār a̍si̱ kṣaya̍m |
1.132.03d vi tad vo̍ce̱r adha̍ dvi̱tāntaḥ pa̍śyanti ra̱śmibhi̍ḥ |
1.132.03f sa ghā̍ vide̱ anv indro̍ ga̱veṣa̍ṇo bandhu̱kṣidbhyo̍ ga̱veṣa̍ṇaḥ ||

1.132.04a नू इ॒त्था ते॑ पू॒र्वथा॑ च प्र॒वाच्यं॒ यदङ्गि॑रो॒भ्योऽवृ॑णो॒रप॑ व्र॒जमिन्द्र॒ शिक्ष॒न्नप॑ व्र॒जम् ।
1.132.04d ऐभ्यः॑ समा॒न्या दि॒शास्मभ्यं॑ जेषि॒ योत्सि॑ च ।
1.132.04f सु॒न्वद्भ्यो॑ रन्धया॒ कं चि॑दव्र॒तं हृ॑णा॒यन्तं॑ चिदव्र॒तम् ॥
1.132.04a nū i̱tthā te̍ pū̱rvathā̍ ca pra̱vācya̱ṁ yad aṅgi̍ro̱bhyo 'vṛ̍ṇo̱r apa̍ vra̱jam indra̱ śikṣa̱nn apa̍ vra̱jam |
1.132.04d aibhya̍ḥ samā̱nyā di̱śāsmabhya̍ṁ jeṣi̱ yotsi̍ ca |
1.132.04f su̱nvadbhyo̍ randhayā̱ kaṁ ci̍d avra̱taṁ hṛ̍ṇā̱yanta̍ṁ cid avra̱tam ||

1.132.05a सं यज्जना॒न्क्रतु॑भिः॒ शूर॑ ई॒क्षय॒द्धने॑ हि॒ते त॑रुषन्त श्रव॒स्यवः॒ प्र य॑क्षन्त श्रव॒स्यवः॑ ।
1.132.05d तस्मा॒ आयुः॑ प्र॒जाव॒दिद्बाधे॑ अर्च॒न्त्योज॑सा ।
1.132.05f इन्द्र॑ ओ॒क्यं॑ दिधिषन्त धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तयः॑ ॥
1.132.05a saṁ yaj janā̱n kratu̍bhi̱ḥ śūra̍ ī̱kṣaya̱d dhane̍ hi̱te ta̍ruṣanta śrava̱syava̱ḥ pra ya̍kṣanta śrava̱syava̍ḥ |
1.132.05d tasmā̱ āyu̍ḥ pra̱jāva̱d id bādhe̍ arca̱nty oja̍sā |
1.132.05f indra̍ o̱kya̍ṁ didhiṣanta dhī̱tayo̍ de̱vām̐ acchā̱ na dhī̱taya̍ḥ ||

1.132.06a यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे॑ण॒ तंत॒मिद्ध॑तम् ।
1.132.06d दू॒रे च॒त्ताय॑ च्छन्त्स॒द्गह॑नं॒ यदिन॑क्षत् ।
1.132.06f अ॒स्माकं॒ शत्रू॒न्परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑ ॥
1.132.06a yu̱vaṁ tam i̍ndrāparvatā puro̱yudhā̱ yo na̍ḥ pṛta̱nyād apa̱ taṁ-ta̱m id dha̍ta̱ṁ vajre̍ṇa̱ taṁ-ta̱m id dha̍tam |
1.132.06d dū̱re ca̱ttāya̍ cchantsa̱d gaha̍na̱ṁ yad ina̍kṣat |
1.132.06f a̱smāka̱ṁ śatrū̱n pari̍ śūra vi̱śvato̍ da̱rmā da̍rṣīṣṭa vi̱śvata̍ḥ ||



1.133.01a उ॒भे पु॑नामि॒ रोद॑सी ऋ॒तेन॒ द्रुहो॑ दहामि॒ सं म॒हीर॑नि॒न्द्राः ।
1.133.01c अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता अ॒मित्रा॑ वैलस्था॒नं परि॑ तृ॒ळ्हा अशे॑रन् ॥
1.133.01a u̱bhe pu̍nāmi̱ roda̍sī ṛ̱tena̱ druho̍ dahāmi̱ sam ma̱hīr a̍ni̱ndrāḥ |
1.133.01c a̱bhi̱vlagya̱ yatra̍ ha̱tā a̱mitrā̍ vailasthā̱nam pari̍ tṛ̱ḻhā aśe̍ran ||

1.133.02a अ॒भि॒व्लग्या॑ चिदद्रिवः शी॒र्षा या॑तु॒मती॑नाम् ।
1.133.02c छि॒न्धि व॑टू॒रिणा॑ प॒दा म॒हाव॑टूरिणा प॒दा ॥
1.133.02a a̱bhi̱vlagyā̍ cid adrivaḥ śī̱rṣā yā̍tu̱matī̍nām |
1.133.02c chi̱ndhi va̍ṭū̱riṇā̍ pa̱dā ma̱hāva̍ṭūriṇā pa̱dā ||

1.133.03a अवा॑सां मघवञ्जहि॒ शर्धो॑ यातु॒मती॑नाम् ।
1.133.03c वै॒ल॒स्था॒न॒के अ॑र्म॒के म॒हावै॑लस्थे अर्म॒के ॥
1.133.03a avā̍sām maghavañ jahi̱ śardho̍ yātu̱matī̍nām |
1.133.03c vai̱la̱sthā̱na̱ke a̍rma̱ke ma̱hāvai̍lasthe arma̱ke ||

1.133.04a यासां॑ ति॒स्रः प॑ञ्चा॒शतो॑ऽभिव्ल॒ङ्गैर॒पाव॑पः ।
1.133.04c तत्सु ते॑ मनायति त॒कत्सु ते॑ मनायति ॥
1.133.04a yāsā̍ṁ ti̱sraḥ pa̍ñcā̱śato̍ 'bhivla̱ṅgair a̱pāva̍paḥ |
1.133.04c tat su te̍ manāyati ta̱kat su te̍ manāyati ||

1.133.05a पि॒शङ्ग॑भृष्टिमम्भृ॒णं पि॒शाचि॑मिन्द्र॒ सं मृ॑ण ।
1.133.05c सर्वं॒ रक्षो॒ नि ब॑र्हय ॥
1.133.05a pi̱śaṅga̍bhṛṣṭim ambhṛ̱ṇam pi̱śāci̍m indra̱ sam mṛ̍ṇa |
1.133.05c sarva̱ṁ rakṣo̱ ni ba̍rhaya ||

1.133.06a अ॒वर्म॒ह इ॑न्द्र दादृ॒हि श्रु॒धी नः॑ शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः ।
1.133.06d शु॒ष्मिन्त॑मो॒ हि शु॒ष्मिभि॑र्व॒धैरु॒ग्रेभि॒रीय॑से ।
1.133.06f अपू॑रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू॑र॒ सत्व॑भिः ॥
1.133.06a a̱var ma̱ha i̍ndra dādṛ̱hi śru̱dhī na̍ḥ śu̱śoca̱ hi dyauḥ kṣā na bhī̱ṣām̐ a̍drivo ghṛ̱ṇān na bhī̱ṣām̐ a̍drivaḥ |
1.133.06d śu̱ṣminta̍mo̱ hi śu̱ṣmibhi̍r va̱dhair u̱grebhi̱r īya̍se |
1.133.06f apū̍ruṣaghno apratīta śūra̱ satva̍bhis trisa̱ptaiḥ śū̍ra̱ satva̍bhiḥ ||

1.133.07a व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विषः॑ ।
1.133.07d सु॒न्वा॒न इत्सि॑षासति स॒हस्रा॑ वा॒ज्यवृ॑तः ।
1.133.07f सु॒न्वा॒नायेन्द्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुव॑म् ॥
1.133.07a va̱noti̱ hi su̱nvan kṣaya̱m parī̍ṇasaḥ sunvā̱no hi ṣmā̱ yaja̱ty ava̱ dviṣo̍ de̱vānā̱m ava̱ dviṣa̍ḥ |
1.133.07d su̱nvā̱na it si̍ṣāsati sa̱hasrā̍ vā̱jy avṛ̍taḥ |
1.133.07f su̱nvā̱nāyendro̍ dadāty ā̱bhuva̍ṁ ra̱yiṁ da̍dāty ā̱bhuva̍m ||



1.134.01a आ त्वा॒ जुवो॑ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह॑न्त्वि॒ह पू॒र्वपी॑तये॒ सोम॑स्य पू॒र्वपी॑तये ।
1.134.01d ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती ।
1.134.01f नि॒युत्व॑ता॒ रथे॒ना या॑हि दा॒वने॒ वायो॑ म॒खस्य॑ दा॒वने॑ ॥
1.134.01a ā tvā̱ juvo̍ rārahā̱ṇā a̱bhi prayo̱ vāyo̱ vaha̍ntv i̱ha pū̱rvapī̍taye̱ soma̍sya pū̱rvapī̍taye |
1.134.01d ū̱rdhvā te̱ anu̍ sū̱nṛtā̱ mana̍s tiṣṭhatu jāna̱tī |
1.134.01f ni̱yutva̍tā̱ rathe̱nā yā̍hi dā̱vane̱ vāyo̍ ma̱khasya̍ dā̱vane̍ ||

1.134.02a मन्द॑न्तु त्वा म॒न्दिनो॑ वाय॒विन्द॑वो॒ऽस्मत्क्रा॒णासः॒ सुकृ॑ता अ॒भिद्य॑वो॒ गोभिः॑ क्रा॒णा अ॒भिद्य॑वः ।
1.134.02d यद्ध॑ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सच॑न्त ऊ॒तयः॑ ।
1.134.02f स॒ध्री॒ची॒ना नि॒युतो॑ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धियः॑ ॥
1.134.02a manda̍ntu tvā ma̱ndino̍ vāya̱v inda̍vo̱ 'smat krā̱ṇāsa̱ḥ sukṛ̍tā a̱bhidya̍vo̱ gobhi̍ḥ krā̱ṇā a̱bhidya̍vaḥ |
1.134.02d yad dha̍ krā̱ṇā i̱radhyai̱ dakṣa̱ṁ saca̍nta ū̱taya̍ḥ |
1.134.02f sa̱dhrī̱cī̱nā ni̱yuto̍ dā̱vane̱ dhiya̱ upa̍ bruvata ī̱ṁ dhiya̍ḥ ||

1.134.03a वा॒युर्यु॑ङ्क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ।
1.134.03d प्र बो॑धया॒ पुरं॑धिं जा॒र आ स॑स॒तीमि॑व ।
1.134.03f प्र च॑क्षय॒ रोद॑सी वासयो॒षसः॒ श्रव॑से वासयो॒षसः॑ ॥
1.134.03a vā̱yur yu̍ṅkte̱ rohi̍tā vā̱yur a̍ru̱ṇā vā̱yū rathe̍ aji̱rā dhu̱ri voḻha̍ve̱ vahi̍ṣṭhā dhu̱ri voḻha̍ve |
1.134.03d pra bo̍dhayā̱ pura̍ṁdhiṁ jā̱ra ā sa̍sa̱tīm i̍va |
1.134.03f pra ca̍kṣaya̱ roda̍sī vāsayo̱ṣasa̱ḥ śrava̍se vāsayo̱ṣasa̍ḥ ||

1.134.04a तुभ्य॑मु॒षासः॒ शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये॑षु र॒श्मिषु॑ ।
1.134.04d तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू॑नि दोहते ।
1.134.04f अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो दि॒व आ व॒क्षणा॑भ्यः ॥
1.134.04a tubhya̍m u̱ṣāsa̱ḥ śuca̍yaḥ parā̱vati̍ bha̱drā vastrā̍ tanvate̱ daṁsu̍ ra̱śmiṣu̍ ci̱trā navye̍ṣu ra̱śmiṣu̍ |
1.134.04d tubhya̍ṁ dhe̱nuḥ sa̍ba̱rdughā̱ viśvā̱ vasū̍ni dohate |
1.134.04f aja̍nayo ma̱ruto̍ va̱kṣaṇā̍bhyo di̱va ā va̱kṣaṇā̍bhyaḥ ||

1.134.05a तुभ्यं॑ शु॒क्रासः॒ शुच॑यस्तुर॒ण्यवो॒ मदे॑षू॒ग्रा इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ ।
1.134.05d त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये॑ ।
1.134.05f त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या॑त्पासि॒ धर्म॑णा ॥
1.134.05a tubhya̍ṁ śu̱krāsa̱ḥ śuca̍yas tura̱ṇyavo̱ made̍ṣū̱grā i̍ṣaṇanta bhu̱rvaṇy a̱pām i̍ṣanta bhu̱rvaṇi̍ |
1.134.05d tvāṁ tsā̱rī dasa̍māno̱ bhaga̍m īṭṭe takva̱vīye̍ |
1.134.05f tvaṁ viśva̍smā̱d bhuva̍nāt pāsi̱ dharma̍ṇāsu̱ryā̍t pāsi̱ dharma̍ṇā ||

1.134.06a त्वं नो॑ वायवेषा॒मपू॑र्व्यः॒ सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि ।
1.134.06d उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णाम् ।
1.134.06f विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिर॑म् ॥
1.134.06a tvaṁ no̍ vāyav eṣā̱m apū̍rvya̱ḥ somā̍nām pratha̱maḥ pī̱tim a̍rhasi su̱tānā̍m pī̱tim a̍rhasi |
1.134.06d u̱to vi̱hutma̍tīnāṁ vi̱śāṁ va̍va̱rjuṣī̍ṇām |
1.134.06f viśvā̱ it te̍ dhe̱navo̍ duhra ā̱śira̍ṁ ghṛ̱taṁ du̍hrata ā̱śira̍m ||



1.135.01a स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये॑ स॒हस्रे॑ण नि॒युता॑ नियुत्वते श॒तिनी॑भिर्नियुत्वते ।
1.135.01d तुभ्यं॒ हि पू॒र्वपी॑तये दे॒वा दे॒वाय॑ येमि॒रे ।
1.135.01f प्र ते॑ सु॒तासो॒ मधु॑मन्तो अस्थिर॒न्मदा॑य॒ क्रत्वे॑ अस्थिरन् ॥
1.135.01a stī̱rṇam ba̱rhir upa̍ no yāhi vī̱taye̍ sa̱hasre̍ṇa ni̱yutā̍ niyutvate śa̱tinī̍bhir niyutvate |
1.135.01d tubhya̱ṁ hi pū̱rvapī̍taye de̱vā de̱vāya̍ yemi̱re |
1.135.01f pra te̍ su̱tāso̱ madhu̍manto asthira̱n madā̍ya̱ kratve̍ asthiran ||

1.135.02a तुभ्या॒यं सोमः॒ परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा॑नः॒ परि॒ कोश॑मर्षति शु॒क्रा वसा॑नो अर्षति ।
1.135.02d तवा॒यं भा॒ग आ॒युषु॒ सोमो॑ दे॒वेषु॑ हूयते ।
1.135.02f वह॑ वायो नि॒युतो॑ याह्यस्म॒युर्जु॑षा॒णो या॑ह्यस्म॒युः ॥
1.135.02a tubhyā̱yaṁ soma̱ḥ pari̍pūto̱ adri̍bhiḥ spā̱rhā vasā̍na̱ḥ pari̱ kośa̍m arṣati śu̱krā vasā̍no arṣati |
1.135.02d tavā̱yam bhā̱ga ā̱yuṣu̱ somo̍ de̱veṣu̍ hūyate |
1.135.02f vaha̍ vāyo ni̱yuto̍ yāhy asma̱yur ju̍ṣā̱ṇo yā̍hy asma̱yuḥ ||

1.135.03a आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ ।
1.135.03d तवा॒यं भा॒ग ऋ॒त्वियः॒ सर॑श्मिः॒ सूर्ये॒ सचा॑ ।
1.135.03f अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ॥
1.135.03a ā no̍ ni̱yudbhi̍ḥ śa̱tinī̍bhir adhva̱raṁ sa̍ha̱sriṇī̍bhi̱r upa̍ yāhi vī̱taye̱ vāyo̍ ha̱vyāni̍ vī̱taye̍ |
1.135.03d tavā̱yam bhā̱ga ṛ̱tviya̱ḥ sara̍śmi̱ḥ sūrye̱ sacā̍ |
1.135.03f a̱dhva̱ryubhi̱r bhara̍māṇā ayaṁsata̱ vāyo̍ śu̱krā a̍yaṁsata ||

1.135.04a आ वां॒ रथो॑ नि॒युत्वा॑न्वक्ष॒दव॑से॒ऽभि प्रयां॑सि॒ सुधि॑तानि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ ।
1.135.04d पिब॑तं॒ मध्वो॒ अन्ध॑सः पूर्व॒पेयं॒ हि वां॑ हि॒तम् ।
1.135.04f वाय॒वा च॒न्द्रेण॒ राध॒सा ग॑त॒मिन्द्र॑श्च॒ राध॒सा ग॑तम् ॥
1.135.04a ā vā̱ṁ ratho̍ ni̱yutvā̍n vakṣa̱d ava̍se̱ 'bhi prayā̍ṁsi̱ sudhi̍tāni vī̱taye̱ vāyo̍ ha̱vyāni̍ vī̱taye̍ |
1.135.04d piba̍ta̱m madhvo̱ andha̍saḥ pūrva̱peya̱ṁ hi vā̍ṁ hi̱tam |
1.135.04f vāya̱v ā ca̱ndreṇa̱ rādha̱sā ga̍ta̱m indra̍ś ca̱ rādha̱sā ga̍tam ||

1.135.05a आ वां॒ धियो॑ ववृत्युरध्व॒राँ उपे॒ममिन्दुं॑ मर्मृजन्त वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिन॑म् ।
1.135.05d तेषां॑ पिबतमस्म॒यू आ नो॑ गन्तमि॒होत्या ।
1.135.05f इन्द्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा॑य वाजदा यु॒वम् ॥
1.135.05a ā vā̱ṁ dhiyo̍ vavṛtyur adhva̱rām̐ upe̱mam indu̍m marmṛjanta vā̱jina̍m ā̱śum atya̱ṁ na vā̱jina̍m |
1.135.05d teṣā̍m pibatam asma̱yū ā no̍ gantam i̱hotyā |
1.135.05f indra̍vāyū su̱tānā̱m adri̍bhir yu̱vam madā̍ya vājadā yu̱vam ||

1.135.06a इ॒मे वां॒ सोमा॑ अ॒प्स्वा सु॒ता इ॒हाध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ।
1.135.06d ए॒ते वा॑म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शवः॑ ।
1.135.06f यु॒वा॒यवोऽति॒ रोमा॑ण्य॒व्यया॒ सोमा॑सो॒ अत्य॒व्यया॑ ॥
1.135.06a i̱me vā̱ṁ somā̍ a̱psv ā su̱tā i̱hādhva̱ryubhi̱r bhara̍māṇā ayaṁsata̱ vāyo̍ śu̱krā a̍yaṁsata |
1.135.06d e̱te vā̍m a̱bhy a̍sṛkṣata ti̱raḥ pa̱vitra̍m ā̱śava̍ḥ |
1.135.06f yu̱vā̱yavo 'ti̱ romā̍ṇy a̱vyayā̱ somā̍so̱ aty a̱vyayā̍ ||

1.135.07a अति॑ वायो सस॒तो या॑हि॒ शश्व॑तो॒ यत्र॒ ग्रावा॒ वद॑ति॒ तत्र॑ गच्छतं गृ॒हमिन्द्र॑श्च गच्छतम् ।
1.135.07d वि सू॒नृता॒ ददृ॑शे॒ रीय॑ते घृ॒तमा पू॒र्णया॑ नि॒युता॑ याथो अध्व॒रमिन्द्र॑श्च याथो अध्व॒रम् ॥
1.135.07a ati̍ vāyo sasa̱to yā̍hi̱ śaśva̍to̱ yatra̱ grāvā̱ vada̍ti̱ tatra̍ gacchataṁ gṛ̱ham indra̍ś ca gacchatam |
1.135.07d vi sū̱nṛtā̱ dadṛ̍śe̱ rīya̍te ghṛ̱tam ā pū̱rṇayā̍ ni̱yutā̍ yātho adhva̱ram indra̍ś ca yātho adhva̱ram ||

1.135.08a अत्राह॒ तद्व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठ॑न्त जा॒यवो॒ऽस्मे ते स॑न्तु जा॒यवः॑ ।
1.135.08d सा॒कं गावः॒ सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते॑ वाय॒ उप॑ दस्यन्ति धे॒नवो॒ नाप॑ दस्यन्ति धे॒नवः॑ ॥
1.135.08a atrāha̱ tad va̍hethe̱ madhva̱ āhu̍ti̱ṁ yam a̍śva̱ttham u̍pa̱tiṣṭha̍nta jā̱yavo̱ 'sme te sa̍ntu jā̱yava̍ḥ |
1.135.08d sā̱kaṁ gāva̱ḥ suva̍te̱ pacya̍te̱ yavo̱ na te̍ vāya̱ upa̍ dasyanti dhe̱navo̱ nāpa̍ dasyanti dhe̱nava̍ḥ ||

1.135.09a इ॒मे ये ते॒ सु वा॑यो बा॒ह्वो॑जसो॒ऽन्तर्न॒दी ते॑ प॒तय॑न्त्यु॒क्षणो॒ महि॒ व्राध॑न्त उ॒क्षणः॑ ।
1.135.09d धन्व॑ञ्चि॒द्ये अ॑ना॒शवो॑ जी॒राश्चि॒दगि॑रौकसः ।
1.135.09f सूर्य॑स्येव र॒श्मयो॑ दुर्नि॒यन्त॑वो॒ हस्त॑योर्दुर्नि॒यन्त॑वः ॥
1.135.09a i̱me ye te̱ su vā̍yo bā̱hvo̍jaso̱ 'ntar na̱dī te̍ pa̱taya̍nty u̱kṣaṇo̱ mahi̱ vrādha̍nta u̱kṣaṇa̍ḥ |
1.135.09d dhanva̍ñ ci̱d ye a̍nā̱śavo̍ jī̱rāś ci̱d agi̍raukasaḥ |
1.135.09f sūrya̍syeva ra̱śmayo̍ durni̱yanta̍vo̱ hasta̍yor durni̱yanta̍vaḥ ||



1.136.01a प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या॑म् ।
1.136.01d ता स॒म्राजा॑ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता ।
1.136.01f अथै॑नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे॑ देव॒त्वं नू चि॑दा॒धृषे॑ ॥
1.136.01a pra su jyeṣṭha̍ṁ nici̱rābhyā̍m bṛ̱han namo̍ ha̱vyam ma̱tim bha̍ratā mṛḻa̱yadbhyā̱ṁ svādi̍ṣṭham mṛḻa̱yadbhyā̍m |
1.136.01d tā sa̱mrājā̍ ghṛ̱tāsu̍tī ya̱jñe-ya̍jña̱ upa̍stutā |
1.136.01f athai̍noḥ kṣa̱traṁ na kuta̍ś ca̱nādhṛṣe̍ deva̱tvaṁ nū ci̍d ā̱dhṛṣe̍ ||

1.136.02a अद॑र्शि गा॒तुरु॒रवे॒ वरी॑यसी॒ पन्था॑ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभिः॑ ।
1.136.02d द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च ।
1.136.02f अथा॑ दधाते बृ॒हदु॒क्थ्यं१॒॑ वय॑ उप॒स्तुत्यं॑ बृ॒हद्वयः॑ ॥
1.136.02a ada̍rśi gā̱tur u̱rave̱ varī̍yasī̱ panthā̍ ṛ̱tasya̱ sam a̍yaṁsta ra̱śmibhi̱ś cakṣu̱r bhaga̍sya ra̱śmibhi̍ḥ |
1.136.02d dyu̱kṣam mi̱trasya̱ sāda̍nam arya̱mṇo varu̍ṇasya ca |
1.136.02f athā̍ dadhāte bṛ̱had u̱kthya1̱̍ṁ vaya̍ upa̱stutya̍m bṛ̱had vaya̍ḥ ||

1.136.03a ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व॑र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा॑ दि॒वेदि॑वे ।
1.136.03d ज्योति॑ष्मत्क्ष॒त्रमा॑शाते आदि॒त्या दानु॑न॒स्पती॑ ।
1.136.03f मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या॑त॒यज्ज॑नः ॥
1.136.03a jyoti̍ṣmatī̱m adi̍tiṁ dhāra̱yatkṣi̍ti̱ṁ sva̍rvatī̱m ā sa̍cete di̱ve-di̍ve jāgṛ̱vāṁsā̍ di̱ve-di̍ve |
1.136.03d jyoti̍ṣmat kṣa̱tram ā̍śāte ādi̱tyā dānu̍na̱s patī̍ |
1.136.03f mi̱tras tayo̱r varu̍ṇo yāta̱yajja̍no 'rya̱mā yā̍ta̱yajja̍naḥ ||

1.136.04a अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑मः॒ सोमो॑ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः ।
1.136.04d तं दे॒वासो॑ जुषेरत॒ विश्वे॑ अ॒द्य स॒जोष॑सः ।
1.136.04f तथा॑ राजाना करथो॒ यदीम॑ह॒ ऋता॑वाना॒ यदीम॑हे ॥
1.136.04a a̱yam mi̱trāya̱ varu̍ṇāya̱ śaṁta̍ma̱ḥ somo̍ bhūtv ava̱pāne̱ṣv ābha̍go de̱vo de̱veṣv ābha̍gaḥ |
1.136.04d taṁ de̱vāso̍ juṣerata̱ viśve̍ a̱dya sa̱joṣa̍saḥ |
1.136.04f tathā̍ rājānā karatho̱ yad īma̍ha̱ ṛtā̍vānā̱ yad īma̍he ||

1.136.05a यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः ।
1.136.05d तम॑र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु॑ व्र॒तम् ।
1.136.05f उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तम् ॥
1.136.05a yo mi̱trāya̱ varu̍ṇā̱yāvi̍dha̱j jano̍ 'na̱rvāṇa̱ṁ tam pari̍ pāto̱ aṁha̍so dā̱śvāṁsa̱m marta̱m aṁha̍saḥ |
1.136.05d tam a̍rya̱mābhi ra̍kṣaty ṛjū̱yanta̱m anu̍ vra̱tam |
1.136.05f u̱kthair ya e̍noḥ pari̱bhūṣa̍ti vra̱taṁ stomai̍r ā̱bhūṣa̍ti vra̱tam ||

1.136.06a नमो॑ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे॑ सुमृळी॒काय॑ मी॒ळ्हुषे॑ ।
1.136.06d इन्द्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम॑र्य॒मणं॒ भग॑म् ।
1.136.06f ज्योग्जीव॑न्तः प्र॒जया॑ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ॥
1.136.06a namo̍ di̱ve bṛ̍ha̱te roda̍sībhyām mi̱trāya̍ voca̱ṁ varu̍ṇāya mī̱ḻhuṣe̍ sumṛḻī̱kāya̍ mī̱ḻhuṣe̍ |
1.136.06d indra̍m a̱gnim upa̍ stuhi dyu̱kṣam a̍rya̱maṇa̱m bhaga̍m |
1.136.06f jyog jīva̍ntaḥ pra̱jayā̍ sacemahi̱ soma̍syo̱tī sa̍cemahi ||

1.136.07a ऊ॒ती दे॒वानां॑ व॒यमिन्द्र॑वन्तो मंसी॒महि॒ स्वय॑शसो म॒रुद्भिः॑ ।
1.136.07c अ॒ग्निर्मि॒त्रो वरु॑णः॒ शर्म॑ यंस॒न्तद॑श्याम म॒घवा॑नो व॒यं च॑ ॥
1.136.07a ū̱tī de̱vānā̍ṁ va̱yam indra̍vanto maṁsī̱mahi̱ svaya̍śaso ma̱rudbhi̍ḥ |
1.136.07c a̱gnir mi̱tro varu̍ṇa̱ḥ śarma̍ yaṁsa̱n tad a̍śyāma ma̱ghavā̍no va̱yaṁ ca̍ ||



1.137.01a सु॒षु॒मा या॑त॒मद्रि॑भि॒र्गोश्री॑ता मत्स॒रा इ॒मे सोमा॑सो मत्स॒रा इ॒मे ।
1.137.01d आ रा॑जाना दिविस्पृशास्म॒त्रा ग॑न्त॒मुप॑ नः ।
1.137.01f इ॒मे वां॑ मित्रावरुणा॒ गवा॑शिरः॒ सोमाः॑ शु॒क्रा गवा॑शिरः ॥
1.137.01a su̱ṣu̱mā yā̍ta̱m adri̍bhi̱r gośrī̍tā matsa̱rā i̱me somā̍so matsa̱rā i̱me |
1.137.01d ā rā̍jānā divispṛśāsma̱trā ga̍nta̱m upa̍ naḥ |
1.137.01f i̱me vā̍m mitrāvaruṇā̱ gavā̍śira̱ḥ somā̍ḥ śu̱krā gavā̍śiraḥ ||

1.137.02a इ॒म आ या॑त॒मिन्द॑वः॒ सोमा॑सो॒ दध्या॑शिरः सु॒तासो॒ दध्या॑शिरः ।
1.137.02d उ॒त वा॑मु॒षसो॑ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ।
1.137.02f सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑र्ऋ॒ताय॑ पी॒तये॑ ॥
1.137.02a i̱ma ā yā̍ta̱m inda̍va̱ḥ somā̍so̱ dadhyā̍śiraḥ su̱tāso̱ dadhyā̍śiraḥ |
1.137.02d u̱ta vā̍m u̱ṣaso̍ bu̱dhi sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ |
1.137.02f su̱to mi̱trāya̱ varu̍ṇāya pī̱taye̱ cāru̍r ṛ̱tāya̍ pī̱taye̍ ||

1.137.03a तां वां॑ धे॒नुं न वा॑स॒रीमं॒शुं दु॑ह॒न्त्यद्रि॑भिः॒ सोमं॑ दुह॒न्त्यद्रि॑भिः ।
1.137.03d अ॒स्म॒त्रा ग॑न्त॒मुप॑ नो॒ऽर्वाञ्चा॒ सोम॑पीतये ।
1.137.03f अ॒यं वां॑ मित्रावरुणा॒ नृभिः॑ सु॒तः सोम॒ आ पी॒तये॑ सु॒तः ॥
1.137.03a tāṁ vā̍ṁ dhe̱nuṁ na vā̍sa̱rīm a̱ṁśuṁ du̍ha̱nty adri̍bhi̱ḥ soma̍ṁ duha̱nty adri̍bhiḥ |
1.137.03d a̱sma̱trā ga̍nta̱m upa̍ no̱ 'rvāñcā̱ soma̍pītaye |
1.137.03f a̱yaṁ vā̍m mitrāvaruṇā̱ nṛbhi̍ḥ su̱taḥ soma̱ ā pī̱taye̍ su̱taḥ ||



1.138.01a प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त॑न्दते स्तो॒त्रम॑स्य॒ न त॑न्दते ।
1.138.01d अर्चा॑मि सुम्न॒यन्न॒हमन्त्यू॑तिं मयो॒भुव॑म् ।
1.138.01f विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥
1.138.01a pra-pra̍ pū̱ṣṇas tu̍vijā̱tasya̍ śasyate mahi̱tvam a̍sya ta̱vaso̱ na ta̍ndate sto̱tram a̍sya̱ na ta̍ndate |
1.138.01d arcā̍mi sumna̱yann a̱ham antyū̍tim mayo̱bhuva̍m |
1.138.01f viśva̍sya̱ yo mana̍ āyuyu̱ve ma̱kho de̱va ā̍yuyu̱ve ma̱khaḥ ||

1.138.02a प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृधः॑ ।
1.138.02d हु॒वे यत्त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्यः॑ ।
1.138.02f अ॒स्माक॑माङ्गू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥
1.138.02a pra hi tvā̍ pūṣann aji̱raṁ na yāma̍ni̱ stome̍bhiḥ kṛ̱ṇva ṛ̱ṇavo̱ yathā̱ mṛdha̱ uṣṭro̱ na pī̍paro̱ mṛdha̍ḥ |
1.138.02d hu̱ve yat tvā̍ mayo̱bhuva̍ṁ de̱vaṁ sa̱khyāya̱ martya̍ḥ |
1.138.02f a̱smāka̍m āṅgū̱ṣān dyu̱mnina̍s kṛdhi̱ vāje̍ṣu dyu̱mnina̍s kṛdhi ||

1.138.03a यस्य॑ ते पूषन्त्स॒ख्ये वि॑प॒न्यवः॒ क्रत्वा॑ चि॒त्सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा॑ बुभुज्रि॒रे ।
1.138.03d तामनु॑ त्वा॒ नवी॑यसीं नि॒युतं॑ रा॒य ई॑महे ।
1.138.03f अहे॑ळमान उरुशंस॒ सरी॑ भव॒ वाजे॑वाजे॒ सरी॑ भव ॥
1.138.03a yasya̍ te pūṣan sa̱khye vi̍pa̱nyava̱ḥ kratvā̍ ci̱t santo 'va̍sā bubhujri̱ra iti̱ kratvā̍ bubhujri̱re |
1.138.03d tām anu̍ tvā̱ navī̍yasīṁ ni̱yuta̍ṁ rā̱ya ī̍mahe |
1.138.03f ahe̍ḻamāna uruśaṁsa̱ sarī̍ bhava̱ vāje̍-vāje̱ sarī̍ bhava ||

1.138.04a अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये॑ भु॒वोऽहे॑ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व ।
1.138.04d ओ षु त्वा॑ ववृतीमहि॒ स्तोमे॑भिर्दस्म सा॒धुभिः॑ ।
1.138.04f न॒हि त्वा॑ पूषन्नति॒मन्य॑ आघृणे॒ न ते॑ स॒ख्यम॑पह्नु॒वे ॥
1.138.04a a̱syā ū̱ ṣu ṇa̱ upa̍ sā̱taye̍ bhu̱vo 'he̍ḻamāno rari̱vām̐ a̍jāśva śravasya̱tām a̍jāśva |
1.138.04d o ṣu tvā̍ vavṛtīmahi̱ stome̍bhir dasma sā̱dhubhi̍ḥ |
1.138.04f na̱hi tvā̍ pūṣann ati̱manya̍ āghṛṇe̱ na te̍ sa̱khyam a̍pahnu̱ve ||



1.139.01a अस्तु॒ श्रौष॑ट् पु॒रो अ॒ग्निं धि॒या द॑ध॒ आ नु तच्छर्धो॑ दि॒व्यं वृ॑णीमह इन्द्रवा॒यू वृ॑णीमहे ।
1.139.01d यद्ध॑ क्रा॒णा वि॒वस्व॑ति॒ नाभा॑ सं॒दायि॒ नव्य॑सी ।
1.139.01f अध॒ प्र सू न॒ उप॑ यन्तु धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तयः॑ ॥
1.139.01a astu̱ śrauṣa̍ṭ pu̱ro a̱gniṁ dhi̱yā da̍dha̱ ā nu tac chardho̍ di̱vyaṁ vṛ̍ṇīmaha indravā̱yū vṛ̍ṇīmahe |
1.139.01d yad dha̍ krā̱ṇā vi̱vasva̍ti̱ nābhā̍ sa̱ṁdāyi̱ navya̍sī |
1.139.01f adha̱ pra sū na̱ upa̍ yantu dhī̱tayo̍ de̱vām̐ acchā̱ na dhī̱taya̍ḥ ||

1.139.02a यद्ध॒ त्यन्मि॑त्रावरुणावृ॒तादध्या॑द॒दाथे॒ अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना॑ ।
1.139.02d यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्यय॑म् ।
1.139.02f धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभिः॒ सोम॑स्य॒ स्वेभि॑र॒क्षभिः॑ ॥
1.139.02a yad dha̱ tyan mi̍trāvaruṇāv ṛ̱tād adhy ā̍da̱dāthe̱ anṛ̍ta̱ṁ svena̍ ma̱nyunā̱ dakṣa̍sya̱ svena̍ ma̱nyunā̍ |
1.139.02d yu̱vor i̱tthādhi̱ sadma̱sv apa̍śyāma hira̱ṇyaya̍m |
1.139.02f dhī̱bhiś ca̱na mana̍sā̱ svebhi̍r a̱kṣabhi̱ḥ soma̍sya̱ svebhi̍r a̱kṣabhi̍ḥ ||

1.139.03a यु॒वां स्तोमे॑भिर्देव॒यन्तो॑ अश्विनाश्रा॒वय॑न्त इव॒ श्लोक॑मा॒यवो॑ यु॒वां ह॒व्याभ्या॒३॒॑यवः॑ ।
1.139.03d यु॒वोर्विश्वा॒ अधि॒ श्रियः॒ पृक्ष॑श्च विश्ववेदसा ।
1.139.03f प्रु॒षा॒यन्ते॑ वां प॒वयो॑ हिर॒ण्यये॒ रथे॑ दस्रा हिर॒ण्यये॑ ॥
1.139.03a yu̱vāṁ stome̍bhir deva̱yanto̍ aśvināśrā̱vaya̍nta iva̱ śloka̍m ā̱yavo̍ yu̱vāṁ ha̱vyābhy ā̱3̱̍yava̍ḥ |
1.139.03d yu̱vor viśvā̱ adhi̱ śriya̱ḥ pṛkṣa̍ś ca viśvavedasā |
1.139.03f pru̱ṣā̱yante̍ vām pa̱vayo̍ hira̱ṇyaye̱ rathe̍ dasrā hira̱ṇyaye̍ ||

1.139.04a अचे॑ति दस्रा॒ व्यु१॒॑ नाक॑मृण्वथो यु॒ञ्जते॑ वां रथ॒युजो॒ दिवि॑ष्टिष्वध्व॒स्मानो॒ दिवि॑ष्टिषु ।
1.139.04d अधि॑ वां॒ स्थाम॑ व॒न्धुरे॒ रथे॑ दस्रा हिर॒ण्यये॑ ।
1.139.04f प॒थेव॒ यन्ता॑वनु॒शास॑ता॒ रजोऽञ्ज॑सा॒ शास॑ता॒ रजः॑ ॥
1.139.04a ace̍ti dasrā̱ vy u1̱̍ nāka̍m ṛṇvatho yu̱ñjate̍ vāṁ ratha̱yujo̱ divi̍ṣṭiṣv adhva̱smāno̱ divi̍ṣṭiṣu |
1.139.04d adhi̍ vā̱ṁ sthāma̍ va̱ndhure̱ rathe̍ dasrā hira̱ṇyaye̍ |
1.139.04f pa̱theva̱ yantā̍v anu̱śāsa̍tā̱ rajo 'ñja̍sā̱ śāsa̍tā̱ raja̍ḥ ||

1.139.05a शची॑भिर्नः शचीवसू॒ दिवा॒ नक्तं॑ दशस्यतम् ।
1.139.05c मा वां॑ रा॒तिरुप॑ दस॒त्कदा॑ च॒नास्मद्रा॒तिः कदा॑ च॒न ॥
1.139.05a śacī̍bhir naḥ śacīvasū̱ divā̱ nakta̍ṁ daśasyatam |
1.139.05c mā vā̍ṁ rā̱tir upa̍ dasa̱t kadā̍ ca̱nāsmad rā̱tiḥ kadā̍ ca̱na ||

1.139.06a वृष॑न्निन्द्र वृष॒पाणा॑स॒ इन्द॑व इ॒मे सु॒ता अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं॑ सु॒तास॑ उ॒द्भिदः॑ ।
1.139.06d ते त्वा॑ मन्दन्तु दा॒वने॑ म॒हे चि॒त्राय॒ राध॑से ।
1.139.06f गी॒र्भिर्गि॑र्वाहः॒ स्तव॑मान॒ आ ग॑हि सुमृळी॒को न॒ आ ग॑हि ॥
1.139.06a vṛṣa̍nn indra vṛṣa̱pāṇā̍sa̱ inda̍va i̱me su̱tā adri̍ṣutāsa u̱dbhida̱s tubhya̍ṁ su̱tāsa̍ u̱dbhida̍ḥ |
1.139.06d te tvā̍ mandantu dā̱vane̍ ma̱he ci̱trāya̱ rādha̍se |
1.139.06f gī̱rbhir gi̍rvāha̱ḥ stava̍māna̱ ā ga̍hi sumṛḻī̱ko na̱ ā ga̍hi ||

1.139.07a ओ षू णो॑ अग्ने शृणुहि॒ त्वमी॑ळि॒तो दे॒वेभ्यो॑ ब्रवसि य॒ज्ञिये॑भ्यो॒ राज॑भ्यो य॒ज्ञिये॑भ्यः ।
1.139.07d यद्ध॒ त्यामङ्गि॑रोभ्यो धे॒नुं दे॑वा॒ अद॑त्तन ।
1.139.07f वि तां दु॑ह्रे अर्य॒मा क॒र्तरी॒ सचाँ॑ ए॒ष तां वे॑द मे॒ सचा॑ ॥
1.139.07a o ṣū ṇo̍ agne śṛṇuhi̱ tvam ī̍ḻi̱to de̱vebhyo̍ bravasi ya̱jñiye̍bhyo̱ rāja̍bhyo ya̱jñiye̍bhyaḥ |
1.139.07d yad dha̱ tyām aṅgi̍robhyo dhe̱nuṁ de̍vā̱ ada̍ttana |
1.139.07f vi tāṁ du̍hre arya̱mā ka̱rtarī̱ sacā̍m̐ e̱ṣa tāṁ ve̍da me̱ sacā̍ ||

1.139.08a मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवन्द्यु॒म्नानि॒ मोत जा॑रिषुर॒स्मत्पु॒रोत जा॑रिषुः ।
1.139.08d यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम् ।
1.139.08f अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं॑ दिधृ॒ता यच्च॑ दु॒ष्टर॑म् ॥
1.139.08a mo ṣu vo̍ a̱smad a̱bhi tāni̱ pauṁsyā̱ sanā̍ bhūvan dyu̱mnāni̱ mota jā̍riṣur a̱smat pu̱rota jā̍riṣuḥ |
1.139.08d yad va̍ś ci̱traṁ yu̱ge-yu̍ge̱ navya̱ṁ ghoṣā̱d ama̍rtyam |
1.139.08f a̱smāsu̱ tan ma̍ruto̱ yac ca̍ du̱ṣṭara̍ṁ didhṛ̱tā yac ca̍ du̱ṣṭara̍m ||

1.139.09a द॒ध्यङ्ह॑ मे ज॒नुषं॒ पूर्वो॒ अङ्गि॑राः प्रि॒यमे॑धः॒ कण्वो॒ अत्रि॒र्मनु॑र्विदु॒स्ते मे॒ पूर्वे॒ मनु॑र्विदुः ।
1.139.09d तेषां॑ दे॒वेष्वाय॑तिर॒स्माकं॒ तेषु॒ नाभ॑यः ।
1.139.09f तेषां॑ प॒देन॒ मह्या न॑मे गि॒रेन्द्रा॒ग्नी आ न॑मे गि॒रा ॥
1.139.09a da̱dhyaṅ ha̍ me ja̱nuṣa̱m pūrvo̱ aṅgi̍rāḥ pri̱yame̍dha̱ḥ kaṇvo̱ atri̱r manu̍r vidu̱s te me̱ pūrve̱ manu̍r viduḥ |
1.139.09d teṣā̍ṁ de̱veṣv āya̍tir a̱smāka̱ṁ teṣu̱ nābha̍yaḥ |
1.139.09f teṣā̍m pa̱dena̱ mahy ā na̍me gi̱rendrā̱gnī ā na̍me gi̱rā ||

1.139.10a होता॑ यक्षद्व॒निनो॑ वन्त॒ वार्यं॒ बृह॒स्पति॑र्यजति वे॒न उ॒क्षभिः॑ पुरु॒वारे॑भिरु॒क्षभिः॑ ।
1.139.10d ज॒गृ॒भ्मा दू॒रआ॑दिशं॒ श्लोक॒मद्रे॒रध॒ त्मना॑ ।
1.139.10f अधा॑रयदर॒रिन्दा॑नि सु॒क्रतुः॑ पु॒रू सद्मा॑नि सु॒क्रतुः॑ ॥
1.139.10a hotā̍ yakṣad va̱nino̍ vanta̱ vārya̱m bṛha̱spati̍r yajati ve̱na u̱kṣabhi̍ḥ puru̱vāre̍bhir u̱kṣabhi̍ḥ |
1.139.10d ja̱gṛ̱bhmā dū̱raā̍diśa̱ṁ śloka̱m adre̱r adha̱ tmanā̍ |
1.139.10f adhā̍rayad ara̱rindā̍ni su̱kratu̍ḥ pu̱rū sadmā̍ni su̱kratu̍ḥ ||

1.139.11a ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ ।
1.139.11c अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम् ॥
1.139.11a ye de̍vāso di̱vy ekā̍daśa̱ stha pṛ̍thi̱vyām adhy ekā̍daśa̱ stha |
1.139.11c a̱psu̱kṣito̍ mahi̱naikā̍daśa̱ stha te de̍vāso ya̱jñam i̱maṁ ju̍ṣadhvam ||



1.140.01a वे॒दि॒षदे॑ प्रि॒यधा॑माय सु॒द्युते॑ धा॒सिमि॑व॒ प्र भ॑रा॒ योनि॑म॒ग्नये॑ ।
1.140.01c वस्त्रे॑णेव वासया॒ मन्म॑ना॒ शुचिं॑ ज्यो॒तीर॑थं शु॒क्रव॑र्णं तमो॒हन॑म् ॥
1.140.01a ve̱di̱ṣade̍ pri̱yadhā̍māya su̱dyute̍ dhā̱sim i̍va̱ pra bha̍rā̱ yoni̍m a̱gnaye̍ |
1.140.01c vastre̍ṇeva vāsayā̱ manma̍nā̱ śuci̍ṁ jyo̱tīra̍thaṁ śu̱krava̍rṇaṁ tamo̱hana̍m ||

1.140.02a अ॒भि द्वि॒जन्मा॑ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा॑वृधे ज॒ग्धमी॒ पुनः॑ ।
1.140.02c अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॒॑न्येन॑ व॒निनो॑ मृष्ट वार॒णः ॥
1.140.02a a̱bhi dvi̱janmā̍ tri̱vṛd anna̍m ṛjyate saṁvatsa̱re vā̍vṛdhe ja̱gdham ī̱ puna̍ḥ |
1.140.02c a̱nyasyā̱sā ji̱hvayā̱ jenyo̱ vṛṣā̱ ny a1̱̍nyena̍ va̱nino̍ mṛṣṭa vāra̱ṇaḥ ||

1.140.03a कृ॒ष्ण॒प्रुतौ॑ वेवि॒जे अ॑स्य स॒क्षिता॑ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशु॑म् ।
1.140.03c प्रा॒चाजि॑ह्वं ध्व॒सय॑न्तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ॥
1.140.03a kṛ̱ṣṇa̱prutau̍ vevi̱je a̍sya sa̱kṣitā̍ u̱bhā ta̍rete a̱bhi mā̱tarā̱ śiśu̍m |
1.140.03c prā̱cāji̍hvaṁ dhva̱saya̍ntaṁ tṛṣu̱cyuta̱m ā sācya̱ṁ kupa̍ya̱ṁ vardha̍nam pi̱tuḥ ||

1.140.04a मु॒मु॒क्ष्वो॒३॒॑ मन॑वे मानवस्य॒ते र॑घु॒द्रुवः॑ कृ॒ष्णसी॑तास ऊ॒ जुवः॑ ।
1.140.04c अ॒स॒म॒ना अ॑जि॒रासो॑ रघु॒ष्यदो॒ वात॑जूता॒ उप॑ युज्यन्त आ॒शवः॑ ॥
1.140.04a mu̱mu̱kṣvo̱3̱̍ mana̍ve mānavasya̱te ra̍ghu̱druva̍ḥ kṛ̱ṣṇasī̍tāsa ū̱ juva̍ḥ |
1.140.04c a̱sa̱ma̱nā a̍ji̱rāso̍ raghu̱ṣyado̱ vāta̍jūtā̱ upa̍ yujyanta ā̱śava̍ḥ ||

1.140.05a आद॑स्य॒ ते ध्व॒सय॑न्तो॒ वृथे॑रते कृ॒ष्णमभ्वं॒ महि॒ वर्पः॒ करि॑क्रतः ।
1.140.05c यत्सीं॑ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्त्स्त॒नय॒न्नेति॒ नान॑दत् ॥
1.140.05a ād a̍sya̱ te dhva̱saya̍nto̱ vṛthe̍rate kṛ̱ṣṇam abhva̱m mahi̱ varpa̱ḥ kari̍krataḥ |
1.140.05c yat sī̍m ma̱hīm a̱vani̱m prābhi marmṛ̍śad abhiśva̱san sta̱naya̱nn eti̱ nāna̍dat ||

1.140.06a भूष॒न्न योऽधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे॑व॒ पत्नी॑र॒भ्ये॑ति॒ रोरु॑वत् ।
1.140.06c ओ॒जा॒यमा॑नस्त॒न्व॑श्च शुम्भते भी॒मो न शृङ्गा॑ दविधाव दु॒र्गृभिः॑ ॥
1.140.06a bhūṣa̱n na yo 'dhi̍ ba̱bhrūṣu̱ namna̍te̱ vṛṣe̍va̱ patnī̍r a̱bhy e̍ti̱ roru̍vat |
1.140.06c o̱jā̱yamā̍nas ta̱nva̍ś ca śumbhate bhī̱mo na śṛṅgā̍ davidhāva du̱rgṛbhi̍ḥ ||

1.140.07a स सं॒स्तिरो॑ वि॒ष्टिरः॒ सं गृ॑भायति जा॒नन्ने॒व जा॑न॒तीर्नित्य॒ आ श॑ये ।
1.140.07c पुन॑र्वर्धन्ते॒ अपि॑ यन्ति दे॒व्य॑म॒न्यद्वर्पः॑ पि॒त्रोः कृ॑ण्वते॒ सचा॑ ॥
1.140.07a sa sa̱ṁstiro̍ vi̱ṣṭira̱ḥ saṁ gṛ̍bhāyati jā̱nann e̱va jā̍na̱tīr nitya̱ ā śa̍ye |
1.140.07c puna̍r vardhante̱ api̍ yanti de̱vya̍m a̱nyad varpa̍ḥ pi̱troḥ kṛ̍ṇvate̱ sacā̍ ||

1.140.08a तम॒ग्रुवः॑ के॒शिनीः॒ सं हि रे॑भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒ प्रायवे॒ पुनः॑ ।
1.140.08c तासां॑ ज॒रां प्र॑मु॒ञ्चन्ने॑ति॒ नान॑द॒दसुं॒ परं॑ ज॒नय॑ञ्जी॒वमस्तृ॑तम् ॥
1.140.08a tam a̱gruva̍ḥ ke̱śinī̱ḥ saṁ hi re̍bhi̱ra ū̱rdhvās ta̍sthur ma̱mruṣī̱ḥ prāyave̱ puna̍ḥ |
1.140.08c tāsā̍ṁ ja̱rām pra̍mu̱ñcann e̍ti̱ nāna̍da̱d asu̱m para̍ṁ ja̱naya̍ñ jī̱vam astṛ̍tam ||

1.140.09a अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभिः॒ सत्व॑भिर्याति॒ वि ज्रयः॑ ।
1.140.09c वयो॒ दध॑त्प॒द्वते॒ रेरि॑ह॒त्सदानु॒ श्येनी॑ सचते वर्त॒नीरह॑ ॥
1.140.09a a̱dhī̱vā̱sam pari̍ mā̱tū ri̱hann aha̍ tuvi̱grebhi̱ḥ satva̍bhir yāti̱ vi jraya̍ḥ |
1.140.09c vayo̱ dadha̍t pa̱dvate̱ reri̍ha̱t sadānu̱ śyenī̍ sacate varta̱nīr aha̍ ||

1.140.10a अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी॑वान्वृष॒भो दमू॑नाः ।
1.140.10c अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे॑व यु॒त्सु प॑रि॒जर्भु॑राणः ॥
1.140.10a a̱smāka̍m agne ma̱ghava̍tsu dīdi̱hy adha̱ śvasī̍vān vṛṣa̱bho damū̍nāḥ |
1.140.10c a̱vāsyā̱ śiśu̍matīr adīde̱r varme̍va yu̱tsu pa̍ri̱jarbhu̍rāṇaḥ ||

1.140.11a इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑नः॒ प्रेयो॑ अस्तु ते ।
1.140.11c यत्ते॑ शु॒क्रं त॒न्वो॒३॒॑ रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं॑ वनसे॒ रत्न॒मा त्वम् ॥
1.140.11a i̱dam a̍gne̱ sudhi̍ta̱ṁ durdhi̍tā̱d adhi̍ pri̱yād u̍ ci̱n manma̍na̱ḥ preyo̍ astu te |
1.140.11c yat te̍ śu̱kraṁ ta̱nvo̱3̱̍ roca̍te̱ śuci̱ tenā̱smabhya̍ṁ vanase̱ ratna̱m ā tvam ||

1.140.12a रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वतीं॑ रास्यग्ने ।
1.140.12c अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जनाँ॑श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ॥
1.140.12a rathā̍ya̱ nāva̍m u̱ta no̍ gṛ̱hāya̱ nityā̍ritrām pa̱dvatī̍ṁ rāsy agne |
1.140.12c a̱smāka̍ṁ vī̱rām̐ u̱ta no̍ ma̱ghono̱ janā̍m̐ś ca̱ yā pā̱rayā̱c charma̱ yā ca̍ ||

1.140.13a अ॒भी नो॑ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिन्ध॑वश्च॒ स्वगू॑र्ताः ।
1.140.13c गव्यं॒ यव्यं॒ यन्तो॑ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो॑ वरन्त ॥
1.140.13a a̱bhī no̍ agna u̱ktham ij ju̍guryā̱ dyāvā̱kṣāmā̱ sindha̍vaś ca̱ svagū̍rtāḥ |
1.140.13c gavya̱ṁ yavya̱ṁ yanto̍ dī̱rghāheṣa̱ṁ vara̍m aru̱ṇyo̍ varanta ||



1.141.01a बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्गः॒ सह॑सो॒ यतो॒ जनि॑ ।
1.141.01c यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिर्ऋ॒तस्य॒ धेना॑ अनयन्त स॒स्रुतः॑ ॥
1.141.01a baḻ i̱tthā tad vapu̍ṣe dhāyi darśa̱taṁ de̱vasya̱ bharga̱ḥ saha̍so̱ yato̱ jani̍ |
1.141.01c yad ī̱m upa̱ hvara̍te̱ sādha̍te ma̱tir ṛ̱tasya̱ dhenā̍ anayanta sa̱sruta̍ḥ ||

1.141.02a पृ॒क्षो वपुः॑ पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑ ।
1.141.02c तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयन्त॒ योष॑णः ॥
1.141.02a pṛ̱kṣo vapu̍ḥ pitu̱mān nitya̱ ā śa̍ye dvi̱tīya̱m ā sa̱ptaśi̍vāsu mā̱tṛṣu̍ |
1.141.02c tṛ̱tīya̍m asya vṛṣa̱bhasya̍ do̱hase̱ daśa̍pramatiṁ janayanta̱ yoṣa̍ṇaḥ ||

1.141.03a निर्यदीं॑ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नासः॒ शव॑सा॒ क्रन्त॑ सू॒रयः॑ ।
1.141.03c यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ सन्तं॑ मात॒रिश्वा॑ मथा॒यति॑ ॥
1.141.03a nir yad ī̍m bu̱dhnān ma̍hi̱ṣasya̱ varpa̍sa īśā̱nāsa̱ḥ śava̍sā̱ kranta̍ sū̱raya̍ḥ |
1.141.03c yad ī̱m anu̍ pra̱divo̱ madhva̍ ādha̱ve guhā̱ santa̍m māta̱riśvā̍ mathā̱yati̍ ||

1.141.04a प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो॑ वी॒रुधो॒ दंसु॑ रोहति ।
1.141.04c उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचिः॑ ॥
1.141.04a pra yat pi̱tuḥ pa̍ra̱mān nī̱yate̱ pary ā pṛ̱kṣudho̍ vī̱rudho̱ daṁsu̍ rohati |
1.141.04c u̱bhā yad a̍sya ja̱nuṣa̱ṁ yad inva̍ta̱ ād id yavi̍ṣṭho abhavad ghṛ̱ṇā śuci̍ḥ ||

1.141.05a आदिन्मा॒तॄरावि॑श॒द्यास्वा शुचि॒रहिं॑स्यमान उर्वि॒या वि वा॑वृधे ।
1.141.05c अनु॒ यत्पूर्वा॒ अरु॑हत्सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ॥
1.141.05a ād in mā̱tṝr āvi̍śa̱d yāsv ā śuci̱r ahi̍ṁsyamāna urvi̱yā vi vā̍vṛdhe |
1.141.05c anu̱ yat pūrvā̱ aru̍hat sanā̱juvo̱ ni navya̍sī̱ṣv ava̍rāsu dhāvate ||

1.141.06a आदिद्धोता॑रं वृणते॒ दिवि॑ष्टिषु॒ भग॑मिव पपृचा॒नास॑ ऋञ्जते ।
1.141.06c दे॒वान्यत्क्रत्वा॑ म॒ज्मना॑ पुरुष्टु॒तो मर्तं॒ शंसं॑ वि॒श्वधा॒ वेति॒ धाय॑से ॥
1.141.06a ād id dhotā̍raṁ vṛṇate̱ divi̍ṣṭiṣu̱ bhaga̍m iva papṛcā̱nāsa̍ ṛñjate |
1.141.06c de̱vān yat kratvā̍ ma̱jmanā̍ puruṣṭu̱to marta̱ṁ śaṁsa̍ṁ vi̱śvadhā̱ veti̱ dhāya̍se ||

1.141.07a वि यदस्था॑द्यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा॑ ज॒रणा॒ अना॑कृतः ।
1.141.07c तस्य॒ पत्म॑न्द॒क्षुषः॑ कृ॒ष्णजं॑हसः॒ शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ॥
1.141.07a vi yad asthā̍d yaja̱to vāta̍codito hvā̱ro na vakvā̍ ja̱raṇā̱ anā̍kṛtaḥ |
1.141.07c tasya̱ patma̍n da̱kṣuṣa̍ḥ kṛ̱ṣṇaja̍ṁhasa̱ḥ śuci̍janmano̱ raja̱ ā vya̍dhvanaḥ ||

1.141.08a रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामङ्गे॑भिररु॒षेभि॑रीयते ।
1.141.08c आद॑स्य॒ ते कृ॒ष्णासो॑ दक्षि सू॒रयः॒ शूर॑स्येव त्वे॒षथा॑दीषते॒ वयः॑ ॥
1.141.08a ratho̱ na yā̱taḥ śikva̍bhiḥ kṛ̱to dyām aṅge̍bhir aru̱ṣebhi̍r īyate |
1.141.08c ād a̍sya̱ te kṛ̱ṣṇāso̍ dakṣi sū̱raya̱ḥ śūra̍syeva tve̱ṣathā̍d īṣate̱ vaya̍ḥ ||

1.141.09a त्वया॒ ह्य॑ग्ने॒ वरु॑णो धृ॒तव्र॑तो मि॒त्रः शा॑श॒द्रे अ॑र्य॒मा सु॒दान॑वः ।
1.141.09c यत्सी॒मनु॒ क्रतु॑ना वि॒श्वथा॑ वि॒भुर॒रान्न ने॒मिः प॑रि॒भूरजा॑यथाः ॥
1.141.09a tvayā̱ hy a̍gne̱ varu̍ṇo dhṛ̱tavra̍to mi̱traḥ śā̍śa̱dre a̍rya̱mā su̱dāna̍vaḥ |
1.141.09c yat sī̱m anu̱ kratu̍nā vi̱śvathā̍ vi̱bhur a̱rān na ne̱miḥ pa̍ri̱bhūr ajā̍yathāḥ ||

1.141.10a त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं॑ यविष्ठ दे॒वता॑तिमिन्वसि ।
1.141.10c तं त्वा॒ नु नव्यं॑ सहसो युवन्व॒यं भगं॒ न का॒रे म॑हिरत्न धीमहि ॥
1.141.10a tvam a̍gne śaśamā̱nāya̍ sunva̱te ratna̍ṁ yaviṣṭha de̱vatā̍tim invasi |
1.141.10c taṁ tvā̱ nu navya̍ṁ sahaso yuvan va̱yam bhaga̱ṁ na kā̱re ma̍hiratna dhīmahi ||

1.141.11a अ॒स्मे र॒यिं न स्वर्थं॒ दमू॑नसं॒ भगं॒ दक्षं॒ न प॑पृचासि धर्ण॒सिम् ।
1.141.11c र॒श्मीँरि॑व॒ यो यम॑ति॒ जन्म॑नी उ॒भे दे॒वानां॒ शंस॑मृ॒त आ च॑ सु॒क्रतुः॑ ॥
1.141.11a a̱sme ra̱yiṁ na svartha̱ṁ damū̍nasa̱m bhaga̱ṁ dakṣa̱ṁ na pa̍pṛcāsi dharṇa̱sim |
1.141.11c ra̱śmīm̐r i̍va̱ yo yama̍ti̱ janma̍nī u̱bhe de̱vānā̱ṁ śaṁsa̍m ṛ̱ta ā ca̍ su̱kratu̍ḥ ||

1.141.12a उ॒त नः॑ सु॒द्योत्मा॑ जी॒राश्वो॒ होता॑ म॒न्द्रः शृ॑णवच्च॒न्द्रर॑थः ।
1.141.12c स नो॑ नेष॒न्नेष॑तमै॒रमू॑रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒ अच्छ॑ ॥
1.141.12a u̱ta na̍ḥ su̱dyotmā̍ jī̱rāśvo̱ hotā̍ ma̱ndraḥ śṛ̍ṇavac ca̱ndrara̍thaḥ |
1.141.12c sa no̍ neṣa̱n neṣa̍tamai̱r amū̍ro̱ 'gnir vā̱maṁ su̍vi̱taṁ vasyo̱ accha̍ ||

1.141.13a अस्ता॑व्य॒ग्निः शिमी॑वद्भिर॒र्कैः साम्रा॑ज्याय प्रत॒रं दधा॑नः ।
1.141.13c अ॒मी च॒ ये म॒घवा॑नो व॒यं च॒ मिहं॒ न सूरो॒ अति॒ निष्ट॑तन्युः ॥
1.141.13a astā̍vy a̱gniḥ śimī̍vadbhir a̱rkaiḥ sāmrā̍jyāya prata̱raṁ dadhā̍naḥ |
1.141.13c a̱mī ca̱ ye ma̱ghavā̍no va̱yaṁ ca̱ miha̱ṁ na sūro̱ ati̱ niṣ ṭa̍tanyuḥ ||



1.142.01a समि॑द्धो अग्न॒ आ व॑ह दे॒वाँ अ॒द्य य॒तस्रु॑चे ।
1.142.01c तन्तुं॑ तनुष्व पू॒र्व्यं सु॒तसो॑माय दा॒शुषे॑ ॥
1.142.01a sami̍ddho agna̱ ā va̍ha de̱vām̐ a̱dya ya̱tasru̍ce |
1.142.01c tantu̍ṁ tanuṣva pū̱rvyaṁ su̱taso̍māya dā̱śuṣe̍ ||

1.142.02a घृ॒तव॑न्त॒मुप॑ मासि॒ मधु॑मन्तं तनूनपात् ।
1.142.02c य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ॥
1.142.02a ghṛ̱tava̍nta̱m upa̍ māsi̱ madhu̍mantaṁ tanūnapāt |
1.142.02c ya̱jñaṁ vipra̍sya̱ māva̍taḥ śaśamā̱nasya̍ dā̱śuṣa̍ḥ ||

1.142.03a शुचिः॑ पाव॒को अद्भु॑तो॒ मध्वा॑ य॒ज्ञं मि॑मिक्षति ।
1.142.03c नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥
1.142.03a śuci̍ḥ pāva̱ko adbhu̍to̱ madhvā̍ ya̱jñam mi̍mikṣati |
1.142.03c narā̱śaṁsa̱s trir ā di̱vo de̱vo de̱veṣu̍ ya̱jñiya̍ḥ ||

1.142.04a ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं॑ चि॒त्रमि॒ह प्रि॒यम् ।
1.142.04c इ॒यं हि त्वा॑ म॒तिर्ममाच्छा॑ सुजिह्व व॒च्यते॑ ॥
1.142.04a ī̱ḻi̱to a̍gna̱ ā va̱hendra̍ṁ ci̱tram i̱ha pri̱yam |
1.142.04c i̱yaṁ hi tvā̍ ma̱tir mamācchā̍ sujihva va̱cyate̍ ||

1.142.05a स्तृ॒णा॒नासो॑ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे ।
1.142.05c वृ॒ञ्जे दे॒वव्य॑चस्तम॒मिन्द्रा॑य॒ शर्म॑ स॒प्रथः॑ ॥
1.142.05a stṛ̱ṇā̱nāso̍ ya̱tasru̍co ba̱rhir ya̱jñe sva̍dhva̱re |
1.142.05c vṛ̱ñje de̱vavya̍castama̱m indrā̍ya̱ śarma̍ sa̱pratha̍ḥ ||

1.142.06a वि श्र॑यन्तामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो॑ म॒हीः ।
1.142.06c पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ ॥
1.142.06a vi śra̍yantām ṛtā̱vṛdha̍ḥ pra̱yai de̱vebhyo̍ ma̱hīḥ |
1.142.06c pā̱va̱kāsa̍ḥ puru̱spṛho̱ dvāro̍ de̱vīr a̍sa̱ścata̍ḥ ||

1.142.07a आ भन्द॑माने॒ उपा॑के॒ नक्तो॒षासा॑ सु॒पेश॑सा ।
1.142.07c य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ॥
1.142.07a ā bhanda̍māne̱ upā̍ke̱ nakto̱ṣāsā̍ su̱peśa̍sā |
1.142.07c ya̱hvī ṛ̱tasya̍ mā̱tarā̱ sīda̍tām ba̱rhir ā su̱mat ||

1.142.08a म॒न्द्रजि॑ह्वा जुगु॒र्वणी॒ होता॑रा॒ दैव्या॑ क॒वी ।
1.142.08c य॒ज्ञं नो॑ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म् ॥
1.142.08a ma̱ndraji̍hvā jugu̱rvaṇī̱ hotā̍rā̱ daivyā̍ ka̱vī |
1.142.08c ya̱jñaṁ no̍ yakṣatām i̱maṁ si̱dhram a̱dya di̍vi̱spṛśa̍m ||

1.142.09a शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा॑ म॒रुत्सु॒ भार॑ती ।
1.142.09c इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी॑दन्तु य॒ज्ञियाः॑ ॥
1.142.09a śuci̍r de̱veṣv arpi̍tā̱ hotrā̍ ma̱rutsu̱ bhāra̍tī |
1.142.09c iḻā̱ sara̍svatī ma̱hī ba̱rhiḥ sī̍dantu ya̱jñiyā̍ḥ ||

1.142.10a तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं॑ पु॒रु त्मना॑ ।
1.142.10c त्वष्टा॒ पोषा॑य॒ वि ष्य॑तु रा॒ये नाभा॑ नो अस्म॒युः ॥
1.142.10a tan na̍s tu̱rīpa̱m adbhu̍tam pu̱ru vāra̍m pu̱ru tmanā̍ |
1.142.10c tvaṣṭā̱ poṣā̍ya̱ vi ṣya̍tu rā̱ye nābhā̍ no asma̱yuḥ ||

1.142.11a अ॒व॒सृ॒जन्नुप॒ त्मना॑ दे॒वान्य॑क्षि वनस्पते ।
1.142.11c अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ॥
1.142.11a a̱va̱sṛ̱jann upa̱ tmanā̍ de̱vān ya̍kṣi vanaspate |
1.142.11c a̱gnir ha̱vyā su̍ṣūdati de̱vo de̱veṣu̱ medhi̍raḥ ||

1.142.12a पू॒ष॒ण्वते॑ म॒रुत्व॑ते वि॒श्वदे॑वाय वा॒यवे॑ ।
1.142.12c स्वाहा॑ गाय॒त्रवे॑पसे ह॒व्यमिन्द्रा॑य कर्तन ॥
1.142.12a pū̱ṣa̱ṇvate̍ ma̱rutva̍te vi̱śvade̍vāya vā̱yave̍ |
1.142.12c svāhā̍ gāya̱trave̍pase ha̱vyam indrā̍ya kartana ||

1.142.13a स्वाहा॑कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये॑ ।
1.142.13c इन्द्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वन्ते अध्व॒रे ॥
1.142.13a svāhā̍kṛtā̱ny ā ga̱hy upa̍ ha̱vyāni̍ vī̱taye̍ |
1.142.13c indrā ga̍hi śru̱dhī hava̱ṁ tvāṁ ha̍vante adhva̱re ||



1.143.01a प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये॑ वा॒चो म॒तिं सह॑सः सू॒नवे॑ भरे ।
1.143.01c अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता॑ पृथि॒व्यां न्यसी॑ददृ॒त्वियः॑ ॥
1.143.01a pra tavya̍sī̱ṁ navya̍sīṁ dhī̱tim a̱gnaye̍ vā̱co ma̱tiṁ saha̍saḥ sū̱nave̍ bhare |
1.143.01c a̱pāṁ napā̱d yo vasu̍bhiḥ sa̱ha pri̱yo hotā̍ pṛthi̱vyāṁ ny asī̍dad ṛ̱tviya̍ḥ ||

1.143.02a स जाय॑मानः पर॒मे व्यो॑मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने ।
1.143.02c अ॒स्य क्रत्वा॑ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा॑ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ॥
1.143.02a sa jāya̍mānaḥ para̱me vyo̍many ā̱vir a̱gnir a̍bhavan māta̱riśva̍ne |
1.143.02c a̱sya kratvā̍ samidhā̱nasya̍ ma̱jmanā̱ pra dyāvā̍ śo̱ciḥ pṛ̍thi̱vī a̍rocayat ||

1.143.03a अ॒स्य त्वे॒षा अ॒जरा॑ अ॒स्य भा॒नवः॑ सुसं॒दृशः॑ सु॒प्रती॑कस्य सु॒द्युतः॑ ।
1.143.03c भात्व॑क्षसो॒ अत्य॒क्तुर्न सिन्ध॑वो॒ऽग्ने रे॑जन्ते॒ अस॑सन्तो अ॒जराः॑ ॥
1.143.03a a̱sya tve̱ṣā a̱jarā̍ a̱sya bhā̱nava̍ḥ susa̱ṁdṛśa̍ḥ su̱pratī̍kasya su̱dyuta̍ḥ |
1.143.03c bhātva̍kṣaso̱ aty a̱ktur na sindha̍vo̱ 'gne re̍jante̱ asa̍santo a̱jarā̍ḥ ||

1.143.04a यमे॑रि॒रे भृग॑वो वि॒श्ववे॑दसं॒ नाभा॑ पृथि॒व्या भुव॑नस्य म॒ज्मना॑ ।
1.143.04c अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ॥
1.143.04a yam e̍ri̱re bhṛga̍vo vi̱śvave̍dasa̱ṁ nābhā̍ pṛthi̱vyā bhuva̍nasya ma̱jmanā̍ |
1.143.04c a̱gniṁ taṁ gī̱rbhir hi̍nuhi̱ sva ā dame̱ ya eko̱ vasvo̱ varu̍ṇo̱ na rāja̍ti ||

1.143.05a न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनिः॑ ।
1.143.05c अ॒ग्निर्जम्भै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्त्स वना॒ न्यृ॑ञ्जते ॥
1.143.05a na yo varā̍ya ma̱rutā̍m iva sva̱naḥ sene̍va sṛ̱ṣṭā di̱vyā yathā̱śani̍ḥ |
1.143.05c a̱gnir jambhai̍s tigi̱tair a̍tti̱ bharva̍ti yo̱dho na śatrū̱n sa vanā̱ ny ṛ̍ñjate ||

1.143.06a कु॒विन्नो॑ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भिः॒ काम॑मा॒वर॑त् ।
1.143.06c चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धियः॒ शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ॥
1.143.06a ku̱vin no̍ a̱gnir u̱catha̍sya̱ vīr asa̱d vasu̍ṣ ku̱vid vasu̍bhi̱ḥ kāma̍m ā̱vara̍t |
1.143.06c co̱daḥ ku̱vit tu̍tu̱jyāt sā̱taye̱ dhiya̱ḥ śuci̍pratīka̱ṁ tam a̱yā dhi̱yā gṛ̍ṇe ||

1.143.07a घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ॑ञ्जते ।
1.143.07c इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑च्छु॒क्रव॑र्णा॒मुदु॑ नो यंसते॒ धिय॑म् ॥
1.143.07a ghṛ̱tapra̍tīkaṁ va ṛ̱tasya̍ dhū̱rṣada̍m a̱gnim mi̱traṁ na sa̍midhā̱na ṛ̍ñjate |
1.143.07c indhā̍no a̱kro vi̱dathe̍ṣu̱ dīdya̍c chu̱krava̍rṇā̱m ud u̍ no yaṁsate̱ dhiya̍m ||

1.143.08a अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि॑र्नः पा॒युभिः॑ पाहि श॒ग्मैः ।
1.143.08c अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भिः॒ परि॑ पाहि नो॒ जाः ॥
1.143.08a apra̍yuccha̱nn apra̍yucchadbhir agne śi̱vebhi̍r naḥ pā̱yubhi̍ḥ pāhi śa̱gmaiḥ |
1.143.08c ada̍bdhebhi̱r adṛ̍pitebhir i̱ṣṭe 'ni̍miṣadbhi̱ḥ pari̍ pāhi no̱ jāḥ ||



1.144.01a एति॒ प्र होता॑ व्र॒तम॑स्य मा॒ययो॒र्ध्वां दधा॑नः॒ शुचि॑पेशसं॒ धिय॑म् ।
1.144.01c अ॒भि स्रुचः॑ क्रमते दक्षिणा॒वृतो॒ या अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निंस॑ते ॥
1.144.01a eti̱ pra hotā̍ vra̱tam a̍sya mā̱yayo̱rdhvāṁ dadhā̍na̱ḥ śuci̍peśasa̱ṁ dhiya̍m |
1.144.01c a̱bhi sruca̍ḥ kramate dakṣiṇā̱vṛto̱ yā a̍sya̱ dhāma̍ pratha̱maṁ ha̱ niṁsa̍te ||

1.144.02a अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूषत॒ योनौ॑ दे॒वस्य॒ सद॑ने॒ परी॑वृताः ।
1.144.02c अ॒पामु॒पस्थे॒ विभृ॑तो॒ यदाव॑स॒दध॑ स्व॒धा अ॑धय॒द्याभि॒रीय॑ते ॥
1.144.02a a̱bhīm ṛ̱tasya̍ do̱hanā̍ anūṣata̱ yonau̍ de̱vasya̱ sada̍ne̱ parī̍vṛtāḥ |
1.144.02c a̱pām u̱pasthe̱ vibhṛ̍to̱ yad āva̍sa̱d adha̍ sva̱dhā a̍dhaya̱d yābhi̱r īya̍te ||

1.144.03a युयू॑षतः॒ सव॑यसा॒ तदिद्वपुः॑ समा॒नमर्थं॑ वि॒तरि॑त्रता मि॒थः ।
1.144.03c आदीं॒ भगो॒ न हव्यः॒ सम॒स्मदा वोळ्हु॒र्न र॒श्मीन्त्सम॑यंस्त॒ सार॑थिः ॥
1.144.03a yuyū̍ṣata̱ḥ sava̍yasā̱ tad id vapu̍ḥ samā̱nam artha̍ṁ vi̱tari̍tratā mi̱thaḥ |
1.144.03c ād ī̱m bhago̱ na havya̱ḥ sam a̱smad ā voḻhu̱r na ra̱śmīn sam a̍yaṁsta̱ sāra̍thiḥ ||

1.144.04a यमीं॒ द्वा सव॑यसा सप॒र्यतः॑ समा॒ने योना॑ मिथु॒ना समो॑कसा ।
1.144.04c दिवा॒ न नक्तं॑ पलि॒तो युवा॑जनि पु॒रू चर॑न्न॒जरो॒ मानु॑षा यु॒गा ॥
1.144.04a yam ī̱ṁ dvā sava̍yasā sapa̱ryata̍ḥ samā̱ne yonā̍ mithu̱nā samo̍kasā |
1.144.04c divā̱ na nakta̍m pali̱to yuvā̍jani pu̱rū cara̍nn a̱jaro̱ mānu̍ṣā yu̱gā ||

1.144.05a तमीं॑ हिन्वन्ति धी॒तयो॒ दश॒ व्रिशो॑ दे॒वं मर्ता॑स ऊ॒तये॑ हवामहे ।
1.144.05c धनो॒रधि॑ प्र॒वत॒ आ स ऋ॑ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒ नवा॑धित ॥
1.144.05a tam ī̍ṁ hinvanti dhī̱tayo̱ daśa̱ vriśo̍ de̱vam martā̍sa ū̱taye̍ havāmahe |
1.144.05c dhano̱r adhi̍ pra̱vata̱ ā sa ṛ̍ṇvaty abhi̱vraja̍dbhir va̱yunā̱ navā̍dhita ||

1.144.06a त्वं ह्य॑ग्ने दि॒व्यस्य॒ राज॑सि॒ त्वं पार्थि॑वस्य पशु॒पा इ॑व॒ त्मना॑ ।
1.144.06c एनी॑ त ए॒ते बृ॑ह॒ती अ॑भि॒श्रिया॑ हिर॒ण्ययी॒ वक्व॑री ब॒र्हिरा॑शाते ॥
1.144.06a tvaṁ hy a̍gne di̱vyasya̱ rāja̍si̱ tvam pārthi̍vasya paśu̱pā i̍va̱ tmanā̍ |
1.144.06c enī̍ ta e̱te bṛ̍ha̱tī a̍bhi̱śriyā̍ hira̱ṇyayī̱ vakva̍rī ba̱rhir ā̍śāte ||

1.144.07a अग्ने॑ जु॒षस्व॒ प्रति॑ हर्य॒ तद्वचो॒ मन्द्र॒ स्वधा॑व॒ ऋत॑जात॒ सुक्र॑तो ।
1.144.07c यो वि॒श्वतः॑ प्र॒त्यङ्ङसि॑ दर्श॒तो र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयः॑ ॥
1.144.07a agne̍ ju̱ṣasva̱ prati̍ harya̱ tad vaco̱ mandra̱ svadhā̍va̱ ṛta̍jāta̱ sukra̍to |
1.144.07c yo vi̱śvata̍ḥ pra̱tyaṅṅ asi̍ darśa̱to ra̱ṇvaḥ saṁdṛ̍ṣṭau pitu̱mām̐ i̍va̱ kṣaya̍ḥ ||



1.145.01a तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒ स चि॑कि॒त्वाँ ई॑यते॒ सा न्वी॑यते ।
1.145.01c तस्मि॑न्त्सन्ति प्र॒शिष॒स्तस्मि॑न्नि॒ष्टयः॒ स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पतिः॑ ॥
1.145.01a tam pṛ̍cchatā̱ sa ja̍gāmā̱ sa ve̍da̱ sa ci̍ki̱tvām̐ ī̍yate̱ sā nv ī̍yate |
1.145.01c tasmi̍n santi pra̱śiṣa̱s tasmi̍nn i̱ṣṭaya̱ḥ sa vāja̍sya̱ śava̍saḥ śu̱ṣmiṇa̱s pati̍ḥ ||

1.145.02a तमित्पृ॑च्छन्ति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने॑व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् ।
1.145.02c न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा॑ सचते॒ अप्र॑दृपितः ॥
1.145.02a tam it pṛ̍cchanti̱ na si̱mo vi pṛ̍cchati̱ svene̍va̱ dhīro̱ mana̍sā̱ yad agra̍bhīt |
1.145.02c na mṛ̍ṣyate pratha̱maṁ nāpa̍ra̱ṁ vaco̱ 'sya kratvā̍ sacate̱ apra̍dṛpitaḥ ||

1.145.03a तमिद्ग॑च्छन्ति जु॒ह्व१॒॑स्तमर्व॑ती॒र्विश्वा॒न्येकः॑ शृणव॒द्वचां॑सि मे ।
1.145.03c पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒ शिशु॒राद॑त्त॒ सं रभः॑ ॥
1.145.03a tam id ga̍cchanti ju̱hva1̱̍s tam arva̍tī̱r viśvā̱ny eka̍ḥ śṛṇava̱d vacā̍ṁsi me |
1.145.03c pu̱ru̱prai̱ṣas tatu̍rir yajña̱sādha̱no 'cchi̍droti̱ḥ śiśu̱r āda̍tta̱ saṁ rabha̍ḥ ||

1.145.04a उ॒प॒स्थायं॑ चरति॒ यत्स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये॑भिः ।
1.145.04c अ॒भि श्वा॒न्तं मृ॑शते ना॒न्द्ये॑ मु॒दे यदीं॒ गच्छ॑न्त्युश॒तीर॑पिष्ठि॒तम् ॥
1.145.04a u̱pa̱sthāya̍ṁ carati̱ yat sa̱māra̍ta sa̱dyo jā̱tas ta̍tsāra̱ yujye̍bhiḥ |
1.145.04c a̱bhi śvā̱ntam mṛ̍śate nā̱ndye̍ mu̱de yad ī̱ṁ gaccha̍nty uśa̱tīr a̍piṣṭhi̱tam ||

1.145.05a स ईं॑ मृ॒गो अप्यो॑ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा॑यि ।
1.145.05c व्य॑ब्रवीद्व॒युना॒ मर्त्ये॑भ्यो॒ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ॥
1.145.05a sa ī̍m mṛ̱go apyo̍ vana̱rgur upa̍ tva̱cy u̍pa̱masyā̱ṁ ni dhā̍yi |
1.145.05c vy a̍bravīd va̱yunā̱ martye̍bhyo̱ 'gnir vi̱dvām̐ ṛ̍ta̱cid dhi sa̱tyaḥ ||



1.146.01a त्रि॒मू॒र्धानं॑ स॒प्तर॑श्मिं गृणी॒षेऽनू॑नम॒ग्निं पि॒त्रोरु॒पस्थे॑ ।
1.146.01c नि॒ष॒त्तम॑स्य॒ चर॑तो ध्रु॒वस्य॒ विश्वा॑ दि॒वो रो॑च॒नाप॑प्रि॒वांस॑म् ॥
1.146.01a tri̱mū̱rdhāna̍ṁ sa̱ptara̍śmiṁ gṛṇī̱ṣe 'nū̍nam a̱gnim pi̱tror u̱pasthe̍ |
1.146.01c ni̱ṣa̱ttam a̍sya̱ cara̍to dhru̱vasya̱ viśvā̍ di̱vo ro̍ca̱nāpa̍pri̱vāṁsa̍m ||

1.146.02a उ॒क्षा म॒हाँ अ॒भि व॑वक्ष एने अ॒जर॑स्तस्थावि॒तऊ॑तिर्ऋ॒ष्वः ।
1.146.02c उ॒र्व्याः प॒दो नि द॑धाति॒ सानौ॑ रि॒हन्त्यूधो॑ अरु॒षासो॑ अस्य ॥
1.146.02a u̱kṣā ma̱hām̐ a̱bhi va̍vakṣa ene a̱jara̍s tasthāv i̱taū̍tir ṛ̱ṣvaḥ |
1.146.02c u̱rvyāḥ pa̱do ni da̍dhāti̱ sānau̍ ri̱hanty ūdho̍ aru̱ṣāso̍ asya ||

1.146.03a स॒मा॒नं व॒त्सम॒भि सं॒चर॑न्ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके॑ ।
1.146.03c अ॒न॒प॒वृ॒ज्याँ अध्व॑नो॒ मिमा॑ने॒ विश्वा॒न्केताँ॒ अधि॑ म॒हो दधा॑ने ॥
1.146.03a sa̱mā̱naṁ va̱tsam a̱bhi sa̱ṁcara̍ntī̱ viṣva̍g dhe̱nū vi ca̍rataḥ su̱meke̍ |
1.146.03c a̱na̱pa̱vṛ̱jyām̐ adhva̍no̱ mimā̍ne̱ viśvā̱n ketā̱m̐ adhi̍ ma̱ho dadhā̍ne ||

1.146.04a धीरा॑सः प॒दं क॒वयो॑ नयन्ति॒ नाना॑ हृ॒दा रक्ष॑माणा अजु॒र्यम् ।
1.146.04c सिषा॑सन्तः॒ पर्य॑पश्यन्त॒ सिन्धु॑मा॒विरे॑भ्यो अभव॒त्सूर्यो॒ नॄन् ॥
1.146.04a dhīrā̍saḥ pa̱daṁ ka̱vayo̍ nayanti̱ nānā̍ hṛ̱dā rakṣa̍māṇā aju̱ryam |
1.146.04c siṣā̍santa̱ḥ pary a̍paśyanta̱ sindhu̍m ā̱vir e̍bhyo abhava̱t sūryo̱ nṝn ||

1.146.05a दि॒दृ॒क्षेण्यः॒ परि॒ काष्ठा॑सु॒ जेन्य॑ ई॒ळेन्यो॑ म॒हो अर्भा॑य जी॒वसे॑ ।
1.146.05c पु॒रु॒त्रा यदभ॑व॒त्सूरहै॑भ्यो॒ गर्भे॑भ्यो म॒घवा॑ वि॒श्वद॑र्शतः ॥
1.146.05a di̱dṛ̱kṣeṇya̱ḥ pari̱ kāṣṭhā̍su̱ jenya̍ ī̱ḻenyo̍ ma̱ho arbhā̍ya jī̱vase̍ |
1.146.05c pu̱ru̱trā yad abha̍va̱t sūr ahai̍bhyo̱ garbhe̍bhyo ma̱ghavā̍ vi̱śvada̍rśataḥ ||



1.147.01a क॒था ते॑ अग्ने शु॒चय॑न्त आ॒योर्द॑दा॒शुर्वाजे॑भिराशुषा॒णाः ।
1.147.01c उ॒भे यत्तो॒के तन॑ये॒ दधा॑ना ऋ॒तस्य॒ साम॑न्र॒णय॑न्त दे॒वाः ॥
1.147.01a ka̱thā te̍ agne śu̱caya̍nta ā̱yor da̍dā̱śur vāje̍bhir āśuṣā̱ṇāḥ |
1.147.01c u̱bhe yat to̱ke tana̍ye̱ dadhā̍nā ṛ̱tasya̱ sāma̍n ra̱ṇaya̍nta de̱vāḥ ||

1.147.02a बोधा॑ मे अ॒स्य वच॑सो यविष्ठ॒ मंहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः ।
1.147.02c पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒न्वं॑ वन्दे अग्ने ॥
1.147.02a bodhā̍ me a̱sya vaca̍so yaviṣṭha̱ maṁhi̍ṣṭhasya̱ prabhṛ̍tasya svadhāvaḥ |
1.147.02c pīya̍ti tvo̱ anu̍ tvo gṛṇāti va̱ndāru̍s te ta̱nva̍ṁ vande agne ||

1.147.03a ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् ।
1.147.03c र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥
1.147.03a ye pā̱yavo̍ māmate̱yaṁ te̍ agne̱ paśya̍nto a̱ndhaṁ du̍ri̱tād ara̍kṣan |
1.147.03c ra̱rakṣa̱ tān su̱kṛto̍ vi̱śvave̍dā̱ dipsa̍nta̱ id ri̱pavo̱ nāha̍ debhuḥ ||

1.147.04a यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युर॑राती॒वा म॒र्चय॑ति द्व॒येन॑ ।
1.147.04c मन्त्रो॑ गु॒रुः पुन॑रस्तु॒ सो अ॑स्मा॒ अनु॑ मृक्षीष्ट त॒न्वं॑ दुरु॒क्तैः ॥
1.147.04a yo no̍ agne̱ ara̍rivām̐ aghā̱yur a̍rātī̱vā ma̱rcaya̍ti dva̱yena̍ |
1.147.04c mantro̍ gu̱ruḥ puna̍r astu̱ so a̍smā̱ anu̍ mṛkṣīṣṭa ta̱nva̍ṁ duru̱ktaiḥ ||

1.147.05a उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान्मर्तो॒ मर्तं॑ म॒र्चय॑ति द्व॒येन॑ ।
1.147.05c अतः॑ पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि॑र्नो दुरि॒ताय॑ धायीः ॥
1.147.05a u̱ta vā̱ yaḥ sa̍hasya pravi̱dvān marto̱ marta̍m ma̱rcaya̍ti dva̱yena̍ |
1.147.05c ata̍ḥ pāhi stavamāna stu̱vanta̱m agne̱ māki̍r no duri̱tāya̍ dhāyīḥ ||



1.148.01a मथी॒द्यदीं॑ वि॒ष्टो मा॑त॒रिश्वा॒ होता॑रं वि॒श्वाप्सुं॑ वि॒श्वदे॑व्यम् ।
1.148.01c नि यं द॒धुर्म॑नु॒ष्या॑सु वि॒क्षु स्व१॒॑र्ण चि॒त्रं वपु॑षे वि॒भाव॑म् ॥
1.148.01a mathī̱d yad ī̍ṁ vi̱ṣṭo mā̍ta̱riśvā̱ hotā̍raṁ vi̱śvāpsu̍ṁ vi̱śvade̍vyam |
1.148.01c ni yaṁ da̱dhur ma̍nu̱ṣyā̍su vi̱kṣu sva1̱̍r ṇa ci̱traṁ vapu̍ṣe vi̱bhāva̍m ||

1.148.02a द॒दा॒नमिन्न द॑दभन्त॒ मन्मा॒ग्निर्वरू॑थं॒ मम॒ तस्य॑ चाकन् ।
1.148.02c जु॒षन्त॒ विश्वा॑न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ॥
1.148.02a da̱dā̱nam in na da̍dabhanta̱ manmā̱gnir varū̍tha̱m mama̱ tasya̍ cākan |
1.148.02c ju̱ṣanta̱ viśvā̍ny asya̱ karmopa̍stuti̱m bhara̍māṇasya kā̱roḥ ||

1.148.03a नित्ये॑ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया॑सः ।
1.148.03c प्र सू न॑यन्त गृ॒भय॑न्त इ॒ष्टावश्वा॑सो॒ न र॒थ्यो॑ रारहा॒णाः ॥
1.148.03a nitye̍ ci̱n nu yaṁ sada̍ne jagṛ̱bhre praśa̍stibhir dadhi̱re ya̱jñiyā̍saḥ |
1.148.03c pra sū na̍yanta gṛ̱bhaya̍nta i̱ṣṭāv aśvā̍so̱ na ra̱thyo̍ rārahā̱ṇāḥ ||

1.148.04a पु॒रूणि॑ द॒स्मो नि रि॑णाति॒ जम्भै॒राद्रो॑चते॒ वन॒ आ वि॒भावा॑ ।
1.148.04c आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरस्तु॒र्न शर्या॑मस॒नामनु॒ द्यून् ॥
1.148.04a pu̱rūṇi̍ da̱smo ni ri̍ṇāti̱ jambhai̱r ād ro̍cate̱ vana̱ ā vi̱bhāvā̍ |
1.148.04c ād a̍sya̱ vāto̱ anu̍ vāti śo̱cir astu̱r na śaryā̍m asa̱nām anu̱ dyūn ||

1.148.05a न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ सन्तं॑ रेष॒णा रे॒षय॑न्ति ।
1.148.05c अ॒न्धा अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या॑स ईं प्रे॒तारो॑ अरक्षन् ॥
1.148.05a na yaṁ ri̱pavo̱ na ri̍ṣa̱ṇyavo̱ garbhe̱ santa̍ṁ reṣa̱ṇā re̱ṣaya̍nti |
1.148.05c a̱ndhā a̍pa̱śyā na da̍bhann abhi̱khyā nityā̍sa īm pre̱tāro̍ arakṣan ||



1.149.01a म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ ।
1.149.01c उप॒ ध्रज॑न्त॒मद्र॑यो वि॒धन्नित् ॥
1.149.01a ma̱haḥ sa rā̱ya eṣa̍te̱ pati̱r dann i̱na i̱nasya̱ vasu̍naḥ pa̱da ā |
1.149.01c upa̱ dhraja̍nta̱m adra̍yo vi̱dhann it ||

1.149.02a स यो वृषा॑ न॒रां न रोद॑स्योः॒ श्रवो॑भि॒रस्ति॑ जी॒वपी॑तसर्गः ।
1.149.02c प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ॑ ॥
1.149.02a sa yo vṛṣā̍ na̱rāṁ na roda̍syo̱ḥ śravo̍bhi̱r asti̍ jī̱vapī̍tasargaḥ |
1.149.02c pra yaḥ sa̍srā̱ṇaḥ śi̍śrī̱ta yonau̍ ||

1.149.03a आ यः पुरं॒ नार्मि॑णी॒मदी॑दे॒दत्यः॑ क॒विर्न॑भ॒न्यो॒३॒॑ नार्वा॑ ।
1.149.03c सूरो॒ न रु॑रु॒क्वाञ्छ॒तात्मा॑ ॥
1.149.03a ā yaḥ pura̱ṁ nārmi̍ṇī̱m adī̍de̱d atya̍ḥ ka̱vir na̍bha̱nyo̱3̱̍ nārvā̍ |
1.149.03c sūro̱ na ru̍ru̱kvāñ cha̱tātmā̍ ||

1.149.04a अ॒भि द्वि॒जन्मा॒ त्री रो॑च॒नानि॒ विश्वा॒ रजां॑सि शुशुचा॒नो अ॑स्थात् ।
1.149.04c होता॒ यजि॑ष्ठो अ॒पां स॒धस्थे॑ ॥
1.149.04a a̱bhi dvi̱janmā̱ trī ro̍ca̱nāni̱ viśvā̱ rajā̍ṁsi śuśucā̱no a̍sthāt |
1.149.04c hotā̱ yaji̍ṣṭho a̱pāṁ sa̱dhasthe̍ ||

1.149.05a अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा॑ द॒धे वार्या॑णि श्रव॒स्या ।
1.149.05c मर्तो॒ यो अ॑स्मै सु॒तुको॑ द॒दाश॑ ॥
1.149.05a a̱yaṁ sa hotā̱ yo dvi̱janmā̱ viśvā̍ da̱dhe vāryā̍ṇi śrava̱syā |
1.149.05c marto̱ yo a̍smai su̱tuko̍ da̱dāśa̍ ||



1.150.01a पु॒रु त्वा॑ दा॒श्वान्वो॑चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा ।
1.150.01c तो॒दस्ये॑व शर॒ण आ म॒हस्य॑ ॥
1.150.01a pu̱ru tvā̍ dā̱śvān vo̍ce̱ 'rir a̍gne̱ tava̍ svi̱d ā |
1.150.01c to̱dasye̍va śara̱ṇa ā ma̱hasya̍ ||

1.150.02a व्य॑नि॒नस्य॑ ध॒निनः॑ प्रहो॒षे चि॒दर॑रुषः ।
1.150.02c क॒दा च॒न प्र॒जिग॑तो॒ अदे॑वयोः ॥
1.150.02a vy a̍ni̱nasya̍ dha̱nina̍ḥ praho̱ṣe ci̱d ara̍ruṣaḥ |
1.150.02c ka̱dā ca̱na pra̱jiga̍to̱ ade̍vayoḥ ||

1.150.03a स च॒न्द्रो वि॑प्र॒ मर्त्यो॑ म॒हो व्राध॑न्तमो दि॒वि ।
1.150.03c प्रप्रेत्ते॑ अग्ने व॒नुषः॑ स्याम ॥
1.150.03a sa ca̱ndro vi̍pra̱ martyo̍ ma̱ho vrādha̍ntamo di̱vi |
1.150.03c pra-pret te̍ agne va̱nuṣa̍ḥ syāma ||



1.151.01a मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यवः॑ स्वा॒ध्यो॑ वि॒दथे॑ अ॒प्सु जीज॑नन् ।
1.151.01c अरे॑जेतां॒ रोद॑सी॒ पाज॑सा गि॒रा प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मवः॑ ॥
1.151.01a mi̱traṁ na yaṁ śimyā̱ goṣu̍ ga̱vyava̍ḥ svā̱dhyo̍ vi̱dathe̍ a̱psu jīja̍nan |
1.151.01c are̍jetā̱ṁ roda̍sī̱ pāja̍sā gi̱rā prati̍ pri̱yaṁ ya̍ja̱taṁ ja̱nuṣā̱m ava̍ḥ ||

1.151.02a यद्ध॒ त्यद्वां॑ पुरुमी॒ळ्हस्य॑ सो॒मिनः॒ प्र मि॒त्रासो॒ न द॑धि॒रे स्वा॒भुवः॑ ।
1.151.02c अध॒ क्रतुं॑ विदतं गा॒तुमर्च॑त उ॒त श्रु॑तं वृषणा प॒स्त्या॑वतः ॥
1.151.02a yad dha̱ tyad vā̍m purumī̱ḻhasya̍ so̱mina̱ḥ pra mi̱trāso̱ na da̍dhi̱re svā̱bhuva̍ḥ |
1.151.02c adha̱ kratu̍ṁ vidataṁ gā̱tum arca̍ta u̱ta śru̍taṁ vṛṣaṇā pa̱styā̍vataḥ ||

1.151.03a आ वां॑ भूषन्क्षि॒तयो॒ जन्म॒ रोद॑स्योः प्र॒वाच्यं॑ वृषणा॒ दक्ष॑से म॒हे ।
1.151.03c यदी॑मृ॒ताय॒ भर॑थो॒ यदर्व॑ते॒ प्र होत्र॑या॒ शिम्या॑ वीथो अध्व॒रम् ॥
1.151.03a ā vā̍m bhūṣan kṣi̱tayo̱ janma̱ roda̍syoḥ pra̱vācya̍ṁ vṛṣaṇā̱ dakṣa̍se ma̱he |
1.151.03c yad ī̍m ṛ̱tāya̱ bhara̍tho̱ yad arva̍te̱ pra hotra̍yā̱ śimyā̍ vītho adhva̱ram ||

1.151.04a प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता॑वानावृ॒तमा घो॑षथो बृ॒हत् ।
1.151.04c यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युञ्जाथे अ॒पः ॥
1.151.04a pra sā kṣi̱tir a̍sura̱ yā mahi̍ pri̱ya ṛtā̍vānāv ṛ̱tam ā gho̍ṣatho bṛ̱hat |
1.151.04c yu̱vaṁ di̱vo bṛ̍ha̱to dakṣa̍m ā̱bhuva̱ṁ gāṁ na dhu̱ry upa̍ yuñjāthe a̱paḥ ||

1.151.05a म॒ही अत्र॑ महि॒ना वार॑मृण्वथोऽरे॒णव॒स्तुज॒ आ सद्म॑न्धे॒नवः॑ ।
1.151.05c स्वर॑न्ति॒ ता उ॑प॒रता॑ति॒ सूर्य॒मा नि॒म्रुच॑ उ॒षस॑स्तक्व॒वीरि॑व ॥
1.151.05a ma̱hī atra̍ mahi̱nā vāra̍m ṛṇvatho 're̱ṇava̱s tuja̱ ā sadma̍n dhe̱nava̍ḥ |
1.151.05c svara̍nti̱ tā u̍pa̱ratā̍ti̱ sūrya̱m ā ni̱mruca̍ u̱ṣasa̍s takva̱vīr i̍va ||

1.151.06a आ वा॑मृ॒ताय॑ के॒शिनी॑रनूषत॒ मित्र॒ यत्र॒ वरु॑ण गा॒तुमर्च॑थः ।
1.151.06c अव॒ त्मना॑ सृ॒जतं॒ पिन्व॑तं॒ धियो॑ यु॒वं विप्र॑स्य॒ मन्म॑नामिरज्यथः ॥
1.151.06a ā vā̍m ṛ̱tāya̍ ke̱śinī̍r anūṣata̱ mitra̱ yatra̱ varu̍ṇa gā̱tum arca̍thaḥ |
1.151.06c ava̱ tmanā̍ sṛ̱jata̱m pinva̍ta̱ṁ dhiyo̍ yu̱vaṁ vipra̍sya̱ manma̍nām irajyathaḥ ||

1.151.07a यो वां॑ य॒ज्ञैः श॑शमा॒नो ह॒ दाश॑ति क॒विर्होता॒ यज॑ति मन्म॒साध॑नः ।
1.151.07c उपाह॒ तं गच्छ॑थो वी॒थो अ॑ध्व॒रमच्छा॒ गिरः॑ सुम॒तिं ग॑न्तमस्म॒यू ॥
1.151.07a yo vā̍ṁ ya̱jñaiḥ śa̍śamā̱no ha̱ dāśa̍ti ka̱vir hotā̱ yaja̍ti manma̱sādha̍naḥ |
1.151.07c upāha̱ taṁ gaccha̍tho vī̱tho a̍dhva̱ram acchā̱ gira̍ḥ suma̱tiṁ ga̍ntam asma̱yū ||

1.151.08a यु॒वां य॒ज्ञैः प्र॑थ॒मा गोभि॑रञ्जत॒ ऋता॑वाना॒ मन॑सो॒ न प्रयु॑क्तिषु ।
1.151.08c भर॑न्ति वां॒ मन्म॑ना सं॒यता॒ गिरोऽदृ॑प्यता॒ मन॑सा रे॒वदा॑शाथे ॥
1.151.08a yu̱vāṁ ya̱jñaiḥ pra̍tha̱mā gobhi̍r añjata̱ ṛtā̍vānā̱ mana̍so̱ na prayu̍ktiṣu |
1.151.08c bhara̍nti vā̱m manma̍nā sa̱ṁyatā̱ giro 'dṛ̍pyatā̱ mana̍sā re̱vad ā̍śāthe ||

1.151.09a रे॒वद्वयो॑ दधाथे रे॒वदा॑शाथे॒ नरा॑ मा॒याभि॑रि॒तऊ॑ति॒ माहि॑नम् ।
1.151.09c न वां॒ द्यावोऽह॑भि॒र्नोत सिन्ध॑वो॒ न दे॑व॒त्वं प॒णयो॒ नान॑शुर्म॒घम् ॥
1.151.09a re̱vad vayo̍ dadhāthe re̱vad ā̍śāthe̱ narā̍ mā̱yābhi̍r i̱taū̍ti̱ māhi̍nam |
1.151.09c na vā̱ṁ dyāvo 'ha̍bhi̱r nota sindha̍vo̱ na de̍va̱tvam pa̱ṇayo̱ nāna̍śur ma̱gham ||



1.152.01a यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः॑ ।
1.152.01c अवा॑तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ॥
1.152.01a yu̱vaṁ vastrā̍ṇi pīva̱sā va̍sāthe yu̱vor acchi̍drā̱ manta̍vo ha̱ sargā̍ḥ |
1.152.01c avā̍tirata̱m anṛ̍tāni̱ viśva̍ ṛ̱tena̍ mitrāvaruṇā sacethe ||

1.152.02a ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मन्त्रः॑ कविश॒स्त ऋघा॑वान् ।
1.152.02c त्रि॒रश्रिं॑ हन्ति॒ चतु॑रश्रिरु॒ग्रो दे॑व॒निदो॒ ह प्र॑थ॒मा अ॑जूर्यन् ॥
1.152.02a e̱tac ca̱na tvo̱ vi ci̍ketad eṣāṁ sa̱tyo mantra̍ḥ kaviśa̱sta ṛghā̍vān |
1.152.02c tri̱raśri̍ṁ hanti̱ catu̍raśrir u̱gro de̍va̱nido̱ ha pra̍tha̱mā a̍jūryan ||

1.152.03a अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत ।
1.152.03c गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता॑रीत् ॥
1.152.03a a̱pād e̍ti pratha̱mā pa̱dvatī̍nā̱ṁ kas tad vā̍m mitrāvaru̱ṇā ci̍keta |
1.152.03c garbho̍ bhā̱ram bha̍ra̱ty ā ci̍d asya ṛ̱tam pipa̱rty anṛ̍ta̱ṁ ni tā̍rīt ||

1.152.04a प्र॒यन्त॒मित्परि॑ जा॒रं क॒नीनां॒ पश्या॑मसि॒ नोप॑नि॒पद्य॑मानम् ।
1.152.04c अन॑वपृग्णा॒ वित॑ता॒ वसा॑नं प्रि॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑ ॥
1.152.04a pra̱yanta̱m it pari̍ jā̱raṁ ka̱nīnā̱m paśyā̍masi̱ nopa̍ni̱padya̍mānam |
1.152.04c ana̍vapṛgṇā̱ vita̍tā̱ vasā̍nam pri̱yam mi̱trasya̱ varu̍ṇasya̱ dhāma̍ ||

1.152.05a अ॒न॒श्वो जा॒तो अ॑नभी॒शुरर्वा॒ कनि॑क्रदत्पतयदू॒र्ध्वसा॑नुः ।
1.152.05c अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा॑नः॒ प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णन्तः॑ ॥
1.152.05a a̱na̱śvo jā̱to a̍nabhī̱śur arvā̱ kani̍kradat patayad ū̱rdhvasā̍nuḥ |
1.152.05c a̱citta̱m brahma̍ jujuṣu̱r yuvā̍na̱ḥ pra mi̱tre dhāma̱ varu̍ṇe gṛ̱ṇanta̍ḥ ||

1.152.06a आ धे॒नवो॑ मामते॒यमव॑न्तीर्ब्रह्म॒प्रियं॑ पीपय॒न्त्सस्मि॒न्नूध॑न् ।
1.152.06c पि॒त्वो भि॑क्षेत व॒युना॑नि वि॒द्वाना॒साविवा॑स॒न्नदि॑तिमुरुष्येत् ॥
1.152.06a ā dhe̱navo̍ māmate̱yam ava̍ntīr brahma̱priya̍m pīpaya̱n sasmi̱nn ūdha̍n |
1.152.06c pi̱tvo bhi̍kṣeta va̱yunā̍ni vi̱dvān ā̱sāvivā̍sa̱nn adi̍tim uruṣyet ||

1.152.07a आ वां॑ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्याम् ।
1.152.07c अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकं॑ वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ॥
1.152.07a ā vā̍m mitrāvaruṇā ha̱vyaju̍ṣṭi̱ṁ nama̍sā devā̱v ava̍sā vavṛtyām |
1.152.07c a̱smāka̱m brahma̱ pṛta̍nāsu sahyā a̱smāka̍ṁ vṛ̱ṣṭir di̱vyā su̍pā̱rā ||



1.153.01a यजा॑महे वां म॒हः स॒जोषा॑ ह॒व्येभि॑र्मित्रावरुणा॒ नमो॑भिः ।
1.153.01c घृ॒तैर्घृ॑तस्नू॒ अध॒ यद्वा॑म॒स्मे अ॑ध्व॒र्यवो॒ न धी॒तिभि॒र्भर॑न्ति ॥
1.153.01a yajā̍mahe vām ma̱haḥ sa̱joṣā̍ ha̱vyebhi̍r mitrāvaruṇā̱ namo̍bhiḥ |
1.153.01c ghṛ̱tair ghṛ̍tasnū̱ adha̱ yad vā̍m a̱sme a̍dhva̱ryavo̱ na dhī̱tibhi̱r bhara̍nti ||

1.153.02a प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया॑मि मित्रावरुणा सुवृ॒क्तिः ।
1.153.02c अ॒नक्ति॒ यद्वां॑ वि॒दथे॑षु॒ होता॑ सु॒म्नं वां॑ सू॒रिर्वृ॑षणा॒विय॑क्षन् ॥
1.153.02a prastu̍tir vā̱ṁ dhāma̱ na prayu̍kti̱r ayā̍mi mitrāvaruṇā suvṛ̱ktiḥ |
1.153.02c a̱nakti̱ yad vā̍ṁ vi̱dathe̍ṣu̱ hotā̍ su̱mnaṁ vā̍ṁ sū̱rir vṛ̍ṣaṇā̱v iya̍kṣan ||

1.153.03a पी॒पाय॑ धे॒नुरदि॑तिर्ऋ॒ताय॒ जना॑य मित्रावरुणा हवि॒र्दे ।
1.153.03c हि॒नोति॒ यद्वां॑ वि॒दथे॑ सप॒र्यन्त्स रा॒तह॑व्यो॒ मानु॑षो॒ न होता॑ ॥
1.153.03a pī̱pāya̍ dhe̱nur adi̍tir ṛ̱tāya̱ janā̍ya mitrāvaruṇā havi̱rde |
1.153.03c hi̱noti̱ yad vā̍ṁ vi̱dathe̍ sapa̱ryan sa rā̱taha̍vyo̱ mānu̍ṣo̱ na hotā̍ ||

1.153.04a उ॒त वां॑ वि॒क्षु मद्या॒स्वन्धो॒ गाव॒ आप॑श्च पीपयन्त दे॒वीः ।
1.153.04c उ॒तो नो॑ अ॒स्य पू॒र्व्यः पति॒र्दन्वी॒तं पा॒तं पय॑स उ॒स्रिया॑याः ॥
1.153.04a u̱ta vā̍ṁ vi̱kṣu madyā̱sv andho̱ gāva̱ āpa̍ś ca pīpayanta de̱vīḥ |
1.153.04c u̱to no̍ a̱sya pū̱rvyaḥ pati̱r dan vī̱tam pā̱tam paya̍sa u̱sriyā̍yāḥ ||



1.154.01a विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि ।
1.154.01c यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥
1.154.01a viṣṇo̱r nu ka̍ṁ vī̱ryā̍ṇi̱ pra vo̍ca̱ṁ yaḥ pārthi̍vāni vima̱me rajā̍ṁsi |
1.154.01c yo aska̍bhāya̱d utta̍raṁ sa̱dhastha̍ṁ vicakramā̱ṇas tre̱dhoru̍gā̱yaḥ ||

1.154.02a प्र तद्विष्णुः॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
1.154.02c यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥
1.154.02a pra tad viṣṇu̍ḥ stavate vī̱rye̍ṇa mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ |
1.154.02c yasyo̱ruṣu̍ tri̱ṣu vi̱krama̍ṇeṣv adhikṣi̱yanti̱ bhuva̍nāni̱ viśvā̍ ||

1.154.03a प्र विष्ण॑वे शू॒षमे॑तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे॑ ।
1.154.03c य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको॑ विम॒मे त्रि॒भिरित्प॒देभिः॑ ॥
1.154.03a pra viṣṇa̍ve śū̱ṣam e̍tu̱ manma̍ giri̱kṣita̍ urugā̱yāya̱ vṛṣṇe̍ |
1.154.03c ya i̱daṁ dī̱rgham praya̍taṁ sa̱dhastha̱m eko̍ vima̱me tri̱bhir it pa̱debhi̍ḥ ||

1.154.04a यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी॑यमाणा स्व॒धया॒ मद॑न्ति ।
1.154.04c य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको॑ दा॒धार॒ भुव॑नानि॒ विश्वा॑ ॥
1.154.04a yasya̱ trī pū̱rṇā madhu̍nā pa̱dāny akṣī̍yamāṇā sva̱dhayā̱ mada̍nti |
1.154.04c ya u̍ tri̱dhātu̍ pṛthi̱vīm u̱ta dyām eko̍ dā̱dhāra̱ bhuva̍nāni̱ viśvā̍ ||

1.154.05a तद॑स्य प्रि॒यम॒भि पाथो॑ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति ।
1.154.05c उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णोः॑ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ॥
1.154.05a tad a̍sya pri̱yam a̱bhi pātho̍ aśyā̱ṁ naro̱ yatra̍ deva̱yavo̱ mada̍nti |
1.154.05c u̱ru̱kra̱masya̱ sa hi bandhu̍r i̱tthā viṣṇo̍ḥ pa̱de pa̍ra̱me madhva̱ utsa̍ḥ ||

1.154.06a ता वां॒ वास्तू॑न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ ।
1.154.06c अत्राह॒ तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ॥
1.154.06a tā vā̱ṁ vāstū̍ny uśmasi̱ gama̍dhyai̱ yatra̱ gāvo̱ bhūri̍śṛṅgā a̱yāsa̍ḥ |
1.154.06c atrāha̱ tad u̍rugā̱yasya̱ vṛṣṇa̍ḥ para̱mam pa̱dam ava̍ bhāti̱ bhūri̍ ||



1.155.01a प्र वः॒ पान्त॒मन्ध॑सो धियाय॒ते म॒हे शूरा॑य॒ विष्ण॑वे चार्चत ।
1.155.01c या सानु॑नि॒ पर्व॑ताना॒मदा॑भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना॑ ॥
1.155.01a pra va̱ḥ pānta̱m andha̍so dhiyāya̱te ma̱he śūrā̍ya̱ viṣṇa̍ve cārcata |
1.155.01c yā sānu̍ni̱ parva̍tānā̱m adā̍bhyā ma̱has ta̱sthatu̱r arva̍teva sā̱dhunā̍ ||

1.155.02a त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी॑वतो॒रिन्द्रा॑विष्णू सुत॒पा वा॑मुरुष्यति ।
1.155.02c या मर्त्या॑य प्रतिधी॒यमा॑न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ॥
1.155.02a tve̱ṣam i̱tthā sa̱mara̍ṇa̱ṁ śimī̍vato̱r indrā̍viṣṇū suta̱pā vā̍m uruṣyati |
1.155.02c yā martyā̍ya pratidhī̱yamā̍na̱m it kṛ̱śāno̱r astu̍r asa̱nām u̍ru̱ṣyatha̍ḥ ||

1.155.03a ता ईं॑ वर्धन्ति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा॑ नयति॒ रेत॑से भु॒जे ।
1.155.03c दधा॑ति पु॒त्रोऽव॑रं॒ परं॑ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥
1.155.03a tā ī̍ṁ vardhanti̱ mahy a̍sya̱ pauṁsya̱ṁ ni mā̱tarā̍ nayati̱ reta̍se bhu̱je |
1.155.03c dadhā̍ti pu̱tro 'va̍ra̱m para̍m pi̱tur nāma̍ tṛ̱tīya̱m adhi̍ roca̱ne di̱vaḥ ||

1.155.04a तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुषः॑ ।
1.155.04c यः पार्थि॑वानि त्रि॒भिरिद्विगा॑मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे॑ ॥
1.155.04a tat-ta̱d id a̍sya̱ pauṁsya̍ṁ gṛṇīmasī̱nasya̍ trā̱tur a̍vṛ̱kasya̍ mī̱ḻhuṣa̍ḥ |
1.155.04c yaḥ pārthi̍vāni tri̱bhir id vigā̍mabhir u̱ru krami̍ṣṭorugā̱yāya̍ jī̱vase̍ ||

1.155.05a द्वे इद॑स्य॒ क्रम॑णे स्व॒र्दृशो॑ऽभि॒ख्याय॒ मर्त्यो॑ भुरण्यति ।
1.155.05c तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तय॑न्तः पत॒त्रिणः॑ ॥
1.155.05a dve id a̍sya̱ krama̍ṇe sva̱rdṛśo̍ 'bhi̱khyāya̱ martyo̍ bhuraṇyati |
1.155.05c tṛ̱tīya̍m asya̱ naki̱r ā da̍dharṣati̱ vaya̍ś ca̱na pa̱taya̍ntaḥ pata̱triṇa̍ḥ ||

1.155.06a च॒तुर्भिः॑ सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ॑रवीविपत् ।
1.155.06c बृ॒हच्छ॑रीरो वि॒मिमा॑न॒ ऋक्व॑भि॒र्युवाकु॑मारः॒ प्रत्ये॑त्याह॒वम् ॥
1.155.06a ca̱turbhi̍ḥ sā̱kaṁ na̍va̱tiṁ ca̱ nāma̍bhiś ca̱kraṁ na vṛ̱ttaṁ vyatī̍m̐r avīvipat |
1.155.06c bṛ̱haccha̍rīro vi̱mimā̍na̱ ṛkva̍bhi̱r yuvāku̍māra̱ḥ praty e̍ty āha̱vam ||



1.156.01a भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑ति॒र्विभू॑तद्युम्न एव॒या उ॑ स॒प्रथाः॑ ।
1.156.01c अधा॑ ते विष्णो वि॒दुषा॑ चि॒दर्ध्यः॒ स्तोमो॑ य॒ज्ञश्च॒ राध्यो॑ ह॒विष्म॑ता ॥
1.156.01a bhavā̍ mi̱tro na śevyo̍ ghṛ̱tāsu̍ti̱r vibhū̍tadyumna eva̱yā u̍ sa̱prathā̍ḥ |
1.156.01c adhā̍ te viṣṇo vi̱duṣā̍ ci̱d ardhya̱ḥ stomo̍ ya̱jñaś ca̱ rādhyo̍ ha̱viṣma̍tā ||

1.156.02a यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति ।
1.156.02c यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो॑भि॒र्युज्यं॑ चिद॒भ्य॑सत् ॥
1.156.02a yaḥ pū̱rvyāya̍ ve̱dhase̱ navī̍yase su̱majjā̍naye̱ viṣṇa̍ve̱ dadā̍śati |
1.156.02c yo jā̱tam a̍sya maha̱to mahi̱ brava̱t sed u̱ śravo̍bhi̱r yujya̍ṁ cid a̱bhy a̍sat ||

1.156.03a तमु॑ स्तोतारः पू॒र्व्यं यथा॑ वि॒द ऋ॒तस्य॒ गर्भं॑ ज॒नुषा॑ पिपर्तन ।
1.156.03c आस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन म॒हस्ते॑ विष्णो सुम॒तिं भ॑जामहे ॥
1.156.03a tam u̍ stotāraḥ pū̱rvyaṁ yathā̍ vi̱da ṛ̱tasya̱ garbha̍ṁ ja̱nuṣā̍ pipartana |
1.156.03c āsya̍ jā̱nanto̱ nāma̍ cid vivaktana ma̱has te̍ viṣṇo suma̱tim bha̍jāmahe ||

1.156.04a तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचन्त॒ मारु॑तस्य वे॒धसः॑ ।
1.156.04c दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं॑ व्र॒जं च॒ विष्णुः॒ सखि॑वाँ अपोर्णु॒ते ॥
1.156.04a tam a̍sya̱ rājā̱ varu̍ṇa̱s tam a̱śvinā̱ kratu̍ṁ sacanta̱ māru̍tasya ve̱dhasa̍ḥ |
1.156.04c dā̱dhāra̱ dakṣa̍m utta̱mam a̍ha̱rvida̍ṁ vra̱jaṁ ca̱ viṣṇu̱ḥ sakhi̍vām̐ aporṇu̱te ||

1.156.05a आ यो वि॒वाय॑ स॒चथा॑य॒ दैव्य॒ इन्द्रा॑य॒ विष्णुः॑ सु॒कृते॑ सु॒कृत्त॑रः ।
1.156.05c वे॒धा अ॑जिन्वत्त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ॥
1.156.05a ā yo vi̱vāya̍ sa̱cathā̍ya̱ daivya̱ indrā̍ya̱ viṣṇu̍ḥ su̱kṛte̍ su̱kṛtta̍raḥ |
1.156.05c ve̱dhā a̍jinvat triṣadha̱stha ārya̍m ṛ̱tasya̍ bhā̱ge yaja̍māna̱m ābha̍jat ||



1.157.01a अबो॑ध्य॒ग्निर्ज्म उदे॑ति॒ सूर्यो॒ व्यु१॒॑षाश्च॒न्द्रा म॒ह्या॑वो अ॒र्चिषा॑ ।
1.157.01c आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा॑वीद्दे॒वः स॑वि॒ता जग॒त्पृथ॑क् ॥
1.157.01a abo̍dhy a̱gnir jma ud e̍ti̱ sūryo̱ vy u1̱̍ṣāś ca̱ndrā ma̱hy ā̍vo a̱rciṣā̍ |
1.157.01c āyu̍kṣātām a̱śvinā̱ yāta̍ve̱ ratha̱m prāsā̍vīd de̱vaḥ sa̍vi̱tā jaga̱t pṛtha̍k ||

1.157.02a यद्यु॒ञ्जाथे॒ वृष॑णमश्विना॒ रथं॑ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतम् ।
1.157.02c अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ॥
1.157.02a yad yu̱ñjāthe̱ vṛṣa̍ṇam aśvinā̱ ratha̍ṁ ghṛ̱tena̍ no̱ madhu̍nā kṣa̱tram u̍kṣatam |
1.157.02c a̱smāka̱m brahma̱ pṛta̍nāsu jinvataṁ va̱yaṁ dhanā̱ śūra̍sātā bhajemahi ||

1.157.03a अ॒र्वाङ्त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो॑ जी॒राश्वो॑ अ॒श्विनो॑र्यातु॒ सुष्टु॑तः ।
1.157.03c त्रि॒व॒न्धु॒रो म॒घवा॑ वि॒श्वसौ॑भगः॒ शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ॥
1.157.03a a̱rvāṅ tri̍ca̱kro ma̍dhu̱vāha̍no̱ ratho̍ jī̱rāśvo̍ a̱śvino̍r yātu̱ suṣṭu̍taḥ |
1.157.03c tri̱va̱ndhu̱ro ma̱ghavā̍ vi̱śvasau̍bhaga̱ḥ śaṁ na̱ ā va̍kṣad dvi̱pade̱ catu̍ṣpade ||

1.157.04a आ न॒ ऊर्जं॑ वहतमश्विना यु॒वं मधु॑मत्या नः॒ कश॑या मिमिक्षतम् ।
1.157.04c प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥
1.157.04a ā na̱ ūrja̍ṁ vahatam aśvinā yu̱vam madhu̍matyā na̱ḥ kaśa̍yā mimikṣatam |
1.157.04c prāyu̱s tāri̍ṣṭa̱ṁ nī rapā̍ṁsi mṛkṣata̱ṁ sedha̍ta̱ṁ dveṣo̱ bhava̍taṁ sacā̱bhuvā̍ ||

1.157.05a यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे॑षु॒ भुव॑नेष्व॒न्तः ।
1.157.05c यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ॑रश्विना॒वैर॑येथाम् ॥
1.157.05a yu̱vaṁ ha̱ garbha̱ṁ jaga̍tīṣu dhattho yu̱vaṁ viśve̍ṣu̱ bhuva̍neṣv a̱ntaḥ |
1.157.05c yu̱vam a̱gniṁ ca̍ vṛṣaṇāv a̱paś ca̱ vana̱spatī̍m̐r aśvinā̱v aira̍yethām ||

1.157.06a यु॒वं ह॑ स्थो भि॒षजा॑ भेष॒जेभि॒रथो॑ ह स्थो र॒थ्या॒३॒॑ राथ्ये॑भिः ।
1.157.06c अथो॑ ह क्ष॒त्रमधि॑ धत्थ उग्रा॒ यो वां॑ ह॒विष्मा॒न्मन॑सा द॒दाश॑ ॥
1.157.06a yu̱vaṁ ha̍ stho bhi̱ṣajā̍ bheṣa̱jebhi̱r atho̍ ha stho ra̱thyā̱3̱̍ rāthye̍bhiḥ |
1.157.06c atho̍ ha kṣa̱tram adhi̍ dhattha ugrā̱ yo vā̍ṁ ha̱viṣmā̱n mana̍sā da̱dāśa̍ ||



1.158.01a वसू॑ रु॒द्रा पु॑रु॒मन्तू॑ वृ॒धन्ता॑ दश॒स्यतं॑ नो वृषणाव॒भिष्टौ॑ ।
1.158.01c दस्रा॑ ह॒ यद्रेक्ण॑ औच॒थ्यो वां॒ प्र यत्स॒स्राथे॒ अक॑वाभिरू॒ती ॥
1.158.01a vasū̍ ru̱drā pu̍ru̱mantū̍ vṛ̱dhantā̍ daśa̱syata̍ṁ no vṛṣaṇāv a̱bhiṣṭau̍ |
1.158.01c dasrā̍ ha̱ yad rekṇa̍ auca̱thyo vā̱m pra yat sa̱srāthe̱ aka̍vābhir ū̱tī ||

1.158.02a को वां॑ दाशत्सुम॒तये॑ चिद॒स्यै वसू॒ यद्धेथे॒ नम॑सा प॒दे गोः ।
1.158.02c जि॒गृ॒तम॒स्मे रे॒वतीः॒ पुरं॑धीः काम॒प्रेणे॑व॒ मन॑सा॒ चर॑न्ता ॥
1.158.02a ko vā̍ṁ dāśat suma̱taye̍ cid a̱syai vasū̱ yad dhethe̱ nama̍sā pa̱de goḥ |
1.158.02c ji̱gṛ̱tam a̱sme re̱vatī̱ḥ pura̍ṁdhīḥ kāma̱preṇe̍va̱ mana̍sā̱ cara̍ntā ||

1.158.03a यु॒क्तो ह॒ यद्वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः ।
1.158.03c उप॑ वा॒मवः॑ शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवैः॑ ॥
1.158.03a yu̱kto ha̱ yad vā̍ṁ tau̱gryāya̍ pe̱rur vi madhye̱ arṇa̍so̱ dhāyi̍ pa̱jraḥ |
1.158.03c upa̍ vā̱m ava̍ḥ śara̱ṇaṁ ga̍meya̱ṁ śūro̱ nājma̍ pa̱taya̍dbhi̱r evai̍ḥ ||

1.158.04a उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धाम् ।
1.158.04c मा मामेधो॒ दश॑तयश्चि॒तो धा॒क्प्र यद्वां॑ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षाम् ॥
1.158.04a upa̍stutir auca̱thyam u̍ruṣye̱n mā mām i̱me pa̍ta̱triṇī̱ vi du̍gdhām |
1.158.04c mā mām edho̱ daśa̍tayaś ci̱to dhā̱k pra yad vā̍m ba̱ddhas tmani̱ khāda̍ti̱ kṣām ||

1.158.05a न मा॑ गरन्न॒द्यो॑ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधुः॑ ।
1.158.05c शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ॥
1.158.05a na mā̍ garan na̱dyo̍ mā̱tṛta̍mā dā̱sā yad ī̱ṁ susa̍mubdham a̱vādhu̍ḥ |
1.158.05c śiro̱ yad a̍sya traita̱no vi̱takṣa̍t sva̱yaṁ dā̱sa uro̱ aṁsā̱v api̍ gdha ||

1.158.06a दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान्द॑श॒मे यु॒गे ।
1.158.06c अ॒पामर्थं॑ य॒तीनां॑ ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥
1.158.06a dī̱rghata̍mā māmate̱yo ju̍ju̱rvān da̍śa̱me yu̱ge |
1.158.06c a̱pām artha̍ṁ ya̱tīnā̍m bra̱hmā bha̍vati̱ sāra̍thiḥ ||



1.159.01a प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी ऋ॑ता॒वृधा॑ म॒ही स्तु॑षे वि॒दथे॑षु॒ प्रचे॑तसा ।
1.159.01c दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या॑णि प्र॒भूष॑तः ॥
1.159.01a pra dyāvā̍ ya̱jñaiḥ pṛ̍thi̱vī ṛ̍tā̱vṛdhā̍ ma̱hī stu̍ṣe vi̱dathe̍ṣu̱ prace̍tasā |
1.159.01c de̱vebhi̱r ye de̱vapu̍tre su̱daṁsa̍se̱tthā dhi̱yā vāryā̍ṇi pra̱bhūṣa̍taḥ ||

1.159.02a उ॒त म॑न्ये पि॒तुर॒द्रुहो॒ मनो॑ मा॒तुर्महि॒ स्वत॑व॒स्तद्धवी॑मभिः ।
1.159.02c सु॒रेत॑सा पि॒तरा॒ भूम॑ चक्रतुरु॒रु प्र॒जाया॑ अ॒मृतं॒ वरी॑मभिः ॥
1.159.02a u̱ta ma̍nye pi̱tur a̱druho̱ mano̍ mā̱tur mahi̱ svata̍va̱s tad dhavī̍mabhiḥ |
1.159.02c su̱reta̍sā pi̱tarā̱ bhūma̍ cakratur u̱ru pra̱jāyā̍ a̱mṛta̱ṁ varī̍mabhiḥ ||

1.159.03a ते सू॒नवः॒ स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा॑ पू॒र्वचि॑त्तये ।
1.159.03c स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ॥
1.159.03a te sū̱nava̱ḥ svapa̍saḥ su̱daṁsa̍so ma̱hī ja̍jñur mā̱tarā̍ pū̱rvaci̍ttaye |
1.159.03c sthā̱tuś ca̍ sa̱tyaṁ jaga̍taś ca̱ dharma̍ṇi pu̱trasya̍ pāthaḥ pa̱dam adva̍yāvinaḥ ||

1.159.04a ते मा॒यिनो॑ ममिरे सु॒प्रचे॑तसो जा॒मी सयो॑नी मिथु॒ना समो॑कसा ।
1.159.04c नव्यं॑नव्यं॒ तन्तु॒मा त॑न्वते दि॒वि स॑मु॒द्रे अ॒न्तः क॒वयः॑ सुदी॒तयः॑ ॥
1.159.04a te mā̱yino̍ mamire su̱prace̍taso jā̱mī sayo̍nī mithu̱nā samo̍kasā |
1.159.04c navya̍ṁ-navya̱ṁ tantu̱m ā ta̍nvate di̱vi sa̍mu̱dre a̱ntaḥ ka̱vaya̍ḥ sudī̱taya̍ḥ ||

1.159.05a तद्राधो॑ अ॒द्य स॑वि॒तुर्वरे॑ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे ।
1.159.05c अ॒स्मभ्यं॑ द्यावापृथिवी सुचे॒तुना॑ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन॑म् ॥
1.159.05a tad rādho̍ a̱dya sa̍vi̱tur vare̍ṇyaṁ va̱yaṁ de̱vasya̍ prasa̱ve ma̍nāmahe |
1.159.05c a̱smabhya̍ṁ dyāvāpṛthivī suce̱tunā̍ ra̱yiṁ dha̍tta̱ṁ vasu̍mantaṁ śata̱gvina̍m ||



1.160.01a ते हि द्यावा॑पृथि॒वी वि॒श्वश॑म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी ।
1.160.01c सु॒जन्म॑नी धि॒षणे॑ अ॒न्तरी॑यते दे॒वो दे॒वी धर्म॑णा॒ सूर्यः॒ शुचिः॑ ॥
1.160.01a te hi dyāvā̍pṛthi̱vī vi̱śvaśa̍mbhuva ṛ̱tāva̍rī̱ raja̍so dhāra̱yatka̍vī |
1.160.01c su̱janma̍nī dhi̱ṣaṇe̍ a̱ntar ī̍yate de̱vo de̱vī dharma̍ṇā̱ sūrya̱ḥ śuci̍ḥ ||

1.160.02a उ॒रु॒व्यच॑सा म॒हिनी॑ अस॒श्चता॑ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः ।
1.160.02c सु॒धृष्ट॑मे वपु॒ष्ये॒३॒॑ न रोद॑सी पि॒ता यत्सी॑म॒भि रू॒पैरवा॑सयत् ॥
1.160.02a u̱ru̱vyaca̍sā ma̱hinī̍ asa̱ścatā̍ pi̱tā mā̱tā ca̱ bhuva̍nāni rakṣataḥ |
1.160.02c su̱dhṛṣṭa̍me vapu̱ṣye̱3̱̍ na roda̍sī pi̱tā yat sī̍m a̱bhi rū̱pair avā̍sayat ||

1.160.03a स वह्निः॑ पु॒त्रः पि॒त्रोः प॒वित्र॑वान्पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया॑ ।
1.160.03c धे॒नुं च॒ पृश्निं॑ वृष॒भं सु॒रेत॑सं वि॒श्वाहा॑ शु॒क्रं पयो॑ अस्य दुक्षत ॥
1.160.03a sa vahni̍ḥ pu̱traḥ pi̱troḥ pa̱vitra̍vān pu̱nāti̱ dhīro̱ bhuva̍nāni mā̱yayā̍ |
1.160.03c dhe̱nuṁ ca̱ pṛśni̍ṁ vṛṣa̱bhaṁ su̱reta̍saṁ vi̱śvāhā̍ śu̱kram payo̍ asya dukṣata ||

1.160.04a अ॒यं दे॒वाना॑म॒पसा॑म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वश॑म्भुवा ।
1.160.04c वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे॑भिः॒ स्कम्भ॑नेभिः॒ समा॑नृचे ॥
1.160.04a a̱yaṁ de̱vānā̍m a̱pasā̍m a̱pasta̍mo̱ yo ja̱jāna̱ roda̍sī vi̱śvaśa̍mbhuvā |
1.160.04c vi yo ma̱me raja̍sī sukratū̱yayā̱jare̍bhi̱ḥ skambha̍nebhi̱ḥ sam ā̍nṛce ||

1.160.05a ते नो॑ गृणा॒ने म॑हिनी॒ महि॒ श्रवः॑ क्ष॒त्रं द्या॑वापृथिवी धासथो बृ॒हत् ।
1.160.05c येना॒भि कृ॒ष्टीस्त॒तना॑म वि॒श्वहा॑ प॒नाय्य॒मोजो॑ अ॒स्मे समि॑न्वतम् ॥
1.160.05a te no̍ gṛṇā̱ne ma̍hinī̱ mahi̱ śrava̍ḥ kṣa̱traṁ dyā̍vāpṛthivī dhāsatho bṛ̱hat |
1.160.05c yenā̱bhi kṛ̱ṣṭīs ta̱tanā̍ma vi̱śvahā̍ pa̱nāyya̱m ojo̍ a̱sme sam i̍nvatam ||



1.161.01a किमु॒ श्रेष्ठः॒ किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी॑यते दू॒त्यं१॒॑ कद्यदू॑चि॒म ।
1.161.01c न नि॑न्दिम चम॒सं यो म॑हाकु॒लोऽग्ने॑ भ्रात॒र्द्रुण॒ इद्भू॒तिमू॑दिम ॥
1.161.01a kim u̱ śreṣṭha̱ḥ kiṁ yavi̍ṣṭho na̱ āja̍ga̱n kim ī̍yate dū̱tya1̱̍ṁ kad yad ū̍ci̱ma |
1.161.01c na ni̍ndima cama̱saṁ yo ma̍hāku̱lo 'gne̍ bhrāta̱r druṇa̱ id bhū̱tim ū̍dima ||

1.161.02a एकं॑ चम॒सं च॒तुरः॑ कृणोतन॒ तद्वो॑ दे॒वा अ॑ब्रुव॒न्तद्व॒ आग॑मम् ।
1.161.02c सौध॑न्वना॒ यद्ये॒वा क॑रि॒ष्यथ॑ सा॒कं दे॒वैर्य॒ज्ञिया॑सो भविष्यथ ॥
1.161.02a eka̍ṁ cama̱saṁ ca̱tura̍ḥ kṛṇotana̱ tad vo̍ de̱vā a̍bruva̱n tad va̱ āga̍mam |
1.161.02c saudha̍nvanā̱ yady e̱vā ka̍ri̱ṣyatha̍ sā̱kaṁ de̱vair ya̱jñiyā̍so bhaviṣyatha ||

1.161.03a अ॒ग्निं दू॒तं प्रति॒ यदब्र॑वीत॒नाश्वः॒ कर्त्वो॒ रथ॑ उ॒तेह कर्त्वः॑ ।
1.161.03c धे॒नुः कर्त्वा॑ युव॒शा कर्त्वा॒ द्वा तानि॑ भ्रात॒रनु॑ वः कृ॒त्व्येम॑सि ॥
1.161.03a a̱gniṁ dū̱tam prati̱ yad abra̍vīta̱nāśva̱ḥ kartvo̱ ratha̍ u̱teha kartva̍ḥ |
1.161.03c dhe̱nuḥ kartvā̍ yuva̱śā kartvā̱ dvā tāni̍ bhrāta̱r anu̍ vaḥ kṛ̱tvy ema̍si ||

1.161.04a च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द्यः स्य दू॒तो न॒ आज॑गन् ।
1.161.04c य॒दावाख्य॑च्चम॒साञ्च॒तुरः॑ कृ॒तानादित्त्वष्टा॒ ग्नास्व॒न्तर्न्या॑नजे ॥
1.161.04a ca̱kṛ̱vāṁsa̍ ṛbhava̱s tad a̍pṛcchata̱ kved a̍bhū̱d yaḥ sya dū̱to na̱ āja̍gan |
1.161.04c ya̱dāvākhya̍c cama̱sāñ ca̱tura̍ḥ kṛ̱tān ād it tvaṣṭā̱ gnāsv a̱ntar ny ā̍naje ||

1.161.05a हना॑मैनाँ॒ इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे॑व॒पान॒मनि॑न्दिषुः ।
1.161.05c अ॒न्या नामा॑नि कृण्वते सु॒ते सचाँ॑ अ॒न्यैरे॑नान्क॒न्या॒३॒॑ नाम॑भिः स्परत् ॥
1.161.05a hanā̍mainā̱m̐ iti̱ tvaṣṭā̱ yad abra̍vīc cama̱saṁ ye de̍va̱pāna̱m ani̍ndiṣuḥ |
1.161.05c a̱nyā nāmā̍ni kṛṇvate su̱te sacā̍m̐ a̱nyair e̍nān ka̱nyā̱3̱̍ nāma̍bhiḥ sparat ||

1.161.06a इन्द्रो॒ हरी॑ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति॑र्वि॒श्वरू॑पा॒मुपा॑जत ।
1.161.06c ऋ॒भुर्विभ्वा॒ वाजो॑ दे॒वाँ अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं॑ भा॒गमै॑तन ॥
1.161.06a indro̱ harī̍ yuyu̱je a̱śvinā̱ ratha̱m bṛha̱spati̍r vi̱śvarū̍pā̱m upā̍jata |
1.161.06c ṛ̱bhur vibhvā̱ vājo̍ de̱vām̐ a̍gacchata̱ svapa̍so ya̱jñiya̍m bhā̱gam ai̍tana ||

1.161.07a निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर॑न्ता युव॒शा ताकृ॑णोतन ।
1.161.07c सौध॑न्वना॒ अश्वा॒दश्व॑मतक्षत यु॒क्त्वा रथ॒मुप॑ दे॒वाँ अ॑यातन ॥
1.161.07a niś carma̍ṇo̱ gām a̍riṇīta dhī̱tibhi̱r yā jara̍ntā yuva̱śā tākṛ̍ṇotana |
1.161.07c saudha̍nvanā̱ aśvā̱d aśva̍m atakṣata yu̱ktvā ratha̱m upa̍ de̱vām̐ a̍yātana ||

1.161.08a इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा॑ घा पिबता मुञ्ज॒नेज॑नम् ।
1.161.08c सौध॑न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये॑ घा॒ सव॑ने मादयाध्वै ॥
1.161.08a i̱dam u̍da̱kam pi̍ba̱tety a̍bravītane̱daṁ vā̍ ghā pibatā muñja̱neja̍nam |
1.161.08c saudha̍nvanā̱ yadi̱ tan neva̱ harya̍tha tṛ̱tīye̍ ghā̱ sava̍ne mādayādhvai ||

1.161.09a आपो॒ भूयि॑ष्ठा॒ इत्येको॑ अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ इत्य॒न्यो अ॑ब्रवीत् ।
1.161.09c व॒ध॒र्यन्तीं॑ ब॒हुभ्यः॒ प्रैको॑ अब्रवीदृ॒ता वद॑न्तश्चम॒साँ अ॑पिंशत ॥
1.161.09a āpo̱ bhūyi̍ṣṭhā̱ ity eko̍ abravīd a̱gnir bhūyi̍ṣṭha̱ ity a̱nyo a̍bravīt |
1.161.09c va̱dha̱ryantī̍m ba̱hubhya̱ḥ praiko̍ abravīd ṛ̱tā vada̍ntaś cama̱sām̐ a̍piṁśata ||

1.161.10a श्रो॒णामेक॑ उद॒कं गामवा॑जति मां॒समेकः॑ पिंशति सू॒नयाभृ॑तम् ।
1.161.10c आ नि॒म्रुचः॒ शकृ॒देको॒ अपा॑भर॒त्किं स्वि॑त्पु॒त्रेभ्यः॑ पि॒तरा॒ उपा॑वतुः ॥
1.161.10a śro̱ṇām eka̍ uda̱kaṁ gām avā̍jati mā̱ṁsam eka̍ḥ piṁśati sū̱nayābhṛ̍tam |
1.161.10c ā ni̱mruca̱ḥ śakṛ̱d eko̱ apā̍bhara̱t kiṁ svi̍t pu̱trebhya̍ḥ pi̱tarā̱ upā̍vatuḥ ||

1.161.11a उ॒द्वत्स्व॑स्मा अकृणोतना॒ तृणं॑ नि॒वत्स्व॒पः स्व॑प॒स्यया॑ नरः ।
1.161.11c अगो॑ह्यस्य॒ यदस॑स्तना गृ॒हे तद॒द्येदमृ॑भवो॒ नानु॑ गच्छथ ॥
1.161.11a u̱dvatsv a̍smā akṛṇotanā̱ tṛṇa̍ṁ ni̱vatsv a̱paḥ sva̍pa̱syayā̍ naraḥ |
1.161.11c ago̍hyasya̱ yad asa̍stanā gṛ̱he tad a̱dyedam ṛ̍bhavo̱ nānu̍ gacchatha ||

1.161.12a स॒म्मील्य॒ यद्भुव॑ना प॒र्यस॑र्पत॒ क्व॑ स्वित्ता॒त्या पि॒तरा॑ व आसतुः ।
1.161.12c अश॑पत॒ यः क॒रस्नं॑ व आद॒दे यः प्राब्र॑वी॒त्प्रो तस्मा॑ अब्रवीतन ॥
1.161.12a sa̱mmīlya̱ yad bhuva̍nā pa̱ryasa̍rpata̱ kva̍ svit tā̱tyā pi̱tarā̍ va āsatuḥ |
1.161.12c aśa̍pata̱ yaḥ ka̱rasna̍ṁ va āda̱de yaḥ prābra̍vī̱t pro tasmā̍ abravītana ||

1.161.13a सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो॑ह्य॒ क इ॒दं नो॑ अबूबुधत् ।
1.161.13c श्वानं॑ ब॒स्तो बो॑धयि॒तार॑मब्रवीत्संवत्स॒र इ॒दम॒द्या व्य॑ख्यत ॥
1.161.13a su̱ṣu̱pvāṁsa̍ ṛbhava̱s tad a̍pṛccha̱tāgo̍hya̱ ka i̱daṁ no̍ abūbudhat |
1.161.13c śvāna̍m ba̱sto bo̍dhayi̱tāra̍m abravīt saṁvatsa̱ra i̱dam a̱dyā vy a̍khyata ||

1.161.14a दि॒वा या॑न्ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो॑ अ॒न्तरि॑क्षेण याति ।
1.161.14c अ॒द्भिर्या॑ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ इ॒च्छन्तः॑ शवसो नपातः ॥
1.161.14a di̱vā yā̍nti ma̱ruto̱ bhūmyā̱gnir a̱yaṁ vāto̍ a̱ntari̍kṣeṇa yāti |
1.161.14c a̱dbhir yā̍ti̱ varu̍ṇaḥ samu̱drair yu̱ṣmām̐ i̱cchanta̍ḥ śavaso napātaḥ ||



1.162.01a मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् ।
1.162.01c यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥
1.162.01a mā no̍ mi̱tro varu̍ṇo arya̱māyur indra̍ ṛbhu̱kṣā ma̱ruta̱ḥ pari̍ khyan |
1.162.01c yad vā̱jino̍ de̱vajā̍tasya̱ sapte̍ḥ prava̱kṣyāmo̍ vi̱dathe̍ vī̱ryā̍ṇi ||

1.162.02a यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति ।
1.162.02c सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥
1.162.02a yan ni̱rṇijā̱ rekṇa̍sā̱ prāvṛ̍tasya rā̱tiṁ gṛ̍bhī̱tām mu̍kha̱to naya̍nti |
1.162.02c suprā̍ṅ a̱jo memya̍d vi̱śvarū̍pa indrāpū̱ṣṇoḥ pri̱yam apy e̍ti̱ pātha̍ḥ ||

1.162.03a ए॒ष च्छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः ।
1.162.03c अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥
1.162.03a e̱ṣa cchāga̍ḥ pu̱ro aśve̍na vā̱jinā̍ pū̱ṣṇo bhā̱go nī̍yate vi̱śvade̍vyaḥ |
1.162.03c a̱bhi̱priya̱ṁ yat pu̍ro̱ḻāśa̱m arva̍tā̱ tvaṣṭed e̍naṁ sauśrava̱sāya̍ jinvati ||

1.162.04a यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय॑न्ति ।
1.162.04c अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥
1.162.04a yad dha̍vi̱ṣya̍m ṛtu̱śo de̍va̱yāna̱ṁ trir mānu̍ṣā̱ḥ pary aśva̱ṁ naya̍nti |
1.162.04c atrā̍ pū̱ṣṇaḥ pra̍tha̱mo bhā̱ga e̍ti ya̱jñaṁ de̱vebhya̍ḥ prative̱daya̍nn a̱jaḥ ||

1.162.05a होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः ।
1.162.05c तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ॥
1.162.05a hotā̍dhva̱ryur āva̍yā agnimi̱ndho grā̍vagrā̱bha u̱ta śaṁstā̱ suvi̍praḥ |
1.162.05c tena̍ ya̱jñena̱ sva̍raṁkṛtena̱ svi̍ṣṭena va̱kṣaṇā̱ ā pṛ̍ṇadhvam ||

1.162.06a यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति ।
1.162.06c ये चार्व॑ते॒ पच॑नं स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥
1.162.06a yū̱pa̱vra̱skā u̱ta ye yū̍pavā̱hāś ca̱ṣāla̱ṁ ye a̍śvayū̱pāya̱ takṣa̍ti |
1.162.06c ye cārva̍te̱ paca̍naṁ sa̱mbhara̍nty u̱to teṣā̍m a̱bhigū̍rtir na invatu ||

1.162.07a उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः ।
1.162.07c अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ॥
1.162.07a upa̱ prāgā̍t su̱man me̍ 'dhāyi̱ manma̍ de̱vānā̱m āśā̱ upa̍ vī̱tapṛ̍ṣṭhaḥ |
1.162.07c anv e̍na̱ṁ viprā̱ ṛṣa̍yo madanti de̱vānā̍m pu̱ṣṭe ca̍kṛmā su̱bandhu̍m ||

1.162.08a यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य ।
1.162.08c यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
1.162.08a yad vā̱jino̱ dāma̍ sa̱ṁdāna̱m arva̍to̱ yā śī̍rṣa̱ṇyā̍ raśa̱nā rajju̍r asya |
1.162.08c yad vā̍ ghāsya̱ prabhṛ̍tam ā̱sye̱3̱̍ tṛṇa̱ṁ sarvā̱ tā te̱ api̍ de̱veṣv a̍stu ||

1.162.09a यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ ।
1.162.09c यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
1.162.09a yad aśva̍sya kra̱viṣo̱ makṣi̱kāśa̱ yad vā̱ svarau̱ svadhi̍tau ri̱ptam asti̍ |
1.162.09c yad dhasta̍yoḥ śami̱tur yan na̱kheṣu̱ sarvā̱ tā te̱ api̍ de̱veṣv a̍stu ||

1.162.10a यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ ।
1.162.10c सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधं॑ शृत॒पाकं॑ पचन्तु ॥
1.162.10a yad ūva̍dhyam u̱dara̍syāpa̱vāti̱ ya ā̱masya̍ kra̱viṣo̍ ga̱ndho asti̍ |
1.162.10c su̱kṛ̱tā tac cha̍mi̱tāra̍ḥ kṛṇvantū̱ta medha̍ṁ śṛta̱pāka̍m pacantu ||

1.162.11a यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति ।
1.162.11c मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥
1.162.11a yat te̱ gātrā̍d a̱gninā̍ pa̱cyamā̍nād a̱bhi śūla̱ṁ niha̍tasyāva̱dhāva̍ti |
1.162.11c mā tad bhūmyā̱m ā śri̍ṣa̱n mā tṛṇe̍ṣu de̱vebhya̱s tad u̱śadbhyo̍ rā̱tam a̍stu ||

1.162.12a ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ ।
1.162.12c ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥
1.162.12a ye vā̱jina̍m pari̱paśya̍nti pa̱kvaṁ ya ī̍m ā̱huḥ su̍ra̱bhir nir ha̱reti̍ |
1.162.12c ye cārva̍to māṁsabhi̱kṣām u̱pāsa̍ta u̱to teṣā̍m a̱bhigū̍rtir na invatu ||

1.162.13a यन्नीक्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि ।
1.162.13c ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ॥
1.162.13a yan nīkṣa̍ṇam mā̱m̐spaca̍nyā u̱khāyā̱ yā pātrā̍ṇi yū̱ṣṇa ā̱seca̍nāni |
1.162.13c ū̱ṣma̱ṇyā̍pi̱dhānā̍ carū̱ṇām a̱ṅkāḥ sū̱nāḥ pari̍ bhūṣa̱nty aśva̍m ||

1.162.14a नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः ।
1.162.14c यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
1.162.14a ni̱krama̍ṇaṁ ni̱ṣada̍naṁ vi̱varta̍na̱ṁ yac ca̱ paḍbī̍śa̱m arva̍taḥ |
1.162.14c yac ca̍ pa̱pau yac ca̍ ghā̱siṁ ja̱ghāsa̱ sarvā̱ tā te̱ api̍ de̱veṣv a̍stu ||

1.162.15a मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ ।
1.162.15c इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व॑म् ॥
1.162.15a mā tvā̱gnir dhva̍nayīd dhū̱maga̍ndhi̱r mokhā bhrāja̍nty a̱bhi vi̍kta̱ jaghri̍ḥ |
1.162.15c i̱ṣṭaṁ vī̱tam a̱bhigū̍rta̱ṁ vaṣa̍ṭkṛta̱ṁ taṁ de̱vāsa̱ḥ prati̍ gṛbhṇa̱nty aśva̍m ||

1.162.16a यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै ।
1.162.16c सं॒दान॒मर्व॑न्तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥
1.162.16a yad aśvā̍ya̱ vāsa̍ upastṛ̱ṇanty a̍dhīvā̱saṁ yā hira̍ṇyāny asmai |
1.162.16c sa̱ṁdāna̱m arva̍nta̱m paḍbī̍śam pri̱yā de̱veṣv ā yā̍mayanti ||

1.162.17a यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ ।
1.162.17c स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥
1.162.17a yat te̍ sā̱de maha̍sā̱ śūkṛ̍tasya̱ pārṣṇyā̍ vā̱ kaśa̍yā vā tu̱toda̍ |
1.162.17c sru̱ceva̱ tā ha̱viṣo̍ adhva̱reṣu̱ sarvā̱ tā te̱ brahma̍ṇā sūdayāmi ||

1.162.18a चतु॑स्त्रिंशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति ।
1.162.18c अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥
1.162.18a catu̍striṁśad vā̱jino̍ de̱vaba̍ndho̱r vaṅkrī̱r aśva̍sya̱ svadhi̍ti̱ḥ sam e̍ti |
1.162.18c acchi̍drā̱ gātrā̍ va̱yunā̍ kṛṇota̱ paru̍ṣ-parur anu̱ghuṣyā̱ vi śa̍sta ||

1.162.19a एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ ऋ॒तुः ।
1.162.19c या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥
1.162.19a eka̱s tvaṣṭu̱r aśva̍syā viśa̱stā dvā ya̱ntārā̍ bhavata̱s tatha̍ ṛ̱tuḥ |
1.162.19c yā te̱ gātrā̍ṇām ṛtu̱thā kṛ̱ṇomi̱ tā-tā̱ piṇḍā̍nā̱m pra ju̍homy a̱gnau ||

1.162.20a मा त्वा॑ तपत्प्रि॒य आ॒त्मापि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व१॒॑ आ ति॑ष्ठिपत्ते ।
1.162.20c मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ॥
1.162.20a mā tvā̍ tapat pri̱ya ā̱tmāpi̱yanta̱m mā svadhi̍tis ta̱nva1̱̍ ā ti̍ṣṭhipat te |
1.162.20c mā te̍ gṛ̱dhnur a̍viśa̱stāti̱hāya̍ chi̱drā gātrā̍ṇy a̱sinā̱ mithū̍ kaḥ ||

1.162.21a न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ ।
1.162.21c हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ॥
1.162.21a na vā u̍ e̱tan mri̍yase̱ na ri̍ṣyasi de̱vām̐ id e̍ṣi pa̱thibhi̍ḥ su̱gebhi̍ḥ |
1.162.21c harī̍ te̱ yuñjā̱ pṛṣa̍tī abhūtā̱m upā̍sthād vā̱jī dhu̱ri rāsa̍bhasya ||

1.162.22a सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं॑ र॒यिम् ।
1.162.22c अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ॥
1.162.22a su̱gavya̍ṁ no vā̱jī svaśvya̍m pu̱ṁsaḥ pu̱trām̐ u̱ta vi̍śvā̱puṣa̍ṁ ra̱yim |
1.162.22c a̱nā̱gā̱stvaṁ no̱ adi̍tiḥ kṛṇotu kṣa̱traṁ no̱ aśvo̍ vanatāṁ ha̱viṣmā̍n ||



1.163.01a यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
1.163.01c श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥
1.163.01a yad akra̍ndaḥ pratha̱maṁ jāya̍māna u̱dyan sa̍mu̱drād u̱ta vā̱ purī̍ṣāt |
1.163.01c śye̱nasya̍ pa̱kṣā ha̍ri̱ṇasya̍ bā̱hū u̍pa̱stutya̱m mahi̍ jā̱taṁ te̍ arvan ||

1.163.02a य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् ।
1.163.02c ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥
1.163.02a ya̱mena̍ da̱ttaṁ tri̱ta e̍nam āyuna̱g indra̍ eṇam pratha̱mo adhy a̍tiṣṭhat |
1.163.02c ga̱ndha̱rvo a̍sya raśa̱nām a̍gṛbhṇā̱t sūrā̱d aśva̍ṁ vasavo̱ nir a̍taṣṭa ||

1.163.03a असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ ।
1.163.03c असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥
1.163.03a asi̍ ya̱mo asy ā̍di̱tyo a̍rva̱nn asi̍ tri̱to guhye̍na vra̱tena̍ |
1.163.03c asi̱ some̍na sa̱mayā̱ vipṛ̍kta ā̱hus te̱ trīṇi̍ di̱vi bandha̍nāni ||

1.163.04a त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे ।
1.163.04c उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ॥
1.163.04a trīṇi̍ ta āhur di̱vi bandha̍nāni̱ trīṇy a̱psu trīṇy a̱ntaḥ sa̍mu̱dre |
1.163.04c u̱teva̍ me̱ varu̍ṇaś chantsy arva̱n yatrā̍ ta ā̱huḥ pa̍ra̱maṁ ja̱nitra̍m ||

1.163.05a इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां॑ सनि॒तुर्नि॒धाना॑ ।
1.163.05c अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥
1.163.05a i̱mā te̍ vājinn ava̱mārja̍nānī̱mā śa̱phānā̍ṁ sani̱tur ni̱dhānā̍ |
1.163.05c atrā̍ te bha̱drā ra̍śa̱nā a̍paśyam ṛ̱tasya̱ yā a̍bhi̱rakṣa̍nti go̱pāḥ ||

1.163.06a आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय॑न्तं पतं॒गम् ।
1.163.06c शिरो॑ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥
1.163.06a ā̱tmāna̍ṁ te̱ mana̍sā̱rād a̍jānām a̱vo di̱vā pa̱taya̍ntam pata̱ṁgam |
1.163.06c śiro̍ apaśyam pa̱thibhi̍ḥ su̱gebhi̍r are̱ṇubhi̱r jeha̍mānam pata̱tri ||

1.163.07a अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः ।
1.163.07c य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥
1.163.07a atrā̍ te rū̱pam u̍tta̱mam a̍paśya̱ṁ jigī̍ṣamāṇam i̱ṣa ā pa̱de goḥ |
1.163.07c ya̱dā te̱ marto̱ anu̱ bhoga̱m āna̱ḻ ād id grasi̍ṣṭha̱ oṣa̍dhīr ajīgaḥ ||

1.163.08a अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना॑म् ।
1.163.08c अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ते ॥
1.163.08a anu̍ tvā̱ ratho̱ anu̱ maryo̍ arva̱nn anu̱ gāvo 'nu̱ bhaga̍ḥ ka̱nīnā̍m |
1.163.08c anu̱ vrātā̍sa̱s tava̍ sa̱khyam ī̍yu̱r anu̍ de̱vā ma̍mire vī̱rya̍ṁ te ||

1.163.09a हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् ।
1.163.09c दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥
1.163.09a hira̍ṇyaśṛ̱ṅgo 'yo̍ asya̱ pādā̱ mano̍javā̱ ava̍ra̱ indra̍ āsīt |
1.163.09c de̱vā id a̍sya havi̱radya̍m āya̱n yo arva̍ntam pratha̱mo a̱dhyati̍ṣṭhat ||

1.163.10a ई॒र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ सं शूर॑णासो दि॒व्यासो॒ अत्याः॑ ।
1.163.10c हं॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑ ॥
1.163.10a ī̱rmāntā̍sa̱ḥ sili̍kamadhyamāsa̱ḥ saṁ śūra̍ṇāso di̱vyāso̱ atyā̍ḥ |
1.163.10c ha̱ṁsā i̍va śreṇi̱śo ya̍tante̱ yad ākṣi̍ṣur di̱vyam ajma̱m aśvā̍ḥ ||

1.163.11a तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् ।
1.163.11c तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ॥
1.163.11a tava̱ śarī̍ram patayi̱ṣṇv a̍rva̱n tava̍ ci̱ttaṁ vāta̍ iva̱ dhrajī̍mān |
1.163.11c tava̱ śṛṅgā̍ṇi̱ viṣṭhi̍tā puru̱trāra̍ṇyeṣu̱ jarbhu̍rāṇā caranti ||

1.163.12a उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः ।
1.163.12c अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ॥
1.163.12a upa̱ prāgā̱c chasa̍naṁ vā̱jy arvā̍ deva̱drīcā̱ mana̍sā̱ dīdhyā̍naḥ |
1.163.12c a̱jaḥ pu̱ro nī̍yate̱ nābhi̍r a̱syānu̍ pa̱ścāt ka̱vayo̍ yanti re̱bhāḥ ||

1.163.13a उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च ।
1.163.13c अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥
1.163.13a upa̱ prāgā̍t para̱maṁ yat sa̱dhastha̱m arvā̱m̐ acchā̍ pi̱tara̍m mā̱tara̍ṁ ca |
1.163.13c a̱dyā de̱vāñ juṣṭa̍tamo̱ hi ga̱myā athā śā̍ste dā̱śuṣe̱ vāryā̍ṇi ||



1.164.01a अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्नः॑ ।
1.164.01c तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥
1.164.01a a̱sya vā̱masya̍ pali̱tasya̱ hotu̱s tasya̱ bhrātā̍ madhya̱mo a̱sty aśna̍ḥ |
1.164.01c tṛ̱tīyo̱ bhrātā̍ ghṛ̱tapṛ̍ṣṭho a̱syātrā̍paśyaṁ vi̱śpati̍ṁ sa̱ptapu̍tram ||

1.164.02a स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा ।
1.164.02c त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ॥
1.164.02a sa̱pta yu̍ñjanti̱ ratha̱m eka̍cakra̱m eko̱ aśvo̍ vahati sa̱ptanā̍mā |
1.164.02c tri̱nābhi̍ ca̱kram a̱jara̍m ana̱rvaṁ yatre̱mā viśvā̱ bhuva̱nādhi̍ ta̱sthuḥ ||

1.164.03a इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वाः॑ ।
1.164.03c स॒प्त स्वसा॑रो अ॒भि सं न॑वन्ते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ॥
1.164.03a i̱maṁ ratha̱m adhi̱ ye sa̱pta ta̱sthuḥ sa̱ptaca̍kraṁ sa̱pta va̍ha̱nty aśvā̍ḥ |
1.164.03c sa̱pta svasā̍ro a̱bhi saṁ na̍vante̱ yatra̱ gavā̱ṁ nihi̍tā sa̱pta nāma̍ ||

1.164.04a को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति ।
1.164.04c भूम्या॒ असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त्को वि॒द्वांस॒मुप॑ गा॒त्प्रष्टु॑मे॒तत् ॥
1.164.04a ko da̍darśa pratha̱maṁ jāya̍mānam astha̱nvanta̱ṁ yad a̍na̱sthā bibha̍rti |
1.164.04c bhūmyā̱ asu̱r asṛ̍g ā̱tmā kva̍ svi̱t ko vi̱dvāṁsa̱m upa̍ gā̱t praṣṭu̍m e̱tat ||

1.164.05a पाकः॑ पृच्छामि॒ मन॒सावि॑जानन्दे॒वाना॑मे॒ना निहि॑ता प॒दानि॑ ।
1.164.05c व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तन्तू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ॥
1.164.05a pāka̍ḥ pṛcchāmi̱ mana̱sāvi̍jānan de̱vānā̍m e̱nā nihi̍tā pa̱dāni̍ |
1.164.05c va̱tse ba̱ṣkaye 'dhi̍ sa̱pta tantū̱n vi ta̍tnire ka̱vaya̱ ota̱vā u̍ ||

1.164.06a अचि॑कित्वाञ्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन्पृ॑च्छामि वि॒द्मने॒ न वि॒द्वान् ।
1.164.06c वि यस्त॒स्तम्भ॒ षळि॒मा रजां॑स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देक॑म् ॥
1.164.06a aci̍kitvāñ ciki̱tuṣa̍ś ci̱d atra̍ ka̱vīn pṛ̍cchāmi vi̱dmane̱ na vi̱dvān |
1.164.06c vi yas ta̱stambha̱ ṣaḻ i̱mā rajā̍ṁsy a̱jasya̍ rū̱pe kim api̍ svi̱d eka̍m ||

1.164.07a इ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः ।
1.164.07c शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दापुः॑ ॥
1.164.07a i̱ha bra̍vītu̱ ya ī̍m a̱ṅga vedā̱sya vā̱masya̱ nihi̍tam pa̱daṁ veḥ |
1.164.07c śī̱rṣṇaḥ kṣī̱raṁ du̍hrate̱ gāvo̍ asya va̱vriṁ vasā̍nā uda̱kam pa̱dāpu̍ḥ ||

1.164.08a मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे ।
1.164.08c सा बी॑भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी॑युः ॥
1.164.08a mā̱tā pi̱tara̍m ṛ̱ta ā ba̍bhāja dhī̱ty agre̱ mana̍sā̱ saṁ hi ja̱gme |
1.164.08c sā bī̍bha̱tsur garbha̍rasā̱ nivi̍ddhā̱ nama̍svanta̱ id u̍pavā̱kam ī̍yuḥ ||

1.164.09a यु॒क्ता मा॒तासी॑द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो॑ वृज॒नीष्व॒न्तः ।
1.164.09c अमी॑मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं॑ त्रि॒षु योज॑नेषु ॥
1.164.09a yu̱ktā mā̱tāsī̍d dhu̱ri dakṣi̍ṇāyā̱ ati̍ṣṭha̱d garbho̍ vṛja̱nīṣv a̱ntaḥ |
1.164.09c amī̍med va̱tso anu̱ gām a̍paśyad viśvarū̱pya̍ṁ tri̱ṣu yoja̍neṣu ||

1.164.10a ति॒स्रो मा॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्ति ।
1.164.10c म॒न्त्रय॑न्ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदं॒ वाच॒मवि॑श्वमिन्वाम् ॥
1.164.10a ti̱sro mā̱tṝs trīn pi̱tṝn bibhra̱d eka̍ ū̱rdhvas ta̍sthau̱ nem ava̍ glāpayanti |
1.164.10c ma̱ntraya̍nte di̱vo a̱muṣya̍ pṛ̱ṣṭhe vi̍śva̱vida̱ṁ vāca̱m avi̍śvaminvām ||

1.164.11a द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ ।
1.164.11c आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ॥
1.164.11a dvāda̍śāraṁ na̱hi taj jarā̍ya̱ varva̍rti ca̱kram pari̱ dyām ṛ̱tasya̍ |
1.164.11c ā pu̱trā a̍gne mithu̱nāso̱ atra̍ sa̱pta śa̱tāni̍ viṁśa̱tiś ca̍ tasthuḥ ||

1.164.12a पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ॑हुः॒ परे॒ अर्धे॑ पुरी॒षिण॑म् ।
1.164.12c अथे॒मे अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तम् ॥
1.164.12a pañca̍pādam pi̱tara̱ṁ dvāda̍śākṛtiṁ di̱va ā̍hu̱ḥ pare̱ ardhe̍ purī̱ṣiṇa̍m |
1.164.12c athe̱me a̱nya upa̍re vicakṣa̱ṇaṁ sa̱ptaca̍kre̱ ṣaḻa̍ra āhu̱r arpi̍tam ||

1.164.13a पञ्चा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा॑ ।
1.164.13c तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी॑र्यते॒ सना॑भिः ॥
1.164.13a pañcā̍re ca̱kre pa̍ri̱varta̍māne̱ tasmi̱nn ā ta̍sthu̱r bhuva̍nāni̱ viśvā̍ |
1.164.13c tasya̱ nākṣa̍s tapyate̱ bhūri̍bhāraḥ sa̱nād e̱va na śī̍ryate̱ sanā̍bhiḥ ||

1.164.14a सने॑मि च॒क्रम॒जरं॒ वि वा॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति ।
1.164.14c सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥
1.164.14a sane̍mi ca̱kram a̱jara̱ṁ vi vā̍vṛta uttā̱nāyā̱ṁ daśa̍ yu̱ktā va̍hanti |
1.164.14c sūrya̍sya̱ cakṣū̱ raja̍sai̱ty āvṛ̍ta̱ṁ tasmi̱nn ārpi̍tā̱ bhuva̍nāni̱ viśvā̍ ||

1.164.15a सा॒कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षळिद्य॒मा ऋष॑यो देव॒जा इति॑ ।
1.164.15c तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥
1.164.15a sā̱ka̱ṁjānā̍ṁ sa̱ptatha̍m āhur eka̱jaṁ ṣaḻ id ya̱mā ṛṣa̍yo deva̱jā iti̍ |
1.164.15c teṣā̍m i̱ṣṭāni̱ vihi̍tāni dhāma̱śaḥ sthā̱tre re̍jante̱ vikṛ̍tāni rūpa̱śaḥ ||

1.164.16a स्त्रियः॑ स॒तीस्ताँ उ॑ मे पुं॒स आ॑हुः॒ पश्य॑दक्ष॒ण्वान्न वि चे॑तद॒न्धः ।
1.164.16c क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥
1.164.16a striya̍ḥ sa̱tīs tām̐ u̍ me pu̱ṁsa ā̍hu̱ḥ paśya̍d akṣa̱ṇvān na vi ce̍tad a̱ndhaḥ |
1.164.16c ka̱vir yaḥ pu̱traḥ sa ī̱m ā ci̍keta̱ yas tā vi̍jā̱nāt sa pi̱tuṣ pi̱tāsa̍t ||

1.164.17a अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् ।
1.164.17c सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व॑ स्वित्सूते न॒हि यू॒थे अ॒न्तः ॥
1.164.17a a̱vaḥ pare̍ṇa pa̱ra e̱nāva̍reṇa pa̱dā va̱tsam bibhra̍tī̱ gaur ud a̍sthāt |
1.164.17c sā ka̱drīcī̱ kaṁ svi̱d ardha̱m parā̍gā̱t kva̍ svit sūte na̱hi yū̱the a̱ntaḥ ||

1.164.18a अ॒वः परे॑ण पि॒तरं॒ यो अ॑स्यानु॒वेद॑ प॒र ए॒नाव॑रेण ।
1.164.18c क॒वी॒यमा॑नः॒ क इ॒ह प्र वो॑चद्दे॒वं मनः॒ कुतो॒ अधि॒ प्रजा॑तम् ॥
1.164.18a a̱vaḥ pare̍ṇa pi̱tara̱ṁ yo a̍syānu̱veda̍ pa̱ra e̱nāva̍reṇa |
1.164.18c ka̱vī̱yamā̍na̱ḥ ka i̱ha pra vo̍cad de̱vam mana̱ḥ kuto̱ adhi̱ prajā̍tam ||

1.164.19a ये अ॒र्वाञ्च॒स्ताँ उ॒ परा॑च आहु॒र्ये परा॑ञ्च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः ।
1.164.19c इन्द्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ॥
1.164.19a ye a̱rvāñca̱s tām̐ u̱ parā̍ca āhu̱r ye parā̍ñca̱s tām̐ u̍ a̱rvāca̍ āhuḥ |
1.164.19c indra̍ś ca̱ yā ca̱krathu̍ḥ soma̱ tāni̍ dhu̱rā na yu̱ktā raja̍so vahanti ||

1.164.20a द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते ।
1.164.20c तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति ॥
1.164.20a dvā su̍pa̱rṇā sa̱yujā̱ sakhā̍yā samā̱naṁ vṛ̱kṣam pari̍ ṣasvajāte |
1.164.20c tayo̍r a̱nyaḥ pippa̍laṁ svā̱dv atty ana̍śnann a̱nyo a̱bhi cā̍kaśīti ||

1.164.21a यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भा॒गमनि॑मेषं वि॒दथा॑भि॒स्वर॑न्ति ।
1.164.21c इ॒नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ॥
1.164.21a yatrā̍ supa̱rṇā a̱mṛta̍sya bhā̱gam ani̍meṣaṁ vi̱dathā̍bhi̱svara̍nti |
1.164.21c i̱no viśva̍sya̱ bhuva̍nasya go̱pāḥ sa mā̱ dhīra̱ḥ pāka̱m atrā vi̍veśa ||

1.164.22a यस्मि॑न्वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे॑ ।
1.164.22c तस्येदा॑हुः॒ पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ॥
1.164.22a yasmi̍n vṛ̱kṣe ma̱dhvada̍ḥ supa̱rṇā ni̍vi̱śante̱ suva̍te̱ cādhi̱ viśve̍ |
1.164.22c tasyed ā̍hu̱ḥ pippa̍laṁ svā̱dv agre̱ tan non na̍śa̱d yaḥ pi̱tara̱ṁ na veda̍ ||

1.164.23a यद्गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भाद्वा॒ त्रैष्टु॑भं नि॒रत॑क्षत ।
1.164.23c यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा॑नशुः ॥
1.164.23a yad gā̍ya̱tre adhi̍ gāya̱tram āhi̍ta̱ṁ traiṣṭu̍bhād vā̱ traiṣṭu̍bhaṁ ni̱rata̍kṣata |
1.164.23c yad vā̱ jaga̱j jaga̱ty āhi̍tam pa̱daṁ ya it tad vi̱dus te a̍mṛta̱tvam ā̍naśuḥ ||

1.164.24a गा॒य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम् ।
1.164.24c वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे॑ण मिमते स॒प्त वाणीः॑ ॥
1.164.24a gā̱ya̱treṇa̱ prati̍ mimīte a̱rkam a̱rkeṇa̱ sāma̱ traiṣṭu̍bhena vā̱kam |
1.164.24c vā̱kena̍ vā̱kaṁ dvi̱padā̱ catu̍ṣpadā̱kṣare̍ṇa mimate sa̱pta vāṇī̍ḥ ||

1.164.25a जग॑ता॒ सिन्धुं॑ दि॒व्य॑स्तभायद्रथंत॒रे सूर्यं॒ पर्य॑पश्यत् ।
1.164.25c गा॒य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ॑हु॒स्ततो॑ म॒ह्ना प्र रि॑रिचे महि॒त्वा ॥
1.164.25a jaga̍tā̱ sindhu̍ṁ di̱vy a̍stabhāyad rathaṁta̱re sūrya̱m pary a̍paśyat |
1.164.25c gā̱ya̱trasya̍ sa̱midha̍s ti̱sra ā̍hu̱s tato̍ ma̱hnā pra ri̍rice mahi̱tvā ||

1.164.26a उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम् ।
1.164.26c श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभी॑द्धो घ॒र्मस्तदु॒ षु प्र वो॑चम् ॥
1.164.26a upa̍ hvaye su̱dughā̍ṁ dhe̱num e̱tāṁ su̱hasto̍ go̱dhug u̱ta do̍had enām |
1.164.26c śreṣṭha̍ṁ sa̱vaṁ sa̍vi̱tā sā̍viṣan no̱ 'bhī̍ddho gha̱rmas tad u̱ ṣu pra vo̍cam ||

1.164.27a हि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा॑त् ।
1.164.27c दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥
1.164.27a hi̱ṅkṛ̱ṇva̱tī va̍su̱patnī̱ vasū̍nāṁ va̱tsam i̱cchantī̱ mana̍sā̱bhy āgā̍t |
1.164.27c du̱hām a̱śvibhyā̱m payo̍ a̱ghnyeyaṁ sā va̍rdhatām maha̱te saubha̍gāya ||

1.164.28a गौर॑मीमे॒दनु॑ व॒त्सं मि॒षन्तं॑ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा उ॑ ।
1.164.28c सृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
1.164.28a gaur a̍mīme̱d anu̍ va̱tsam mi̱ṣanta̍m mū̱rdhāna̱ṁ hiṅṅ a̍kṛṇo̱n māta̱vā u̍ |
1.164.28c sṛkvā̍ṇaṁ gha̱rmam a̱bhi vā̍vaśā̱nā mimā̍ti mā̱yum paya̍te̱ payo̍bhiḥ ||

1.164.29a अ॒यं स शि॑ङ्क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता ।
1.164.29c सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्यं॑ वि॒द्युद्भव॑न्ती॒ प्रति॑ व॒व्रिमौ॑हत ॥
1.164.29a a̱yaṁ sa śi̍ṅkte̱ yena̱ gaur a̱bhīvṛ̍tā̱ mimā̍ti mā̱yuṁ dhva̱sanā̱v adhi̍ śri̱tā |
1.164.29c sā ci̱ttibhi̱r ni hi ca̱kāra̱ martya̍ṁ vi̱dyud bhava̍ntī̱ prati̍ va̱vrim au̍hata ||

1.164.30a अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या॑नाम् ।
1.164.30c जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ॥
1.164.30a a̱nac cha̍ye tu̱ragā̍tu jī̱vam eja̍d dhru̱vam madhya̱ ā pa̱styā̍nām |
1.164.30c jī̱vo mṛ̱tasya̍ carati sva̱dhābhi̱r ama̍rtyo̱ martye̍nā̱ sayo̍niḥ ||

1.164.31a अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् ।
1.164.31c स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥
1.164.31a apa̍śyaṁ go̱pām ani̍padyamāna̱m ā ca̱ parā̍ ca pa̱thibhi̱ś cara̍ntam |
1.164.31c sa sa̱dhrīcī̱ḥ sa viṣū̍cī̱r vasā̍na̱ ā va̍rīvarti̱ bhuva̍neṣv a̱ntaḥ ||

1.164.32a य ईं॑ च॒कार॒ न सो अ॒स्य वे॑द॒ य ईं॑ द॒दर्श॒ हिरु॒गिन्नु तस्मा॑त् ।
1.164.32c स मा॒तुर्योना॒ परि॑वीतो अ॒न्तर्ब॑हुप्र॒जा निर्ऋ॑ति॒मा वि॑वेश ॥
1.164.32a ya ī̍ṁ ca̱kāra̱ na so a̱sya ve̍da̱ ya ī̍ṁ da̱darśa̱ hiru̱g in nu tasmā̍t |
1.164.32c sa mā̱tur yonā̱ pari̍vīto a̱ntar ba̍hupra̱jā nirṛ̍ti̱m ā vi̍veśa ||

1.164.33a द्यौर्मे॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु॑र्मे मा॒ता पृ॑थि॒वी म॒हीयम् ।
1.164.33c उ॒त्ता॒नयो॑श्च॒म्वो॒३॒॑र्योनि॑र॒न्तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ॥
1.164.33a dyaur me̍ pi̱tā ja̍ni̱tā nābhi̱r atra̱ bandhu̍r me mā̱tā pṛ̍thi̱vī ma̱hīyam |
1.164.33c u̱ttā̱nayo̍ś ca̱mvo̱3̱̍r yoni̍r a̱ntar atrā̍ pi̱tā du̍hi̱tur garbha̱m ādhā̍t ||

1.164.34a पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑ ।
1.164.34c पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥
1.164.34a pṛ̱cchāmi̍ tvā̱ para̱m anta̍m pṛthi̱vyāḥ pṛ̱cchāmi̱ yatra̱ bhuva̍nasya̱ nābhi̍ḥ |
1.164.34c pṛ̱cchāmi̍ tvā̱ vṛṣṇo̱ aśva̍sya̱ reta̍ḥ pṛ̱cchāmi̍ vā̱caḥ pa̍ra̱maṁ vyo̍ma ||

1.164.35a इ॒यं वेदिः॒ परो॒ अन्तः॑ पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑ ।
1.164.35c अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥
1.164.35a i̱yaṁ vedi̱ḥ paro̱ anta̍ḥ pṛthi̱vyā a̱yaṁ ya̱jño bhuva̍nasya̱ nābhi̍ḥ |
1.164.35c a̱yaṁ somo̱ vṛṣṇo̱ aśva̍sya̱ reto̍ bra̱hmāyaṁ vā̱caḥ pa̍ra̱maṁ vyo̍ma ||

1.164.36a स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठन्ति प्र॒दिशा॒ विध॑र्मणि ।
1.164.36c ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवन्ति वि॒श्वतः॑ ॥
1.164.36a sa̱ptārdha̍ga̱rbhā bhuva̍nasya̱ reto̱ viṣṇo̍s tiṣṭhanti pra̱diśā̱ vidha̍rmaṇi |
1.164.36c te dhī̱tibhi̱r mana̍sā̱ te vi̍pa̱ścita̍ḥ pari̱bhuva̱ḥ pari̍ bhavanti vi̱śvata̍ḥ ||

1.164.37a न वि जा॑नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि ।
1.164.37c य॒दा माग॑न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ॑श्नुवे भा॒गम॒स्याः ॥
1.164.37a na vi jā̍nāmi̱ yad i̍ve̱dam asmi̍ ni̱ṇyaḥ saṁna̍ddho̱ mana̍sā carāmi |
1.164.37c ya̱dā māga̍n prathama̱jā ṛ̱tasyād id vā̱co a̍śnuve bhā̱gam a̱syāḥ ||

1.164.38a अपा॒ङ्प्राङे॑ति स्व॒धया॑ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ।
1.164.38c ता शश्व॑न्ता विषू॒चीना॑ वि॒यन्ता॒ न्य१॒॑न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ॥
1.164.38a apā̱ṅ prāṅ e̍ti sva̱dhayā̍ gṛbhī̱to 'ma̍rtyo̱ martye̍nā̱ sayo̍niḥ |
1.164.38c tā śaśva̍ntā viṣū̱cīnā̍ vi̱yantā̱ ny a1̱̍nyaṁ ci̱kyur na ni ci̍kyur a̱nyam ||

1.164.39a ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।
1.164.39c यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सते ॥
1.164.39a ṛ̱co a̱kṣare̍ para̱me vyo̍ma̱n yasmi̍n de̱vā adhi̱ viśve̍ niṣe̱duḥ |
1.164.39c yas tan na veda̱ kim ṛ̱cā ka̍riṣyati̱ ya it tad vi̱dus ta i̱me sam ā̍sate ||

1.164.40a सू॒य॒व॒साद्भग॑वती॒ हि भू॒या अथो॑ व॒यं भग॑वन्तः स्याम ।
1.164.40c अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर॑न्ती ॥
1.164.40a sū̱ya̱va̱sād bhaga̍vatī̱ hi bhū̱yā atho̍ va̱yam bhaga̍vantaḥ syāma |
1.164.40c a̱ddhi tṛṇa̍m aghnye viśva̱dānī̱m piba̍ śu̱ddham u̍da̱kam ā̱cara̍ntī ||

1.164.41a गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।
1.164.41c अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा पर॒मे व्यो॑मन् ॥
1.164.41a gau̱rīr mi̍māya sali̱lāni̱ takṣa̱ty eka̍padī dvi̱padī̱ sā catu̍ṣpadī |
1.164.41c a̱ṣṭāpa̍dī̱ nava̍padī babhū̱vuṣī̍ sa̱hasrā̍kṣarā para̱me vyo̍man ||

1.164.42a तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ।
1.164.42c ततः॑ क्षरत्य॒क्षरं॒ तद्विश्व॒मुप॑ जीवति ॥
1.164.42a tasyā̍ḥ samu̱drā adhi̱ vi kṣa̍ranti̱ tena̍ jīvanti pra̱diśa̱ś cata̍sraḥ |
1.164.42c tata̍ḥ kṣaraty a̱kṣara̱ṁ tad viśva̱m upa̍ jīvati ||

1.164.43a श॒क॒मयं॑ धू॒ममा॒राद॑पश्यं विषू॒वता॑ प॒र ए॒नाव॑रेण ।
1.164.43c उ॒क्षाणं॒ पृश्नि॑मपचन्त वी॒रास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ॥
1.164.43a śa̱ka̱maya̍ṁ dhū̱mam ā̱rād a̍paśyaṁ viṣū̱vatā̍ pa̱ra e̱nāva̍reṇa |
1.164.43c u̱kṣāṇa̱m pṛśni̍m apacanta vī̱rās tāni̱ dharmā̍ṇi pratha̱māny ā̍san ||

1.164.44a त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम् ।
1.164.44c विश्व॒मेको॑ अ॒भि च॑ष्टे॒ शची॑भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ॥
1.164.44a traya̍ḥ ke̱śina̍ ṛtu̱thā vi ca̍kṣate saṁvatsa̱re va̍pata̱ eka̍ eṣām |
1.164.44c viśva̱m eko̍ a̱bhi ca̍ṣṭe̱ śacī̍bhi̱r dhrāji̱r eka̍sya dadṛśe̱ na rū̱pam ||

1.164.45a च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ ।
1.164.45c गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति ॥
1.164.45a ca̱tvāri̱ vāk pari̍mitā pa̱dāni̱ tāni̍ vidur brāhma̱ṇā ye ma̍nī̱ṣiṇa̍ḥ |
1.164.45c guhā̱ trīṇi̱ nihi̍tā̱ neṅga̍yanti tu̱rīya̍ṁ vā̱co ma̍nu̱ṣyā̍ vadanti ||

1.164.46a इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् ।
1.164.46c एकं॒ सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑त॒रिश्वा॑नमाहुः ॥
1.164.46a indra̍m mi̱traṁ varu̍ṇam a̱gnim ā̍hu̱r atho̍ di̱vyaḥ sa su̍pa̱rṇo ga̱rutmā̍n |
1.164.46c eka̱ṁ sad viprā̍ bahu̱dhā va̍danty a̱gniṁ ya̱mam mā̍ta̱riśvā̍nam āhuḥ ||

1.164.47a कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति ।
1.164.47c त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥
1.164.47a kṛ̱ṣṇaṁ ni̱yāna̱ṁ hara̍yaḥ supa̱rṇā a̱po vasā̍nā̱ diva̱m ut pa̍tanti |
1.164.47c ta āva̍vṛtra̱n sada̍nād ṛ̱tasyād id ghṛ̱tena̍ pṛthi̱vī vy u̍dyate ||

1.164.48a द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत ।
1.164.48c तस्मि॑न्त्सा॒कं त्रि॑श॒ता न श॒ङ्कवो॑ऽर्पि॒ताः ष॒ष्टिर्न च॑लाच॒लासः॑ ॥
1.164.48a dvāda̍śa pra̱dhaya̍ś ca̱kram eka̱ṁ trīṇi̱ nabhyā̍ni̱ ka u̱ tac ci̍keta |
1.164.48c tasmi̍n sā̱kaṁ tri̍śa̱tā na śa̱ṅkavo̍ 'rpi̱tāḥ ṣa̱ṣṭir na ca̍lāca̱lāsa̍ḥ ||

1.164.49a यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि ।
1.164.49c यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्रः॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ॥
1.164.49a yas te̱ stana̍ḥ śaśa̱yo yo ma̍yo̱bhūr yena̱ viśvā̱ puṣya̍si̱ vāryā̍ṇi |
1.164.49c yo ra̍tna̱dhā va̍su̱vid yaḥ su̱datra̱ḥ sara̍svati̱ tam i̱ha dhāta̍ve kaḥ ||

1.164.50a य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
1.164.50c ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
1.164.50a ya̱jñena̍ ya̱jñam a̍yajanta de̱vās tāni̱ dharmā̍ṇi pratha̱māny ā̍san |
1.164.50c te ha̱ nāka̍m mahi̱māna̍ḥ sacanta̱ yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ ||

1.164.51a स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒ चाह॑भिः ।
1.164.51c भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति॒ दिवं॑ जिन्वन्त्य॒ग्नयः॑ ॥
1.164.51a sa̱mā̱nam e̱tad u̍da̱kam uc caity ava̱ cāha̍bhiḥ |
1.164.51c bhūmi̍m pa̱rjanyā̱ jinva̍nti̱ diva̍ṁ jinvanty a̱gnaya̍ḥ ||

1.164.52a दि॒व्यं सु॑प॒र्णं वा॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ दर्श॒तमोष॑धीनाम् ।
1.164.52c अ॒भी॒प॒तो वृ॒ष्टिभि॑स्त॒र्पय॑न्तं॒ सर॑स्वन्त॒मव॑से जोहवीमि ॥
1.164.52a di̱vyaṁ su̍pa̱rṇaṁ vā̍ya̱sam bṛ̱hanta̍m a̱pāṁ garbha̍ṁ darśa̱tam oṣa̍dhīnām |
1.164.52c a̱bhī̱pa̱to vṛ̱ṣṭibhi̍s ta̱rpaya̍nta̱ṁ sara̍svanta̱m ava̍se johavīmi ||



1.165.01a कया॑ शु॒भा सव॑यसः॒ सनी॑ळाः समा॒न्या म॒रुतः॒ सं मि॑मिक्षुः ।
1.165.01c कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्च॑न्ति॒ शुष्मं॒ वृष॑णो वसू॒या ॥
1.165.01a kayā̍ śu̱bhā sava̍yasa̱ḥ sanī̍ḻāḥ samā̱nyā ma̱ruta̱ḥ sam mi̍mikṣuḥ |
1.165.01c kayā̍ ma̱tī kuta̱ etā̍sa e̱te 'rca̍nti̱ śuṣma̱ṁ vṛṣa̍ṇo vasū̱yā ||

1.165.02a कस्य॒ ब्रह्मा॑णि जुजुषु॒र्युवा॑नः॒ को अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त ।
1.165.02c श्ये॒नाँ इ॑व॒ ध्रज॑तो अ॒न्तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम ॥
1.165.02a kasya̱ brahmā̍ṇi jujuṣu̱r yuvā̍na̱ḥ ko a̍dhva̱re ma̱ruta̱ ā va̍varta |
1.165.02c śye̱nām̐ i̍va̱ dhraja̍to a̱ntari̍kṣe̱ kena̍ ma̱hā mana̍sā rīramāma ||

1.165.03a कुत॒स्त्वमि॑न्द्र॒ माहि॑नः॒ सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था ।
1.165.03c सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे ॥
1.165.03a kuta̱s tvam i̍ndra̱ māhi̍na̱ḥ sann eko̍ yāsi satpate̱ kiṁ ta̍ i̱tthā |
1.165.03c sam pṛ̍cchase samarā̱ṇaḥ śu̍bhā̱nair vo̱ces tan no̍ harivo̱ yat te̍ a̱sme ||

1.165.04a ब्रह्मा॑णि मे म॒तयः॒ शं सु॒तासः॒ शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रिः॑ ।
1.165.04c आ शा॑सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑ ॥
1.165.04a brahmā̍ṇi me ma̱taya̱ḥ śaṁ su̱tāsa̱ḥ śuṣma̍ iyarti̱ prabhṛ̍to me̱ adri̍ḥ |
1.165.04c ā śā̍sate̱ prati̍ haryanty u̱kthemā harī̍ vahata̱s tā no̱ accha̍ ||

1.165.05a अतो॑ व॒यम॑न्त॒मेभि॑र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॒॑ः शुम्भ॑मानाः ।
1.165.05c महो॑भि॒रेताँ॒ उप॑ युज्महे॒ न्विन्द्र॑ स्व॒धामनु॒ हि नो॑ ब॒भूथ॑ ॥
1.165.05a ato̍ va̱yam a̍nta̱mebhi̍r yujā̱nāḥ svakṣa̍trebhis ta̱nva1̱̍ḥ śumbha̍mānāḥ |
1.165.05c maho̍bhi̱r etā̱m̐ upa̍ yujmahe̱ nv indra̍ sva̱dhām anu̱ hi no̍ ba̱bhūtha̍ ||

1.165.06a क्व१॒॑ स्या वो॑ मरुतः स्व॒धासी॒द्यन्मामेकं॑ स॒मध॑त्ताहि॒हत्ये॑ ।
1.165.06c अ॒हं ह्यु१॒॑ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ॥
1.165.06a kva1̱̍ syā vo̍ marutaḥ sva̱dhāsī̱d yan mām eka̍ṁ sa̱madha̍ttāhi̱hatye̍ |
1.165.06c a̱haṁ hy u1̱̍gras ta̍vi̱ṣas tuvi̍ṣmā̱n viśva̍sya̱ śatro̱r ana̍maṁ vadha̱snaiḥ ||

1.165.07a भूरि॑ चकर्थ॒ युज्ये॑भिर॒स्मे स॑मा॒नेभि॑र्वृषभ॒ पौंस्ये॑भिः ।
1.165.07c भूरी॑णि॒ हि कृ॒णवा॑मा शवि॒ष्ठेन्द्र॒ क्रत्वा॑ मरुतो॒ यद्वशा॑म ॥
1.165.07a bhūri̍ cakartha̱ yujye̍bhir a̱sme sa̍mā̱nebhi̍r vṛṣabha̱ pauṁsye̍bhiḥ |
1.165.07c bhūrī̍ṇi̱ hi kṛ̱ṇavā̍mā śavi̱ṣṭhendra̱ kratvā̍ maruto̱ yad vaśā̍ma ||

1.165.08a वधीं॑ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् ।
1.165.08c अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥
1.165.08a vadhī̍ṁ vṛ̱tram ma̍ruta indri̱yeṇa̱ svena̱ bhāme̍na tavi̱ṣo ba̍bhū̱vān |
1.165.08c a̱ham e̱tā mana̍ve vi̱śvaśca̍ndrāḥ su̱gā a̱paś ca̍kara̱ vajra̍bāhuḥ ||

1.165.09a अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑ अस्ति दे॒वता॒ विदा॑नः ।
1.165.09c न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥
1.165.09a anu̍tta̱m ā te̍ maghava̱n naki̱r nu na tvāvā̍m̐ asti de̱vatā̱ vidā̍naḥ |
1.165.09c na jāya̍māno̱ naśa̍te̱ na jā̱to yāni̍ kari̱ṣyā kṛ̍ṇu̱hi pra̍vṛddha ||

1.165.10a एक॑स्य चिन्मे वि॒भ्व१॒॑स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा ।
1.165.10c अ॒हं ह्यु१॒॑ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी॑श एषाम् ॥
1.165.10a eka̍sya cin me vi̱bhv a1̱̍stv ojo̱ yā nu da̍dhṛ̱ṣvān kṛ̱ṇavai̍ manī̱ṣā |
1.165.10c a̱haṁ hy u1̱̍gro ma̍ruto̱ vidā̍no̱ yāni̱ cyava̱m indra̱ id ī̍śa eṣām ||

1.165.11a अम॑न्दन्मा मरुतः॒ स्तोमो॒ अत्र॒ यन्मे॑ नरः॒ श्रुत्यं॒ ब्रह्म॑ च॒क्र ।
1.165.11c इन्द्रा॑य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा॑यस्त॒न्वे॑ त॒नूभिः॑ ॥
1.165.11a ama̍ndan mā maruta̱ḥ stomo̱ atra̱ yan me̍ nara̱ḥ śrutya̱m brahma̍ ca̱kra |
1.165.11c indrā̍ya̱ vṛṣṇe̱ suma̍khāya̱ mahya̱ṁ sakhye̱ sakhā̍yas ta̱nve̍ ta̱nūbhi̍ḥ ||

1.165.12a ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒ अने॑द्यः॒ श्रव॒ एषो॒ दधा॑नाः ।
1.165.12c सं॒चक्ष्या॑ मरुतश्च॒न्द्रव॑र्णा॒ अच्छा॑न्त मे छ॒दया॑था च नू॒नम् ॥
1.165.12a e̱ved e̱te prati̍ mā̱ roca̍mānā̱ ane̍dya̱ḥ śrava̱ eṣo̱ dadhā̍nāḥ |
1.165.12c sa̱ṁcakṣyā̍ marutaś ca̱ndrava̍rṇā̱ acchā̍nta me cha̱dayā̍thā ca nū̱nam ||

1.165.13a को न्वत्र॑ मरुतो मामहे वः॒ प्र या॑तन॒ सखीँ॒रच्छा॑ सखायः ।
1.165.13c मन्मा॑नि चित्रा अपिवा॒तय॑न्त ए॒षां भू॑त॒ नवे॑दा म ऋ॒ताना॑म् ॥
1.165.13a ko nv atra̍ maruto māmahe va̱ḥ pra yā̍tana̱ sakhī̱m̐r acchā̍ sakhāyaḥ |
1.165.13c manmā̍ni citrā apivā̱taya̍nta e̱ṣām bhū̍ta̱ nave̍dā ma ṛ̱tānā̍m ||

1.165.14a आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य॑ मे॒धा ।
1.165.14c ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा॑णि जरि॒ता वो॑ अर्चत् ॥
1.165.14a ā yad du̍va̱syād du̱vase̱ na kā̱rur a̱smāñ ca̱kre mā̱nyasya̍ me̱dhā |
1.165.14c o ṣu va̍rtta maruto̱ vipra̱m acche̱mā brahmā̍ṇi jari̱tā vo̍ arcat ||

1.165.15a ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
1.165.15c एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.165.15a e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
1.165.15c eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.166.01a तन्नु वो॑चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं॑ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे॑ ।
1.166.01c ऐ॒धेव॒ याम॑न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ॥
1.166.01a tan nu vo̍cāma rabha̱sāya̱ janma̍ne̱ pūrva̍m mahi̱tvaṁ vṛ̍ṣa̱bhasya̍ ke̱tave̍ |
1.166.01c ai̱dheva̱ yāma̍n marutas tuviṣvaṇo yu̱dheva̍ śakrās tavi̱ṣāṇi̍ kartana ||

1.166.02a नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ॑न्ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः ।
1.166.02c नक्ष॑न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत॑म् ॥
1.166.02a nitya̱ṁ na sū̱num madhu̱ bibhra̍ta̱ upa̱ krīḻa̍nti krī̱ḻā vi̱dathe̍ṣu̱ ghṛṣva̍yaḥ |
1.166.02c nakṣa̍nti ru̱drā ava̍sā nama̱svina̱ṁ na ma̍rdhanti̱ svata̍vaso havi̱ṣkṛta̍m ||

1.166.03a यस्मा॒ ऊमा॑सो अ॒मृता॒ अरा॑सत रा॒यस्पोषं॑ च ह॒विषा॑ ददा॒शुषे॑ ।
1.166.03c उ॒क्षन्त्य॑स्मै म॒रुतो॑ हि॒ता इ॑व पु॒रू रजां॑सि॒ पय॑सा मयो॒भुवः॑ ॥
1.166.03a yasmā̱ ūmā̍so a̱mṛtā̱ arā̍sata rā̱yas poṣa̍ṁ ca ha̱viṣā̍ dadā̱śuṣe̍ |
1.166.03c u̱kṣanty a̍smai ma̱ruto̍ hi̱tā i̍va pu̱rū rajā̍ṁsi̱ paya̍sā mayo̱bhuva̍ḥ ||

1.166.04a आ ये रजां॑सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा॑सः॒ स्वय॑तासो अध्रजन् ।
1.166.04c भय॑न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ यामः॒ प्रय॑तास्वृ॒ष्टिषु॑ ॥
1.166.04a ā ye rajā̍ṁsi̱ tavi̍ṣībhi̱r avya̍ta̱ pra va̱ evā̍sa̱ḥ svaya̍tāso adhrajan |
1.166.04c bhaya̍nte̱ viśvā̱ bhuva̍nāni ha̱rmyā ci̱tro vo̱ yāma̱ḥ praya̍tāsv ṛ̱ṣṭiṣu̍ ||

1.166.05a यत्त्वे॒षया॑मा न॒दय॑न्त॒ पर्व॑तान्दि॒वो वा॑ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः ।
1.166.05c विश्वो॑ वो॒ अज्म॑न्भयते॒ वन॒स्पती॑ रथी॒यन्ती॑व॒ प्र जि॑हीत॒ ओष॑धिः ॥
1.166.05a yat tve̱ṣayā̍mā na̱daya̍nta̱ parva̍tān di̱vo vā̍ pṛ̱ṣṭhaṁ naryā̱ acu̍cyavuḥ |
1.166.05c viśvo̍ vo̱ ajma̍n bhayate̱ vana̱spatī̍ rathī̱yantī̍va̱ pra ji̍hīta̱ oṣa̍dhiḥ ||

1.166.06a यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन ।
1.166.06c यत्रा॑ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा॑ ॥
1.166.06a yū̱yaṁ na̍ ugrā marutaḥ suce̱tunāri̍ṣṭagrāmāḥ suma̱tim pi̍partana |
1.166.06c yatrā̍ vo di̱dyud rada̍ti̱ krivi̍rdatī ri̱ṇāti̍ pa̱śvaḥ sudhi̍teva ba̱rhaṇā̍ ||

1.166.07a प्र स्क॒म्भदे॑ष्णा अनव॒भ्ररा॑धसोऽलातृ॒णासो॑ वि॒दथे॑षु॒ सुष्टु॑ताः ।
1.166.07c अर्च॑न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये॑ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या॑ ॥
1.166.07a pra ska̱mbhade̍ṣṇā anava̱bhrarā̍dhaso 'lātṛ̱ṇāso̍ vi̱dathe̍ṣu̱ suṣṭu̍tāḥ |
1.166.07c arca̍nty a̱rkam ma̍di̱rasya̍ pī̱taye̍ vi̱dur vī̱rasya̍ pratha̱māni̱ pauṁsyā̍ ||

1.166.08a श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त ।
1.166.08c जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ॥
1.166.08a śa̱tabhu̍jibhi̱s tam a̱bhihru̍ter a̱ghāt pū̱rbhī ra̍kṣatā maruto̱ yam āva̍ta |
1.166.08c jana̱ṁ yam u̍grās tavaso virapśinaḥ pā̱thanā̱ śaṁsā̱t tana̍yasya pu̱ṣṭiṣu̍ ||

1.166.09a विश्वा॑नि भ॒द्रा म॑रुतो॒ रथे॑षु वो मिथ॒स्पृध्ये॑व तवि॒षाण्याहि॑ता ।
1.166.09c अंसे॒ष्वा वः॒ प्रप॑थेषु खा॒दयोऽक्षो॑ वश्च॒क्रा स॒मया॒ वि वा॑वृते ॥
1.166.09a viśvā̍ni bha̱drā ma̍ruto̱ rathe̍ṣu vo mitha̱spṛdhye̍va tavi̱ṣāṇy āhi̍tā |
1.166.09c aṁse̱ṣv ā va̱ḥ prapa̍theṣu khā̱dayo 'kṣo̍ vaś ca̱krā sa̱mayā̱ vi vā̍vṛte ||

1.166.10a भूरी॑णि भ॒द्रा नर्ये॑षु बा॒हुषु॒ वक्षः॑सु रु॒क्मा र॑भ॒सासो॑ अ॒ञ्जयः॑ ।
1.166.10c अंसे॒ष्वेताः॑ प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो॑ धिरे ॥
1.166.10a bhūrī̍ṇi bha̱drā narye̍ṣu bā̱huṣu̱ vakṣa̍ḥsu ru̱kmā ra̍bha̱sāso̍ a̱ñjaya̍ḥ |
1.166.10c aṁse̱ṣv etā̍ḥ pa̱viṣu̍ kṣu̱rā adhi̱ vayo̱ na pa̱kṣān vy anu̱ śriyo̍ dhire ||

1.166.11a म॒हान्तो॑ म॒ह्ना वि॒भ्वो॒३॒॑ विभू॑तयो दूरे॒दृशो॒ ये दि॒व्या इ॑व॒ स्तृभिः॑ ।
1.166.11c म॒न्द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभिः॒ सम्मि॑श्ला॒ इन्द्रे॑ म॒रुतः॑ परि॒ष्टुभः॑ ॥
1.166.11a ma̱hānto̍ ma̱hnā vi̱bhvo̱3̱̍ vibhū̍tayo dūre̱dṛśo̱ ye di̱vyā i̍va̱ stṛbhi̍ḥ |
1.166.11c ma̱ndrāḥ su̍ji̱hvāḥ svari̍tāra ā̱sabhi̱ḥ sammi̍ślā̱ indre̍ ma̱ruta̍ḥ pari̱ṣṭubha̍ḥ ||

1.166.12a तद्वः॑ सुजाता मरुतो महित्व॒नं दी॒र्घं वो॑ दा॒त्रमदि॑तेरिव व्र॒तम् ।
1.166.12c इन्द्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना॑य॒ यस्मै॑ सु॒कृते॒ अरा॑ध्वम् ॥
1.166.12a tad va̍ḥ sujātā maruto mahitva̱naṁ dī̱rghaṁ vo̍ dā̱tram adi̍ter iva vra̱tam |
1.166.12c indra̍ś ca̱na tyaja̍sā̱ vi hru̍ṇāti̱ taj janā̍ya̱ yasmai̍ su̱kṛte̱ arā̍dhvam ||

1.166.13a तद्वो॑ जामि॒त्वं म॑रुतः॒ परे॑ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त ।
1.166.13c अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या॑ सा॒कं नरो॑ दं॒सनै॒रा चि॑कित्रिरे ॥
1.166.13a tad vo̍ jāmi̱tvam ma̍ruta̱ḥ pare̍ yu̱ge pu̱rū yac chaṁsa̍m amṛtāsa̱ āva̍ta |
1.166.13c a̱yā dhi̱yā mana̍ve śru̱ṣṭim āvyā̍ sā̱kaṁ naro̍ da̱ṁsanai̱r ā ci̍kitrire ||

1.166.14a येन॑ दी॒र्घं म॑रुतः शू॒शवा॑म यु॒ष्माके॑न॒ परी॑णसा तुरासः ।
1.166.14c आ यत्त॒तन॑न्वृ॒जने॒ जना॑स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् ॥
1.166.14a yena̍ dī̱rgham ma̍rutaḥ śū̱śavā̍ma yu̱ṣmāke̍na̱ parī̍ṇasā turāsaḥ |
1.166.14c ā yat ta̱tana̍n vṛ̱jane̱ janā̍sa e̱bhir ya̱jñebhi̱s tad a̱bhīṣṭi̍m aśyām ||

1.166.15a ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
1.166.15c एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.166.15a e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
1.166.15c eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.167.01a स॒हस्रं॑ त इन्द्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः ।
1.167.01c स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजाः॑ ॥
1.167.01a sa̱hasra̍ṁ ta indro̱tayo̍ naḥ sa̱hasra̱m iṣo̍ harivo gū̱rtata̍māḥ |
1.167.01c sa̱hasra̱ṁ rāyo̍ māda̱yadhyai̍ saha̱sriṇa̱ upa̍ no yantu̱ vājā̍ḥ ||

1.167.02a आ नोऽवो॑भिर्म॒रुतो॑ या॒न्त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः ।
1.167.02c अध॒ यदे॑षां नि॒युतः॑ पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय॑न्त पा॒रे ॥
1.167.02a ā no 'vo̍bhir ma̱ruto̍ yā̱ntv acchā̱ jyeṣṭhe̍bhir vā bṛ̱haddi̍vaiḥ sumā̱yāḥ |
1.167.02c adha̱ yad e̍ṣāṁ ni̱yuta̍ḥ para̱māḥ sa̍mu̱drasya̍ cid dha̱naya̍nta pā̱re ||

1.167.03a मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः ।
1.167.03c गुहा॒ चर॑न्ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥
1.167.03a mi̱myakṣa̱ yeṣu̱ sudhi̍tā ghṛ̱tācī̱ hira̍ṇyanirṇi̱g upa̍rā̱ na ṛ̱ṣṭiḥ |
1.167.03c guhā̱ cara̍ntī̱ manu̍ṣo̱ na yoṣā̍ sa̱bhāva̍tī vida̱thye̍va̱ saṁ vāk ||

1.167.04a परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः ।
1.167.04c न रो॑द॒सी अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥
1.167.04a parā̍ śu̱bhrā a̱yāso̍ ya̱vyā sā̍dhāra̱ṇyeva̍ ma̱ruto̍ mimikṣuḥ |
1.167.04c na ro̍da̱sī apa̍ nudanta gho̱rā ju̱ṣanta̱ vṛdha̍ṁ sa̱khyāya̍ de̱vāḥ ||

1.167.05a जोष॒द्यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणाः॑ ।
1.167.05c आ सू॒र्येव॑ विध॒तो रथं॑ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥
1.167.05a joṣa̱d yad ī̍m asu̱ryā̍ sa̱cadhyai̱ viṣi̍tastukā roda̱sī nṛ̱maṇā̍ḥ |
1.167.05c ā sū̱ryeva̍ vidha̱to ratha̍ṁ gāt tve̱ṣapra̍tīkā̱ nabha̍so̱ netyā ||

1.167.06a आस्था॑पयन्त युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्राम् ।
1.167.06c अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥
1.167.06a āsthā̍payanta yuva̱tiṁ yuvā̍naḥ śu̱bhe nimi̍ślāṁ vi̱dathe̍ṣu pa̱jrām |
1.167.06c a̱rko yad vo̍ maruto ha̱viṣmā̱n gāya̍d gā̱thaṁ su̱taso̍mo duva̱syan ||

1.167.07a प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ ।
1.167.07c सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥
1.167.07a pra taṁ vi̍vakmi̱ vakmyo̱ ya e̍ṣām ma̱rutā̍m mahi̱mā sa̱tyo asti̍ |
1.167.07c sacā̱ yad ī̱ṁ vṛṣa̍maṇā aha̱ṁyuḥ sthi̱rā ci̱j janī̱r vaha̍te subhā̱gāḥ ||

1.167.08a पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् ।
1.167.08c उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥
1.167.08a pānti̍ mi̱trāvaru̍ṇāv ava̱dyāc caya̍ta īm arya̱mo apra̍śastān |
1.167.08c u̱ta cya̍vante̱ acyu̍tā dhru̱vāṇi̍ vāvṛ̱dha ī̍m maruto̱ dāti̍vāraḥ ||

1.167.09a न॒ही नु वो॑ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः ।
1.167.09c ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥
1.167.09a na̱hī nu vo̍ maruto̱ anty a̱sme ā̱rāttā̍c ci̱c chava̍so̱ anta̍m ā̱puḥ |
1.167.09c te dhṛ̱ṣṇunā̱ śava̍sā śūśu̱vāṁso 'rṇo̱ na dveṣo̍ dhṛṣa̱tā pari̍ ṣṭhuḥ ||

1.167.10a व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये ।
1.167.10c व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥
1.167.10a va̱yam a̱dyendra̍sya̱ preṣṭhā̍ va̱yaṁ śvo vo̍cemahi sama̱rye |
1.167.10c va̱yam pu̱rā mahi̍ ca no̱ anu̱ dyūn tan na̍ ṛbhu̱kṣā na̱rām anu̍ ṣyāt ||

1.167.11a ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
1.167.11c एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.167.11a e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
1.167.11c eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.168.01a य॒ज्ञाय॑ज्ञा वः सम॒ना तु॑तु॒र्वणि॒र्धियं॑धियं वो देव॒या उ॑ दधिध्वे ।
1.168.01c आ वो॒ऽर्वाचः॑ सुवि॒ताय॒ रोद॑स्योर्म॒हे व॑वृत्या॒मव॑से सुवृ॒क्तिभिः॑ ॥
1.168.01a ya̱jñā-ya̍jñā vaḥ sama̱nā tu̍tu̱rvaṇi̱r dhiya̍ṁ-dhiyaṁ vo deva̱yā u̍ dadhidhve |
1.168.01c ā vo̱ 'rvāca̍ḥ suvi̱tāya̱ roda̍syor ma̱he va̍vṛtyā̱m ava̍se suvṛ̱ktibhi̍ḥ ||

1.168.02a व॒व्रासो॒ न ये स्व॒जाः स्वत॑वस॒ इषं॒ स्व॑रभि॒जाय॑न्त॒ धूत॑यः ।
1.168.02c स॒ह॒स्रिया॑सो अ॒पां नोर्मय॑ आ॒सा गावो॒ वन्द्या॑सो॒ नोक्षणः॑ ॥
1.168.02a va̱vrāso̱ na ye sva̱jāḥ svata̍vasa̱ iṣa̱ṁ sva̍r abhi̱jāya̍nta̱ dhūta̍yaḥ |
1.168.02c sa̱ha̱sriyā̍so a̱pāṁ normaya̍ ā̱sā gāvo̱ vandyā̍so̱ nokṣaṇa̍ḥ ||

1.168.03a सोमा॑सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो॑ दु॒वसो॒ नास॑ते ।
1.168.03c ऐषा॒मंसे॑षु र॒म्भिणी॑व रारभे॒ हस्ते॑षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ॥
1.168.03a somā̍so̱ na ye su̱tās tṛ̱ptāṁśa̍vo hṛ̱tsu pī̱tāso̍ du̱vaso̱ nāsa̍te |
1.168.03c aiṣā̱m aṁse̍ṣu ra̱mbhiṇī̍va rārabhe̱ haste̍ṣu khā̱diś ca̍ kṛ̱tiś ca̱ saṁ da̍dhe ||

1.168.04a अव॒ स्वयु॑क्ता दि॒व आ वृथा॑ ययु॒रम॑र्त्याः॒ कश॑या चोदत॒ त्मना॑ ।
1.168.04c अ॒रे॒णव॑स्तुविजा॒ता अ॑चुच्यवुर्दृ॒ळ्हानि॑ चिन्म॒रुतो॒ भ्राज॑दृष्टयः ॥
1.168.04a ava̱ svayu̍ktā di̱va ā vṛthā̍ yayu̱r ama̍rtyā̱ḥ kaśa̍yā codata̱ tmanā̍ |
1.168.04c a̱re̱ṇava̍s tuvijā̱tā a̍cucyavur dṛ̱ḻhāni̍ cin ma̱ruto̱ bhrāja̍dṛṣṭayaḥ ||

1.168.05a को वो॒ऽन्तर्म॑रुत ऋष्टिविद्युतो॒ रेज॑ति॒ त्मना॒ हन्वे॑व जि॒ह्वया॑ ।
1.168.05c ध॒न्व॒च्युत॑ इ॒षां न याम॑नि पुरु॒प्रैषा॑ अह॒न्यो॒३॒॑ नैत॑शः ॥
1.168.05a ko vo̱ 'ntar ma̍ruta ṛṣṭividyuto̱ reja̍ti̱ tmanā̱ hanve̍va ji̱hvayā̍ |
1.168.05c dha̱nva̱cyuta̍ i̱ṣāṁ na yāma̍ni puru̱praiṣā̍ aha̱nyo̱3̱̍ naita̍śaḥ ||

1.168.06a क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि॑न्नाय॒य ।
1.168.06c यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम॑र्ण॒वम् ॥
1.168.06a kva̍ svid a̱sya raja̍so ma̱has para̱ṁ kvāva̍ram maruto̱ yasmi̍nn āya̱ya |
1.168.06c yac cyā̱vaya̍tha vithu̱reva̱ saṁhi̍ta̱ṁ vy adri̍ṇā patatha tve̱ṣam a̍rṇa̱vam ||

1.168.07a सा॒तिर्न वोऽम॑वती॒ स्व॑र्वती त्वे॒षा विपा॑का मरुतः॒ पिपि॑ष्वती ।
1.168.07c भ॒द्रा वो॑ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी॑ असु॒र्ये॑व॒ जञ्ज॑ती ॥
1.168.07a sā̱tir na vo 'ma̍vatī̱ sva̍rvatī tve̱ṣā vipā̍kā maruta̱ḥ pipi̍ṣvatī |
1.168.07c bha̱drā vo̍ rā̱tiḥ pṛ̍ṇa̱to na dakṣi̍ṇā pṛthu̱jrayī̍ asu̱rye̍va̱ jañja̍tī ||

1.168.08a प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय॑न्ति ।
1.168.08c अव॑ स्मयन्त वि॒द्युतः॑ पृथि॒व्यां यदी॑ घृ॒तं म॒रुतः॑ प्रुष्णु॒वन्ति॑ ॥
1.168.08a prati̍ ṣṭobhanti̱ sindha̍vaḥ pa̱vibhyo̱ yad a̱bhriyā̱ṁ vāca̍m udī̱raya̍nti |
1.168.08c ava̍ smayanta vi̱dyuta̍ḥ pṛthi̱vyāṁ yadī̍ ghṛ̱tam ma̱ruta̍ḥ pruṣṇu̱vanti̍ ||

1.168.09a असू॑त॒ पृश्नि॑र्मह॒ते रणा॑य त्वे॒षम॒यासां॑ म॒रुता॒मनी॑कम् ।
1.168.09c ते स॑प्स॒रासो॑ऽजनय॒न्ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥
1.168.09a asū̍ta̱ pṛśni̍r maha̱te raṇā̍ya tve̱ṣam a̱yāsā̍m ma̱rutā̱m anī̍kam |
1.168.09c te sa̍psa̱rāso̍ 'janaya̱ntābhva̱m ād it sva̱dhām i̍ṣi̱rām pary a̍paśyan ||

1.168.10a ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
1.168.10c एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.168.10a e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
1.168.10c eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.169.01a म॒हश्चि॒त्त्वमि॑न्द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता ।
1.169.01c स नो॑ वेधो म॒रुतां॑ चिकि॒त्वान्त्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा॑ ॥
1.169.01a ma̱haś ci̱t tvam i̍ndra ya̱ta e̱tān ma̱haś ci̍d asi̱ tyaja̍so varū̱tā |
1.169.01c sa no̍ vedho ma̱rutā̍ṁ ciki̱tvān su̱mnā va̍nuṣva̱ tava̱ hi preṣṭhā̍ ||

1.169.02a अयु॑ज्रन्त इन्द्र वि॒श्वकृ॑ष्टीर्विदा॒नासो॑ नि॒ष्षिधो॑ मर्त्य॒त्रा ।
1.169.02c म॒रुतां॑ पृत्सु॒तिर्हास॑माना॒ स्व॑र्मीळ्हस्य प्र॒धन॑स्य सा॒तौ ॥
1.169.02a ayu̍jran ta indra vi̱śvakṛ̍ṣṭīr vidā̱nāso̍ ni̱ṣṣidho̍ martya̱trā |
1.169.02c ma̱rutā̍m pṛtsu̱tir hāsa̍mānā̱ sva̍rmīḻhasya pra̱dhana̍sya sā̱tau ||

1.169.03a अम्य॒क्सा त॑ इन्द्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं॑ म॒रुतो॑ जुनन्ति ।
1.169.03c अ॒ग्निश्चि॒द्धि ष्मा॑त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां॑सि ॥
1.169.03a amya̱k sā ta̍ indra ṛ̱ṣṭir a̱sme sane̱my abhva̍m ma̱ruto̍ junanti |
1.169.03c a̱gniś ci̱d dhi ṣmā̍ta̱se śu̍śu̱kvān āpo̱ na dvī̱paṁ dadha̍ti̱ prayā̍ṁsi ||

1.169.04a त्वं तू न॑ इन्द्र॒ तं र॒यिं दा॒ ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिम् ।
1.169.04c स्तुत॑श्च॒ यास्ते॑ च॒कन॑न्त वा॒योः स्तनं॒ न मध्वः॑ पीपयन्त॒ वाजैः॑ ॥
1.169.04a tvaṁ tū na̍ indra̱ taṁ ra̱yiṁ dā̱ oji̍ṣṭhayā̱ dakṣi̍ṇayeva rā̱tim |
1.169.04c stuta̍ś ca̱ yās te̍ ca̱kana̍nta vā̱yoḥ stana̱ṁ na madhva̍ḥ pīpayanta̱ vājai̍ḥ ||

1.169.05a त्वे राय॑ इन्द्र तो॒शत॑माः प्रणे॒तारः॒ कस्य॑ चिदृता॒योः ।
1.169.05c ते षु णो॑ म॒रुतो॑ मृळयन्तु॒ ये स्मा॑ पु॒रा गा॑तू॒यन्ती॑व दे॒वाः ॥
1.169.05a tve rāya̍ indra to̱śata̍māḥ praṇe̱tāra̱ḥ kasya̍ cid ṛtā̱yoḥ |
1.169.05c te ṣu ṇo̍ ma̱ruto̍ mṛḻayantu̱ ye smā̍ pu̱rā gā̍tū̱yantī̍va de̱vāḥ ||

1.169.06a प्रति॒ प्र या॑हीन्द्र मी॒ळ्हुषो॒ नॄन्म॒हः पार्थि॑वे॒ सद॑ने यतस्व ।
1.169.06c अध॒ यदे॑षां पृथुबु॒ध्नास॒ एता॑स्ती॒र्थे नार्यः पौंस्या॑नि त॒स्थुः ॥
1.169.06a prati̱ pra yā̍hīndra mī̱ḻhuṣo̱ nṝn ma̱haḥ pārthi̍ve̱ sada̍ne yatasva |
1.169.06c adha̱ yad e̍ṣām pṛthubu̱dhnāsa̱ etā̍s tī̱rthe nāryaḥ pauṁsyā̍ni ta̱sthuḥ ||

1.169.07a प्रति॑ घो॒राणा॒मेता॑नाम॒यासां॑ म॒रुतां॑ शृण्व आय॒तामु॑प॒ब्दिः ।
1.169.07c ये मर्त्यं॑ पृतना॒यन्त॒मूमै॑र्ऋणा॒वानं॒ न प॒तय॑न्त॒ सर्गैः॑ ॥
1.169.07a prati̍ gho̱rāṇā̱m etā̍nām a̱yāsā̍m ma̱rutā̍ṁ śṛṇva āya̱tām u̍pa̱bdiḥ |
1.169.07c ye martya̍m pṛtanā̱yanta̱m ūmai̍r ṛṇā̱vāna̱ṁ na pa̱taya̍nta̱ sargai̍ḥ ||

1.169.08a त्वं माने॑भ्य इन्द्र वि॒श्वज॑न्या॒ रदा॑ म॒रुद्भिः॑ शु॒रुधो॒ गोअ॑ग्राः ।
1.169.08c स्तवा॑नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.169.08a tvam māne̍bhya indra vi̱śvaja̍nyā̱ radā̍ ma̱rudbhi̍ḥ śu̱rudho̱ goa̍grāḥ |
1.169.08c stavā̍nebhiḥ stavase deva de̱vair vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.170.01a न नू॒नमस्ति॒ नो श्वः कस्तद्वे॑द॒ यदद्भु॑तम् ।
1.170.01c अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥
1.170.01a na nū̱nam asti̱ no śvaḥ kas tad ve̍da̱ yad adbhu̍tam |
1.170.01c a̱nyasya̍ ci̱ttam a̱bhi sa̍ṁca̱reṇya̍m u̱tādhī̍ta̱ṁ vi na̍śyati ||

1.170.02a किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ ।
1.170.02c तेभिः॑ कल्पस्व साधु॒या मा नः॑ स॒मर॑णे वधीः ॥
1.170.02a kiṁ na̍ indra jighāṁsasi̱ bhrāta̍ro ma̱ruta̱s tava̍ |
1.170.02c tebhi̍ḥ kalpasva sādhu̱yā mā na̍ḥ sa̱mara̍ṇe vadhīḥ ||

1.170.03a किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे ।
1.170.03c वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ॥
1.170.03a kiṁ no̍ bhrātar agastya̱ sakhā̱ sann ati̍ manyase |
1.170.03c vi̱dmā hi te̱ yathā̱ mano̱ 'smabhya̱m in na di̍tsasi ||

1.170.04a अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः ।
1.170.04c तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥
1.170.04a ara̍ṁ kṛṇvantu̱ vedi̱ṁ sam a̱gnim i̍ndhatām pu̱raḥ |
1.170.04c tatrā̱mṛta̍sya̱ ceta̍naṁ ya̱jñaṁ te̍ tanavāvahai ||

1.170.05a त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठः॑ ।
1.170.05c इन्द्र॒ त्वं म॒रुद्भिः॒ सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥
1.170.05a tvam ī̍śiṣe vasupate̱ vasū̍nā̱ṁ tvam mi̱trāṇā̍m mitrapate̱ dheṣṭha̍ḥ |
1.170.05c indra̱ tvam ma̱rudbhi̱ḥ saṁ va̍da̱svādha̱ prāśā̍na ṛtu̱thā ha̱vīṁṣi̍ ||



1.171.01a प्रति॑ व ए॒ना नम॑सा॒हमे॑मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणा॑म् ।
1.171.01c र॒रा॒णता॑ मरुतो वे॒द्याभि॒र्नि हेळो॑ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ॥
1.171.01a prati̍ va e̱nā nama̍sā̱ham e̍mi sū̱ktena̍ bhikṣe suma̱tiṁ tu̱rāṇā̍m |
1.171.01c ra̱rā̱ṇatā̍ maruto ve̱dyābhi̱r ni heḻo̍ dha̱tta vi mu̍cadhva̱m aśvā̍n ||

1.171.02a ए॒ष वः॒ स्तोमो॑ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः ।
1.171.02c उपे॒मा या॑त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धासः॑ ॥
1.171.02a e̱ṣa va̱ḥ stomo̍ maruto̱ nama̍svān hṛ̱dā ta̱ṣṭo mana̍sā dhāyi devāḥ |
1.171.02c upe̱m ā yā̍ta̱ mana̍sā juṣā̱ṇā yū̱yaṁ hi ṣṭhā nama̍sa̱ id vṛ̱dhāsa̍ḥ ||

1.171.03a स्तु॒तासो॑ नो म॒रुतो॑ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः ।
1.171.03c ऊ॒र्ध्वा नः॑ सन्तु को॒म्या वना॒न्यहा॑नि॒ विश्वा॑ मरुतो जिगी॒षा ॥
1.171.03a stu̱tāso̍ no ma̱ruto̍ mṛḻayantū̱ta stu̱to ma̱ghavā̱ śambha̍viṣṭhaḥ |
1.171.03c ū̱rdhvā na̍ḥ santu ko̱myā vanā̱ny ahā̍ni̱ viśvā̍ maruto jigī̱ṣā ||

1.171.04a अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इन्द्रा॑द्भि॒या म॑रुतो॒ रेज॑मानः ।
1.171.04c यु॒ष्मभ्यं॑ ह॒व्या निशि॑तान्यास॒न्तान्या॒रे च॑कृमा मृ॒ळता॑ नः ॥
1.171.04a a̱smād a̱haṁ ta̍vi̱ṣād īṣa̍māṇa̱ indrā̍d bhi̱yā ma̍ruto̱ reja̍mānaḥ |
1.171.04c yu̱ṣmabhya̍ṁ ha̱vyā niśi̍tāny āsa̱n tāny ā̱re ca̍kṛmā mṛ̱ḻatā̍ naḥ ||

1.171.05a येन॒ माना॑सश्चि॒तय॑न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम् ।
1.171.05c स नो॑ म॒रुद्भि॑र्वृषभ॒ श्रवो॑ धा उ॒ग्र उ॒ग्रेभिः॒ स्थवि॑रः सहो॒दाः ॥
1.171.05a yena̱ mānā̍saś ci̱taya̍nta u̱srā vyu̍ṣṭiṣu̱ śava̍sā̱ śaśva̍tīnām |
1.171.05c sa no̍ ma̱rudbhi̍r vṛṣabha̱ śravo̍ dhā u̱gra u̱grebhi̱ḥ sthavi̍raḥ saho̱dāḥ ||

1.171.06a त्वं पा॑हीन्द्र॒ सही॑यसो॒ नॄन्भवा॑ म॒रुद्भि॒रव॑यातहेळाः ।
1.171.06c सु॒प्र॒के॒तेभिः॑ सास॒हिर्दधा॑नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.171.06a tvam pā̍hīndra̱ sahī̍yaso̱ nṝn bhavā̍ ma̱rudbhi̱r ava̍yātaheḻāḥ |
1.171.06c su̱pra̱ke̱tebhi̍ḥ sāsa̱hir dadhā̍no vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.172.01a चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः ।
1.172.01c मरु॑तो॒ अहि॑भानवः ॥
1.172.01a ci̱tro vo̍ 'stu̱ yāma̍ś ci̱tra ū̱tī su̍dānavaḥ |
1.172.01c maru̍to̱ ahi̍bhānavaḥ ||

1.172.02a आ॒रे सा वः॑ सुदानवो॒ मरु॑त ऋञ्ज॒ती शरुः॑ ।
1.172.02c आ॒रे अश्मा॒ यमस्य॑थ ॥
1.172.02a ā̱re sā va̍ḥ sudānavo̱ maru̍ta ṛñja̱tī śaru̍ḥ |
1.172.02c ā̱re aśmā̱ yam asya̍tha ||

1.172.03a तृ॒ण॒स्क॒न्दस्य॒ नु विशः॒ परि॑ वृङ्क्त सुदानवः ।
1.172.03c ऊ॒र्ध्वान्नः॑ कर्त जी॒वसे॑ ॥
1.172.03a tṛ̱ṇa̱ska̱ndasya̱ nu viśa̱ḥ pari̍ vṛṅkta sudānavaḥ |
1.172.03c ū̱rdhvān na̍ḥ karta jī̱vase̍ ||



1.173.01a गाय॒त्साम॑ नभ॒न्यं१॒॑ यथा॒ वेरर्चा॑म॒ तद्वा॑वृधा॒नं स्व॑र्वत् ।
1.173.01c गावो॑ धे॒नवो॑ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं॑ दि॒व्यं विवा॑सान् ॥
1.173.01a gāya̱t sāma̍ nabha̱nya1̱̍ṁ yathā̱ ver arcā̍ma̱ tad vā̍vṛdhā̱naṁ sva̍rvat |
1.173.01c gāvo̍ dhe̱navo̍ ba̱rhiṣy ada̍bdhā̱ ā yat sa̱dmāna̍ṁ di̱vyaṁ vivā̍sān ||

1.173.02a अर्च॒द्वृषा॒ वृष॑भिः॒ स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒ अति॒ यज्जु॑गु॒र्यात् ।
1.173.02c प्र म॑न्द॒युर्म॒नां गू॑र्त॒ होता॒ भर॑ते॒ मर्यो॑ मिथु॒ना यज॑त्रः ॥
1.173.02a arca̱d vṛṣā̱ vṛṣa̍bhi̱ḥ svedu̍havyair mṛ̱go nāśno̱ ati̱ yaj ju̍gu̱ryāt |
1.173.02c pra ma̍nda̱yur ma̱nāṁ gū̍rta̱ hotā̱ bhara̍te̱ maryo̍ mithu̱nā yaja̍traḥ ||

1.173.03a नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन्भर॒द्गर्भ॒मा श॒रदः॑ पृथि॒व्याः ।
1.173.03c क्रन्द॒दश्वो॒ नय॑मानो रु॒वद्गौर॒न्तर्दू॒तो न रोद॑सी चर॒द्वाक् ॥
1.173.03a nakṣa̱d dhotā̱ pari̱ sadma̍ mi̱tā yan bhara̱d garbha̱m ā śa̱rada̍ḥ pṛthi̱vyāḥ |
1.173.03c kranda̱d aśvo̱ naya̍māno ru̱vad gaur a̱ntar dū̱to na roda̍sī cara̱d vāk ||

1.173.04a ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यन्तो॑ भरन्ते ।
1.173.04c जुजो॑ष॒दिन्द्रो॑ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो॑ रथे॒ष्ठाः ॥
1.173.04a tā ka̱rmāṣa̍tarāsmai̱ pra cyau̱tnāni̍ deva̱yanto̍ bharante |
1.173.04c jujo̍ṣa̱d indro̍ da̱smava̍rcā̱ nāsa̍tyeva̱ sugmyo̍ rathe̱ṣṭhāḥ ||

1.173.05a तमु॑ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो॑ म॒घवा॒ यो र॑थे॒ष्ठाः ।
1.173.05c प्र॒ती॒चश्चि॒द्योधी॑या॒न्वृष॑ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सो विह॒न्ता ॥
1.173.05a tam u̍ ṣṭu̱hīndra̱ṁ yo ha̱ satvā̱ yaḥ śūro̍ ma̱ghavā̱ yo ra̍the̱ṣṭhāḥ |
1.173.05c pra̱tī̱caś ci̱d yodhī̍yā̱n vṛṣa̍ṇvān vava̱vruṣa̍ś ci̱t tama̍so viha̱ntā ||

1.173.06a प्र यदि॒त्था म॑हि॒ना नृभ्यो॒ अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॒॑ नास्मै॑ ।
1.173.06c सं वि॑व्य॒ इन्द्रो॑ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ॑ ओप॒शमि॑व॒ द्याम् ॥
1.173.06a pra yad i̱tthā ma̍hi̱nā nṛbhyo̱ asty ara̱ṁ roda̍sī ka̱kṣye̱3̱̍ nāsmai̍ |
1.173.06c saṁ vi̍vya̱ indro̍ vṛ̱jana̱ṁ na bhūmā̱ bharti̍ sva̱dhāvā̍m̐ opa̱śam i̍va̱ dyām ||

1.173.07a स॒मत्सु॑ त्वा शूर स॒तामु॑रा॒णं प्र॑प॒थिन्त॑मं परितंस॒यध्यै॑ ।
1.173.07c स॒जोष॑स॒ इन्द्रं॒ मदे॑ क्षो॒णीः सू॒रिं चि॒द्ये अ॑नु॒मद॑न्ति॒ वाजैः॑ ॥
1.173.07a sa̱matsu̍ tvā śūra sa̱tām u̍rā̱ṇam pra̍pa̱thinta̍mam paritaṁsa̱yadhyai̍ |
1.173.07c sa̱joṣa̍sa̱ indra̱m made̍ kṣo̱ṇīḥ sū̱riṁ ci̱d ye a̍nu̱mada̍nti̱ vājai̍ḥ ||

1.173.08a ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मद॑न्ति दे॒वीः ।
1.173.08c विश्वा॑ ते॒ अनु॒ जोष्या॑ भू॒द्गौः सू॒रीँश्चि॒द्यदि॑ धि॒षा वेषि॒ जना॑न् ॥
1.173.08a e̱vā hi te̱ śaṁ sava̍nā samu̱dra āpo̱ yat ta̍ ā̱su mada̍nti de̱vīḥ |
1.173.08c viśvā̍ te̱ anu̱ joṣyā̍ bhū̱d gauḥ sū̱rīm̐ś ci̱d yadi̍ dhi̱ṣā veṣi̱ janā̍n ||

1.173.09a असा॑म॒ यथा॑ सुष॒खाय॑ एन स्वभि॒ष्टयो॑ न॒रां न शंसैः॑ ।
1.173.09c अस॒द्यथा॑ न॒ इन्द्रो॑ वन्दने॒ष्ठास्तु॒रो न कर्म॒ नय॑मान उ॒क्था ॥
1.173.09a asā̍ma̱ yathā̍ suṣa̱khāya̍ ena svabhi̱ṣṭayo̍ na̱rāṁ na śaṁsai̍ḥ |
1.173.09c asa̱d yathā̍ na̱ indro̍ vandane̱ṣṭhās tu̱ro na karma̱ naya̍māna u̱kthā ||

1.173.10a विष्प॑र्धसो न॒रां न शंसै॑र॒स्माका॑स॒दिन्द्रो॒ वज्र॑हस्तः ।
1.173.10c मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः ॥
1.173.10a viṣpa̍rdhaso na̱rāṁ na śaṁsai̍r a̱smākā̍sa̱d indro̱ vajra̍hastaḥ |
1.173.10c mi̱trā̱yuvo̱ na pūrpa̍ti̱ṁ suśi̍ṣṭau madhyā̱yuva̱ upa̍ śikṣanti ya̱jñaiḥ ||

1.173.11a य॒ज्ञो हि ष्मेन्द्रं॒ कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सा परि॒यन् ।
1.173.11c ती॒र्थे नाच्छा॑ तातृषा॒णमोको॑ दी॒र्घो न सि॒ध्रमा कृ॑णो॒त्यध्वा॑ ॥
1.173.11a ya̱jño hi ṣmendra̱ṁ kaś ci̍d ṛ̱ndhañ ju̍hurā̱ṇaś ci̱n mana̍sā pari̱yan |
1.173.11c tī̱rthe nācchā̍ tātṛṣā̱ṇam oko̍ dī̱rgho na si̱dhram ā kṛ̍ṇo̱ty adhvā̍ ||

1.173.12a मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः ।
1.173.12c म॒हश्चि॒द्यस्य॑ मी॒ळ्हुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥
1.173.12a mo ṣū ṇa̍ i̱ndrātra̍ pṛ̱tsu de̱vair asti̱ hi ṣmā̍ te śuṣminn ava̱yāḥ |
1.173.12c ma̱haś ci̱d yasya̍ mī̱ḻhuṣo̍ ya̱vyā ha̱viṣma̍to ma̱ruto̱ vanda̍te̱ gīḥ ||

1.173.13a ए॒ष स्तोम॑ इन्द्र॒ तुभ्य॑म॒स्मे ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः ।
1.173.13c आ नो॑ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.173.13a e̱ṣa stoma̍ indra̱ tubhya̍m a̱sme e̱tena̍ gā̱tuṁ ha̍rivo vido naḥ |
1.173.13c ā no̍ vavṛtyāḥ suvi̱tāya̍ deva vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.174.01a त्वं राजे॑न्द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्पा॒ह्य॑सुर॒ त्वम॒स्मान् ।
1.174.01c त्वं सत्प॑तिर्म॒घवा॑ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ॥
1.174.01a tvaṁ rāje̍ndra̱ ye ca̍ de̱vā rakṣā̱ nṝn pā̱hy a̍sura̱ tvam a̱smān |
1.174.01c tvaṁ satpa̍tir ma̱ghavā̍ na̱s taru̍tra̱s tvaṁ sa̱tyo vasa̍vānaḥ saho̱dāḥ ||

1.174.02a दनो॒ विश॑ इन्द्र मृ॒ध्रवा॑चः स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्त् ।
1.174.02c ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने॑ वृ॒त्रं पु॑रु॒कुत्सा॑य रन्धीः ॥
1.174.02a dano̱ viśa̍ indra mṛ̱dhravā̍caḥ sa̱pta yat pura̱ḥ śarma̱ śāra̍dī̱r dart |
1.174.02c ṛ̱ṇor a̱po a̍nava̱dyārṇā̱ yūne̍ vṛ̱tram pu̍ru̱kutsā̍ya randhīḥ ||

1.174.03a अजा॒ वृत॑ इन्द्र॒ शूर॑पत्नी॒र्द्यां च॒ येभिः॑ पुरुहूत नू॒नम् ।
1.174.03c रक्षो॑ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां॑सि॒ वस्तोः॑ ॥
1.174.03a ajā̱ vṛta̍ indra̱ śūra̍patnī̱r dyāṁ ca̱ yebhi̍ḥ puruhūta nū̱nam |
1.174.03c rakṣo̍ a̱gnim a̱śuṣa̱ṁ tūrva̍yāṇaṁ si̱ṁho na dame̱ apā̍ṁsi̱ vasto̍ḥ ||

1.174.04a शेष॒न्नु त इ॑न्द्र॒ सस्मि॒न्योनौ॒ प्रश॑स्तये॒ पवी॑रवस्य म॒ह्ना ।
1.174.04c सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी॑ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ॥
1.174.04a śeṣa̱n nu ta i̍ndra̱ sasmi̱n yonau̱ praśa̍staye̱ pavī̍ravasya ma̱hnā |
1.174.04c sṛ̱jad arṇā̱ṁsy ava̱ yad yu̱dhā gās tiṣṭha̱d dharī̍ dhṛṣa̱tā mṛ̍ṣṭa̱ vājā̍n ||

1.174.05a वह॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्त्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ ।
1.174.05c प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥
1.174.05a vaha̱ kutsa̍m indra̱ yasmi̍ñ cā̱kan syū̍ma̱nyū ṛ̱jrā vāta̱syāśvā̍ |
1.174.05c pra sūra̍ś ca̱kraṁ vṛ̍hatād a̱bhīke̱ 'bhi spṛdho̍ yāsiṣa̱d vajra̍bāhuḥ ||

1.174.06a ज॒घ॒न्वाँ इ॑न्द्र मि॒त्रेरू॑ञ्चो॒दप्र॑वृद्धो हरिवो॒ अदा॑शून् ।
1.174.06c प्र ये पश्य॑न्नर्य॒मणं॒ सचा॒योस्त्वया॑ शू॒र्ता वह॑माना॒ अप॑त्यम् ॥
1.174.06a ja̱gha̱nvām̐ i̍ndra mi̱trerū̍ñ co̱dapra̍vṛddho harivo̱ adā̍śūn |
1.174.06c pra ye paśya̍nn arya̱maṇa̱ṁ sacā̱yos tvayā̍ śū̱rtā vaha̍mānā̱ apa̍tyam ||

1.174.07a रप॑त्क॒विरि॑न्द्रा॒र्कसा॑तौ॒ क्षां दा॒सायो॑प॒बर्ह॑णीं कः ।
1.174.07c कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु॑र्यो॒णे कुय॑वाचं मृ॒धि श्रे॑त् ॥
1.174.07a rapa̍t ka̱vir i̍ndrā̱rkasā̍tau̱ kṣāṁ dā̱sāyo̍pa̱barha̍ṇīṁ kaḥ |
1.174.07c kara̍t ti̱sro ma̱ghavā̱ dānu̍citrā̱ ni du̍ryo̱ṇe kuya̍vācam mṛ̱dhi śre̍t ||

1.174.08a सना॒ ता त॑ इन्द्र॒ नव्या॒ आगुः॒ सहो॒ नभोऽवि॑रणाय पू॒र्वीः ।
1.174.08c भि॒नत्पुरो॒ न भिदो॒ अदे॑वीर्न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥
1.174.08a sanā̱ tā ta̍ indra̱ navyā̱ āgu̱ḥ saho̱ nabho 'vi̍raṇāya pū̱rvīḥ |
1.174.08c bhi̱nat puro̱ na bhido̱ ade̍vīr na̱namo̱ vadha̱r ade̍vasya pī̱yoḥ ||

1.174.09a त्वं धुनि॑रिन्द्र॒ धुनि॑मतीर्ऋ॒णोर॒पः सी॒रा न स्रव॑न्तीः ।
1.174.09c प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥
1.174.09a tvaṁ dhuni̍r indra̱ dhuni̍matīr ṛ̱ṇor a̱paḥ sī̱rā na srava̍ntīḥ |
1.174.09c pra yat sa̍mu̱dram ati̍ śūra̱ parṣi̍ pā̱rayā̍ tu̱rvaśa̱ṁ yadu̍ṁ sva̱sti ||

1.174.10a त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता ।
1.174.10c स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.174.10a tvam a̱smāka̍m indra vi̱śvadha̍ syā avṛ̱kata̍mo na̱rāṁ nṛ̍pā̱tā |
1.174.10c sa no̱ viśvā̍sāṁ spṛ̱dhāṁ sa̍ho̱dā vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.175.01a मत्स्यपा॑यि ते॒ महः॒ पात्र॑स्येव हरिवो मत्स॒रो मदः॑ ।
1.175.01c वृषा॑ ते॒ वृष्ण॒ इन्दु॑र्वा॒जी स॑हस्र॒सात॑मः ॥
1.175.01a matsy apā̍yi te̱ maha̱ḥ pātra̍syeva harivo matsa̱ro mada̍ḥ |
1.175.01c vṛṣā̍ te̱ vṛṣṇa̱ indu̍r vā̱jī sa̍hasra̱sāta̍maḥ ||

1.175.02a आ न॑स्ते गन्तु मत्स॒रो वृषा॒ मदो॒ वरे॑ण्यः ।
1.175.02c स॒हावाँ॑ इन्द्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ॥
1.175.02a ā na̍s te gantu matsa̱ro vṛṣā̱ mado̱ vare̍ṇyaḥ |
1.175.02c sa̱hāvā̍m̐ indra sāna̱siḥ pṛ̍tanā̱ṣāḻ ama̍rtyaḥ ||

1.175.03a त्वं हि शूरः॒ सनि॑ता चो॒दयो॒ मनु॑षो॒ रथ॑म् ।
1.175.03c स॒हावा॒न्दस्यु॑मव्र॒तमोषः॒ पात्रं॒ न शो॒चिषा॑ ॥
1.175.03a tvaṁ hi śūra̱ḥ sani̍tā co̱dayo̱ manu̍ṣo̱ ratha̍m |
1.175.03c sa̱hāvā̱n dasyu̍m avra̱tam oṣa̱ḥ pātra̱ṁ na śo̱ciṣā̍ ||

1.175.04a मु॒षा॒य सूर्यं॑ कवे च॒क्रमीशा॑न॒ ओज॑सा ।
1.175.04c वह॒ शुष्णा॑य व॒धं कुत्सं॒ वात॒स्याश्वैः॑ ॥
1.175.04a mu̱ṣā̱ya sūrya̍ṁ kave ca̱kram īśā̍na̱ oja̍sā |
1.175.04c vaha̱ śuṣṇā̍ya va̱dhaṁ kutsa̱ṁ vāta̱syāśvai̍ḥ ||

1.175.05a शु॒ष्मिन्त॑मो॒ हि ते॒ मदो॑ द्यु॒म्निन्त॑म उ॒त क्रतुः॑ ।
1.175.05c वृ॒त्र॒घ्ना व॑रिवो॒विदा॑ मंसी॒ष्ठा अ॑श्व॒सात॑मः ॥
1.175.05a śu̱ṣminta̍mo̱ hi te̱ mado̍ dyu̱mninta̍ma u̱ta kratu̍ḥ |
1.175.05c vṛ̱tra̱ghnā va̍rivo̱vidā̍ maṁsī̱ṣṭhā a̍śva̱sāta̍maḥ ||

1.175.06a यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।
1.175.06c तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.175.06a yathā̱ pūrve̍bhyo jari̱tṛbhya̍ indra̱ maya̍ i̱vāpo̱ na tṛṣya̍te ba̱bhūtha̍ |
1.175.06c tām anu̍ tvā ni̱vida̍ṁ johavīmi vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.176.01a मत्सि॑ नो॒ वस्य॑इष्टय॒ इन्द्र॑मिन्दो॒ वृषा वि॑श ।
1.176.01c ऋ॒घा॒यमा॑ण इन्वसि॒ शत्रु॒मन्ति॒ न वि॑न्दसि ॥
1.176.01a matsi̍ no̱ vasya̍ïṣṭaya̱ indra̍m indo̱ vṛṣā vi̍śa |
1.176.01c ṛ̱ghā̱yamā̍ṇa invasi̱ śatru̱m anti̱ na vi̍ndasi ||

1.176.02a तस्मि॒न्ना वे॑शया॒ गिरो॒ य एक॑श्चर्षणी॒नाम् ।
1.176.02c अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा॑ ॥
1.176.02a tasmi̱nn ā ve̍śayā̱ giro̱ ya eka̍ś carṣaṇī̱nām |
1.176.02c anu̍ sva̱dhā yam u̱pyate̱ yava̱ṁ na carkṛ̍ṣa̱d vṛṣā̍ ||

1.176.03a यस्य॒ विश्वा॑नि॒ हस्त॑योः॒ पञ्च॑ क्षिती॒नां वसु॑ ।
1.176.03c स्पा॒शय॑स्व॒ यो अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि ॥
1.176.03a yasya̱ viśvā̍ni̱ hasta̍yo̱ḥ pañca̍ kṣitī̱nāṁ vasu̍ |
1.176.03c spā̱śaya̍sva̱ yo a̍sma̱dhrug di̱vyevā̱śani̍r jahi ||

1.176.04a असु॑न्वन्तं समं जहि दू॒णाशं॒ यो न ते॒ मयः॑ ।
1.176.04c अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ॥
1.176.04a asu̍nvantaṁ samaṁ jahi dū̱ṇāśa̱ṁ yo na te̱ maya̍ḥ |
1.176.04c a̱smabhya̍m asya̱ veda̍naṁ da̱ddhi sū̱riś ci̍d ohate ||

1.176.05a आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त् ।
1.176.05c आ॒जाविन्द्र॑स्येन्दो॒ प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥
1.176.05a āvo̱ yasya̍ dvi̱barha̍so̱ 'rkeṣu̍ sānu̱ṣag asa̍t |
1.176.05c ā̱jāv indra̍syendo̱ prāvo̱ vāje̍ṣu vā̱jina̍m ||

1.176.06a यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।
1.176.06c तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.176.06a yathā̱ pūrve̍bhyo jari̱tṛbhya̍ indra̱ maya̍ i̱vāpo̱ na tṛṣya̍te ba̱bhūtha̍ |
1.176.06c tām anu̍ tvā ni̱vida̍ṁ johavīmi vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.177.01a आ च॑र्षणि॒प्रा वृ॑ष॒भो जना॑नां॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ ।
1.177.01c स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या॑ह्य॒र्वाङ् ॥
1.177.01a ā ca̍rṣaṇi̱prā vṛ̍ṣa̱bho janā̍nā̱ṁ rājā̍ kṛṣṭī̱nām pu̍ruhū̱ta indra̍ḥ |
1.177.01c stu̱taḥ śra̍va̱syann ava̱sopa̍ ma̱drig yu̱ktvā harī̱ vṛṣa̱ṇā yā̍hy a̱rvāṅ ||

1.177.02a ये ते॒ वृष॑णो वृष॒भास॑ इन्द्र ब्रह्म॒युजो॒ वृष॑रथासो॒ अत्याः॑ ।
1.177.02c ताँ आ ति॑ष्ठ॒ तेभि॒रा या॑ह्य॒र्वाङ्हवा॑महे त्वा सु॒त इ॑न्द्र॒ सोमे॑ ॥
1.177.02a ye te̱ vṛṣa̍ṇo vṛṣa̱bhāsa̍ indra brahma̱yujo̱ vṛṣa̍rathāso̱ atyā̍ḥ |
1.177.02c tām̐ ā ti̍ṣṭha̱ tebhi̱r ā yā̍hy a̱rvāṅ havā̍mahe tvā su̱ta i̍ndra̱ some̍ ||

1.177.03a आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा॑ ते सु॒तः सोमः॒ परि॑षिक्ता॒ मधू॑नि ।
1.177.03c यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ॥
1.177.03a ā ti̍ṣṭha̱ ratha̱ṁ vṛṣa̍ṇa̱ṁ vṛṣā̍ te su̱taḥ soma̱ḥ pari̍ṣiktā̱ madhū̍ni |
1.177.03c yu̱ktvā vṛṣa̍bhyāṁ vṛṣabha kṣitī̱nāṁ hari̍bhyāṁ yāhi pra̱vatopa̍ ma̱drik ||

1.177.04a अ॒यं य॒ज्ञो दे॑व॒या अ॒यं मि॒येध॑ इ॒मा ब्रह्मा॑ण्य॒यमि॑न्द्र॒ सोमः॑ ।
1.177.04c स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या॑हि॒ पिबा॑ नि॒षद्य॒ वि मु॑चा॒ हरी॑ इ॒ह ॥
1.177.04a a̱yaṁ ya̱jño de̍va̱yā a̱yam mi̱yedha̍ i̱mā brahmā̍ṇy a̱yam i̍ndra̱ soma̍ḥ |
1.177.04c stī̱rṇam ba̱rhir ā tu śa̍kra̱ pra yā̍hi̱ pibā̍ ni̱ṣadya̱ vi mu̍cā̱ harī̍ i̱ha ||

1.177.05a ओ सुष्टु॑त इन्द्र याह्य॒र्वाङुप॒ ब्रह्मा॑णि मा॒न्यस्य॑ का॒रोः ।
1.177.05c वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.177.05a o suṣṭu̍ta indra yāhy a̱rvāṅ upa̱ brahmā̍ṇi mā̱nyasya̍ kā̱roḥ |
1.177.05c vi̱dyāma̱ vasto̱r ava̍sā gṛ̱ṇanto̍ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.178.01a यद्ध॒ स्या त॑ इन्द्र श्रु॒ष्टिरस्ति॒ यया॑ ब॒भूथ॑ जरि॒तृभ्य॑ ऊ॒ती ।
1.178.01c मा नः॒ कामं॑ म॒हय॑न्त॒मा ध॒ग्विश्वा॑ ते अश्यां॒ पर्याप॑ आ॒योः ॥
1.178.01a yad dha̱ syā ta̍ indra śru̱ṣṭir asti̱ yayā̍ ba̱bhūtha̍ jari̱tṛbhya̍ ū̱tī |
1.178.01c mā na̱ḥ kāma̍m ma̱haya̍nta̱m ā dha̱g viśvā̍ te aśyā̱m pary āpa̍ ā̱yoḥ ||

1.178.02a न घा॒ राजेन्द्र॒ आ द॑भन्नो॒ या नु स्वसा॑रा कृ॒णव॑न्त॒ योनौ॑ ।
1.178.02c आप॑श्चिदस्मै सु॒तुका॑ अवेष॒न्गम॑न्न॒ इन्द्रः॑ स॒ख्या वय॑श्च ॥
1.178.02a na ghā̱ rājendra̱ ā da̍bhan no̱ yā nu svasā̍rā kṛ̱ṇava̍nta̱ yonau̍ |
1.178.02c āpa̍ś cid asmai su̱tukā̍ aveṣa̱n gama̍n na̱ indra̍ḥ sa̱khyā vaya̍ś ca ||

1.178.03a जेता॒ नृभि॒रिन्द्रः॑ पृ॒त्सु शूरः॒ श्रोता॒ हवं॒ नाध॑मानस्य का॒रोः ।
1.178.03c प्रभ॑र्ता॒ रथं॑ दा॒शुष॑ उपा॒क उद्य॑न्ता॒ गिरो॒ यदि॑ च॒ त्मना॒ भूत् ॥
1.178.03a jetā̱ nṛbhi̱r indra̍ḥ pṛ̱tsu śūra̱ḥ śrotā̱ hava̱ṁ nādha̍mānasya kā̱roḥ |
1.178.03c prabha̍rtā̱ ratha̍ṁ dā̱śuṣa̍ upā̱ka udya̍ntā̱ giro̱ yadi̍ ca̱ tmanā̱ bhūt ||

1.178.04a ए॒वा नृभि॒रिन्द्रः॑ सुश्रव॒स्या प्र॑खा॒दः पृ॒क्षो अ॒भि मि॒त्रिणो॑ भूत् ।
1.178.04c स॒म॒र्य इ॒षः स्त॑वते॒ विवा॑चि सत्राक॒रो यज॑मानस्य॒ शंसः॑ ॥
1.178.04a e̱vā nṛbhi̱r indra̍ḥ suśrava̱syā pra̍khā̱daḥ pṛ̱kṣo a̱bhi mi̱triṇo̍ bhūt |
1.178.04c sa̱ma̱rya i̱ṣaḥ sta̍vate̱ vivā̍ci satrāka̱ro yaja̍mānasya̱ śaṁsa̍ḥ ||

1.178.05a त्वया॑ व॒यं म॑घवन्निन्द्र॒ शत्रू॑न॒भि ष्या॑म मह॒तो मन्य॑मानान् ।
1.178.05c त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.178.05a tvayā̍ va̱yam ma̍ghavann indra̱ śatrū̍n a̱bhi ṣyā̍ma maha̱to manya̍mānān |
1.178.05c tvaṁ trā̱tā tvam u̍ no vṛ̱dhe bhū̍r vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.179.01a पू॒र्वीर॒हं श॒रदः॑ शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रय॑न्तीः ।
1.179.01c मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥
1.179.01a pū̱rvīr a̱haṁ śa̱rada̍ḥ śaśramā̱ṇā do̱ṣā vasto̍r u̱ṣaso̍ ja̱raya̍ntīḥ |
1.179.01c mi̱nāti̱ śriya̍ṁ jari̱mā ta̱nūnā̱m apy ū̱ nu patnī̱r vṛṣa̍ṇo jagamyuḥ ||

1.179.02a ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ ।
1.179.02c ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥
1.179.02a ye ci̱d dhi pūrva̍ ṛta̱sāpa̱ āsa̍n sā̱kaṁ de̱vebhi̱r ava̍dann ṛ̱tāni̍ |
1.179.02c te ci̱d avā̍sur na̱hy anta̍m ā̱puḥ sam ū̱ nu patnī̱r vṛṣa̍bhir jagamyuḥ ||

1.179.03a न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव ।
1.179.03c जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यञ्चा॑ मिथु॒नाव॒भ्यजा॑व ॥
1.179.03a na mṛṣā̍ śrā̱ntaṁ yad ava̍nti de̱vā viśvā̱ it spṛdho̍ a̱bhy a̍śnavāva |
1.179.03c jayā̱ved atra̍ śa̱tanī̍tham ā̱jiṁ yat sa̱myañcā̍ mithu̱nāv a̱bhy ajā̍va ||

1.179.04a न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुतः॒ कुत॑श्चित् ।
1.179.04c लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒सन्त॑म् ॥
1.179.04a na̱dasya̍ mā rudha̱taḥ kāma̱ āga̍nn i̱ta ājā̍to a̱muta̱ḥ kuta̍ś cit |
1.179.04c lopā̍mudrā̱ vṛṣa̍ṇa̱ṁ nī ri̍ṇāti̱ dhīra̱m adhī̍rā dhayati śva̱santa̍m ||

1.179.05a इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे ।
1.179.05c यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्यः॑ ॥
1.179.05a i̱maṁ nu soma̱m anti̍to hṛ̱tsu pī̱tam upa̍ bruve |
1.179.05c yat sī̱m āga̍ś cakṛ̱mā tat su mṛ̍ḻatu pulu̱kāmo̱ hi martya̍ḥ ||

1.179.06a अ॒गस्त्यः॒ खन॑मानः ख॒नित्रैः॑ प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा॑नः ।
1.179.06c उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो॑ जगाम ॥
1.179.06a a̱gastya̱ḥ khana̍mānaḥ kha̱nitrai̍ḥ pra̱jām apa̍tya̱m bala̍m i̱cchamā̍naḥ |
1.179.06c u̱bhau varṇā̱v ṛṣi̍r u̱graḥ pu̍poṣa sa̱tyā de̱veṣv ā̱śiṣo̍ jagāma ||



1.180.01a यु॒वो रजां॑सि सु॒यमा॑सो॒ अश्वा॒ रथो॒ यद्वां॒ पर्यर्णां॑सि॒ दीय॑त् ।
1.180.01c हि॒र॒ण्यया॑ वां प॒वयः॑ प्रुषाय॒न्मध्वः॒ पिब॑न्ता उ॒षसः॑ सचेथे ॥
1.180.01a yu̱vo rajā̍ṁsi su̱yamā̍so̱ aśvā̱ ratho̱ yad vā̱m pary arṇā̍ṁsi̱ dīya̍t |
1.180.01c hi̱ra̱ṇyayā̍ vām pa̱vaya̍ḥ pruṣāya̱n madhva̱ḥ piba̍ntā u̱ṣasa̍ḥ sacethe ||

1.180.02a यु॒वमत्य॒स्याव॑ नक्षथो॒ यद्विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः ।
1.180.02c स्वसा॒ यद्वां॑ विश्वगूर्ती॒ भरा॑ति॒ वाजा॒येट्टे॑ मधुपावि॒षे च॑ ॥
1.180.02a yu̱vam atya̱syāva̍ nakṣatho̱ yad vipa̍tmano̱ narya̍sya̱ praya̍jyoḥ |
1.180.02c svasā̱ yad vā̍ṁ viśvagūrtī̱ bharā̍ti̱ vājā̱yeṭṭe̍ madhupāv i̱ṣe ca̍ ||

1.180.03a यु॒वं पय॑ उ॒स्रिया॑यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः ।
1.180.03c अ॒न्तर्यद्व॒निनो॑ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ॥
1.180.03a yu̱vam paya̍ u̱sriyā̍yām adhattam pa̱kvam ā̱māyā̱m ava̱ pūrvya̱ṁ goḥ |
1.180.03c a̱ntar yad va̱nino̍ vām ṛtapsū hvā̱ro na śuci̱r yaja̍te ha̱viṣmā̍n ||

1.180.04a यु॒वं ह॑ घ॒र्मं मधु॑मन्त॒मत्र॑ये॒ऽपो न क्षोदो॑ऽवृणीतमे॒षे ।
1.180.04c तद्वां॑ नरावश्विना॒ पश्व॑इष्टी॒ रथ्ये॑व च॒क्रा प्रति॑ यन्ति॒ मध्वः॑ ॥
1.180.04a yu̱vaṁ ha̍ gha̱rmam madhu̍manta̱m atra̍ye̱ 'po na kṣodo̍ 'vṛṇītam e̱ṣe |
1.180.04c tad vā̍ṁ narāv aśvinā̱ paśva̍ïṣṭī̱ rathye̍va ca̱krā prati̍ yanti̱ madhva̍ḥ ||

1.180.05a आ वां॑ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे॑ण तौ॒ग्र्यो न जिव्रिः॑ ।
1.180.05c अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ॥
1.180.05a ā vā̍ṁ dā̱nāya̍ vavṛtīya dasrā̱ gor ohe̍ṇa tau̱gryo na jivri̍ḥ |
1.180.05c a̱paḥ kṣo̱ṇī sa̍cate̱ māhi̍nā vāṁ jū̱rṇo vā̱m akṣu̱r aṁha̍so yajatrā ||

1.180.06a नि यद्यु॒वेथे॑ नि॒युतः॑ सुदानू॒ उप॑ स्व॒धाभिः॑ सृजथः॒ पुरं॑धिम् ।
1.180.06c प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाज॑म् ॥
1.180.06a ni yad yu̱vethe̍ ni̱yuta̍ḥ sudānū̱ upa̍ sva̱dhābhi̍ḥ sṛjatha̱ḥ pura̍ṁdhim |
1.180.06c preṣa̱d veṣa̱d vāto̱ na sū̱rir ā ma̱he da̍de suvra̱to na vāja̍m ||

1.180.07a व॒यं चि॒द्धि वां॑ जरि॒तारः॑ स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् ।
1.180.07c अधा॑ चि॒द्धि ष्मा॑श्विनावनिन्द्या पा॒थो हि ष्मा॑ वृषणा॒वन्ति॑देवम् ॥
1.180.07a va̱yaṁ ci̱d dhi vā̍ṁ jari̱tāra̍ḥ sa̱tyā vi̍pa̱nyāma̍he̱ vi pa̱ṇir hi̱tāvā̍n |
1.180.07c adhā̍ ci̱d dhi ṣmā̍śvināv anindyā pā̱tho hi ṣmā̍ vṛṣaṇā̱v anti̍devam ||

1.180.08a यु॒वां चि॒द्धि ष्मा॑श्विना॒वनु॒ द्यून्विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ ।
1.180.08c अ॒गस्त्यो॑ न॒रां नृषु॒ प्रश॑स्तः॒ कारा॑धुनीव चितयत्स॒हस्रैः॑ ॥
1.180.08a yu̱vāṁ ci̱d dhi ṣmā̍śvinā̱v anu̱ dyūn viru̍drasya pra̱srava̍ṇasya sā̱tau |
1.180.08c a̱gastyo̍ na̱rāṁ nṛṣu̱ praśa̍sta̱ḥ kārā̍dhunīva citayat sa̱hasrai̍ḥ ||

1.180.09a प्र यद्वहे॑थे महि॒ना रथ॑स्य॒ प्र स्य॑न्द्रा याथो॒ मनु॑षो॒ न होता॑ ।
1.180.09c ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाचः॑ स्याम ॥
1.180.09a pra yad vahe̍the mahi̱nā ratha̍sya̱ pra sya̍ndrā yātho̱ manu̍ṣo̱ na hotā̍ |
1.180.09c dha̱ttaṁ sū̱ribhya̍ u̱ta vā̱ svaśvya̱ṁ nāsa̍tyā rayi̱ṣāca̍ḥ syāma ||

1.180.10a तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम॒ स्तोमै॑रश्विना सुवि॒ताय॒ नव्य॑म् ।
1.180.10c अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.180.10a taṁ vā̱ṁ ratha̍ṁ va̱yam a̱dyā hu̍vema̱ stomai̍r aśvinā suvi̱tāya̱ navya̍m |
1.180.10c ari̍ṣṭanemi̱m pari̱ dyām i̍yā̱naṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.181.01a कदु॒ प्रेष्टा॑वि॒षां र॑यी॒णाम॑ध्व॒र्यन्ता॒ यदु॑न्निनी॒थो अ॒पाम् ।
1.181.01c अ॒यं वां॑ य॒ज्ञो अ॑कृत॒ प्रश॑स्तिं॒ वसु॑धिती॒ अवि॑तारा जनानाम् ॥
1.181.01a kad u̱ preṣṭā̍v i̱ṣāṁ ra̍yī̱ṇām a̍dhva̱ryantā̱ yad u̍nninī̱tho a̱pām |
1.181.01c a̱yaṁ vā̍ṁ ya̱jño a̍kṛta̱ praśa̍sti̱ṁ vasu̍dhitī̱ avi̍tārā janānām ||

1.181.02a आ वा॒मश्वा॑सः॒ शुच॑यः पय॒स्पा वात॑रंहसो दि॒व्यासो॒ अत्याः॑ ।
1.181.02c म॒नो॒जुवो॒ वृष॑णो वी॒तपृ॑ष्ठा॒ एह स्व॒राजो॑ अ॒श्विना॑ वहन्तु ॥
1.181.02a ā vā̱m aśvā̍sa̱ḥ śuca̍yaḥ paya̱spā vāta̍raṁhaso di̱vyāso̱ atyā̍ḥ |
1.181.02c ma̱no̱juvo̱ vṛṣa̍ṇo vī̱tapṛ̍ṣṭhā̱ eha sva̱rājo̍ a̱śvinā̍ vahantu ||

1.181.03a आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वा॑न्त्सृ॒प्रव॑न्धुरः सुवि॒ताय॑ गम्याः ।
1.181.03c वृष्णः॑ स्थातारा॒ मन॑सो॒ जवी॑यानहम्पू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः ॥
1.181.03a ā vā̱ṁ ratho̱ 'vani̱r na pra̱vatvā̍n sṛ̱prava̍ndhuraḥ suvi̱tāya̍ gamyāḥ |
1.181.03c vṛṣṇa̍ḥ sthātārā̱ mana̍so̱ javī̍yān ahampū̱rvo ya̍ja̱to dhi̍ṣṇyā̱ yaḥ ||

1.181.04a इ॒हेह॑ जा॒ता सम॑वावशीतामरे॒पसा॑ त॒न्वा॒३॒॑ नाम॑भिः॒ स्वैः ।
1.181.04c जि॒ष्णुर्वा॑म॒न्यः सुम॑खस्य सू॒रिर्दि॒वो अ॒न्यः सु॒भगः॑ पु॒त्र ऊ॑हे ॥
1.181.04a i̱heha̍ jā̱tā sam a̍vāvaśītām are̱pasā̍ ta̱nvā̱3̱̍ nāma̍bhi̱ḥ svaiḥ |
1.181.04c ji̱ṣṇur vā̍m a̱nyaḥ suma̍khasya sū̱rir di̱vo a̱nyaḥ su̱bhaga̍ḥ pu̱tra ū̍he ||

1.181.05a प्र वां॑ निचे॒रुः क॑कु॒हो वशाँ॒ अनु॑ पि॒शङ्ग॑रूपः॒ सद॑नानि गम्याः ।
1.181.05c हरी॑ अ॒न्यस्य॑ पी॒पय॑न्त॒ वाजै॑र्म॒थ्रा रजां॑स्यश्विना॒ वि घोषैः॑ ॥
1.181.05a pra vā̍ṁ nice̱ruḥ ka̍ku̱ho vaśā̱m̐ anu̍ pi̱śaṅga̍rūpa̱ḥ sada̍nāni gamyāḥ |
1.181.05c harī̍ a̱nyasya̍ pī̱paya̍nta̱ vājai̍r ma̱thrā rajā̍ṁsy aśvinā̱ vi ghoṣai̍ḥ ||

1.181.06a प्र वां॑ श॒रद्वा॑न्वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन् ।
1.181.06c एवै॑र॒न्यस्य॑ पी॒पय॑न्त॒ वाजै॒र्वेष॑न्तीरू॒र्ध्वा न॒द्यो॑ न॒ आगुः॑ ॥
1.181.06a pra vā̍ṁ śa̱radvā̍n vṛṣa̱bho na ni̱ṣṣāṭ pū̱rvīr iṣa̍ś carati̱ madhva̍ i̱ṣṇan |
1.181.06c evai̍r a̱nyasya̍ pī̱paya̍nta̱ vājai̱r veṣa̍ntīr ū̱rdhvā na̱dyo̍ na̱ āgu̍ḥ ||

1.181.07a अस॑र्जि वां॒ स्थवि॑रा वेधसा॒ गीर्बा॒ळ्हे अ॑श्विना त्रे॒धा क्षर॑न्ती ।
1.181.07c उप॑स्तुताववतं॒ नाध॑मानं॒ याम॒न्नया॑मञ्छृणुतं॒ हवं॑ मे ॥
1.181.07a asa̍rji vā̱ṁ sthavi̍rā vedhasā̱ gīr bā̱ḻhe a̍śvinā tre̱dhā kṣara̍ntī |
1.181.07c upa̍stutāv avata̱ṁ nādha̍māna̱ṁ yāma̱nn ayā̍mañ chṛṇuta̱ṁ hava̍m me ||

1.181.08a उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् ।
1.181.08c वृषा॑ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ॥
1.181.08a u̱ta syā vā̱ṁ ruśa̍to̱ vapsa̍so̱ gīs tri̍ba̱rhiṣi̱ sada̍si pinvate̱ nṝn |
1.181.08c vṛṣā̍ vām me̱gho vṛ̍ṣaṇā pīpāya̱ gor na seke̱ manu̍ṣo daśa̱syan ||

1.181.09a यु॒वां पू॒षेवा॑श्विना॒ पुरं॑धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् ।
1.181.09c हु॒वे यद्वां॑ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.181.09a yu̱vām pū̱ṣevā̍śvinā̱ pura̍ṁdhir a̱gnim u̱ṣāṁ na ja̍rate ha̱viṣmā̍n |
1.181.09c hu̱ve yad vā̍ṁ variva̱syā gṛ̍ṇā̱no vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.182.01a अभू॑दि॒दं व॒युन॒मो षु भू॑षता॒ रथो॒ वृष॑ण्वा॒न्मद॑ता मनीषिणः ।
1.182.01c धि॒यं॒जि॒न्वा धिष्ण्या॑ वि॒श्पला॑वसू दि॒वो नपा॑ता सु॒कृते॒ शुचि॑व्रता ॥
1.182.01a abhū̍d i̱daṁ va̱yuna̱m o ṣu bhū̍ṣatā̱ ratho̱ vṛṣa̍ṇvā̱n mada̍tā manīṣiṇaḥ |
1.182.01c dhi̱ya̱ṁji̱nvā dhiṣṇyā̍ vi̱śpalā̍vasū di̱vo napā̍tā su̱kṛte̱ śuci̍vratā ||

1.182.02a इन्द्र॑तमा॒ हि धिष्ण्या॑ म॒रुत्त॑मा द॒स्रा दंसि॑ष्ठा र॒थ्या॑ र॒थीत॑मा ।
1.182.02c पू॒र्णं रथं॑ वहेथे॒ मध्व॒ आचि॑तं॒ तेन॑ दा॒श्वांस॒मुप॑ याथो अश्विना ॥
1.182.02a indra̍tamā̱ hi dhiṣṇyā̍ ma̱rutta̍mā da̱srā daṁsi̍ṣṭhā ra̱thyā̍ ra̱thīta̍mā |
1.182.02c pū̱rṇaṁ ratha̍ṁ vahethe̱ madhva̱ āci̍ta̱ṁ tena̍ dā̱śvāṁsa̱m upa̍ yātho aśvinā ||

1.182.03a किमत्र॑ दस्रा कृणुथः॒ किमा॑साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते॑ ।
1.182.03c अति॑ क्रमिष्टं जु॒रतं॑ प॒णेरसुं॒ ज्योति॒र्विप्रा॑य कृणुतं वच॒स्यवे॑ ॥
1.182.03a kim atra̍ dasrā kṛṇutha̱ḥ kim ā̍sāthe̱ jano̱ yaḥ kaś ci̱d aha̍vir mahī̱yate̍ |
1.182.03c ati̍ kramiṣṭaṁ ju̱rata̍m pa̱ṇer asu̱ṁ jyoti̱r viprā̍ya kṛṇutaṁ vaca̱syave̍ ||

1.182.04a ज॒म्भय॑तम॒भितो॒ राय॑तः॒ शुनो॑ ह॒तं मृधो॑ वि॒दथु॒स्तान्य॑श्विना ।
1.182.04c वाचं॑वाचं जरि॒तू र॒त्निनीं॑ कृतमु॒भा शंसं॑ नासत्यावतं॒ मम॑ ॥
1.182.04a ja̱mbhaya̍tam a̱bhito̱ rāya̍ta̱ḥ śuno̍ ha̱tam mṛdho̍ vi̱dathu̱s tāny a̍śvinā |
1.182.04c vāca̍ṁ-vācaṁ jari̱tū ra̱tninī̍ṁ kṛtam u̱bhā śaṁsa̍ṁ nāsatyāvata̱m mama̍ ||

1.182.05a यु॒वमे॒तं च॑क्रथुः॒ सिन्धु॑षु प्ल॒वमा॑त्म॒न्वन्तं॑ प॒क्षिणं॑ तौ॒ग्र्याय॒ कम् ।
1.182.05c येन॑ देव॒त्रा मन॑सा निरू॒हथुः॑ सुपप्त॒नी पे॑तथुः॒ क्षोद॑सो म॒हः ॥
1.182.05a yu̱vam e̱taṁ ca̍krathu̱ḥ sindhu̍ṣu pla̱vam ā̍tma̱nvanta̍m pa̱kṣiṇa̍ṁ tau̱gryāya̱ kam |
1.182.05c yena̍ deva̱trā mana̍sā nirū̱hathu̍ḥ supapta̱nī pe̍tathu̱ḥ kṣoda̍so ma̱haḥ ||

1.182.06a अव॑विद्धं तौ॒ग्र्यम॒प्स्व१॒॑न्तर॑नारम्भ॒णे तम॑सि॒ प्रवि॑द्धम् ।
1.182.06c चत॑स्रो॒ नावो॒ जठ॑लस्य॒ जुष्टा॒ उद॒श्विभ्या॑मिषि॒ताः पा॑रयन्ति ॥
1.182.06a ava̍viddhaṁ tau̱gryam a̱psv a1̱̍ntar a̍nārambha̱ṇe tama̍si̱ pravi̍ddham |
1.182.06c cata̍sro̱ nāvo̱ jaṭha̍lasya̱ juṣṭā̱ ud a̱śvibhyā̍m iṣi̱tāḥ pā̍rayanti ||

1.182.07a कः स्वि॑द्वृ॒क्षो निष्ठि॑तो॒ मध्ये॒ अर्ण॑सो॒ यं तौ॒ग्र्यो ना॑धि॒तः प॒र्यष॑स्वजत् ।
1.182.07c प॒र्णा मृ॒गस्य॑ प॒तरो॑रिवा॒रभ॒ उद॑श्विना ऊहथुः॒ श्रोम॑ताय॒ कम् ॥
1.182.07a kaḥ svi̍d vṛ̱kṣo niṣṭhi̍to̱ madhye̱ arṇa̍so̱ yaṁ tau̱gryo nā̍dhi̱taḥ pa̱ryaṣa̍svajat |
1.182.07c pa̱rṇā mṛ̱gasya̍ pa̱taro̍r ivā̱rabha̱ ud a̍śvinā ūhathu̱ḥ śroma̍tāya̱ kam ||

1.182.08a तद्वां॑ नरा नासत्या॒वनु॑ ष्या॒द्यद्वां॒ माना॑स उ॒चथ॒मवो॑चन् ।
1.182.08c अ॒स्माद॒द्य सद॑सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.182.08a tad vā̍ṁ narā nāsatyā̱v anu̍ ṣyā̱d yad vā̱m mānā̍sa u̱catha̱m avo̍can |
1.182.08c a̱smād a̱dya sada̍saḥ so̱myād ā vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.183.01a तं यु॑ञ्जाथां॒ मन॑सो॒ यो जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः ।
1.183.01c येनो॑पया॒थः सु॒कृतो॑ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ॥
1.183.01a taṁ yu̍ñjāthā̱m mana̍so̱ yo javī̍yān trivandhu̱ro vṛ̍ṣaṇā̱ yas tri̍ca̱kraḥ |
1.183.01c yeno̍payā̱thaḥ su̱kṛto̍ duro̱ṇaṁ tri̱dhātu̍nā patatho̱ vir na pa̱rṇaiḥ ||

1.183.02a सु॒वृद्रथो॑ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थः॒ क्रतु॑म॒न्तानु॑ पृ॒क्षे ।
1.183.02c वपु॑र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा॑ सचेथे ॥
1.183.02a su̱vṛd ratho̍ vartate̱ yann a̱bhi kṣāṁ yat tiṣṭha̍tha̱ḥ kratu̍ma̱ntānu̍ pṛ̱kṣe |
1.183.02c vapu̍r vapu̱ṣyā sa̍catām i̱yaṁ gīr di̱vo du̍hi̱troṣasā̍ sacethe ||

1.183.03a आ ति॑ष्ठतं सु॒वृतं॒ यो रथो॑ वा॒मनु॑ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् ।
1.183.03c येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥
1.183.03a ā ti̍ṣṭhataṁ su̱vṛta̱ṁ yo ratho̍ vā̱m anu̍ vra̱tāni̱ varta̍te ha̱viṣmā̍n |
1.183.03c yena̍ narā nāsatyeṣa̱yadhyai̍ va̱rtir yā̱thas tana̍yāya̱ tmane̍ ca ||

1.183.04a मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तम् ।
1.183.04c अ॒यं वां॑ भा॒गो निहि॑त इ॒यं गीर्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥
1.183.04a mā vā̱ṁ vṛko̱ mā vṛ̱kīr ā da̍dharṣī̱n mā pari̍ varktam u̱ta māti̍ dhaktam |
1.183.04c a̱yaṁ vā̍m bhā̱go nihi̍ta i̱yaṁ gīr dasrā̍v i̱me vā̍ṁ ni̱dhayo̱ madhū̍nām ||

1.183.05a यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् ।
1.183.05c दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यन्ता मे॒ हवं॑ नास॒त्योप॑ यातम् ॥
1.183.05a yu̱vāṁ gota̍maḥ purumī̱ḻho atri̱r dasrā̱ hava̱te 'va̍se ha̱viṣmā̍n |
1.183.05c diśa̱ṁ na di̱ṣṭām ṛ̍jū̱yeva̱ yantā me̱ hava̍ṁ nāsa̱tyopa̍ yātam ||

1.183.06a अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि ।
1.183.06c एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.183.06a atā̍riṣma̱ tama̍sas pā̱ram a̱sya prati̍ vā̱ṁ stomo̍ aśvināv adhāyi |
1.183.06c eha yā̍tam pa̱thibhi̍r deva̱yānai̍r vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.184.01a ता वा॑म॒द्य ताव॑प॒रं हु॑वेमो॒च्छन्त्या॑मु॒षसि॒ वह्नि॑रु॒क्थैः ।
1.184.01c नास॑त्या॒ कुह॑ चि॒त्सन्ता॑व॒र्यो दि॒वो नपा॑ता सु॒दास्त॑राय ॥
1.184.01a tā vā̍m a̱dya tāv a̍pa̱raṁ hu̍vemo̱cchantyā̍m u̱ṣasi̱ vahni̍r u̱kthaiḥ |
1.184.01c nāsa̍tyā̱ kuha̍ ci̱t santā̍v a̱ryo di̱vo napā̍tā su̱dāsta̍rāya ||

1.184.02a अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मद॑न्ता ।
1.184.02c श्रु॒तं मे॒ अच्छो॑क्तिभिर्मती॒नामेष्टा॑ नरा॒ निचे॑तारा च॒ कर्णैः॑ ॥
1.184.02a a̱sme ū̱ ṣu vṛ̍ṣaṇā mādayethā̱m ut pa̱ṇīm̐r ha̍tam ū̱rmyā mada̍ntā |
1.184.02c śru̱tam me̱ accho̍ktibhir matī̱nām eṣṭā̍ narā̱ nice̍tārā ca̱ karṇai̍ḥ ||

1.184.03a श्रि॒ये पू॑षन्निषु॒कृते॑व दे॒वा नास॑त्या वह॒तुं सू॒र्यायाः॑ ।
1.184.03c व॒च्यन्ते॑ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरेः॑ ॥
1.184.03a śri̱ye pū̍ṣann iṣu̱kṛte̍va de̱vā nāsa̍tyā vaha̱tuṁ sū̱ryāyā̍ḥ |
1.184.03c va̱cyante̍ vāṁ kaku̱hā a̱psu jā̱tā yu̱gā jū̱rṇeva̱ varu̍ṇasya̱ bhūre̍ḥ ||

1.184.04a अ॒स्मे सा वां॑ माध्वी रा॒तिर॑स्तु॒ स्तोमं॑ हिनोतं मा॒न्यस्य॑ का॒रोः ।
1.184.04c अनु॒ यद्वां॑ श्रव॒स्या॑ सुदानू सु॒वीर्या॑य चर्ष॒णयो॒ मद॑न्ति ॥
1.184.04a a̱sme sā vā̍m mādhvī rā̱tir a̍stu̱ stoma̍ṁ hinotam mā̱nyasya̍ kā̱roḥ |
1.184.04c anu̱ yad vā̍ṁ śrava̱syā̍ sudānū su̱vīryā̍ya carṣa̱ṇayo̱ mada̍nti ||

1.184.05a ए॒ष वां॒ स्तोमो॑ अश्विनावकारि॒ माने॑भिर्मघवाना सुवृ॒क्ति ।
1.184.05c या॒तं व॒र्तिस्तन॑याय॒ त्मने॑ चा॒गस्त्ये॑ नासत्या॒ मद॑न्ता ॥
1.184.05a e̱ṣa vā̱ṁ stomo̍ aśvināv akāri̱ māne̍bhir maghavānā suvṛ̱kti |
1.184.05c yā̱taṁ va̱rtis tana̍yāya̱ tmane̍ cā̱gastye̍ nāsatyā̱ mada̍ntā ||

1.184.06a अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि ।
1.184.06c एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.184.06a atā̍riṣma̱ tama̍sas pā̱ram a̱sya prati̍ vā̱ṁ stomo̍ aśvināv adhāyi |
1.184.06c eha yā̍tam pa̱thibhi̍r deva̱yānai̍r vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.185.01a क॒त॒रा पूर्वा॑ कत॒राप॑रा॒योः क॒था जा॒ते क॑वयः॒ को वि वे॑द ।
1.185.01c विश्वं॒ त्मना॑ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये॑व ॥
1.185.01a ka̱ta̱rā pūrvā̍ kata̱rāpa̍rā̱yoḥ ka̱thā jā̱te ka̍vaya̱ḥ ko vi ve̍da |
1.185.01c viśva̱ṁ tmanā̍ bibhṛto̱ yad dha̱ nāma̱ vi va̍rtete̱ aha̍nī ca̱kriye̍va ||

1.185.02a भूरिं॒ द्वे अच॑रन्ती॒ चर॑न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी॑ दधाते ।
1.185.02c नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
1.185.02a bhūri̱ṁ dve aca̍rantī̱ cara̍ntam pa̱dvanta̱ṁ garbha̍m a̱padī̍ dadhāte |
1.185.02c nitya̱ṁ na sū̱num pi̱tror u̱pasthe̱ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.03a अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व॑र्वदव॒धं नम॑स्वत् ।
1.185.03c तद्रो॑दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
1.185.03a a̱ne̱ho dā̱tram adi̍ter ana̱rvaṁ hu̱ve sva̍rvad ava̱dhaṁ nama̍svat |
1.185.03c tad ro̍dasī janayataṁ jari̱tre dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.04a अत॑प्यमाने॒ अव॒साव॑न्ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे ।
1.185.04c उ॒भे दे॒वाना॑मु॒भये॑भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
1.185.04a ata̍pyamāne̱ ava̱sāva̍ntī̱ anu̍ ṣyāma̱ roda̍sī de̱vapu̍tre |
1.185.04c u̱bhe de̱vānā̍m u̱bhaye̍bhi̱r ahnā̱ṁ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.05a सं॒गच्छ॑माने युव॒ती सम॑न्ते॒ स्वसा॑रा जा॒मी पि॒त्रोरु॒पस्थे॑ ।
1.185.05c अ॒भि॒जिघ्र॑न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
1.185.05a sa̱ṁgaccha̍māne yuva̱tī sama̍nte̱ svasā̍rā jā̱mī pi̱tror u̱pasthe̍ |
1.185.05c a̱bhi̱jighra̍ntī̱ bhuva̍nasya̱ nābhi̱ṁ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.06a उ॒र्वी सद्म॑नी बृह॒ती ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री ।
1.185.06c द॒धाते॒ ये अ॒मृतं॑ सु॒प्रती॑के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
1.185.06a u̱rvī sadma̍nī bṛha̱tī ṛ̱tena̍ hu̱ve de̱vānā̱m ava̍sā̱ jani̍trī |
1.185.06c da̱dhāte̱ ye a̱mṛta̍ṁ su̱pratī̍ke̱ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.07a उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रेअ॑न्ते॒ उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् ।
1.185.07c द॒धाते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
1.185.07a u̱rvī pṛ̱thvī ba̍hu̱le dū̱rea̍nte̱ upa̍ bruve̱ nama̍sā ya̱jñe a̱smin |
1.185.07c da̱dhāte̱ ye su̱bhage̍ su̱pratū̍rtī̱ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.08a दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दागः॒ सखा॑यं वा॒ सद॒मिज्जास्प॑तिं वा ।
1.185.08c इ॒यं धीर्भू॑या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
1.185.08a de̱vān vā̱ yac ca̍kṛ̱mā kac ci̱d āga̱ḥ sakhā̍yaṁ vā̱ sada̱m ij jāspa̍tiṁ vā |
1.185.08c i̱yaṁ dhīr bhū̍yā ava̱yāna̍m eṣā̱ṁ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.09a उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती अव॑सा सचेताम् ।
1.185.09c भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मद॑न्त इषयेम देवाः ॥
1.185.09a u̱bhā śaṁsā̱ naryā̱ mām a̍viṣṭām u̱bhe mām ū̱tī ava̍sā sacetām |
1.185.09c bhūri̍ cid a̱ryaḥ su̱dāsta̍rāye̱ṣā mada̍nta iṣayema devāḥ ||

1.185.10a ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः ।
1.185.10c पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके॑ पि॒ता मा॒ता च॑ रक्षता॒मवो॑भिः ॥
1.185.10a ṛ̱taṁ di̱ve tad a̍vocam pṛthi̱vyā a̍bhiśrā̱vāya̍ pratha̱maṁ su̍me̱dhāḥ |
1.185.10c pā̱tām a̍va̱dyād du̍ri̱tād a̱bhīke̍ pi̱tā mā̱tā ca̍ rakṣatā̱m avo̍bhiḥ ||

1.185.11a इ॒दं द्या॑वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वा॑म् ।
1.185.11c भू॒तं दे॒वाना॑मव॒मे अवो॑भिर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.185.11a i̱daṁ dyā̍vāpṛthivī sa̱tyam a̍stu̱ pita̱r māta̱r yad i̱hopa̍bru̱ve vā̍m |
1.185.11c bhū̱taṁ de̱vānā̍m ava̱me avo̍bhir vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.186.01a आ न॒ इळा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।
1.186.01c अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥
1.186.01a ā na̱ iḻā̍bhir vi̱dathe̍ suśa̱sti vi̱śvāna̍raḥ savi̱tā de̱va e̍tu |
1.186.01c api̱ yathā̍ yuvāno̱ matsa̍thā no̱ viśva̱ṁ jaga̍d abhipi̱tve ma̍nī̱ṣā ||

1.186.02a आ नो॒ विश्व॒ आस्क्रा॑ गमन्तु दे॒वा मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः॑ ।
1.186.02c भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धासः॒ कर॑न्त्सु॒षाहा॑ विथु॒रं न शवः॑ ॥
1.186.02a ā no̱ viśva̱ āskrā̍ gamantu de̱vā mi̱tro a̍rya̱mā varu̍ṇaḥ sa̱joṣā̍ḥ |
1.186.02c bhuva̱n yathā̍ no̱ viśve̍ vṛ̱dhāsa̱ḥ kara̍n su̱ṣāhā̍ vithu̱raṁ na śava̍ḥ ||

1.186.03a प्रेष्ठं॑ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणिः॑ स॒जोषाः॑ ।
1.186.03c अस॒द्यथा॑ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ॥
1.186.03a preṣṭha̍ṁ vo̱ ati̍thiṁ gṛṇīṣe̱ 'gniṁ śa̱stibhi̍s tu̱rvaṇi̍ḥ sa̱joṣā̍ḥ |
1.186.03c asa̱d yathā̍ no̱ varu̍ṇaḥ sukī̱rtir iṣa̍ś ca parṣad arigū̱rtaḥ sū̱riḥ ||

1.186.04a उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः ।
1.186.04c स॒मा॒ने अह॑न्वि॒मिमा॑नो अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ॥
1.186.04a upa̍ va̱ eṣe̱ nama̍sā jigī̱ṣoṣāsā̱naktā̍ su̱dughe̍va dhe̱nuḥ |
1.186.04c sa̱mā̱ne aha̍n vi̱mimā̍no a̱rkaṁ viṣu̍rūpe̱ paya̍si̱ sasmi̱nn ūdha̍n ||

1.186.05a उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॒॑ मय॑स्कः॒ शिशुं॒ न पि॒प्युषी॑व वेति॒ सिन्धुः॑ ।
1.186.05c येन॒ नपा॑तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह॑न्ति ॥
1.186.05a u̱ta no 'hi̍r bu̱dhnyo̱3̱̍ maya̍s ka̱ḥ śiśu̱ṁ na pi̱pyuṣī̍va veti̱ sindhu̍ḥ |
1.186.05c yena̱ napā̍tam a̱pāṁ ju̱nāma̍ mano̱juvo̱ vṛṣa̍ṇo̱ yaṁ vaha̍nti ||

1.186.06a उ॒त न॑ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषाः॑ ।
1.186.06c आ वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग॑म्याः ॥
1.186.06a u̱ta na̍ ī̱ṁ tvaṣṭā ga̱ntv acchā̱ smat sū̱ribhi̍r abhipi̱tve sa̱joṣā̍ḥ |
1.186.06c ā vṛ̍tra̱hendra̍ś carṣaṇi̱prās tu̱viṣṭa̍mo na̱rāṁ na̍ i̱ha ga̍myāḥ ||

1.186.07a उ॒त न॑ ईं म॒तयोऽश्व॑योगाः॒ शिशुं॒ न गाव॒स्तरु॑णं रिहन्ति ।
1.186.07c तमीं॒ गिरो॒ जन॑यो॒ न पत्नीः॑ सुर॒भिष्ट॑मं न॒रां न॑सन्त ॥
1.186.07a u̱ta na̍ īm ma̱tayo 'śva̍yogā̱ḥ śiśu̱ṁ na gāva̱s taru̍ṇaṁ rihanti |
1.186.07c tam ī̱ṁ giro̱ jana̍yo̱ na patnī̍ḥ sura̱bhiṣṭa̍maṁ na̱rāṁ na̍santa ||

1.186.08a उ॒त न॑ ईं म॒रुतो॑ वृ॒द्धसे॑नाः॒ स्मद्रोद॑सी॒ सम॑नसः सदन्तु ।
1.186.08c पृष॑दश्वासो॒ऽवन॑यो॒ न रथा॑ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ॥
1.186.08a u̱ta na̍ īm ma̱ruto̍ vṛ̱ddhase̍nā̱ḥ smad roda̍sī̱ sama̍nasaḥ sadantu |
1.186.08c pṛṣa̍daśvāso̱ 'vana̍yo̱ na rathā̍ ri̱śāda̍so mitra̱yujo̱ na de̱vāḥ ||

1.186.09a प्र नु यदे॑षां महि॒ना चि॑कि॒त्रे प्र यु॑ञ्जते प्र॒युज॒स्ते सु॑वृ॒क्ति ।
1.186.09c अध॒ यदे॑षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यन्त॒ सेनाः॑ ॥
1.186.09a pra nu yad e̍ṣām mahi̱nā ci̍ki̱tre pra yu̍ñjate pra̱yuja̱s te su̍vṛ̱kti |
1.186.09c adha̱ yad e̍ṣāṁ su̱dine̱ na śaru̱r viśva̱m eri̍ṇam pruṣā̱yanta̱ senā̍ḥ ||

1.186.10a प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि सन्ति॑ ।
1.186.10c अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा॑ सु॒म्नाय॑ ववृतीय दे॒वान् ॥
1.186.10a pro a̱śvinā̱v ava̍se kṛṇudhva̱m pra pū̱ṣaṇa̱ṁ svata̍vaso̱ hi santi̍ |
1.186.10c a̱dve̱ṣo viṣṇu̱r vāta̍ ṛbhu̱kṣā acchā̍ su̱mnāya̍ vavṛtīya de̱vān ||

1.186.11a इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः ।
1.186.11c नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.186.11a i̱yaṁ sā vo̍ a̱sme dīdhi̍tir yajatrā api̱prāṇī̍ ca̱ sada̍nī ca bhūyāḥ |
1.186.11c ni yā de̱veṣu̱ yata̍te vasū̱yur vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.187.01a पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् ।
1.187.01c यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥
1.187.01a pi̱tuṁ nu sto̍ṣam ma̱ho dha̱rmāṇa̱ṁ tavi̍ṣīm |
1.187.01c yasya̍ tri̱to vy oja̍sā vṛ̱traṁ vipa̍rvam a̱rdaya̍t ||

1.187.02a स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे ।
1.187.02c अ॒स्माक॑मवि॒ता भ॑व ॥
1.187.02a svādo̍ pito̱ madho̍ pito va̱yaṁ tvā̍ vavṛmahe |
1.187.02c a̱smāka̍m avi̱tā bha̍va ||

1.187.03a उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभिः॑ ।
1.187.03c म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥
1.187.03a upa̍ naḥ pita̱v ā ca̍ra śi̱vaḥ śi̱vābhi̍r ū̱tibhi̍ḥ |
1.187.03c ma̱yo̱bhur a̍dviṣe̱ṇyaḥ sakhā̍ su̱śevo̱ adva̍yāḥ ||

1.187.04a तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः ।
1.187.04c दि॒वि वाता॑ इव श्रि॒ताः ॥
1.187.04a tava̱ tye pi̍to̱ rasā̱ rajā̱ṁsy anu̱ viṣṭhi̍tāḥ |
1.187.04c di̱vi vātā̍ iva śri̱tāḥ ||

1.187.05a तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो ।
1.187.05c प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥
1.187.05a tava̱ tye pi̍to̱ dada̍ta̱s tava̍ svādiṣṭha̱ te pi̍to |
1.187.05c pra svā̱dmāno̱ rasā̍nāṁ tuvi̱grīvā̍ iverate ||

1.187.06a त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तम् ।
1.187.06c अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥
1.187.06a tve pi̍to ma̱hānā̍ṁ de̱vānā̱m mano̍ hi̱tam |
1.187.06c akā̍ri̱ cāru̍ ke̱tunā̱ tavāhi̱m ava̍sāvadhīt ||

1.187.07a यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम् ।
1.187.07c अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥
1.187.07a yad a̱do pi̍to̱ aja̍gan vi̱vasva̱ parva̍tānām |
1.187.07c atrā̍ cin no madho pi̱to 'ra̍m bha̱kṣāya̍ gamyāḥ ||

1.187.08a यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे ।
1.187.08c वाता॑पे॒ पीव॒ इद्भ॑व ॥
1.187.08a yad a̱pām oṣa̍dhīnām pari̱ṁśam ā̍ri̱śāma̍he |
1.187.08c vātā̍pe̱ pīva̱ id bha̍va ||

1.187.09a यत्ते॑ सोम॒ गवा॑शिरो॒ यवा॑शिरो॒ भजा॑महे ।
1.187.09c वाता॑पे॒ पीव॒ इद्भ॑व ॥
1.187.09a yat te̍ soma̱ gavā̍śiro̱ yavā̍śiro̱ bhajā̍mahe |
1.187.09c vātā̍pe̱ pīva̱ id bha̍va ||

1.187.10a क॒र॒म्भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः ।
1.187.10c वाता॑पे॒ पीव॒ इद्भ॑व ॥
1.187.10a ka̱ra̱mbha o̍ṣadhe bhava̱ pīvo̍ vṛ̱kka u̍dāra̱thiḥ |
1.187.10c vātā̍pe̱ pīva̱ id bha̍va ||

1.187.11a तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम ।
1.187.11c दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒माद॑म् ॥
1.187.11a taṁ tvā̍ va̱yam pi̍to̱ vaco̍bhi̱r gāvo̱ na ha̱vyā su̍ṣūdima |
1.187.11c de̱vebhya̍s tvā sadha̱māda̍m a̱smabhya̍ṁ tvā sadha̱māda̍m ||



1.188.01a समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित् ।
1.188.01c दू॒तो ह॒व्या क॒विर्व॑ह ॥
1.188.01a sami̍ddho a̱dya rā̍jasi de̱vo de̱vaiḥ sa̍hasrajit |
1.188.01c dū̱to ha̱vyā ka̱vir va̍ha ||

1.188.02a तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते ।
1.188.02c दध॑त्सह॒स्रिणी॒रिषः॑ ॥
1.188.02a tanū̍napād ṛ̱taṁ ya̱te madhvā̍ ya̱jñaḥ sam a̍jyate |
1.188.02c dadha̍t saha̱sriṇī̱r iṣa̍ḥ ||

1.188.03a आ॒जुह्वा॑नो न॒ ईड्यो॑ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न् ।
1.188.03c अग्ने॑ सहस्र॒सा अ॑सि ॥
1.188.03a ā̱juhvā̍no na̱ īḍyo̍ de̱vām̐ ā va̍kṣi ya̱jñiyā̍n |
1.188.03c agne̍ sahasra̱sā a̍si ||

1.188.04a प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् ।
1.188.04c यत्रा॑दित्या वि॒राज॑थ ॥
1.188.04a prā̱cīna̍m ba̱rhir oja̍sā sa̱hasra̍vīram astṛṇan |
1.188.04c yatrā̍dityā vi̱rāja̍tha ||

1.188.05a वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः ।
1.188.05c दुरो॑ घृ॒तान्य॑क्षरन् ॥
1.188.05a vi̱rāṭ sa̱mrāḍ vi̱bhvīḥ pra̱bhvīr ba̱hvīś ca̱ bhūya̍sīś ca̱ yāḥ |
1.188.05c duro̍ ghṛ̱tāny a̍kṣaran ||

1.188.06a सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः ।
1.188.06c उ॒षासा॒वेह सी॑दताम् ॥
1.188.06a su̱ru̱kme hi su̱peśa̱sādhi̍ śri̱yā vi̱rāja̍taḥ |
1.188.06c u̱ṣāsā̱v eha sī̍datām ||

1.188.07a प्र॒थ॒मा हि सु॒वाच॑सा॒ होता॑रा॒ दैव्या॑ क॒वी ।
1.188.07c य॒ज्ञं नो॑ यक्षतामि॒मम् ॥
1.188.07a pra̱tha̱mā hi su̱vāca̍sā̱ hotā̍rā̱ daivyā̍ ka̱vī |
1.188.07c ya̱jñaṁ no̍ yakṣatām i̱mam ||

1.188.08a भार॒तीळे॒ सर॑स्वति॒ या वः॒ सर्वा॑ उपब्रु॒वे ।
1.188.08c ता न॑श्चोदयत श्रि॒ये ॥
1.188.08a bhāra̱tīḻe̱ sara̍svati̱ yā va̱ḥ sarvā̍ upabru̱ve |
1.188.08c tā na̍ś codayata śri̱ye ||

1.188.09a त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्त्समान॒जे ।
1.188.09c तेषां॑ नः स्फा॒तिमा य॑ज ॥
1.188.09a tvaṣṭā̍ rū̱pāṇi̱ hi pra̱bhuḥ pa̱śūn viśvā̍n samāna̱je |
1.188.09c teṣā̍ṁ naḥ sphā̱tim ā ya̍ja ||

1.188.10a उप॒ त्मन्या॑ वनस्पते॒ पाथो॑ दे॒वेभ्यः॑ सृज ।
1.188.10c अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ॥
1.188.10a upa̱ tmanyā̍ vanaspate̱ pātho̍ de̱vebhya̍ḥ sṛja |
1.188.10c a̱gnir ha̱vyāni̍ siṣvadat ||

1.188.11a पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते ।
1.188.11c स्वाहा॑कृतीषु रोचते ॥
1.188.11a pu̱ro̱gā a̱gnir de̱vānā̍ṁ gāya̱treṇa̱ sam a̍jyate |
1.188.11c svāhā̍kṛtīṣu rocate ||



1.189.01a अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
1.189.01c यु॒यो॒ध्य१॒॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥
1.189.01a agne̱ naya̍ su̱pathā̍ rā̱ye a̱smān viśvā̍ni deva va̱yunā̍ni vi̱dvān |
1.189.01c yu̱yo̱dhy a1̱̍smaj ju̍hurā̱ṇam eno̱ bhūyi̍ṣṭhāṁ te̱ nama̍üktiṁ vidhema ||

1.189.02a अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
1.189.02c पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥
1.189.02a agne̱ tvam pā̍rayā̱ navyo̍ a̱smān sva̱stibhi̱r ati̍ du̱rgāṇi̱ viśvā̍ |
1.189.02c pūś ca̍ pṛ̱thvī ba̍hu̱lā na̍ u̱rvī bhavā̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ ||

1.189.03a अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वा॒ अन॑ग्नित्रा अ॒भ्यम॑न्त कृ॒ष्टीः ।
1.189.03c पुन॑र॒स्मभ्यं॑ सुवि॒ताय॑ देव॒ क्षां विश्वे॑भिर॒मृते॑भिर्यजत्र ॥
1.189.03a agne̱ tvam a̱smad yu̍yo̱dhy amī̍vā̱ ana̍gnitrā a̱bhy ama̍nta kṛ̱ṣṭīḥ |
1.189.03c puna̍r a̱smabhya̍ṁ suvi̱tāya̍ deva̱ kṣāṁ viśve̍bhir a̱mṛte̍bhir yajatra ||

1.189.04a पा॒हि नो॑ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् ।
1.189.04c मा ते॑ भ॒यं ज॑रि॒तारं॑ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ॥
1.189.04a pā̱hi no̍ agne pā̱yubhi̱r aja̍srair u̱ta pri̱ye sada̍na̱ ā śu̍śu̱kvān |
1.189.04c mā te̍ bha̱yaṁ ja̍ri̱tāra̍ṁ yaviṣṭha nū̱naṁ vi̍da̱n māpa̱raṁ sa̍hasvaḥ ||

1.189.05a मा नो॑ अ॒ग्नेऽव॑ सृजो अ॒घाया॑वि॒ष्यवे॑ रि॒पवे॑ दु॒च्छुना॑यै ।
1.189.05c मा द॒त्वते॒ दश॑ते॒ मादते॑ नो॒ मा रीष॑ते सहसाव॒न्परा॑ दाः ॥
1.189.05a mā no̍ a̱gne 'va̍ sṛjo a̱ghāyā̍vi̱ṣyave̍ ri̱pave̍ du̱cchunā̍yai |
1.189.05c mā da̱tvate̱ daśa̍te̱ mādate̍ no̱ mā rīṣa̍te sahasāva̱n parā̍ dāḥ ||

1.189.06a वि घ॒ त्वावाँ॑ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॒॑ वरू॑थम् ।
1.189.06c विश्वा॑द्रिरि॒क्षोरु॒त वा॑ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे॑व वि॒ष्पट् ॥
1.189.06a vi gha̱ tvāvā̍m̐ ṛtajāta yaṁsad gṛṇā̱no a̍gne ta̱nve̱3̱̍ varū̍tham |
1.189.06c viśvā̍d riri̱kṣor u̱ta vā̍ nini̱tsor a̍bhi̱hrutā̱m asi̱ hi de̍va vi̱ṣpaṭ ||

1.189.07a त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र ।
1.189.07c अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो॑ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ॥
1.189.07a tvaṁ tām̐ a̍gna u̱bhayā̱n vi vi̱dvān veṣi̍ prapi̱tve manu̍ṣo yajatra |
1.189.07c a̱bhi̱pi̱tve mana̍ve̱ śāsyo̍ bhūr marmṛ̱jenya̍ u̱śigbhi̱r nākraḥ ||

1.189.08a अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ ।
1.189.08c व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.189.08a avo̍cāma ni̱vaca̍nāny asmi̱n māna̍sya sū̱nuḥ sa̍hasā̱ne a̱gnau |
1.189.08c va̱yaṁ sa̱hasra̱m ṛṣi̍bhiḥ sanema vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.190.01a अ॒न॒र्वाणं॑ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः ।
1.190.01c गा॒था॒न्यः॑ सु॒रुचो॒ यस्य॑ दे॒वा आ॑शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ताः॑ ॥
1.190.01a a̱na̱rvāṇa̍ṁ vṛṣa̱bham ma̱ndraji̍hva̱m bṛha̱spati̍ṁ vardhayā̱ navya̍m a̱rkaiḥ |
1.190.01c gā̱thā̱nya̍ḥ su̱ruco̱ yasya̍ de̱vā ā̍śṛ̱ṇvanti̱ nava̍mānasya̱ martā̍ḥ ||

1.190.02a तमृ॒त्विया॒ उप॒ वाचः॑ सचन्ते॒ सर्गो॒ न यो दे॑वय॒तामस॑र्जि ।
1.190.02c बृह॒स्पतिः॒ स ह्यञ्जो॒ वरां॑सि॒ विभ्वाभ॑व॒त्समृ॒ते मा॑त॒रिश्वा॑ ॥
1.190.02a tam ṛ̱tviyā̱ upa̱ vāca̍ḥ sacante̱ sargo̱ na yo de̍vaya̱tām asa̍rji |
1.190.02c bṛha̱spati̱ḥ sa hy añjo̱ varā̍ṁsi̱ vibhvābha̍va̱t sam ṛ̱te mā̍ta̱riśvā̍ ||

1.190.03a उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं॑ यंसत्सवि॒तेव॒ प्र बा॒हू ।
1.190.03c अ॒स्य क्रत्वा॑ह॒न्यो॒३॒॑ यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ॥
1.190.03a upa̍stuti̱ṁ nama̍sa̱ udya̍tiṁ ca̱ śloka̍ṁ yaṁsat savi̱teva̱ pra bā̱hū |
1.190.03c a̱sya kratvā̍ha̱nyo̱3̱̍ yo asti̍ mṛ̱go na bhī̱mo a̍ra̱kṣasa̱s tuvi̍ṣmān ||

1.190.04a अ॒स्य श्लोको॑ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं॑सद्यक्ष॒भृद्विचे॑ताः ।
1.190.04c मृ॒गाणां॒ न हे॒तयो॒ यन्ति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ॥
1.190.04a a̱sya śloko̍ di̱vīya̍te pṛthi̱vyām atyo̱ na ya̍ṁsad yakṣa̱bhṛd vice̍tāḥ |
1.190.04c mṛ̱gāṇā̱ṁ na he̱tayo̱ yanti̍ ce̱mā bṛha̱spate̱r ahi̍māyām̐ a̱bhi dyūn ||

1.190.05a ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव॑न्ति प॒ज्राः ।
1.190.05c न दू॒ढ्ये॒३॒॑ अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया॑रुम् ॥
1.190.05a ye tvā̍ devosri̱kam manya̍mānāḥ pā̱pā bha̱dram u̍pa̱jīva̍nti pa̱jrāḥ |
1.190.05c na dū̱ḍhye̱3̱̍ anu̍ dadāsi vā̱mam bṛha̍spate̱ caya̍sa̱ it piyā̍rum ||

1.190.06a सु॒प्रैतुः॑ सू॒यव॑सो॒ न पन्था॑ दुर्नि॒यन्तुः॒ परि॑प्रीतो॒ न मि॒त्रः ।
1.190.06c अ॒न॒र्वाणो॑ अ॒भि ये चक्ष॑ते॒ नोऽपी॑वृता अपोर्णु॒वन्तो॑ अस्थुः ॥
1.190.06a su̱praitu̍ḥ sū̱yava̍so̱ na panthā̍ durni̱yantu̱ḥ pari̍prīto̱ na mi̱traḥ |
1.190.06c a̱na̱rvāṇo̍ a̱bhi ye cakṣa̍te̱ no 'pī̍vṛtā aporṇu̱vanto̍ asthuḥ ||

1.190.07a सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः ।
1.190.07c स वि॒द्वाँ उ॒भयं॑ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ॥
1.190.07a saṁ yaṁ stubho̱ 'vana̍yo̱ na yanti̍ samu̱draṁ na sra̱vato̱ rodha̍cakrāḥ |
1.190.07c sa vi̱dvām̐ u̱bhaya̍ṁ caṣṭe a̱ntar bṛha̱spati̱s tara̱ āpa̍ś ca̱ gṛdhra̍ḥ ||

1.190.08a ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति॑र्वृष॒भो धा॑यि दे॒वः ।
1.190.08c स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
1.190.08a e̱vā ma̱has tu̍vijā̱tas tuvi̍ṣmā̱n bṛha̱spati̍r vṛṣa̱bho dhā̍yi de̱vaḥ |
1.190.08c sa na̍ḥ stu̱to vī̱rava̍d dhātu̱ goma̍d vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||



1.191.01a कङ्क॑तो॒ न कङ्क॒तोऽथो॑ सती॒नक॑ङ्कतः ।
1.191.01c द्वाविति॒ प्लुषी॒ इति॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥
1.191.01a kaṅka̍to̱ na kaṅka̱to 'tho̍ satī̱naka̍ṅkataḥ |
1.191.01c dvāv iti̱ pluṣī̱ iti̱ ny a1̱̍dṛṣṭā̍ alipsata ||

1.191.02a अ॒दृष्टा॑न्हन्त्याय॒त्यथो॑ हन्ति पराय॒ती ।
1.191.02c अथो॑ अवघ्न॒ती ह॒न्त्यथो॑ पिनष्टि पिंष॒ती ॥
1.191.02a a̱dṛṣṭā̍n hanty āya̱ty atho̍ hanti parāya̱tī |
1.191.02c atho̍ avaghna̱tī ha̱nty atho̍ pinaṣṭi piṁṣa̱tī ||

1.191.03a श॒रासः॒ कुश॑रासो द॒र्भासः॑ सै॒र्या उ॒त ।
1.191.03c मौ॒ञ्जा अ॒दृष्टा॑ वैरि॒णाः सर्वे॑ सा॒कं न्य॑लिप्सत ॥
1.191.03a śa̱rāsa̱ḥ kuśa̍rāso da̱rbhāsa̍ḥ sai̱ryā u̱ta |
1.191.03c mau̱ñjā a̱dṛṣṭā̍ vairi̱ṇāḥ sarve̍ sā̱kaṁ ny a̍lipsata ||

1.191.04a नि गावो॑ गो॒ष्ठे अ॑सद॒न्नि मृ॒गासो॑ अविक्षत ।
1.191.04c नि के॒तवो॒ जना॑नां॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥
1.191.04a ni gāvo̍ go̱ṣṭhe a̍sada̱n ni mṛ̱gāso̍ avikṣata |
1.191.04c ni ke̱tavo̱ janā̍nā̱ṁ ny a1̱̍dṛṣṭā̍ alipsata ||

1.191.05a ए॒त उ॒ त्ये प्रत्य॑दृश्रन्प्रदो॒षं तस्क॑रा इव ।
1.191.05c अदृ॑ष्टा॒ विश्व॑दृष्टाः॒ प्रति॑बुद्धा अभूतन ॥
1.191.05a e̱ta u̱ tye praty a̍dṛśran prado̱ṣaṁ taska̍rā iva |
1.191.05c adṛ̍ṣṭā̱ viśva̍dṛṣṭā̱ḥ prati̍buddhā abhūtana ||

1.191.06a द्यौर्वः॑ पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑तिः॒ स्वसा॑ ।
1.191.06c अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒ सु क॑म् ॥
1.191.06a dyaur va̍ḥ pi̱tā pṛ̍thi̱vī mā̱tā somo̱ bhrātādi̍ti̱ḥ svasā̍ |
1.191.06c adṛ̍ṣṭā̱ viśva̍dṛṣṭā̱s tiṣṭha̍te̱laya̍tā̱ su ka̍m ||

1.191.07a ये अंस्या॒ ये अङ्ग्याः॑ सू॒चीका॒ ये प्र॑कङ्क॒ताः ।
1.191.07c अदृ॑ष्टाः॒ किं च॒नेह वः॒ सर्वे॑ सा॒कं नि ज॑स्यत ॥
1.191.07a ye aṁsyā̱ ye aṅgyā̍ḥ sū̱cīkā̱ ye pra̍kaṅka̱tāḥ |
1.191.07c adṛ̍ṣṭā̱ḥ kiṁ ca̱neha va̱ḥ sarve̍ sā̱kaṁ ni ja̍syata ||

1.191.08a उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा ।
1.191.08c अ॒दृष्टा॒न्त्सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यः॑ ॥
1.191.08a ut pu̱rastā̱t sūrya̍ eti vi̱śvadṛ̍ṣṭo adṛṣṭa̱hā |
1.191.08c a̱dṛṣṭā̱n sarvā̍ñ ja̱mbhaya̱n sarvā̍ś ca yātudhā̱nya̍ḥ ||

1.191.09a उद॑पप्तद॒सौ सूर्यः॑ पु॒रु विश्वा॑नि॒ जूर्व॑न् ।
1.191.09c आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ॥
1.191.09a ud a̍paptad a̱sau sūrya̍ḥ pu̱ru viśvā̍ni̱ jūrva̍n |
1.191.09c ā̱di̱tyaḥ parva̍tebhyo vi̱śvadṛ̍ṣṭo adṛṣṭa̱hā ||

1.191.10a सूर्ये॑ वि॒षमा स॑जामि॒ दृतिं॒ सुरा॑वतो गृ॒हे ।
1.191.10c सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
1.191.10a sūrye̍ vi̱ṣam ā sa̍jāmi̱ dṛti̱ṁ surā̍vato gṛ̱he |
1.191.10c so ci̱n nu na ma̍rāti̱ no va̱yam ma̍rāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra ||

1.191.11a इ॒य॒त्ति॒का श॑कुन्ति॒का स॒का ज॑घास ते वि॒षम् ।
1.191.11c सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
1.191.11a i̱ya̱tti̱kā śa̍kunti̱kā sa̱kā ja̍ghāsa te vi̱ṣam |
1.191.11c so ci̱n nu na ma̍rāti̱ no va̱yam ma̍rāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra ||

1.191.12a त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन् ।
1.191.12c ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
1.191.12a triḥ sa̱pta vi̍ṣpuliṅga̱kā vi̱ṣasya̱ puṣya̍m akṣan |
1.191.12c tāś ci̱n nu na ma̍ranti̱ no va̱yam ma̍rāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra ||

1.191.13a न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् ।
1.191.13c सर्वा॑सामग्रभं॒ नामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
1.191.13a na̱vā̱nāṁ na̍vatī̱nāṁ vi̱ṣasya̱ ropu̍ṣīṇām |
1.191.13c sarvā̍sām agrabha̱ṁ nāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra ||

1.191.14a त्रिः स॒प्त म॑यू॒र्यः॑ स॒प्त स्वसा॑रो अ॒ग्रुवः॑ ।
1.191.14c तास्ते॑ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी॑रिव ॥
1.191.14a triḥ sa̱pta ma̍yū̱rya̍ḥ sa̱pta svasā̍ro a̱gruva̍ḥ |
1.191.14c tās te̍ vi̱ṣaṁ vi ja̍bhrira uda̱kaṁ ku̱mbhinī̍r iva ||

1.191.15a इ॒य॒त्त॒कः कु॑षुम्भ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना ।
1.191.15c ततो॑ वि॒षं प्र वा॑वृते॒ परा॑ची॒रनु॑ सं॒वतः॑ ॥
1.191.15a i̱ya̱tta̱kaḥ ku̍ṣumbha̱kas ta̱kam bhi̍na̱dmy aśma̍nā |
1.191.15c tato̍ vi̱ṣam pra vā̍vṛte̱ parā̍cī̱r anu̍ sa̱ṁvata̍ḥ ||

1.191.16a कु॒षु॒म्भ॒कस्तद॑ब्रवीद्गि॒रेः प्र॑वर्तमान॒कः ।
1.191.16c वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षम् ॥
1.191.16a ku̱ṣu̱mbha̱kas tad a̍bravīd gi̱reḥ pra̍vartamāna̱kaḥ |
1.191.16c vṛści̍kasyāra̱saṁ vi̱ṣam a̍ra̱saṁ vṛ̍ścika te vi̱ṣam ||





2.001.01a त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
2.001.01c त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥
2.001.01a tvam a̍gne̱ dyubhi̱s tvam ā̍śuśu̱kṣaṇi̱s tvam a̱dbhyas tvam aśma̍na̱s pari̍ |
2.001.01c tvaṁ vane̍bhya̱s tvam oṣa̍dhībhya̱s tvaṁ nṛ̱ṇāṁ nṛ̍pate jāyase̱ śuci̍ḥ ||

2.001.02a तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।
2.001.02c तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥
2.001.02a tavā̍gne ho̱traṁ tava̍ po̱tram ṛ̱tviya̱ṁ tava̍ ne̱ṣṭraṁ tvam a̱gnid ṛ̍tāya̱taḥ |
2.001.02c tava̍ praśā̱straṁ tvam a̍dhvarīyasi bra̱hmā cāsi̍ gṛ̱hapa̍tiś ca no̱ dame̍ ||

2.001.03a त्वम॑ग्न॒ इन्द्रो॑ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्यः॑ ।
2.001.03c त्वं ब्र॒ह्मा र॑यि॒विद्ब्र॑ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं॑ध्या ॥
2.001.03a tvam a̍gna̱ indro̍ vṛṣa̱bhaḥ sa̱tām a̍si̱ tvaṁ viṣṇu̍r urugā̱yo na̍ma̱sya̍ḥ |
2.001.03c tvam bra̱hmā ra̍yi̱vid bra̍hmaṇas pate̱ tvaṁ vi̍dhartaḥ sacase̱ pura̍ṁdhyā ||

2.001.04a त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्यः॑ ।
2.001.04c त्वम॑र्य॒मा सत्प॑ति॒र्यस्य॑ स॒म्भुजं॒ त्वमंशो॑ वि॒दथे॑ देव भाज॒युः ॥
2.001.04a tvam a̍gne̱ rājā̱ varu̍ṇo dhṛ̱tavra̍ta̱s tvam mi̱tro bha̍vasi da̱sma īḍya̍ḥ |
2.001.04c tvam a̍rya̱mā satpa̍ti̱r yasya̍ sa̱mbhuja̱ṁ tvam aṁśo̍ vi̱dathe̍ deva bhāja̱yuḥ ||

2.001.05a त्वम॑ग्ने॒ त्वष्टा॑ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो॑ मित्रमहः सजा॒त्य॑म् ।
2.001.05c त्वमा॑शु॒हेमा॑ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो॑ असि पुरू॒वसुः॑ ॥
2.001.05a tvam a̍gne̱ tvaṣṭā̍ vidha̱te su̱vīrya̱ṁ tava̱ gnāvo̍ mitramahaḥ sajā̱tya̍m |
2.001.05c tvam ā̍śu̱hemā̍ rariṣe̱ svaśvya̱ṁ tvaṁ na̱rāṁ śardho̍ asi purū̱vasu̍ḥ ||

2.001.06a त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
2.001.06c त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ ॥
2.001.06a tvam a̍gne ru̱dro asu̍ro ma̱ho di̱vas tvaṁ śardho̱ māru̍tam pṛ̱kṣa ī̍śiṣe |
2.001.06c tvaṁ vātai̍r aru̱ṇair yā̍si śaṁga̱yas tvam pū̱ṣā vi̍dha̱taḥ pā̍si̱ nu tmanā̍ ||

2.001.07a त्वम॑ग्ने द्रविणो॒दा अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा अ॑सि ।
2.001.07c त्वं भगो॑ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ॥
2.001.07a tvam a̍gne draviṇo̱dā a̍ra̱ṁkṛte̱ tvaṁ de̱vaḥ sa̍vi̱tā ra̍tna̱dhā a̍si |
2.001.07c tvam bhago̍ nṛpate̱ vasva̍ īśiṣe̱ tvam pā̱yur dame̱ yas te 'vi̍dhat ||

2.001.08a त्वाम॑ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा॑नं सुवि॒दत्र॑मृञ्जते ।
2.001.08c त्वं विश्वा॑नि स्वनीक पत्यसे॒ त्वं स॒हस्रा॑णि श॒ता दश॒ प्रति॑ ॥
2.001.08a tvām a̍gne̱ dama̱ ā vi̱śpati̱ṁ viśa̱s tvāṁ rājā̍naṁ suvi̱datra̍m ṛñjate |
2.001.08c tvaṁ viśvā̍ni svanīka patyase̱ tvaṁ sa̱hasrā̍ṇi śa̱tā daśa̱ prati̍ ||

2.001.09a त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या॑ तनू॒रुच॑म् ।
2.001.09c त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त्त्वं सखा॑ सु॒शेवः॑ पास्या॒धृषः॑ ॥
2.001.09a tvām a̍gne pi̱tara̍m i̱ṣṭibhi̱r nara̱s tvām bhrā̱trāya̱ śamyā̍ tanū̱ruca̍m |
2.001.09c tvam pu̱tro bha̍vasi̱ yas te 'vi̍dha̱t tvaṁ sakhā̍ su̱śeva̍ḥ pāsy ā̱dhṛṣa̍ḥ ||

2.001.10a त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॒॑स्त्वं वाज॑स्य क्षु॒मतो॑ रा॒य ई॑शिषे ।
2.001.10c त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनिः॑ ॥
2.001.10a tvam a̍gna ṛ̱bhur ā̱ke na̍ma̱sya1̱̍s tvaṁ vāja̍sya kṣu̱mato̍ rā̱ya ī̍śiṣe |
2.001.10c tvaṁ vi bhā̱sy anu̍ dakṣi dā̱vane̱ tvaṁ vi̱śikṣu̍r asi ya̱jñam ā̱tani̍ḥ ||

2.001.11a त्वम॑ग्ने॒ अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा ।
2.001.11c त्वमिळा॑ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ॥
2.001.11a tvam a̍gne̱ adi̍tir deva dā̱śuṣe̱ tvaṁ hotrā̱ bhāra̍tī vardhase gi̱rā |
2.001.11c tvam iḻā̍ śa̱tahi̍māsi̱ dakṣa̍se̱ tvaṁ vṛ̍tra̱hā va̍supate̱ sara̍svatī ||

2.001.12a त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ ।
2.001.12c त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ॥
2.001.12a tvam a̍gne̱ subhṛ̍ta utta̱maṁ vaya̱s tava̍ spā̱rhe varṇa̱ ā sa̱ṁdṛśi̱ śriya̍ḥ |
2.001.12c tvaṁ vāja̍ḥ pra̱tara̍ṇo bṛ̱hann a̍si̱ tvaṁ ra̱yir ba̍hu̱lo vi̱śvata̍s pṛ̱thuḥ ||

2.001.13a त्वाम॑ग्न आदि॒त्यास॑ आ॒स्यं१॒॑ त्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे ।
2.001.13c त्वां रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ॥
2.001.13a tvām a̍gna ādi̱tyāsa̍ ā̱sya1̱̍ṁ tvāṁ ji̱hvāṁ śuca̍yaś cakrire kave |
2.001.13c tvāṁ rā̍ti̱ṣāco̍ adhva̱reṣu̍ saścire̱ tve de̱vā ha̱vir a̍da̱nty āhu̍tam ||

2.001.14a त्वे अ॑ग्ने॒ विश्वे॑ अ॒मृता॑सो अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ।
2.001.14c त्वया॒ मर्ता॑सः स्वदन्त आसु॒तिं त्वं गर्भो॑ वी॒रुधां॑ जज्ञिषे॒ शुचिः॑ ॥
2.001.14a tve a̍gne̱ viśve̍ a̱mṛtā̍so a̱druha̍ ā̱sā de̱vā ha̱vir a̍da̱nty āhu̍tam |
2.001.14c tvayā̱ martā̍saḥ svadanta āsu̱tiṁ tvaṁ garbho̍ vī̱rudhā̍ṁ jajñiṣe̱ śuci̍ḥ ||

2.001.15a त्वं तान्त्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने॑ सुजात॒ प्र च॑ देव रिच्यसे ।
2.001.15c पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा॑पृथि॒वी रोद॑सी उ॒भे ॥
2.001.15a tvaṁ tān saṁ ca̱ prati̍ cāsi ma̱jmanāgne̍ sujāta̱ pra ca̍ deva ricyase |
2.001.15c pṛ̱kṣo yad atra̍ mahi̱nā vi te̱ bhuva̱d anu̱ dyāvā̍pṛthi̱vī roda̍sī u̱bhe ||

2.001.16a ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ ।
2.001.16c अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.001.16a ye sto̱tṛbhyo̱ goa̍grā̱m aśva̍peśasa̱m agne̍ rā̱tim u̍pasṛ̱janti̍ sū̱raya̍ḥ |
2.001.16c a̱smāñ ca̱ tām̐ś ca̱ pra hi neṣi̱ vasya̱ ā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.002.01a य॒ज्ञेन॑ वर्धत जा॒तवे॑दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना॑ गि॒रा ।
2.002.01c स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व॑र्णरं द्यु॒क्षं होता॑रं वृ॒जने॑षु धू॒र्षद॑म् ॥
2.002.01a ya̱jñena̍ vardhata jā̱tave̍dasam a̱gniṁ ya̍jadhvaṁ ha̱viṣā̱ tanā̍ gi̱rā |
2.002.01c sa̱mi̱dhā̱naṁ su̍pra̱yasa̱ṁ sva̍rṇaraṁ dyu̱kṣaṁ hotā̍raṁ vṛ̱jane̍ṣu dhū̱rṣada̍m ||

2.002.02a अ॒भि त्वा॒ नक्ती॑रु॒षसो॑ ववाशि॒रेऽग्ने॑ व॒त्सं न स्वस॑रेषु धे॒नवः॑ ।
2.002.02c दि॒व इ॒वेद॑र॒तिर्मानु॑षा यु॒गा क्षपो॑ भासि पुरुवार सं॒यतः॑ ॥
2.002.02a a̱bhi tvā̱ naktī̍r u̱ṣaso̍ vavāśi̱re 'gne̍ va̱tsaṁ na svasa̍reṣu dhe̱nava̍ḥ |
2.002.02c di̱va i̱ved a̍ra̱tir mānu̍ṣā yu̱gā kṣapo̍ bhāsi puruvāra sa̱ṁyata̍ḥ ||

2.002.03a तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये॑रिरे ।
2.002.03c रथ॑मिव॒ वेद्यं॑ शु॒क्रशो॑चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्य॑म् ॥
2.002.03a taṁ de̱vā bu̱dhne raja̍saḥ su̱daṁsa̍saṁ di̱vaspṛ̍thi̱vyor a̍ra̱tiṁ ny e̍rire |
2.002.03c ratha̍m iva̱ vedya̍ṁ śu̱kraśo̍ciṣam a̱gnim mi̱traṁ na kṣi̱tiṣu̍ pra̱śaṁsya̍m ||

2.002.04a तमु॒क्षमा॑णं॒ रज॑सि॒ स्व आ दमे॑ च॒न्द्रमि॑व सु॒रुचं॑ ह्वा॒र आ द॑धुः ।
2.002.04c पृश्न्याः॑ पत॒रं चि॒तय॑न्तम॒क्षभिः॑ पा॒थो न पा॒युं जन॑सी उ॒भे अनु॑ ॥
2.002.04a tam u̱kṣamā̍ṇa̱ṁ raja̍si̱ sva ā dame̍ ca̱ndram i̍va su̱ruca̍ṁ hvā̱ra ā da̍dhuḥ |
2.002.04c pṛśnyā̍ḥ pata̱raṁ ci̱taya̍ntam a̱kṣabhi̍ḥ pā̱tho na pā̱yuṁ jana̍sī u̱bhe anu̍ ||

2.002.05a स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋञ्जते गि॒रा ।
2.002.05c हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द्द्यौर्न स्तृभि॑श्चितय॒द्रोद॑सी॒ अनु॑ ॥
2.002.05a sa hotā̱ viśva̱m pari̍ bhūtv adhva̱raṁ tam u̍ ha̱vyair manu̍ṣa ṛñjate gi̱rā |
2.002.05c hi̱ri̱śi̱pro vṛ̍dhasā̱nāsu̱ jarbhu̍ra̱d dyaur na stṛbhi̍ś citaya̱d roda̍sī̱ anu̍ ||

2.002.06a स नो॑ रे॒वत्स॑मिधा॒नः स्व॒स्तये॑ संदद॒स्वान्र॒यिम॒स्मासु॑ दीदिहि ।
2.002.06c आ नः॑ कृणुष्व सुवि॒ताय॒ रोद॑सी॒ अग्ने॑ ह॒व्या मनु॑षो देव वी॒तये॑ ॥
2.002.06a sa no̍ re̱vat sa̍midhā̱naḥ sva̱staye̍ saṁdada̱svān ra̱yim a̱smāsu̍ dīdihi |
2.002.06c ā na̍ḥ kṛṇuṣva suvi̱tāya̱ roda̍sī̱ agne̍ ha̱vyā manu̍ṣo deva vī̱taye̍ ||

2.002.07a दा नो॑ अग्ने बृह॒तो दाः स॑ह॒स्रिणो॑ दु॒रो न वाजं॒ श्रुत्या॒ अपा॑ वृधि ।
2.002.07c प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ स्व१॒॑र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतः ॥
2.002.07a dā no̍ agne bṛha̱to dāḥ sa̍ha̱sriṇo̍ du̱ro na vāja̱ṁ śrutyā̱ apā̍ vṛdhi |
2.002.07c prācī̱ dyāvā̍pṛthi̱vī brahma̍ṇā kṛdhi̱ sva1̱̍r ṇa śu̱kram u̱ṣaso̱ vi di̍dyutaḥ ||

2.002.08a स इ॑धा॒न उ॒षसो॒ राम्या॒ अनु॒ स्व१॒॑र्ण दी॑देदरु॒षेण॑ भा॒नुना॑ ।
2.002.08c होत्रा॑भिर॒ग्निर्मनु॑षः स्वध्व॒रो राजा॑ वि॒शामति॑थि॒श्चारु॑रा॒यवे॑ ॥
2.002.08a sa i̍dhā̱na u̱ṣaso̱ rāmyā̱ anu̱ sva1̱̍r ṇa dī̍ded aru̱ṣeṇa̍ bhā̱nunā̍ |
2.002.08c hotrā̍bhir a̱gnir manu̍ṣaḥ svadhva̱ro rājā̍ vi̱śām ati̍thi̱ś cāru̍r ā̱yave̍ ||

2.002.09a ए॒वा नो॑ अग्ने अ॒मृते॑षु पूर्व्य॒ धीष्पी॑पाय बृ॒हद्दि॑वेषु॒ मानु॑षा ।
2.002.09c दुहा॑ना धे॒नुर्वृ॒जने॑षु का॒रवे॒ त्मना॑ श॒तिनं॑ पुरु॒रूप॑मि॒षणि॑ ॥
2.002.09a e̱vā no̍ agne a̱mṛte̍ṣu pūrvya̱ dhīṣ pī̍pāya bṛ̱haddi̍veṣu̱ mānu̍ṣā |
2.002.09c duhā̍nā dhe̱nur vṛ̱jane̍ṣu kā̱rave̱ tmanā̍ śa̱tina̍m puru̱rūpa̍m i̱ṣaṇi̍ ||

2.002.10a व॒यम॑ग्ने॒ अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒ अति॑ ।
2.002.10c अ॒स्माकं॑ द्यु॒म्नमधि॒ पञ्च॑ कृ॒ष्टिषू॒च्चा स्व१॒॑र्ण शु॑शुचीत दु॒ष्टर॑म् ॥
2.002.10a va̱yam a̍gne̱ arva̍tā vā su̱vīrya̱m brahma̍ṇā vā citayemā̱ janā̱m̐ ati̍ |
2.002.10c a̱smāka̍ṁ dyu̱mnam adhi̱ pañca̍ kṛ̱ṣṭiṣū̱ccā sva1̱̍r ṇa śu̍śucīta du̱ṣṭara̍m ||

2.002.11a स नो॑ बोधि सहस्य प्र॒शंस्यो॒ यस्मि॑न्त्सुजा॒ता इ॒षय॑न्त सू॒रयः॑ ।
2.002.11c यम॑ग्ने य॒ज्ञमु॑प॒यन्ति॑ वा॒जिनो॒ नित्ये॑ तो॒के दी॑दि॒वांसं॒ स्वे दमे॑ ॥
2.002.11a sa no̍ bodhi sahasya pra̱śaṁsyo̱ yasmi̍n sujā̱tā i̱ṣaya̍nta sū̱raya̍ḥ |
2.002.11c yam a̍gne ya̱jñam u̍pa̱yanti̍ vā̱jino̱ nitye̍ to̱ke dī̍di̱vāṁsa̱ṁ sve dame̍ ||

2.002.12a उ॒भया॑सो जातवेदः स्याम ते स्तो॒तारो॑ अग्ने सू॒रय॑श्च॒ शर्म॑णि ।
2.002.12c वस्वो॑ रा॒यः पु॑रुश्च॒न्द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ॥
2.002.12a u̱bhayā̍so jātavedaḥ syāma te sto̱tāro̍ agne sū̱raya̍ś ca̱ śarma̍ṇi |
2.002.12c vasvo̍ rā̱yaḥ pu̍ruśca̱ndrasya̱ bhūya̍saḥ pra̱jāva̍taḥ svapa̱tyasya̍ śagdhi naḥ ||

2.002.13a ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ ।
2.002.13c अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.002.13a ye sto̱tṛbhyo̱ goa̍grā̱m aśva̍peśasa̱m agne̍ rā̱tim u̍pasṛ̱janti̍ sū̱raya̍ḥ |
2.002.13c a̱smāñ ca̱ tām̐ś ca̱ pra hi neṣi̱ vasya̱ ā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.003.01a समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ्विश्वा॑नि॒ भुव॑नान्यस्थात् ।
2.003.01c होता॑ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥
2.003.01a sami̍ddho a̱gnir nihi̍taḥ pṛthi̱vyām pra̱tyaṅ viśvā̍ni̱ bhuva̍nāny asthāt |
2.003.01c hotā̍ pāva̱kaḥ pra̱diva̍ḥ sume̱dhā de̱vo de̱vān ya̍jatv a̱gnir arha̍n ||

2.003.02a नरा॒शंसः॒ प्रति॒ धामा॑न्य॒ञ्जन्ति॒स्रो दिवः॒ प्रति॑ म॒ह्ना स्व॒र्चिः ।
2.003.02c घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन्मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥
2.003.02a narā̱śaṁsa̱ḥ prati̱ dhāmā̍ny a̱ñjan ti̱sro diva̱ḥ prati̍ ma̱hnā sva̱rciḥ |
2.003.02c ghṛ̱ta̱pruṣā̱ mana̍sā ha̱vyam u̱ndan mū̱rdhan ya̱jñasya̱ sam a̍naktu de̱vān ||

2.003.03a ई॒ळि॒तो अ॑ग्ने॒ मन॑सा नो॒ अर्ह॑न्दे॒वान्य॑क्षि॒ मानु॑षा॒त्पूर्वो॑ अ॒द्य ।
2.003.03c स आ व॑ह म॒रुतां॒ शर्धो॒ अच्यु॑त॒मिन्द्रं॑ नरो बर्हि॒षदं॑ यजध्वम् ॥
2.003.03a ī̱ḻi̱to a̍gne̱ mana̍sā no̱ arha̍n de̱vān ya̍kṣi̱ mānu̍ṣā̱t pūrvo̍ a̱dya |
2.003.03c sa ā va̍ha ma̱rutā̱ṁ śardho̱ acyu̍ta̱m indra̍ṁ naro barhi̱ṣada̍ṁ yajadhvam ||

2.003.04a देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् ।
2.003.04c घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः ॥
2.003.04a deva̍ barhi̱r vardha̍mānaṁ su̱vīra̍ṁ stī̱rṇaṁ rā̱ye su̱bhara̱ṁ vedy a̱syām |
2.003.04c ghṛ̱tenā̱ktaṁ va̍savaḥ sīdate̱daṁ viśve̍ devā ādityā ya̱jñiyā̍saḥ ||

2.003.05a वि श्र॑यन्तामुर्वि॒या हू॒यमा॑ना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा नमो॑भिः ।
2.003.05c व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं॑ पुना॒ना य॒शसं॑ सु॒वीर॑म् ॥
2.003.05a vi śra̍yantām urvi̱yā hū̱yamā̍nā̱ dvāro̍ de̱vīḥ su̍prāya̱ṇā namo̍bhiḥ |
2.003.05c vyaca̍svatī̱r vi pra̍thantām aju̱ryā varṇa̍m punā̱nā ya̱śasa̍ṁ su̱vīra̍m ||

2.003.06a सा॒ध्वपां॑सि स॒नता॑ न उक्षि॒ते उ॒षासा॒नक्ता॑ व॒य्ये॑व रण्वि॒ते ।
2.003.06c तन्तुं॑ त॒तं सं॒वय॑न्ती समी॒ची य॒ज्ञस्य॒ पेशः॑ सु॒दुघे॒ पय॑स्वती ॥
2.003.06a sā̱dhv apā̍ṁsi sa̱natā̍ na ukṣi̱te u̱ṣāsā̱naktā̍ va̱yye̍va raṇvi̱te |
2.003.06c tantu̍ṁ ta̱taṁ sa̱ṁvaya̍ntī samī̱cī ya̱jñasya̱ peśa̍ḥ su̱dughe̱ paya̍svatī ||

2.003.07a दैव्या॒ होता॑रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षतः॒ समृ॒चा व॒पुष्ट॑रा ।
2.003.07c दे॒वान्यज॑न्तावृतु॒था सम॑ञ्जतो॒ नाभा॑ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु ॥
2.003.07a daivyā̱ hotā̍rā pratha̱mā vi̱duṣṭa̍ra ṛ̱ju ya̍kṣata̱ḥ sam ṛ̱cā va̱puṣṭa̍rā |
2.003.07c de̱vān yaja̍ntāv ṛtu̱thā sam a̍ñjato̱ nābhā̍ pṛthi̱vyā adhi̱ sānu̍ṣu tri̱ṣu ||

2.003.08a सर॑स्वती सा॒धय॑न्ती॒ धियं॑ न॒ इळा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः ।
2.003.08c ति॒स्रो दे॒वीः स्व॒धया॑ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ॥
2.003.08a sara̍svatī sā̱dhaya̍ntī̱ dhiya̍ṁ na̱ iḻā̍ de̱vī bhāra̍tī vi̱śvatū̍rtiḥ |
2.003.08c ti̱sro de̱vīḥ sva̱dhayā̍ ba̱rhir edam acchi̍dram pāntu śara̱ṇaṁ ni̱ṣadya̍ ||

2.003.09a पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः ।
2.003.09c प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥
2.003.09a pi̱śaṅga̍rūpaḥ su̱bharo̍ vayo̱dhāḥ śru̱ṣṭī vī̱ro jā̍yate de̱vakā̍maḥ |
2.003.09c pra̱jāṁ tvaṣṭā̱ vi ṣya̍tu̱ nābhi̍m a̱sme athā̍ de̱vānā̱m apy e̍tu̱ pātha̍ḥ ||

2.003.10a वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू॑दयाति॒ प्र धी॒भिः ।
2.003.10c त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन्दे॒वेभ्यो॒ दैव्यः॑ शमि॒तोप॑ ह॒व्यम् ॥
2.003.10a vana̱spati̍r avasṛ̱jann upa̍ sthād a̱gnir ha̱viḥ sū̍dayāti̱ pra dhī̱bhiḥ |
2.003.10c tridhā̱ sama̍ktaṁ nayatu prajā̱nan de̱vebhyo̱ daivya̍ḥ śami̱topa̍ ha̱vyam ||

2.003.11a घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ ।
2.003.11c अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥
2.003.11a ghṛ̱tam mi̍mikṣe ghṛ̱tam a̍sya̱ yoni̍r ghṛ̱te śri̱to ghṛ̱tam v a̍sya̱ dhāma̍ |
2.003.11c a̱nu̱ṣva̱dham ā va̍ha mā̱daya̍sva̱ svāhā̍kṛtaṁ vṛṣabha vakṣi ha̱vyam ||



2.004.01a हु॒वे वः॑ सु॒द्योत्मा॑नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यस॑म् ।
2.004.01c मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद्दे॒व आदे॑वे॒ जने॑ जा॒तवे॑दाः ॥
2.004.01a hu̱ve va̍ḥ su̱dyotmā̍naṁ suvṛ̱ktiṁ vi̱śām a̱gnim ati̍thiṁ supra̱yasa̍m |
2.004.01c mi̱tra i̍va̱ yo di̍dhi̱ṣāyyo̱ bhūd de̱va āde̍ve̱ jane̍ jā̱tave̍dāḥ ||

2.004.02a इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॒॑योः ।
2.004.02c ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ भूमा॑ दे॒वाना॑म॒ग्निर॑र॒तिर्जी॒राश्वः॑ ॥
2.004.02a i̱maṁ vi̱dhanto̍ a̱pāṁ sa̱dhasthe̍ dvi̱tāda̍dhu̱r bhṛga̍vo vi̱kṣv ā̱3̱̍yoḥ |
2.004.02c e̱ṣa viśvā̍ny a̱bhy a̍stu̱ bhūmā̍ de̱vānā̍m a̱gnir a̍ra̱tir jī̱rāśva̍ḥ ||

2.004.03a अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धुः॑ क्षे॒ष्यन्तो॒ न मि॒त्रम् ।
2.004.03c स दी॑दयदुश॒तीरूर्म्या॒ आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ॥
2.004.03a a̱gniṁ de̱vāso̱ mānu̍ṣīṣu vi̱kṣu pri̱yaṁ dhu̍ḥ kṣe̱ṣyanto̱ na mi̱tram |
2.004.03c sa dī̍dayad uśa̱tīr ūrmyā̱ ā da̱kṣāyyo̱ yo dāsva̍te̱ dama̱ ā ||

2.004.04a अ॒स्य र॒ण्वा स्वस्ये॑व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षोः॑ ।
2.004.04c वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो॑ दोधवीति॒ वारा॑न् ॥
2.004.04a a̱sya ra̱ṇvā svasye̍va pu̱ṣṭiḥ saṁdṛ̍ṣṭir asya hiyā̱nasya̱ dakṣo̍ḥ |
2.004.04c vi yo bhari̍bhra̱d oṣa̍dhīṣu ji̱hvām atyo̱ na rathyo̍ dodhavīti̱ vārā̍n ||

2.004.05a आ यन्मे॒ अभ्वं॑ व॒नदः॒ पन॑न्तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्ण॑म् ।
2.004.05c स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ॥
2.004.05a ā yan me̱ abhva̍ṁ va̱nada̱ḥ pana̍nto̱śigbhyo̱ nāmi̍mīta̱ varṇa̍m |
2.004.05c sa ci̱treṇa̍ cikite̱ raṁsu̍ bhā̱sā ju̍ju̱rvām̐ yo muhu̱r ā yuvā̱ bhūt ||

2.004.06a आ यो वना॑ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये॑व स्वानीत् ।
2.004.06c कृ॒ष्णाध्वा॒ तपू॑ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो॑भिः ॥
2.004.06a ā yo vanā̍ tātṛṣā̱ṇo na bhāti̱ vār ṇa pa̱thā rathye̍va svānīt |
2.004.06c kṛ̱ṣṇādhvā̱ tapū̍ ra̱ṇvaś ci̍keta̱ dyaur i̍va̱ smaya̍māno̱ nabho̍bhiḥ ||

2.004.07a स यो व्यस्था॑द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो॑पाः ।
2.004.07c अ॒ग्निः शो॒चिष्माँ॑ अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ॥
2.004.07a sa yo vy asthā̍d a̱bhi dakṣa̍d u̱rvīm pa̱śur naiti̍ sva̱yur ago̍pāḥ |
2.004.07c a̱gniḥ śo̱ciṣmā̍m̐ ata̱sāny u̱ṣṇan kṛ̱ṣṇavya̍thir asvadaya̱n na bhūma̍ ||

2.004.08a नू ते॒ पूर्व॒स्याव॑सो॒ अधी॑तौ तृ॒तीये॑ वि॒दथे॒ मन्म॑ शंसि ।
2.004.08c अ॒स्मे अ॑ग्ने सं॒यद्वी॑रं बृ॒हन्तं॑ क्षु॒मन्तं॒ वाजं॑ स्वप॒त्यं र॒यिं दाः॑ ॥
2.004.08a nū te̱ pūrva̱syāva̍so̱ adhī̍tau tṛ̱tīye̍ vi̱dathe̱ manma̍ śaṁsi |
2.004.08c a̱sme a̍gne sa̱ṁyadvī̍ram bṛ̱hanta̍ṁ kṣu̱manta̱ṁ vāja̍ṁ svapa̱tyaṁ ra̱yiṁ dā̍ḥ ||

2.004.09a त्वया॒ यथा॑ गृत्सम॒दासो॑ अग्ने॒ गुहा॑ व॒न्वन्त॒ उप॑राँ अ॒भि ष्युः ।
2.004.09c सु॒वीरा॑सो अभिमाति॒षाहः॒ स्मत्सू॒रिभ्यो॑ गृण॒ते तद्वयो॑ धाः ॥
2.004.09a tvayā̱ yathā̍ gṛtsama̱dāso̍ agne̱ guhā̍ va̱nvanta̱ upa̍rām̐ a̱bhi ṣyuḥ |
2.004.09c su̱vīrā̍so abhimāti̱ṣāha̱ḥ smat sū̱ribhyo̍ gṛṇa̱te tad vayo̍ dhāḥ ||



2.005.01a होता॑जनिष्ट॒ चेत॑नः पि॒ता पि॒तृभ्य॑ ऊ॒तये॑ ।
2.005.01c प्र॒यक्ष॒ञ्जेन्यं॒ वसु॑ श॒केम॑ वा॒जिनो॒ यम॑म् ॥
2.005.01a hotā̍janiṣṭa̱ ceta̍naḥ pi̱tā pi̱tṛbhya̍ ū̱taye̍ |
2.005.01c pra̱yakṣa̱ñ jenya̱ṁ vasu̍ śa̱kema̍ vā̱jino̱ yama̍m ||

2.005.02a आ यस्मि॑न्त्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ ।
2.005.02c म॒नु॒ष्वद्दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि॑न्वति ॥
2.005.02a ā yasmi̍n sa̱pta ra̱śmaya̍s ta̱tā ya̱jñasya̍ ne̱tari̍ |
2.005.02c ma̱nu̱ṣvad daivya̍m aṣṭa̱mam potā̱ viśva̱ṁ tad i̍nvati ||

2.005.03a द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् ।
2.005.03c परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ॥
2.005.03a da̱dha̱nve vā̱ yad ī̱m anu̱ voca̱d brahmā̍ṇi̱ ver u̱ tat |
2.005.03c pari̱ viśvā̍ni̱ kāvyā̍ ne̱miś ca̱kram i̍vābhavat ||

2.005.04a सा॒कं हि शुचि॑ना॒ शुचिः॑ प्रशा॒स्ता क्रतु॒नाज॑नि ।
2.005.04c वि॒द्वाँ अ॑स्य व्र॒ता ध्रु॒वा व॒या इ॒वानु॑ रोहते ॥
2.005.04a sā̱kaṁ hi śuci̍nā̱ śuci̍ḥ praśā̱stā kratu̱nāja̍ni |
2.005.04c vi̱dvām̐ a̍sya vra̱tā dhru̱vā va̱yā i̱vānu̍ rohate ||

2.005.05a ता अ॑स्य॒ वर्ण॑मा॒युवो॒ नेष्टुः॑ सचन्त धे॒नवः॑ ।
2.005.05c कु॒वित्ति॒सृभ्य॒ आ वरं॒ स्वसा॑रो॒ या इ॒दं य॒युः ॥
2.005.05a tā a̍sya̱ varṇa̍m ā̱yuvo̱ neṣṭu̍ḥ sacanta dhe̱nava̍ḥ |
2.005.05c ku̱vit ti̱sṛbhya̱ ā vara̱ṁ svasā̍ro̱ yā i̱daṁ ya̱yuḥ ||

2.005.06a यदी॑ मा॒तुरुप॒ स्वसा॑ घृ॒तं भर॒न्त्यस्थि॑त ।
2.005.06c तासा॑मध्व॒र्युराग॑तौ॒ यवो॑ वृ॒ष्टीव॑ मोदते ॥
2.005.06a yadī̍ mā̱tur upa̱ svasā̍ ghṛ̱tam bhara̱nty asthi̍ta |
2.005.06c tāsā̍m adhva̱ryur āga̍tau̱ yavo̍ vṛ̱ṣṭīva̍ modate ||

2.005.07a स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विज॑म् ।
2.005.07c स्तोमं॑ य॒ज्ञं चादरं॑ व॒नेमा॑ ररि॒मा व॒यम् ॥
2.005.07a svaḥ svāya̱ dhāya̍se kṛṇu̱tām ṛ̱tvig ṛ̱tvija̍m |
2.005.07c stoma̍ṁ ya̱jñaṁ cād ara̍ṁ va̱nemā̍ rari̱mā va̱yam ||

2.005.08a यथा॑ वि॒द्वाँ अरं॒ कर॒द्विश्वे॑भ्यो यज॒तेभ्यः॑ ।
2.005.08c अ॒यम॑ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यम् ॥
2.005.08a yathā̍ vi̱dvām̐ ara̱ṁ kara̱d viśve̍bhyo yaja̱tebhya̍ḥ |
2.005.08c a̱yam a̍gne̱ tve api̱ yaṁ ya̱jñaṁ ca̍kṛ̱mā va̱yam ||



2.006.01a इ॒मां मे॑ अग्ने स॒मिध॑मि॒मामु॑प॒सदं॑ वनेः ।
2.006.01c इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ॥
2.006.01a i̱mām me̍ agne sa̱midha̍m i̱mām u̍pa̱sada̍ṁ vaneḥ |
2.006.01c i̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ ||

2.006.02a अ॒या ते॑ अग्ने विधे॒मोर्जो॑ नपा॒दश्व॑मिष्टे ।
2.006.02c ए॒ना सू॒क्तेन॑ सुजात ॥
2.006.02a a̱yā te̍ agne vidhe̱morjo̍ napā̱d aśva̍miṣṭe |
2.006.02c e̱nā sū̱ktena̍ sujāta ||

2.006.03a तं त्वा॑ गी॒र्भिर्गिर्व॑णसं द्रविण॒स्युं द्र॑विणोदः ।
2.006.03c स॒प॒र्येम॑ सप॒र्यवः॑ ॥
2.006.03a taṁ tvā̍ gī̱rbhir girva̍ṇasaṁ draviṇa̱syuṁ dra̍viṇodaḥ |
2.006.03c sa̱pa̱ryema̍ sapa̱ryava̍ḥ ||

2.006.04a स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् ।
2.006.04c यु॒यो॒ध्य१॒॑स्मद्द्वेषां॑सि ॥
2.006.04a sa bo̍dhi sū̱rir ma̱ghavā̱ vasu̍pate̱ vasu̍dāvan |
2.006.04c yu̱yo̱dhy a1̱̍smad dveṣā̍ṁsi ||

2.006.05a स नो॑ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाण॑म् ।
2.006.05c स नः॑ सह॒स्रिणी॒रिषः॑ ॥
2.006.05a sa no̍ vṛ̱ṣṭiṁ di̱vas pari̱ sa no̱ vāja̍m ana̱rvāṇa̍m |
2.006.05c sa na̍ḥ saha̱sriṇī̱r iṣa̍ḥ ||

2.006.06a ईळा॑नायाव॒स्यवे॒ यवि॑ष्ठ दूत नो गि॒रा ।
2.006.06c यजि॑ष्ठ होत॒रा ग॑हि ॥
2.006.06a īḻā̍nāyāva̱syave̱ yavi̍ṣṭha dūta no gi̱rā |
2.006.06c yaji̍ṣṭha hota̱r ā ga̍hi ||

2.006.07a अ॒न्तर्ह्य॑ग्न॒ ईय॑से वि॒द्वाञ्जन्मो॒भया॑ कवे ।
2.006.07c दू॒तो जन्ये॑व॒ मित्र्यः॑ ॥
2.006.07a a̱ntar hy a̍gna̱ īya̍se vi̱dvāñ janmo̱bhayā̍ kave |
2.006.07c dū̱to janye̍va̱ mitrya̍ḥ ||

2.006.08a स वि॒द्वाँ आ च॑ पिप्रयो॒ यक्षि॑ चिकित्व आनु॒षक् ।
2.006.08c आ चा॒स्मिन्त्स॑त्सि ब॒र्हिषि॑ ॥
2.006.08a sa vi̱dvām̐ ā ca̍ piprayo̱ yakṣi̍ cikitva ānu̱ṣak |
2.006.08c ā cā̱smin sa̍tsi ba̱rhiṣi̍ ||



2.007.01a श्रेष्ठं॑ यविष्ठ भार॒ताग्ने॑ द्यु॒मन्त॒मा भ॑र ।
2.007.01c वसो॑ पुरु॒स्पृहं॑ र॒यिम् ॥
2.007.01a śreṣṭha̍ṁ yaviṣṭha bhāra̱tāgne̍ dyu̱manta̱m ā bha̍ra |
2.007.01c vaso̍ puru̱spṛha̍ṁ ra̱yim ||

2.007.02a मा नो॒ अरा॑तिरीशत दे॒वस्य॒ मर्त्य॑स्य च ।
2.007.02c पर्षि॒ तस्या॑ उ॒त द्वि॒षः ॥
2.007.02a mā no̱ arā̍tir īśata de̱vasya̱ martya̍sya ca |
2.007.02c parṣi̱ tasyā̍ u̱ta dvi̱ṣaḥ ||

2.007.03a विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव ।
2.007.03c अति॑ गाहेमहि॒ द्विषः॑ ॥
2.007.03a viśvā̍ u̱ta tvayā̍ va̱yaṁ dhārā̍ uda̱nyā̍ iva |
2.007.03c ati̍ gāhemahi̱ dviṣa̍ḥ ||

2.007.04a शुचिः॑ पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे ।
2.007.04c त्वं घृ॒तेभि॒राहु॑तः ॥
2.007.04a śuci̍ḥ pāvaka̱ vandyo 'gne̍ bṛ̱had vi ro̍case |
2.007.04c tvaṁ ghṛ̱tebhi̱r āhu̍taḥ ||

2.007.05a त्वं नो॑ असि भार॒ताग्ने॑ व॒शाभि॑रु॒क्षभिः॑ ।
2.007.05c अ॒ष्टाप॑दीभि॒राहु॑तः ॥
2.007.05a tvaṁ no̍ asi bhāra̱tāgne̍ va̱śābhi̍r u̱kṣabhi̍ḥ |
2.007.05c a̱ṣṭāpa̍dībhi̱r āhu̍taḥ ||

2.007.06a द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः ।
2.007.06c सह॑सस्पु॒त्रो अद्भु॑तः ॥
2.007.06a drva̍nnaḥ sa̱rpirā̍sutiḥ pra̱tno hotā̱ vare̍ṇyaḥ |
2.007.06c saha̍sas pu̱tro adbhu̍taḥ ||



2.008.01a वा॒ज॒यन्नि॑व॒ नू रथा॒न्योगाँ॑ अ॒ग्नेरुप॑ स्तुहि ।
2.008.01c य॒शस्त॑मस्य मी॒ळ्हुषः॑ ॥
2.008.01a vā̱ja̱yann i̍va̱ nū rathā̱n yogā̍m̐ a̱gner upa̍ stuhi |
2.008.01c ya̱śasta̍masya mī̱ḻhuṣa̍ḥ ||

2.008.02a यः सु॑नी॒थो द॑दा॒शुषे॑ऽजु॒र्यो ज॒रय॑न्न॒रिम् ।
2.008.02c चारु॑प्रतीक॒ आहु॑तः ॥
2.008.02a yaḥ su̍nī̱tho da̍dā̱śuṣe̍ 'ju̱ryo ja̱raya̍nn a̱rim |
2.008.02c cāru̍pratīka̱ āhu̍taḥ ||

2.008.03a य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑ ।
2.008.03c यस्य॑ व्र॒तं न मीय॑ते ॥
2.008.03a ya u̍ śri̱yā dame̱ṣv ā do̱ṣoṣasi̍ praśa̱syate̍ |
2.008.03c yasya̍ vra̱taṁ na mīya̍te ||

2.008.04a आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑ ।
2.008.04c अ॒ञ्जा॒नो अ॒जरै॑र॒भि ॥
2.008.04a ā yaḥ sva1̱̍r ṇa bhā̱nunā̍ ci̱tro vi̱bhāty a̱rciṣā̍ |
2.008.04c a̱ñjā̱no a̱jarai̍r a̱bhi ||

2.008.05a अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः ।
2.008.05c विश्वा॒ अधि॒ श्रियो॑ दधे ॥
2.008.05a atri̱m anu̍ sva̱rājya̍m a̱gnim u̱kthāni̍ vāvṛdhuḥ |
2.008.05c viśvā̱ adhi̱ śriyo̍ dadhe ||

2.008.06a अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यम् ।
2.008.06c अरि॑ष्यन्तः सचेमह्य॒भि ष्या॑म पृतन्य॒तः ॥
2.008.06a a̱gner indra̍sya̱ soma̍sya de̱vānā̍m ū̱tibhi̍r va̱yam |
2.008.06c ari̍ṣyantaḥ sacemahy a̱bhi ṣyā̍ma pṛtanya̱taḥ ||



2.009.01a नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ ।
2.009.01c अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥
2.009.01a ni hotā̍ hotṛ̱ṣada̍ne̱ vidā̍nas tve̱ṣo dī̍di̱vām̐ a̍sadat su̱dakṣa̍ḥ |
2.009.01c ada̍bdhavratapramati̱r vasi̍ṣṭhaḥ sahasrambha̱raḥ śuci̍jihvo a̱gniḥ ||

2.009.02a त्वं दू॒तस्त्वमु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता ।
2.009.02c अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः ॥
2.009.02a tvaṁ dū̱tas tvam u̍ naḥ para̱spās tvaṁ vasya̱ ā vṛ̍ṣabha praṇe̱tā |
2.009.02c agne̍ to̱kasya̍ na̱s tane̍ ta̱nūnā̱m apra̍yuccha̱n dīdya̍d bodhi go̱pāḥ ||

2.009.03a वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ ।
2.009.03c यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वींषि॑ जुहुरे॒ समि॑द्धे ॥
2.009.03a vi̱dhema̍ te para̱me janma̍nn agne vi̱dhema̱ stomai̱r ava̍re sa̱dhasthe̍ |
2.009.03c yasmā̱d yone̍r u̱dāri̍thā̱ yaje̱ tam pra tve ha̱vīṁṣi̍ juhure̱ sami̍ddhe ||

2.009.04a अग्ने॒ यज॑स्व ह॒विषा॒ यजी॑याञ्छ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राधः॑ ।
2.009.04c त्वं ह्यसि॑ रयि॒पती॑ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता॑ ॥
2.009.04a agne̱ yaja̍sva ha̱viṣā̱ yajī̍yāñ chru̱ṣṭī de̱ṣṇam a̱bhi gṛ̍ṇīhi̱ rādha̍ḥ |
2.009.04c tvaṁ hy asi̍ rayi̱patī̍ rayī̱ṇāṁ tvaṁ śu̱krasya̱ vaca̍so ma̱notā̍ ||

2.009.05a उ॒भयं॑ ते॒ न क्षी॑यते वस॒व्यं॑ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म ।
2.009.05c कृ॒धि क्षु॒मन्तं॑ जरि॒तार॑मग्ने कृ॒धि पतिं॑ स्वप॒त्यस्य॑ रा॒यः ॥
2.009.05a u̱bhaya̍ṁ te̱ na kṣī̍yate vasa̱vya̍ṁ di̱ve-di̍ve̱ jāya̍mānasya dasma |
2.009.05c kṛ̱dhi kṣu̱manta̍ṁ jari̱tāra̍m agne kṛ̱dhi pati̍ṁ svapa̱tyasya̍ rā̱yaḥ ||

2.009.06a सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति ।
2.009.06c अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥
2.009.06a sainānī̍kena suvi̱datro̍ a̱sme yaṣṭā̍ de̱vām̐ āya̍jiṣṭhaḥ sva̱sti |
2.009.06c ada̍bdho go̱pā u̱ta na̍ḥ para̱spā agne̍ dyu̱mad u̱ta re̱vad di̍dīhi ||



2.010.01a जो॒हूत्रो॑ अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्समि॑द्धः ।
2.010.01c श्रियं॒ वसा॑नो अ॒मृतो॒ विचे॑ता मर्मृ॒जेन्यः॑ श्रव॒स्य१॒॑ः स वा॒जी ॥
2.010.01a jo̱hūtro̍ a̱gniḥ pra̍tha̱maḥ pi̱teve̱ḻas pa̱de manu̍ṣā̱ yat sami̍ddhaḥ |
2.010.01c śriya̱ṁ vasā̍no a̱mṛto̱ vice̍tā marmṛ̱jenya̍ḥ śrava̱sya1̱̍ḥ sa vā̱jī ||

2.010.02a श्रू॒या अ॒ग्निश्चि॒त्रभा॑नु॒र्हवं॑ मे॒ विश्वा॑भिर्गी॒र्भिर॒मृतो॒ विचे॑ताः ।
2.010.02c श्या॒वा रथं॑ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ॥
2.010.02a śrū̱yā a̱gniś ci̱trabhā̍nu̱r hava̍m me̱ viśvā̍bhir gī̱rbhir a̱mṛto̱ vice̍tāḥ |
2.010.02c śyā̱vā ratha̍ṁ vahato̱ rohi̍tā vo̱tāru̱ṣāha̍ cakre̱ vibhṛ̍traḥ ||

2.010.03a उ॒त्ता॒नाया॑मजनय॒न्त्सुषू॑तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा॑सु॒ गर्भः॑ ।
2.010.03c शिरि॑णायां चिद॒क्तुना॒ महो॑भि॒रप॑रीवृतो वसति॒ प्रचे॑ताः ॥
2.010.03a u̱ttā̱nāyā̍m ajanaya̱n suṣū̍ta̱m bhuva̍d a̱gniḥ pu̍ru̱peśā̍su̱ garbha̍ḥ |
2.010.03c śiri̍ṇāyāṁ cid a̱ktunā̱ maho̍bhi̱r apa̍rīvṛto vasati̱ prace̍tāḥ ||

2.010.04a जिघ॑र्म्य॒ग्निं ह॒विषा॑ घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ ।
2.010.04c पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ॥
2.010.04a jigha̍rmy a̱gniṁ ha̱viṣā̍ ghṛ̱tena̍ pratikṣi̱yanta̱m bhuva̍nāni̱ viśvā̍ |
2.010.04c pṛ̱thuṁ ti̍ra̱ścā vaya̍sā bṛ̱hanta̱ṁ vyaci̍ṣṭha̱m annai̍ rabha̱saṁ dṛśā̍nam ||

2.010.05a आ वि॒श्वतः॑ प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत ।
2.010.05c मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा॒३॒॑ जर्भु॑राणः ॥
2.010.05a ā vi̱śvata̍ḥ pra̱tyañca̍ṁ jigharmy ara̱kṣasā̱ mana̍sā̱ taj ju̍ṣeta |
2.010.05c marya̍śrīḥ spṛha̱yadva̍rṇo a̱gnir nābhi̱mṛśe̍ ta̱nvā̱3̱̍ jarbhu̍rāṇaḥ ||

2.010.06a ज्ञे॒या भा॒गं स॑हसा॒नो वरे॑ण॒ त्वादू॑तासो मनु॒वद्व॑देम ।
2.010.06c अनू॑नम॒ग्निं जु॒ह्वा॑ वच॒स्या म॑धु॒पृचं॑ धन॒सा जो॑हवीमि ॥
2.010.06a jñe̱yā bhā̱gaṁ sa̍hasā̱no vare̍ṇa̱ tvādū̍tāso manu̱vad va̍dema |
2.010.06c anū̍nam a̱gniṁ ju̱hvā̍ vaca̱syā ma̍dhu̱pṛca̍ṁ dhana̱sā jo̍havīmi ||



2.011.01a श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्यः॒ स्याम॑ ते दा॒वने॒ वसू॑नाम् ।
2.011.01c इ॒मा हि त्वामूर्जो॑ व॒र्धय॑न्ति वसू॒यवः॒ सिन्ध॑वो॒ न क्षर॑न्तः ॥
2.011.01a śru̱dhī hava̍m indra̱ mā ri̍ṣaṇya̱ḥ syāma̍ te dā̱vane̱ vasū̍nām |
2.011.01c i̱mā hi tvām ūrjo̍ va̱rdhaya̍nti vasū̱yava̱ḥ sindha̍vo̱ na kṣara̍ntaḥ ||

2.011.02a सृ॒जो म॒हीरि॑न्द्र॒ या अपि॑न्वः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।
2.011.02c अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा॑भिनदु॒क्थैर्वा॑वृधा॒नः ॥
2.011.02a sṛ̱jo ma̱hīr i̍ndra̱ yā api̍nva̱ḥ pari̍ṣṭhitā̱ ahi̍nā śūra pū̱rvīḥ |
2.011.02c ama̍rtyaṁ cid dā̱sam manya̍māna̱m avā̍bhinad u̱kthair vā̍vṛdhā̱naḥ ||

2.011.03a उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्त्स्तोमे॑ष्विन्द्र रु॒द्रिये॑षु च ।
2.011.03c तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥
2.011.03a u̱ktheṣv in nu śū̍ra̱ yeṣu̍ cā̱kan stome̍ṣv indra ru̱driye̍ṣu ca |
2.011.03c tubhyed e̱tā yāsu̍ mandasā̱naḥ pra vā̱yave̍ sisrate̱ na śu̱bhrāḥ ||

2.011.04a शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः ।
2.011.04c शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विशः॒ सूर्ये॑ण सह्याः ॥
2.011.04a śu̱bhraṁ nu te̱ śuṣma̍ṁ va̱rdhaya̍ntaḥ śu̱bhraṁ vajra̍m bā̱hvor dadhā̍nāḥ |
2.011.04c śu̱bhras tvam i̍ndra vāvṛdhā̱no a̱sme dāsī̱r viśa̱ḥ sūrye̍ṇa sahyāḥ ||

2.011.05a गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यन्त॑म् ।
2.011.05c उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण ॥
2.011.05a guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻham a̱psv apī̍vṛtam mā̱yina̍ṁ kṣi̱yanta̍m |
2.011.05c u̱to a̱po dyāṁ ta̍sta̱bhvāṁsa̱m aha̱nn ahi̍ṁ śūra vī̱rye̍ṇa ||

2.011.06a स्तवा॒ नु त॑ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ ।
2.011.06c स्तवा॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ॥
2.011.06a stavā̱ nu ta̍ indra pū̱rvyā ma̱hāny u̱ta sta̍vāma̱ nūta̍nā kṛ̱tāni̍ |
2.011.06c stavā̱ vajra̍m bā̱hvor u̱śanta̱ṁ stavā̱ harī̱ sūrya̍sya ke̱tū ||

2.011.07a हरी॒ नु त॑ इन्द्र वा॒जय॑न्ता घृत॒श्चुतं॑ स्वा॒रम॑स्वार्ष्टाम् ।
2.011.07c वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं॑स्त॒ पर्व॑तश्चित्सरि॒ष्यन् ॥
2.011.07a harī̱ nu ta̍ indra vā̱jaya̍ntā ghṛta̱ścuta̍ṁ svā̱ram a̍svārṣṭām |
2.011.07c vi sa̍ma̱nā bhūmi̍r aprathi̱ṣṭāra̍ṁsta̱ parva̍taś cit sari̱ṣyan ||

2.011.08a नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न्त्सं मा॒तृभि॑र्वावशा॒नो अ॑क्रान् ।
2.011.08c दू॒रे पा॒रे वाणीं॑ व॒र्धय॑न्त॒ इन्द्रे॑षितां ध॒मनिं॑ पप्रथ॒न्नि ॥
2.011.08a ni parva̍taḥ sā̱dy apra̍yuccha̱n sam mā̱tṛbhi̍r vāvaśā̱no a̍krān |
2.011.08c dū̱re pā̱re vāṇī̍ṁ va̱rdhaya̍nta̱ indre̍ṣitāṁ dha̱mani̍m papratha̱n ni ||

2.011.09a इन्द्रो॑ म॒हां सिन्धु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः ।
2.011.09c अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त् ॥
2.011.09a indro̍ ma̱hāṁ sindhu̍m ā̱śayā̍nam māyā̱vina̍ṁ vṛ̱tram a̍sphura̱n niḥ |
2.011.09c are̍jetā̱ṁ roda̍sī bhiyā̱ne kani̍kradato̱ vṛṣṇo̍ asya̱ vajrā̍t ||

2.011.10a अरो॑रवी॒द्वृष्णो॑ अस्य॒ वज्रोऽमा॑नुषं॒ यन्मानु॑षो नि॒जूर्वा॑त् ।
2.011.10c नि मा॒यिनो॑ दान॒वस्य॑ मा॒या अपा॑दयत्पपि॒वान्त्सु॒तस्य॑ ॥
2.011.10a aro̍ravī̱d vṛṣṇo̍ asya̱ vajro 'mā̍nuṣa̱ṁ yan mānu̍ṣo ni̱jūrvā̍t |
2.011.10c ni mā̱yino̍ dāna̱vasya̍ mā̱yā apā̍dayat papi̱vān su̱tasya̍ ||

2.011.11a पिबा॑पि॒बेदि॑न्द्र शूर॒ सोमं॒ मन्द॑न्तु त्वा म॒न्दिनः॑ सु॒तासः॑ ।
2.011.11c पृ॒णन्त॑स्ते कु॒क्षी व॑र्धयन्त्वि॒त्था सु॒तः पौ॒र इन्द्र॑माव ॥
2.011.11a pibā̍-pi̱bed i̍ndra śūra̱ soma̱m manda̍ntu tvā ma̱ndina̍ḥ su̱tāsa̍ḥ |
2.011.11c pṛ̱ṇanta̍s te ku̱kṣī va̍rdhayantv i̱tthā su̱taḥ pau̱ra indra̍m āva ||

2.011.12a त्वे इ॒न्द्राप्य॑भूम॒ विप्रा॒ धियं॑ वनेम ऋत॒या सप॑न्तः ।
2.011.12c अ॒व॒स्यवो॑ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते॑ रा॒यो दा॒वने॑ स्याम ॥
2.011.12a tve i̱ndrāpy a̍bhūma̱ viprā̱ dhiya̍ṁ vanema ṛta̱yā sapa̍ntaḥ |
2.011.12c a̱va̱syavo̍ dhīmahi̱ praśa̍stiṁ sa̱dyas te̍ rā̱yo dā̱vane̍ syāma ||

2.011.13a स्याम॒ ते त॑ इन्द्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं॑ व॒र्धय॑न्तः ।
2.011.13c शु॒ष्मिन्त॑मं॒ यं चा॒कना॑म देवा॒स्मे र॒यिं रा॑सि वी॒रव॑न्तम् ॥
2.011.13a syāma̱ te ta̍ indra̱ ye ta̍ ū̱tī a̍va̱syava̱ ūrja̍ṁ va̱rdhaya̍ntaḥ |
2.011.13c śu̱ṣminta̍ma̱ṁ yaṁ cā̱kanā̍ma devā̱sme ra̱yiṁ rā̍si vī̱rava̍ntam ||

2.011.14a रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः ।
2.011.14c स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यवः॑ पा॒न्त्यग्र॑णीतिम् ॥
2.011.14a rāsi̱ kṣaya̱ṁ rāsi̍ mi̱tram a̱sme rāsi̱ śardha̍ indra̱ māru̍taṁ naḥ |
2.011.14c sa̱joṣa̍so̱ ye ca̍ mandasā̱nāḥ pra vā̱yava̍ḥ pā̱nty agra̍ṇītim ||

2.011.15a व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत्सोमं॑ पाहि द्र॒ह्यदि॑न्द्र ।
2.011.15c अ॒स्मान्त्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ॥
2.011.15a vyantv in nu yeṣu̍ mandasā̱nas tṛ̱pat soma̍m pāhi dra̱hyad i̍ndra |
2.011.15c a̱smān su pṛ̱tsv ā ta̍ru̱trāva̍rdhayo̱ dyām bṛ̱hadbhi̍r a̱rkaiḥ ||

2.011.16a बृ॒हन्त॒ इन्नु ये ते॑ तरुत्रो॒क्थेभि॑र्वा सु॒म्नमा॒विवा॑सान् ।
2.011.16c स्तृ॒णा॒नासो॑ ब॒र्हिः प॒स्त्या॑व॒त्त्वोता॒ इदि॑न्द्र॒ वाज॑मग्मन् ॥
2.011.16a bṛ̱hanta̱ in nu ye te̍ tarutro̱kthebhi̍r vā su̱mnam ā̱vivā̍sān |
2.011.16c stṛ̱ṇā̱nāso̍ ba̱rhiḥ pa̱styā̍va̱t tvotā̱ id i̍ndra̱ vāja̍m agman ||

2.011.17a उ॒ग्रेष्विन्नु शू॑र मन्दसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिन्द्र ।
2.011.17c प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिम् ॥
2.011.17a u̱greṣv in nu śū̍ra mandasā̱nas trika̍drukeṣu pāhi̱ soma̍m indra |
2.011.17c pra̱dodhu̍va̱c chmaśru̍ṣu prīṇā̱no yā̱hi hari̍bhyāṁ su̱tasya̍ pī̱tim ||

2.011.18a धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम् ।
2.011.18c अपा॑वृणो॒र्ज्योति॒रार्या॑य॒ नि स॑व्य॒तः सा॑दि॒ दस्यु॑रिन्द्र ॥
2.011.18a dhi̱ṣvā śava̍ḥ śūra̱ yena̍ vṛ̱tram a̱vābhi̍na̱d dānu̍m aurṇavā̱bham |
2.011.18c apā̍vṛṇo̱r jyoti̱r āryā̍ya̱ ni sa̍vya̱taḥ sā̍di̱ dasyu̍r indra ||

2.011.19a सने॑म॒ ये त॑ ऊ॒तिभि॒स्तर॑न्तो॒ विश्वाः॒ स्पृध॒ आर्ये॑ण॒ दस्यू॑न् ।
2.011.19c अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू॑प॒मर॑न्धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ॥
2.011.19a sane̍ma̱ ye ta̍ ū̱tibhi̱s tara̍nto̱ viśvā̱ḥ spṛdha̱ ārye̍ṇa̱ dasyū̍n |
2.011.19c a̱smabhya̱ṁ tat tvā̱ṣṭraṁ vi̱śvarū̍pa̱m ara̍ndhayaḥ sā̱khyasya̍ tri̱tāya̍ ||

2.011.20a अ॒स्य सु॑वा॒नस्य॑ म॒न्दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः ।
2.011.20c अव॑र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्व॒लमिन्द्रो॒ अङ्गि॑रस्वान् ॥
2.011.20a a̱sya su̍vā̱nasya̍ ma̱ndina̍s tri̱tasya̱ ny arbu̍daṁ vāvṛdhā̱no a̍staḥ |
2.011.20c ava̍rtaya̱t sūryo̱ na ca̱kram bhi̱nad va̱lam indro̱ aṅgi̍rasvān ||

2.011.21a नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।
2.011.21c शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.011.21a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.011.21c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.012.01a यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत् ।
2.012.01c यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥
2.012.01a yo jā̱ta e̱va pra̍tha̱mo mana̍svān de̱vo de̱vān kratu̍nā pa̱ryabhū̍ṣat |
2.012.01c yasya̱ śuṣmā̱d roda̍sī̱ abhya̍setāṁ nṛ̱mṇasya̍ ma̱hnā sa ja̍nāsa̱ indra̍ḥ ||

2.012.02a यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात् ।
2.012.02c यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑ ॥
2.012.02a yaḥ pṛ̍thi̱vīṁ vyatha̍mānā̱m adṛ̍ṁha̱d yaḥ parva̍tā̱n praku̍pitā̱m̐ ara̍mṇāt |
2.012.02c yo a̱ntari̍kṣaṁ vima̱me varī̍yo̱ yo dyām asta̍bhnā̱t sa ja̍nāsa̱ indra̍ḥ ||

2.012.03a यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ ।
2.012.03c यो अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ॥
2.012.03a yo ha̱tvāhi̱m ari̍ṇāt sa̱pta sindhū̱n yo gā u̱dāja̍d apa̱dhā va̱lasya̍ |
2.012.03c yo aśma̍nor a̱ntar a̱gniṁ ja̱jāna̍ sa̱ṁvṛk sa̱matsu̱ sa ja̍nāsa̱ indra̍ḥ ||

2.012.04a येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ ।
2.012.04c श्व॒घ्नीव॒ यो जि॑गी॒वाँल्ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ॥
2.012.04a yene̱mā viśvā̱ cyava̍nā kṛ̱tāni̱ yo dāsa̱ṁ varṇa̱m adha̍ra̱ṁ guhāka̍ḥ |
2.012.04c śva̱ghnīva̱ yo ji̍gī̱vām̐l la̱kṣam āda̍d a̱ryaḥ pu̱ṣṭāni̱ sa ja̍nāsa̱ indra̍ḥ ||

2.012.05a यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम् ।
2.012.05c सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ॥
2.012.05a yaṁ smā̍ pṛ̱cchanti̱ kuha̱ seti̍ gho̱ram u̱tem ā̍hu̱r naiṣo a̱stīty e̍nam |
2.012.05c so a̱ryaḥ pu̱ṣṭīr vija̍ i̱vā mi̍nāti̱ śrad a̍smai dhatta̱ sa ja̍nāsa̱ indra̍ḥ ||

2.012.06a यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः ।
2.012.06c यु॒क्तग्रा॑व्णो॒ यो॑ऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑ ॥
2.012.06a yo ra̱dhrasya̍ codi̱tā yaḥ kṛ̱śasya̱ yo bra̱hmaṇo̱ nādha̍mānasya kī̱reḥ |
2.012.06c yu̱ktagrā̍vṇo̱ yo̍ 'vi̱tā su̍śi̱praḥ su̱taso̍masya̱ sa ja̍nāsa̱ indra̍ḥ ||

2.012.07a यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः ।
2.012.07c यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ॥
2.012.07a yasyāśvā̍saḥ pra̱diśi̱ yasya̱ gāvo̱ yasya̱ grāmā̱ yasya̱ viśve̱ rathā̍saḥ |
2.012.07c yaḥ sūrya̱ṁ ya u̱ṣasa̍ṁ ja̱jāna̱ yo a̱pāṁ ne̱tā sa ja̍nāsa̱ indra̍ḥ ||

2.012.08a यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑ ।
2.012.08c स॒मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्रः॑ ॥
2.012.08a yaṁ kranda̍sī saṁya̱tī vi̱hvaye̍te̱ pare 'va̍ra u̱bhayā̍ a̱mitrā̍ḥ |
2.012.08c sa̱mā̱naṁ ci̱d ratha̍m ātasthi̱vāṁsā̱ nānā̍ havete̱ sa ja̍nāsa̱ indra̍ḥ ||

2.012.09a यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते ।
2.012.09c यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्रः॑ ॥
2.012.09a yasmā̱n na ṛ̱te vi̱jaya̍nte̱ janā̍so̱ yaṁ yudhya̍mānā̱ ava̍se̱ hava̍nte |
2.012.09c yo viśva̍sya prati̱māna̍m ba̱bhūva̱ yo a̍cyuta̱cyut sa ja̍nāsa̱ indra̍ḥ ||

2.012.10a यः शश्व॑तो॒ मह्येनो॒ दधा॑ना॒नम॑न्यमाना॒ञ्छर्वा॑ ज॒घान॑ ।
2.012.10c यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ॥
2.012.10a yaḥ śaśva̍to̱ mahy eno̱ dadhā̍nā̱n ama̍nyamānā̱ñ charvā̍ ja̱ghāna̍ |
2.012.10c yaḥ śardha̍te̱ nānu̱dadā̍ti śṛ̱dhyāṁ yo dasyo̍r ha̱ntā sa ja̍nāsa̱ indra̍ḥ ||

2.012.11a यः शम्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत् ।
2.012.11c ओ॒जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्रः॑ ॥
2.012.11a yaḥ śamba̍ra̱m parva̍teṣu kṣi̱yanta̍ṁ catvāri̱ṁśyāṁ śa̱rady a̱nvavi̍ndat |
2.012.11c o̱jā̱yamā̍na̱ṁ yo ahi̍ṁ ja̱ghāna̱ dānu̱ṁ śayā̍na̱ṁ sa ja̍nāsa̱ indra̍ḥ ||

2.012.12a यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिन्धू॑न् ।
2.012.12c यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह॑न्तं॒ स ज॑नास॒ इन्द्रः॑ ॥
2.012.12a yaḥ sa̱ptara̍śmir vṛṣa̱bhas tuvi̍ṣmān a̱vāsṛ̍ja̱t sarta̍ve sa̱pta sindhū̍n |
2.012.12c yo rau̍hi̱ṇam asphu̍ra̱d vajra̍bāhu̱r dyām ā̱roha̍nta̱ṁ sa ja̍nāsa̱ indra̍ḥ ||

2.012.13a द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते ।
2.012.13c यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑ ॥
2.012.13a dyāvā̍ cid asmai pṛthi̱vī na̍mete̱ śuṣmā̍c cid asya̱ parva̍tā bhayante |
2.012.13c yaḥ so̍ma̱pā ni̍ci̱to vajra̍bāhu̱r yo vajra̍hasta̱ḥ sa ja̍nāsa̱ indra̍ḥ ||

2.012.14a यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती ।
2.012.14c यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ॥
2.012.14a yaḥ su̱nvanta̱m ava̍ti̱ yaḥ paca̍nta̱ṁ yaḥ śaṁsa̍nta̱ṁ yaḥ śa̍śamā̱nam ū̱tī |
2.012.14c yasya̱ brahma̱ vardha̍na̱ṁ yasya̱ somo̱ yasye̱daṁ rādha̱ḥ sa ja̍nāsa̱ indra̍ḥ ||

2.012.15a यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः ।
2.012.15c व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
2.012.15a yaḥ su̍nva̱te paca̍te du̱dhra ā ci̱d vāja̱ṁ darda̍rṣi̱ sa kilā̍si sa̱tyaḥ |
2.012.15c va̱yaṁ ta̍ indra vi̱śvaha̍ pri̱yāsa̍ḥ su̱vīrā̍so vi̱datha̱m ā va̍dema ||



2.013.01a ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते ।
2.013.01c तदा॑ह॒ना अ॑भवत्पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्य॑म् ॥
2.013.01a ṛ̱tur jani̍trī̱ tasyā̍ a̱pas pari̍ ma̱kṣū jā̱ta āvi̍śa̱d yāsu̱ vardha̍te |
2.013.01c tad ā̍ha̱nā a̍bhavat pi̱pyuṣī̱ payo̱ 'ṁśoḥ pī̱yūṣa̍m pratha̱maṁ tad u̱kthya̍m ||

2.013.02a स॒ध्रीमा य॑न्ति॒ परि॒ बिभ्र॑तीः॒ पयो॑ वि॒श्वप्स्न्या॑य॒ प्र भ॑रन्त॒ भोज॑नम् ।
2.013.02c स॒मा॒नो अध्वा॑ प्र॒वता॑मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥
2.013.02a sa̱dhrīm ā ya̍nti̱ pari̱ bibhra̍tī̱ḥ payo̍ vi̱śvapsnyā̍ya̱ pra bha̍ranta̱ bhoja̍nam |
2.013.02c sa̱mā̱no adhvā̍ pra̱vatā̍m anu̱ṣyade̱ yas tākṛ̍ṇoḥ pratha̱maṁ sāsy u̱kthya̍ḥ ||

2.013.03a अन्वेको॑ वदति॒ यद्ददा॑ति॒ तद्रू॒पा मि॒नन्तद॑पा॒ एक॑ ईयते ।
2.013.03c विश्वा॒ एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥
2.013.03a anv eko̍ vadati̱ yad dadā̍ti̱ tad rū̱pā mi̱nan tada̍pā̱ eka̍ īyate |
2.013.03c viśvā̱ eka̍sya vi̱nuda̍s titikṣate̱ yas tākṛ̍ṇoḥ pratha̱maṁ sāsy u̱kthya̍ḥ ||

2.013.04a प्र॒जाभ्यः॑ पु॒ष्टिं वि॒भज॑न्त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भव॑न्तमाय॒ते ।
2.013.04c असि॑न्व॒न्दंष्ट्रैः॑ पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥
2.013.04a pra̱jābhya̍ḥ pu̱ṣṭiṁ vi̱bhaja̍nta āsate ra̱yim i̍va pṛ̱ṣṭham pra̱bhava̍ntam āya̱te |
2.013.04c asi̍nva̱n daṁṣṭrai̍ḥ pi̱tur a̍tti̱ bhoja̍na̱ṁ yas tākṛ̍ṇoḥ pratha̱maṁ sāsy u̱kthya̍ḥ ||

2.013.05a अधा॑कृणोः पृथि॒वीं सं॒दृशे॑ दि॒वे यो धौ॑ती॒नाम॑हिह॒न्नारि॑णक्प॒थः ।
2.013.05c तं त्वा॒ स्तोमे॑भिरु॒दभि॒र्न वा॒जिनं॑ दे॒वं दे॒वा अ॑जन॒न्त्सास्यु॒क्थ्यः॑ ॥
2.013.05a adhā̍kṛṇoḥ pṛthi̱vīṁ sa̱ṁdṛśe̍ di̱ve yo dhau̍tī̱nām a̍hiha̱nn āri̍ṇak pa̱thaḥ |
2.013.05c taṁ tvā̱ stome̍bhir u̱dabhi̱r na vā̱jina̍ṁ de̱vaṁ de̱vā a̍jana̱n sāsy u̱kthya̍ḥ ||

2.013.06a यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद्दु॒दोहि॑थ ।
2.013.06c स शे॑व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्यः॑ ॥
2.013.06a yo bhoja̍naṁ ca̱ daya̍se ca̱ vardha̍nam ā̱rdrād ā śuṣka̱m madhu̍mad du̱dohi̍tha |
2.013.06c sa śe̍va̱dhiṁ ni da̍dhiṣe vi̱vasva̍ti̱ viśva̱syaika̍ īśiṣe̱ sāsy u̱kthya̍ḥ ||

2.013.07a यः पु॒ष्पिणी॑श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॒॑वनी॒रधा॑रयः ।
2.013.07c यश्चास॑मा॒ अज॑नो दि॒द्युतो॑ दि॒व उ॒रुरू॒र्वाँ अ॒भितः॒ सास्यु॒क्थ्यः॑ ॥
2.013.07a yaḥ pu̱ṣpiṇī̍ś ca pra̱sva̍ś ca̱ dharma̱ṇādhi̱ dāne̱ vy a1̱̍vanī̱r adhā̍rayaḥ |
2.013.07c yaś cāsa̍mā̱ aja̍no di̱dyuto̍ di̱va u̱rur ū̱rvām̐ a̱bhita̱ḥ sāsy u̱kthya̍ḥ ||

2.013.08a यो ना॑र्म॒रं स॒हव॑सुं॒ निह॑न्तवे पृ॒क्षाय॑ च दा॒सवे॑शाय॒ चाव॑हः ।
2.013.08c ऊ॒र्जय॑न्त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्यः॑ ॥
2.013.08a yo nā̍rma̱raṁ sa̱hava̍su̱ṁ niha̍ntave pṛ̱kṣāya̍ ca dā̱save̍śāya̱ cāva̍haḥ |
2.013.08c ū̱rjaya̍ntyā̱ apa̍riviṣṭam ā̱sya̍m u̱taivādya pu̍rukṛ̱t sāsy u̱kthya̍ḥ ||

2.013.09a श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ ।
2.013.09c अ॒र॒ज्जौ दस्यू॒न्त्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो॑ अभवः॒ सास्यु॒क्थ्यः॑ ॥
2.013.09a śa̱taṁ vā̱ yasya̱ daśa̍ sā̱kam ādya̱ eka̍sya śru̱ṣṭau yad dha̍ co̱dam āvi̍tha |
2.013.09c a̱ra̱jjau dasyū̱n sam u̍nab da̱bhīta̍ye suprā̱vyo̍ abhava̱ḥ sāsy u̱kthya̍ḥ ||

2.013.10a विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं॑ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन॑म् ।
2.013.10c षळ॑स्तभ्ना वि॒ष्टिरः॒ पञ्च॑ सं॒दृशः॒ परि॑ प॒रो अ॑भवः॒ सास्यु॒क्थ्यः॑ ॥
2.013.10a viśved anu̍ rodha̱nā a̍sya̱ pauṁsya̍ṁ da̱dur a̍smai dadhi̱re kṛ̱tnave̱ dhana̍m |
2.013.10c ṣaḻ a̍stabhnā vi̱ṣṭira̱ḥ pañca̍ sa̱ṁdṛśa̱ḥ pari̍ pa̱ro a̍bhava̱ḥ sāsy u̱kthya̍ḥ ||

2.013.11a सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्यं१॒॑ यदेके॑न॒ क्रतु॑ना वि॒न्दसे॒ वसु॑ ।
2.013.11c जा॒तूष्ठि॑रस्य॒ प्र वयः॒ सह॑स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा॑स्यु॒क्थ्यः॑ ॥
2.013.11a su̱pra̱vā̱ca̱naṁ tava̍ vīra vī̱rya1̱̍ṁ yad eke̍na̱ kratu̍nā vi̱ndase̱ vasu̍ |
2.013.11c jā̱tūṣṭhi̍rasya̱ pra vaya̱ḥ saha̍svato̱ yā ca̱kartha̱ sendra̱ viśvā̍sy u̱kthya̍ḥ ||

2.013.12a अर॑मयः॒ सर॑पस॒स्तरा॑य॒ कं तु॒र्वीत॑ये च व॒य्या॑य च स्रु॒तिम् ।
2.013.12c नी॒चा सन्त॒मुद॑नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न्त्सास्यु॒क्थ्यः॑ ॥
2.013.12a ara̍maya̱ḥ sara̍pasa̱s tarā̍ya̱ kaṁ tu̱rvīta̍ye ca va̱yyā̍ya ca sru̱tim |
2.013.12c nī̱cā santa̱m ud a̍nayaḥ parā̱vṛja̱m prāndhaṁ śro̱ṇaṁ śra̱vaya̱n sāsy u̱kthya̍ḥ ||

2.013.13a अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् ।
2.013.13c इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.013.13a a̱smabhya̱ṁ tad va̍so dā̱nāya̱ rādha̱ḥ sam a̍rthayasva ba̱hu te̍ vasa̱vya̍m |
2.013.13c indra̱ yac ci̱traṁ śra̍va̱syā anu̱ dyūn bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.014.01a अध्व॑र्यवो॒ भर॒तेन्द्रा॑य॒ सोम॒माम॑त्रेभिः सिञ्चता॒ मद्य॒मन्धः॑ ।
2.014.01c का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ॥
2.014.01a adhva̍ryavo̱ bhara̱tendrā̍ya̱ soma̱m āma̍trebhiḥ siñcatā̱ madya̱m andha̍ḥ |
2.014.01c kā̱mī hi vī̱raḥ sada̍m asya pī̱tiṁ ju̱hota̱ vṛṣṇe̱ tad id e̱ṣa va̍ṣṭi ||

2.014.02a अध्व॑र्यवो॒ यो अ॒पो व॑व्रि॒वांसं॑ वृ॒त्रं ज॒घाना॒शन्ये॑व वृ॒क्षम् ।
2.014.02c तस्मा॑ ए॒तं भ॑रत तद्व॒शायँ॑ ए॒ष इन्द्रो॑ अर्हति पी॒तिम॑स्य ॥
2.014.02a adhva̍ryavo̱ yo a̱po va̍vri̱vāṁsa̍ṁ vṛ̱traṁ ja̱ghānā̱śanye̍va vṛ̱kṣam |
2.014.02c tasmā̍ e̱tam bha̍rata tadva̱śāya̍m̐ e̱ṣa indro̍ arhati pī̱tim a̍sya ||

2.014.03a अध्व॑र्यवो॒ यो दृभी॑कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः ।
2.014.03c तस्मा॑ ए॒तम॒न्तरि॑क्षे॒ न वात॒मिन्द्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रैः॑ ॥
2.014.03a adhva̍ryavo̱ yo dṛbhī̍kaṁ ja̱ghāna̱ yo gā u̱dāja̱d apa̱ hi va̱laṁ vaḥ |
2.014.03c tasmā̍ e̱tam a̱ntari̍kṣe̱ na vāta̱m indra̱ṁ somai̱r orṇu̍ta̱ jūr na vastrai̍ḥ ||

2.014.04a अध्व॑र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं॑ नव॒तिं च॑ बा॒हून् ।
2.014.04c यो अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिन्द्रं॒ सोम॑स्य भृ॒थे हि॑नोत ॥
2.014.04a adhva̍ryavo̱ ya ura̍ṇaṁ ja̱ghāna̱ nava̍ ca̱khvāṁsa̍ṁ nava̱tiṁ ca̍ bā̱hūn |
2.014.04c yo arbu̍da̱m ava̍ nī̱cā ba̍bā̱dhe tam indra̱ṁ soma̍sya bhṛ̱the hi̍nota ||

2.014.05a अध्व॑र्यवो॒ यः स्वश्नं॑ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं॑सम् ।
2.014.05c यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इन्द्रा॒यान्ध॑सो जुहोत ॥
2.014.05a adhva̍ryavo̱ yaḥ sv aśna̍ṁ ja̱ghāna̱ yaḥ śuṣṇa̍m a̱śuṣa̱ṁ yo vya̍ṁsam |
2.014.05c yaḥ pipru̱ṁ namu̍ci̱ṁ yo ru̍dhi̱krāṁ tasmā̱ indrā̱yāndha̍so juhota ||

2.014.06a अध्व॑र्यवो॒ यः श॒तं शम्ब॑रस्य॒ पुरो॑ बि॒भेदाश्म॑नेव पू॒र्वीः ।
2.014.06c यो व॒र्चिनः॑ श॒तमिन्द्रः॑ स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒ सोम॑मस्मै ॥
2.014.06a adhva̍ryavo̱ yaḥ śa̱taṁ śamba̍rasya̱ puro̍ bi̱bhedāśma̍neva pū̱rvīḥ |
2.014.06c yo va̱rcina̍ḥ śa̱tam indra̍ḥ sa̱hasra̍m a̱pāva̍pa̱d bhara̍tā̱ soma̍m asmai ||

2.014.07a अध्व॑र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या॑ उ॒पस्थेऽव॑पज्जघ॒न्वान् ।
2.014.07c कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै ॥
2.014.07a adhva̍ryavo̱ yaḥ śa̱tam ā sa̱hasra̱m bhūmyā̍ u̱pasthe 'va̍paj jagha̱nvān |
2.014.07c kutsa̍syā̱yor a̍tithi̱gvasya̍ vī̱rān ny āvṛ̍ṇa̱g bhara̍tā̱ soma̍m asmai ||

2.014.08a अध्व॑र्यवो॒ यन्न॑रः का॒मया॑ध्वे श्रु॒ष्टी वह॑न्तो नशथा॒ तदिन्द्रे॑ ।
2.014.08c गभ॑स्तिपूतं भरत श्रु॒तायेन्द्रा॑य॒ सोमं॑ यज्यवो जुहोत ॥
2.014.08a adhva̍ryavo̱ yan na̍raḥ kā̱mayā̍dhve śru̱ṣṭī vaha̍nto naśathā̱ tad indre̍ |
2.014.08c gabha̍stipūtam bharata śru̱tāyendrā̍ya̱ soma̍ṁ yajyavo juhota ||

2.014.09a अध्व॑र्यवः॒ कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू॑तं॒ वन॒ उन्न॑यध्वम् ।
2.014.09c जु॒षा॒णो हस्त्य॑म॒भि वा॑वशे व॒ इन्द्रा॑य॒ सोमं॑ मदि॒रं जु॑होत ॥
2.014.09a adhva̍ryava̱ḥ karta̍nā śru̱ṣṭim a̍smai̱ vane̱ nipū̍ta̱ṁ vana̱ un na̍yadhvam |
2.014.09c ju̱ṣā̱ṇo hastya̍m a̱bhi vā̍vaśe va̱ indrā̍ya̱ soma̍m madi̱raṁ ju̍hota ||

2.014.10a अध्व॑र्यवः॒ पय॒सोध॒र्यथा॒ गोः सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म् ।
2.014.10c वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्स॑न्तं॒ भूयो॑ यज॒तश्चि॑केत ॥
2.014.10a adhva̍ryava̱ḥ paya̱sodha̱r yathā̱ goḥ some̍bhir īm pṛṇatā bho̱jam indra̍m |
2.014.10c vedā̱ham a̍sya̱ nibhṛ̍tam ma e̱tad ditsa̍nta̱m bhūyo̍ yaja̱taś ci̍keta ||

2.014.11a अध्व॑र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा॑ ।
2.014.11c तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेन्द्रं॒ सोमे॑भि॒स्तदपो॑ वो अस्तु ॥
2.014.11a adhva̍ryavo̱ yo di̱vyasya̱ vasvo̱ yaḥ pārthi̍vasya̱ kṣamya̍sya̱ rājā̍ |
2.014.11c tam ūrda̍ra̱ṁ na pṛ̍ṇatā̱ yave̱nendra̱ṁ some̍bhi̱s tad apo̍ vo astu ||

2.014.12a अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् ।
2.014.12c इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.014.12a a̱smabhya̱ṁ tad va̍so dā̱nāya̱ rādha̱ḥ sam a̍rthayasva ba̱hu te̍ vasa̱vya̍m |
2.014.12c indra̱ yac ci̱traṁ śra̍va̱syā anu̱ dyūn bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.015.01a प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचम् ।
2.015.01c त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्य मदे॒ अहि॒मिन्द्रो॑ जघान ॥
2.015.01a pra ghā̱ nv a̍sya maha̱to ma̱hāni̍ sa̱tyā sa̱tyasya̱ kara̍ṇāni vocam |
2.015.01c trika̍drukeṣv apibat su̱tasyā̱sya made̱ ahi̱m indro̍ jaghāna ||

2.015.02a अ॒वं॒शे द्याम॑स्तभायद्बृ॒हन्त॒मा रोद॑सी अपृणद॒न्तरि॑क्षम् ।
2.015.02c स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
2.015.02a a̱va̱ṁśe dyām a̍stabhāyad bṛ̱hanta̱m ā roda̍sī apṛṇad a̱ntari̍kṣam |
2.015.02c sa dhā̍rayat pṛthi̱vīm pa̱pratha̍c ca̱ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.03a सद्मे॑व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीना॑म् ।
2.015.03c वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
2.015.03a sadme̍va̱ prāco̱ vi mi̍māya̱ mānai̱r vajre̍ṇa̱ khāny a̍tṛṇan na̱dīnā̍m |
2.015.03c vṛthā̍sṛjat pa̱thibhi̍r dīrghayā̱thaiḥ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.04a स प्र॑वो॒ळ्हॄन्प॑रि॒गत्या॑ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे अ॒ग्नौ ।
2.015.04c सं गोभि॒रश्वै॑रसृज॒द्रथे॑भिः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
2.015.04a sa pra̍vo̱ḻhṝn pa̍ri̱gatyā̍ da̱bhīte̱r viśva̍m adhā̱g āyu̍dham i̱ddhe a̱gnau |
2.015.04c saṁ gobhi̱r aśvai̍r asṛja̱d rathe̍bhi̱ḥ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.05a स ईं॑ म॒हीं धुनि॒मेतो॑ररम्णा॒त्सो अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति ।
2.015.05c त उ॒त्स्नाय॑ र॒यिम॒भि प्र त॑स्थुः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
2.015.05a sa ī̍m ma̱hīṁ dhuni̱m eto̍r aramṇā̱t so a̍snā̱tṝn a̍pārayat sva̱sti |
2.015.05c ta u̱tsnāya̍ ra̱yim a̱bhi pra ta̍sthu̱ḥ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.06a सोद॑ञ्चं॒ सिन्धु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षसः॒ सं पि॑पेष ।
2.015.06c अ॒ज॒वसो॑ ज॒विनी॑भिर्विवृ॒श्चन्त्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
2.015.06a soda̍ñca̱ṁ sindhu̍m ariṇān mahi̱tvā vajre̱ṇāna̍ u̱ṣasa̱ḥ sam pi̍peṣa |
2.015.06c a̱ja̱vaso̍ ja̱vinī̍bhir vivṛ̱ścan soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.07a स वि॒द्वाँ अ॑पगो॒हं क॒नीना॑मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् ।
2.015.07c प्रति॑ श्रो॒णः स्था॒द्व्य१॒॑नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
2.015.07a sa vi̱dvām̐ a̍pago̱haṁ ka̱nīnā̍m ā̱vir bhava̱nn ud a̍tiṣṭhat parā̱vṛk |
2.015.07c prati̍ śro̱ṇaḥ sthā̱d vy a1̱̍nag a̍caṣṭa̱ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.08a भि॒नद्व॒लमङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै॑रत् ।
2.015.08c रि॒णग्रोधां॑सि कृ॒त्रिमा॑ण्येषां॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
2.015.08a bhi̱nad va̱lam aṅgi̍robhir gṛṇā̱no vi parva̍tasya dṛṁhi̱tāny ai̍rat |
2.015.08c ri̱ṇag rodhā̍ṁsi kṛ̱trimā̍ṇy eṣā̱ṁ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.09a स्वप्ने॑ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं॑ च ज॒घन्थ॒ दस्युं॒ प्र द॒भीति॑मावः ।
2.015.09c र॒म्भी चि॒दत्र॑ विविदे॒ हिर॑ण्यं॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
2.015.09a svapne̍nā̱bhyupyā̱ cumu̍ri̱ṁ dhuni̍ṁ ca ja̱ghantha̱ dasyu̱m pra da̱bhīti̍m āvaḥ |
2.015.09c ra̱mbhī ci̱d atra̍ vivide̱ hira̍ṇya̱ṁ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.10a नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।
2.015.10c शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.015.10a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.015.10c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.016.01a प्र वः॑ स॒तां ज्येष्ठ॑तमाय सुष्टु॒तिम॒ग्नावि॑व समिधा॒ने ह॒विर्भ॑रे ।
2.016.01c इन्द्र॑मजु॒र्यं ज॒रय॑न्तमुक्षि॒तं स॒नाद्युवा॑न॒मव॑से हवामहे ॥
2.016.01a pra va̍ḥ sa̱tāṁ jyeṣṭha̍tamāya suṣṭu̱tim a̱gnāv i̍va samidhā̱ne ha̱vir bha̍re |
2.016.01c indra̍m aju̱ryaṁ ja̱raya̍ntam ukṣi̱taṁ sa̱nād yuvā̍na̱m ava̍se havāmahe ||

2.016.02a यस्मा॒दिन्द्रा॑द्बृह॒तः किं च॒नेमृ॒ते विश्वा॑न्यस्मि॒न्त्सम्भृ॒ताधि॑ वी॒र्या॑ ।
2.016.02c ज॒ठरे॒ सोमं॑ त॒न्वी॒३॒॑ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतु॑म् ॥
2.016.02a yasmā̱d indrā̍d bṛha̱taḥ kiṁ ca̱nem ṛ̱te viśvā̍ny asmi̱n sambhṛ̱tādhi̍ vī̱ryā̍ |
2.016.02c ja̱ṭhare̱ soma̍ṁ ta̱nvī̱3̱̍ saho̱ maho̱ haste̱ vajra̱m bhara̍ti śī̱rṣaṇi̱ kratu̍m ||

2.016.03a न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथः॑ ।
2.016.03c न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभिः॒ पत॑सि॒ योज॑ना पु॒रु ॥
2.016.03a na kṣo̱ṇībhyā̍m pari̱bhve̍ ta indri̱yaṁ na sa̍mu̱draiḥ parva̍tair indra te̱ ratha̍ḥ |
2.016.03c na te̱ vajra̱m anv a̍śnoti̱ kaś ca̱na yad ā̱śubhi̱ḥ pata̍si̱ yoja̍nā pu̱ru ||

2.016.04a विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भर॑न्ति वृष॒भाय॒ सश्च॑ते ।
2.016.04c वृषा॑ यजस्व ह॒विषा॑ वि॒दुष्ट॑रः॒ पिबे॑न्द्र॒ सोमं॑ वृष॒भेण॑ भा॒नुना॑ ॥
2.016.04a viśve̱ hy a̍smai yaja̱tāya̍ dhṛ̱ṣṇave̱ kratu̱m bhara̍nti vṛṣa̱bhāya̱ saśca̍te |
2.016.04c vṛṣā̍ yajasva ha̱viṣā̍ vi̱duṣṭa̍ra̱ḥ pibe̍ndra̱ soma̍ṁ vṛṣa̱bheṇa̍ bhā̱nunā̍ ||

2.016.05a वृष्णः॒ कोशः॑ पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना॑य वृष॒भाय॒ पात॑वे ।
2.016.05c वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒ अद्र॑यो॒ वृष॑णं॒ सोमं॑ वृष॒भाय॑ सुष्वति ॥
2.016.05a vṛṣṇa̱ḥ kośa̍ḥ pavate̱ madhva̍ ū̱rmir vṛ̍ṣa̱bhānnā̍ya vṛṣa̱bhāya̱ pāta̍ve |
2.016.05c vṛṣa̍ṇādhva̱ryū vṛ̍ṣa̱bhāso̱ adra̍yo̱ vṛṣa̍ṇa̱ṁ soma̍ṁ vṛṣa̱bhāya̍ suṣvati ||

2.016.06a वृषा॑ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी॑ वृष॒भाण्यायु॑धा ।
2.016.06c वृष्णो॒ मद॑स्य वृषभ॒ त्वमी॑शिष॒ इन्द्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि ॥
2.016.06a vṛṣā̍ te̱ vajra̍ u̱ta te̱ vṛṣā̱ ratho̱ vṛṣa̍ṇā̱ harī̍ vṛṣa̱bhāṇy āyu̍dhā |
2.016.06c vṛṣṇo̱ mada̍sya vṛṣabha̱ tvam ī̍śiṣa̱ indra̱ soma̍sya vṛṣa̱bhasya̍ tṛpṇuhi ||

2.016.07a प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः ।
2.016.07c कु॒विन्नो॑ अ॒स्य वच॑सो नि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒ न वसु॑नः सिचामहे ॥
2.016.07a pra te̱ nāva̱ṁ na sama̍ne vaca̱syuva̱m brahma̍ṇā yāmi̱ sava̍neṣu̱ dādhṛ̍ṣiḥ |
2.016.07c ku̱vin no̍ a̱sya vaca̍so ni̱bodhi̍ṣa̱d indra̱m utsa̱ṁ na vasu̍naḥ sicāmahe ||

2.016.08a पु॒रा स॑म्बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी॑ ।
2.016.08c स॒कृत्सु ते॑ सुम॒तिभिः॑ शतक्रतो॒ सं पत्नी॑भि॒र्न वृष॑णो नसीमहि ॥
2.016.08a pu̱rā sa̍mbā̱dhād a̱bhy ā va̍vṛtsva no dhe̱nur na va̱tsaṁ yava̍sasya pi̱pyuṣī̍ |
2.016.08c sa̱kṛt su te̍ suma̱tibhi̍ḥ śatakrato̱ sam patnī̍bhi̱r na vṛṣa̍ṇo nasīmahi ||

2.016.09a नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।
2.016.09c शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.016.09a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.016.09c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.017.01a तद॑स्मै॒ नव्य॑मङ्गिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते ।
2.017.01c विश्वा॒ यद्गो॒त्रा सह॑सा॒ परी॑वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत् ॥
2.017.01a tad a̍smai̱ navya̍m aṅgira̱svad a̍rcata̱ śuṣmā̱ yad a̍sya pra̱tnatho̱dīra̍te |
2.017.01c viśvā̱ yad go̱trā saha̍sā̱ parī̍vṛtā̱ made̱ soma̍sya dṛṁhi̱tāny aira̍yat ||

2.017.02a स भू॑तु॒ यो ह॑ प्रथ॒माय॒ धाय॑स॒ ओजो॒ मिमा॑नो महि॒मान॒माति॑रत् ।
2.017.02c शूरो॒ यो यु॒त्सु त॒न्वं॑ परि॒व्यत॑ शी॒र्षणि॒ द्यां म॑हि॒ना प्रत्य॑मुञ्चत ॥
2.017.02a sa bhū̍tu̱ yo ha̍ pratha̱māya̱ dhāya̍sa̱ ojo̱ mimā̍no mahi̱māna̱m āti̍rat |
2.017.02c śūro̱ yo yu̱tsu ta̱nva̍m pari̱vyata̍ śī̱rṣaṇi̱ dyām ma̍hi̱nā praty a̍muñcata ||

2.017.03a अधा॑कृणोः प्रथ॒मं वी॒र्यं॑ म॒हद्यद॒स्याग्रे॒ ब्रह्म॑णा॒ शुष्म॒मैर॑यः ।
2.017.03c र॒थे॒ष्ठेन॒ हर्य॑श्वेन॒ विच्यु॑ताः॒ प्र जी॒रयः॑ सिस्रते स॒ध्र्य१॒॑क्पृथ॑क् ॥
2.017.03a adhā̍kṛṇoḥ pratha̱maṁ vī̱rya̍m ma̱had yad a̱syāgre̱ brahma̍ṇā̱ śuṣma̱m aira̍yaḥ |
2.017.03c ra̱the̱ṣṭhena̱ harya̍śvena̱ vicyu̍tā̱ḥ pra jī̱raya̍ḥ sisrate sa̱dhrya1̱̍k pṛtha̍k ||

2.017.04a अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने॑शान॒कृत्प्रव॑या अ॒भ्यव॑र्धत ।
2.017.04c आद्रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त्सीव्य॒न्तमां॑सि॒ दुधि॑ता॒ सम॑व्ययत् ॥
2.017.04a adhā̱ yo viśvā̱ bhuva̍nā̱bhi ma̱jmane̍śāna̱kṛt prava̍yā a̱bhy ava̍rdhata |
2.017.04c ād roda̍sī̱ jyoti̍ṣā̱ vahni̱r āta̍no̱t sīvya̱n tamā̍ṁsi̱ dudhi̍tā̱ sam a̍vyayat ||

2.017.05a स प्रा॒चीना॒न्पर्व॑तान्दृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ ।
2.017.05c अधा॑रयत्पृथि॒वीं वि॒श्वधा॑यस॒मस्त॑भ्नान्मा॒यया॒ द्याम॑व॒स्रसः॑ ॥
2.017.05a sa prā̱cīnā̱n parva̍tān dṛṁha̱d oja̍sādharā̱cīna̍m akṛṇod a̱pām apa̍ḥ |
2.017.05c adhā̍rayat pṛthi̱vīṁ vi̱śvadhā̍yasa̱m asta̍bhnān mā̱yayā̱ dyām a̍va̱srasa̍ḥ ||

2.017.06a सास्मा॒ अरं॑ बा॒हुभ्यां॒ यं पि॒ताकृ॑णो॒द्विश्व॑स्मा॒दा ज॒नुषो॒ वेद॑स॒स्परि॑ ।
2.017.06c येना॑ पृथि॒व्यां नि क्रिविं॑ श॒यध्यै॒ वज्रे॑ण ह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॑ ॥
2.017.06a sāsmā̱ ara̍m bā̱hubhyā̱ṁ yam pi̱tākṛ̍ṇo̱d viśva̍smā̱d ā ja̱nuṣo̱ veda̍sa̱s pari̍ |
2.017.06c yenā̍ pṛthi̱vyāṁ ni krivi̍ṁ śa̱yadhyai̱ vajre̍ṇa ha̱tvy avṛ̍ṇak tuvi̱ṣvaṇi̍ḥ ||

2.017.07a अ॒मा॒जूरि॑व पि॒त्रोः सचा॑ स॒ती स॑मा॒नादा सद॑स॒स्त्वामि॑ये॒ भग॑म् ।
2.017.07c कृ॒धि प्र॑के॒तमुप॑ मा॒स्या भ॑र द॒द्धि भा॒गं त॒न्वो॒३॒॑ येन॑ मा॒महः॑ ॥
2.017.07a a̱mā̱jūr i̍va pi̱troḥ sacā̍ sa̱tī sa̍mā̱nād ā sada̍sa̱s tvām i̍ye̱ bhaga̍m |
2.017.07c kṛ̱dhi pra̍ke̱tam upa̍ mā̱sy ā bha̍ra da̱ddhi bhā̱gaṁ ta̱nvo̱3̱̍ yena̍ mā̱maha̍ḥ ||

2.017.08a भो॒जं त्वामि॑न्द्र व॒यं हु॑वेम द॒दिष्ट्वमि॒न्द्रापां॑सि॒ वाजा॑न् ।
2.017.08c अ॒वि॒ड्ढी॑न्द्र चि॒त्रया॑ न ऊ॒ती कृ॒धि वृ॑षन्निन्द्र॒ वस्य॑सो नः ॥
2.017.08a bho̱jaṁ tvām i̍ndra va̱yaṁ hu̍vema da̱diṣ ṭvam i̱ndrāpā̍ṁsi̱ vājā̍n |
2.017.08c a̱vi̱ḍḍhī̍ndra ci̱trayā̍ na ū̱tī kṛ̱dhi vṛ̍ṣann indra̱ vasya̍so naḥ ||

2.017.09a नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।
2.017.09c शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.017.09a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.017.09c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.018.01a प्रा॒ता रथो॒ नवो॑ योजि॒ सस्नि॒श्चतु॑र्युगस्त्रिक॒शः स॒प्तर॑श्मिः ।
2.018.01c दशा॑रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि॑र्म॒तिभी॒ रंह्यो॑ भूत् ॥
2.018.01a prā̱tā ratho̱ navo̍ yoji̱ sasni̱ś catu̍ryugas trika̱śaḥ sa̱ptara̍śmiḥ |
2.018.01c daśā̍ritro manu̱ṣya̍ḥ sva̱rṣāḥ sa i̱ṣṭibhi̍r ma̱tibhī̱ raṁhyo̍ bhūt ||

2.018.02a सास्मा॒ अरं॑ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑षः॒ स होता॑ ।
2.018.02c अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ॑ जनन्त॒ सो अ॒न्येभिः॑ सचते॒ जेन्यो॒ वृषा॑ ॥
2.018.02a sāsmā̱ ara̍m pratha̱maṁ sa dvi̱tīya̍m u̱to tṛ̱tīya̱m manu̍ṣa̱ḥ sa hotā̍ |
2.018.02c a̱nyasyā̱ garbha̍m a̱nya ū̍ jananta̱ so a̱nyebhi̍ḥ sacate̱ jenyo̱ vṛṣā̍ ||

2.018.03a हरी॒ नु कं॒ रथ॒ इन्द्र॑स्य योजमा॒यै सू॒क्तेन॒ वच॑सा॒ नवे॑न ।
2.018.03c मो षु त्वामत्र॑ ब॒हवो॒ हि विप्रा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ॥
2.018.03a harī̱ nu ka̱ṁ ratha̱ indra̍sya yojam ā̱yai sū̱ktena̱ vaca̍sā̱ nave̍na |
2.018.03c mo ṣu tvām atra̍ ba̱havo̱ hi viprā̱ ni rī̍rama̱n yaja̍mānāso a̱nye ||

2.018.04a आ द्वाभ्यां॒ हरि॑भ्यामिन्द्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा॑नः ।
2.018.04c आष्टा॒भिर्द॒शभिः॑ सोम॒पेय॑म॒यं सु॒तः सु॑मख॒ मा मृध॑स्कः ॥
2.018.04a ā dvābhyā̱ṁ hari̍bhyām indra yā̱hy ā ca̱turbhi̱r ā ṣa̱ḍbhir hū̱yamā̍naḥ |
2.018.04c āṣṭā̱bhir da̱śabhi̍ḥ soma̱peya̍m a̱yaṁ su̱taḥ su̍makha̱ mā mṛdha̍s kaḥ ||

2.018.05a आ विं॑श॒त्या त्रिं॒शता॑ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः ।
2.018.05c आ प॑ञ्चा॒शता॑ सु॒रथे॑भिरि॒न्द्रा ष॒ष्ट्या स॑प्त॒त्या सो॑म॒पेय॑म् ॥
2.018.05a ā vi̍ṁśa̱tyā tri̱ṁśatā̍ yāhy a̱rvāṅ ā ca̍tvāri̱ṁśatā̱ hari̍bhir yujā̱naḥ |
2.018.05c ā pa̍ñcā̱śatā̍ su̱rathe̍bhir i̱ndrā ṣa̱ṣṭyā sa̍pta̱tyā so̍ma̱peya̍m ||

2.018.06a आशी॒त्या न॑व॒त्या या॑ह्य॒र्वाङा श॒तेन॒ हरि॑भिरु॒ह्यमा॑नः ।
2.018.06c अ॒यं हि ते॑ शु॒नहो॑त्रेषु॒ सोम॒ इन्द्र॑ त्वा॒या परि॑षिक्तो॒ मदा॑य ॥
2.018.06a āśī̱tyā na̍va̱tyā yā̍hy a̱rvāṅ ā śa̱tena̱ hari̍bhir u̱hyamā̍naḥ |
2.018.06c a̱yaṁ hi te̍ śu̱naho̍treṣu̱ soma̱ indra̍ tvā̱yā pari̍ṣikto̱ madā̍ya ||

2.018.07a मम॒ ब्रह्मे॑न्द्र या॒ह्यच्छा॒ विश्वा॒ हरी॑ धु॒रि धि॑ष्वा॒ रथ॑स्य ।
2.018.07c पु॒रु॒त्रा हि वि॒हव्यो॑ ब॒भूथा॒स्मिञ्छू॑र॒ सव॑ने मादयस्व ॥
2.018.07a mama̱ brahme̍ndra yā̱hy acchā̱ viśvā̱ harī̍ dhu̱ri dhi̍ṣvā̱ ratha̍sya |
2.018.07c pu̱ru̱trā hi vi̱havyo̍ ba̱bhūthā̱smiñ chū̍ra̱ sava̍ne mādayasva ||

2.018.08a न म॒ इन्द्रे॑ण स॒ख्यं वि यो॑षद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत ।
2.018.08c उप॒ ज्येष्ठे॒ वरू॑थे॒ गभ॑स्तौ प्रा॒येप्रा॑ये जिगी॒वांसः॑ स्याम ॥
2.018.08a na ma̱ indre̍ṇa sa̱khyaṁ vi yo̍ṣad a̱smabhya̍m asya̱ dakṣi̍ṇā duhīta |
2.018.08c upa̱ jyeṣṭhe̱ varū̍the̱ gabha̍stau prā̱ye-prā̍ye jigī̱vāṁsa̍ḥ syāma ||

2.018.09a नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।
2.018.09c शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.018.09a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.018.09c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.019.01a अपा॑य्य॒स्यान्ध॑सो॒ मदा॑य॒ मनी॑षिणः सुवा॒नस्य॒ प्रय॑सः ।
2.019.01c यस्मि॒न्निन्द्रः॑ प्र॒दिवि॑ वावृधा॒न ओको॑ द॒धे ब्र॑ह्म॒ण्यन्त॑श्च॒ नरः॑ ॥
2.019.01a apā̍yy a̱syāndha̍so̱ madā̍ya̱ manī̍ṣiṇaḥ suvā̱nasya̱ praya̍saḥ |
2.019.01c yasmi̱nn indra̍ḥ pra̱divi̍ vāvṛdhā̱na oko̍ da̱dhe bra̍hma̱ṇyanta̍ś ca̱ nara̍ḥ ||

2.019.02a अ॒स्य म॑न्दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिन्द्रो॑ अर्णो॒वृतं॒ वि वृ॑श्चत् ।
2.019.02c प्र यद्वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां॑सि च न॒दीनां॒ चक्र॑मन्त ॥
2.019.02a a̱sya ma̍ndā̱no madhvo̱ vajra̍ha̱sto 'hi̱m indro̍ arṇo̱vṛta̱ṁ vi vṛ̍ścat |
2.019.02c pra yad vayo̱ na svasa̍rā̱ṇy acchā̱ prayā̍ṁsi ca na̱dīnā̱ṁ cakra̍manta ||

2.019.03a स माहि॑न॒ इन्द्रो॒ अर्णो॑ अ॒पां प्रैर॑यदहि॒हाच्छा॑ समु॒द्रम् ।
2.019.03c अज॑नय॒त्सूर्यं॑ वि॒दद्गा अ॒क्तुनाह्नां॑ व॒युना॑नि साधत् ॥
2.019.03a sa māhi̍na̱ indro̱ arṇo̍ a̱pām praira̍yad ahi̱hācchā̍ samu̱dram |
2.019.03c aja̍naya̱t sūrya̍ṁ vi̱dad gā a̱ktunāhnā̍ṁ va̱yunā̍ni sādhat ||

2.019.04a सो अ॑प्र॒तीनि॒ मन॑वे पु॒रूणीन्द्रो॑ दाशद्दा॒शुषे॒ हन्ति॑ वृ॒त्रम् ।
2.019.04c स॒द्यो यो नृभ्यो॑ अत॒साय्यो॒ भूत्प॑स्पृधा॒नेभ्यः॒ सूर्य॑स्य सा॒तौ ॥
2.019.04a so a̍pra̱tīni̱ mana̍ve pu̱rūṇīndro̍ dāśad dā̱śuṣe̱ hanti̍ vṛ̱tram |
2.019.04c sa̱dyo yo nṛbhyo̍ ata̱sāyyo̱ bhūt pa̍spṛdhā̱nebhya̱ḥ sūrya̍sya sā̱tau ||

2.019.05a स सु॑न्व॒त इन्द्रः॒ सूर्य॒मा दे॒वो रि॑ण॒ङ्मर्त्या॑य स्त॒वान् ।
2.019.05c आ यद्र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन् ॥
2.019.05a sa su̍nva̱ta indra̱ḥ sūrya̱m ā de̱vo ri̍ṇa̱ṅ martyā̍ya sta̱vān |
2.019.05c ā yad ra̱yiṁ gu̱hada̍vadyam asmai̱ bhara̱d aṁśa̱ṁ naita̍śo daśa̱syan ||

2.019.06a स र॑न्धयत्स॒दिवः॒ सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा॑य ।
2.019.06c दिवो॑दासाय नव॒तिं च॒ नवेन्द्रः॒ पुरो॒ व्यै॑र॒च्छम्ब॑रस्य ॥
2.019.06a sa ra̍ndhayat sa̱diva̱ḥ sāra̍thaye̱ śuṣṇa̍m a̱śuṣa̱ṁ kuya̍va̱ṁ kutsā̍ya |
2.019.06c divo̍dāsāya nava̱tiṁ ca̱ navendra̱ḥ puro̱ vy ai̍ra̱c chamba̍rasya ||

2.019.07a ए॒वा त॑ इन्द्रो॒चथ॑महेम श्रव॒स्या न त्मना॑ वा॒जय॑न्तः ।
2.019.07c अ॒श्याम॒ तत्साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥
2.019.07a e̱vā ta̍ indro̱catha̍m ahema śrava̱syā na tmanā̍ vā̱jaya̍ntaḥ |
2.019.07c a̱śyāma̱ tat sāpta̍m āśuṣā̱ṇā na̱namo̱ vadha̱r ade̍vasya pī̱yoḥ ||

2.019.08a ए॒वा ते॑ गृत्सम॒दाः शू॑र॒ मन्मा॑व॒स्यवो॒ न व॒युना॑नि तक्षुः ।
2.019.08c ब्र॒ह्म॒ण्यन्त॑ इन्द्र ते॒ नवी॑य॒ इष॒मूर्जं॑ सुक्षि॒तिं सु॒म्नम॑श्युः ॥
2.019.08a e̱vā te̍ gṛtsama̱dāḥ śū̍ra̱ manmā̍va̱syavo̱ na va̱yunā̍ni takṣuḥ |
2.019.08c bra̱hma̱ṇyanta̍ indra te̱ navī̍ya̱ iṣa̱m ūrja̍ṁ sukṣi̱tiṁ su̱mnam a̍śyuḥ ||

2.019.09a नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।
2.019.09c शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.019.09a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.019.09c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.020.01a व॒यं ते॒ वय॑ इन्द्र वि॒द्धि षु णः॒ प्र भ॑रामहे वाज॒युर्न रथ॑म् ।
2.020.01c वि॒प॒न्यवो॒ दीध्य॑तो मनी॒षा सु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒ नॄन् ॥
2.020.01a va̱yaṁ te̱ vaya̍ indra vi̱ddhi ṣu ṇa̱ḥ pra bha̍rāmahe vāja̱yur na ratha̍m |
2.020.01c vi̱pa̱nyavo̱ dīdhya̍to manī̱ṣā su̱mnam iya̍kṣanta̱s tvāva̍to̱ nṝn ||

2.020.02a त्वं न॑ इन्द्र॒ त्वाभि॑रू॒ती त्वा॑य॒तो अ॑भिष्टि॒पासि॒ जना॑न् ।
2.020.02c त्वमि॒नो दा॒शुषो॑ वरू॒तेत्थाधी॑र॒भि यो नक्ष॑ति त्वा ॥
2.020.02a tvaṁ na̍ indra̱ tvābhi̍r ū̱tī tvā̍ya̱to a̍bhiṣṭi̱pāsi̱ janā̍n |
2.020.02c tvam i̱no dā̱śuṣo̍ varū̱tetthādhī̍r a̱bhi yo nakṣa̍ti tvā ||

2.020.03a स नो॒ युवेन्द्रो॑ जो॒हूत्रः॒ सखा॑ शि॒वो न॒राम॑स्तु पा॒ता ।
2.020.03c यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती पच॑न्तं च स्तु॒वन्तं॑ च प्र॒णेष॑त् ॥
2.020.03a sa no̱ yuvendro̍ jo̱hūtra̱ḥ sakhā̍ śi̱vo na̱rām a̍stu pā̱tā |
2.020.03c yaḥ śaṁsa̍nta̱ṁ yaḥ śa̍śamā̱nam ū̱tī paca̍ntaṁ ca stu̱vanta̍ṁ ca pra̱ṇeṣa̍t ||

2.020.04a तमु॑ स्तुष॒ इन्द्रं॒ तं गृ॑णीषे॒ यस्मि॑न्पु॒रा वा॑वृ॒धुः शा॑श॒दुश्च॑ ।
2.020.04c स वस्वः॒ कामं॑ पीपरदिया॒नो ब्र॑ह्मण्य॒तो नूत॑नस्या॒योः ॥
2.020.04a tam u̍ stuṣa̱ indra̱ṁ taṁ gṛ̍ṇīṣe̱ yasmi̍n pu̱rā vā̍vṛ̱dhuḥ śā̍śa̱duś ca̍ |
2.020.04c sa vasva̱ḥ kāma̍m pīparad iyā̱no bra̍hmaṇya̱to nūta̍nasyā̱yoḥ ||

2.020.05a सो अङ्गि॑रसामु॒चथा॑ जुजु॒ष्वान्ब्रह्मा॑ तूतो॒दिन्द्रो॑ गा॒तुमि॒ष्णन् ।
2.020.05c मु॒ष्णन्नु॒षसः॒ सूर्ये॑ण स्त॒वानश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥
2.020.05a so aṅgi̍rasām u̱cathā̍ juju̱ṣvān brahmā̍ tūto̱d indro̍ gā̱tum i̱ṣṇan |
2.020.05c mu̱ṣṇann u̱ṣasa̱ḥ sūrye̍ṇa sta̱vān aśna̍sya cic chiśnathat pū̱rvyāṇi̍ ||

2.020.06a स ह॑ श्रु॒त इन्द्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः ।
2.020.06c अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वाञ्छिरो॑ भरद्दा॒सस्य॑ स्व॒धावा॑न् ॥
2.020.06a sa ha̍ śru̱ta indro̱ nāma̍ de̱va ū̱rdhvo bhu̍va̱n manu̍ṣe da̱smata̍maḥ |
2.020.06c ava̍ pri̱yam a̍rśasā̱nasya̍ sā̱hvāñ chiro̍ bharad dā̱sasya̍ sva̱dhāvā̍n ||

2.020.07a स वृ॑त्र॒हेन्द्रः॑ कृ॒ष्णयो॑नीः पुरंद॒रो दासी॑रैरय॒द्वि ।
2.020.07c अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत् ॥
2.020.07a sa vṛ̍tra̱hendra̍ḥ kṛ̱ṣṇayo̍nīḥ puraṁda̱ro dāsī̍r airaya̱d vi |
2.020.07c aja̍naya̱n mana̍ve̱ kṣām a̱paś ca̍ sa̱trā śaṁsa̱ṁ yaja̍mānasya tūtot ||

2.020.08a तस्मै॑ तव॒स्य१॒॑मनु॑ दायि स॒त्रेन्द्रा॑य दे॒वेभि॒रर्ण॑सातौ ।
2.020.08c प्रति॒ यद॑स्य॒ वज्रं॑ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय॑सी॒र्नि ता॑रीत् ॥
2.020.08a tasmai̍ tava̱sya1̱̍m anu̍ dāyi sa̱trendrā̍ya de̱vebhi̱r arṇa̍sātau |
2.020.08c prati̱ yad a̍sya̱ vajra̍m bā̱hvor dhur ha̱tvī dasyū̱n pura̱ āya̍sī̱r ni tā̍rīt ||

2.020.09a नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।
2.020.09c शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.020.09a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.020.09c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.021.01a वि॒श्व॒जिते॑ धन॒जिते॑ स्व॒र्जिते॑ सत्रा॒जिते॑ नृ॒जित॑ उर्वरा॒जिते॑ ।
2.021.01c अ॒श्व॒जिते॑ गो॒जिते॑ अ॒ब्जिते॑ भ॒रेन्द्रा॑य॒ सोमं॑ यज॒ताय॑ हर्य॒तम् ॥
2.021.01a vi̱śva̱jite̍ dhana̱jite̍ sva̱rjite̍ satrā̱jite̍ nṛ̱jita̍ urvarā̱jite̍ |
2.021.01c a̱śva̱jite̍ go̱jite̍ a̱bjite̍ bha̱rendrā̍ya̱ soma̍ṁ yaja̱tāya̍ harya̱tam ||

2.021.02a अ॒भि॒भुवे॑ऽभिभ॒ङ्गाय॑ वन्व॒तेऽषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ।
2.021.02c तु॒वि॒ग्रये॒ वह्न॑ये दु॒ष्टरी॑तवे सत्रा॒साहे॒ नम॒ इन्द्रा॑य वोचत ॥
2.021.02a a̱bhi̱bhuve̍ 'bhibha̱ṅgāya̍ vanva̱te 'ṣā̍ḻhāya̱ saha̍mānāya ve̱dhase̍ |
2.021.02c tu̱vi̱graye̱ vahna̍ye du̱ṣṭarī̍tave satrā̱sāhe̱ nama̱ indrā̍ya vocata ||

2.021.03a स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो अनु॒ जोष॑मुक्षि॒तः ।
2.021.03c वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा॑रि॒त इन्द्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या॑ ॥
2.021.03a sa̱trā̱sā̱ho ja̍nabha̱kṣo ja̍naṁsa̱haś cyava̍no yu̱dhmo anu̱ joṣa̍m ukṣi̱taḥ |
2.021.03c vṛ̱ta̱ṁca̱yaḥ sahu̍rir vi̱kṣv ā̍ri̱ta indra̍sya voca̱m pra kṛ̱tāni̍ vī̱ryā̍ ||

2.021.04a अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो ग॑म्भी॒र ऋ॒ष्वो अस॑मष्टकाव्यः ।
2.021.04c र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिन्द्रः॑ सुय॒ज्ञ उ॒षसः॒ स्व॑र्जनत् ॥
2.021.04a a̱nā̱nu̱do vṛ̍ṣa̱bho dodha̍to va̱dho ga̍mbhī̱ra ṛ̱ṣvo asa̍maṣṭakāvyaḥ |
2.021.04c ra̱dhra̱co̱daḥ śnatha̍no vīḻi̱tas pṛ̱thur indra̍ḥ suya̱jña u̱ṣasa̱ḥ sva̍r janat ||

2.021.05a य॒ज्ञेन॑ गा॒तुम॒प्तुरो॑ विविद्रिरे॒ धियो॑ हिन्वा॒ना उ॒शिजो॑ मनी॒षिणः॑ ।
2.021.05c अ॒भि॒स्वरा॑ नि॒षदा॒ गा अ॑व॒स्यव॒ इन्द्रे॑ हिन्वा॒ना द्रवि॑णान्याशत ॥
2.021.05a ya̱jñena̍ gā̱tum a̱pturo̍ vividrire̱ dhiyo̍ hinvā̱nā u̱śijo̍ manī̱ṣiṇa̍ḥ |
2.021.05c a̱bhi̱svarā̍ ni̱ṣadā̱ gā a̍va̱syava̱ indre̍ hinvā̱nā dravi̍ṇāny āśata ||

2.021.06a इन्द्र॒ श्रेष्ठा॑नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे ।
2.021.06c पोषं॑ रयी॒णामरि॑ष्टिं त॒नूनां॑ स्वा॒द्मानं॑ वा॒चः सु॑दिन॒त्वमह्ना॑म् ॥
2.021.06a indra̱ śreṣṭhā̍ni̱ dravi̍ṇāni dhehi̱ citti̱ṁ dakṣa̍sya subhaga̱tvam a̱sme |
2.021.06c poṣa̍ṁ rayī̱ṇām ari̍ṣṭiṁ ta̱nūnā̍ṁ svā̱dmāna̍ṁ vā̱caḥ su̍dina̱tvam ahnā̍m ||



2.022.01a त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् ।
2.022.01e स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥
2.022.01a trika̍drukeṣu mahi̱ṣo yavā̍śiraṁ tuvi̱śuṣma̍s tṛ̱pat soma̍m apiba̱d viṣṇu̍nā su̱taṁ yathāva̍śat |
2.022.01e sa ī̍m mamāda̱ mahi̱ karma̱ karta̍ve ma̱hām u̱ruṁ saina̍ṁ saścad de̱vo de̱vaṁ sa̱tyam indra̍ṁ sa̱tya indu̍ḥ ||

2.022.02a अध॒ त्विषी॑माँ अ॒भ्योज॑सा॒ क्रिविं॑ यु॒धाभ॑व॒दा रोद॑सी अपृणदस्य म॒ज्मना॒ प्र वा॑वृधे ।
2.022.02e अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥
2.022.02a adha̱ tviṣī̍mām̐ a̱bhy oja̍sā̱ krivi̍ṁ yu̱dhābha̍va̱d ā roda̍sī apṛṇad asya ma̱jmanā̱ pra vā̍vṛdhe |
2.022.02e adha̍ttā̱nyaṁ ja̱ṭhare̱ prem a̍ricyata̱ saina̍ṁ saścad de̱vo de̱vaṁ sa̱tyam indra̍ṁ sa̱tya indu̍ḥ ||

2.022.03a सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यैः॑ सास॒हिर्मृधो॒ विच॑र्षणिः ।
2.022.03e दाता॒ राधः॑ स्तुव॒ते काम्यं॒ वसु॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥
2.022.03a sā̱kaṁ jā̱taḥ kratu̍nā sā̱kam oja̍sā vavakṣitha sā̱kaṁ vṛ̱ddho vī̱ryai̍ḥ sāsa̱hir mṛdho̱ vica̍rṣaṇiḥ |
2.022.03e dātā̱ rādha̍ḥ stuva̱te kāmya̱ṁ vasu̱ saina̍ṁ saścad de̱vo de̱vaṁ sa̱tyam indra̍ṁ sa̱tya indu̍ḥ ||

2.022.04a तव॒ त्यन्नर्यं॑ नृ॒तोऽप॑ इन्द्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं॑ कृ॒तम् ।
2.022.04c यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं॑ रि॒णन्न॒पः ।
2.022.04e भुव॒द्विश्व॑म॒भ्यादे॑व॒मोज॑सा वि॒दादूर्जं॑ श॒तक्र॑तुर्वि॒दादिष॑म् ॥
2.022.04a tava̱ tyan narya̍ṁ nṛ̱to 'pa̍ indra pratha̱mam pū̱rvyaṁ di̱vi pra̱vācya̍ṁ kṛ̱tam |
2.022.04c yad de̱vasya̱ śava̍sā̱ prāri̍ṇā̱ asu̍ṁ ri̱ṇann a̱paḥ |
2.022.04e bhuva̱d viśva̍m a̱bhy āde̍va̱m oja̍sā vi̱dād ūrja̍ṁ śa̱takra̍tur vi̱dād iṣa̍m ||



2.023.01a ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
2.023.01c ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥
2.023.01a ga̱ṇānā̍ṁ tvā ga̱ṇapa̍tiṁ havāmahe ka̱viṁ ka̍vī̱nām u̍pa̱maśra̍vastamam |
2.023.01c jye̱ṣṭha̱rāja̱m brahma̍ṇām brahmaṇas pata̱ ā na̍ḥ śṛ̱ṇvann ū̱tibhi̍ḥ sīda̱ sāda̍nam ||

2.023.02a दे॒वाश्चि॑त्ते असुर्य॒ प्रचे॑तसो॒ बृह॑स्पते य॒ज्ञियं॑ भा॒गमा॑नशुः ।
2.023.02c उ॒स्रा इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे॑षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ॥
2.023.02a de̱vāś ci̍t te asurya̱ prace̍taso̱ bṛha̍spate ya̱jñiya̍m bhā̱gam ā̍naśuḥ |
2.023.02c u̱srā i̍va̱ sūryo̱ jyoti̍ṣā ma̱ho viśve̍ṣā̱m ij ja̍ni̱tā brahma̍ṇām asi ||

2.023.03a आ वि॒बाध्या॑ परि॒राप॒स्तमां॑सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि ।
2.023.03c बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं॑ गोत्र॒भिदं॑ स्व॒र्विद॑म् ॥
2.023.03a ā vi̱bādhyā̍ pari̱rāpa̱s tamā̍ṁsi ca̱ jyoti̍ṣmanta̱ṁ ratha̍m ṛ̱tasya̍ tiṣṭhasi |
2.023.03c bṛha̍spate bhī̱mam a̍mitra̱dambha̍naṁ rakṣo̱haṇa̍ṁ gotra̱bhida̍ṁ sva̱rvida̍m ||

2.023.04a सु॒नी॒तिभि॑र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो॑ अश्नवत् ।
2.023.04c ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते॑ महित्व॒नम् ॥
2.023.04a su̱nī̱tibhi̍r nayasi̱ trāya̍se̱ jana̱ṁ yas tubhya̱ṁ dāśā̱n na tam aṁho̍ aśnavat |
2.023.04c bra̱hma̱dviṣa̱s tapa̍no manyu̱mīr a̍si̱ bṛha̍spate̱ mahi̱ tat te̍ mahitva̱nam ||

2.023.05a न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा॑तयस्तितिरु॒र्न द्व॑या॒विनः॑ ।
2.023.05c विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा॑धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥
2.023.05a na tam aṁho̱ na du̍ri̱taṁ kuta̍ś ca̱na nārā̍tayas titiru̱r na dva̍yā̱vina̍ḥ |
2.023.05c viśvā̱ id a̍smād dhva̱raso̱ vi bā̍dhase̱ yaṁ su̍go̱pā rakṣa̍si brahmaṇas pate ||

2.023.06a त्वं नो॑ गो॒पाः प॑थि॒कृद्वि॑चक्ष॒णस्तव॑ व्र॒ताय॑ म॒तिभि॑र्जरामहे ।
2.023.06c बृह॑स्पते॒ यो नो॑ अ॒भि ह्वरो॑ द॒धे स्वा तं म॑र्मर्तु दु॒च्छुना॒ हर॑स्वती ॥
2.023.06a tvaṁ no̍ go̱pāḥ pa̍thi̱kṛd vi̍cakṣa̱ṇas tava̍ vra̱tāya̍ ma̱tibhi̍r jarāmahe |
2.023.06c bṛha̍spate̱ yo no̍ a̱bhi hvaro̍ da̱dhe svā tam ma̍rmartu du̱cchunā̱ hara̍svatī ||

2.023.07a उ॒त वा॒ यो नो॑ म॒र्चया॒दना॑गसोऽराती॒वा मर्तः॑ सानु॒को वृकः॑ ।
2.023.07c बृह॑स्पते॒ अप॒ तं व॑र्तया प॒थः सु॒गं नो॑ अ॒स्यै दे॒ववी॑तये कृधि ॥
2.023.07a u̱ta vā̱ yo no̍ ma̱rcayā̱d anā̍gaso 'rātī̱vā marta̍ḥ sānu̱ko vṛka̍ḥ |
2.023.07c bṛha̍spate̱ apa̱ taṁ va̍rtayā pa̱thaḥ su̱gaṁ no̍ a̱syai de̱vavī̍taye kṛdhi ||

2.023.08a त्रा॒तारं॑ त्वा त॒नूनां॑ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् ।
2.023.08c बृह॑स्पते देव॒निदो॒ नि ब॑र्हय॒ मा दु॒रेवा॒ उत्त॑रं सु॒म्नमुन्न॑शन् ॥
2.023.08a trā̱tāra̍ṁ tvā ta̱nūnā̍ṁ havāma̱he 'va̍spartar adhiva̱ktāra̍m asma̱yum |
2.023.08c bṛha̍spate deva̱nido̱ ni ba̍rhaya̱ mā du̱revā̱ utta̍raṁ su̱mnam un na̍śan ||

2.023.09a त्वया॑ व॒यं सु॒वृधा॑ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि ।
2.023.09c या नो॑ दू॒रे त॒ळितो॒ या अरा॑तयो॒ऽभि सन्ति॑ ज॒म्भया॒ ता अ॑न॒प्नसः॑ ॥
2.023.09a tvayā̍ va̱yaṁ su̱vṛdhā̍ brahmaṇas pate spā̱rhā vasu̍ manu̱ṣyā da̍dīmahi |
2.023.09c yā no̍ dū̱re ta̱ḻito̱ yā arā̍tayo̱ 'bhi santi̍ ja̱mbhayā̱ tā a̍na̱pnasa̍ḥ ||

2.023.10a त्वया॑ व॒यमु॑त्त॒मं धी॑महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा ।
2.023.10c मा नो॑ दुः॒शंसो॑ अभिदि॒प्सुरी॑शत॒ प्र सु॒शंसा॑ म॒तिभि॑स्तारिषीमहि ॥
2.023.10a tvayā̍ va̱yam u̍tta̱maṁ dhī̍mahe̱ vayo̱ bṛha̍spate̱ papri̍ṇā̱ sasni̍nā yu̱jā |
2.023.10c mā no̍ du̱ḥśaṁso̍ abhidi̱psur ī̍śata̱ pra su̱śaṁsā̍ ma̱tibhi̍s tāriṣīmahi ||

2.023.11a अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः ।
2.023.11c असि॑ स॒त्य ऋ॑ण॒या ब्र॑ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी॑ळुह॒र्षिणः॑ ॥
2.023.11a a̱nā̱nu̱do vṛ̍ṣa̱bho jagmi̍r āha̱vaṁ niṣṭa̍ptā̱ śatru̱m pṛta̍nāsu sāsa̱hiḥ |
2.023.11c asi̍ sa̱tya ṛ̍ṇa̱yā bra̍hmaṇas pata u̱grasya̍ cid dami̱tā vī̍ḻuha̱rṣiṇa̍ḥ ||

2.023.12a अदे॑वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां॑सति ।
2.023.12c बृह॑स्पते॒ मा प्रण॒क्तस्य॑ नो व॒धो नि क॑र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ॥
2.023.12a ade̍vena̱ mana̍sā̱ yo ri̍ṣa̱ṇyati̍ śā̱sām u̱gro manya̍māno̱ jighā̍ṁsati |
2.023.12c bṛha̍spate̱ mā praṇa̱k tasya̍ no va̱dho ni ka̍rma ma̱nyuṁ du̱reva̍sya̱ śardha̍taḥ ||

2.023.13a भरे॑षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गन्ता॒ वाजे॑षु॒ सनि॑ता॒ धनं॑धनम् ।
2.023.13c विश्वा॒ इद॒र्यो अ॑भिदि॒प्स्वो॒३॒॑ मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ॑ इव ॥
2.023.13a bhare̍ṣu̱ havyo̱ nama̍sopa̱sadyo̱ gantā̱ vāje̍ṣu̱ sani̍tā̱ dhana̍ṁ-dhanam |
2.023.13c viśvā̱ id a̱ryo a̍bhidi̱psvo̱3̱̍ mṛdho̱ bṛha̱spati̱r vi va̍varhā̱ rathā̍m̐ iva ||

2.023.14a तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा॑ नि॒दे द॑धि॒रे दृ॒ष्टवी॑र्यम् ।
2.023.14c आ॒विस्तत्कृ॑ष्व॒ यदस॑त्त उ॒क्थ्यं१॒॑ बृह॑स्पते॒ वि प॑रि॒रापो॑ अर्दय ॥
2.023.14a teji̍ṣṭhayā tapa̱nī ra̱kṣasa̍s tapa̱ ye tvā̍ ni̱de da̍dhi̱re dṛ̱ṣṭavī̍ryam |
2.023.14c ā̱vis tat kṛ̍ṣva̱ yad asa̍t ta u̱kthya1̱̍m bṛha̍spate̱ vi pa̍ri̱rāpo̍ ardaya ||

2.023.15a बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।
2.023.15c यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥
2.023.15a bṛha̍spate̱ ati̱ yad a̱ryo arhā̍d dyu̱mad vi̱bhāti̱ kratu̍ma̱j jane̍ṣu |
2.023.15c yad dī̱daya̱c chava̍sa ṛtaprajāta̱ tad a̱smāsu̱ dravi̍ṇaṁ dhehi ci̱tram ||

2.023.16a मा नः॑ स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो॑ रि॒पवोऽन्ने॑षु जागृ॒धुः ।
2.023.16c आ दे॒वाना॒मोह॑ते॒ वि व्रयो॑ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो॑ विदुः ॥
2.023.16a mā na̍ḥ ste̱nebhyo̱ ye a̱bhi dru̱has pa̱de ni̍rā̱miṇo̍ ri̱pavo 'nne̍ṣu jāgṛ̱dhuḥ |
2.023.16c ā de̱vānā̱m oha̍te̱ vi vrayo̍ hṛ̱di bṛha̍spate̱ na pa̱raḥ sāmno̍ viduḥ ||

2.023.17a विश्वे॑भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्साम्नः॑साम्नः क॒विः ।
2.023.17c स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ॥
2.023.17a viśve̍bhyo̱ hi tvā̱ bhuva̍nebhya̱s pari̱ tvaṣṭāja̍na̱t sāmna̍ḥ-sāmnaḥ ka̱viḥ |
2.023.17c sa ṛ̍ṇa̱cid ṛ̍ṇa̱yā brahma̍ṇa̱s pati̍r dru̱ho ha̱ntā ma̱ha ṛ̱tasya̍ dha̱rtari̍ ||

2.023.18a तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां॑ गो॒त्रमु॒दसृ॑जो॒ यद॑ङ्गिरः ।
2.023.18c इन्द्रे॑ण यु॒जा तम॑सा॒ परी॑वृतं॒ बृह॑स्पते॒ निर॒पामौ॑ब्जो अर्ण॒वम् ॥
2.023.18a tava̍ śri̱ye vy a̍jihīta̱ parva̍to̱ gavā̍ṁ go̱tram u̱dasṛ̍jo̱ yad a̍ṅgiraḥ |
2.023.18c indre̍ṇa yu̱jā tama̍sā̱ parī̍vṛta̱m bṛha̍spate̱ nir a̱pām au̍bjo arṇa̱vam ||

2.023.19a ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
2.023.19c विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.023.19a brahma̍ṇas pate̱ tvam a̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṁ ca jinva |
2.023.19c viśva̱ṁ tad bha̱draṁ yad ava̍nti de̱vā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.024.01a सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा ।
2.024.01c यथा॑ नो मी॒ढ्वान्त्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑धः॒ सोत नो॑ म॒तिम् ॥
2.024.01a semām a̍viḍḍhi̱ prabhṛ̍ti̱ṁ ya īśi̍ṣe̱ 'yā vi̍dhema̱ nava̍yā ma̱hā gi̱rā |
2.024.01c yathā̍ no mī̱ḍhvān stava̍te̱ sakhā̱ tava̱ bṛha̍spate̱ sīṣa̍dha̱ḥ sota no̍ ma̱tim ||

2.024.02a यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि ।
2.024.02c प्राच्या॑वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्वसु॑मन्तं॒ वि पर्व॑तम् ॥
2.024.02a yo nantvā̱ny ana̍ma̱n ny oja̍so̱tāda̍rdar ma̱nyunā̱ śamba̍rāṇi̱ vi |
2.024.02c prācyā̍vaya̱d acyu̍tā̱ brahma̍ṇa̱s pati̱r ā cāvi̍śa̱d vasu̍manta̱ṁ vi parva̍tam ||

2.024.03a तद्दे॒वानां॑ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन्दृ॒ळ्हाव्र॑दन्त वीळि॒ता ।
2.024.03c उद्गा आ॑ज॒दभि॑न॒द्ब्रह्म॑णा व॒लमगू॑ह॒त्तमो॒ व्य॑चक्षय॒त्स्वः॑ ॥
2.024.03a tad de̱vānā̍ṁ de̱vata̍māya̱ kartva̱m aśra̍thnan dṛ̱ḻhāvra̍danta vīḻi̱tā |
2.024.03c ud gā ā̍ja̱d abhi̍na̱d brahma̍ṇā va̱lam agū̍ha̱t tamo̱ vy a̍cakṣaya̱t sva̍ḥ ||

2.024.04a अश्मा॑स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् ।
2.024.04c तमे॒व विश्वे॑ पपिरे स्व॒र्दृशो॑ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण॑म् ॥
2.024.04a aśmā̍syam ava̱tam brahma̍ṇa̱s pati̱r madhu̍dhāram a̱bhi yam oja̱sātṛ̍ṇat |
2.024.04c tam e̱va viśve̍ papire sva̱rdṛśo̍ ba̱hu sā̱kaṁ si̍sicu̱r utsa̍m u̱driṇa̍m ||

2.024.05a सना॒ ता का चि॒द्भुव॑ना॒ भवी॑त्वा मा॒द्भिः श॒रद्भि॒र्दुरो॑ वरन्त वः ।
2.024.05c अय॑तन्ता चरतो अ॒न्यद॑न्य॒दिद्या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पतिः॑ ॥
2.024.05a sanā̱ tā kā ci̱d bhuva̍nā̱ bhavī̍tvā mā̱dbhiḥ śa̱radbhi̱r duro̍ varanta vaḥ |
2.024.05c aya̍tantā carato a̱nyad-a̍nya̱d id yā ca̱kāra̍ va̱yunā̱ brahma̍ṇa̱s pati̍ḥ ||

2.024.06a अ॒भि॒नक्ष॑न्तो अ॒भि ये तमा॑न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा॑ हि॒तम् ।
2.024.06c ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्तदुदी॑युरा॒विश॑म् ॥
2.024.06a a̱bhi̱nakṣa̍nto a̱bhi ye tam ā̍na̱śur ni̱dhim pa̍ṇī̱nām pa̍ra̱maṁ guhā̍ hi̱tam |
2.024.06c te vi̱dvāṁsa̍ḥ prati̱cakṣyānṛ̍tā̱ puna̱r yata̍ u̱ āya̱n tad ud ī̍yur ā̱viśa̍m ||

2.024.07a ऋ॒तावा॑नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो॑ म॒हस्प॒थः ।
2.024.07c ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकिः॒ षो अ॒स्त्यर॑णो ज॒हुर्हि तम् ॥
2.024.07a ṛ̱tāvā̍naḥ prati̱cakṣyānṛ̍tā̱ puna̱r āta̱ ā ta̍sthuḥ ka̱vayo̍ ma̱has pa̱thaḥ |
2.024.07c te bā̱hubhyā̍ṁ dhami̱tam a̱gnim aśma̍ni̱ naki̱ḥ ṣo a̱sty ara̍ṇo ja̱hur hi tam ||

2.024.08a ऋ॒तज्ये॑न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना ।
2.024.08c तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥
2.024.08a ṛ̱tajye̍na kṣi̱preṇa̱ brahma̍ṇa̱s pati̱r yatra̱ vaṣṭi̱ pra tad a̍śnoti̱ dhanva̍nā |
2.024.08c tasya̍ sā̱dhvīr iṣa̍vo̱ yābhi̱r asya̍ti nṛ̱cakṣa̍so dṛ̱śaye̱ karṇa̍yonayaḥ ||

2.024.09a स सं॑न॒यः स वि॑न॒यः पु॒रोहि॑तः॒ स सुष्टु॑तः॒ स यु॒धि ब्रह्म॑ण॒स्पतिः॑ ।
2.024.09c चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धनादित्सूर्य॑स्तपति तप्य॒तुर्वृथा॑ ॥
2.024.09a sa sa̍ṁna̱yaḥ sa vi̍na̱yaḥ pu̱rohi̍ta̱ḥ sa suṣṭu̍ta̱ḥ sa yu̱dhi brahma̍ṇa̱s pati̍ḥ |
2.024.09c cā̱kṣmo yad vāja̱m bhara̍te ma̱tī dhanād it sūrya̍s tapati tapya̱tur vṛthā̍ ||

2.024.10a वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना॑वतो॒ बृह॒स्पतेः॑ सुवि॒दत्रा॑णि॒ राध्या॑ ।
2.024.10c इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना॑ उ॒भये॑ भुञ्ज॒ते विशः॑ ॥
2.024.10a vi̱bhu pra̱bhu pra̍tha̱mam me̱hanā̍vato̱ bṛha̱spate̍ḥ suvi̱datrā̍ṇi̱ rādhyā̍ |
2.024.10c i̱mā sā̱tāni̍ ve̱nyasya̍ vā̱jino̱ yena̱ janā̍ u̱bhaye̍ bhuñja̱te viśa̍ḥ ||

2.024.11a योऽव॑रे वृ॒जने॑ वि॒श्वथा॑ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ ।
2.024.11c स दे॒वो दे॒वान्प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ ॥
2.024.11a yo 'va̍re vṛ̱jane̍ vi̱śvathā̍ vi̱bhur ma̱hām u̍ ra̱ṇvaḥ śava̍sā va̱vakṣi̍tha |
2.024.11c sa de̱vo de̱vān prati̍ paprathe pṛ̱thu viśved u̱ tā pa̍ri̱bhūr brahma̍ṇa̱s pati̍ḥ ||

2.024.12a विश्वं॑ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा॑म् ।
2.024.12c अच्छे॑न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे॑व वा॒जिना॑ जिगातम् ॥
2.024.12a viśva̍ṁ sa̱tyam ma̍ghavānā yu̱vor id āpa̍ś ca̱na pra mi̍nanti vra̱taṁ vā̍m |
2.024.12c acche̍ndrābrahmaṇaspatī ha̱vir no 'nna̱ṁ yuje̍va vā̱jinā̍ jigātam ||

2.024.13a उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो॑ भरते म॒ती धना॑ ।
2.024.13c वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा॑द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ॥
2.024.13a u̱tāśi̍ṣṭhā̱ anu̍ śṛṇvanti̱ vahna̍yaḥ sa̱bheyo̱ vipro̍ bharate ma̱tī dhanā̍ |
2.024.13c vī̱ḻu̱dveṣā̱ anu̱ vaśa̍ ṛ̱ṇam ā̍da̱diḥ sa ha̍ vā̱jī sa̍mi̱the brahma̍ṇa̱s pati̍ḥ ||

2.024.14a ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः ।
2.024.14c यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क् ॥
2.024.14a brahma̍ṇa̱s pate̍r abhavad yathāva̱śaṁ sa̱tyo ma̱nyur mahi̱ karmā̍ kariṣya̱taḥ |
2.024.14c yo gā u̱dāja̱t sa di̱ve vi cā̍bhajan ma̱hīva̍ rī̱tiḥ śava̍sāsara̱t pṛtha̍k ||

2.024.15a ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः ।
2.024.15c वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म् ॥
2.024.15a brahma̍ṇas pate su̱yama̍sya vi̱śvahā̍ rā̱yaḥ syā̍ma ra̱thyo̱3̱̍ vaya̍svataḥ |
2.024.15c vī̱reṣu̍ vī̱rām̐ upa̍ pṛṅdhi na̱s tvaṁ yad īśā̍no̱ brahma̍ṇā̱ veṣi̍ me̱ hava̍m ||

2.024.16a ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
2.024.16c विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.024.16a brahma̍ṇas pate̱ tvam a̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṁ ca jinva |
2.024.16c viśva̱ṁ tad bha̱draṁ yad ava̍nti de̱vā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.025.01a इन्धा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् ।
2.025.01c जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥
2.025.01a indhā̍no a̱gniṁ va̍navad vanuṣya̱taḥ kṛ̱tabra̍hmā śūśuvad rā̱taha̍vya̱ it |
2.025.01c jā̱tena̍ jā̱tam ati̱ sa pra sa̍rsṛte̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ ||

2.025.02a वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना॑ ।
2.025.02c तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥
2.025.02a vī̱rebhi̍r vī̱rān va̍navad vanuṣya̱to gobhī̍ ra̱yim pa̍pratha̱d bodha̍ti̱ tmanā̍ |
2.025.02c to̱kaṁ ca̱ tasya̱ tana̍yaṁ ca vardhate̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ ||

2.025.03a सिन्धु॒र्न क्षोदः॒ शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्रीँ॑र॒भि व॒ष्ट्योज॑सा ।
2.025.03c अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥
2.025.03a sindhu̱r na kṣoda̱ḥ śimī̍vām̐ ṛghāya̱to vṛṣe̍va̱ vadhrī̍m̐r a̱bhi va̱ṣṭy oja̍sā |
2.025.03c a̱gner i̍va̱ prasi̍ti̱r nāha̱ varta̍ve̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ ||

2.025.04a तस्मा॑ अर्षन्ति दि॒व्या अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति ।
2.025.04c अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥
2.025.04a tasmā̍ arṣanti di̱vyā a̍sa̱ścata̱ḥ sa satva̍bhiḥ pratha̱mo goṣu̍ gacchati |
2.025.04c ani̍bhṛṣṭataviṣir ha̱nty oja̍sā̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ ||

2.025.05a तस्मा॒ इद्विश्वे॑ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ ।
2.025.05c दे॒वानां॑ सु॒म्ने सु॒भगः॒ स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥
2.025.05a tasmā̱ id viśve̍ dhunayanta̱ sindha̱vo 'cchi̍drā̱ śarma̍ dadhire pu̱rūṇi̍ |
2.025.05c de̱vānā̍ṁ su̱mne su̱bhaga̱ḥ sa e̍dhate̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ ||



2.026.01a ऋ॒जुरिच्छंसो॑ वनवद्वनुष्य॒तो दे॑व॒यन्निददे॑वयन्तम॒भ्य॑सत् ।
2.026.01c सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ॥
2.026.01a ṛ̱jur ic chaṁso̍ vanavad vanuṣya̱to de̍va̱yann id ade̍vayantam a̱bhy a̍sat |
2.026.01c su̱prā̱vīr id va̍navat pṛ̱tsu du̱ṣṭara̱ṁ yajved aya̍jyo̱r vi bha̍jāti̱ bhoja̍nam ||

2.026.02a यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॑ ।
2.026.02c ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ॥
2.026.02a yaja̍sva vīra̱ pra vi̍hi manāya̱to bha̱dram mana̍ḥ kṛṇuṣva vṛtra̱tūrye̍ |
2.026.02c ha̱viṣ kṛ̍ṇuṣva su̱bhago̱ yathāsa̍si̱ brahma̍ṇa̱s pate̱r ava̱ ā vṛ̍ṇīmahe ||

2.026.03a स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ ।
2.026.03c दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् ॥
2.026.03a sa ij jane̍na̱ sa vi̱śā sa janma̍nā̱ sa pu̱trair vāja̍m bharate̱ dhanā̱ nṛbhi̍ḥ |
2.026.03c de̱vānā̱ṁ yaḥ pi̱tara̍m ā̱vivā̍sati śra̱ddhāma̍nā ha̱viṣā̱ brahma̍ṇa̱s pati̍m ||

2.026.04a यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ ।
2.026.04c उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒३॒॑ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ॥
2.026.04a yo a̍smai ha̱vyair ghṛ̱tava̍dbhi̱r avi̍dha̱t pra tam prā̱cā na̍yati̱ brahma̍ṇa̱s pati̍ḥ |
2.026.04c u̱ru̱ṣyatī̱m aṁha̍so̱ rakṣa̍tī ri̱ṣo̱3̱̍ 'ṁhoś ci̍d asmā uru̱cakri̱r adbhu̍taḥ ||



2.027.01a इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि ।
2.027.01c शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंशः॑ ॥
2.027.01a i̱mā gira̍ ādi̱tyebhyo̍ ghṛ̱tasnū̍ḥ sa̱nād rāja̍bhyo ju̱hvā̍ juhomi |
2.027.01c śṛ̱ṇotu̍ mi̱tro a̍rya̱mā bhago̍ nas tuvijā̱to varu̍ṇo̱ dakṣo̱ aṁśa̍ḥ ||

2.027.02a इ॒मं स्तोमं॒ सक्र॑तवो मे अ॒द्य मि॒त्रो अ॑र्य॒मा वरु॑णो जुषन्त ।
2.027.02c आ॒दि॒त्यासः॒ शुच॑यो॒ धार॑पूता॒ अवृ॑जिना अनव॒द्या अरि॑ष्टाः ॥
2.027.02a i̱maṁ stoma̱ṁ sakra̍tavo me a̱dya mi̱tro a̍rya̱mā varu̍ṇo juṣanta |
2.027.02c ā̱di̱tyāsa̱ḥ śuca̍yo̱ dhāra̍pūtā̱ avṛ̍jinā anava̱dyā ari̍ṣṭāḥ ||

2.027.03a त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्स॑न्तो भूर्य॒क्षाः ।
2.027.03c अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑ ॥
2.027.03a ta ā̍di̱tyāsa̍ u̱ravo̍ gabhī̱rā ada̍bdhāso̱ dipsa̍nto bhūrya̱kṣāḥ |
2.027.03c a̱ntaḥ pa̍śyanti vṛji̱nota sā̱dhu sarva̱ṁ rāja̍bhyaḥ para̱mā ci̱d anti̍ ||

2.027.04a धा॒रय॑न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः ।
2.027.04c दी॒र्घाधि॑यो॒ रक्ष॑माणा असु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ॥
2.027.04a dhā̱raya̍nta ādi̱tyāso̱ jaga̱t sthā de̱vā viśva̍sya̱ bhuva̍nasya go̱pāḥ |
2.027.04c dī̱rghādhi̍yo̱ rakṣa̍māṇā asu̱rya̍m ṛ̱tāvā̍na̱ś caya̍mānā ṛ̱ṇāni̍ ||

2.027.05a वि॒द्यामा॑दित्या॒ अव॑सो वो अ॒स्य यद॑र्यमन्भ॒य आ चि॑न्मयो॒भु ।
2.027.05c यु॒ष्माकं॑ मित्रावरुणा॒ प्रणी॑तौ॒ परि॒ श्वभ्रे॑व दुरि॒तानि॑ वृज्याम् ॥
2.027.05a vi̱dyām ā̍dityā̱ ava̍so vo a̱sya yad a̍ryaman bha̱ya ā ci̍n mayo̱bhu |
2.027.05c yu̱ṣmāka̍m mitrāvaruṇā̱ praṇī̍tau̱ pari̱ śvabhre̍va duri̱tāni̍ vṛjyām ||

2.027.06a सु॒गो हि वो॑ अर्यमन्मित्र॒ पन्था॑ अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑ ।
2.027.06c तेना॑दित्या॒ अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हन्तु॒ शर्म॑ ॥
2.027.06a su̱go hi vo̍ aryaman mitra̱ panthā̍ anṛkṣa̱ro va̍ruṇa sā̱dhur asti̍ |
2.027.06c tenā̍dityā̱ adhi̍ vocatā no̱ yaccha̍tā no duṣpari̱hantu̱ śarma̍ ||

2.027.07a पिप॑र्तु नो॒ अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां॑स्यर्य॒मा सु॒गेभिः॑ ।
2.027.07c बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒ अरि॑ष्टाः ॥
2.027.07a pipa̍rtu no̱ adi̍tī̱ rāja̍pu̱trāti̱ dveṣā̍ṁsy arya̱mā su̱gebhi̍ḥ |
2.027.07c bṛ̱han mi̱trasya̱ varu̍ṇasya̱ śarmopa̍ syāma puru̱vīrā̱ ari̍ṣṭāḥ ||

2.027.08a ति॒स्रो भूमी॑र्धारय॒न्त्रीँरु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् ।
2.027.08c ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन्वरुण मित्र॒ चारु॑ ॥
2.027.08a ti̱sro bhūmī̍r dhāraya̱n trīm̐r u̱ta dyūn trīṇi̍ vra̱tā vi̱dathe̍ a̱ntar e̍ṣām |
2.027.08c ṛ̱tenā̍dityā̱ mahi̍ vo mahi̱tvaṁ tad a̍ryaman varuṇa mitra̱ cāru̍ ||

2.027.09a त्री रो॑च॒ना दि॒व्या धा॑रयन्त हिर॒ण्ययाः॒ शुच॑यो॒ धार॑पूताः ।
2.027.09c अस्व॑प्नजो अनिमि॒षा अद॑ब्धा उरु॒शंसा॑ ऋ॒जवे॒ मर्त्या॑य ॥
2.027.09a trī ro̍ca̱nā di̱vyā dhā̍rayanta hira̱ṇyayā̱ḥ śuca̍yo̱ dhāra̍pūtāḥ |
2.027.09c asva̍pnajo animi̱ṣā ada̍bdhā uru̱śaṁsā̍ ṛ̱jave̱ martyā̍ya ||

2.027.10a त्वं विश्वे॑षां वरुणासि॒ राजा॒ ये च॑ दे॒वा अ॑सुर॒ ये च॒ मर्ताः॑ ।
2.027.10c श॒तं नो॑ रास्व श॒रदो॑ वि॒चक्षे॒ऽश्यामायूं॑षि॒ सुधि॑तानि॒ पूर्वा॑ ॥
2.027.10a tvaṁ viśve̍ṣāṁ varuṇāsi̱ rājā̱ ye ca̍ de̱vā a̍sura̱ ye ca̱ martā̍ḥ |
2.027.10c śa̱taṁ no̍ rāsva śa̱rado̍ vi̱cakṣe̱ 'śyāmāyū̍ṁṣi̱ sudhi̍tāni̱ pūrvā̍ ||

2.027.11a न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा ।
2.027.11c पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद्यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्याम् ॥
2.027.11a na da̍kṣi̱ṇā vi ci̍kite̱ na sa̱vyā na prā̱cīna̍m ādityā̱ nota pa̱ścā |
2.027.11c pā̱kyā̍ cid vasavo dhī̱ryā̍ cid yu̱ṣmānī̍to̱ abha̍ya̱ṁ jyoti̍r aśyām ||

2.027.12a यो राज॑भ्य ऋत॒निभ्यो॑ द॒दाश॒ यं व॒र्धय॑न्ति पु॒ष्टय॑श्च॒ नित्याः॑ ।
2.027.12c स रे॒वान्या॑ति प्रथ॒मो रथे॑न वसु॒दावा॑ वि॒दथे॑षु प्रश॒स्तः ॥
2.027.12a yo rāja̍bhya ṛta̱nibhyo̍ da̱dāśa̱ yaṁ va̱rdhaya̍nti pu̱ṣṭaya̍ś ca̱ nityā̍ḥ |
2.027.12c sa re̱vān yā̍ti pratha̱mo rathe̍na vasu̱dāvā̍ vi̱dathe̍ṣu praśa̱staḥ ||

2.027.13a शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ ।
2.027.13c नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥
2.027.13a śuci̍r a̱paḥ sū̱yava̍sā̱ ada̍bdha̱ upa̍ kṣeti vṛ̱ddhava̍yāḥ su̱vīra̍ḥ |
2.027.13c naki̱ṣ ṭaṁ ghna̱nty anti̍to̱ na dū̱rād ya ā̍di̱tyānā̱m bhava̍ti̱ praṇī̍tau ||

2.027.14a अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्वो॑ व॒यं च॑कृ॒मा कच्चि॒दागः॑ ।
2.027.14c उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिन्द्र॒ मा नो॑ दी॒र्घा अ॒भि न॑श॒न्तमि॑स्राः ॥
2.027.14a adi̍te̱ mitra̱ varu̍ṇo̱ta mṛ̍ḻa̱ yad vo̍ va̱yaṁ ca̍kṛ̱mā kac ci̱d āga̍ḥ |
2.027.14c u̱rv a̍śyā̱m abha̍ya̱ṁ jyoti̍r indra̱ mā no̍ dī̱rghā a̱bhi na̍śa̱n tami̍srāḥ ||

2.027.15a उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् ।
2.027.15c उ॒भा क्षया॑वा॒जय॑न्याति पृ॒त्सूभावर्धौ॑ भवतः सा॒धू अ॑स्मै ॥
2.027.15a u̱bhe a̍smai pīpayataḥ samī̱cī di̱vo vṛ̱ṣṭiṁ su̱bhago̱ nāma̱ puṣya̍n |
2.027.15c u̱bhā kṣayā̍v ā̱jaya̍n yāti pṛ̱tsūbhāv ardhau̍ bhavataḥ sā̱dhū a̍smai ||

2.027.16a या वो॑ मा॒या अ॑भि॒द्रुहे॑ यजत्राः॒ पाशा॑ आदित्या रि॒पवे॒ विचृ॑त्ताः ।
2.027.16c अ॒श्वीव॒ ताँ अति॑ येषं॒ रथे॒नारि॑ष्टा उ॒रावा शर्म॑न्त्स्याम ॥
2.027.16a yā vo̍ mā̱yā a̍bhi̱druhe̍ yajatrā̱ḥ pāśā̍ ādityā ri̱pave̱ vicṛ̍ttāḥ |
2.027.16c a̱śvīva̱ tām̐ ati̍ yeṣa̱ṁ rathe̱nāri̍ṣṭā u̱rāv ā śarma̍n syāma ||

2.027.17a माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।
2.027.17c मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.027.17a māham ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍m ā̱peḥ |
2.027.17c mā rā̱yo rā̍jan su̱yamā̱d ava̍ sthām bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.028.01a इ॒दं क॒वेरा॑दि॒त्यस्य॑ स्व॒राजो॒ विश्वा॑नि॒ सान्त्य॒भ्य॑स्तु म॒ह्ना ।
2.028.01c अति॒ यो म॒न्द्रो य॒जथा॑य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः॑ ॥
2.028.01a i̱daṁ ka̱ver ā̍di̱tyasya̍ sva̱rājo̱ viśvā̍ni̱ sānty a̱bhy a̍stu ma̱hnā |
2.028.01c ati̱ yo ma̱ndro ya̱jathā̍ya de̱vaḥ su̍kī̱rtim bhi̍kṣe̱ varu̍ṇasya̱ bhūre̍ḥ ||

2.028.02a तव॑ व्र॒ते सु॒भगा॑सः स्याम स्वा॒ध्यो॑ वरुण तुष्टु॒वांसः॑ ।
2.028.02c उ॒पाय॑न उ॒षसां॒ गोम॑तीनाम॒ग्नयो॒ न जर॑माणा॒ अनु॒ द्यून् ॥
2.028.02a tava̍ vra̱te su̱bhagā̍saḥ syāma svā̱dhyo̍ varuṇa tuṣṭu̱vāṁsa̍ḥ |
2.028.02c u̱pāya̍na u̱ṣasā̱ṁ goma̍tīnām a̱gnayo̱ na jara̍māṇā̱ anu̱ dyūn ||

2.028.03a तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म॑न्नुरु॒शंस॑स्य वरुण प्रणेतः ।
2.028.03c यू॒यं नः॑ पुत्रा अदितेरदब्धा अ॒भि क्ष॑मध्वं॒ युज्या॑य देवाः ॥
2.028.03a tava̍ syāma puru̱vīra̍sya̱ śarma̍nn uru̱śaṁsa̍sya varuṇa praṇetaḥ |
2.028.03c yū̱yaṁ na̍ḥ putrā aditer adabdhā a̱bhi kṣa̍madhva̱ṁ yujyā̍ya devāḥ ||

2.028.04a प्र सी॑मादि॒त्यो अ॑सृजद्विध॒र्ताँ ऋ॒तं सिन्ध॑वो॒ वरु॑णस्य यन्ति ।
2.028.04c न श्रा॑म्यन्ति॒ न वि मु॑चन्त्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ॥
2.028.04a pra sī̍m ādi̱tyo a̍sṛjad vidha̱rtām̐ ṛ̱taṁ sindha̍vo̱ varu̍ṇasya yanti |
2.028.04c na śrā̍myanti̱ na vi mu̍canty e̱te vayo̱ na pa̍ptū raghu̱yā pari̍jman ||

2.028.05a वि मच्छ्र॑थाय रश॒नामि॒वाग॑ ऋ॒ध्याम॑ ते वरुण॒ खामृ॒तस्य॑ ।
2.028.05c मा तन्तु॑श्छेदि॒ वय॑तो॒ धियं॑ मे॒ मा मात्रा॑ शार्य॒पसः॑ पु॒र ऋ॒तोः ॥
2.028.05a vi mac chra̍thāya raśa̱nām i̱vāga̍ ṛ̱dhyāma̍ te varuṇa̱ khām ṛ̱tasya̍ |
2.028.05c mā tantu̍ś chedi̱ vaya̍to̱ dhiya̍m me̱ mā mātrā̍ śāry a̱pasa̍ḥ pu̱ra ṛ̱toḥ ||

2.028.06a अपो॒ सु म्य॑क्ष वरुण भि॒यसं॒ मत्सम्रा॒ळृता॒वोऽनु॑ मा गृभाय ।
2.028.06c दामे॑व व॒त्साद्वि मु॑मु॒ग्ध्यंहो॑ न॒हि त्वदा॒रे नि॒मिष॑श्च॒नेशे॑ ॥
2.028.06a apo̱ su mya̍kṣa varuṇa bhi̱yasa̱m mat samrā̱ḻ ṛtā̱vo 'nu̍ mā gṛbhāya |
2.028.06c dāme̍va va̱tsād vi mu̍mu̱gdhy aṁho̍ na̱hi tvad ā̱re ni̱miṣa̍ś ca̱neśe̍ ||

2.028.07a मा नो॑ व॒धैर्व॑रुण॒ ये त॑ इ॒ष्टावेनः॑ कृ॒ण्वन्त॑मसुर भ्री॒णन्ति॑ ।
2.028.07c मा ज्योति॑षः प्रवस॒थानि॑ गन्म॒ वि षू मृधः॑ शिश्रथो जी॒वसे॑ नः ॥
2.028.07a mā no̍ va̱dhair va̍ruṇa̱ ye ta̍ i̱ṣṭāv ena̍ḥ kṛ̱ṇvanta̍m asura bhrī̱ṇanti̍ |
2.028.07c mā jyoti̍ṣaḥ pravasa̱thāni̍ ganma̱ vi ṣū mṛdha̍ḥ śiśratho jī̱vase̍ naḥ ||

2.028.08a नमः॑ पु॒रा ते॑ वरुणो॒त नू॒नमु॒ताप॒रं तु॑विजात ब्रवाम ।
2.028.08c त्वे हि कं॒ पर्व॑ते॒ न श्रि॒तान्यप्र॑च्युतानि दूळभ व्र॒तानि॑ ॥
2.028.08a nama̍ḥ pu̱rā te̍ varuṇo̱ta nū̱nam u̱tāpa̱raṁ tu̍vijāta bravāma |
2.028.08c tve hi ka̱m parva̍te̱ na śri̱tāny apra̍cyutāni dūḻabha vra̱tāni̍ ||

2.028.09a पर॑ ऋ॒णा सा॑वी॒रध॒ मत्कृ॑तानि॒ माहं रा॑जन्न॒न्यकृ॑तेन भोजम् ।
2.028.09c अव्यु॑ष्टा॒ इन्नु भूय॑सीरु॒षास॒ आ नो॑ जी॒वान्व॑रुण॒ तासु॑ शाधि ॥
2.028.09a para̍ ṛ̱ṇā sā̍vī̱r adha̱ matkṛ̍tāni̱ māhaṁ rā̍jann a̱nyakṛ̍tena bhojam |
2.028.09c avyu̍ṣṭā̱ in nu bhūya̍sīr u̱ṣāsa̱ ā no̍ jī̱vān va̍ruṇa̱ tāsu̍ śādhi ||

2.028.10a यो मे॑ राज॒न्युज्यो॑ वा॒ सखा॑ वा॒ स्वप्ने॑ भ॒यं भी॒रवे॒ मह्य॒माह॑ ।
2.028.10c स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको॑ वा॒ त्वं तस्मा॑द्वरुण पाह्य॒स्मान् ॥
2.028.10a yo me̍ rāja̱n yujyo̍ vā̱ sakhā̍ vā̱ svapne̍ bha̱yam bhī̱rave̱ mahya̱m āha̍ |
2.028.10c ste̱no vā̱ yo dipsa̍ti no̱ vṛko̍ vā̱ tvaṁ tasmā̍d varuṇa pāhy a̱smān ||

2.028.11a माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।
2.028.11c मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.028.11a māham ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍m ā̱peḥ |
2.028.11c mā rā̱yo rā̍jan su̱yamā̱d ava̍ sthām bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.029.01a धृत॑व्रता॒ आदि॑त्या॒ इषि॑रा आ॒रे मत्क॑र्त रह॒सूरि॒वागः॑ ।
2.029.01c शृ॒ण्व॒तो वो॒ वरु॑ण॒ मित्र॒ देवा॑ भ॒द्रस्य॑ वि॒द्वाँ अव॑से हुवे वः ॥
2.029.01a dhṛta̍vratā̱ ādi̍tyā̱ iṣi̍rā ā̱re mat ka̍rta raha̱sūr i̱vāga̍ḥ |
2.029.01c śṛ̱ṇva̱to vo̱ varu̍ṇa̱ mitra̱ devā̍ bha̱drasya̍ vi̱dvām̐ ava̍se huve vaḥ ||

2.029.02a यू॒यं दे॑वाः॒ प्रम॑तिर्यू॒यमोजो॑ यू॒यं द्वेषां॑सि सनु॒तर्यु॑योत ।
2.029.02c अ॒भि॒क्ष॒त्तारो॑ अ॒भि च॒ क्षम॑ध्वम॒द्या च॑ नो मृ॒ळय॑ताप॒रं च॑ ॥
2.029.02a yū̱yaṁ de̍vā̱ḥ prama̍tir yū̱yam ojo̍ yū̱yaṁ dveṣā̍ṁsi sanu̱tar yu̍yota |
2.029.02c a̱bhi̱kṣa̱ttāro̍ a̱bhi ca̱ kṣama̍dhvam a̱dyā ca̍ no mṛ̱ḻaya̍tāpa̱raṁ ca̍ ||

2.029.03a किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने॑न वसव॒ आप्ये॑न ।
2.029.03c यू॒यं नो॑ मित्रावरुणादिते च स्व॒स्तिमि॑न्द्रामरुतो दधात ॥
2.029.03a kim ū̱ nu va̍ḥ kṛṇavā̱māpa̍reṇa̱ kiṁ sane̍na vasava̱ āpye̍na |
2.029.03c yū̱yaṁ no̍ mitrāvaruṇādite ca sva̱stim i̍ndrāmaruto dadhāta ||

2.029.04a ह॒ये दे॑वा यू॒यमिदा॒पयः॑ स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्य॑म् ।
2.029.04c मा वो॒ रथो॑ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म ॥
2.029.04a ha̱ye de̍vā yū̱yam id ā̱paya̍ḥ stha̱ te mṛ̍ḻata̱ nādha̍mānāya̱ mahya̍m |
2.029.04c mā vo̱ ratho̍ madhyama̱vāḻ ṛ̱te bhū̱n mā yu̱ṣmāva̍tsv ā̱piṣu̍ śramiṣma ||

2.029.05a प्र व॒ एको॑ मिमय॒ भूर्यागो॒ यन्मा॑ पि॒तेव॑ कित॒वं श॑शा॒स ।
2.029.05c आ॒रे पाशा॑ आ॒रे अ॒घानि॑ देवा॒ मा माधि॑ पु॒त्रे विमि॑व ग्रभीष्ट ॥
2.029.05a pra va̱ eko̍ mimaya̱ bhūry āgo̱ yan mā̍ pi̱teva̍ kita̱vaṁ śa̍śā̱sa |
2.029.05c ā̱re pāśā̍ ā̱re a̱ghāni̍ devā̱ mā mādhi̍ pu̱tre vim i̍va grabhīṣṭa ||

2.029.06a अ॒र्वाञ्चो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् ।
2.029.06c त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः ॥
2.029.06a a̱rvāñco̍ a̱dyā bha̍vatā yajatrā̱ ā vo̱ hārdi̱ bhaya̍māno vyayeyam |
2.029.06c trādhva̍ṁ no devā ni̱juro̱ vṛka̍sya̱ trādhva̍ṁ ka̱rtād a̍va̱pado̍ yajatrāḥ ||

2.029.07a माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।
2.029.07c मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.029.07a māham ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍m ā̱peḥ |
2.029.07c mā rā̱yo rā̍jan su̱yamā̱d ava̍ sthām bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.030.01a ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इन्द्रा॑याहि॒घ्ने न र॑मन्त॒ आपः॑ ।
2.030.01c अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसाम् ॥
2.030.01a ṛ̱taṁ de̱vāya̍ kṛṇva̱te sa̍vi̱tra indrā̍yāhi̱ghne na ra̍manta̱ āpa̍ḥ |
2.030.01c aha̍r-ahar yāty a̱ktur a̱pāṁ kiyā̱ty ā pra̍tha̱maḥ sarga̍ āsām ||

2.030.02a यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त्प्र तं जनि॑त्री वि॒दुष॑ उवाच ।
2.030.02c प॒थो रद॑न्ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो य॒न्त्यर्थ॑म् ॥
2.030.02a yo vṛ̱trāya̱ sina̱m atrābha̍riṣya̱t pra taṁ jani̍trī vi̱duṣa̍ uvāca |
2.030.02c pa̱tho rada̍ntī̱r anu̱ joṣa̍m asmai di̱ve-di̍ve̱ dhuna̍yo ya̱nty artha̍m ||

2.030.03a ऊ॒र्ध्वो ह्यस्था॒दध्य॒न्तरि॒क्षेऽधा॑ वृ॒त्राय॒ प्र व॒धं ज॑भार ।
2.030.03c मिहं॒ वसा॑न॒ उप॒ हीमदु॑द्रोत्ति॒ग्मायु॑धो अजय॒च्छत्रु॒मिन्द्रः॑ ॥
2.030.03a ū̱rdhvo hy asthā̱d adhy a̱ntari̱kṣe 'dhā̍ vṛ̱trāya̱ pra va̱dhaṁ ja̍bhāra |
2.030.03c miha̱ṁ vasā̍na̱ upa̱ hīm adu̍drot ti̱gmāyu̍dho ajaya̱c chatru̱m indra̍ḥ ||

2.030.04a बृह॑स्पते॒ तपु॒षाश्ने॑व विध्य॒ वृक॑द्वरसो॒ असु॑रस्य वी॒रान् ।
2.030.04c यथा॑ ज॒घन्थ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिन्द्र ॥
2.030.04a bṛha̍spate̱ tapu̱ṣāśne̍va vidhya̱ vṛka̍dvaraso̱ asu̍rasya vī̱rān |
2.030.04c yathā̍ ja̱ghantha̍ dhṛṣa̱tā pu̱rā ci̍d e̱vā ja̍hi̱ śatru̍m a̱smāka̍m indra ||

2.030.05a अव॑ क्षिप दि॒वो अश्मा॑नमु॒च्चा येन॒ शत्रुं॑ मन्दसा॒नो नि॒जूर्वाः॑ ।
2.030.05c तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे॑र॒स्माँ अ॒र्धं कृ॑णुतादिन्द्र॒ गोना॑म् ॥
2.030.05a ava̍ kṣipa di̱vo aśmā̍nam u̱ccā yena̱ śatru̍m mandasā̱no ni̱jūrvā̍ḥ |
2.030.05c to̱kasya̍ sā̱tau tana̍yasya̱ bhūre̍r a̱smām̐ a̱rdhaṁ kṛ̍ṇutād indra̱ gonā̍m ||

2.030.06a प्र हि क्रतुं॑ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ ।
2.030.06c इन्द्रा॑सोमा यु॒वम॒स्माँ अ॑विष्टम॒स्मिन्भ॒यस्थे॑ कृणुतमु लो॒कम् ॥
2.030.06a pra hi kratu̍ṁ vṛ̱hatho̱ yaṁ va̍nu̱tho ra̱dhrasya̍ stho̱ yaja̍mānasya co̱dau |
2.030.06c indrā̍somā yu̱vam a̱smām̐ a̍viṣṭam a̱smin bha̱yasthe̍ kṛṇutam u lo̱kam ||

2.030.07a न मा॑ तम॒न्न श्र॑म॒न्नोत त॑न्द्र॒न्न वो॑चाम॒ मा सु॑नो॒तेति॒ सोम॑म् ।
2.030.07c यो मे॑ पृ॒णाद्यो दद॒द्यो नि॒बोधा॒द्यो मा॑ सु॒न्वन्त॒मुप॒ गोभि॒राय॑त् ॥
2.030.07a na mā̍ tama̱n na śra̍ma̱n nota ta̍ndra̱n na vo̍cāma̱ mā su̍no̱teti̱ soma̍m |
2.030.07c yo me̍ pṛ̱ṇād yo dada̱d yo ni̱bodhā̱d yo mā̍ su̱nvanta̱m upa̱ gobhi̱r āya̍t ||

2.030.08a सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे॑षि॒ शत्रू॑न् ।
2.030.08c त्यं चि॒च्छर्ध॑न्तं तविषी॒यमा॑ण॒मिन्द्रो॑ हन्ति वृष॒भं शण्डि॑कानाम् ॥
2.030.08a sara̍svati̱ tvam a̱smām̐ a̍viḍḍhi ma̱rutva̍tī dhṛṣa̱tī je̍ṣi̱ śatrū̍n |
2.030.08c tyaṁ ci̱c chardha̍ntaṁ taviṣī̱yamā̍ṇa̱m indro̍ hanti vṛṣa̱bhaṁ śaṇḍi̍kānām ||

2.030.09a यो नः॒ सनु॑त्य उ॒त वा॑ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य ।
2.030.09c बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रू॑न्द्रु॒हे रीष॑न्तं॒ परि॑ धेहि राजन् ॥
2.030.09a yo na̱ḥ sanu̍tya u̱ta vā̍ jigha̱tnur a̍bhi̱khyāya̱ taṁ ti̍gi̱tena̍ vidhya |
2.030.09c bṛha̍spata̱ āyu̍dhair jeṣi̱ śatrū̍n dru̱he rīṣa̍nta̱m pari̍ dhehi rājan ||

2.030.10a अ॒स्माके॑भिः॒ सत्व॑भिः शूर॒ शूरै॑र्वी॒र्या॑ कृधि॒ यानि॑ ते॒ कर्त्वा॑नि ।
2.030.10c ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू॑नि ॥
2.030.10a a̱smāke̍bhi̱ḥ satva̍bhiḥ śūra̱ śūrai̍r vī̱ryā̍ kṛdhi̱ yāni̍ te̱ kartvā̍ni |
2.030.10c jyog a̍bhūva̱nn anu̍dhūpitāso ha̱tvī teṣā̱m ā bha̍rā no̱ vasū̍ni ||

2.030.11a तं वः॒ शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जन॑म् ।
2.030.11c यथा॑ र॒यिं सर्व॑वीरं॒ नशा॑महा अपत्य॒साचं॒ श्रुत्यं॑ दि॒वेदि॑वे ॥
2.030.11a taṁ va̱ḥ śardha̱m māru̍taṁ sumna̱yur gi̱ropa̍ bruve̱ nama̍sā̱ daivya̱ṁ jana̍m |
2.030.11c yathā̍ ra̱yiṁ sarva̍vīra̱ṁ naśā̍mahā apatya̱sāca̱ṁ śrutya̍ṁ di̱ve-di̍ve ||



2.031.01a अ॒स्माकं॑ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ ।
2.031.01c प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी॑वन्तो वन॒र्षदः॑ ॥
2.031.01a a̱smāka̍m mitrāvaruṇāvata̱ṁ ratha̍m ādi̱tyai ru̱drair vasu̍bhiḥ sacā̱bhuvā̍ |
2.031.01c pra yad vayo̱ na papta̱n vasma̍na̱s pari̍ śrava̱syavo̱ hṛṣī̍vanto vana̱rṣada̍ḥ ||

2.031.02a अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं॑ देवासो अ॒भि वि॒क्षु वा॑ज॒युम् ।
2.031.02c यदा॒शवः॒ पद्या॑भि॒स्तित्र॑तो॒ रजः॑ पृथि॒व्याः सानौ॒ जङ्घ॑नन्त पा॒णिभिः॑ ॥
2.031.02a adha̍ smā na̱ ud a̍vatā sajoṣaso̱ ratha̍ṁ devāso a̱bhi vi̱kṣu vā̍ja̱yum |
2.031.02c yad ā̱śava̱ḥ padyā̍bhi̱s titra̍to̱ raja̍ḥ pṛthi̱vyāḥ sānau̱ jaṅgha̍nanta pā̱ṇibhi̍ḥ ||

2.031.03a उ॒त स्य न॒ इन्द्रो॑ वि॒श्वच॑र्षणिर्दि॒वः शर्धे॑न॒ मारु॑तेन सु॒क्रतुः॑ ।
2.031.03c अनु॒ नु स्था॑त्यवृ॒काभि॑रू॒तिभी॒ रथं॑ म॒हे स॒नये॒ वाज॑सातये ॥
2.031.03a u̱ta sya na̱ indro̍ vi̱śvaca̍rṣaṇir di̱vaḥ śardhe̍na̱ māru̍tena su̱kratu̍ḥ |
2.031.03c anu̱ nu sthā̍ty avṛ̱kābhi̍r ū̱tibhī̱ ratha̍m ma̱he sa̱naye̱ vāja̍sātaye ||

2.031.04a उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभिः॑ स॒जोषा॑ जूजुव॒द्रथ॑म् ।
2.031.04c इळा॒ भगो॑ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं॑धिर॒श्विना॒वधा॒ पती॑ ॥
2.031.04a u̱ta sya de̱vo bhuva̍nasya sa̱kṣaṇi̱s tvaṣṭā̱ gnābhi̍ḥ sa̱joṣā̍ jūjuva̱d ratha̍m |
2.031.04c iḻā̱ bhago̍ bṛhaddi̱vota roda̍sī pū̱ṣā pura̍ṁdhir a̱śvinā̱v adhā̱ patī̍ ||

2.031.05a उ॒त त्ये दे॒वी सु॒भगे॑ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा॑ ।
2.031.05c स्तु॒षे यद्वां॑ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे॑ ॥
2.031.05a u̱ta tye de̱vī su̱bhage̍ mithū̱dṛśo̱ṣāsā̱naktā̱ jaga̍tām apī̱juvā̍ |
2.031.05c stu̱ṣe yad vā̍m pṛthivi̱ navya̍sā̱ vaca̍ḥ sthā̱tuś ca̱ vaya̱s triva̍yā upa̱stire̍ ||

2.031.06a उ॒त वः॒ शंस॑मु॒शिजा॑मिव श्म॒स्यहि॑र्बु॒ध्न्यो॒३॒॑ऽज एक॑पादु॒त ।
2.031.06c त्रि॒त ऋ॑भु॒क्षाः स॑वि॒ता चनो॑ दधे॒ऽपां नपा॑दाशु॒हेमा॑ धि॒या शमि॑ ॥
2.031.06a u̱ta va̱ḥ śaṁsa̍m u̱śijā̍m iva śma̱sy ahi̍r bu̱dhnyo̱3̱̍ 'ja eka̍pād u̱ta |
2.031.06c tri̱ta ṛ̍bhu̱kṣāḥ sa̍vi̱tā cano̍ dadhe̱ 'pāṁ napā̍d āśu̱hemā̍ dhi̱yā śami̍ ||

2.031.07a ए॒ता वो॑ व॒श्म्युद्य॑ता यजत्रा॒ अत॑क्षन्ना॒यवो॒ नव्य॑से॒ सम् ।
2.031.07c श्र॒व॒स्यवो॒ वाजं॑ चका॒नाः सप्ति॒र्न रथ्यो॒ अह॑ धी॒तिम॑श्याः ॥
2.031.07a e̱tā vo̍ va̱śmy udya̍tā yajatrā̱ ata̍kṣann ā̱yavo̱ navya̍se̱ sam |
2.031.07c śra̱va̱syavo̱ vāja̍ṁ cakā̱nāḥ sapti̱r na rathyo̱ aha̍ dhī̱tim a̍śyāḥ ||



2.032.01a अ॒स्य मे॑ द्यावापृथिवी ऋताय॒तो भू॒तम॑वि॒त्री वच॑सः॒ सिषा॑सतः ।
2.032.01c ययो॒रायुः॑ प्रत॒रं ते इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां॑ म॒हो द॑धे ॥
2.032.01a a̱sya me̍ dyāvāpṛthivī ṛtāya̱to bhū̱tam a̍vi̱trī vaca̍sa̱ḥ siṣā̍sataḥ |
2.032.01c yayo̱r āyu̍ḥ prata̱raṁ te i̱dam pu̱ra upa̍stute vasū̱yur vā̍m ma̱ho da̍dhe ||

2.032.02a मा नो॒ गुह्या॒ रिप॑ आ॒योरह॑न्दभ॒न्मा न॑ आ॒भ्यो री॑रधो दु॒च्छुना॑भ्यः ।
2.032.02c मा नो॒ वि यौः॑ स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत्त्वे॑महे ॥
2.032.02a mā no̱ guhyā̱ ripa̍ ā̱yor aha̍n dabha̱n mā na̍ ā̱bhyo rī̍radho du̱cchunā̍bhyaḥ |
2.032.02c mā no̱ vi yau̍ḥ sa̱khyā vi̱ddhi tasya̍ naḥ sumnāya̱tā mana̍sā̱ tat tve̍mahe ||

2.032.03a अहे॑ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा॑नां धे॒नुं पि॒प्युषी॑मस॒श्चत॑म् ।
2.032.03c पद्या॑भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा॑ ॥
2.032.03a ahe̍ḻatā̱ mana̍sā śru̱ṣṭim ā va̍ha̱ duhā̍nāṁ dhe̱num pi̱pyuṣī̍m asa̱ścata̍m |
2.032.03c padyā̍bhir ā̱śuṁ vaca̍sā ca vā̱jina̱ṁ tvāṁ hi̍nomi puruhūta vi̱śvahā̍ ||

2.032.04a रा॒काम॒हं सु॒हवां॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑ ।
2.032.04c सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्य॑म् ॥
2.032.04a rā̱kām a̱haṁ su̱havā̍ṁ suṣṭu̱tī hu̍ve śṛ̱ṇotu̍ naḥ su̱bhagā̱ bodha̍tu̱ tmanā̍ |
2.032.04c sīvya̱tv apa̍ḥ sū̱cyācchi̍dyamānayā̱ dadā̍tu vī̱raṁ śa̱tadā̍yam u̱kthya̍m ||

2.032.05a यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि ।
2.032.05c ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा॑णा ॥
2.032.05a yās te̍ rāke suma̱taya̍ḥ su̱peśa̍so̱ yābhi̱r dadā̍si dā̱śuṣe̱ vasū̍ni |
2.032.05c tābhi̍r no a̱dya su̱manā̍ u̱pāga̍hi sahasrapo̱ṣaṁ su̍bhage̱ rarā̍ṇā ||

2.032.06a सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ ।
2.032.06c जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥
2.032.06a sinī̍vāli̱ pṛthu̍ṣṭuke̱ yā de̱vānā̱m asi̱ svasā̍ |
2.032.06c ju̱ṣasva̍ ha̱vyam āhu̍tam pra̱jāṁ de̍vi didiḍḍhi naḥ ||

2.032.07a या सु॑बा॒हुः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री ।
2.032.07c तस्यै॑ वि॒श्पत्न्यै॑ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥
2.032.07a yā su̍bā̱huḥ sva̍ṅgu̱riḥ su̱ṣūmā̍ bahu̱sūva̍rī |
2.032.07c tasyai̍ vi̱śpatnyai̍ ha̱viḥ si̍nīvā̱lyai ju̍hotana ||

2.032.08a या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती ।
2.032.08c इ॒न्द्रा॒णीम॑ह्व ऊ॒तये॑ वरुणा॒नीं स्व॒स्तये॑ ॥
2.032.08a yā gu̱ṅgūr yā si̍nīvā̱lī yā rā̱kā yā sara̍svatī |
2.032.08c i̱ndrā̱ṇīm a̍hva ū̱taye̍ varuṇā̱nīṁ sva̱staye̍ ||



2.033.01a आ ते॑ पितर्मरुतां सु॒म्नमे॑तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो॑ युयोथाः ।
2.033.01c अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत॒ प्र जा॑येमहि रुद्र प्र॒जाभिः॑ ॥
2.033.01a ā te̍ pitar marutāṁ su̱mnam e̍tu̱ mā na̱ḥ sūrya̍sya sa̱ṁdṛśo̍ yuyothāḥ |
2.033.01c a̱bhi no̍ vī̱ro arva̍ti kṣameta̱ pra jā̍yemahi rudra pra̱jābhi̍ḥ ||

2.033.02a त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभिः॑ ।
2.033.02c व्य१॒॑स्मद्द्वेषो॑ वित॒रं व्यंहो॒ व्यमी॑वाश्चातयस्वा॒ विषू॑चीः ॥
2.033.02a tvāda̍ttebhī rudra̱ śaṁta̍mebhiḥ śa̱taṁ himā̍ aśīya bheṣa̱jebhi̍ḥ |
2.033.02c vy a1̱̍smad dveṣo̍ vita̱raṁ vy aṁho̱ vy amī̍vāś cātayasvā̱ viṣū̍cīḥ ||

2.033.03a श्रेष्ठो॑ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां॑ वज्रबाहो ।
2.033.03c पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा॑ अ॒भी॑ती॒ रप॑सो युयोधि ॥
2.033.03a śreṣṭho̍ jā̱tasya̍ rudra śri̱yāsi̍ ta̱vasta̍mas ta̱vasā̍ṁ vajrabāho |
2.033.03c parṣi̍ ṇaḥ pā̱ram aṁha̍saḥ sva̱sti viśvā̍ a̱bhī̍tī̱ rapa̍so yuyodhi ||

2.033.04a मा त्वा॑ रुद्र चुक्रुधामा॒ नमो॑भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू॑ती ।
2.033.04c उन्नो॑ वी॒राँ अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां॑ शृणोमि ॥
2.033.04a mā tvā̍ rudra cukrudhāmā̱ namo̍bhi̱r mā duṣṭu̍tī vṛṣabha̱ mā sahū̍tī |
2.033.04c un no̍ vī̱rām̐ a̍rpaya bheṣa̱jebhi̍r bhi̱ṣakta̍maṁ tvā bhi̱ṣajā̍ṁ śṛṇomi ||

2.033.05a हवी॑मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे॑भी रु॒द्रं दि॑षीय ।
2.033.05c ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो॑ अ॒स्यै ब॒भ्रुः सु॒शिप्रो॑ रीरधन्म॒नायै॑ ॥
2.033.05a havī̍mabhi̱r hava̍te̱ yo ha̱virbhi̱r ava̱ stome̍bhī ru̱draṁ di̍ṣīya |
2.033.05c ṛ̱dū̱dara̍ḥ su̱havo̱ mā no̍ a̱syai ba̱bhruḥ su̱śipro̍ rīradhan ma̱nāyai̍ ||

2.033.06a उन्मा॑ ममन्द वृष॒भो म॒रुत्वा॒न्त्वक्षी॑यसा॒ वय॑सा॒ नाध॑मानम् ।
2.033.06c घृणी॑व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ॥
2.033.06a un mā̍ mamanda vṛṣa̱bho ma̱rutvā̱n tvakṣī̍yasā̱ vaya̍sā̱ nādha̍mānam |
2.033.06c ghṛṇī̍va cchā̱yām a̍ra̱pā a̍śī̱yā vi̍vāseyaṁ ru̱drasya̍ su̱mnam ||

2.033.07a क्व१॒॑ स्य ते॑ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला॑षः ।
2.033.07c अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा॑ वृषभ चक्षमीथाः ॥
2.033.07a kva1̱̍ sya te̍ rudra mṛḻa̱yāku̱r hasto̱ yo asti̍ bheṣa̱jo jalā̍ṣaḥ |
2.033.07c a̱pa̱bha̱rtā rapa̍so̱ daivya̍syā̱bhī nu mā̍ vṛṣabha cakṣamīthāḥ ||

2.033.08a प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि ।
2.033.08c न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥
2.033.08a pra ba̱bhrave̍ vṛṣa̱bhāya̍ śvitī̱ce ma̱ho ma̱hīṁ su̍ṣṭu̱tim ī̍rayāmi |
2.033.08c na̱ma̱syā ka̍lmalī̱kina̱ṁ namo̍bhir gṛṇī̱masi̍ tve̱ṣaṁ ru̱drasya̱ nāma̍ ||

2.033.09a स्थि॒रेभि॒रङ्गैः॑ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर॑ण्यैः ।
2.033.09c ईशा॑नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्य॑म् ॥
2.033.09a sthi̱rebhi̱r aṅgai̍ḥ puru̱rūpa̍ u̱gro ba̱bhruḥ śu̱krebhi̍ḥ pipiśe̱ hira̍ṇyaiḥ |
2.033.09c īśā̍nād a̱sya bhuva̍nasya̱ bhūre̱r na vā u̍ yoṣad ru̱drād a̍su̱rya̍m ||

2.033.10a अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् ।
2.033.10c अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥
2.033.10a arha̍n bibharṣi̱ sāya̍kāni̱ dhanvārha̍n ni̱ṣkaṁ ya̍ja̱taṁ vi̱śvarū̍pam |
2.033.10c arha̍nn i̱daṁ da̍yase̱ viśva̱m abhva̱ṁ na vā ojī̍yo rudra̱ tvad a̍sti ||

2.033.11a स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।
2.033.11c मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेनाः॑ ॥
2.033.11a stu̱hi śru̱taṁ ga̍rta̱sada̱ṁ yuvā̍nam mṛ̱gaṁ na bhī̱mam u̍paha̱tnum u̱gram |
2.033.11c mṛ̱ḻā ja̍ri̱tre ru̍dra̱ stavā̍no̱ 'nyaṁ te̍ a̱sman ni va̍pantu̱ senā̍ḥ ||

2.033.12a कु॒मा॒रश्चि॑त्पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त॑म् ।
2.033.12c भूरे॑र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे॑ष॒जा रा॑स्य॒स्मे ॥
2.033.12a ku̱mā̱raś ci̍t pi̱tara̱ṁ vanda̍māna̱m prati̍ nānāma rudropa̱yanta̍m |
2.033.12c bhūre̍r dā̱tāra̱ṁ satpa̍tiṁ gṛṇīṣe stu̱tas tvam bhe̍ṣa̱jā rā̍sy a̱sme ||

2.033.13a या वो॑ भेष॒जा म॑रुतः॒ शुची॑नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु ।
2.033.13c यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ॥
2.033.13a yā vo̍ bheṣa̱jā ma̍ruta̱ḥ śucī̍ni̱ yā śaṁta̍mā vṛṣaṇo̱ yā ma̍yo̱bhu |
2.033.13c yāni̱ manu̱r avṛ̍ṇītā pi̱tā na̱s tā śaṁ ca̱ yoś ca̍ ru̱drasya̍ vaśmi ||

2.033.14a परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा॑त् ।
2.033.14c अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥
2.033.14a pari̍ ṇo he̱tī ru̱drasya̍ vṛjyā̱ḥ pari̍ tve̱ṣasya̍ durma̱tir ma̱hī gā̍t |
2.033.14c ava̍ sthi̱rā ma̱ghava̍dbhyas tanuṣva̱ mīḍhva̍s to̱kāya̱ tana̍yāya mṛḻa ||

2.033.15a ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा॑ देव॒ न हृ॑णी॒षे न हंसि॑ ।
2.033.15c ह॒व॒न॒श्रुन्नो॑ रुद्रे॒ह बो॑धि बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.033.15a e̱vā ba̍bhro vṛṣabha cekitāna̱ yathā̍ deva̱ na hṛ̍ṇī̱ṣe na haṁsi̍ |
2.033.15c ha̱va̱na̱śrun no̍ rudre̱ha bo̍dhi bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.034.01a धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्ण्वो॑जसो मृ॒गा न भी॒मास्तवि॑षीभिर॒र्चिनः॑ ।
2.034.01c अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणो॒ भृमिं॒ धम॑न्तो॒ अप॒ गा अ॑वृण्वत ॥
2.034.01a dhā̱rā̱va̱rā ma̱ruto̍ dhṛ̱ṣṇvo̍jaso mṛ̱gā na bhī̱mās tavi̍ṣībhir a̱rcina̍ḥ |
2.034.01c a̱gnayo̱ na śu̍śucā̱nā ṛ̍jī̱ṣiṇo̱ bhṛmi̱ṁ dhama̍nto̱ apa̱ gā a̍vṛṇvata ||

2.034.02a द्यावो॒ न स्तृभि॑श्चितयन्त खा॒दिनो॒ व्य१॒॑भ्रिया॒ न द्यु॑तयन्त वृ॒ष्टयः॑ ।
2.034.02c रु॒द्रो यद्वो॑ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्याः॑ शु॒क्र ऊध॑नि ॥
2.034.02a dyāvo̱ na stṛbhi̍ś citayanta khā̱dino̱ vy a1̱̍bhriyā̱ na dyu̍tayanta vṛ̱ṣṭaya̍ḥ |
2.034.02c ru̱dro yad vo̍ maruto rukmavakṣaso̱ vṛṣāja̍ni̱ pṛśnyā̍ḥ śu̱kra ūdha̍ni ||

2.034.03a उ॒क्षन्ते॒ अश्वाँ॒ अत्याँ॑ इवा॒जिषु॑ न॒दस्य॒ कर्णै॑स्तुरयन्त आ॒शुभिः॑ ।
2.034.03c हिर॑ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या॑थ॒ पृष॑तीभिः समन्यवः ॥
2.034.03a u̱kṣante̱ aśvā̱m̐ atyā̍m̐ ivā̱jiṣu̍ na̱dasya̱ karṇai̍s turayanta ā̱śubhi̍ḥ |
2.034.03c hira̍ṇyaśiprā maruto̱ davi̍dhvataḥ pṛ̱kṣaṁ yā̍tha̱ pṛṣa̍tībhiḥ samanyavaḥ ||

2.034.04a पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा॑नवः ।
2.034.04c पृष॑दश्वासो अनव॒भ्ररा॑धस ऋजि॒प्यासो॒ न व॒युने॑षु धू॒र्षदः॑ ॥
2.034.04a pṛ̱kṣe tā viśvā̱ bhuva̍nā vavakṣire mi̱trāya̍ vā̱ sada̱m ā jī̱radā̍navaḥ |
2.034.04c pṛṣa̍daśvāso anava̱bhrarā̍dhasa ṛji̱pyāso̱ na va̱yune̍ṣu dhū̱rṣada̍ḥ ||

2.034.05a इन्ध॑न्वभिर्धे॒नुभी॑ र॒प्शदू॑धभिरध्व॒स्मभिः॑ प॒थिभि॑र्भ्राजदृष्टयः ।
2.034.05c आ हं॒सासो॒ न स्वस॑राणि गन्तन॒ मधो॒र्मदा॑य मरुतः समन्यवः ॥
2.034.05a indha̍nvabhir dhe̱nubhī̍ ra̱pśadū̍dhabhir adhva̱smabhi̍ḥ pa̱thibhi̍r bhrājadṛṣṭayaḥ |
2.034.05c ā ha̱ṁsāso̱ na svasa̍rāṇi gantana̱ madho̱r madā̍ya marutaḥ samanyavaḥ ||

2.034.06a आ नो॒ ब्रह्मा॑णि मरुतः समन्यवो न॒रां न शंसः॒ सव॑नानि गन्तन ।
2.034.06c अश्वा॑मिव पिप्यत धे॒नुमूध॑नि॒ कर्ता॒ धियं॑ जरि॒त्रे वाज॑पेशसम् ॥
2.034.06a ā no̱ brahmā̍ṇi marutaḥ samanyavo na̱rāṁ na śaṁsa̱ḥ sava̍nāni gantana |
2.034.06c aśvā̍m iva pipyata dhe̱num ūdha̍ni̱ kartā̱ dhiya̍ṁ jari̱tre vāja̍peśasam ||

2.034.07a तं नो॑ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे ।
2.034.07c इषं॑ स्तो॒तृभ्यो॑ वृ॒जने॑षु का॒रवे॑ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑ ॥
2.034.07a taṁ no̍ dāta maruto vā̱jina̱ṁ ratha̍ āpā̱nam brahma̍ ci̱taya̍d di̱ve-di̍ve |
2.034.07c iṣa̍ṁ sto̱tṛbhyo̍ vṛ̱jane̍ṣu kā̱rave̍ sa̱nim me̱dhām ari̍ṣṭaṁ du̱ṣṭara̱ṁ saha̍ḥ ||

2.034.08a यद्यु॒ञ्जते॑ म॒रुतो॑ रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे॑षु॒ भग॒ आ सु॒दान॑वः ।
2.034.08c धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना॑य रा॒तह॑विषे म॒हीमिष॑म् ॥
2.034.08a yad yu̱ñjate̍ ma̱ruto̍ ru̱kmava̍kṣa̱so 'śvā̱n rathe̍ṣu̱ bhaga̱ ā su̱dāna̍vaḥ |
2.034.08c dhe̱nur na śiśve̱ svasa̍reṣu pinvate̱ janā̍ya rā̱taha̍viṣe ma̱hīm iṣa̍m ||

2.034.09a यो नो॑ मरुतो वृ॒कता॑ति॒ मर्त्यो॑ रि॒पुर्द॒धे व॑सवो॒ रक्ष॑ता रि॒षः ।
2.034.09c व॒र्तय॑त॒ तपु॑षा च॒क्रिया॒भि तमव॑ रुद्रा अ॒शसो॑ हन्तना॒ वधः॑ ॥
2.034.09a yo no̍ maruto vṛ̱katā̍ti̱ martyo̍ ri̱pur da̱dhe va̍savo̱ rakṣa̍tā ri̱ṣaḥ |
2.034.09c va̱rtaya̍ta̱ tapu̍ṣā ca̱kriyā̱bhi tam ava̍ rudrā a̱śaso̍ hantanā̱ vadha̍ḥ ||

2.034.10a चि॒त्रं तद्वो॑ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो॑ दु॒हुः ।
2.034.10c यद्वा॑ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा॑य जुर॒ताम॑दाभ्याः ॥
2.034.10a ci̱traṁ tad vo̍ maruto̱ yāma̍ cekite̱ pṛśnyā̱ yad ūdha̱r apy ā̱payo̍ du̱huḥ |
2.034.10c yad vā̍ ni̱de nava̍mānasya rudriyās tri̱taṁ jarā̍ya jura̱tām a̍dābhyāḥ ||

2.034.11a तान्वो॑ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॑वामहे ।
2.034.11c हिर॑ण्यवर्णान्ककु॒हान्य॒तस्रु॑चो ब्रह्म॒ण्यन्तः॒ शंस्यं॒ राध॑ ईमहे ॥
2.034.11a tān vo̍ ma̱ho ma̱ruta̍ eva̱yāvno̱ viṣṇo̍r e̱ṣasya̍ prabhṛ̱the ha̍vāmahe |
2.034.11c hira̍ṇyavarṇān kaku̱hān ya̱tasru̍co brahma̱ṇyanta̱ḥ śaṁsya̱ṁ rādha̍ īmahe ||

2.034.12a ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू॑हिरे॒ ते नो॑ हिन्वन्तू॒षसो॒ व्यु॑ष्टिषु ।
2.034.12c उ॒षा न रा॒मीर॑रु॒णैरपो॑र्णुते म॒हो ज्योति॑षा शुच॒ता गोअ॑र्णसा ॥
2.034.12a te daśa̍gvāḥ pratha̱mā ya̱jñam ū̍hire̱ te no̍ hinvantū̱ṣaso̱ vyu̍ṣṭiṣu |
2.034.12c u̱ṣā na rā̱mīr a̍ru̱ṇair apo̍rṇute ma̱ho jyoti̍ṣā śuca̱tā goa̍rṇasā ||

2.034.13a ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी॑ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः ।
2.034.13c नि॒मेघ॑माना॒ अत्ये॑न॒ पाज॑सा सुश्च॒न्द्रं वर्णं॑ दधिरे सु॒पेश॑सम् ॥
2.034.13a te kṣo̱ṇībhi̍r aru̱ṇebhi̱r nāñjibhī̍ ru̱drā ṛ̱tasya̱ sada̍neṣu vāvṛdhuḥ |
2.034.13c ni̱megha̍mānā̱ atye̍na̱ pāja̍sā suśca̱ndraṁ varṇa̍ṁ dadhire su̱peśa̍sam ||

2.034.14a ताँ इ॑या॒नो महि॒ वरू॑थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि ।
2.034.14c त्रि॒तो न यान्पञ्च॒ होतॄ॑न॒भिष्ट॑य आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से ॥
2.034.14a tām̐ i̍yā̱no mahi̱ varū̍tham ū̱taya̱ upa̱ ghed e̱nā nama̍sā gṛṇīmasi |
2.034.14c tri̱to na yān pañca̱ hotṝ̍n a̱bhiṣṭa̍ya āva̱varta̱d ava̍rāñ ca̱kriyāva̍se ||

2.034.15a यया॑ र॒ध्रं पा॒रय॒थात्यंहो॒ यया॑ नि॒दो मु॒ञ्चथ॑ वन्दि॒तार॑म् ।
2.034.15c अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु ॥
2.034.15a yayā̍ ra̱dhram pā̱raya̱thāty aṁho̱ yayā̍ ni̱do mu̱ñcatha̍ vandi̱tāra̍m |
2.034.15c a̱rvācī̱ sā ma̍ruto̱ yā va̍ ū̱tir o ṣu vā̱śreva̍ suma̱tir ji̍gātu ||



2.035.01a उपे॑मसृक्षि वाज॒युर्व॑च॒स्यां चनो॑ दधीत ना॒द्यो गिरो॑ मे ।
2.035.01c अ॒पां नपा॑दाशु॒हेमा॑ कु॒वित्स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ॥
2.035.01a upe̍m asṛkṣi vāja̱yur va̍ca̱syāṁ cano̍ dadhīta nā̱dyo giro̍ me |
2.035.01c a̱pāṁ napā̍d āśu̱hemā̍ ku̱vit sa su̱peśa̍sas karati̱ joṣi̍ṣa̱d dhi ||

2.035.02a इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मन्त्रं॑ वोचेम कु॒विद॑स्य॒ वेद॑त् ।
2.035.02c अ॒पां नपा॑दसु॒र्य॑स्य म॒ह्ना विश्वा॑न्य॒र्यो भुव॑ना जजान ॥
2.035.02a i̱maṁ sv a̍smai hṛ̱da ā suta̍ṣṭa̱m mantra̍ṁ vocema ku̱vid a̍sya̱ veda̍t |
2.035.02c a̱pāṁ napā̍d asu̱rya̍sya ma̱hnā viśvā̍ny a̱ryo bhuva̍nā jajāna ||

2.035.03a सम॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति ।
2.035.03c तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा॑तं॒ परि॑ तस्थु॒रापः॑ ॥
2.035.03a sam a̱nyā yanty upa̍ yanty a̱nyāḥ sa̍mā̱nam ū̱rvaṁ na̱dya̍ḥ pṛṇanti |
2.035.03c tam ū̱ śuci̱ṁ śuca̍yo dīdi̱vāṁsa̍m a̱pāṁ napā̍ta̱m pari̍ tasthu̱r āpa̍ḥ ||

2.035.04a तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑नाः॒ परि॑ य॒न्त्यापः॑ ।
2.035.04c स शु॒क्रेभिः॒ शिक्व॑भी रे॒वद॒स्मे दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु ॥
2.035.04a tam asme̍rā yuva̱tayo̱ yuvā̍nam marmṛ̱jyamā̍nā̱ḥ pari̍ ya̱nty āpa̍ḥ |
2.035.04c sa śu̱krebhi̱ḥ śikva̍bhī re̱vad a̱sme dī̱dāyā̍ni̱dhmo ghṛ̱tani̍rṇig a̱psu ||

2.035.05a अ॒स्मै ति॒स्रो अ॑व्य॒थ्याय॒ नारी॑र्दे॒वाय॑ दे॒वीर्दि॑धिष॒न्त्यन्न॑म् ।
2.035.05c कृता॑ इ॒वोप॒ हि प्र॑स॒र्स्रे अ॒प्सु स पी॒यूषं॑ धयति पूर्व॒सूना॑म् ॥
2.035.05a a̱smai ti̱sro a̍vya̱thyāya̱ nārī̍r de̱vāya̍ de̱vīr di̍dhiṣa̱nty anna̍m |
2.035.05c kṛtā̍ i̱vopa̱ hi pra̍sa̱rsre a̱psu sa pī̱yūṣa̍ṁ dhayati pūrva̱sūnā̍m ||

2.035.06a अश्व॒स्यात्र॒ जनि॑मा॒स्य च॒ स्व॑र्द्रु॒हो रि॒षः स॒म्पृचः॑ पाहि सू॒रीन् ।
2.035.06c आ॒मासु॑ पू॒र्षु प॒रो अ॑प्रमृ॒ष्यं नारा॑तयो॒ वि न॑श॒न्नानृ॑तानि ॥
2.035.06a aśva̱syātra̱ jani̍mā̱sya ca̱ sva̍r dru̱ho ri̱ṣaḥ sa̱mpṛca̍ḥ pāhi sū̱rīn |
2.035.06c ā̱māsu̍ pū̱rṣu pa̱ro a̍pramṛ̱ṣyaṁ nārā̍tayo̱ vi na̍śa̱n nānṛ̍tāni ||

2.035.07a स्व आ दमे॑ सु॒दुघा॒ यस्य॑ धे॒नुः स्व॒धां पी॑पाय सु॒भ्वन्न॑मत्ति ।
2.035.07c सो अ॒पां नपा॑दू॒र्जय॑न्न॒प्स्व१॒॑न्तर्व॑सु॒देया॑य विध॒ते वि भा॑ति ॥
2.035.07a sva ā dame̍ su̱dughā̱ yasya̍ dhe̱nuḥ sva̱dhām pī̍pāya su̱bhv anna̍m atti |
2.035.07c so a̱pāṁ napā̍d ū̱rjaya̍nn a̱psv a1̱̍ntar va̍su̱deyā̍ya vidha̱te vi bhā̍ti ||

2.035.08a यो अ॒प्स्वा शुचि॑ना॒ दैव्ये॑न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑ ।
2.035.08c व॒या इद॒न्या भुव॑नान्यस्य॒ प्र जा॑यन्ते वी॒रुध॑श्च प्र॒जाभिः॑ ॥
2.035.08a yo a̱psv ā śuci̍nā̱ daivye̍na ṛ̱tāvāja̍sra urvi̱yā vi̱bhāti̍ |
2.035.08c va̱yā id a̱nyā bhuva̍nāny asya̱ pra jā̍yante vī̱rudha̍ś ca pra̱jābhi̍ḥ ||

2.035.09a अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः ।
2.035.09c तस्य॒ ज्येष्ठं॑ महि॒मानं॒ वह॑न्ती॒र्हिर॑ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः ॥
2.035.09a a̱pāṁ napā̱d ā hy asthā̍d u̱pastha̍ṁ ji̱hmānā̍m ū̱rdhvo vi̱dyuta̱ṁ vasā̍naḥ |
2.035.09c tasya̱ jyeṣṭha̍m mahi̱māna̱ṁ vaha̍ntī̱r hira̍ṇyavarṇā̱ḥ pari̍ yanti ya̱hvīḥ ||

2.035.10a हिर॑ण्यरूपः॒ स हिर॑ण्यसंदृग॒पां नपा॒त्सेदु॒ हिर॑ण्यवर्णः ।
2.035.10c हि॒र॒ण्यया॒त्परि॒ योने॑र्नि॒षद्या॑ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ॥
2.035.10a hira̍ṇyarūpa̱ḥ sa hira̍ṇyasaṁdṛg a̱pāṁ napā̱t sed u̱ hira̍ṇyavarṇaḥ |
2.035.10c hi̱ra̱ṇyayā̱t pari̱ yone̍r ni̱ṣadyā̍ hiraṇya̱dā da̍da̱ty anna̍m asmai ||

2.035.11a तद॒स्यानी॑कमु॒त चारु॒ नामा॑पी॒च्यं॑ वर्धते॒ नप्तु॑र॒पाम् ।
2.035.11c यमि॒न्धते॑ युव॒तयः॒ समि॒त्था हिर॑ण्यवर्णं घृ॒तमन्न॑मस्य ॥
2.035.11a tad a̱syānī̍kam u̱ta cāru̱ nāmā̍pī̱cya̍ṁ vardhate̱ naptu̍r a̱pām |
2.035.11c yam i̱ndhate̍ yuva̱taya̱ḥ sam i̱tthā hira̍ṇyavarṇaṁ ghṛ̱tam anna̍m asya ||

2.035.12a अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ ।
2.035.12c सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नैः॒ परि॑ वन्द ऋ॒ग्भिः ॥
2.035.12a a̱smai ba̍hū̱nām a̍va̱māya̱ sakhye̍ ya̱jñair vi̍dhema̱ nama̍sā ha̱virbhi̍ḥ |
2.035.12c saṁ sānu̱ mārjmi̱ didhi̍ṣāmi̱ bilmai̱r dadhā̱my annai̱ḥ pari̍ vanda ṛ̱gbhiḥ ||

2.035.13a स ईं॒ वृषा॑जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हन्ति ।
2.035.13c सो अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये॑वे॒ह त॒न्वा॑ विवेष ॥
2.035.13a sa ī̱ṁ vṛṣā̍janaya̱t tāsu̱ garbha̱ṁ sa ī̱ṁ śiśu̍r dhayati̱ taṁ ri̍hanti |
2.035.13c so a̱pāṁ napā̱d ana̍bhimlātavarṇo̱ 'nyasye̍ve̱ha ta̱nvā̍ viveṣa ||

2.035.14a अ॒स्मिन्प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि॑र्वि॒श्वहा॑ दीदि॒वांस॑म् ।
2.035.14c आपो॒ नप्त्रे॑ घृ॒तमन्नं॒ वह॑न्तीः स्व॒यमत्कैः॒ परि॑ दीयन्ति य॒ह्वीः ॥
2.035.14a a̱smin pa̱de pa̍ra̱me ta̍sthi̱vāṁsa̍m adhva̱smabhi̍r vi̱śvahā̍ dīdi̱vāṁsa̍m |
2.035.14c āpo̱ naptre̍ ghṛ̱tam anna̱ṁ vaha̍ntīḥ sva̱yam atkai̱ḥ pari̍ dīyanti ya̱hvīḥ ||

2.035.15a अयां॑समग्ने सुक्षि॒तिं जना॒यायां॑समु म॒घव॑द्भ्यः सुवृ॒क्तिम् ।
2.035.15c विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.035.15a ayā̍ṁsam agne sukṣi̱tiṁ janā̱yāyā̍ṁsam u ma̱ghava̍dbhyaḥ suvṛ̱ktim |
2.035.15c viśva̱ṁ tad bha̱draṁ yad ava̍nti de̱vā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.036.01a तुभ्यं॑ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पोऽधु॑क्षन्त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ ।
2.036.01c पिबे॑न्द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं॑ प्रथ॒मो य ईशि॑षे ॥
2.036.01a tubhya̍ṁ hinvā̱no va̍siṣṭa̱ gā a̱po 'dhu̍kṣan sī̱m avi̍bhi̱r adri̍bhi̱r nara̍ḥ |
2.036.01c pibe̍ndra̱ svāhā̱ prahu̍ta̱ṁ vaṣa̍ṭkṛtaṁ ho̱trād ā soma̍m pratha̱mo ya īśi̍ṣe ||

2.036.02a य॒ज्ञैः सम्मि॑श्लाः॒ पृष॑तीभिर्ऋ॒ष्टिभि॒र्याम॑ञ्छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त ।
2.036.02c आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥
2.036.02a ya̱jñaiḥ sammi̍ślā̱ḥ pṛṣa̍tībhir ṛ̱ṣṭibhi̱r yāma̍ñ chu̱bhrāso̍ a̱ñjiṣu̍ pri̱yā u̱ta |
2.036.02c ā̱sadyā̍ ba̱rhir bha̍ratasya sūnavaḥ po̱trād ā soma̍m pibatā divo naraḥ ||

2.036.03a अ॒मेव॑ नः सुहवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन ।
2.036.03c अथा॑ मन्दस्व जुजुषा॒णो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ॥
2.036.03a a̱meva̍ naḥ suhavā̱ ā hi ganta̍na̱ ni ba̱rhiṣi̍ sadatanā̱ raṇi̍ṣṭana |
2.036.03c athā̍ mandasva jujuṣā̱ṇo andha̍sa̱s tvaṣṭa̍r de̱vebhi̱r jani̍bhiḥ su̱madga̍ṇaḥ ||

2.036.04a आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु ।
2.036.04c प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ॥
2.036.04a ā va̍kṣi de̱vām̐ i̱ha vi̍pra̱ yakṣi̍ co̱śan ho̍ta̱r ni ṣa̍dā̱ yoni̍ṣu tri̱ṣu |
2.036.04c prati̍ vīhi̱ prasthi̍taṁ so̱myam madhu̱ pibāgnī̍dhrā̱t tava̍ bhā̱gasya̍ tṛpṇuhi ||

2.036.05a ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः ।
2.036.05c तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥
2.036.05a e̱ṣa sya te̍ ta̱nvo̍ nṛmṇa̱vardha̍na̱ḥ saha̱ oja̍ḥ pra̱divi̍ bā̱hvor hi̱taḥ |
2.036.05c tubhya̍ṁ su̱to ma̍ghava̱n tubhya̱m ābhṛ̍ta̱s tvam a̍sya̱ brāhma̍ṇā̱d ā tṛ̱pat pi̍ba ||

2.036.06a जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता॑ नि॒विदः॑ पू॒र्व्या अनु॑ ।
2.036.06c अच्छा॒ राजा॑ना॒ नम॑ एत्या॒वृतं॑ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ॥
2.036.06a ju̱ṣethā̍ṁ ya̱jñam bodha̍ta̱ṁ hava̍sya me sa̱tto hotā̍ ni̱vida̍ḥ pū̱rvyā anu̍ |
2.036.06c acchā̱ rājā̍nā̱ nama̍ ety ā̱vṛta̍m praśā̱strād ā pi̍bataṁ so̱myam madhu̍ ||



2.037.01a मन्द॑स्व हो॒त्रादनु॒ जोष॒मन्ध॒सोऽध्व॑र्यवः॒ स पू॒र्णां व॑ष्ट्या॒सिच॑म् ।
2.037.01c तस्मा॑ ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥
2.037.01a manda̍sva ho̱trād anu̱ joṣa̱m andha̱so 'dhva̍ryava̱ḥ sa pū̱rṇāṁ va̍ṣṭy ā̱sica̍m |
2.037.01c tasmā̍ e̱tam bha̍rata tadva̱śo da̱dir ho̱trāt soma̍ṁ draviṇoda̱ḥ piba̍ ṛ̱tubhi̍ḥ ||

2.037.02a यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते ।
2.037.02c अ॒ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥
2.037.02a yam u̱ pūrva̱m ahu̍ve̱ tam i̱daṁ hu̍ve̱ sed u̱ havyo̍ da̱dir yo nāma̱ patya̍te |
2.037.02c a̱dhva̱ryubhi̱ḥ prasthi̍taṁ so̱myam madhu̍ po̱trāt soma̍ṁ draviṇoda̱ḥ piba̍ ṛ̱tubhi̍ḥ ||

2.037.03a मेद्य॑न्तु ते॒ वह्न॑यो॒ येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वा वनस्पते ।
2.037.03c आ॒यूया॑ धृष्णो अभि॒गूर्या॒ त्वं ने॒ष्ट्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥
2.037.03a medya̍ntu te̱ vahna̍yo̱ yebhi̱r īya̱se 'ri̍ṣaṇyan vīḻayasvā vanaspate |
2.037.03c ā̱yūyā̍ dhṛṣṇo abhi̱gūryā̱ tvaṁ ne̱ṣṭrāt soma̍ṁ draviṇoda̱ḥ piba̍ ṛ̱tubhi̍ḥ ||

2.037.04a अपा॑द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो॑ हि॒तम् ।
2.037.04c तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्राविणोद॒सः ॥
2.037.04a apā̍d dho̱trād u̱ta po̱trād a̍matto̱ta ne̱ṣṭrād a̍juṣata̱ prayo̍ hi̱tam |
2.037.04c tu̱rīya̱m pātra̱m amṛ̍kta̱m ama̍rtyaṁ draviṇo̱dāḥ pi̍batu drāviṇoda̱saḥ ||

2.037.05a अ॒र्वाञ्च॑म॒द्य य॒य्यं॑ नृ॒वाह॑णं॒ रथं॑ युञ्जाथामि॒ह वां॑ वि॒मोच॑नम् ।
2.037.05c पृ॒ङ्क्तं ह॒वींषि॒ मधु॒ना हि कं॑ ग॒तमथा॒ सोमं॑ पिबतं वाजिनीवसू ॥
2.037.05a a̱rvāñca̍m a̱dya ya̱yya̍ṁ nṛ̱vāha̍ṇa̱ṁ ratha̍ṁ yuñjāthām i̱ha vā̍ṁ vi̱moca̍nam |
2.037.05c pṛ̱ṅktaṁ ha̱vīṁṣi̱ madhu̱nā hi ka̍ṁ ga̱tam athā̱ soma̍m pibataṁ vājinīvasū ||

2.037.06a जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिम् ।
2.037.06c विश्वे॑भि॒र्विश्वाँ॑ ऋ॒तुना॑ वसो म॒ह उ॒शन्दे॒वाँ उ॑श॒तः पा॑यया ह॒विः ॥
2.037.06a joṣy a̍gne sa̱midha̱ṁ joṣy āhu̍ti̱ṁ joṣi̱ brahma̱ janya̱ṁ joṣi̍ suṣṭu̱tim |
2.037.06c viśve̍bhi̱r viśvā̍m̐ ṛ̱tunā̍ vaso ma̱ha u̱śan de̱vām̐ u̍śa̱taḥ pā̍yayā ha̱viḥ ||



2.038.01a उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् ।
2.038.01c नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्वी॒तिहो॑त्रं स्व॒स्तौ ॥
2.038.01a ud u̱ ṣya de̱vaḥ sa̍vi̱tā sa̱vāya̍ śaśvatta̱maṁ tada̍pā̱ vahni̍r asthāt |
2.038.01c nū̱naṁ de̱vebhyo̱ vi hi dhāti̱ ratna̱m athābha̍jad vī̱tiho̍traṁ sva̱stau ||

2.038.02a विश्व॑स्य॒ हि श्रु॒ष्टये॑ दे॒व ऊ॒र्ध्वः प्र बा॒हवा॑ पृ॒थुपा॑णिः॒ सिस॑र्ति ।
2.038.02c आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा अ॒यं चि॒द्वातो॑ रमते॒ परि॑ज्मन् ॥
2.038.02a viśva̍sya̱ hi śru̱ṣṭaye̍ de̱va ū̱rdhvaḥ pra bā̱havā̍ pṛ̱thupā̍ṇi̱ḥ sisa̍rti |
2.038.02c āpa̍ś cid asya vra̱ta ā nimṛ̍grā a̱yaṁ ci̱d vāto̍ ramate̱ pari̍jman ||

2.038.03a आ॒शुभि॑श्चि॒द्यान्वि मु॑चाति नू॒नमरी॑रम॒दत॑मानं चि॒देतोः॑ ।
2.038.03c अ॒ह्यर्षू॑णां चि॒न्न्य॑याँ अवि॒ष्यामनु॑ व्र॒तं स॑वि॒तुर्मोक्यागा॑त् ॥
2.038.03a ā̱śubhi̍ś ci̱d yān vi mu̍cāti nū̱nam arī̍rama̱d ata̍mānaṁ ci̱d eto̍ḥ |
2.038.03c a̱hyarṣū̍ṇāṁ ci̱n ny a̍yām̐ avi̱ṣyām anu̍ vra̱taṁ sa̍vi̱tur moky āgā̍t ||

2.038.04a पुनः॒ सम॑व्य॒द्वित॑तं॒ वय॑न्ती म॒ध्या कर्तो॒र्न्य॑धा॒च्छक्म॒ धीरः॑ ।
2.038.04c उत्सं॒हाया॑स्था॒द्व्यृ१॒॑तूँर॑दर्धर॒रम॑तिः सवि॒ता दे॒व आगा॑त् ॥
2.038.04a puna̱ḥ sam a̍vya̱d vita̍ta̱ṁ vaya̍ntī ma̱dhyā karto̱r ny a̍dhā̱c chakma̱ dhīra̍ḥ |
2.038.04c ut sa̱ṁhāyā̍sthā̱d vy ṛ1̱̍tūm̐r a̍dardhar a̱rama̍tiḥ savi̱tā de̱va āgā̍t ||

2.038.05a नानौकां॑सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको॑ अ॒ग्नेः ।
2.038.05c ज्येष्ठं॑ मा॒ता सू॒नवे॑ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ॥
2.038.05a nānaukā̍ṁsi̱ duryo̱ viśva̱m āyu̱r vi ti̍ṣṭhate prabha̱vaḥ śoko̍ a̱gneḥ |
2.038.05c jyeṣṭha̍m mā̱tā sū̱nave̍ bhā̱gam ādhā̱d anv a̍sya̱ keta̍m iṣi̱taṁ sa̍vi̱trā ||

2.038.06a स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे॑षां॒ काम॒श्चर॑ताम॒माभू॑त् ।
2.038.06c शश्वाँ॒ अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु॑ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ॥
2.038.06a sa̱māva̍varti̱ viṣṭhi̍to jigī̱ṣur viśve̍ṣā̱ṁ kāma̱ś cara̍tām a̱mābhū̍t |
2.038.06c śaśvā̱m̐ apo̱ vikṛ̍taṁ hi̱tvy āgā̱d anu̍ vra̱taṁ sa̍vi̱tur daivya̍sya ||

2.038.07a त्वया॑ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्वा मृ॑ग॒यसो॒ वि त॑स्थुः ।
2.038.07c वना॑नि॒ विभ्यो॒ नकि॑रस्य॒ तानि॑ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नन्ति ॥
2.038.07a tvayā̍ hi̱tam apya̍m a̱psu bhā̱gaṁ dhanvānv ā mṛ̍ga̱yaso̱ vi ta̍sthuḥ |
2.038.07c vanā̍ni̱ vibhyo̱ naki̍r asya̱ tāni̍ vra̱tā de̱vasya̍ savi̱tur mi̍nanti ||

2.038.08a या॒द्रा॒ध्यं१॒॑ वरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः ।
2.038.08c विश्वो॑ मार्ता॒ण्डो व्र॒जमा प॒शुर्गा॑त्स्थ॒शो जन्मा॑नि सवि॒ता व्याकः॑ ॥
2.038.08a yā̱drā̱dhya1̱̍ṁ varu̍ṇo̱ yoni̱m apya̱m ani̍śitaṁ ni̱miṣi̱ jarbhu̍rāṇaḥ |
2.038.08c viśvo̍ mārtā̱ṇḍo vra̱jam ā pa̱śur gā̍t stha̱śo janmā̍ni savi̱tā vy āka̍ḥ ||

2.038.09a न यस्येन्द्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम॑र्य॒मा न मि॒नन्ति॑ रु॒द्रः ।
2.038.09c नारा॑तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो॑भिः ॥
2.038.09a na yasyendro̱ varu̍ṇo̱ na mi̱tro vra̱tam a̍rya̱mā na mi̱nanti̍ ru̱draḥ |
2.038.09c nārā̍taya̱s tam i̱daṁ sva̱sti hu̱ve de̱vaṁ sa̍vi̱tāra̱ṁ namo̍bhiḥ ||

2.038.10a भगं॒ धियं॑ वा॒जय॑न्तः॒ पुरं॑धिं॒ नरा॒शंसो॒ ग्नास्पति॑र्नो अव्याः ।
2.038.10c आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या॑म ॥
2.038.10a bhaga̱ṁ dhiya̍ṁ vā̱jaya̍nta̱ḥ pura̍ṁdhi̱ṁ narā̱śaṁso̱ gnāspati̍r no avyāḥ |
2.038.10c ā̱ye vā̱masya̍ saṁga̱the ra̍yī̱ṇām pri̱yā de̱vasya̍ savi̱tuḥ syā̍ma ||

2.038.11a अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया॑ द॒त्तं काम्यं॒ राध॒ आ गा॑त् ।
2.038.11c शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑त्युरु॒शंसा॑य सवितर्जरि॒त्रे ॥
2.038.11a a̱smabhya̱ṁ tad di̱vo a̱dbhyaḥ pṛ̍thi̱vyās tvayā̍ da̱ttaṁ kāmya̱ṁ rādha̱ ā gā̍t |
2.038.11c śaṁ yat sto̱tṛbhya̍ ā̱paye̱ bhavā̍ty uru̱śaṁsā̍ya savitar jari̱tre ||



2.039.01a ग्रावा॑णेव॒ तदिदर्थं॑ जरेथे॒ गृध्रे॑व वृ॒क्षं नि॑धि॒मन्त॒मच्छ॑ ।
2.039.01c ब्र॒ह्माणे॑व वि॒दथ॑ उक्थ॒शासा॑ दू॒तेव॒ हव्या॒ जन्या॑ पुरु॒त्रा ॥
2.039.01a grāvā̍ṇeva̱ tad id artha̍ṁ jarethe̱ gṛdhre̍va vṛ̱kṣaṁ ni̍dhi̱manta̱m accha̍ |
2.039.01c bra̱hmāṇe̍va vi̱datha̍ uktha̱śāsā̍ dū̱teva̱ havyā̱ janyā̍ puru̱trā ||

2.039.02a प्रा॒त॒र्यावा॑णा र॒थ्ये॑व वी॒राजेव॑ य॒मा वर॒मा स॑चेथे ।
2.039.02c मेने॑ इव त॒न्वा॒३॒॑ शुम्भ॑माने॒ दम्प॑तीव क्रतु॒विदा॒ जने॑षु ॥
2.039.02a prā̱ta̱ryāvā̍ṇā ra̱thye̍va vī̱rājeva̍ ya̱mā vara̱m ā sa̍cethe |
2.039.02c mene̍ iva ta̱nvā̱3̱̍ śumbha̍māne̱ dampa̍tīva kratu̱vidā̱ jane̍ṣu ||

2.039.03a शृङ्गे॑व नः प्रथ॒मा ग॑न्तम॒र्वाक्छ॒फावि॑व॒ जर्भु॑राणा॒ तरो॑भिः ।
2.039.03c च॒क्र॒वा॒केव॒ प्रति॒ वस्तो॑रुस्रा॒र्वाञ्चा॑ यातं र॒थ्ये॑व शक्रा ॥
2.039.03a śṛṅge̍va naḥ pratha̱mā ga̍ntam a̱rvāk cha̱phāv i̍va̱ jarbhu̍rāṇā̱ taro̍bhiḥ |
2.039.03c ca̱kra̱vā̱keva̱ prati̱ vasto̍r usrā̱rvāñcā̍ yātaṁ ra̱thye̍va śakrā ||

2.039.04a ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये॑व न उप॒धीव॑ प्र॒धीव॑ ।
2.039.04c श्वाने॑व नो॒ अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रसः॑ पातम॒स्मान् ॥
2.039.04a nā̱veva̍ naḥ pārayataṁ yu̱geva̱ nabhye̍va na upa̱dhīva̍ pra̱dhīva̍ |
2.039.04c śvāne̍va no̱ ari̍ṣaṇyā ta̱nūnā̱ṁ khṛga̍leva vi̱srasa̍ḥ pātam a̱smān ||

2.039.05a वाते॑वाजु॒र्या न॒द्ये॑व री॒तिर॒क्षी इ॑व॒ चक्षु॒षा या॑तम॒र्वाक् ।
2.039.05c हस्ता॑विव त॒न्वे॒३॒॑ शम्भ॑विष्ठा॒ पादे॑व नो नयतं॒ वस्यो॒ अच्छ॑ ॥
2.039.05a vāte̍vāju̱ryā na̱dye̍va rī̱tir a̱kṣī i̍va̱ cakṣu̱ṣā yā̍tam a̱rvāk |
2.039.05c hastā̍v iva ta̱nve̱3̱̍ śambha̍viṣṭhā̱ pāde̍va no nayata̱ṁ vasyo̱ accha̍ ||

2.039.06a ओष्ठा॑विव॒ मध्वा॒स्ने वद॑न्ता॒ स्तना॑विव पिप्यतं जी॒वसे॑ नः ।
2.039.06c नासे॑व नस्त॒न्वो॑ रक्षि॒तारा॒ कर्णा॑विव सु॒श्रुता॑ भूतम॒स्मे ॥
2.039.06a oṣṭhā̍v iva̱ madhv ā̱sne vada̍ntā̱ stanā̍v iva pipyataṁ jī̱vase̍ naḥ |
2.039.06c nāse̍va nas ta̱nvo̍ rakṣi̱tārā̱ karṇā̍v iva su̱śrutā̍ bhūtam a̱sme ||

2.039.07a हस्ते॑व श॒क्तिम॒भि सं॑द॒दी नः॒ क्षामे॑व नः॒ सम॑जतं॒ रजां॑सि ।
2.039.07c इ॒मा गिरो॑ अश्विना युष्म॒यन्तीः॒ क्ष्णोत्रे॑णेव॒ स्वधि॑तिं॒ सं शि॑शीतम् ॥
2.039.07a haste̍va śa̱ktim a̱bhi sa̍ṁda̱dī na̱ḥ kṣāme̍va na̱ḥ sam a̍jata̱ṁ rajā̍ṁsi |
2.039.07c i̱mā giro̍ aśvinā yuṣma̱yantī̱ḥ kṣṇotre̍ṇeva̱ svadhi̍ti̱ṁ saṁ śi̍śītam ||

2.039.08a ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं॑ गृत्सम॒दासो॑ अक्रन् ।
2.039.08c तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.039.08a e̱tāni̍ vām aśvinā̱ vardha̍nāni̱ brahma̱ stoma̍ṁ gṛtsama̱dāso̍ akran |
2.039.08c tāni̍ narā jujuṣā̱ṇopa̍ yātam bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.040.01a सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः ।
2.040.01c जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥
2.040.01a somā̍pūṣaṇā̱ jana̍nā rayī̱ṇāṁ jana̍nā di̱vo jana̍nā pṛthi̱vyāḥ |
2.040.01c jā̱tau viśva̍sya̱ bhuva̍nasya go̱pau de̱vā a̍kṛṇvann a̱mṛta̍sya̱ nābhi̍m ||

2.040.02a इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमां॑सि गूहता॒मजु॑ष्टा ।
2.040.02c आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो॑मापू॒षभ्यां॑ जनदु॒स्रिया॑सु ॥
2.040.02a i̱mau de̱vau jāya̍mānau juṣante̱mau tamā̍ṁsi gūhatā̱m aju̍ṣṭā |
2.040.02c ā̱bhyām indra̍ḥ pa̱kvam ā̱māsv a̱ntaḥ so̍māpū̱ṣabhyā̍ṁ janad u̱sriyā̍su ||

2.040.03a सोमा॑पूषणा॒ रज॑सो वि॒मानं॑ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम् ।
2.040.03c वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नं॒ तं जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् ॥
2.040.03a somā̍pūṣaṇā̱ raja̍so vi̱māna̍ṁ sa̱ptaca̍kra̱ṁ ratha̱m avi̍śvaminvam |
2.040.03c vi̱ṣū̱vṛta̱m mana̍sā yu̱jyamā̍na̱ṁ taṁ ji̍nvatho vṛṣaṇā̱ pañca̍raśmim ||

2.040.04a दि॒व्य१॒॑न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे ।
2.040.04c ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ॥
2.040.04a di̱vy a1̱̍nyaḥ sada̍naṁ ca̱kra u̱ccā pṛ̍thi̱vyām a̱nyo adhy a̱ntari̍kṣe |
2.040.04c tāv a̱smabhya̍m puru̱vāra̍m puru̱kṣuṁ rā̱yas poṣa̱ṁ vi ṣya̍tā̱ṁ nābhi̍m a̱sme ||

2.040.05a विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति ।
2.040.05c सोमा॑पूषणा॒वव॑तं॒ धियं॑ मे यु॒वाभ्यां॒ विश्वाः॒ पृत॑ना जयेम ॥
2.040.05a viśvā̍ny a̱nyo bhuva̍nā ja̱jāna̱ viśva̍m a̱nyo a̍bhi̱cakṣā̍ṇa eti |
2.040.05c somā̍pūṣaṇā̱v ava̍ta̱ṁ dhiya̍m me yu̱vābhyā̱ṁ viśvā̱ḥ pṛta̍nā jayema ||

2.040.06a धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वो र॒यिं सोमो॑ रयि॒पति॑र्दधातु ।
2.040.06c अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.040.06a dhiya̍m pū̱ṣā ji̍nvatu viśvami̱nvo ra̱yiṁ somo̍ rayi̱pati̍r dadhātu |
2.040.06c ava̍tu de̱vy adi̍tir ana̱rvā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.041.01a वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि ।
2.041.01c नि॒युत्वा॒न्त्सोम॑पीतये ॥
2.041.01a vāyo̱ ye te̍ saha̱sriṇo̱ rathā̍sa̱s tebhi̱r ā ga̍hi |
2.041.01c ni̱yutvā̱n soma̍pītaye ||

2.041.02a नि॒युत्वा॑न्वाय॒वा ग॑ह्य॒यं शु॒क्रो अ॑यामि ते ।
2.041.02c गन्ता॑सि सुन्व॒तो गृ॒हम् ॥
2.041.02a ni̱yutvā̍n vāya̱v ā ga̍hy a̱yaṁ śu̱kro a̍yāmi te |
2.041.02c gantā̍si sunva̱to gṛ̱ham ||

2.041.03a शु॒क्रस्या॒द्य गवा॑शिर॒ इन्द्र॑वायू नि॒युत्व॑तः ।
2.041.03c आ या॑तं॒ पिब॑तं नरा ॥
2.041.03a śu̱krasyā̱dya gavā̍śira̱ indra̍vāyū ni̱yutva̍taḥ |
2.041.03c ā yā̍ta̱m piba̍taṁ narā ||

2.041.04a अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा ।
2.041.04c ममेदि॒ह श्रु॑तं॒ हव॑म् ॥
2.041.04a a̱yaṁ vā̍m mitrāvaruṇā su̱taḥ soma̍ ṛtāvṛdhā |
2.041.04c mamed i̱ha śru̍ta̱ṁ hava̍m ||

2.041.05a राजा॑ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे ।
2.041.05c स॒हस्र॑स्थूण आसाते ॥
2.041.05a rājā̍nā̱v ana̍bhidruhā dhru̱ve sada̍sy utta̱me |
2.041.05c sa̱hasra̍sthūṇa āsāte ||

2.041.06a ता स॒म्राजा॑ घृ॒तासु॑ती आदि॒त्या दानु॑न॒स्पती॑ ।
2.041.06c सचे॑ते॒ अन॑वह्वरम् ॥
2.041.06a tā sa̱mrājā̍ ghṛ̱tāsu̍tī ādi̱tyā dānu̍na̱s patī̍ |
2.041.06c sace̍te̱ ana̍vahvaram ||

2.041.07a गोम॑दू॒ षु ना॑स॒त्याश्वा॑वद्यातमश्विना ।
2.041.07c व॒र्ती रु॑द्रा नृ॒पाय्य॑म् ॥
2.041.07a goma̍d ū̱ ṣu nā̍sa̱tyāśvā̍vad yātam aśvinā |
2.041.07c va̱rtī ru̍drā nṛ̱pāyya̍m ||

2.041.08a न यत्परो॒ नान्त॑र आद॒धर्ष॑द्वृषण्वसू ।
2.041.08c दुः॒शंसो॒ मर्त्यो॑ रि॒पुः ॥
2.041.08a na yat paro̱ nānta̍ra āda̱dharṣa̍d vṛṣaṇvasū |
2.041.08c du̱ḥśaṁso̱ martyo̍ ri̱puḥ ||

2.041.09a ता न॒ आ वो॑ळ्हमश्विना र॒यिं पि॒शङ्ग॑संदृशम् ।
2.041.09c धिष्ण्या॑ वरिवो॒विद॑म् ॥
2.041.09a tā na̱ ā vo̍ḻham aśvinā ra̱yim pi̱śaṅga̍saṁdṛśam |
2.041.09c dhiṣṇyā̍ varivo̱vida̍m ||

2.041.10a इन्द्रो॑ अ॒ङ्ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत् ।
2.041.10c स हि स्थि॒रो विच॑र्षणिः ॥
2.041.10a indro̍ a̱ṅga ma̱had bha̱yam a̱bhī ṣad apa̍ cucyavat |
2.041.10c sa hi sthi̱ro vica̍rṣaṇiḥ ||

2.041.11a इन्द्र॑श्च मृ॒ळया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् ।
2.041.11c भ॒द्रं भ॑वाति नः पु॒रः ॥
2.041.11a indra̍ś ca mṛ̱ḻayā̍ti no̱ na na̍ḥ pa̱ścād a̱ghaṁ na̍śat |
2.041.11c bha̱dram bha̍vāti naḥ pu̱raḥ ||

2.041.12a इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् ।
2.041.12c जेता॒ शत्रू॒न्विच॑र्षणिः ॥
2.041.12a indra̱ āśā̍bhya̱s pari̱ sarvā̍bhyo̱ abha̍yaṁ karat |
2.041.12c jetā̱ śatrū̱n vica̍rṣaṇiḥ ||

2.041.13a विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव॑म् ।
2.041.13c एदं ब॒र्हिर्नि षी॑दत ॥
2.041.13a viśve̍ devāsa̱ ā ga̍ta śṛṇu̱tā ma̍ i̱maṁ hava̍m |
2.041.13c edam ba̱rhir ni ṣī̍data ||

2.041.14a ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो॑त्रेषु मत्स॒रः ।
2.041.14c ए॒तं पि॑बत॒ काम्य॑म् ॥
2.041.14a tī̱vro vo̱ madhu̍mām̐ a̱yaṁ śu̱naho̍treṣu matsa̱raḥ |
2.041.14c e̱tam pi̍bata̱ kāmya̍m ||

2.041.15a इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑सः॒ पूष॑रातयः ।
2.041.15c विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥
2.041.15a indra̍jyeṣṭhā̱ maru̍dgaṇā̱ devā̍sa̱ḥ pūṣa̍rātayaḥ |
2.041.15c viśve̱ mama̍ śrutā̱ hava̍m ||

2.041.16a अम्बि॑तमे॒ नदी॑तमे॒ देवि॑तमे॒ सर॑स्वति ।
2.041.16c अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ॥
2.041.16a ambi̍tame̱ nadī̍tame̱ devi̍tame̱ sara̍svati |
2.041.16c a̱pra̱śa̱stā i̍va smasi̱ praśa̍stim amba nas kṛdhi ||

2.041.17a त्वे विश्वा॑ सरस्वति श्रि॒तायूं॑षि दे॒व्याम् ।
2.041.17c शु॒नहो॑त्रेषु मत्स्व प्र॒जां दे॑वि दिदिड्ढि नः ॥
2.041.17a tve viśvā̍ sarasvati śri̱tāyū̍ṁṣi de̱vyām |
2.041.17c śu̱naho̍treṣu matsva pra̱jāṁ de̍vi didiḍḍhi naḥ ||

2.041.18a इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति ।
2.041.18c या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥
2.041.18a i̱mā brahma̍ sarasvati ju̱ṣasva̍ vājinīvati |
2.041.18c yā te̱ manma̍ gṛtsama̱dā ṛ̍tāvari pri̱yā de̱veṣu̱ juhva̍ti ||

2.041.19a प्रेतां॑ य॒ज्ञस्य॑ श॒म्भुवा॑ यु॒वामिदा वृ॑णीमहे ।
2.041.19c अ॒ग्निं च॑ हव्य॒वाह॑नम् ॥
2.041.19a pretā̍ṁ ya̱jñasya̍ śa̱mbhuvā̍ yu̱vām id ā vṛ̍ṇīmahe |
2.041.19c a̱gniṁ ca̍ havya̱vāha̍nam ||

2.041.20a द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म् ।
2.041.20c य॒ज्ञं दे॒वेषु॑ यच्छताम् ॥
2.041.20a dyāvā̍ naḥ pṛthi̱vī i̱maṁ si̱dhram a̱dya di̍vi̱spṛśa̍m |
2.041.20c ya̱jñaṁ de̱veṣu̍ yacchatām ||

2.041.21a आ वा॑मु॒पस्थ॑मद्रुहा दे॒वाः सी॑दन्तु य॒ज्ञियाः॑ ।
2.041.21c इ॒हाद्य सोम॑पीतये ॥
2.041.21a ā vā̍m u̱pastha̍m adruhā de̱vāḥ sī̍dantu ya̱jñiyā̍ḥ |
2.041.21c i̱hādya soma̍pītaye ||



2.042.01a कनि॑क्रदज्ज॒नुषं॑ प्रब्रुवा॒ण इय॑र्ति॒ वाच॑मरि॒तेव॒ नाव॑म् ।
2.042.01c सु॒म॒ङ्गल॑श्च शकुने॒ भवा॑सि॒ मा त्वा॒ का चि॑दभि॒भा विश्व्या॑ विदत् ॥
2.042.01a kani̍kradaj ja̱nuṣa̍m prabruvā̱ṇa iya̍rti̱ vāca̍m ari̱teva̱ nāva̍m |
2.042.01c su̱ma̱ṅgala̍ś ca śakune̱ bhavā̍si̱ mā tvā̱ kā ci̍d abhi̱bhā viśvyā̍ vidat ||

2.042.02a मा त्वा॑ श्ये॒न उद्व॑धी॒न्मा सु॑प॒र्णो मा त्वा॑ विद॒दिषु॑मान्वी॒रो अस्ता॑ ।
2.042.02c पित्र्या॒मनु॑ प्र॒दिशं॒ कनि॑क्रदत्सुम॒ङ्गलो॑ भद्रवा॒दी व॑दे॒ह ॥
2.042.02a mā tvā̍ śye̱na ud va̍dhī̱n mā su̍pa̱rṇo mā tvā̍ vida̱d iṣu̍mān vī̱ro astā̍ |
2.042.02c pitryā̱m anu̍ pra̱diśa̱ṁ kani̍kradat suma̱ṅgalo̍ bhadravā̱dī va̍de̱ha ||

2.042.03a अव॑ क्रन्द दक्षिण॒तो गृ॒हाणां॑ सुम॒ङ्गलो॑ भद्रवा॒दी श॑कुन्ते ।
2.042.03c मा नः॑ स्ते॒न ई॑शत॒ माघशं॑सो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.042.03a ava̍ kranda dakṣiṇa̱to gṛ̱hāṇā̍ṁ suma̱ṅgalo̍ bhadravā̱dī śa̍kunte |
2.042.03c mā na̍ḥ ste̱na ī̍śata̱ māghaśa̍ṁso bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



2.043.01a प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद॑न्त ऋतु॒था श॒कुन्त॑यः ।
2.043.01c उ॒भे वाचौ॑ वदति साम॒गा इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ॥
2.043.01a pra̱da̱kṣi̱ṇid a̱bhi gṛ̍ṇanti kā̱ravo̱ vayo̱ vada̍nta ṛtu̱thā śa̱kunta̍yaḥ |
2.043.01c u̱bhe vācau̍ vadati sāma̱gā i̍va gāya̱traṁ ca̱ traiṣṭu̍bha̱ṁ cānu̍ rājati ||

2.043.02a उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि ।
2.043.02c वृषे॑व वा॒जी शिशु॑मतीर॒पीत्या॑ स॒र्वतो॑ नः शकुने भ॒द्रमा व॑द वि॒श्वतो॑ नः शकुने॒ पुण्य॒मा व॑द ॥
2.043.02a u̱dgā̱teva̍ śakune̱ sāma̍ gāyasi brahmapu̱tra i̍va̱ sava̍neṣu śaṁsasi |
2.043.02c vṛṣe̍va vā̱jī śiśu̍matīr a̱pītyā̍ sa̱rvato̍ naḥ śakune bha̱dram ā va̍da vi̱śvato̍ naḥ śakune̱ puṇya̱m ā va̍da ||

2.043.03a आ॒वदँ॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी॑नः सुम॒तिं चि॑किद्धि नः ।
2.043.03c यदु॒त्पत॒न्वद॑सि कर्क॒रिर्य॑था बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
2.043.03a ā̱vada̱m̐s tvaṁ śa̍kune bha̱dram ā va̍da tū̱ṣṇīm āsī̍naḥ suma̱tiṁ ci̍kiddhi naḥ |
2.043.03c yad u̱tpata̱n vada̍si karka̱rir ya̍thā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||





3.001.01a सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं॑ चकर्थ वि॒दथे॒ यज॑ध्यै ।
3.001.01c दे॒वाँ अच्छा॒ दीद्य॑द्यु॒ञ्जे अद्रिं॑ शमा॒ये अ॑ग्ने त॒न्वं॑ जुषस्व ॥
3.001.01a soma̍sya mā ta̱vasa̱ṁ vakṣy a̍gne̱ vahni̍ṁ cakartha vi̱dathe̱ yaja̍dhyai |
3.001.01c de̱vām̐ acchā̱ dīdya̍d yu̱ñje adri̍ṁ śamā̱ye a̍gne ta̱nva̍ṁ juṣasva ||

3.001.02a प्राञ्चं॑ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् ।
3.001.02c दि॒वः श॑शासुर्वि॒दथा॑ कवी॒नां गृत्सा॑य चित्त॒वसे॑ गा॒तुमी॑षुः ॥
3.001.02a prāñca̍ṁ ya̱jñaṁ ca̍kṛma̱ vardha̍tā̱ṁ gīḥ sa̱midbhi̍r a̱gniṁ nama̍sā duvasyan |
3.001.02c di̱vaḥ śa̍śāsur vi̱dathā̍ kavī̱nāṁ gṛtsā̍ya cit ta̱vase̍ gā̱tum ī̍ṣuḥ ||

3.001.03a मयो॑ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बन्धु॑र्ज॒नुषा॑ पृथि॒व्याः ।
3.001.03c अवि॑न्दन्नु दर्श॒तम॒प्स्व१॒॑न्तर्दे॒वासो॑ अ॒ग्निम॒पसि॒ स्वसॄ॑णाम् ॥
3.001.03a mayo̍ dadhe̱ medhi̍raḥ pū̱tada̍kṣo di̱vaḥ su̱bandhu̍r ja̱nuṣā̍ pṛthi̱vyāḥ |
3.001.03c avi̍ndann u darśa̱tam a̱psv a1̱̍ntar de̱vāso̍ a̱gnim a̱pasi̱ svasṝ̍ṇām ||

3.001.04a अव॑र्धयन्त्सु॒भगं॑ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा ।
3.001.04c शिशुं॒ न जा॒तम॒भ्या॑रु॒रश्वा॑ दे॒वासो॑ अ॒ग्निं जनि॑मन्वपुष्यन् ॥
3.001.04a ava̍rdhayan su̱bhaga̍ṁ sa̱pta ya̱hvīḥ śve̱taṁ ja̍jñā̱nam a̍ru̱ṣam ma̍hi̱tvā |
3.001.04c śiśu̱ṁ na jā̱tam a̱bhy ā̍ru̱r aśvā̍ de̱vāso̍ a̱gniṁ jani̍man vapuṣyan ||

3.001.05a शु॒क्रेभि॒रङ्गै॒ रज॑ आतत॒न्वान्क्रतुं॑ पुना॒नः क॒विभिः॑ प॒वित्रैः॑ ।
3.001.05c शो॒चिर्वसा॑नः॒ पर्यायु॑र॒पां श्रियो॑ मिमीते बृह॒तीरनू॑नाः ॥
3.001.05a śu̱krebhi̱r aṅgai̱ raja̍ ātata̱nvān kratu̍m punā̱naḥ ka̱vibhi̍ḥ pa̱vitrai̍ḥ |
3.001.05c śo̱cir vasā̍na̱ḥ pary āyu̍r a̱pāṁ śriyo̍ mimīte bṛha̱tīr anū̍nāḥ ||

3.001.06a व॒व्राजा॑ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒ अन॑ग्नाः ।
3.001.06c सना॒ अत्र॑ युव॒तयः॒ सयो॑नी॒रेकं॒ गर्भं॑ दधिरे स॒प्त वाणीः॑ ॥
3.001.06a va̱vrājā̍ sī̱m ana̍datī̱r ada̍bdhā di̱vo ya̱hvīr ava̍sānā̱ ana̍gnāḥ |
3.001.06c sanā̱ atra̍ yuva̱taya̱ḥ sayo̍nī̱r eka̱ṁ garbha̍ṁ dadhire sa̱pta vāṇī̍ḥ ||

3.001.07a स्ती॒र्णा अ॑स्य सं॒हतो॑ वि॒श्वरू॑पा घृ॒तस्य॒ योनौ॑ स्र॒वथे॒ मधू॑नाम् ।
3.001.07c अस्थु॒रत्र॑ धे॒नवः॒ पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा॑ समी॒ची ॥
3.001.07a stī̱rṇā a̍sya sa̱ṁhato̍ vi̱śvarū̍pā ghṛ̱tasya̱ yonau̍ sra̱vathe̱ madhū̍nām |
3.001.07c asthu̱r atra̍ dhe̱nava̱ḥ pinva̍mānā ma̱hī da̱smasya̍ mā̱tarā̍ samī̱cī ||

3.001.08a ब॒भ्रा॒णः सू॑नो सहसो॒ व्य॑द्यौ॒द्दधा॑नः शु॒क्रा र॑भ॒सा वपूं॑षि ।
3.001.08c श्चोत॑न्ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये॑न ॥
3.001.08a ba̱bhrā̱ṇaḥ sū̍no sahaso̱ vy a̍dyau̱d dadhā̍naḥ śu̱krā ra̍bha̱sā vapū̍ṁṣi |
3.001.08c ścota̍nti̱ dhārā̱ madhu̍no ghṛ̱tasya̱ vṛṣā̱ yatra̍ vāvṛ̱dhe kāvye̍na ||

3.001.09a पि॒तुश्चि॒दूध॑र्ज॒नुषा॑ विवेद॒ व्य॑स्य॒ धारा॑ असृज॒द्वि धेनाः॑ ।
3.001.09c गुहा॒ चर॑न्तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा॑ बभूव ॥
3.001.09a pi̱tuś ci̱d ūdha̍r ja̱nuṣā̍ viveda̱ vy a̍sya̱ dhārā̍ asṛja̱d vi dhenā̍ḥ |
3.001.09c guhā̱ cara̍nta̱ṁ sakhi̍bhiḥ śi̱vebhi̍r di̱vo ya̱hvībhi̱r na guhā̍ babhūva ||

3.001.10a पि॒तुश्च॒ गर्भं॑ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको॑ अधय॒त्पीप्या॑नाः ।
3.001.10c वृष्णे॑ स॒पत्नी॒ शुच॑ये॒ सब॑न्धू उ॒भे अ॑स्मै मनु॒ष्ये॒३॒॑ नि पा॑हि ॥
3.001.10a pi̱tuś ca̱ garbha̍ṁ jani̱tuś ca̍ babhre pū̱rvīr eko̍ adhaya̱t pīpyā̍nāḥ |
3.001.10c vṛṣṇe̍ sa̱patnī̱ śuca̍ye̱ saba̍ndhū u̱bhe a̍smai manu̱ṣye̱3̱̍ ni pā̍hi ||

3.001.11a उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो॑ अ॒ग्निं य॒शसः॒ सं हि पू॒र्वीः ।
3.001.11c ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णाम् ॥
3.001.11a u̱rau ma̱hām̐ a̍nibā̱dhe va̍va̱rdhāpo̍ a̱gniṁ ya̱śasa̱ḥ saṁ hi pū̱rvīḥ |
3.001.11c ṛ̱tasya̱ yonā̍v aśaya̱d damū̍nā jāmī̱nām a̱gnir a̱pasi̱ svasṝ̍ṇām ||

3.001.12a अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां॑ दिदृ॒क्षेयः॑ सू॒नवे॒ भाऋ॑जीकः ।
3.001.12c उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ॥
3.001.12a a̱kro na ba̱bhriḥ sa̍mi̱the ma̱hīnā̍ṁ didṛ̱kṣeya̍ḥ sū̱nave̱ bhāṛ̍jīkaḥ |
3.001.12c ud u̱sriyā̱ jani̍tā̱ yo ja̱jānā̱pāṁ garbho̱ nṛta̍mo ya̱hvo a̱gniḥ ||

3.001.13a अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पम् ।
3.001.13c दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥
3.001.13a a̱pāṁ garbha̍ṁ darśa̱tam oṣa̍dhīnā̱ṁ vanā̍ jajāna su̱bhagā̱ virū̍pam |
3.001.13c de̱vāsa̍ś ci̱n mana̍sā̱ saṁ hi ja̱gmuḥ pani̍ṣṭhaṁ jā̱taṁ ta̱vasa̍ṁ duvasyan ||

3.001.14a बृ॒हन्त॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चन्त वि॒द्युतो॒ न शु॒क्राः ।
3.001.14c गुहे॑व वृ॒द्धं सद॑सि॒ स्वे अ॒न्तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा॑नाः ॥
3.001.14a bṛ̱hanta̱ id bhā̱navo̱ bhāṛ̍jīkam a̱gniṁ sa̍canta vi̱dyuto̱ na śu̱krāḥ |
3.001.14c guhe̍va vṛ̱ddhaṁ sada̍si̱ sve a̱ntar a̍pā̱ra ū̱rve a̱mṛta̱ṁ duhā̍nāḥ ||

3.001.15a ईळे॑ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे॑ सखि॒त्वं सु॑म॒तिं निका॑मः ।
3.001.15c दे॒वैरवो॑ मिमीहि॒ सं ज॑रि॒त्रे रक्षा॑ च नो॒ दम्ये॑भि॒रनी॑कैः ॥
3.001.15a īḻe̍ ca tvā̱ yaja̍māno ha̱virbhi̱r īḻe̍ sakhi̱tvaṁ su̍ma̱tiṁ nikā̍maḥ |
3.001.15c de̱vair avo̍ mimīhi̱ saṁ ja̍ri̱tre rakṣā̍ ca no̱ damye̍bhi̱r anī̍kaiḥ ||

3.001.16a उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा॑नि॒ धन्या॒ दधा॑नाः ।
3.001.16c सु॒रेत॑सा॒ श्रव॑सा॒ तुञ्ज॑माना अ॒भि ष्या॑म पृतना॒यूँरदे॑वान् ॥
3.001.16a u̱pa̱kṣe̱tāra̱s tava̍ supraṇī̱te 'gne̱ viśvā̍ni̱ dhanyā̱ dadhā̍nāḥ |
3.001.16c su̱reta̍sā̱ śrava̍sā̱ tuñja̍mānā a̱bhi ṣyā̍ma pṛtanā̱yūm̐r ade̍vān ||

3.001.17a आ दे॒वाना॑मभवः के॒तुर॑ग्ने म॒न्द्रो विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ।
3.001.17c प्रति॒ मर्ताँ॑ अवासयो॒ दमू॑ना॒ अनु॑ दे॒वान्र॑थि॒रो या॑सि॒ साध॑न् ॥
3.001.17a ā de̱vānā̍m abhavaḥ ke̱tur a̍gne ma̱ndro viśvā̍ni̱ kāvyā̍ni vi̱dvān |
3.001.17c prati̱ martā̍m̐ avāsayo̱ damū̍nā̱ anu̍ de̱vān ra̍thi̱ro yā̍si̱ sādha̍n ||

3.001.18a नि दु॑रो॒णे अ॒मृतो॒ मर्त्या॑नां॒ राजा॑ ससाद वि॒दथा॑नि॒ साध॑न् ।
3.001.18c घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ॥
3.001.18a ni du̍ro̱ṇe a̱mṛto̱ martyā̍nā̱ṁ rājā̍ sasāda vi̱dathā̍ni̱ sādha̍n |
3.001.18c ghṛ̱tapra̍tīka urvi̱yā vy a̍dyaud a̱gnir viśvā̍ni̱ kāvyā̍ni vi̱dvān ||

3.001.19a आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ।
3.001.19c अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः ॥
3.001.19a ā no̍ gahi sa̱khyebhi̍ḥ śi̱vebhi̍r ma̱hān ma̱hībhi̍r ū̱tibhi̍ḥ sara̱ṇyan |
3.001.19c a̱sme ra̱yim ba̍hu̱laṁ saṁta̍rutraṁ su̱vāca̍m bhā̱gaṁ ya̱śasa̍ṁ kṛdhī naḥ ||

3.001.20a ए॒ता ते॑ अग्ने॒ जनि॑मा॒ सना॑नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम् ।
3.001.20c म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दाः ॥
3.001.20a e̱tā te̍ agne̱ jani̍mā̱ sanā̍ni̱ pra pū̱rvyāya̱ nūta̍nāni vocam |
3.001.20c ma̱hānti̱ vṛṣṇe̱ sava̍nā kṛ̱temā janma̍ñ-janma̱n nihi̍to jā̱tave̍dāḥ ||

3.001.21a जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः ।
3.001.21c तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
3.001.21a janma̍ñ-janma̱n nihi̍to jā̱tave̍dā vi̱śvāmi̍trebhir idhyate̱ aja̍sraḥ |
3.001.21c tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma ||

3.001.22a इ॒मं य॒ज्ञं स॑हसाव॒न्त्वं नो॑ देव॒त्रा धे॑हि सुक्रतो॒ ररा॑णः ।
3.001.22c प्र यं॑सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥
3.001.22a i̱maṁ ya̱jñaṁ sa̍hasāva̱n tvaṁ no̍ deva̱trā dhe̍hi sukrato̱ rarā̍ṇaḥ |
3.001.22c pra ya̍ṁsi hotar bṛha̱tīr iṣo̱ no 'gne̱ mahi̱ dravi̍ṇa̱m ā ya̍jasva ||

3.001.23a इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
3.001.23c स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
3.001.23a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.001.23c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||



3.002.01a वै॒श्वा॒न॒राय॑ धि॒षणा॑मृता॒वृधे॑ घृ॒तं न पू॒तम॒ग्नये॑ जनामसि ।
3.002.01c द्वि॒ता होता॑रं॒ मनु॑षश्च वा॒घतो॑ धि॒या रथं॒ न कुलि॑शः॒ समृ॑ण्वति ॥
3.002.01a vai̱śvā̱na̱rāya̍ dhi̱ṣaṇā̍m ṛtā̱vṛdhe̍ ghṛ̱taṁ na pū̱tam a̱gnaye̍ janāmasi |
3.002.01c dvi̱tā hotā̍ra̱m manu̍ṣaś ca vā̱ghato̍ dhi̱yā ratha̱ṁ na kuli̍śa̱ḥ sam ṛ̍ṇvati ||

3.002.02a स रो॑चयज्ज॒नुषा॒ रोद॑सी उ॒भे स मा॒त्रोर॑भवत्पु॒त्र ईड्यः॑ ।
3.002.02c ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो॑हितो दू॒ळभो॑ वि॒शामति॑थिर्वि॒भाव॑सुः ॥
3.002.02a sa ro̍cayaj ja̱nuṣā̱ roda̍sī u̱bhe sa mā̱tror a̍bhavat pu̱tra īḍya̍ḥ |
3.002.02c ha̱vya̱vāḻ a̱gnir a̱jara̱ś cano̍hito dū̱ḻabho̍ vi̱śām ati̍thir vi̱bhāva̍suḥ ||

3.002.03a क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध॑र्मणि दे॒वासो॑ अ॒ग्निं ज॑नयन्त॒ चित्ति॑भिः ।
3.002.03c रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं॑ सनि॒ष्यन्नुप॑ ब्रुवे ॥
3.002.03a kratvā̱ dakṣa̍sya̱ taru̍ṣo̱ vidha̍rmaṇi de̱vāso̍ a̱gniṁ ja̍nayanta̱ citti̍bhiḥ |
3.002.03c ru̱ru̱cā̱nam bhā̱nunā̱ jyoti̍ṣā ma̱hām atya̱ṁ na vāja̍ṁ sani̱ṣyann upa̍ bruve ||

3.002.04a आ म॒न्द्रस्य॑ सनि॒ष्यन्तो॒ वरे॑ण्यं वृणी॒महे॒ अह्र॑यं॒ वाज॑मृ॒ग्मिय॑म् ।
3.002.04c रा॒तिं भृगू॑णामु॒शिजं॑ क॒विक्र॑तुम॒ग्निं राज॑न्तं दि॒व्येन॑ शो॒चिषा॑ ॥
3.002.04a ā ma̱ndrasya̍ sani̱ṣyanto̱ vare̍ṇyaṁ vṛṇī̱mahe̱ ahra̍ya̱ṁ vāja̍m ṛ̱gmiya̍m |
3.002.04c rā̱tim bhṛgū̍ṇām u̱śija̍ṁ ka̱vikra̍tum a̱gniṁ rāja̍ntaṁ di̱vyena̍ śo̱ciṣā̍ ||

3.002.05a अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब॑र्हिषः ।
3.002.05c य॒तस्रु॑चः सु॒रुचं॑ वि॒श्वदे॑व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसा॑म् ॥
3.002.05a a̱gniṁ su̱mnāya̍ dadhire pu̱ro janā̱ vāja̍śravasam i̱ha vṛ̱ktaba̍rhiṣaḥ |
3.002.05c ya̱tasru̍caḥ su̱ruca̍ṁ vi̱śvade̍vyaṁ ru̱draṁ ya̱jñānā̱ṁ sādha̍diṣṭim a̱pasā̍m ||

3.002.06a पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत॑र्य॒ज्ञेषु॑ वृ॒क्तब॑र्हिषो॒ नरः॑ ।
3.002.06c अग्ने॒ दुव॑ इ॒च्छमा॑नास॒ आप्य॒मुपा॑सते॒ द्रवि॑णं धेहि॒ तेभ्यः॑ ॥
3.002.06a pāva̍kaśoce̱ tava̱ hi kṣaya̱m pari̱ hota̍r ya̱jñeṣu̍ vṛ̱ktaba̍rhiṣo̱ nara̍ḥ |
3.002.06c agne̱ duva̍ i̱cchamā̍nāsa̱ āpya̱m upā̍sate̱ dravi̍ṇaṁ dhehi̱ tebhya̍ḥ ||

3.002.07a आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन् ।
3.002.07c सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ॥
3.002.07a ā roda̍sī apṛṇa̱d ā sva̍r ma̱haj jā̱taṁ yad e̍nam a̱paso̱ adhā̍rayan |
3.002.07c so a̍dhva̱rāya̱ pari̍ ṇīyate ka̱vir atyo̱ na vāja̍sātaye̱ cano̍hitaḥ ||

3.002.08a न॒म॒स्यत॑ ह॒व्यदा॑तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं॑ जा॒तवे॑दसम् ।
3.002.08c र॒थीर्ऋ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना॑मभवत्पु॒रोहि॑तः ॥
3.002.08a na̱ma̱syata̍ ha̱vyadā̍tiṁ svadhva̱raṁ du̍va̱syata̱ damya̍ṁ jā̱tave̍dasam |
3.002.08c ra̱thīr ṛ̱tasya̍ bṛha̱to vica̍rṣaṇir a̱gnir de̱vānā̍m abhavat pu̱rohi̍taḥ ||

3.002.09a ति॒स्रो य॒ह्वस्य॑ स॒मिधः॒ परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः ।
3.002.09c तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी॑यतुः ॥
3.002.09a ti̱sro ya̱hvasya̍ sa̱midha̱ḥ pari̍jmano̱ 'gner a̍punann u̱śijo̱ amṛ̍tyavaḥ |
3.002.09c tāsā̱m ekā̱m ada̍dhu̱r martye̱ bhuja̍m u lo̱kam u̱ dve upa̍ jā̱mim ī̍yatuḥ ||

3.002.10a वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिषः॒ सं सी॑मकृण्व॒न्त्स्वधि॑तिं॒ न तेज॑से ।
3.002.10c स उ॒द्वतो॑ नि॒वतो॑ याति॒ वेवि॑ष॒त्स गर्भ॑मे॒षु भुव॑नेषु दीधरत् ॥
3.002.10a vi̱śāṁ ka̱viṁ vi̱śpati̱m mānu̍ṣī̱r iṣa̱ḥ saṁ sī̍m akṛṇva̱n svadhi̍ti̱ṁ na teja̍se |
3.002.10c sa u̱dvato̍ ni̱vato̍ yāti̱ vevi̍ṣa̱t sa garbha̍m e̱ṣu bhuva̍neṣu dīdharat ||

3.002.11a स जि॑न्वते ज॒ठरे॑षु प्रजज्ञि॒वान्वृषा॑ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः ।
3.002.11c वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे॑ ॥
3.002.11a sa ji̍nvate ja̱ṭhare̍ṣu prajajñi̱vān vṛṣā̍ ci̱treṣu̱ nāna̍da̱n na si̱ṁhaḥ |
3.002.11c vai̱śvā̱na̱raḥ pṛ̍thu̱pājā̱ ama̍rtyo̱ vasu̱ ratnā̱ daya̍māno̱ vi dā̱śuṣe̍ ||

3.002.12a वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः ।
3.002.12c स पू॑र्व॒वज्ज॒नय॑ञ्ज॒न्तवे॒ धनं॑ समा॒नमज्मं॒ पर्ये॑ति॒ जागृ॑विः ॥
3.002.12a vai̱śvā̱na̱raḥ pra̱tnathā̱ nāka̱m āru̍had di̱vas pṛ̱ṣṭham bhanda̍mānaḥ su̱manma̍bhiḥ |
3.002.12c sa pū̍rva̱vaj ja̱naya̍ñ ja̱ntave̱ dhana̍ṁ samā̱nam ajma̱m pary e̍ti̱ jāgṛ̍viḥ ||

3.002.13a ऋ॒तावा॑नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॒॑मा यं द॒धे मा॑त॒रिश्वा॑ दि॒वि क्षय॑म् ।
3.002.13c तं चि॒त्रया॑मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ॥
3.002.13a ṛ̱tāvā̍naṁ ya̱jñiya̱ṁ vipra̍m u̱kthya1̱̍m ā yaṁ da̱dhe mā̍ta̱riśvā̍ di̱vi kṣaya̍m |
3.002.13c taṁ ci̱trayā̍ma̱ṁ hari̍keśam īmahe sudī̱tim a̱gniṁ su̍vi̱tāya̱ navya̍se ||

3.002.14a शुचिं॒ न याम॑न्निषि॒रं स्व॒र्दृशं॑ के॒तुं दि॒वो रो॑चन॒स्थामु॑ष॒र्बुध॑म् ।
3.002.14c अ॒ग्निं मू॒र्धानं॑ दि॒वो अप्र॑तिष्कुतं॒ तमी॑महे॒ नम॑सा वा॒जिनं॑ बृ॒हत् ॥
3.002.14a śuci̱ṁ na yāma̍nn iṣi̱raṁ sva̱rdṛśa̍ṁ ke̱tuṁ di̱vo ro̍cana̱sthām u̍ṣa̱rbudha̍m |
3.002.14c a̱gnim mū̱rdhāna̍ṁ di̱vo apra̍tiṣkuta̱ṁ tam ī̍mahe̱ nama̍sā vā̱jina̍m bṛ̱hat ||

3.002.15a म॒न्द्रं होता॑रं॒ शुचि॒मद्व॑याविनं॒ दमू॑नसमु॒क्थ्यं॑ वि॒श्वच॑र्षणिम् ।
3.002.15c रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई॑महे ॥
3.002.15a ma̱ndraṁ hotā̍ra̱ṁ śuci̱m adva̍yāvina̱ṁ damū̍nasam u̱kthya̍ṁ vi̱śvaca̍rṣaṇim |
3.002.15c ratha̱ṁ na ci̱traṁ vapu̍ṣāya darśa̱tam manu̍rhita̱ṁ sada̱m id rā̱ya ī̍mahe ||



3.003.01a वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना॑ विधन्त ध॒रुणे॑षु॒ गात॑वे ।
3.003.01c अ॒ग्निर्हि दे॒वाँ अ॒मृतो॑ दुव॒स्यत्यथा॒ धर्मा॑णि स॒नता॒ न दू॑दुषत् ॥
3.003.01a vai̱śvā̱na̱rāya̍ pṛthu̱pāja̍se̱ vipo̱ ratnā̍ vidhanta dha̱ruṇe̍ṣu̱ gāta̍ve |
3.003.01c a̱gnir hi de̱vām̐ a̱mṛto̍ duva̱syaty athā̱ dharmā̍ṇi sa̱natā̱ na dū̍duṣat ||

3.003.02a अ॒न्तर्दू॒तो रोद॑सी द॒स्म ई॑यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः ।
3.003.02c क्षयं॑ बृ॒हन्तं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ॥
3.003.02a a̱ntar dū̱to roda̍sī da̱sma ī̍yate̱ hotā̱ niṣa̍tto̱ manu̍ṣaḥ pu̱rohi̍taḥ |
3.003.02c kṣaya̍m bṛ̱hanta̱m pari̍ bhūṣati̱ dyubhi̍r de̱vebhi̍r a̱gnir i̍ṣi̱to dhi̱yāva̍suḥ ||

3.003.03a के॒तुं य॒ज्ञानां॑ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा॑सो अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः ।
3.003.03c अपां॑सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि॑न्त्सु॒म्नानि॒ यज॑मान॒ आ च॑के ॥
3.003.03a ke̱tuṁ ya̱jñānā̍ṁ vi̱datha̍sya̱ sādha̍na̱ṁ viprā̍so a̱gnim ma̍hayanta̱ citti̍bhiḥ |
3.003.03c apā̍ṁsi̱ yasmi̱nn adhi̍ saṁda̱dhur gira̱s tasmi̍n su̱mnāni̱ yaja̍māna̱ ā ca̍ke ||

3.003.04a पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां॑ वि॒मान॑म॒ग्निर्व॒युनं॑ च वा॒घता॑म् ।
3.003.04c आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भ॑न्दते॒ धाम॑भिः क॒विः ॥
3.003.04a pi̱tā ya̱jñānā̱m asu̍ro vipa̱ścitā̍ṁ vi̱māna̍m a̱gnir va̱yuna̍ṁ ca vā̱ghatā̍m |
3.003.04c ā vi̍veśa̱ roda̍sī̱ bhūri̍varpasā purupri̱yo bha̍ndate̱ dhāma̍bhiḥ ka̱viḥ ||

3.003.05a च॒न्द्रम॒ग्निं च॒न्द्रर॑थं॒ हरि॑व्रतं वैश्वान॒रम॑प्सु॒षदं॑ स्व॒र्विद॑म् ।
3.003.05c वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं॑ दे॒वास॑ इ॒ह सु॒श्रियं॑ दधुः ॥
3.003.05a ca̱ndram a̱gniṁ ca̱ndrara̍tha̱ṁ hari̍vrataṁ vaiśvāna̱ram a̍psu̱ṣada̍ṁ sva̱rvida̍m |
3.003.05c vi̱gā̱haṁ tūrṇi̱ṁ tavi̍ṣībhi̱r āvṛ̍ta̱m bhūrṇi̍ṁ de̱vāsa̍ i̱ha su̱śriya̍ṁ dadhuḥ ||

3.003.06a अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्च ज॒न्तुभि॑स्तन्वा॒नो य॒ज्ञं पु॑रु॒पेश॑सं धि॒या ।
3.003.06c र॒थीर॒न्तरी॑यते॒ साध॑दिष्टिभिर्जी॒रो दमू॑ना अभिशस्ति॒चात॑नः ॥
3.003.06a a̱gnir de̱vebhi̱r manu̍ṣaś ca ja̱ntubhi̍s tanvā̱no ya̱jñam pu̍ru̱peśa̍saṁ dhi̱yā |
3.003.06c ra̱thīr a̱ntar ī̍yate̱ sādha̍diṣṭibhir jī̱ro damū̍nā abhiśasti̱cāta̍naḥ ||

3.003.07a अग्ने॒ जर॑स्व स्वप॒त्य आयु॑न्यू॒र्जा पि॑न्वस्व॒ समिषो॑ दिदीहि नः ।
3.003.07c वयां॑सि जिन्व बृह॒तश्च॑ जागृव उ॒शिग्दे॒वाना॒मसि॑ सु॒क्रतु॑र्वि॒पाम् ॥
3.003.07a agne̱ jara̍sva svapa̱tya āyu̍ny ū̱rjā pi̍nvasva̱ sam iṣo̍ didīhi naḥ |
3.003.07c vayā̍ṁsi jinva bṛha̱taś ca̍ jāgṛva u̱śig de̱vānā̱m asi̍ su̱kratu̍r vi̱pām ||

3.003.08a वि॒श्पतिं॑ य॒ह्वमति॑थिं॒ नरः॒ सदा॑ य॒न्तारं॑ धी॒नामु॒शिजं॑ च वा॒घता॑म् ।
3.003.08c अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे॑दसं॒ प्र शं॑सन्ति॒ नम॑सा जू॒तिभि॑र्वृ॒धे ॥
3.003.08a vi̱śpati̍ṁ ya̱hvam ati̍thi̱ṁ nara̱ḥ sadā̍ ya̱ntāra̍ṁ dhī̱nām u̱śija̍ṁ ca vā̱ghatā̍m |
3.003.08c a̱dhva̱rāṇā̱ṁ ceta̍naṁ jā̱tave̍dasa̱m pra śa̍ṁsanti̱ nama̍sā jū̱tibhi̍r vṛ̱dhe ||

3.003.09a वि॒भावा॑ दे॒वः सु॒रणः॒ परि॑ क्षि॒तीर॒ग्निर्ब॑भूव॒ शव॑सा सु॒मद्र॑थः ।
3.003.09c तस्य॑ व्र॒तानि॑ भूरिपो॒षिणो॑ व॒यमुप॑ भूषेम॒ दम॒ आ सु॑वृ॒क्तिभिः॑ ॥
3.003.09a vi̱bhāvā̍ de̱vaḥ su̱raṇa̱ḥ pari̍ kṣi̱tīr a̱gnir ba̍bhūva̱ śava̍sā su̱madra̍thaḥ |
3.003.09c tasya̍ vra̱tāni̍ bhūripo̱ṣiṇo̍ va̱yam upa̍ bhūṣema̱ dama̱ ā su̍vṛ̱ktibhi̍ḥ ||

3.003.10a वैश्वा॑नर॒ तव॒ धामा॒न्या च॑के॒ येभिः॑ स्व॒र्विदभ॑वो विचक्षण ।
3.003.10c जा॒त आपृ॑णो॒ भुव॑नानि॒ रोद॑सी॒ अग्ने॒ ता विश्वा॑ परि॒भूर॑सि॒ त्मना॑ ॥
3.003.10a vaiśvā̍nara̱ tava̱ dhāmā̱ny ā ca̍ke̱ yebhi̍ḥ sva̱rvid abha̍vo vicakṣaṇa |
3.003.10c jā̱ta āpṛ̍ṇo̱ bhuva̍nāni̱ roda̍sī̱ agne̱ tā viśvā̍ pari̱bhūr a̍si̱ tmanā̍ ||

3.003.11a वै॒श्वा॒न॒रस्य॑ दं॒सना॑भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्यया॑ क॒विः ।
3.003.11c उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥
3.003.11a vai̱śvā̱na̱rasya̍ da̱ṁsanā̍bhyo bṛ̱had ari̍ṇā̱d eka̍ḥ svapa̱syayā̍ ka̱viḥ |
3.003.11c u̱bhā pi̱tarā̍ ma̱haya̍nn ajāyatā̱gnir dyāvā̍pṛthi̱vī bhūri̍retasā ||



3.004.01a स॒मित्स॑मित्सु॒मना॑ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा॑सि॒ वस्वः॑ ।
3.004.01c आ दे॑व दे॒वान्य॒जथा॑य वक्षि॒ सखा॒ सखी॑न्त्सु॒मना॑ यक्ष्यग्ने ॥
3.004.01a sa̱mit-sa̍mit su̱manā̍ bodhy a̱sme śu̱cā-śu̍cā suma̱tiṁ rā̍si̱ vasva̍ḥ |
3.004.01c ā de̍va de̱vān ya̱jathā̍ya vakṣi̱ sakhā̱ sakhī̍n su̱manā̍ yakṣy agne ||

3.004.02a यं दे॒वास॒स्त्रिरह॑न्ना॒यज॑न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
3.004.02c सेमं य॒ज्ञं मधु॑मन्तं कृधी न॒स्तनू॑नपाद्घृ॒तयो॑निं वि॒धन्त॑म् ॥
3.004.02a yaṁ de̱vāsa̱s trir aha̍nn ā̱yaja̍nte di̱ve-di̍ve̱ varu̍ṇo mi̱tro a̱gniḥ |
3.004.02c semaṁ ya̱jñam madhu̍mantaṁ kṛdhī na̱s tanū̍napād ghṛ̱tayo̍niṁ vi̱dhanta̍m ||

3.004.03a प्र दीधि॑तिर्वि॒श्ववा॑रा जिगाति॒ होता॑रमि॒ळः प्र॑थ॒मं यज॑ध्यै ।
3.004.03c अच्छा॒ नमो॑भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी॑यान् ॥
3.004.03a pra dīdhi̍tir vi̱śvavā̍rā jigāti̱ hotā̍ram i̱ḻaḥ pra̍tha̱maṁ yaja̍dhyai |
3.004.03c acchā̱ namo̍bhir vṛṣa̱bhaṁ va̱ndadhyai̱ sa de̱vān ya̍kṣad iṣi̱to yajī̍yān ||

3.004.04a ऊ॒र्ध्वो वां॑ गा॒तुर॑ध्व॒रे अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां॑सि ।
3.004.04c दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता॑ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ॥
3.004.04a ū̱rdhvo vā̍ṁ gā̱tur a̍dhva̱re a̍kāry ū̱rdhvā śo̱cīṁṣi̱ prasthi̍tā̱ rajā̍ṁsi |
3.004.04c di̱vo vā̱ nābhā̱ ny a̍sādi̱ hotā̍ stṛṇī̱mahi̍ de̱vavya̍cā̱ vi ba̱rhiḥ ||

3.004.05a स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्व॑न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ ।
3.004.05c नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ॥
3.004.05a sa̱pta ho̱trāṇi̱ mana̍sā vṛṇā̱nā inva̍nto̱ viśva̱m prati̍ yann ṛ̱tena̍ |
3.004.05c nṛ̱peśa̍so vi̱dathe̍ṣu̱ pra jā̱tā a̱bhī̱3̱̍maṁ ya̱jñaṁ vi ca̍ranta pū̱rvīḥ ||

3.004.06a आ भन्द॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒३॒॑ विरू॑पे ।
3.004.06c यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिन्द्रो॑ म॒रुत्वाँ॑ उ॒त वा॒ महो॑भिः ॥
3.004.06a ā bhanda̍māne u̱ṣasā̱ upā̍ke u̱ta sma̍yete ta̱nvā̱3̱̍ virū̍pe |
3.004.06c yathā̍ no mi̱tro varu̍ṇo̱ jujo̍ṣa̱d indro̍ ma̱rutvā̍m̐ u̱ta vā̱ maho̍bhiḥ ||

3.004.07a दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति ।
3.004.07c ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥
3.004.07a daivyā̱ hotā̍rā pratha̱mā ny ṛ̍ñje sa̱pta pṛ̱kṣāsa̍ḥ sva̱dhayā̍ madanti |
3.004.07c ṛ̱taṁ śaṁsa̍nta ṛ̱tam it ta ā̍hu̱r anu̍ vra̱taṁ vra̍ta̱pā dīdhyā̍nāḥ ||

3.004.08a आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः ।
3.004.08c सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥
3.004.08a ā bhāra̍tī̱ bhāra̍tībhiḥ sa̱joṣā̱ iḻā̍ de̱vair ma̍nu̱ṣye̍bhir a̱gniḥ |
3.004.08c sara̍svatī sārasva̱tebhi̍r a̱rvāk ti̱sro de̱vīr ba̱rhir edaṁ sa̍dantu ||

3.004.09a तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व ।
3.004.09c यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥
3.004.09a tan na̍s tu̱rīpa̱m adha̍ poṣayi̱tnu deva̍ tvaṣṭa̱r vi ra̍rā̱ṇaḥ sya̍sva |
3.004.09c yato̍ vī̱raḥ ka̍rma̱ṇya̍ḥ su̱dakṣo̍ yu̱ktagrā̍vā̱ jāya̍te de̱vakā̍maḥ ||

3.004.10a वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति ।
3.004.10c सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥
3.004.10a vana̍spa̱te 'va̍ sṛ̱jopa̍ de̱vān a̱gnir ha̱viḥ śa̍mi̱tā sū̍dayāti |
3.004.10c sed u̱ hotā̍ sa̱tyata̍ro yajāti̱ yathā̍ de̱vānā̱ṁ jani̍māni̱ veda̍ ||

3.004.11a आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ ।
3.004.11c ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥
3.004.11a ā yā̍hy agne samidhā̱no a̱rvāṅ indre̍ṇa de̱vaiḥ sa̱ratha̍ṁ tu̱rebhi̍ḥ |
3.004.11c ba̱rhir na̍ āstā̱m adi̍tiḥ supu̱trā svāhā̍ de̱vā a̱mṛtā̍ mādayantām ||



3.005.01a प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो॑धि॒ विप्रः॑ पद॒वीः क॑वी॒नाम् ।
3.005.01c पृ॒थु॒पाजा॑ देव॒यद्भिः॒ समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः ॥
3.005.01a praty a̱gnir u̱ṣasa̱ś ceki̍tā̱no 'bo̍dhi̱ vipra̍ḥ pada̱vīḥ ka̍vī̱nām |
3.005.01c pṛ̱thu̱pājā̍ deva̱yadbhi̱ḥ sami̱ddho 'pa̱ dvārā̱ tama̍so̱ vahni̍r āvaḥ ||

3.005.02a प्रेद्व॒ग्निर्वा॑वृधे॒ स्तोमे॑भिर्गी॒र्भिः स्तो॑तॄ॒णां न॑म॒स्य॑ उ॒क्थैः ।
3.005.02c पू॒र्वीर्ऋ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो अ॑द्यौदु॒षसो॑ विरो॒के ॥
3.005.02a pred v a̱gnir vā̍vṛdhe̱ stome̍bhir gī̱rbhiḥ sto̍tṝ̱ṇāṁ na̍ma̱sya̍ u̱kthaiḥ |
3.005.02c pū̱rvīr ṛ̱tasya̍ sa̱ṁdṛśa̍ś cakā̱naḥ saṁ dū̱to a̍dyaud u̱ṣaso̍ viro̱ke ||

3.005.03a अधा॑य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व१॒॑पां गर्भो॑ मि॒त्र ऋ॒तेन॒ साध॑न् ।
3.005.03c आ ह॑र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू॑दु॒ विप्रो॒ हव्यो॑ मती॒नाम् ॥
3.005.03a adhā̍yy a̱gnir mānu̍ṣīṣu vi̱kṣv a1̱̍pāṁ garbho̍ mi̱tra ṛ̱tena̱ sādha̍n |
3.005.03c ā ha̍rya̱to ya̍ja̱taḥ sānv a̍sthā̱d abhū̍d u̱ vipro̱ havyo̍ matī̱nām ||

3.005.04a मि॒त्रो अ॒ग्निर्भ॑वति॒ यत्समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे॑दाः ।
3.005.04c मि॒त्रो अ॑ध्व॒र्युरि॑षि॒रो दमू॑ना मि॒त्रः सिन्धू॑नामु॒त पर्व॑तानाम् ॥
3.005.04a mi̱tro a̱gnir bha̍vati̱ yat sami̍ddho mi̱tro hotā̱ varu̍ṇo jā̱tave̍dāḥ |
3.005.04c mi̱tro a̍dhva̱ryur i̍ṣi̱ro damū̍nā mi̱traḥ sindhū̍nām u̱ta parva̍tānām ||

3.005.05a पाति॑ प्रि॒यं रि॒पो अग्रं॑ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य ।
3.005.05c पाति॒ नाभा॑ स॒प्तशी॑र्षाणम॒ग्निः पाति॑ दे॒वाना॑मुप॒माद॑मृ॒ष्वः ॥
3.005.05a pāti̍ pri̱yaṁ ri̱po agra̍m pa̱daṁ veḥ pāti̍ ya̱hvaś cara̍ṇa̱ṁ sūrya̍sya |
3.005.05c pāti̱ nābhā̍ sa̱ptaśī̍rṣāṇam a̱gniḥ pāti̍ de̱vānā̍m upa̱māda̍m ṛ̱ṣvaḥ ||

3.005.06a ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा॑नि दे॒वो व॒युना॑नि वि॒द्वान् ।
3.005.06c स॒सस्य॒ चर्म॑ घृ॒तव॑त्प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ॥
3.005.06a ṛ̱bhuś ca̍kra̱ īḍya̱ṁ cāru̱ nāma̱ viśvā̍ni de̱vo va̱yunā̍ni vi̱dvān |
3.005.06c sa̱sasya̱ carma̍ ghṛ̱tava̍t pa̱daṁ ves tad id a̱gnī ra̍kṣa̱ty apra̍yucchan ||

3.005.07a आ योनि॑म॒ग्निर्घृ॒तव॑न्तमस्थात्पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः ।
3.005.07c दीद्या॑नः॒ शुचि॑र्ऋ॒ष्वः पा॑व॒कः पुनः॑पुनर्मा॒तरा॒ नव्य॑सी कः ॥
3.005.07a ā yoni̍m a̱gnir ghṛ̱tava̍ntam asthāt pṛ̱thupra̍gāṇam u̱śanta̍m uśā̱naḥ |
3.005.07c dīdyā̍na̱ḥ śuci̍r ṛ̱ṣvaḥ pā̍va̱kaḥ puna̍ḥ-punar mā̱tarā̱ navya̍sī kaḥ ||

3.005.08a स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्ध॑न्ति प्र॒स्वो॑ घृ॒तेन॑ ।
3.005.08c आप॑ इव प्र॒वता॒ शुम्भ॑माना उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे॑ ॥
3.005.08a sa̱dyo jā̱ta oṣa̍dhībhir vavakṣe̱ yadī̱ vardha̍nti pra̱svo̍ ghṛ̱tena̍ |
3.005.08c āpa̍ iva pra̱vatā̱ śumbha̍mānā uru̱ṣyad a̱gniḥ pi̱tror u̱pasthe̍ ||

3.005.09a उदु॑ ष्टु॒तः स॒मिधा॑ य॒ह्वो अ॑द्यौ॒द्वर्ष्म॑न्दि॒वो अधि॒ नाभा॑ पृथि॒व्याः ।
3.005.09c मि॒त्रो अ॒ग्निरीड्यो॑ मात॒रिश्वा दू॒तो व॑क्षद्य॒जथा॑य दे॒वान् ॥
3.005.09a ud u̍ ṣṭu̱taḥ sa̱midhā̍ ya̱hvo a̍dyau̱d varṣma̍n di̱vo adhi̱ nābhā̍ pṛthi̱vyāḥ |
3.005.09c mi̱tro a̱gnir īḍyo̍ māta̱riśvā dū̱to va̍kṣad ya̱jathā̍ya de̱vān ||

3.005.10a उद॑स्तम्भीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॒॑ऽग्निर्भव॑न्नुत्त॒मो रो॑च॒नाना॑म् ।
3.005.10c यदी॒ भृगु॑भ्यः॒ परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं॑ हव्य॒वाहं॑ समी॒धे ॥
3.005.10a ud a̍stambhīt sa̱midhā̱ nāka̍m ṛ̱ṣvo̱3̱̍ 'gnir bhava̍nn utta̱mo ro̍ca̱nānā̍m |
3.005.10c yadī̱ bhṛgu̍bhya̱ḥ pari̍ māta̱riśvā̱ guhā̱ santa̍ṁ havya̱vāha̍ṁ samī̱dhe ||

3.005.11a इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
3.005.11c स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
3.005.11a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.005.11c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||



3.006.01a प्र का॑रवो मन॒ना व॒च्यमा॑ना देव॒द्रीचीं॑ नयत देव॒यन्तः॑ ।
3.006.01c द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची॑ ॥
3.006.01a pra kā̍ravo mana̱nā va̱cyamā̍nā deva̱drīcī̍ṁ nayata deva̱yanta̍ḥ |
3.006.01c da̱kṣi̱ṇā̱vāḍ vā̱jinī̱ prācy e̍ti ha̱vir bhara̍nty a̱gnaye̍ ghṛ̱tācī̍ ||

3.006.02a आ रोद॑सी अपृणा॒ जाय॑मान उ॒त प्र रि॑क्था॒ अध॒ नु प्र॑यज्यो ।
3.006.02c दि॒वश्चि॑दग्ने महि॒ना पृ॑थि॒व्या व॒च्यन्तां॑ ते॒ वह्न॑यः स॒प्तजि॑ह्वाः ॥
3.006.02a ā roda̍sī apṛṇā̱ jāya̍māna u̱ta pra ri̍kthā̱ adha̱ nu pra̍yajyo |
3.006.02c di̱vaś ci̍d agne mahi̱nā pṛ̍thi̱vyā va̱cyantā̍ṁ te̱ vahna̍yaḥ sa̱ptaji̍hvāḥ ||

3.006.03a द्यौश्च॑ त्वा पृथि॒वी य॒ज्ञिया॑सो॒ नि होता॑रं सादयन्ते॒ दमा॑य ।
3.006.03c यदी॒ विशो॒ मानु॑षीर्देव॒यन्तीः॒ प्रय॑स्वती॒रीळ॑ते शु॒क्रम॒र्चिः ॥
3.006.03a dyauś ca̍ tvā pṛthi̱vī ya̱jñiyā̍so̱ ni hotā̍raṁ sādayante̱ damā̍ya |
3.006.03c yadī̱ viśo̱ mānu̍ṣīr deva̱yantī̱ḥ praya̍svatī̱r īḻa̍te śu̱kram a̱rciḥ ||

3.006.04a म॒हान्त्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ऽन्तर्द्यावा॒ माहि॑ने॒ हर्य॑माणः ।
3.006.04c आस्क्रे॑ स॒पत्नी॑ अ॒जरे॒ अमृ॑क्ते सब॒र्दुघे॑ उरुगा॒यस्य॑ धे॒नू ॥
3.006.04a ma̱hān sa̱dhasthe̍ dhru̱va ā niṣa̍tto̱ 'ntar dyāvā̱ māhi̍ne̱ harya̍māṇaḥ |
3.006.04c āskre̍ sa̱patnī̍ a̱jare̱ amṛ̍kte saba̱rdughe̍ urugā̱yasya̍ dhe̱nū ||

3.006.05a व्र॒ता ते॑ अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद॑सी॒ आ त॑तन्थ ।
3.006.05c त्वं दू॒तो अ॑भवो॒ जाय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणी॒नाम् ॥
3.006.05a vra̱tā te̍ agne maha̱to ma̱hāni̱ tava̱ kratvā̱ roda̍sī̱ ā ta̍tantha |
3.006.05c tvaṁ dū̱to a̍bhavo̱ jāya̍māna̱s tvaṁ ne̱tā vṛ̍ṣabha carṣaṇī̱nām ||

3.006.06a ऋ॒तस्य॑ वा के॒शिना॑ यो॒ग्याभि॑र्घृत॒स्नुवा॒ रोहि॑ता धु॒रि धि॑ष्व ।
3.006.06c अथा व॑ह दे॒वान्दे॑व॒ विश्वा॑न्त्स्वध्व॒रा कृ॑णुहि जातवेदः ॥
3.006.06a ṛ̱tasya̍ vā ke̱śinā̍ yo̱gyābhi̍r ghṛta̱snuvā̱ rohi̍tā dhu̱ri dhi̍ṣva |
3.006.06c athā va̍ha de̱vān de̍va̱ viśvā̍n svadhva̱rā kṛ̍ṇuhi jātavedaḥ ||

3.006.07a दि॒वश्चि॒दा ते॑ रुचयन्त रो॒का उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः ।
3.006.07c अ॒पो यद॑ग्न उ॒शध॒ग्वने॑षु॒ होतु॑र्म॒न्द्रस्य॑ प॒नय॑न्त दे॒वाः ॥
3.006.07a di̱vaś ci̱d ā te̍ rucayanta ro̱kā u̱ṣo vi̍bhā̱tīr anu̍ bhāsi pū̱rvīḥ |
3.006.07c a̱po yad a̍gna u̱śadha̱g vane̍ṣu̱ hotu̍r ma̱ndrasya̍ pa̱naya̍nta de̱vāḥ ||

3.006.08a उ॒रौ वा॒ ये अ॒न्तरि॑क्षे॒ मद॑न्ति दि॒वो वा॒ ये रो॑च॒ने सन्ति॑ दे॒वाः ।
3.006.08c ऊमा॑ वा॒ ये सु॒हवा॑सो॒ यज॑त्रा आयेमि॒रे र॒थ्यो॑ अग्ने॒ अश्वाः॑ ॥
3.006.08a u̱rau vā̱ ye a̱ntari̍kṣe̱ mada̍nti di̱vo vā̱ ye ro̍ca̱ne santi̍ de̱vāḥ |
3.006.08c ūmā̍ vā̱ ye su̱havā̍so̱ yaja̍trā āyemi̱re ra̱thyo̍ agne̱ aśvā̍ḥ ||

3.006.09a ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ्ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑ ।
3.006.09c पत्नी॑वतस्त्रिं॒शतं॒ त्रीँश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥
3.006.09a aibhi̍r agne sa̱ratha̍ṁ yāhy a̱rvāṅ nā̍nāra̱thaṁ vā̍ vi̱bhavo̱ hy aśvā̍ḥ |
3.006.09c patnī̍vatas tri̱ṁśata̱ṁ trīm̐ś ca̍ de̱vān a̍nuṣva̱dham ā va̍ha mā̱daya̍sva ||

3.006.10a स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः ।
3.006.10c प्राची॑ अध्व॒रेव॑ तस्थतुः सु॒मेके॑ ऋ॒ताव॑री ऋ॒तजा॑तस्य स॒त्ये ॥
3.006.10a sa hotā̱ yasya̱ roda̍sī cid u̱rvī ya̱jñaṁ-ya̍jñam a̱bhi vṛ̱dhe gṛ̍ṇī̱taḥ |
3.006.10c prācī̍ adhva̱reva̍ tasthatuḥ su̱meke̍ ṛ̱tāva̍rī ṛ̱tajā̍tasya sa̱tye ||

3.006.11a इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
3.006.11c स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
3.006.11a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.006.11c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||



3.007.01a प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा॑ विविशुः स॒प्त वाणीः॑ ।
3.007.01c प॒रि॒क्षिता॑ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे॑ ॥
3.007.01a pra ya ā̱ruḥ śi̍tipṛ̱ṣṭhasya̍ dhā̱ser ā mā̱tarā̍ viviśuḥ sa̱pta vāṇī̍ḥ |
3.007.01c pa̱ri̱kṣitā̍ pi̱tarā̱ saṁ ca̍rete̱ pra sa̍rsrāte dī̱rgham āyu̍ḥ pra̱yakṣe̍ ||

3.007.02a दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वह॑न्तीः ।
3.007.02c ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका॑ चरति वर्त॒निं गौः ॥
3.007.02a di̱vakṣa̍so dhe̱navo̱ vṛṣṇo̱ aśvā̍ de̱vīr ā ta̍sthau̱ madhu̍ma̱d vaha̍ntīḥ |
3.007.02c ṛ̱tasya̍ tvā̱ sada̍si kṣema̱yanta̱m pary ekā̍ carati varta̱niṁ gauḥ ||

3.007.03a आ सी॑मरोहत्सु॒यमा॒ भव॑न्तीः॒ पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् ।
3.007.03c प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ॥
3.007.03a ā sī̍m arohat su̱yamā̱ bhava̍ntī̱ḥ pati̍ś ciki̱tvān ra̍yi̱vid ra̍yī̱ṇām |
3.007.03c pra nīla̍pṛṣṭho ata̱sasya̍ dhā̱ses tā a̍vāsayat puru̱dhapra̍tīkaḥ ||

3.007.04a महि॑ त्वा॒ष्ट्रमू॒र्जय॑न्तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहन्ति ।
3.007.04c व्यङ्गे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश ॥
3.007.04a mahi̍ tvā̱ṣṭram ū̱rjaya̍ntīr aju̱ryaṁ sta̍bhū̱yamā̍naṁ va̱hato̍ vahanti |
3.007.04c vy aṅge̍bhir didyutā̱naḥ sa̱dhastha̱ ekā̍m iva̱ roda̍sī̱ ā vi̍veśa ||

3.007.05a जा॒नन्ति॒ वृष्णो॑ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति ।
3.007.05c दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ॥
3.007.05a jā̱nanti̱ vṛṣṇo̍ aru̱ṣasya̱ śeva̍m u̱ta bra̱dhnasya̱ śāsa̍ne raṇanti |
3.007.05c di̱vo̱ruca̍ḥ su̱ruco̱ roca̍mānā̱ iḻā̱ yeṣā̱ṁ gaṇyā̱ māhi̍nā̱ gīḥ ||

3.007.06a उ॒तो पि॒तृभ्यां॑ प्र॒विदानु॒ घोषं॑ म॒हो म॒हद्भ्या॑मनयन्त शू॒षम् ।
3.007.06c उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ॥
3.007.06a u̱to pi̱tṛbhyā̍m pra̱vidānu̱ ghoṣa̍m ma̱ho ma̱hadbhyā̍m anayanta śū̱ṣam |
3.007.06c u̱kṣā ha̱ yatra̱ pari̱ dhāna̍m a̱ktor anu̱ svaṁ dhāma̍ jari̱tur va̱vakṣa̍ ||

3.007.07a अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑ स॒प्त विप्राः॑ प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः ।
3.007.07c प्राञ्चो॑ मदन्त्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥
3.007.07a a̱dhva̱ryubhi̍ḥ pa̱ñcabhi̍ḥ sa̱pta viprā̍ḥ pri̱yaṁ ra̍kṣante̱ nihi̍tam pa̱daṁ veḥ |
3.007.07c prāñco̍ madanty u̱kṣaṇo̍ aju̱ryā de̱vā de̱vānā̱m anu̱ hi vra̱tā guḥ ||

3.007.08a दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति ।
3.007.08c ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥
3.007.08a daivyā̱ hotā̍rā pratha̱mā ny ṛ̍ñje sa̱pta pṛ̱kṣāsa̍ḥ sva̱dhayā̍ madanti |
3.007.08c ṛ̱taṁ śaṁsa̍nta ṛ̱tam it ta ā̍hu̱r anu̍ vra̱taṁ vra̍ta̱pā dīdhyā̍nāḥ ||

3.007.09a वृ॒षा॒यन्ते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः ।
3.007.09c देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ॥
3.007.09a vṛ̱ṣā̱yante̍ ma̱he atyā̍ya pū̱rvīr vṛṣṇe̍ ci̱trāya̍ ra̱śmaya̍ḥ suyā̱māḥ |
3.007.09c deva̍ hotar ma̱ndrata̍raś ciki̱tvān ma̱ho de̱vān roda̍sī̱ eha va̍kṣi ||

3.007.10a पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः ।
3.007.10c उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ॥
3.007.10a pṛ̱kṣapra̍yajo draviṇaḥ su̱vāca̍ḥ suke̱tava̍ u̱ṣaso̍ re̱vad ū̍ṣuḥ |
3.007.10c u̱to ci̍d agne mahi̱nā pṛ̍thi̱vyāḥ kṛ̱taṁ ci̱d ena̱ḥ sam ma̱he da̍śasya ||

3.007.11a इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
3.007.11c स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
3.007.11a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.007.11c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||



3.008.01a अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न ।
3.008.01c यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द्यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ॥
3.008.01a a̱ñjanti̱ tvām a̍dhva̱re de̍va̱yanto̱ vana̍spate̱ madhu̍nā̱ daivye̍na |
3.008.01c yad ū̱rdhvas tiṣṭhā̱ dravi̍ṇe̱ha dha̍ttā̱d yad vā̱ kṣayo̍ mā̱tur a̱syā u̱pasthe̍ ||

3.008.02a समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं॑ सु॒वीर॑म् ।
3.008.02c आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥
3.008.02a sami̍ddhasya̱ śraya̍māṇaḥ pu̱rastā̱d brahma̍ vanvā̱no a̱jara̍ṁ su̱vīra̍m |
3.008.02c ā̱re a̱smad ama̍ti̱m bādha̍māna̱ uc chra̍yasva maha̱te saubha̍gāya ||

3.008.03a उच्छ्र॑यस्व वनस्पते॒ वर्ष्म॑न्पृथि॒व्या अधि॑ ।
3.008.03c सुमि॑ती मी॒यमा॑नो॒ वर्चो॑ धा य॒ज्ञवा॑हसे ॥
3.008.03a uc chra̍yasva vanaspate̱ varṣma̍n pṛthi̱vyā adhi̍ |
3.008.03c sumi̍tī mī̱yamā̍no̱ varco̍ dhā ya̱jñavā̍hase ||

3.008.04a युवा॑ सु॒वासाः॒ परि॑वीत॒ आगा॒त्स उ॒ श्रेया॑न्भवति॒ जाय॑मानः ।
3.008.04c तं धीरा॑सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒३॒॑ मन॑सा देव॒यन्तः॑ ॥
3.008.04a yuvā̍ su̱vāsā̱ḥ pari̍vīta̱ āgā̱t sa u̱ śreyā̍n bhavati̱ jāya̍mānaḥ |
3.008.04c taṁ dhīrā̍saḥ ka̱vaya̱ un na̍yanti svā̱dhyo̱3̱̍ mana̍sā deva̱yanta̍ḥ ||

3.008.05a जा॒तो जा॑यते सुदिन॒त्वे अह्नां॑ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः ।
3.008.05c पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा दे॑व॒या विप्र॒ उदि॑यर्ति॒ वाच॑म् ॥
3.008.05a jā̱to jā̍yate sudina̱tve ahnā̍ṁ sama̱rya ā vi̱dathe̱ vardha̍mānaḥ |
3.008.05c pu̱nanti̱ dhīrā̍ a̱paso̍ manī̱ṣā de̍va̱yā vipra̱ ud i̍yarti̱ vāca̍m ||

3.008.06a यान्वो॒ नरो॑ देव॒यन्तो॑ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ ।
3.008.06c ते दे॒वासः॒ स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषन्तु॒ रत्न॑म् ॥
3.008.06a yān vo̱ naro̍ deva̱yanto̍ nimi̱myur vana̍spate̱ svadhi̍tir vā ta̱takṣa̍ |
3.008.06c te de̱vāsa̱ḥ svara̍vas tasthi̱vāṁsa̍ḥ pra̱jāva̍d a̱sme di̍dhiṣantu̱ ratna̍m ||

3.008.07a ये वृ॒क्णासो॒ अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः ।
3.008.07c ते नो॑ व्यन्तु॒ वार्यं॑ देव॒त्रा क्षे॑त्र॒साध॑सः ॥
3.008.07a ye vṛ̱kṇāso̱ adhi̱ kṣami̱ nimi̍tāso ya̱tasru̍caḥ |
3.008.07c te no̍ vyantu̱ vārya̍ṁ deva̱trā kṣe̍tra̱sādha̍saḥ ||

3.008.08a आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा॑ पृथि॒वी अ॒न्तरि॑क्षम् ।
3.008.08c स॒जोष॑सो य॒ज्ञम॑वन्तु दे॒वा ऊ॒र्ध्वं कृ॑ण्वन्त्वध्व॒रस्य॑ के॒तुम् ॥
3.008.08a ā̱di̱tyā ru̱drā vasa̍vaḥ sunī̱thā dyāvā̱kṣāmā̍ pṛthi̱vī a̱ntari̍kṣam |
3.008.08c sa̱joṣa̍so ya̱jñam a̍vantu de̱vā ū̱rdhvaṁ kṛ̍ṇvantv adhva̱rasya̍ ke̱tum ||

3.008.09a हं॒सा इ॑व श्रेणि॒शो यता॑नाः शु॒क्रा वसा॑नाः॒ स्वर॑वो न॒ आगुः॑ ।
3.008.09c उ॒न्नी॒यमा॑नाः क॒विभिः॑ पु॒रस्ता॑द्दे॒वा दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ ॥
3.008.09a ha̱ṁsā i̍va śreṇi̱śo yatā̍nāḥ śu̱krā vasā̍nā̱ḥ svara̍vo na̱ āgu̍ḥ |
3.008.09c u̱nnī̱yamā̍nāḥ ka̱vibhi̍ḥ pu̱rastā̍d de̱vā de̱vānā̱m api̍ yanti̱ pātha̍ḥ ||

3.008.10a शृङ्गा॑णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्तः॒ स्वर॑वः पृथि॒व्याम् ।
3.008.10c वा॒घद्भि॑र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वन्तु पृत॒नाज्ये॑षु ॥
3.008.10a śṛṅgā̍ṇī̱vec chṛ̱ṅgiṇā̱ṁ saṁ da̍dṛśre ca̱ṣāla̍vanta̱ḥ svara̍vaḥ pṛthi̱vyām |
3.008.10c vā̱ghadbhi̍r vā viha̱ve śroṣa̍māṇā a̱smām̐ a̍vantu pṛta̱nājye̍ṣu ||

3.008.11a वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम ।
3.008.11c यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ॥
3.008.11a vana̍spate śa̱tava̍lśo̱ vi ro̍ha sa̱hasra̍valśā̱ vi va̱yaṁ ru̍hema |
3.008.11c yaṁ tvām a̱yaṁ svadhi̍ti̱s teja̍mānaḥ praṇi̱nāya̍ maha̱te saubha̍gāya ||



3.009.01a सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ ।
3.009.01c अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हस॑म् ॥
3.009.01a sakhā̍yas tvā vavṛmahe de̱vam martā̍sa ū̱taye̍ |
3.009.01c a̱pāṁ napā̍taṁ su̱bhaga̍ṁ su̱dīdi̍tiṁ su̱pratū̍rtim ane̱hasa̍m ||

3.009.02a काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः ।
3.009.02c न तत्ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ॥
3.009.02a kāya̍māno va̱nā tvaṁ yan mā̱tṝr aja̍gann a̱paḥ |
3.009.02c na tat te̍ agne pra̱mṛṣe̍ ni̱varta̍na̱ṁ yad dū̱re sann i̱hābha̍vaḥ ||

3.009.03a अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना॑ असि ।
3.009.03c प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ॑सते॒ येषां॑ स॒ख्ये असि॑ श्रि॒तः ॥
3.009.03a ati̍ tṛ̱ṣṭaṁ va̍vakṣi̱thāthai̱va su̱manā̍ asi |
3.009.03c pra-prā̱nye yanti̱ pary a̱nya ā̍sate̱ yeṣā̍ṁ sa̱khye asi̍ śri̱taḥ ||

3.009.04a ई॒यि॒वांस॒मति॒ स्रिधः॒ शश्व॑ती॒रति॑ स॒श्चतः॑ ।
3.009.04c अन्वी॑मविन्दन्निचि॒रासो॑ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ॥
3.009.04a ī̱yi̱vāṁsa̱m ati̱ sridha̱ḥ śaśva̍tī̱r ati̍ sa̱ścata̍ḥ |
3.009.04c anv ī̍m avindan nici̱rāso̍ a̱druho̱ 'psu si̱ṁham i̍va śri̱tam ||

3.009.05a स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तम् ।
3.009.05c ऐनं॑ नयन्मात॒रिश्वा॑ परा॒वतो॑ दे॒वेभ्यो॑ मथि॒तं परि॑ ॥
3.009.05a sa̱sṛ̱vāṁsa̍m iva̱ tmanā̱gnim i̱tthā ti̱rohi̍tam |
3.009.05c aina̍ṁ nayan māta̱riśvā̍ parā̱vato̍ de̱vebhyo̍ mathi̱tam pari̍ ||

3.009.06a तं त्वा॒ मर्ता॑ अगृभ्णत दे॒वेभ्यो॑ हव्यवाहन ।
3.009.06c विश्वा॒न्यद्य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा॑ यविष्ठ्य ॥
3.009.06a taṁ tvā̱ martā̍ agṛbhṇata de̱vebhyo̍ havyavāhana |
3.009.06c viśvā̱n yad ya̱jñām̐ a̍bhi̱pāsi̍ mānuṣa̱ tava̱ kratvā̍ yaviṣṭhya ||

3.009.07a तद्भ॒द्रं तव॑ दं॒सना॒ पाका॑य चिच्छदयति ।
3.009.07c त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ॥
3.009.07a tad bha̱draṁ tava̍ da̱ṁsanā̱ pākā̍ya cic chadayati |
3.009.07c tvāṁ yad a̍gne pa̱śava̍ḥ sa̱māsa̍te̱ sami̍ddham apiśarva̱re ||

3.009.08a आ जु॑होता स्वध्व॒रं शी॒रं पा॑व॒कशो॑चिषम् ।
3.009.08c आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं॑ श्रु॒ष्टी दे॒वं स॑पर्यत ॥
3.009.08a ā ju̍hotā svadhva̱raṁ śī̱ram pā̍va̱kaśo̍ciṣam |
3.009.08c ā̱śuṁ dū̱tam a̍ji̱ram pra̱tnam īḍya̍ṁ śru̱ṣṭī de̱vaṁ sa̍paryata ||

3.009.09a त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।
3.009.09c औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥
3.009.09a trīṇi̍ śa̱tā trī sa̱hasrā̍ṇy a̱gniṁ tri̱ṁśac ca̍ de̱vā nava̍ cāsaparyan |
3.009.09c aukṣa̍n ghṛ̱tair astṛ̍ṇan ba̱rhir a̍smā̱ ād id dhotā̍ra̱ṁ ny a̍sādayanta ||



3.010.01a त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं॑ चर्षणी॒नाम् ।
3.010.01c दे॒वं मर्ता॑स इन्धते॒ सम॑ध्व॒रे ॥
3.010.01a tvām a̍gne manī̱ṣiṇa̍ḥ sa̱mrāja̍ṁ carṣaṇī̱nām |
3.010.01c de̱vam martā̍sa indhate̱ sam a̍dhva̱re ||

3.010.02a त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते ।
3.010.02c गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑ ॥
3.010.02a tvāṁ ya̱jñeṣv ṛ̱tvija̱m agne̱ hotā̍ram īḻate |
3.010.02c go̱pā ṛ̱tasya̍ dīdihi̱ sve dame̍ ||

3.010.03a स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे ।
3.010.03c सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ॥
3.010.03a sa ghā̱ yas te̱ dadā̍śati sa̱midhā̍ jā̱tave̍dase |
3.010.03c so a̍gne dhatte su̱vīrya̱ṁ sa pu̍ṣyati ||

3.010.04a स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत् ।
3.010.04c अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ॥
3.010.04a sa ke̱tur a̍dhva̱rāṇā̍m a̱gnir de̱vebhi̱r ā ga̍mat |
3.010.04c a̱ñjā̱naḥ sa̱pta hotṛ̍bhir ha̱viṣma̍te ||

3.010.05a प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् ।
3.010.05c वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥
3.010.05a pra hotre̍ pū̱rvyaṁ vaco̱ 'gnaye̍ bharatā bṛ̱hat |
3.010.05c vi̱pāṁ jyotī̍ṁṣi̱ bibhra̍te̱ na ve̱dhase̍ ||

3.010.06a अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ ।
3.010.06c म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः ॥
3.010.06a a̱gniṁ va̍rdhantu no̱ giro̱ yato̱ jāya̍ta u̱kthya̍ḥ |
3.010.06c ma̱he vājā̍ya̱ dravi̍ṇāya darśa̱taḥ ||

3.010.07a अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वान्दे॑वय॒ते य॑ज ।
3.010.07c होता॑ म॒न्द्रो वि रा॑ज॒स्यति॒ स्रिधः॑ ॥
3.010.07a agne̱ yaji̍ṣṭho adhva̱re de̱vān de̍vaya̱te ya̍ja |
3.010.07c hotā̍ ma̱ndro vi rā̍ja̱sy ati̱ sridha̍ḥ ||

3.010.08a स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य॑म् ।
3.010.08c भवा॑ स्तो॒तृभ्यो॒ अन्त॑मः स्व॒स्तये॑ ॥
3.010.08a sa na̍ḥ pāvaka dīdihi dyu̱mad a̱sme su̱vīrya̍m |
3.010.08c bhavā̍ sto̱tṛbhyo̱ anta̍maḥ sva̱staye̍ ||

3.010.09a तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांसः॒ समि॑न्धते ।
3.010.09c ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध॑म् ॥
3.010.09a taṁ tvā̱ viprā̍ vipa̱nyavo̍ jāgṛ̱vāṁsa̱ḥ sam i̍ndhate |
3.010.09c ha̱vya̱vāha̱m ama̍rtyaṁ saho̱vṛdha̍m ||



3.011.01a अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः ।
3.011.01c स वे॑द य॒ज्ञमा॑नु॒षक् ॥
3.011.01a a̱gnir hotā̍ pu̱rohi̍to 'dhva̱rasya̱ vica̍rṣaṇiḥ |
3.011.01c sa ve̍da ya̱jñam ā̍nu̱ṣak ||

3.011.02a स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः ।
3.011.02c अ॒ग्निर्धि॒या समृ॑ण्वति ॥
3.011.02a sa ha̍vya̱vāḻ ama̍rtya u̱śig dū̱taś cano̍hitaḥ |
3.011.02c a̱gnir dhi̱yā sam ṛ̍ṇvati ||

3.011.03a अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः ।
3.011.03c अर्थं॒ ह्य॑स्य त॒रणि॑ ॥
3.011.03a a̱gnir dhi̱yā sa ce̍tati ke̱tur ya̱jñasya̍ pū̱rvyaḥ |
3.011.03c artha̱ṁ hy a̍sya ta̱raṇi̍ ||

3.011.04a अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे॑दसम् ।
3.011.04c वह्निं॑ दे॒वा अ॑कृण्वत ॥
3.011.04a a̱gniṁ sū̱nuṁ sana̍śruta̱ṁ saha̍so jā̱tave̍dasam |
3.011.04c vahni̍ṁ de̱vā a̍kṛṇvata ||

3.011.05a अदा॑भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम् ।
3.011.05c तूर्णी॒ रथः॒ सदा॒ नवः॑ ॥
3.011.05a adā̍bhyaḥ purae̱tā vi̱śām a̱gnir mānu̍ṣīṇām |
3.011.05c tūrṇī̱ ratha̱ḥ sadā̱ nava̍ḥ ||

3.011.06a सा॒ह्वान्विश्वा॑ अभि॒युजः॒ क्रतु॑र्दे॒वाना॒ममृ॑क्तः ।
3.011.06c अ॒ग्निस्तु॒विश्र॑वस्तमः ॥
3.011.06a sā̱hvān viśvā̍ abhi̱yuja̱ḥ kratu̍r de̱vānā̱m amṛ̍ktaḥ |
3.011.06c a̱gnis tu̱viśra̍vastamaḥ ||

3.011.07a अ॒भि प्रयां॑सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्यः॑ ।
3.011.07c क्षयं॑ पाव॒कशो॑चिषः ॥
3.011.07a a̱bhi prayā̍ṁsi̱ vāha̍sā dā̱śvām̐ a̍śnoti̱ martya̍ḥ |
3.011.07c kṣaya̍m pāva̱kaśo̍ciṣaḥ ||

3.011.08a परि॒ विश्वा॑नि॒ सुधि॑ता॒ग्नेर॑श्याम॒ मन्म॑भिः ।
3.011.08c विप्रा॑सो जा॒तवे॑दसः ॥
3.011.08a pari̱ viśvā̍ni̱ sudhi̍tā̱gner a̍śyāma̱ manma̍bhiḥ |
3.011.08c viprā̍so jā̱tave̍dasaḥ ||

3.011.09a अग्ने॒ विश्वा॑नि॒ वार्या॒ वाजे॑षु सनिषामहे ।
3.011.09c त्वे दे॒वास॒ एरि॑रे ॥
3.011.09a agne̱ viśvā̍ni̱ vāryā̱ vāje̍ṣu saniṣāmahe |
3.011.09c tve de̱vāsa̱ eri̍re ||



3.012.01a इन्द्रा॑ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम् ।
3.012.01c अ॒स्य पा॑तं धि॒येषि॒ता ॥
3.012.01a indrā̍gnī̱ ā ga̍taṁ su̱taṁ gī̱rbhir nabho̱ vare̍ṇyam |
3.012.01c a̱sya pā̍taṁ dhi̱yeṣi̱tā ||

3.012.02a इन्द्रा॑ग्नी जरि॒तुः सचा॑ य॒ज्ञो जि॑गाति॒ चेत॑नः ।
3.012.02c अ॒या पा॑तमि॒मं सु॒तम् ॥
3.012.02a indrā̍gnī jari̱tuḥ sacā̍ ya̱jño ji̍gāti̱ ceta̍naḥ |
3.012.02c a̱yā pā̍tam i̱maṁ su̱tam ||

3.012.03a इन्द्र॑म॒ग्निं क॑वि॒च्छदा॑ य॒ज्ञस्य॑ जू॒त्या वृ॑णे ।
3.012.03c ता सोम॑स्ये॒ह तृ॑म्पताम् ॥
3.012.03a indra̍m a̱gniṁ ka̍vi̱cchadā̍ ya̱jñasya̍ jū̱tyā vṛ̍ṇe |
3.012.03c tā soma̍sye̱ha tṛ̍mpatām ||

3.012.04a तो॒शा वृ॑त्र॒हणा॑ हुवे स॒जित्वा॒नाप॑राजिता ।
3.012.04c इ॒न्द्रा॒ग्नी वा॑ज॒सात॑मा ॥
3.012.04a to̱śā vṛ̍tra̱haṇā̍ huve sa̱jitvā̱nāpa̍rājitā |
3.012.04c i̱ndrā̱gnī vā̍ja̱sāta̍mā ||

3.012.05a प्र वा॑मर्चन्त्यु॒क्थिनो॑ नीथा॒विदो॑ जरि॒तारः॑ ।
3.012.05c इन्द्रा॑ग्नी॒ इष॒ आ वृ॑णे ॥
3.012.05a pra vā̍m arcanty u̱kthino̍ nīthā̱vido̍ jari̱tāra̍ḥ |
3.012.05c indrā̍gnī̱ iṣa̱ ā vṛ̍ṇe ||

3.012.06a इन्द्रा॑ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नीरधूनुतम् ।
3.012.06c सा॒कमेके॑न॒ कर्म॑णा ॥
3.012.06a indrā̍gnī nava̱tim puro̍ dā̱sapa̍tnīr adhūnutam |
3.012.06c sā̱kam eke̍na̱ karma̍ṇā ||

3.012.07a इन्द्रा॑ग्नी॒ अप॑स॒स्पर्युप॒ प्र य॑न्ति धी॒तयः॑ ।
3.012.07c ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑ ॥
3.012.07a indrā̍gnī̱ apa̍sa̱s pary upa̱ pra ya̍nti dhī̱taya̍ḥ |
3.012.07c ṛ̱tasya̍ pa̱thyā̱3̱̍ anu̍ ||

3.012.08a इन्द्रा॑ग्नी तवि॒षाणि॑ वां स॒धस्था॑नि॒ प्रयां॑सि च ।
3.012.08c यु॒वोर॒प्तूर्यं॑ हि॒तम् ॥
3.012.08a indrā̍gnī tavi̱ṣāṇi̍ vāṁ sa̱dhasthā̍ni̱ prayā̍ṁsi ca |
3.012.08c yu̱vor a̱ptūrya̍ṁ hi̱tam ||

3.012.09a इन्द्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः ।
3.012.09c तद्वां॑ चेति॒ प्र वी॒र्य॑म् ॥
3.012.09a indrā̍gnī roca̱nā di̱vaḥ pari̱ vāje̍ṣu bhūṣathaḥ |
3.012.09c tad vā̍ṁ ceti̱ pra vī̱rya̍m ||



3.013.01a प्र वो॑ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै ।
3.013.01c गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ॥
3.013.01a pra vo̍ de̱vāyā̱gnaye̱ barhi̍ṣṭham arcāsmai |
3.013.01c gama̍d de̱vebhi̱r ā sa no̱ yaji̍ṣṭho ba̱rhir ā sa̍dat ||

3.013.02a ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच॑न्त ऊ॒तयः॑ ।
3.013.02c ह॒विष्म॑न्त॒स्तमी॑ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ॥
3.013.02a ṛ̱tāvā̱ yasya̱ roda̍sī̱ dakṣa̱ṁ saca̍nta ū̱taya̍ḥ |
3.013.02c ha̱viṣma̍nta̱s tam ī̍ḻate̱ taṁ sa̍ni̱ṣyanto 'va̍se ||

3.013.03a स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः ।
3.013.03c अ॒ग्निं तं वो॑ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ॥
3.013.03a sa ya̱ntā vipra̍ eṣā̱ṁ sa ya̱jñānā̱m athā̱ hi ṣaḥ |
3.013.03c a̱gniṁ taṁ vo̍ duvasyata̱ dātā̱ yo vani̍tā ma̱gham ||

3.013.04a स नः॒ शर्मा॑णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा ।
3.013.04c यतो॑ नः प्रु॒ष्णव॒द्वसु॑ दि॒वि क्षि॒तिभ्यो॑ अ॒प्स्वा ॥
3.013.04a sa na̱ḥ śarmā̍ṇi vī̱taye̱ 'gnir ya̍cchatu̱ śaṁta̍mā |
3.013.04c yato̍ naḥ pru̱ṣṇava̱d vasu̍ di̱vi kṣi̱tibhyo̍ a̱psv ā ||

3.013.05a दी॒दि॒वांस॒मपू॑र्व्यं॒ वस्वी॑भिरस्य धी॒तिभिः॑ ।
3.013.05c ऋक्वा॑णो अ॒ग्निमि॑न्धते॒ होता॑रं वि॒श्पतिं॑ वि॒शाम् ॥
3.013.05a dī̱di̱vāṁsa̱m apū̍rvya̱ṁ vasvī̍bhir asya dhī̱tibhi̍ḥ |
3.013.05c ṛkvā̍ṇo a̱gnim i̍ndhate̱ hotā̍raṁ vi̱śpati̍ṁ vi̱śām ||

3.013.06a उ॒त नो॒ ब्रह्म॑न्नविष उ॒क्थेषु॑ देव॒हूत॑मः ।
3.013.06c शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने॑ सहस्र॒सात॑मः ॥
3.013.06a u̱ta no̱ brahma̍nn aviṣa u̱ktheṣu̍ deva̱hūta̍maḥ |
3.013.06c śaṁ na̍ḥ śocā ma̱rudvṛ̱dho 'gne̍ sahasra̱sāta̍maḥ ||

3.013.07a नू नो॑ रास्व स॒हस्र॑वत्तो॒कव॑त्पुष्टि॒मद्वसु॑ ।
3.013.07c द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ॥
3.013.07a nū no̍ rāsva sa̱hasra̍vat to̱kava̍t puṣṭi̱mad vasu̍ |
3.013.07c dyu̱mad a̍gne su̱vīrya̱ṁ varṣi̍ṣṭha̱m anu̍pakṣitam ||



3.014.01a आ होता॑ म॒न्द्रो वि॒दथा॑न्यस्थात्स॒त्यो यज्वा॑ क॒वित॑मः॒ स वे॒धाः ।
3.014.01c वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के॑शः पृथि॒व्यां पाजो॑ अश्रेत् ॥
3.014.01a ā hotā̍ ma̱ndro vi̱dathā̍ny asthāt sa̱tyo yajvā̍ ka̱vita̍ma̱ḥ sa ve̱dhāḥ |
3.014.01c vi̱dyudra̍tha̱ḥ saha̍sas pu̱tro a̱gniḥ śo̱ciṣke̍śaḥ pṛthi̱vyām pājo̍ aśret ||

3.014.02a अया॑मि ते॒ नम॑उक्तिं जुषस्व॒ ऋता॑व॒स्तुभ्यं॒ चेत॑ते सहस्वः ।
3.014.02c वि॒द्वाँ आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये॑ यजत्र ॥
3.014.02a ayā̍mi te̱ nama̍üktiṁ juṣasva̱ ṛtā̍va̱s tubhya̱ṁ ceta̍te sahasvaḥ |
3.014.02c vi̱dvām̐ ā va̍kṣi vi̱duṣo̱ ni ṣa̍tsi̱ madhya̱ ā ba̱rhir ū̱taye̍ yajatra ||

3.014.03a द्रव॑तां त उ॒षसा॑ वा॒जय॑न्ती॒ अग्ने॒ वात॑स्य प॒थ्या॑भि॒रच्छ॑ ।
3.014.03c यत्सी॑म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे॑व तस्थतुर्दुरो॒णे ॥
3.014.03a drava̍tāṁ ta u̱ṣasā̍ vā̱jaya̍ntī̱ agne̱ vāta̍sya pa̱thyā̍bhi̱r accha̍ |
3.014.03c yat sī̍m a̱ñjanti̍ pū̱rvyaṁ ha̱virbhi̱r ā va̱ndhure̍va tasthatur duro̱ṇe ||

3.014.04a मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे॑ म॒रुतः॑ सु॒म्नम॑र्चन् ।
3.014.04c यच्छो॒चिषा॑ सहसस्पुत्र॒ तिष्ठा॑ अ॒भि क्षि॒तीः प्र॒थय॒न्त्सूर्यो॒ नॄन् ॥
3.014.04a mi̱traś ca̱ tubhya̱ṁ varu̍ṇaḥ saha̱svo 'gne̱ viśve̍ ma̱ruta̍ḥ su̱mnam a̍rcan |
3.014.04c yac cho̱ciṣā̍ sahasas putra̱ tiṣṭhā̍ a̱bhi kṣi̱tīḥ pra̱thaya̱n sūryo̱ nṝn ||

3.014.05a व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ ।
3.014.05c यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ॥
3.014.05a va̱yaṁ te̍ a̱dya ra̍ri̱mā hi kāma̍m uttā̱naha̍stā̱ nama̍sopa̱sadya̍ |
3.014.05c yaji̍ṣṭhena̱ mana̍sā yakṣi de̱vān asre̍dhatā̱ manma̍nā̱ vipro̍ agne ||

3.014.06a त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजाः॑ ।
3.014.06c त्वं दे॑हि सह॒स्रिणं॑ र॒यिं नो॑ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ॥
3.014.06a tvad dhi pu̍tra sahaso̱ vi pū̱rvīr de̱vasya̱ yanty ū̱tayo̱ vi vājā̍ḥ |
3.014.06c tvaṁ de̍hi saha̱sriṇa̍ṁ ra̱yiṁ no̍ 'dro̱gheṇa̱ vaca̍sā sa̱tyam a̍gne ||

3.014.07a तुभ्यं॑ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता॑सो अध्व॒रे अक॑र्म ।
3.014.07c त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ॥
3.014.07a tubhya̍ṁ dakṣa kavikrato̱ yānī̱mā deva̱ martā̍so adhva̱re aka̍rma |
3.014.07c tvaṁ viśva̍sya su̱ratha̍sya bodhi̱ sarva̱ṁ tad a̍gne amṛta svade̱ha ||



3.015.01a वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः ।
3.015.01c सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी॑तौ ॥
3.015.01a vi pāja̍sā pṛ̱thunā̱ śośu̍cāno̱ bādha̍sva dvi̱ṣo ra̱kṣaso̱ amī̍vāḥ |
3.015.01c su̱śarma̍ṇo bṛha̱taḥ śarma̍ṇi syām a̱gner a̱haṁ su̱hava̍sya̱ praṇī̍tau ||

3.015.02a त्वं नो॑ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः ।
3.015.02c जन्मे॑व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं॑ मे अग्ने त॒न्वा॑ सुजात ॥
3.015.02a tvaṁ no̍ a̱syā u̱ṣaso̱ vyu̍ṣṭau̱ tvaṁ sūra̱ udi̍te bodhi go̱pāḥ |
3.015.02c janme̍va̱ nitya̱ṁ tana̍yaṁ juṣasva̱ stoma̍m me agne ta̱nvā̍ sujāta ||

3.015.03a त्वं नृ॒चक्षा॑ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने अरु॒षो वि भा॑हि ।
3.015.03c वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंहः॑ कृ॒धी नो॑ रा॒य उ॒शिजो॑ यविष्ठ ॥
3.015.03a tvaṁ nṛ̱cakṣā̍ vṛṣa̱bhānu̍ pū̱rvīḥ kṛ̱ṣṇāsv a̍gne aru̱ṣo vi bhā̍hi |
3.015.03c vaso̱ neṣi̍ ca̱ parṣi̱ cāty aṁha̍ḥ kṛ̱dhī no̍ rā̱ya u̱śijo̍ yaviṣṭha ||

3.015.04a अषा॑ळ्हो अग्ने वृष॒भो दि॑दीहि॒ पुरो॒ विश्वाः॒ सौभ॑गा संजिगी॒वान् ।
3.015.04c य॒ज्ञस्य॑ ने॒ता प्र॑थ॒मस्य॑ पा॒योर्जात॑वेदो बृह॒तः सु॑प्रणीते ॥
3.015.04a aṣā̍ḻho agne vṛṣa̱bho di̍dīhi̱ puro̱ viśvā̱ḥ saubha̍gā saṁjigī̱vān |
3.015.04c ya̱jñasya̍ ne̱tā pra̍tha̱masya̍ pā̱yor jāta̍vedo bṛha̱taḥ su̍praṇīte ||

3.015.05a अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ अच्छा॒ दीद्या॑नः सुमे॒धाः ।
3.015.05c रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके॑ ॥
3.015.05a acchi̍drā̱ śarma̍ jaritaḥ pu̱rūṇi̍ de̱vām̐ acchā̱ dīdyā̍naḥ sume̱dhāḥ |
3.015.05c ratho̱ na sasni̍r a̱bhi va̍kṣi̱ vāja̱m agne̱ tvaṁ roda̍sī naḥ su̱meke̍ ||

3.015.06a प्र पी॑पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद॑सी नः सु॒दोघे॑ ।
3.015.06c दे॒वेभि॑र्देव सु॒रुचा॑ रुचा॒नो मा नो॒ मर्त॑स्य दुर्म॒तिः परि॑ ष्ठात् ॥
3.015.06a pra pī̍paya vṛṣabha̱ jinva̱ vājā̱n agne̱ tvaṁ roda̍sī naḥ su̱doghe̍ |
3.015.06c de̱vebhi̍r deva su̱rucā̍ rucā̱no mā no̱ marta̍sya durma̱tiḥ pari̍ ṣṭhāt ||

3.015.07a इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
3.015.07c स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
3.015.07a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.015.07c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||



3.016.01a अ॒यम॒ग्निः सु॒वीर्य॒स्येशे॑ म॒हः सौभ॑गस्य ।
3.016.01c रा॒य ई॑शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे॑ वृत्र॒हथा॑नाम् ॥
3.016.01a a̱yam a̱gniḥ su̱vīrya̱syeśe̍ ma̱haḥ saubha̍gasya |
3.016.01c rā̱ya ī̍śe svapa̱tyasya̱ goma̍ta̱ īśe̍ vṛtra̱hathā̍nām ||

3.016.02a इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न्रायः॒ शेवृ॑धासः ।
3.016.02c अ॒भि ये सन्ति॒ पृत॑नासु दू॒ढ्यो॑ वि॒श्वाहा॒ शत्रु॑माद॒भुः ॥
3.016.02a i̱maṁ na̍ro marutaḥ saścatā̱ vṛdha̱ṁ yasmi̱n rāya̱ḥ śevṛ̍dhāsaḥ |
3.016.02c a̱bhi ye santi̱ pṛta̍nāsu dū̱ḍhyo̍ vi̱śvāhā̱ śatru̍m āda̱bhuḥ ||

3.016.03a स त्वं नो॑ रा॒यः शि॑शीहि॒ मीढ्वो॑ अग्ने सु॒वीर्य॑स्य ।
3.016.03c तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तोऽनमी॒वस्य॑ शु॒ष्मिणः॑ ॥
3.016.03a sa tvaṁ no̍ rā̱yaḥ śi̍śīhi̱ mīḍhvo̍ agne su̱vīrya̍sya |
3.016.03c tuvi̍dyumna̱ varṣi̍ṣṭhasya pra̱jāva̍to 'namī̱vasya̍ śu̱ṣmiṇa̍ḥ ||

3.016.04a चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा॑स॒हिश्चक्रि॑र्दे॒वेष्वा दुवः॑ ।
3.016.04c आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णाम् ॥
3.016.04a cakri̱r yo viśvā̱ bhuva̍nā̱bhi sā̍sa̱hiś cakri̍r de̱veṣv ā duva̍ḥ |
3.016.04c ā de̱veṣu̱ yata̍ta̱ ā su̱vīrya̱ ā śaṁsa̍ u̱ta nṛ̱ṇām ||

3.016.05a मा नो॑ अ॒ग्नेऽम॑तये॒ मावीर॑तायै रीरधः ।
3.016.05c मागोता॑यै सहसस्पुत्र॒ मा नि॒देऽप॒ द्वेषां॒स्या कृ॑धि ॥
3.016.05a mā no̍ a̱gne 'ma̍taye̱ māvīra̍tāyai rīradhaḥ |
3.016.05c māgotā̍yai sahasas putra̱ mā ni̱de 'pa̱ dveṣā̱ṁsy ā kṛ̍dhi ||

3.016.06a श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तोऽग्ने॑ बृह॒तो अ॑ध्व॒रे ।
3.016.06c सं रा॒या भूय॑सा सृज मयो॒भुना॒ तुवि॑द्युम्न॒ यश॑स्वता ॥
3.016.06a śa̱gdhi vāja̍sya subhaga pra̱jāva̱to 'gne̍ bṛha̱to a̍dhva̱re |
3.016.06c saṁ rā̱yā bhūya̍sā sṛja mayo̱bhunā̱ tuvi̍dyumna̱ yaśa̍svatā ||



3.017.01a स॒मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ।
3.017.01c शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ॥
3.017.01a sa̱mi̱dhyamā̍naḥ pratha̱mānu̱ dharmā̱ sam a̱ktubhi̍r ajyate vi̱śvavā̍raḥ |
3.017.01c śo̱ciṣke̍śo ghṛ̱tani̍rṇik pāva̱kaḥ su̍ya̱jño a̱gnir ya̱jathā̍ya de̱vān ||

3.017.02a यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ।
3.017.02c ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञं प्र ति॑रे॒मम॒द्य ॥
3.017.02a yathāya̍jo ho̱tram a̍gne pṛthi̱vyā yathā̍ di̱vo jā̍tavedaś ciki̱tvān |
3.017.02c e̱vānena̍ ha̱viṣā̍ yakṣi de̱vān ma̍nu̱ṣvad ya̱jñam pra ti̍re̱mam a̱dya ||

3.017.03a त्रीण्यायूं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने ।
3.017.03c ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ भव॒ यज॑मानाय॒ शं योः ॥
3.017.03a trīṇy āyū̍ṁṣi̱ tava̍ jātavedas ti̱sra ā̱jānī̍r u̱ṣasa̍s te agne |
3.017.03c tābhi̍r de̱vānā̱m avo̍ yakṣi vi̱dvān athā̍ bhava̱ yaja̍mānāya̱ śaṁ yoḥ ||

3.017.04a अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णन्तो॑ नम॒स्याम॒स्त्वेड्यं॑ जातवेदः ।
3.017.04c त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं॑ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥
3.017.04a a̱gniṁ su̍dī̱tiṁ su̱dṛśa̍ṁ gṛ̱ṇanto̍ nama̱syāma̱s tveḍya̍ṁ jātavedaḥ |
3.017.04c tvāṁ dū̱tam a̍ra̱tiṁ ha̍vya̱vāha̍ṁ de̱vā a̍kṛṇvann a̱mṛta̍sya̱ nābhi̍m ||

3.017.05a यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यान्द्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च श॒म्भुः ।
3.017.05c तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोऽथा॑ नो धा अध्व॒रं दे॒ववी॑तौ ॥
3.017.05a yas tvad dhotā̱ pūrvo̍ agne̱ yajī̍yān dvi̱tā ca̱ sattā̍ sva̱dhayā̍ ca śa̱mbhuḥ |
3.017.05c tasyānu̱ dharma̱ pra ya̍jā ciki̱tvo 'thā̍ no dhā adhva̱raṁ de̱vavī̍tau ||



3.018.01a भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः ।
3.018.01c पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः ॥
3.018.01a bhavā̍ no agne su̱manā̱ upe̍tau̱ sakhe̍va̱ sakhye̍ pi̱tare̍va sā̱dhuḥ |
3.018.01c pu̱ru̱druho̱ hi kṣi̱tayo̱ janā̍nā̱m prati̍ pratī̱cīr da̍hatā̱d arā̍tīḥ ||

3.018.02a तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न्तपा॒ शंस॒मर॑रुषः॒ पर॑स्य ।
3.018.02c तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑ ॥
3.018.02a tapo̱ ṣv a̍gne̱ anta̍rām̐ a̱mitrā̱n tapā̱ śaṁsa̱m ara̍ruṣa̱ḥ para̍sya |
3.018.02c tapo̍ vaso cikitā̱no a̱cittā̱n vi te̍ tiṣṭhantām a̱jarā̍ a̱yāsa̍ḥ ||

3.018.03a इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य ।
3.018.03c याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ॥
3.018.03a i̱dhmenā̍gna i̱cchamā̍no ghṛ̱tena̍ ju̱homi̍ ha̱vyaṁ tara̍se̱ balā̍ya |
3.018.03c yāva̱d īśe̱ brahma̍ṇā̱ vanda̍māna i̱māṁ dhiya̍ṁ śata̱seyā̍ya de̱vīm ||

3.018.04a उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि ।
3.018.04c रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१॒॑ भूरि॒ कृत्वः॑ ॥
3.018.04a uc cho̱ciṣā̍ sahasas putra stu̱to bṛ̱had vaya̍ḥ śaśamā̱neṣu̍ dhehi |
3.018.04c re̱vad a̍gne vi̱śvāmi̍treṣu̱ śaṁ yor ma̍rmṛ̱jmā te̍ ta̱nva1̱̍m bhūri̱ kṛtva̍ḥ ||

3.018.05a कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः ।
3.018.05c स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि ॥
3.018.05a kṛ̱dhi ratna̍ṁ susanita̱r dhanā̍nā̱ṁ sa ghed a̍gne bhavasi̱ yat sami̍ddhaḥ |
3.018.05c sto̱tur du̍ro̱ṇe su̱bhaga̍sya re̱vat sṛ̱prā ka̱rasnā̍ dadhiṣe̱ vapū̍ṁṣi ||



3.019.01a अ॒ग्निं होता॑रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रम् ।
3.019.01c स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्रा॒ये वाजा॑य वनते म॒घानि॑ ॥
3.019.01a a̱gniṁ hotā̍ra̱m pra vṛ̍ṇe mi̱yedhe̱ gṛtsa̍ṁ ka̱viṁ vi̍śva̱vida̱m amū̍ram |
3.019.01c sa no̍ yakṣad de̱vatā̍tā̱ yajī̍yān rā̱ye vājā̍ya vanate ma̱ghāni̍ ||

3.019.02a प्र ते॑ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताची॑म् ।
3.019.02c प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ॥
3.019.02a pra te̍ agne ha̱viṣma̍tīm iya̱rmy acchā̍ sudyu̱mnāṁ rā̱tinī̍ṁ ghṛ̱tācī̍m |
3.019.02c pra̱da̱kṣi̱ṇid de̱vatā̍tim urā̱ṇaḥ saṁ rā̱tibhi̱r vasu̍bhir ya̱jñam a̍śret ||

3.019.03a स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः ।
3.019.03c अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ॥
3.019.03a sa tejī̍yasā̱ mana̍sā̱ tvota̍ u̱ta śi̍kṣa svapa̱tyasya̍ śi̱kṣoḥ |
3.019.03c agne̍ rā̱yo nṛta̍masya̱ prabhū̍tau bhū̱yāma̍ te suṣṭu̱taya̍ś ca̱ vasva̍ḥ ||

3.019.04a भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः ।
3.019.04c स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ॥
3.019.04a bhūrī̍ṇi̱ hi tve da̍dhi̱re anī̱kāgne̍ de̱vasya̱ yajya̍vo̱ janā̍saḥ |
3.019.04c sa ā va̍ha de̱vatā̍tiṁ yaviṣṭha̱ śardho̱ yad a̱dya di̱vyaṁ yajā̍si ||

3.019.05a यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दय॑न्तो य॒जथा॑य दे॒वाः ।
3.019.05c स त्वं नो॑ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ॥
3.019.05a yat tvā̱ hotā̍ram a̱naja̍n mi̱yedhe̍ niṣā̱daya̍nto ya̱jathā̍ya de̱vāḥ |
3.019.05c sa tvaṁ no̍ agne 'vi̱teha bo̱dhy adhi̱ śravā̍ṁsi dhehi nas ta̱nūṣu̍ ||



3.020.01a अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः ।
3.020.01c सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ॥
3.020.01a a̱gnim u̱ṣasa̍m a̱śvinā̍ dadhi̱krāṁ vyu̍ṣṭiṣu havate̱ vahni̍r u̱kthaiḥ |
3.020.01c su̱jyoti̍ṣo naḥ śṛṇvantu de̱vāḥ sa̱joṣa̍so adhva̱raṁ vā̍vaśā̱nāḥ ||

3.020.02a अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः ।
3.020.02c ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ॥
3.020.02a agne̱ trī te̱ vāji̍nā̱ trī ṣa̱dhasthā̍ ti̱sras te̍ ji̱hvā ṛ̍tajāta pū̱rvīḥ |
3.020.02c ti̱sra u̍ te ta̱nvo̍ de̱vavā̍tā̱s tābhi̍r naḥ pāhi̱ giro̱ apra̍yucchan ||

3.020.03a अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ ।
3.020.03c याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ॥
3.020.03a agne̱ bhūrī̍ṇi̱ tava̍ jātavedo̱ deva̍ svadhāvo̱ 'mṛta̍sya̱ nāma̍ |
3.020.03c yāś ca̍ mā̱yā mā̱yinā̍ṁ viśvaminva̱ tve pū̱rvīḥ sa̍ṁda̱dhuḥ pṛ̍ṣṭabandho ||

3.020.04a अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ ।
3.020.04c स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दाः॒ पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त॑म् ॥
3.020.04a a̱gnir ne̱tā bhaga̍ iva kṣitī̱nāṁ daivī̍nāṁ de̱va ṛ̍tu̱pā ṛ̱tāvā̍ |
3.020.04c sa vṛ̍tra̱hā sa̱nayo̍ vi̱śvave̍dā̱ḥ parṣa̱d viśvāti̍ duri̱tā gṛ̱ṇanta̍m ||

3.020.05a द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीं बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वम् ।
3.020.05c अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च॒ वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ॥
3.020.05a da̱dhi̱krām a̱gnim u̱ṣasa̍ṁ ca de̱vīm bṛha̱spati̍ṁ savi̱tāra̍ṁ ca de̱vam |
3.020.05c a̱śvinā̍ mi̱trāvaru̍ṇā̱ bhaga̍ṁ ca̱ vasū̍n ru̱drām̐ ā̍di̱tyām̐ i̱ha hu̍ve ||



3.021.01a इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेही॒मा ह॒व्या जा॑तवेदो जुषस्व ।
3.021.01c स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॒ होतः॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ॥
3.021.01a i̱maṁ no̍ ya̱jñam a̱mṛte̍ṣu dhehī̱mā ha̱vyā jā̍tavedo juṣasva |
3.021.01c sto̱kānā̍m agne̱ meda̍so ghṛ̱tasya̱ hota̱ḥ prāśā̍na pratha̱mo ni̱ṣadya̍ ||

3.021.02a घृ॒तव॑न्तः पावक ते स्तो॒काः श्चो॑तन्ति॒ मेद॑सः ।
3.021.02c स्वध॑र्मन्दे॒ववी॑तये॒ श्रेष्ठं॑ नो धेहि॒ वार्य॑म् ॥
3.021.02a ghṛ̱tava̍ntaḥ pāvaka te sto̱kāḥ śco̍tanti̱ meda̍saḥ |
3.021.02c svadha̍rman de̱vavī̍taye̱ śreṣṭha̍ṁ no dhehi̱ vārya̍m ||

3.021.03a तुभ्यं॑ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा॑य सन्त्य ।
3.021.03c ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ॥
3.021.03a tubhya̍ṁ sto̱kā ghṛ̍ta̱ścuto 'gne̱ viprā̍ya santya |
3.021.03c ṛṣi̱ḥ śreṣṭha̱ḥ sam i̍dhyase ya̱jñasya̍ prāvi̱tā bha̍va ||

3.021.04a तुभ्यं॑ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ ।
3.021.04c क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा॑ ह॒व्या जु॑षस्व मेधिर ॥
3.021.04a tubhya̍ṁ ścotanty adhrigo śacīvaḥ sto̱kāso̍ agne̱ meda̍so ghṛ̱tasya̍ |
3.021.04c ka̱vi̱śa̱sto bṛ̍ha̱tā bhā̱nunāgā̍ ha̱vyā ju̍ṣasva medhira ||

3.021.05a ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते॑ व॒यं द॑दामहे ।
3.021.05c श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे॑व॒शो वि॑हि ॥
3.021.05a oji̍ṣṭhaṁ te madhya̱to meda̱ udbhṛ̍ta̱m pra te̍ va̱yaṁ da̍dāmahe |
3.021.05c ścota̍nti te vaso sto̱kā adhi̍ tva̱ci prati̱ tān de̍va̱śo vi̍hi ||



3.022.01a अ॒यं सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।
3.022.01c स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ॥
3.022.01a a̱yaṁ so a̱gnir yasmi̱n soma̱m indra̍ḥ su̱taṁ da̱dhe ja̱ṭhare̍ vāvaśā̱naḥ |
3.022.01c sa̱ha̱sriṇa̱ṁ vāja̱m atya̱ṁ na sapti̍ṁ sasa̱vān san stū̍yase jātavedaḥ ||

3.022.02a अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र ।
3.022.02c येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ॥
3.022.02a agne̱ yat te̍ di̱vi varca̍ḥ pṛthi̱vyāṁ yad oṣa̍dhīṣv a̱psv ā ya̍jatra |
3.022.02c yenā̱ntari̍kṣam u̱rv ā̍ta̱tantha̍ tve̱ṣaḥ sa bhā̱nur a̍rṇa̱vo nṛ̱cakṣā̍ḥ ||

3.022.03a अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये ।
3.022.03c या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ ॥
3.022.03a agne̍ di̱vo arṇa̱m acchā̍ jigā̱sy acchā̍ de̱vām̐ ū̍ciṣe̱ dhiṣṇyā̱ ye |
3.022.03c yā ro̍ca̱ne pa̱rastā̱t sūrya̍sya̱ yāś cā̱vastā̍d upa̱tiṣṭha̍nta̱ āpa̍ḥ ||

3.022.04a पु॒री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः ।
3.022.04c जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः ॥
3.022.04a pu̱rī̱ṣyā̍so a̱gnaya̍ḥ prāva̱ṇebhi̍ḥ sa̱joṣa̍saḥ |
3.022.04c ju̱ṣantā̍ṁ ya̱jñam a̱druho̍ 'namī̱vā iṣo̍ ma̱hīḥ ||

3.022.05a इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
3.022.05c स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
3.022.05a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.022.05c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||



3.023.01a निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे॒ युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता ।
3.023.01c जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः ॥
3.023.01a nirma̍thita̱ḥ sudhi̍ta̱ ā sa̱dhasthe̱ yuvā̍ ka̱vir a̍dhva̱rasya̍ praṇe̱tā |
3.023.01c jūrya̍tsv a̱gnir a̱jaro̱ vane̱ṣv atrā̍ dadhe a̱mṛta̍ṁ jā̱tave̍dāḥ ||

3.023.02a अम॑न्थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा॑तः सु॒दक्ष॑म् ।
3.023.02c अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो॑ ने॒ता भ॑वता॒दनु॒ द्यून् ॥
3.023.02a ama̍nthiṣṭā̱m bhāra̍tā re̱vad a̱gniṁ de̱vaśra̍vā de̱vavā̍taḥ su̱dakṣa̍m |
3.023.02c agne̱ vi pa̍śya bṛha̱tābhi rā̱yeṣāṁ no̍ ne̱tā bha̍vatā̱d anu̱ dyūn ||

3.023.03a दश॒ क्षिपः॑ पू॒र्व्यं सी॑मजीजन॒न्त्सुजा॑तं मा॒तृषु॑ प्रि॒यम् ।
3.023.03c अ॒ग्निं स्तु॑हि दैववा॒तं दे॑वश्रवो॒ यो जना॑ना॒मस॑द्व॒शी ॥
3.023.03a daśa̱ kṣipa̍ḥ pū̱rvyaṁ sī̍m ajījana̱n sujā̍tam mā̱tṛṣu̍ pri̱yam |
3.023.03c a̱gniṁ stu̍hi daivavā̱taṁ de̍vaśravo̱ yo janā̍nā̱m asa̍d va̱śī ||

3.023.04a नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्ना॑म् ।
3.023.04c दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ॥
3.023.04a ni tvā̍ dadhe̱ vara̱ ā pṛ̍thi̱vyā iḻā̍yās pa̱de su̍dina̱tve ahnā̍m |
3.023.04c dṛ̱ṣadva̍tyā̱m mānu̍ṣa āpa̱yāyā̱ṁ sara̍svatyāṁ re̱vad a̍gne didīhi ||

3.023.05a इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
3.023.05c स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
3.023.05a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.023.05c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||



3.024.01a अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य ।
3.024.01c दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसे ॥
3.024.01a agne̱ saha̍sva̱ pṛta̍nā a̱bhimā̍tī̱r apā̍sya |
3.024.01c du̱ṣṭara̱s tara̱nn arā̍tī̱r varco̍ dhā ya̱jñavā̍hase ||

3.024.02a अग्न॑ इ॒ळा समि॑ध्यसे वी॒तिहो॑त्रो॒ अम॑र्त्यः ।
3.024.02c जु॒षस्व॒ सू नो॑ अध्व॒रम् ॥
3.024.02a agna̍ i̱ḻā sam i̍dhyase vī̱tiho̍tro̱ ama̍rtyaḥ |
3.024.02c ju̱ṣasva̱ sū no̍ adhva̱ram ||

3.024.03a अग्ने॑ द्यु॒म्नेन॑ जागृवे॒ सह॑सः सूनवाहुत ।
3.024.03c एदं ब॒र्हिः स॑दो॒ मम॑ ॥
3.024.03a agne̍ dyu̱mnena̍ jāgṛve̱ saha̍saḥ sūnav āhuta |
3.024.03c edam ba̱rhiḥ sa̍do̱ mama̍ ||

3.024.04a अग्ने॒ विश्वे॑भिर॒ग्निभि॑र्दे॒वेभि॑र्महया॒ गिरः॑ ।
3.024.04c य॒ज्ञेषु॒ य उ॑ चा॒यवः॑ ॥
3.024.04a agne̱ viśve̍bhir a̱gnibhi̍r de̱vebhi̍r mahayā̱ gira̍ḥ |
3.024.04c ya̱jñeṣu̱ ya u̍ cā̱yava̍ḥ ||

3.024.05a अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्तं॒ परी॑णसम् ।
3.024.05c शि॒शी॒हि नः॑ सूनु॒मतः॑ ॥
3.024.05a agne̱ dā dā̱śuṣe̍ ra̱yiṁ vī̱rava̍nta̱m parī̍ṇasam |
3.024.05c śi̱śī̱hi na̍ḥ sūnu̱mata̍ḥ ||



3.025.01a अग्ने॑ दि॒वः सू॒नुर॑सि॒ प्रचे॑ता॒स्तना॑ पृथि॒व्या उ॒त वि॒श्ववे॑दाः ।
3.025.01c ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः ॥
3.025.01a agne̍ di̱vaḥ sū̱nur a̍si̱ prace̍tā̱s tanā̍ pṛthi̱vyā u̱ta vi̱śvave̍dāḥ |
3.025.01c ṛdha̍g de̱vām̐ i̱ha ya̍jā cikitvaḥ ||

3.025.02a अ॒ग्निः स॑नोति वी॒र्या॑णि वि॒द्वान्त्स॒नोति॒ वाज॑म॒मृता॑य॒ भूष॑न् ।
3.025.02c स नो॑ दे॒वाँ एह व॑हा पुरुक्षो ॥
3.025.02a a̱gniḥ sa̍noti vī̱ryā̍ṇi vi̱dvān sa̱noti̱ vāja̍m a̱mṛtā̍ya̱ bhūṣa̍n |
3.025.02c sa no̍ de̱vām̐ eha va̍hā purukṣo ||

3.025.03a अ॒ग्निर्द्यावा॑पृथि॒वी वि॒श्वज॑न्ये॒ आ भा॑ति दे॒वी अ॒मृते॒ अमू॑रः ।
3.025.03c क्षय॒न्वाजैः॑ पुरुश्च॒न्द्रो नमो॑भिः ॥
3.025.03a a̱gnir dyāvā̍pṛthi̱vī vi̱śvaja̍nye̱ ā bhā̍ti de̱vī a̱mṛte̱ amū̍raḥ |
3.025.03c kṣaya̱n vājai̍ḥ puruśca̱ndro namo̍bhiḥ ||

3.025.04a अग्न॒ इन्द्र॑श्च दा॒शुषो॑ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् ।
3.025.04c अम॑र्धन्ता सोम॒पेया॑य देवा ॥
3.025.04a agna̱ indra̍ś ca dā̱śuṣo̍ duro̱ṇe su̱tāva̍to ya̱jñam i̱hopa̍ yātam |
3.025.04c ama̍rdhantā soma̱peyā̍ya devā ||

3.025.05a अग्ने॑ अ॒पां समि॑ध्यसे दुरो॒णे नित्यः॑ सूनो सहसो जातवेदः ।
3.025.05c स॒धस्था॑नि म॒हय॑मान ऊ॒ती ॥
3.025.05a agne̍ a̱pāṁ sam i̍dhyase duro̱ṇe nitya̍ḥ sūno sahaso jātavedaḥ |
3.025.05c sa̱dhasthā̍ni ma̱haya̍māna ū̱tī ||



3.026.01a वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्म॑न्तो अनुष॒त्यं स्व॒र्विद॑म् ।
3.026.01c सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ॥
3.026.01a vai̱śvā̱na̱ram mana̍sā̱gniṁ ni̱cāyyā̍ ha̱viṣma̍nto anuṣa̱tyaṁ sva̱rvida̍m |
3.026.01c su̱dānu̍ṁ de̱vaṁ ra̍thi̱raṁ va̍sū̱yavo̍ gī̱rbhī ra̱ṇvaṁ ku̍śi̱kāso̍ havāmahe ||

3.026.02a तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒क्थ्य॑म् ।
3.026.02c बृह॒स्पतिं॒ मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यद॑म् ॥
3.026.02a taṁ śu̱bhram a̱gnim ava̍se havāmahe vaiśvāna̱ram mā̍ta̱riśvā̍nam u̱kthya̍m |
3.026.02c bṛha̱spati̱m manu̍ṣo de̱vatā̍taye̱ vipra̱ṁ śrotā̍ra̱m ati̍thiṁ raghu̱ṣyada̍m ||

3.026.03a अश्वो॒ न क्रन्द॒ञ्जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे ।
3.026.03c स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ॥
3.026.03a aśvo̱ na kranda̱ñ jani̍bhi̱ḥ sam i̍dhyate vaiśvāna̱raḥ ku̍śi̱kebhi̍r yu̱ge-yu̍ge |
3.026.03c sa no̍ a̱gniḥ su̱vīrya̱ṁ svaśvya̱ṁ dadhā̍tu̱ ratna̍m a̱mṛte̍ṣu̱ jāgṛ̍viḥ ||

3.026.04a प्र य॑न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत ।
3.026.04c बृ॒ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दसः॒ प्र वे॑पयन्ति॒ पर्व॑ताँ॒ अदा॑भ्याः ॥
3.026.04a pra ya̍ntu̱ vājā̱s tavi̍ṣībhir a̱gnaya̍ḥ śu̱bhe sammi̍ślā̱ḥ pṛṣa̍tīr ayukṣata |
3.026.04c bṛ̱ha̱dukṣo̍ ma̱ruto̍ vi̱śvave̍dasa̱ḥ pra ve̍payanti̱ parva̍tā̱m̐ adā̍bhyāḥ ||

3.026.05a अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ।
3.026.05c ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ॥
3.026.05a a̱gni̱śriyo̍ ma̱ruto̍ vi̱śvakṛ̍ṣṭaya̱ ā tve̱ṣam u̱gram ava̍ īmahe va̱yam |
3.026.05c te svā̱nino̍ ru̱driyā̍ va̱rṣani̍rṇijaḥ si̱ṁhā na he̱ṣakra̍tavaḥ su̱dāna̍vaḥ ||

3.026.06a व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं॑ म॒रुता॒मोज॑ ईमहे ।
3.026.06c पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गन्ता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीराः॑ ॥
3.026.06a vrāta̍ṁ-vrātaṁ ga̱ṇaṁ-ga̍ṇaṁ suśa̱stibhi̍r a̱gner bhāma̍m ma̱rutā̱m oja̍ īmahe |
3.026.06c pṛṣa̍daśvāso anava̱bhrarā̍dhaso̱ gantā̍ro ya̱jñaṁ vi̱dathe̍ṣu̱ dhīrā̍ḥ ||

3.026.07a अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन् ।
3.026.07c अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ॥
3.026.07a a̱gnir a̍smi̱ janma̍nā jā̱tave̍dā ghṛ̱tam me̱ cakṣu̍r a̱mṛta̍m ma ā̱san |
3.026.07c a̱rkas tri̱dhātū̱ raja̍so vi̱māno 'ja̍sro gha̱rmo ha̱vir a̍smi̱ nāma̍ ||

3.026.08a त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॒॑र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् ।
3.026.08c वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ॥
3.026.08a tri̱bhiḥ pa̱vitrai̱r apu̍po̱d dhy a1̱̍rkaṁ hṛ̱dā ma̱tiṁ jyoti̱r anu̍ prajā̱nan |
3.026.08c varṣi̍ṣṭha̱ṁ ratna̍m akṛta sva̱dhābhi̱r ād id dyāvā̍pṛthi̱vī pary a̍paśyat ||

3.026.09a श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चितं॑ पि॒तरं॒ वक्त्वा॑नाम् ।
3.026.09c मे॒ळिं मद॑न्तं पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाच॑म् ॥
3.026.09a śa̱tadhā̍ra̱m utsa̱m akṣī̍yamāṇaṁ vipa̱ścita̍m pi̱tara̱ṁ vaktvā̍nām |
3.026.09c me̱ḻim mada̍ntam pi̱tror u̱pasthe̱ taṁ ro̍dasī pipṛtaṁ satya̱vāca̍m ||



3.027.01a प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्म॑न्तो घृ॒ताच्या॑ ।
3.027.01c दे॒वाञ्जि॑गाति सुम्न॒युः ॥
3.027.01a pra vo̱ vājā̍ a̱bhidya̍vo ha̱viṣma̍nto ghṛ̱tācyā̍ |
3.027.01c de̱vāñ ji̍gāti sumna̱yuḥ ||

3.027.02a ईळे॑ अ॒ग्निं वि॑प॒श्चितं॑ गि॒रा य॒ज्ञस्य॒ साध॑नम् ।
3.027.02c श्रु॒ष्टी॒वानं॑ धि॒तावा॑नम् ॥
3.027.02a īḻe̍ a̱gniṁ vi̍pa̱ścita̍ṁ gi̱rā ya̱jñasya̱ sādha̍nam |
3.027.02c śru̱ṣṭī̱vāna̍ṁ dhi̱tāvā̍nam ||

3.027.03a अग्ने॑ श॒केम॑ ते व॒यं यमं॑ दे॒वस्य॑ वा॒जिनः॑ ।
3.027.03c अति॒ द्वेषां॑सि तरेम ॥
3.027.03a agne̍ śa̱kema̍ te va̱yaṁ yama̍ṁ de̱vasya̍ vā̱jina̍ḥ |
3.027.03c ati̱ dveṣā̍ṁsi tarema ||

3.027.04a स॒मि॒ध्यमा॑नो अध्व॒रे॒३॒॑ऽग्निः पा॑व॒क ईड्यः॑ ।
3.027.04c शो॒चिष्के॑श॒स्तमी॑महे ॥
3.027.04a sa̱mi̱dhyamā̍no adhva̱re̱3̱̍ 'gniḥ pā̍va̱ka īḍya̍ḥ |
3.027.04c śo̱ciṣke̍śa̱s tam ī̍mahe ||

3.027.05a पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि॑र्णि॒क्स्वा॑हुतः ।
3.027.05c अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ॥
3.027.05a pṛ̱thu̱pājā̱ ama̍rtyo ghṛ̱tani̍rṇi̱k svā̍hutaḥ |
3.027.05c a̱gnir ya̱jñasya̍ havya̱vāṭ ||

3.027.06a तं स॒बाधो॑ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञव॑न्तः ।
3.027.06c आ च॑क्रुर॒ग्निमू॒तये॑ ॥
3.027.06a taṁ sa̱bādho̍ ya̱tasru̍ca i̱tthā dhi̱yā ya̱jñava̍ntaḥ |
3.027.06c ā ca̍krur a̱gnim ū̱taye̍ ||

3.027.07a होता॑ दे॒वो अम॑र्त्यः पु॒रस्ता॑देति मा॒यया॑ ।
3.027.07c वि॒दथा॑नि प्रचो॒दय॑न् ॥
3.027.07a hotā̍ de̱vo ama̍rtyaḥ pu̱rastā̍d eti mā̱yayā̍ |
3.027.07c vi̱dathā̍ni praco̱daya̍n ||

3.027.08a वा॒जी वाजे॑षु धीयतेऽध्व॒रेषु॒ प्र णी॑यते ।
3.027.08c विप्रो॑ य॒ज्ञस्य॒ साध॑नः ॥
3.027.08a vā̱jī vāje̍ṣu dhīyate 'dhva̱reṣu̱ pra ṇī̍yate |
3.027.08c vipro̍ ya̱jñasya̱ sādha̍naḥ ||

3.027.09a धि॒या च॑क्रे॒ वरे॑ण्यो भू॒तानां॒ गर्भ॒मा द॑धे ।
3.027.09c दक्ष॑स्य पि॒तरं॒ तना॑ ॥
3.027.09a dhi̱yā ca̍kre̱ vare̍ṇyo bhū̱tānā̱ṁ garbha̱m ā da̍dhe |
3.027.09c dakṣa̍sya pi̱tara̱ṁ tanā̍ ||

3.027.10a नि त्वा॑ दधे॒ वरे॑ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत ।
3.027.10c अग्ने॑ सुदी॒तिमु॒शिज॑म् ॥
3.027.10a ni tvā̍ dadhe̱ vare̍ṇya̱ṁ dakṣa̍sye̱ḻā sa̍haskṛta |
3.027.10c agne̍ sudī̱tim u̱śija̍m ||

3.027.11a अ॒ग्निं य॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे॑ व॒नुषः॑ ।
3.027.11c विप्रा॒ वाजैः॒ समि॑न्धते ॥
3.027.11a a̱gniṁ ya̱ntura̍m a̱ptura̍m ṛ̱tasya̱ yoge̍ va̱nuṣa̍ḥ |
3.027.11c viprā̱ vājai̱ḥ sam i̍ndhate ||

3.027.12a ऊ॒र्जो नपा॑तमध्व॒रे दी॑दि॒वांस॒मुप॒ द्यवि॑ ।
3.027.12c अ॒ग्निमी॑ळे क॒विक्र॑तुम् ॥
3.027.12a ū̱rjo napā̍tam adhva̱re dī̍di̱vāṁsa̱m upa̱ dyavi̍ |
3.027.12c a̱gnim ī̍ḻe ka̱vikra̍tum ||

3.027.13a ई॒ळेन्यो॑ नम॒स्य॑स्ति॒रस्तमां॑सि दर्श॒तः ।
3.027.13c सम॒ग्निरि॑ध्यते॒ वृषा॑ ॥
3.027.13a ī̱ḻenyo̍ nama̱sya̍s ti̱ras tamā̍ṁsi darśa̱taḥ |
3.027.13c sam a̱gnir i̍dhyate̱ vṛṣā̍ ||

3.027.14a वृषो॑ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे॑व॒वाह॑नः ।
3.027.14c तं ह॒विष्म॑न्त ईळते ॥
3.027.14a vṛṣo̍ a̱gniḥ sam i̍dhya̱te 'śvo̱ na de̍va̱vāha̍naḥ |
3.027.14c taṁ ha̱viṣma̍nta īḻate ||

3.027.15a वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि ।
3.027.15c अग्ने॒ दीद्य॑तं बृ॒हत् ॥
3.027.15a vṛṣa̍ṇaṁ tvā va̱yaṁ vṛ̍ṣa̱n vṛṣa̍ṇa̱ḥ sam i̍dhīmahi |
3.027.15c agne̱ dīdya̍tam bṛ̱hat ||



3.028.01a अग्ने॑ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं॑ जातवेदः ।
3.028.01c प्रा॒तः॒सा॒वे धि॑यावसो ॥
3.028.01a agne̍ ju̱ṣasva̍ no ha̱viḥ pu̍ro̱ḻāśa̍ṁ jātavedaḥ |
3.028.01c prā̱ta̱ḥsā̱ve dhi̍yāvaso ||

3.028.02a पु॒रो॒ळा अ॑ग्ने पच॒तस्तुभ्यं॑ वा घा॒ परि॑ष्कृतः ।
3.028.02c तं जु॑षस्व यविष्ठ्य ॥
3.028.02a pu̱ro̱ḻā a̍gne paca̱tas tubhya̍ṁ vā ghā̱ pari̍ṣkṛtaḥ |
3.028.02c taṁ ju̍ṣasva yaviṣṭhya ||

3.028.03a अग्ने॑ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रोअ॑ह्न्यम् ।
3.028.03c सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ॥
3.028.03a agne̍ vī̱hi pu̍ro̱ḻāśa̱m āhu̍taṁ ti̱roa̍hnyam |
3.028.03c saha̍saḥ sū̱nur a̍sy adhva̱re hi̱taḥ ||

3.028.04a माध्यं॑दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व ।
3.028.04c अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे॑षु॒ धीराः॑ ॥
3.028.04a mādhya̍ṁdine̱ sava̍ne jātavedaḥ puro̱ḻāśa̍m i̱ha ka̍ve juṣasva |
3.028.04c agne̍ ya̱hvasya̱ tava̍ bhāga̱dheya̱ṁ na pra mi̍nanti vi̱dathe̍ṣu̱ dhīrā̍ḥ ||

3.028.05a अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं॑ सहसः सून॒वाहु॑तम् ।
3.028.05c अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्तम॒मृते॑षु॒ जागृ॑विम् ॥
3.028.05a agne̍ tṛ̱tīye̱ sava̍ne̱ hi kāni̍ṣaḥ puro̱ḻāśa̍ṁ sahasaḥ sūna̱v āhu̍tam |
3.028.05c athā̍ de̱veṣv a̍dhva̱raṁ vi̍pa̱nyayā̱ dhā ratna̍vantam a̱mṛte̍ṣu̱ jāgṛ̍vim ||

3.028.06a अग्ने॑ वृधा॒न आहु॑तिं पुरो॒ळाशं॑ जातवेदः ।
3.028.06c जु॒षस्व॑ ति॒रोअ॑ह्न्यम् ॥
3.028.06a agne̍ vṛdhā̱na āhu̍tim puro̱ḻāśa̍ṁ jātavedaḥ |
3.028.06c ju̱ṣasva̍ ti̱roa̍hnyam ||



3.029.01a अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तम् ।
3.029.01c ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं म॑न्थाम पू॒र्वथा॑ ॥
3.029.01a astī̱dam a̍dhi̱mantha̍na̱m asti̍ pra̱jana̍naṁ kṛ̱tam |
3.029.01c e̱tāṁ vi̱śpatnī̱m ā bha̍rā̱gnim ma̍nthāma pū̱rvathā̍ ||

3.029.02a अ॒रण्यो॒र्निहि॑तो जा॒तवे॑दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी॑षु ।
3.029.02c दि॒वेदि॑व॒ ईड्यो॑ जागृ॒वद्भि॑र्ह॒विष्म॑द्भिर्मनु॒ष्ये॑भिर॒ग्निः ॥
3.029.02a a̱raṇyo̱r nihi̍to jā̱tave̍dā̱ garbha̍ iva̱ sudhi̍to ga̱rbhiṇī̍ṣu |
3.029.02c di̱ve-di̍va̱ īḍyo̍ jāgṛ̱vadbhi̍r ha̱viṣma̍dbhir manu̱ṣye̍bhir a̱gniḥ ||

3.029.03a उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान ।
3.029.03c अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इळा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट ॥
3.029.03a u̱ttā̱nāyā̱m ava̍ bharā ciki̱tvān sa̱dyaḥ pravī̍tā̱ vṛṣa̍ṇaṁ jajāna |
3.029.03c a̱ru̱ṣastū̍po̱ ruśa̍d asya̱ pāja̱ iḻā̍yās pu̱tro va̱yune̍ 'janiṣṭa ||

3.029.04a इळा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ ।
3.029.04c जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥
3.029.04a iḻā̍yās tvā pa̱de va̱yaṁ nābhā̍ pṛthi̱vyā adhi̍ |
3.029.04c jāta̍vedo̱ ni dhī̍ma̱hy agne̍ ha̱vyāya̱ voḻha̍ve ||

3.029.05a मन्थ॑ता नरः क॒विमद्व॑यन्तं॒ प्रचे॑तसम॒मृतं॑ सु॒प्रती॑कम् ।
3.029.05c य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता॑द॒ग्निं न॑रो जनयता सु॒शेव॑म् ॥
3.029.05a mantha̍tā naraḥ ka̱vim adva̍yanta̱m prace̍tasam a̱mṛta̍ṁ su̱pratī̍kam |
3.029.05c ya̱jñasya̍ ke̱tum pra̍tha̱mam pu̱rastā̍d a̱gniṁ na̍ro janayatā su̱śeva̍m ||

3.029.06a यदी॒ मन्थ॑न्ति बा॒हुभि॒र्वि रो॑च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा ।
3.029.06c चि॒त्रो न याम॑न्न॒श्विनो॒रनि॑वृतः॒ परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह॑न् ॥
3.029.06a yadī̱ mantha̍nti bā̱hubhi̱r vi ro̍ca̱te 'śvo̱ na vā̱jy a̍ru̱ṣo vane̱ṣv ā |
3.029.06c ci̱tro na yāma̍nn a̱śvino̱r ani̍vṛta̱ḥ pari̍ vṛṇa̱kty aśma̍na̱s tṛṇā̱ daha̍n ||

3.029.07a जा॒तो अ॒ग्नी रो॑चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑ ।
3.029.07c यं दे॒वास॒ ईड्यं॑ विश्व॒विदं॑ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ॥
3.029.07a jā̱to a̱gnī ro̍cate̱ ceki̍tāno vā̱jī vipra̍ḥ kaviśa̱staḥ su̱dānu̍ḥ |
3.029.07c yaṁ de̱vāsa̱ īḍya̍ṁ viśva̱vida̍ṁ havya̱vāha̱m ada̍dhur adhva̱reṣu̍ ||

3.029.08a सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ॑ ।
3.029.08c दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥
3.029.08a sīda̍ hota̱ḥ sva u̍ lo̱ke ci̍ki̱tvān sā̱dayā̍ ya̱jñaṁ su̍kṛ̱tasya̱ yonau̍ |
3.029.08c de̱vā̱vīr de̱vān ha̱viṣā̍ yajā̱sy agne̍ bṛ̱had yaja̍māne̱ vayo̍ dhāḥ ||

3.029.09a कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे॑धन्त इतन॒ वाज॒मच्छ॑ ।
3.029.09c अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ येन॑ दे॒वासो॒ अस॑हन्त॒ दस्यू॑न् ॥
3.029.09a kṛ̱ṇota̍ dhū̱maṁ vṛṣa̍ṇaṁ sakhā̱yo 'sre̍dhanta itana̱ vāja̱m accha̍ |
3.029.09c a̱yam a̱gniḥ pṛ̍tanā̱ṣāṭ su̱vīro̱ yena̍ de̱vāso̱ asa̍hanta̱ dasyū̍n ||

3.029.10a अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
3.029.10c तं जा॒नन्न॑ग्न॒ आ सी॒दाथा॑ नो वर्धया॒ गिरः॑ ॥
3.029.10a a̱yaṁ te̱ yoni̍r ṛ̱tviyo̱ yato̍ jā̱to aro̍cathāḥ |
3.029.10c taṁ jā̱nann a̍gna̱ ā sī̱dāthā̍ no vardhayā̱ gira̍ḥ ||

3.029.11a तनू॒नपा॑दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो॑ भवति॒ यद्वि॒जाय॑ते ।
3.029.11c मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो॑ अभव॒त्सरी॑मणि ॥
3.029.11a tanū̱napā̍d ucyate̱ garbha̍ āsu̱ro narā̱śaṁso̍ bhavati̱ yad vi̱jāya̍te |
3.029.11c mā̱ta̱riśvā̱ yad ami̍mīta mā̱tari̱ vāta̍sya̱ sargo̍ abhava̱t sarī̍maṇi ||

3.029.12a सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः ।
3.029.12c अग्ने॑ स्वध्व॒रा कृ॑णु दे॒वान्दे॑वय॒ते य॑ज ॥
3.029.12a su̱ni̱rmathā̱ nirma̍thitaḥ suni̱dhā nihi̍taḥ ka̱viḥ |
3.029.12c agne̍ svadhva̱rā kṛ̍ṇu de̱vān de̍vaya̱te ya̍ja ||

3.029.13a अजी॑जनन्न॒मृतं॒ मर्त्या॑सोऽस्रे॒माणं॑ त॒रणिं॑ वी॒ळुज॑म्भम् ।
3.029.13c दश॒ स्वसा॑रो अ॒ग्रुवः॑ समी॒चीः पुमां॑सं जा॒तम॒भि सं र॑भन्ते ॥
3.029.13a ajī̍janann a̱mṛta̱m martyā̍so 'sre̱māṇa̍ṁ ta̱raṇi̍ṁ vī̱ḻuja̍mbham |
3.029.13c daśa̱ svasā̍ro a̱gruva̍ḥ samī̱cīḥ pumā̍ṁsaṁ jā̱tam a̱bhi saṁ ra̍bhante ||

3.029.14a प्र स॒प्तहो॑ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो॑च॒दूध॑नि ।
3.029.14c न नि मि॑षति सु॒रणो॑ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा॑यत ॥
3.029.14a pra sa̱ptaho̍tā sana̱kād a̍rocata mā̱tur u̱pasthe̱ yad aśo̍ca̱d ūdha̍ni |
3.029.14c na ni mi̍ṣati su̱raṇo̍ di̱ve-di̍ve̱ yad asu̍rasya ja̱ṭharā̱d ajā̍yata ||

3.029.15a अ॒मि॒त्रा॒युधो॑ म॒रुता॑मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः ।
3.029.15c द्यु॒म्नव॒द्ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे॑ अ॒ग्निं समी॑धिरे ॥
3.029.15a a̱mi̱trā̱yudho̍ ma̱rutā̍m iva pra̱yāḥ pra̍thama̱jā brahma̍ṇo̱ viśva̱m id vi̍duḥ |
3.029.15c dyu̱mnava̱d brahma̍ kuśi̱kāsa̱ eri̍ra̱ eka̍-eko̱ dame̍ a̱gniṁ sam ī̍dhire ||

3.029.16a यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह ।
3.029.16c ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥
3.029.16a yad a̱dya tvā̍ praya̱ti ya̱jñe a̱smin hota̍ś ciki̱tvo 'vṛ̍ṇīmahī̱ha |
3.029.16c dhru̱vam a̍yā dhru̱vam u̱tāśa̍miṣṭhāḥ prajā̱nan vi̱dvām̐ upa̍ yāhi̱ soma̍m ||



3.030.01a इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां॑सि ।
3.030.01c तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ॥
3.030.01a i̱cchanti̍ tvā so̱myāsa̱ḥ sakhā̍yaḥ su̱nvanti̱ soma̱ṁ dadha̍ti̱ prayā̍ṁsi |
3.030.01c titi̍kṣante a̱bhiśa̍sti̱ṁ janā̍nā̱m indra̱ tvad ā kaś ca̱na hi pra̍ke̱taḥ ||

3.030.02a न ते॑ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम् ।
3.030.02c स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ॥
3.030.02a na te̍ dū̱re pa̍ra̱mā ci̱d rajā̱ṁsy ā tu pra yā̍hi harivo̱ hari̍bhyām |
3.030.02c sthi̱rāya̱ vṛṣṇe̱ sava̍nā kṛ̱temā yu̱ktā grāvā̍ṇaḥ samidhā̱ne a̱gnau ||

3.030.03a इन्द्रः॑ सु॒शिप्रो॑ म॒घवा॒ तरु॑त्रो म॒हाव्रा॑तस्तुविकू॒र्मिर्ऋघा॑वान् ।
3.030.03c यदु॒ग्रो धा बा॑धि॒तो मर्त्ये॑षु॒ क्व१॒॑ त्या ते॑ वृषभ वी॒र्या॑णि ॥
3.030.03a indra̍ḥ su̱śipro̍ ma̱ghavā̱ taru̍tro ma̱hāvrā̍tas tuvikū̱rmir ṛghā̍vān |
3.030.03c yad u̱gro dhā bā̍dhi̱to martye̍ṣu̱ kva1̱̍ tyā te̍ vṛṣabha vī̱ryā̍ṇi ||

3.030.04a त्वं हि ष्मा॑ च्या॒वय॒न्नच्यु॑ता॒न्येको॑ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः ।
3.030.04c तव॒ द्यावा॑पृथि॒वी पर्व॑ता॒सोऽनु॑ व्र॒ताय॒ निमि॑तेव तस्थुः ॥
3.030.04a tvaṁ hi ṣmā̍ cyā̱vaya̱nn acyu̍tā̱ny eko̍ vṛ̱trā cara̍si̱ jighna̍mānaḥ |
3.030.04c tava̱ dyāvā̍pṛthi̱vī parva̍tā̱so 'nu̍ vra̱tāya̱ nimi̍teva tasthuḥ ||

3.030.05a उ॒ताभ॑ये पुरुहूत॒ श्रवो॑भि॒रेको॑ दृ॒ळ्हम॑वदो वृत्र॒हा सन् ।
3.030.05c इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ॥
3.030.05a u̱tābha̍ye puruhūta̱ śravo̍bhi̱r eko̍ dṛ̱ḻham a̍vado vṛtra̱hā san |
3.030.05c i̱me ci̍d indra̱ roda̍sī apā̱re yat sa̍ṁgṛ̱bhṇā ma̍ghavan kā̱śir it te̍ ||

3.030.06a प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न् ।
3.030.06c ज॒हि प्र॑ती॒चो अ॑नू॒चः परा॑चो॒ विश्वं॑ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ॥
3.030.06a pra sū ta̍ indra pra̱vatā̱ hari̍bhyā̱m pra te̱ vajra̍ḥ pramṛ̱ṇann e̍tu̱ śatrū̍n |
3.030.06c ja̱hi pra̍tī̱co a̍nū̱caḥ parā̍co̱ viśva̍ṁ sa̱tyaṁ kṛ̍ṇuhi vi̱ṣṭam a̍stu ||

3.030.07a यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्यं१॒॑ सः ।
3.030.07c भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची॑ स॒हस्र॑दाना पुरुहूत रा॒तिः ॥
3.030.07a yasmai̱ dhāyu̱r ada̍dhā̱ martyā̱yābha̍ktaṁ cid bhajate ge̱hya1̱̍ṁ saḥ |
3.030.07c bha̱drā ta̍ indra suma̱tir ghṛ̱tācī̍ sa̱hasra̍dānā puruhūta rā̱tiḥ ||

3.030.08a स॒हदा॑नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सं पि॑ण॒क्कुणा॑रुम् ।
3.030.08c अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ॥
3.030.08a sa̱hadā̍num puruhūta kṣi̱yanta̍m aha̱stam i̍ndra̱ sam pi̍ṇa̱k kuṇā̍rum |
3.030.08c a̱bhi vṛ̱traṁ vardha̍māna̱m piyā̍rum a̱pāda̍m indra ta̱vasā̍ jaghantha ||

3.030.09a नि सा॑म॒नामि॑षि॒रामि॑न्द्र॒ भूमिं॑ म॒हीम॑पा॒रां सद॑ने ससत्थ ।
3.030.09c अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू॑ताः ॥
3.030.09a ni sā̍ma̱nām i̍ṣi̱rām i̍ndra̱ bhūmi̍m ma̱hīm a̍pā̱rāṁ sada̍ne sasattha |
3.030.09c asta̍bhnā̱d dyāṁ vṛ̍ṣa̱bho a̱ntari̍kṣa̱m arṣa̱ntv āpa̱s tvaye̱ha prasū̍tāḥ ||

3.030.10a अ॒ला॒तृ॒णो व॒ल इ॑न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या॑र ।
3.030.10c सु॒गान्प॒थो अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणीः॑ पुरुहू॒तं धम॑न्तीः ॥
3.030.10a a̱lā̱tṛ̱ṇo va̱la i̍ndra vra̱jo goḥ pu̱rā hanto̱r bhaya̍māno̱ vy ā̍ra |
3.030.10c su̱gān pa̱tho a̍kṛṇon ni̱raje̱ gāḥ prāva̱n vāṇī̍ḥ puruhū̱taṁ dhama̍ntīḥ ||

3.030.11a एको॒ द्वे वसु॑मती समी॒ची इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् ।
3.030.11c उ॒तान्तरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ॥
3.030.11a eko̱ dve vasu̍matī samī̱cī indra̱ ā pa̍prau pṛthi̱vīm u̱ta dyām |
3.030.11c u̱tāntari̍kṣād a̱bhi na̍ḥ samī̱ka i̱ṣo ra̱thīḥ sa̱yuja̍ḥ śūra̱ vājā̍n ||

3.030.12a दिशः॒ सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः ।
3.030.12c सं यदान॒ळध्व॑न॒ आदिदश्वै॑र्वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ॥
3.030.12a diśa̱ḥ sūryo̱ na mi̍nāti̱ pradi̍ṣṭā di̱ve-di̍ve̱ harya̍śvaprasūtāḥ |
3.030.12c saṁ yad āna̱ḻ adhva̍na̱ ād id aśvai̍r vi̱moca̍naṁ kṛṇute̱ tat tv a̍sya ||

3.030.13a दिदृ॑क्षन्त उ॒षसो॒ याम॑न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी॑कम् ।
3.030.13c विश्वे॑ जानन्ति महि॒ना यदागा॒दिन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ॥
3.030.13a didṛ̍kṣanta u̱ṣaso̱ yāma̍nn a̱ktor vi̱vasva̍tyā̱ mahi̍ ci̱tram anī̍kam |
3.030.13c viśve̍ jānanti mahi̱nā yad āgā̱d indra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ ||

3.030.14a महि॒ ज्योति॒र्निहि॑तं व॒क्षणा॑स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः ।
3.030.14c विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया॑यां॒ यत्सी॒मिन्द्रो॒ अद॑धा॒द्भोज॑नाय ॥
3.030.14a mahi̱ jyoti̱r nihi̍taṁ va̱kṣaṇā̍sv ā̱mā pa̱kvaṁ ca̍rati̱ bibhra̍tī̱ gauḥ |
3.030.14c viśva̱ṁ svādma̱ sambhṛ̍tam u̱sriyā̍yā̱ṁ yat sī̱m indro̱ ada̍dhā̱d bhoja̍nāya ||

3.030.15a इन्द्र॒ दृह्य॑ यामको॒शा अ॑भूवन्य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः ।
3.030.15c दु॒र्मा॒यवो॑ दु॒रेवा॒ मर्त्या॑सो निष॒ङ्गिणो॑ रि॒पवो॒ हन्त्वा॑सः ॥
3.030.15a indra̱ dṛhya̍ yāmako̱śā a̍bhūvan ya̱jñāya̍ śikṣa gṛṇa̱te sakhi̍bhyaḥ |
3.030.15c du̱rmā̱yavo̍ du̱revā̱ martyā̍so niṣa̱ṅgiṇo̍ ri̱pavo̱ hantvā̍saḥ ||

3.030.16a सं घोषः॑ शृण्वेऽव॒मैर॒मित्रै॑र्ज॒ही न्ये॑ष्व॒शनिं॒ तपि॑ष्ठाम् ।
3.030.16c वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व ज॒हि रक्षो॑ मघवन्र॒न्धय॑स्व ॥
3.030.16a saṁ ghoṣa̍ḥ śṛṇve 'va̱mair a̱mitrai̍r ja̱hī ny e̍ṣv a̱śani̱ṁ tapi̍ṣṭhām |
3.030.16c vṛ̱ścem a̱dhastā̱d vi ru̍jā̱ saha̍sva ja̱hi rakṣo̍ maghavan ra̱ndhaya̍sva ||

3.030.17a उद्वृ॑ह॒ रक्षः॑ स॒हमू॑लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं॑ शृणीहि ।
3.030.17c आ कीव॑तः सल॒लूकं॑ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥
3.030.17a ud vṛ̍ha̱ rakṣa̍ḥ sa̱hamū̍lam indra vṛ̱ścā madhya̱m praty agra̍ṁ śṛṇīhi |
3.030.17c ā kīva̍taḥ sala̱lūka̍ṁ cakartha brahma̱dviṣe̱ tapu̍ṣiṁ he̱tim a̍sya ||

3.030.18a स्व॒स्तये॑ वा॒जिभि॑श्च प्रणेतः॒ सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः ।
3.030.18c रा॒यो व॒न्तारो॑ बृह॒तः स्या॑मा॒स्मे अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न् ॥
3.030.18a sva̱staye̍ vā̱jibhi̍ś ca praṇeta̱ḥ saṁ yan ma̱hīr iṣa̍ ā̱satsi̍ pū̱rvīḥ |
3.030.18c rā̱yo va̱ntāro̍ bṛha̱taḥ syā̍mā̱sme a̍stu̱ bhaga̍ indra pra̱jāvā̍n ||

3.030.19a आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्तं॒ नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के ।
3.030.19c ऊ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे तमा पृ॑ण वसुपते॒ वसू॑नाम् ॥
3.030.19a ā no̍ bhara̱ bhaga̍m indra dyu̱manta̱ṁ ni te̍ de̱ṣṇasya̍ dhīmahi prare̱ke |
3.030.19c ū̱rva i̍va paprathe̱ kāmo̍ a̱sme tam ā pṛ̍ṇa vasupate̱ vasū̍nām ||

3.030.20a इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
3.030.20c स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥
3.030.20a i̱maṁ kāma̍m mandayā̱ gobhi̱r aśvai̍ś ca̱ndrava̍tā̱ rādha̍sā pa̱pratha̍ś ca |
3.030.20c sva̱ryavo̍ ma̱tibhi̱s tubhya̱ṁ viprā̱ indrā̍ya̱ vāha̍ḥ kuśi̱kāso̍ akran ||

3.030.21a आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं॑ स॒नयो॑ यन्तु॒ वाजाः॑ ।
3.030.21c दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः ॥
3.030.21a ā no̍ go̱trā da̍rdṛhi gopate̱ gāḥ sam a̱smabhya̍ṁ sa̱nayo̍ yantu̱ vājā̍ḥ |
3.030.21c di̱vakṣā̍ asi vṛṣabha sa̱tyaśu̍ṣmo̱ 'smabhya̱ṁ su ma̍ghavan bodhi go̱dāḥ ||

3.030.22a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
3.030.22c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
3.030.22a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.030.22c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



3.031.01a शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् ।
3.031.01c पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन्त्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ॥
3.031.01a śāsa̱d vahni̍r duhi̱tur na̱ptya̍ṁ gād vi̱dvām̐ ṛ̱tasya̱ dīdhi̍tiṁ sapa̱ryan |
3.031.01c pi̱tā yatra̍ duhi̱tuḥ seka̍m ṛ̱ñjan saṁ śa̱gmye̍na̱ mana̍sā dadha̱nve ||

3.031.02a न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धान॑म् ।
3.031.02c यदी॑ मा॒तरो॑ ज॒नय॑न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋ॒न्धन् ॥
3.031.02a na jā̱maye̱ tānvo̍ ri̱ktham ā̍raik ca̱kāra̱ garbha̍ṁ sani̱tur ni̱dhāna̍m |
3.031.02c yadī̍ mā̱taro̍ ja̱naya̍nta̱ vahni̍m a̱nyaḥ ka̱rtā su̱kṛto̍r a̱nya ṛ̱ndhan ||

3.031.03a अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॒॑ रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ ।
3.031.03c म॒हान्गर्भो॒ मह्या जा॒तमे॑षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ॥
3.031.03a a̱gnir ja̍jñe ju̱hvā̱3̱̍ reja̍māno ma̱has pu̱trām̐ a̍ru̱ṣasya̍ pra̱yakṣe̍ |
3.031.03c ma̱hān garbho̱ mahy ā jā̱tam e̍ṣām ma̱hī pra̱vṛd dharya̍śvasya ya̱jñaiḥ ||

3.031.04a अ॒भि जैत्री॑रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् ।
3.031.04c तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षासः॒ पति॒र्गवा॑मभव॒देक॒ इन्द्रः॑ ॥
3.031.04a a̱bhi jaitrī̍r asacanta spṛdhā̱nam mahi̱ jyoti̱s tama̍so̱ nir a̍jānan |
3.031.04c taṁ jā̍na̱tīḥ praty ud ā̍yann u̱ṣāsa̱ḥ pati̱r gavā̍m abhava̱d eka̱ indra̍ḥ ||

3.031.05a वी॒ळौ स॒तीर॒भि धीरा॑ अतृन्दन्प्रा॒चाहि॑न्व॒न्मन॑सा स॒प्त विप्राः॑ ।
3.031.05c विश्वा॑मविन्दन्प॒थ्या॑मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ॥
3.031.05a vī̱ḻau sa̱tīr a̱bhi dhīrā̍ atṛndan prā̱cāhi̍nva̱n mana̍sā sa̱pta viprā̍ḥ |
3.031.05c viśvā̍m avindan pa̱thyā̍m ṛ̱tasya̍ prajā̱nann it tā nama̱sā vi̍veśa ||

3.031.06a वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः ।
3.031.06c अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥
3.031.06a vi̱dad yadī̍ sa̱ramā̍ ru̱gṇam adre̱r mahi̱ pātha̍ḥ pū̱rvyaṁ sa̱dhrya̍k kaḥ |
3.031.06c agra̍ṁ nayat su̱pady akṣa̍rāṇā̱m acchā̱ rava̍m pratha̱mā jā̍na̱tī gā̍t ||

3.031.07a अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू॑दयत्सु॒कृते॒ गर्भ॒मद्रिः॑ ।
3.031.07c स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा॑भव॒दङ्गि॑राः स॒द्यो अर्च॑न् ॥
3.031.07a aga̍cchad u̱ vipra̍tamaḥ sakhī̱yann asū̍dayat su̱kṛte̱ garbha̱m adri̍ḥ |
3.031.07c sa̱sāna̱ maryo̱ yuva̍bhir makha̱syann athā̍bhava̱d aṅgi̍rāḥ sa̱dyo arca̍n ||

3.031.08a स॒तःस॑तः प्रति॒मानं॑ पुरो॒भूर्विश्वा॑ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण॑म् ।
3.031.08c प्र णो॑ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न्त्सखा॒ सखीँ॑रमुञ्च॒न्निर॑व॒द्यात् ॥
3.031.08a sa̱taḥ-sa̍taḥ prati̱māna̍m puro̱bhūr viśvā̍ veda̱ jani̍mā̱ hanti̱ śuṣṇa̍m |
3.031.08c pra ṇo̍ di̱vaḥ pa̍da̱vīr ga̱vyur arca̱n sakhā̱ sakhī̍m̐r amuñca̱n nir a̍va̱dyāt ||

3.031.09a नि ग॑व्य॒ता मन॑सा सेदुर॒र्कैः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
3.031.09c इ॒दं चि॒न्नु सद॑नं॒ भूर्ये॑षां॒ येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ॥
3.031.09a ni ga̍vya̱tā mana̍sā sedur a̱rkaiḥ kṛ̍ṇvā̱nāso̍ amṛta̱tvāya̍ gā̱tum |
3.031.09c i̱daṁ ci̱n nu sada̍na̱m bhūry e̍ṣā̱ṁ yena̱ māsā̱m̐ asi̍ṣāsann ṛ̱tena̍ ||

3.031.10a स॒म्पश्य॑माना अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः ।
3.031.10c वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ॥
3.031.10a sa̱mpaśya̍mānā amadann a̱bhi svam paya̍ḥ pra̱tnasya̱ reta̍so̱ dughā̍nāḥ |
3.031.10c vi roda̍sī atapa̱d ghoṣa̍ eṣāṁ jā̱te ni̱ṣṭhām ada̍dhu̱r goṣu̍ vī̱rān ||

3.031.11a स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया॑ असृज॒दिन्द्रो॑ अ॒र्कैः ।
3.031.11c उ॒रू॒च्य॑स्मै घृ॒तव॒द्भर॑न्ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ॥
3.031.11a sa jā̱tebhi̍r vṛtra̱hā sed u̍ ha̱vyair ud u̱sriyā̍ asṛja̱d indro̍ a̱rkaiḥ |
3.031.11c u̱rū̱cy a̍smai ghṛ̱tava̱d bhara̍ntī̱ madhu̱ svādma̍ duduhe̱ jenyā̱ gauḥ ||

3.031.12a पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी॑मत्सु॒कृतो॒ वि हि ख्यन् ।
3.031.12c वि॒ष्क॒भ्नन्तः॒ स्कम्भ॑नेना॒ जनि॑त्री॒ आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ॥
3.031.12a pi̱tre ci̍c cakru̱ḥ sada̍na̱ṁ sam a̍smai̱ mahi̱ tviṣī̍mat su̱kṛto̱ vi hi khyan |
3.031.12c vi̱ṣka̱bhnanta̱ḥ skambha̍nenā̱ jani̍trī̱ āsī̍nā ū̱rdhvaṁ ra̍bha̱saṁ vi mi̍nvan ||

3.031.13a म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात्स॑द्यो॒वृधं॑ वि॒भ्वं१॒॑ रोद॑स्योः ।
3.031.13c गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इन्द्रा॑य॒ तवि॑षी॒रनु॑त्ताः ॥
3.031.13a ma̱hī yadi̍ dhi̱ṣaṇā̍ śi̱śnathe̱ dhāt sa̍dyo̱vṛdha̍ṁ vi̱bhva1̱̍ṁ roda̍syoḥ |
3.031.13c giro̱ yasmi̍nn anava̱dyāḥ sa̍mī̱cīr viśvā̱ indrā̍ya̱ tavi̍ṣī̱r anu̍ttāḥ ||

3.031.14a मह्या ते॑ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो॑ यन्ति पू॒र्वीः ।
3.031.14c महि॑ स्तो॒त्रमव॒ आग॑न्म सू॒रेर॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ॥
3.031.14a mahy ā te̍ sa̱khyaṁ va̍śmi śa̱ktīr ā vṛ̍tra̱ghne ni̱yuto̍ yanti pū̱rvīḥ |
3.031.14c mahi̍ sto̱tram ava̱ āga̍nma sū̱rer a̱smāka̱ṁ su ma̍ghavan bodhi go̱pāḥ ||

3.031.15a महि॒ क्षेत्रं॑ पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै॑रत् ।
3.031.15c इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम् ॥
3.031.15a mahi̱ kṣetra̍m pu̱ru śca̱ndraṁ vi̍vi̱dvān ād it sakhi̍bhyaś ca̱ratha̱ṁ sam ai̍rat |
3.031.15c indro̱ nṛbhi̍r ajana̱d dīdyā̍naḥ sā̱kaṁ sūrya̍m u̱ṣasa̍ṁ gā̱tum a̱gnim ||

3.031.16a अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॒॑ दमू॑नाः॒ प्र स॒ध्रीची॑रसृजद्वि॒श्वश्च॑न्द्राः ।
3.031.16c मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ॥
3.031.16a a̱paś ci̍d e̱ṣa vi̱bhvo̱3̱̍ damū̍nā̱ḥ pra sa̱dhrīcī̍r asṛjad vi̱śvaśca̍ndrāḥ |
3.031.16c madhva̍ḥ punā̱nāḥ ka̱vibhi̍ḥ pa̱vitrai̱r dyubhi̍r hinvanty a̱ktubhi̱r dhanu̍trīḥ ||

3.031.17a अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे ।
3.031.17c परि॒ यत्ते॑ महि॒मानं॑ वृ॒जध्यै॒ सखा॑य इन्द्र॒ काम्या॑ ऋजि॒प्याः ॥
3.031.17a anu̍ kṛ̱ṣṇe vasu̍dhitī jihāte u̱bhe sūrya̍sya ma̱ṁhanā̱ yaja̍tre |
3.031.17c pari̱ yat te̍ mahi̱māna̍ṁ vṛ̱jadhyai̱ sakhā̍ya indra̱ kāmyā̍ ṛji̱pyāḥ ||

3.031.18a पति॑र्भव वृत्रहन्त्सू॒नृता॑नां गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः ।
3.031.18c आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ॥
3.031.18a pati̍r bhava vṛtrahan sū̱nṛtā̍nāṁ gi̱rāṁ vi̱śvāyu̍r vṛṣa̱bho va̍yo̱dhāḥ |
3.031.18c ā no̍ gahi sa̱khyebhi̍ḥ śi̱vebhi̍r ma̱hān ma̱hībhi̍r ū̱tibhi̍ḥ sara̱ṇyan ||

3.031.19a तम॑ङ्गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जाम् ।
3.031.19c द्रुहो॒ वि या॑हि बहु॒ला अदे॑वीः॒ स्व॑श्च नो मघवन्त्सा॒तये॑ धाः ॥
3.031.19a tam a̍ṅgira̱svan nama̍sā sapa̱ryan navya̍ṁ kṛṇomi̱ sanya̍se purā̱jām |
3.031.19c druho̱ vi yā̍hi bahu̱lā ade̍vī̱ḥ sva̍ś ca no maghavan sā̱taye̍ dhāḥ ||

3.031.20a मिहः॑ पाव॒काः प्रत॑ता अभूवन्त्स्व॒स्ति नः॑ पिपृहि पा॒रमा॑साम् ।
3.031.20c इन्द्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥
3.031.20a miha̍ḥ pāva̱kāḥ prata̍tā abhūvan sva̱sti na̍ḥ pipṛhi pā̱ram ā̍sām |
3.031.20c indra̱ tvaṁ ra̍thi̱raḥ pā̍hi no ri̱ṣo ma̱kṣū-ma̍kṣū kṛṇuhi go̱jito̍ naḥ ||

3.031.21a अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अ॒न्तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् ।
3.031.21c प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥
3.031.21a ade̍diṣṭa vṛtra̱hā gopa̍ti̱r gā a̱ntaḥ kṛ̱ṣṇām̐ a̍ru̱ṣair dhāma̍bhir gāt |
3.031.21c pra sū̱nṛtā̍ di̱śamā̍na ṛ̱tena̱ dura̍ś ca̱ viśvā̍ avṛṇo̱d apa̱ svāḥ ||

3.031.22a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
3.031.22c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
3.031.22a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.031.22c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



3.032.01a इन्द्र॒ सोमं॑ सोमपते॒ पिबे॒मं माध्यं॑दिनं॒ सव॑नं॒ चारु॒ यत्ते॑ ।
3.032.01c प्र॒प्रुथ्या॒ शिप्रे॑ मघवन्नृजीषिन्वि॒मुच्या॒ हरी॑ इ॒ह मा॑दयस्व ॥
3.032.01a indra̱ soma̍ṁ somapate̱ pibe̱mam mādhya̍ṁdina̱ṁ sava̍na̱ṁ cāru̱ yat te̍ |
3.032.01c pra̱pruthyā̱ śipre̍ maghavann ṛjīṣin vi̱mucyā̱ harī̍ i̱ha mā̍dayasva ||

3.032.02a गवा॑शिरं म॒न्थिन॑मिन्द्र शु॒क्रं पिबा॒ सोमं॑ ररि॒मा ते॒ मदा॑य ।
3.032.02c ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा॑ रु॒द्रैस्तृ॒पदा वृ॑षस्व ॥
3.032.02a gavā̍śiram ma̱nthina̍m indra śu̱kram pibā̱ soma̍ṁ rari̱mā te̱ madā̍ya |
3.032.02c bra̱hma̱kṛtā̱ māru̍tenā ga̱ṇena̍ sa̱joṣā̍ ru̱drais tṛ̱pad ā vṛ̍ṣasva ||

3.032.03a ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्च॑न्त इन्द्र म॒रुत॑स्त॒ ओजः॑ ।
3.032.03c माध्यं॑दिने॒ सव॑ने वज्रहस्त॒ पिबा॑ रु॒द्रेभिः॒ सग॑णः सुशिप्र ॥
3.032.03a ye te̱ śuṣma̱ṁ ye tavi̍ṣī̱m ava̍rdha̱nn arca̍nta indra ma̱ruta̍s ta̱ oja̍ḥ |
3.032.03c mādhya̍ṁdine̱ sava̍ne vajrahasta̱ pibā̍ ru̱drebhi̱ḥ saga̍ṇaḥ suśipra ||

3.032.04a त इन्न्व॑स्य॒ मधु॑मद्विविप्र॒ इन्द्र॑स्य॒ शर्धो॑ म॒रुतो॒ य आस॑न् ।
3.032.04c येभि॑र्वृ॒त्रस्ये॑षि॒तो वि॒वेदा॑म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ॥
3.032.04a ta in nv a̍sya̱ madhu̍mad vivipra̱ indra̍sya̱ śardho̍ ma̱ruto̱ ya āsa̍n |
3.032.04c yebhi̍r vṛ̱trasye̍ṣi̱to vi̱vedā̍ma̱rmaṇo̱ manya̍mānasya̱ marma̍ ||

3.032.05a म॒नु॒ष्वदि॑न्द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या॑य ।
3.032.05c स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो अर्णा॑ सिसर्षि ॥
3.032.05a ma̱nu̱ṣvad i̍ndra̱ sava̍naṁ juṣā̱ṇaḥ pibā̱ soma̱ṁ śaśva̍te vī̱ryā̍ya |
3.032.05c sa ā va̍vṛtsva haryaśva ya̱jñaiḥ sa̍ra̱ṇyubhi̍r a̱po arṇā̍ sisarṣi ||

3.032.06a त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ अत्याँ॑ इव॒ प्रासृ॑जः॒ सर्त॒वाजौ ।
3.032.06c शया॑नमिन्द्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे॑वम् ॥
3.032.06a tvam a̱po yad dha̍ vṛ̱traṁ ja̍gha̱nvām̐ atyā̍m̐ iva̱ prāsṛ̍ja̱ḥ sarta̱vājau |
3.032.06c śayā̍nam indra̱ cara̍tā va̱dhena̍ vavri̱vāṁsa̱m pari̍ de̱vīr ade̍vam ||

3.032.07a यजा॑म॒ इन्नम॑सा वृ॒द्धमिन्द्रं॑ बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् ।
3.032.07c यस्य॑ प्रि॒ये म॒मतु॑र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं॑ म॒माते॑ ॥
3.032.07a yajā̍ma̱ in nama̍sā vṛ̱ddham indra̍m bṛ̱hanta̍m ṛ̱ṣvam a̱jara̱ṁ yuvā̍nam |
3.032.07c yasya̍ pri̱ye ma̱matu̍r ya̱jñiya̍sya̱ na roda̍sī mahi̱māna̍m ma̱māte̍ ||

3.032.08a इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे॑ ।
3.032.08c दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं॑ सु॒दंसाः॑ ॥
3.032.08a indra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ vra̱tāni̍ de̱vā na mi̍nanti̱ viśve̍ |
3.032.08c dā̱dhāra̱ yaḥ pṛ̍thi̱vīṁ dyām u̱temāṁ ja̱jāna̱ sūrya̍m u̱ṣasa̍ṁ su̱daṁsā̍ḥ ||

3.032.09a अद्रो॑घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोम॑म् ।
3.032.09c न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासाः॑ श॒रदो॑ वरन्त ॥
3.032.09a adro̍gha sa̱tyaṁ tava̱ tan ma̍hi̱tvaṁ sa̱dyo yaj jā̱to api̍bo ha̱ soma̍m |
3.032.09c na dyāva̍ indra ta̱vasa̍s ta̱ ojo̱ nāhā̱ na māsā̍ḥ śa̱rado̍ varanta ||

3.032.10a त्वं स॒द्यो अ॑पिबो जा॒त इ॑न्द्र॒ मदा॑य॒ सोमं॑ पर॒मे व्यो॑मन् ।
3.032.10c यद्ध॒ द्यावा॑पृथि॒वी आवि॑वेशी॒रथा॑भवः पू॒र्व्यः का॒रुधा॑याः ॥
3.032.10a tvaṁ sa̱dyo a̍pibo jā̱ta i̍ndra̱ madā̍ya̱ soma̍m para̱me vyo̍man |
3.032.10c yad dha̱ dyāvā̍pṛthi̱vī āvi̍veśī̱r athā̍bhavaḥ pū̱rvyaḥ kā̱rudhā̍yāḥ ||

3.032.11a अह॒न्नहिं॑ परि॒शया॑न॒मर्ण॑ ओजा॒यमा॑नं तुविजात॒ तव्या॑न् ।
3.032.11c न ते॑ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया॑ स्फि॒ग्या॒३॒॑ क्षामव॑स्थाः ॥
3.032.11a aha̱nn ahi̍m pari̱śayā̍na̱m arṇa̍ ojā̱yamā̍naṁ tuvijāta̱ tavyā̍n |
3.032.11c na te̍ mahi̱tvam anu̍ bhū̱d adha̱ dyaur yad a̱nyayā̍ sphi̱gyā̱3̱̍ kṣām ava̍sthāḥ ||

3.032.12a य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो॑मो मि॒येधः॑ ।
3.032.12c य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन्य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ॥
3.032.12a ya̱jño hi ta̍ indra̱ vardha̍no̱ bhūd u̱ta pri̱yaḥ su̱taso̍mo mi̱yedha̍ḥ |
3.032.12c ya̱jñena̍ ya̱jñam a̍va ya̱jñiya̱ḥ san ya̱jñas te̱ vajra̍m ahi̱hatya̍ āvat ||

3.032.13a य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे अ॒र्वागैनं॑ सु॒म्नाय॒ नव्य॑से ववृत्याम् ।
3.032.13c यः स्तोमे॑भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ॥
3.032.13a ya̱jñenendra̱m ava̱sā ca̍kre a̱rvāg aina̍ṁ su̱mnāya̱ navya̍se vavṛtyām |
3.032.13c yaḥ stome̍bhir vāvṛ̱dhe pū̱rvyebhi̱r yo ma̍dhya̱mebhi̍r u̱ta nūta̍nebhiḥ ||

3.032.14a वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ ।
3.032.14c अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ॥
3.032.14a vi̱veṣa̱ yan mā̍ dhi̱ṣaṇā̍ ja̱jāna̱ stavai̍ pu̱rā pāryā̱d indra̱m ahna̍ḥ |
3.032.14c aṁha̍so̱ yatra̍ pī̱para̱d yathā̍ no nā̱veva̱ yānta̍m u̱bhaye̍ havante ||

3.032.15a आपू॑र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिसिचे॒ पिब॑ध्यै ।
3.032.15c समु॑ प्रि॒या आव॑वृत्र॒न्मदा॑य प्रदक्षि॒णिद॒भि सोमा॑स॒ इन्द्र॑म् ॥
3.032.15a āpū̍rṇo asya ka̱laśa̱ḥ svāhā̱ sekte̍va̱ kośa̍ṁ sisice̱ piba̍dhyai |
3.032.15c sam u̍ pri̱yā āva̍vṛtra̱n madā̍ya pradakṣi̱ṇid a̱bhi somā̍sa̱ indra̍m ||

3.032.16a न त्वा॑ गभी॒रः पु॑रुहूत॒ सिन्धु॒र्नाद्र॑यः॒ परि॒ षन्तो॑ वरन्त ।
3.032.16c इ॒त्था सखि॑भ्य इषि॒तो यदि॒न्द्रा दृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ॥
3.032.16a na tvā̍ gabhī̱raḥ pu̍ruhūta̱ sindhu̱r nādra̍ya̱ḥ pari̱ ṣanto̍ varanta |
3.032.16c i̱tthā sakhi̍bhya iṣi̱to yad i̱ndrā dṛ̱ḻhaṁ ci̱d aru̍jo̱ gavya̍m ū̱rvam ||

3.032.17a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
3.032.17c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
3.032.17a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.032.17c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



3.033.01a प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे॑ इव॒ विषि॑ते॒ हास॑माने ।
3.033.01c गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट् छुतु॒द्री पय॑सा जवेते ॥
3.033.01a pra parva̍tānām uśa̱tī u̱pasthā̱d aśve̍ iva̱ viṣi̍te̱ hāsa̍māne |
3.033.01c gāve̍va śu̱bhre mā̱tarā̍ rihā̱ṇe vipā̍ṭ chutu̱drī paya̍sā javete ||

3.033.02a इन्द्रे॑षिते प्रस॒वं भिक्ष॑माणे॒ अच्छा॑ समु॒द्रं र॒थ्ये॑व याथः ।
3.033.02c स॒मा॒रा॒णे ऊ॒र्मिभिः॒ पिन्व॑माने अ॒न्या वा॑म॒न्यामप्ये॑ति शुभ्रे ॥
3.033.02a indre̍ṣite prasa̱vam bhikṣa̍māṇe̱ acchā̍ samu̱draṁ ra̱thye̍va yāthaḥ |
3.033.02c sa̱mā̱rā̱ṇe ū̱rmibhi̱ḥ pinva̍māne a̱nyā vā̍m a̱nyām apy e̍ti śubhre ||

3.033.03a अच्छा॒ सिन्धुं॑ मा॒तृत॑मामयासं॒ विपा॑शमु॒र्वीं सु॒भगा॑मगन्म ।
3.033.03c व॒त्समि॑व मा॒तरा॑ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर॑न्ती ॥
3.033.03a acchā̱ sindhu̍m mā̱tṛta̍mām ayāsa̱ṁ vipā̍śam u̱rvīṁ su̱bhagā̍m aganma |
3.033.03c va̱tsam i̍va mā̱tarā̍ saṁrihā̱ṇe sa̍mā̱naṁ yoni̱m anu̍ sa̱ṁcara̍ntī ||

3.033.04a ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं॑ दे॒वकृ॑तं॒ चर॑न्तीः ।
3.033.04c न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ॥
3.033.04a e̱nā va̱yam paya̍sā̱ pinva̍mānā̱ anu̱ yoni̍ṁ de̱vakṛ̍ta̱ṁ cara̍ntīḥ |
3.033.04c na varta̍ve prasa̱vaḥ sarga̍taktaḥ ki̱ṁyur vipro̍ na̱dyo̍ johavīti ||

3.033.05a रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवैः॑ ।
3.033.05c प्र सिन्धु॒मच्छा॑ बृह॒ती म॑नी॒षाव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ॥
3.033.05a rama̍dhvam me̱ vaca̍se so̱myāya̱ ṛtā̍varī̱r upa̍ muhū̱rtam evai̍ḥ |
3.033.05c pra sindhu̱m acchā̍ bṛha̱tī ma̍nī̱ṣāva̱syur a̍hve kuśi̱kasya̍ sū̱nuḥ ||

3.033.06a इन्द्रो॑ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा॑हन्वृ॒त्रं प॑रि॒धिं न॒दीना॑म् ।
3.033.06c दे॒वो॑ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या॑म उ॒र्वीः ॥
3.033.06a indro̍ a̱smām̐ a̍rada̱d vajra̍bāhu̱r apā̍han vṛ̱tram pa̍ri̱dhiṁ na̱dīnā̍m |
3.033.06c de̱vo̍ 'nayat savi̱tā su̍pā̱ṇis tasya̍ va̱yam pra̍sa̱ve yā̍ma u̱rvīḥ ||

3.033.07a प्र॒वाच्यं॑ शश्व॒धा वी॒र्यं१॒॑ तदिन्द्र॑स्य॒ कर्म॒ यदहिं॑ विवृ॒श्चत् ।
3.033.07c वि वज्रे॑ण परि॒षदो॑ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा॑नाः ॥
3.033.07a pra̱vācya̍ṁ śaśva̱dhā vī̱rya1̱̍ṁ tad indra̍sya̱ karma̱ yad ahi̍ṁ vivṛ̱ścat |
3.033.07c vi vajre̍ṇa pari̱ṣado̍ jaghā̱nāya̱nn āpo 'ya̍nam i̱cchamā̍nāḥ ||

3.033.08a ए॒तद्वचो॑ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ ।
3.033.08c उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ॥
3.033.08a e̱tad vaco̍ jarita̱r māpi̍ mṛṣṭhā̱ ā yat te̱ ghoṣā̱n utta̍rā yu̱gāni̍ |
3.033.08c u̱ktheṣu̍ kāro̱ prati̍ no juṣasva̱ mā no̱ ni ka̍ḥ puruṣa̱trā nama̍s te ||

3.033.09a ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न ।
3.033.09c नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभिः॑ ॥
3.033.09a o ṣu sva̍sāraḥ kā̱rave̍ śṛṇota ya̱yau vo̍ dū̱rād ana̍sā̱ rathe̍na |
3.033.09c ni ṣū na̍madhva̱m bhava̍tā supā̱rā a̍dhoa̱kṣāḥ si̍ndhavaḥ sro̱tyābhi̍ḥ ||

3.033.10a आ ते॑ कारो शृणवामा॒ वचां॑सि य॒याथ॑ दू॒रादन॑सा॒ रथे॑न ।
3.033.10c नि ते॑ नंसै पीप्या॒नेव॒ योषा॒ मर्या॑येव क॒न्या॑ शश्व॒चै ते॑ ॥
3.033.10a ā te̍ kāro śṛṇavāmā̱ vacā̍ṁsi ya̱yātha̍ dū̱rād ana̍sā̱ rathe̍na |
3.033.10c ni te̍ naṁsai pīpyā̱neva̱ yoṣā̱ maryā̍yeva ka̱nyā̍ śaśva̱cai te̍ ||

3.033.11a यद॒ङ्ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः ।
3.033.11c अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नाम् ॥
3.033.11a yad a̱ṅga tvā̍ bhara̱tāḥ sa̱ṁtare̍yur ga̱vyan grāma̍ iṣi̱ta indra̍jūtaḥ |
3.033.11c arṣā̱d aha̍ prasa̱vaḥ sarga̍takta̱ ā vo̍ vṛṇe suma̱tiṁ ya̱jñiyā̍nām ||

3.033.12a अता॑रिषुर्भर॒ता ग॒व्यवः॒ समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीना॑म् ।
3.033.12c प्र पि॑न्वध्वमि॒षय॑न्तीः सु॒राधा॒ आ व॒क्षणाः॑ पृ॒णध्वं॑ या॒त शीभ॑म् ॥
3.033.12a atā̍riṣur bhara̱tā ga̱vyava̱ḥ sam abha̍kta̱ vipra̍ḥ suma̱tiṁ na̱dīnā̍m |
3.033.12c pra pi̍nvadhvam i̱ṣaya̍ntīḥ su̱rādhā̱ ā va̱kṣaṇā̍ḥ pṛ̱ṇadhva̍ṁ yā̱ta śībha̍m ||

3.033.13a उद्व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत ।
3.033.13c मादु॑ष्कृतौ॒ व्ये॑नसा॒घ्न्यौ शून॒मार॑ताम् ॥
3.033.13a ud va̍ ū̱rmiḥ śamyā̍ ha̱ntv āpo̱ yoktrā̍ṇi muñcata |
3.033.13c mādu̍ṣkṛtau̱ vye̍nasā̱ghnyau śūna̱m āra̍tām ||



3.034.01a इन्द्रः॑ पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् ।
3.034.01c ब्रह्म॑जूतस्त॒न्वा॑ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द्रोद॑सी उ॒भे ॥
3.034.01a indra̍ḥ pū̱rbhid āti̍ra̱d dāsa̍m a̱rkair vi̱dadva̍su̱r daya̍māno̱ vi śatrū̍n |
3.034.01c brahma̍jūtas ta̱nvā̍ vāvṛdhā̱no bhūri̍dātra̱ āpṛ̍ṇa̱d roda̍sī u̱bhe ||

3.034.02a म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय॑र्मि॒ वाच॑म॒मृता॑य॒ भूष॑न् ।
3.034.02c इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ॥
3.034.02a ma̱khasya̍ te tavi̱ṣasya̱ pra jū̱tim iya̍rmi̱ vāca̍m a̱mṛtā̍ya̱ bhūṣa̍n |
3.034.02c indra̍ kṣitī̱nām a̍si̱ mānu̍ṣīṇāṁ vi̱śāṁ daivī̍nām u̱ta pū̍rva̱yāvā̍ ||

3.034.03a इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः ।
3.034.03c अह॒न्व्यं॑समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ॥
3.034.03a indro̍ vṛ̱tram a̍vṛṇo̱c chardha̍nīti̱ḥ pra mā̱yinā̍m aminā̱d varpa̍ṇītiḥ |
3.034.03c aha̱n vya̍ṁsam u̱śadha̱g vane̍ṣv ā̱vir dhenā̍ akṛṇod rā̱myāṇā̍m ||

3.034.04a इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒ष्टिः ।
3.034.04c प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ॥
3.034.04a indra̍ḥ sva̱rṣā ja̱naya̱nn ahā̍ni ji̱gāyo̱śigbhi̱ḥ pṛta̍nā abhi̱ṣṭiḥ |
3.034.04c prāro̍caya̱n mana̍ve ke̱tum ahnā̱m avi̍nda̱j jyoti̍r bṛha̱te raṇā̍ya ||

3.034.05a इन्द्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नृ॒वद्दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
3.034.05c अचे॑तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा॑साम् ॥
3.034.05a indra̱s tujo̍ ba̱rhaṇā̱ ā vi̍veśa nṛ̱vad dadhā̍no̱ naryā̍ pu̱rūṇi̍ |
3.034.05c ace̍taya̱d dhiya̍ i̱mā ja̍ri̱tre premaṁ varṇa̍m atirac chu̱kram ā̍sām ||

3.034.06a म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ।
3.034.06c वृ॒जने॑न वृजि॒नान्त्सं पि॑पेष मा॒याभि॒र्दस्यूँ॑र॒भिभू॑त्योजाः ॥
3.034.06a ma̱ho ma̱hāni̍ panayanty a̱syendra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ |
3.034.06c vṛ̱jane̍na vṛji̱nān sam pi̍peṣa mā̱yābhi̱r dasyū̍m̐r a̱bhibhū̍tyojāḥ ||

3.034.07a यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः ।
3.034.07c वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ॥
3.034.07a yu̱dhendro̍ ma̱hnā vari̍vaś cakāra de̱vebhya̱ḥ satpa̍tiś carṣaṇi̱prāḥ |
3.034.07c vi̱vasva̍ta̱ḥ sada̍ne asya̱ tāni̱ viprā̍ u̱kthebhi̍ḥ ka̱vayo̍ gṛṇanti ||

3.034.08a स॒त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः ।
3.034.08c स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥
3.034.08a sa̱trā̱sāha̱ṁ vare̍ṇyaṁ saho̱dāṁ sa̍sa̱vāṁsa̱ṁ sva̍r a̱paś ca̍ de̱vīḥ |
3.034.08c sa̱sāna̱ yaḥ pṛ̍thi̱vīṁ dyām u̱temām indra̍m mada̱nty anu̱ dhīra̍ṇāsaḥ ||

3.034.09a स॒सानात्याँ॑ उ॒त सूर्यं॑ ससा॒नेन्द्रः॑ ससान पुरु॒भोज॑सं॒ गाम् ।
3.034.09c हि॒र॒ण्यय॑मु॒त भोगं॑ ससान ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ॥
3.034.09a sa̱sānātyā̍m̐ u̱ta sūrya̍ṁ sasā̱nendra̍ḥ sasāna puru̱bhoja̍sa̱ṁ gām |
3.034.09c hi̱ra̱ṇyaya̍m u̱ta bhoga̍ṁ sasāna ha̱tvī dasyū̱n prārya̱ṁ varṇa̍m āvat ||

3.034.10a इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम् ।
3.034.10c बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनाम् ॥
3.034.10a indra̱ oṣa̍dhīr asano̱d ahā̍ni̱ vana̱spatī̍m̐r asanod a̱ntari̍kṣam |
3.034.10c bi̱bheda̍ va̱laṁ nu̍nu̱de vivā̱co 'thā̍bhavad dami̱tābhikra̍tūnām ||

3.034.11a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
3.034.11c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
3.034.11a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.034.11c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



3.035.01a तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ ।
3.035.01c पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे इन्द्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ॥
3.035.01a tiṣṭhā̱ harī̱ ratha̱ ā yu̱jyamā̍nā yā̱hi vā̱yur na ni̱yuto̍ no̱ accha̍ |
3.035.01c pibā̱sy andho̍ a̱bhisṛ̍ṣṭo a̱sme indra̱ svāhā̍ rari̱mā te̱ madā̍ya ||

3.035.02a उपा॑जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि ।
3.035.02c द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र॑म् ॥
3.035.02a upā̍ji̱rā pu̍ruhū̱tāya̱ saptī̱ harī̱ ratha̍sya dhū̱rṣv ā yu̍najmi |
3.035.02c dra̱vad yathā̱ sambhṛ̍taṁ vi̱śvata̍ś ci̱d upe̱maṁ ya̱jñam ā va̍hāta̱ indra̍m ||

3.035.03a उपो॑ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः ।
3.035.03c ग्रसे॑ता॒मश्वा॒ वि मु॑चे॒ह शोणा॑ दि॒वेदि॑वे स॒दृशी॑रद्धि धा॒नाः ॥
3.035.03a upo̍ nayasva̱ vṛṣa̍ṇā tapu̱ṣpotem a̍va̱ tvaṁ vṛ̍ṣabha svadhāvaḥ |
3.035.03c grase̍tā̱m aśvā̱ vi mu̍ce̱ha śoṇā̍ di̱ve-di̍ve sa̱dṛśī̍r addhi dhā̱nāḥ ||

3.035.04a ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू ।
3.035.04c स्थि॒रं रथं॑ सु॒खमि॑न्द्राधि॒तिष्ठ॑न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥
3.035.04a brahma̍ṇā te brahma̱yujā̍ yunajmi̱ harī̱ sakhā̍yā sadha̱māda̍ ā̱śū |
3.035.04c sthi̱raṁ ratha̍ṁ su̱kham i̍ndrādhi̱tiṣṭha̍n prajā̱nan vi̱dvām̐ upa̍ yāhi̱ soma̍m ||

3.035.05a मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ।
3.035.05c अ॒त्याया॑हि॒ शश्व॑तो व॒यं तेऽरं॑ सु॒तेभिः॑ कृणवाम॒ सोमैः॑ ॥
3.035.05a mā te̱ harī̱ vṛṣa̍ṇā vī̱tapṛ̍ṣṭhā̱ ni rī̍rama̱n yaja̍mānāso a̱nye |
3.035.05c a̱tyāyā̍hi̱ śaśva̍to va̱yaṁ te 'ra̍ṁ su̱tebhi̍ḥ kṛṇavāma̱ somai̍ḥ ||

3.035.06a तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्छ॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि ।
3.035.06c अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ॥
3.035.06a tavā̱yaṁ soma̱s tvam ehy a̱rvāṅ cha̍śvatta̱maṁ su̱manā̍ a̱sya pā̍hi |
3.035.06c a̱smin ya̱jñe ba̱rhiṣy ā ni̱ṣadyā̍ dadhi̱ṣvemaṁ ja̱ṭhara̱ indu̍m indra ||

3.035.07a स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इ॑न्द्र॒ सोमः॑ कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्याम् ।
3.035.07c तदो॑कसे पुरु॒शाका॑य॒ वृष्णे॑ म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ॥
3.035.07a stī̱rṇaṁ te̍ ba̱rhiḥ su̱ta i̍ndra̱ soma̍ḥ kṛ̱tā dhā̱nā atta̍ve te̱ hari̍bhyām |
3.035.07c tado̍kase puru̱śākā̍ya̱ vṛṣṇe̍ ma̱rutva̍te̱ tubhya̍ṁ rā̱tā ha̱vīṁṣi̍ ||

3.035.08a इ॒मं नरः॒ पर्व॑ता॒स्तुभ्य॒मापः॒ समि॑न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् ।
3.035.08c तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒॑ अनु॒ स्वाः ॥
3.035.08a i̱maṁ nara̱ḥ parva̍tā̱s tubhya̱m āpa̱ḥ sam i̍ndra̱ gobhi̱r madhu̍mantam akran |
3.035.08c tasyā̱gatyā̍ su̱manā̍ ṛṣva pāhi prajā̱nan vi̱dvān pa̱thyā̱3̱̍ anu̱ svāḥ ||

3.035.09a याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ ।
3.035.09c तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒३॒॑ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ॥
3.035.09a yām̐ ābha̍jo ma̱ruta̍ indra̱ some̱ ye tvām ava̍rdha̱nn abha̍van ga̱ṇas te̍ |
3.035.09c tebhi̍r e̱taṁ sa̱joṣā̍ vāvaśā̱no̱3̱̍ 'gneḥ pi̍ba ji̱hvayā̱ soma̍m indra ||

3.035.10a इन्द्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र ।
3.035.10c अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ॥
3.035.10a indra̱ piba̍ sva̱dhayā̍ cit su̱tasyā̱gner vā̍ pāhi ji̱hvayā̍ yajatra |
3.035.10c a̱dhva̱ryor vā̱ praya̍taṁ śakra̱ hastā̱d dhotu̍r vā ya̱jñaṁ ha̱viṣo̍ juṣasva ||

3.035.11a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
3.035.11c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
3.035.11a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.035.11c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



3.036.01a इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धाः॒ शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः ।
3.036.01c सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ॥
3.036.01a i̱mām ū̱ ṣu prabhṛ̍tiṁ sā̱taye̍ dhā̱ḥ śaśva̍c-chaśvad ū̱tibhi̱r yāda̍mānaḥ |
3.036.01c su̱te-su̍te vāvṛdhe̱ vardha̍nebhi̱r yaḥ karma̍bhir ma̱hadbhi̱ḥ suśru̍to̱ bhūt ||

3.036.02a इन्द्रा॑य॒ सोमाः॑ प्र॒दिवो॒ विदा॑ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः ।
3.036.02c प्र॒य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ॥
3.036.02a indrā̍ya̱ somā̍ḥ pra̱divo̱ vidā̍nā ṛ̱bhur yebhi̱r vṛṣa̍parvā̱ vihā̍yāḥ |
3.036.02c pra̱ya̱myamā̍nā̱n prati̱ ṣū gṛ̍bhā̱yendra̱ piba̱ vṛṣa̍dhūtasya̱ vṛṣṇa̍ḥ ||

3.036.03a पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे ।
3.036.03c यथापि॑बः पू॒र्व्याँ इ॑न्द्र॒ सोमाँ॑ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ॥
3.036.03a pibā̱ vardha̍sva̱ tava̍ ghā su̱tāsa̱ indra̱ somā̍saḥ pratha̱mā u̱teme |
3.036.03c yathāpi̍baḥ pū̱rvyām̐ i̍ndra̱ somā̍m̐ e̱vā pā̍hi̱ panyo̍ a̱dyā navī̍yān ||

3.036.04a म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु१॒॑ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ ।
3.036.04c नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒मम॑न्दन् ॥
3.036.04a ma̱hām̐ ama̍tro vṛ̱jane̍ vira̱pśy u1̱̍graṁ śava̍ḥ patyate dhṛ̱ṣṇv oja̍ḥ |
3.036.04c nāha̍ vivyāca pṛthi̱vī ca̱naina̱ṁ yat somā̍so̱ harya̍śva̱m ama̍ndan ||

3.036.05a म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य स॒माच॑क्रे वृष॒भः काव्ये॑न ।
3.036.05c इन्द्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गावः॒ प्र जा॑यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ॥
3.036.05a ma̱hām̐ u̱gro vā̍vṛdhe vī̱ryā̍ya sa̱māca̍kre vṛṣa̱bhaḥ kāvye̍na |
3.036.05c indro̱ bhago̍ vāja̱dā a̍sya̱ gāva̱ḥ pra jā̍yante̱ dakṣi̍ṇā asya pū̱rvīḥ ||

3.036.06a प्र यत्सिन्ध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये॑व जग्मुः ।
3.036.06c अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी॑या॒न्यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ॥
3.036.06a pra yat sindha̍vaḥ prasa̱vaṁ yathāya̱nn āpa̍ḥ samu̱draṁ ra̱thye̍va jagmuḥ |
3.036.06c ata̍ś ci̱d indra̱ḥ sada̍so̱ varī̍yā̱n yad ī̱ṁ soma̍ḥ pṛ̱ṇati̍ du̱gdho a̱ṁśuḥ ||

3.036.07a स॒मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒ इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तः ।
3.036.07c अं॒शुं दु॑हन्ति ह॒स्तिनो॑ भ॒रित्रै॒र्मध्वः॑ पुनन्ति॒ धार॑या प॒वित्रैः॑ ॥
3.036.07a sa̱mu̱dreṇa̱ sindha̍vo̱ yāda̍mānā̱ indrā̍ya̱ soma̱ṁ suṣu̍ta̱m bhara̍ntaḥ |
3.036.07c a̱ṁśuṁ du̍hanti ha̱stino̍ bha̱ritrai̱r madhva̍ḥ punanti̱ dhāra̍yā pa̱vitrai̍ḥ ||

3.036.08a ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धानाः॒ समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ ।
3.036.08c अन्ना॒ यदिन्द्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम॑म् ॥
3.036.08a hra̱dā i̍va ku̱kṣaya̍ḥ soma̱dhānā̱ḥ sam ī̍ vivyāca̱ sava̍nā pu̱rūṇi̍ |
3.036.08c annā̱ yad indra̍ḥ pratha̱mā vy āśa̍ vṛ̱traṁ ja̍gha̱nvām̐ a̍vṛṇīta̱ soma̍m ||

3.036.09a आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् ।
3.036.09c इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र य॑न्धि ॥
3.036.09a ā tū bha̍ra̱ māki̍r e̱tat pari̍ ṣṭhād vi̱dmā hi tvā̱ vasu̍pati̱ṁ vasū̍nām |
3.036.09c indra̱ yat te̱ māhi̍na̱ṁ datra̱m asty a̱smabhya̱ṁ tad dha̍ryaśva̱ pra ya̍ndhi ||

3.036.10a अ॒स्मे प्र य॑न्धि मघवन्नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरेः॑ ।
3.036.10c अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ॥
3.036.10a a̱sme pra ya̍ndhi maghavann ṛjīṣi̱nn indra̍ rā̱yo vi̱śvavā̍rasya̱ bhūre̍ḥ |
3.036.10c a̱sme śa̱taṁ śa̱rado̍ jī̱vase̍ dhā a̱sme vī̱rāñ chaśva̍ta indra śiprin ||

3.036.11a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
3.036.11c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
3.036.11a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.036.11c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



3.037.01a वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च ।
3.037.01c इन्द्र॒ त्वा व॑र्तयामसि ॥
3.037.01a vārtra̍hatyāya̱ śava̍se pṛtanā̱ṣāhyā̍ya ca |
3.037.01c indra̱ tvā va̍rtayāmasi ||

3.037.02a अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो ।
3.037.02c इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ॥
3.037.02a a̱rvā̱cīna̱ṁ su te̱ mana̍ u̱ta cakṣu̍ḥ śatakrato |
3.037.02c indra̍ kṛ̱ṇvantu̍ vā̱ghata̍ḥ ||

3.037.03a नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे ।
3.037.03c इन्द्रा॑भिमाति॒षाह्ये॑ ॥
3.037.03a nāmā̍ni te śatakrato̱ viśvā̍bhir gī̱rbhir ī̍mahe |
3.037.03c indrā̍bhimāti̱ṣāhye̍ ||

3.037.04a पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि ।
3.037.04c इन्द्र॑स्य चर्षणी॒धृतः॑ ॥
3.037.04a pu̱ru̱ṣṭu̱tasya̱ dhāma̍bhiḥ śa̱tena̍ mahayāmasi |
3.037.04c indra̍sya carṣaṇī̱dhṛta̍ḥ ||

3.037.05a इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे ।
3.037.05c भरे॑षु॒ वाज॑सातये ॥
3.037.05a indra̍ṁ vṛ̱trāya̱ hanta̍ve puruhū̱tam upa̍ bruve |
3.037.05c bhare̍ṣu̱ vāja̍sātaye ||

3.037.06a वाजे॑षु सास॒हिर्भ॑व॒ त्वामी॑महे शतक्रतो ।
3.037.06c इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ॥
3.037.06a vāje̍ṣu sāsa̱hir bha̍va̱ tvām ī̍mahe śatakrato |
3.037.06c indra̍ vṛ̱trāya̱ hanta̍ve ||

3.037.07a द्यु॒म्नेषु॑ पृत॒नाज्ये॑ पृत्सु॒तूर्षु॒ श्रवः॑सु च ।
3.037.07c इन्द्र॒ साक्ष्वा॒भिमा॑तिषु ॥
3.037.07a dyu̱mneṣu̍ pṛta̱nājye̍ pṛtsu̱tūrṣu̱ śrava̍ḥsu ca |
3.037.07c indra̱ sākṣvā̱bhimā̍tiṣu ||

3.037.08a शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागृ॑विम् ।
3.037.08c इन्द्र॒ सोमं॑ शतक्रतो ॥
3.037.08a śu̱ṣminta̍maṁ na ū̱taye̍ dyu̱mnina̍m pāhi̱ jāgṛ̍vim |
3.037.08c indra̱ soma̍ṁ śatakrato ||

3.037.09a इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ ।
3.037.09c इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥
3.037.09a i̱ndri̱yāṇi̍ śatakrato̱ yā te̱ jane̍ṣu pa̱ñcasu̍ |
3.037.09c indra̱ tāni̍ ta̱ ā vṛ̍ṇe ||

3.037.10a अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म् ।
3.037.10c उत्ते॒ शुष्मं॑ तिरामसि ॥
3.037.10a aga̍nn indra̱ śravo̍ bṛ̱had dyu̱mnaṁ da̍dhiṣva du̱ṣṭara̍m |
3.037.10c ut te̱ śuṣma̍ṁ tirāmasi ||

3.037.11a अ॒र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑ ।
3.037.11c उ॒ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ॥
3.037.11a a̱rvā̱vato̍ na̱ ā ga̱hy atho̍ śakra parā̱vata̍ḥ |
3.037.11c u̱ lo̱ko yas te̍ adriva̱ indre̱ha tata̱ ā ga̍hi ||



3.038.01a अ॒भि तष्टे॑व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः ।
3.038.01c अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि क॒वीँरि॑च्छामि सं॒दृशे॑ सुमे॒धाः ॥
3.038.01a a̱bhi taṣṭe̍va dīdhayā manī̱ṣām atyo̱ na vā̱jī su̱dhuro̱ jihā̍naḥ |
3.038.01c a̱bhi pri̱yāṇi̱ marmṛ̍śa̱t parā̍ṇi ka̱vīm̐r i̍cchāmi sa̱ṁdṛśe̍ sume̱dhāḥ ||

3.038.02a इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम् ।
3.038.02c इ॒मा उ॑ ते प्र॒ण्यो॒३॒॑ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ॥
3.038.02a i̱nota pṛ̍ccha̱ jani̍mā kavī̱nām ma̍no̱dhṛta̍ḥ su̱kṛta̍s takṣata̱ dyām |
3.038.02c i̱mā u̍ te pra̱ṇyo̱3̱̍ vardha̍mānā̱ mano̍vātā̱ adha̱ nu dharma̍ṇi gman ||

3.038.03a नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम॑ञ्जन् ।
3.038.03c सं मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ॥
3.038.03a ni ṣī̱m id atra̱ guhyā̱ dadhā̍nā u̱ta kṣa̱trāya̱ roda̍sī̱ sam a̍ñjan |
3.038.03c sam mātrā̍bhir mami̱re ye̱mur u̱rvī a̱ntar ma̱hī samṛ̍te̱ dhāya̍se dhuḥ ||

3.038.04a आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः ।
3.038.04c म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥
3.038.04a ā̱tiṣṭha̍nta̱m pari̱ viśve̍ abhūṣa̱ñ chriyo̱ vasā̍naś carati̱ svaro̍ciḥ |
3.038.04c ma̱hat tad vṛṣṇo̱ asu̍rasya̱ nāmā vi̱śvarū̍po a̱mṛtā̍ni tasthau ||

3.038.05a असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑नि॒मा अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः ।
3.038.05c दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ॥
3.038.05a asū̍ta̱ pūrvo̍ vṛṣa̱bho jyāyā̍n i̱mā a̍sya śu̱rudha̍ḥ santi pū̱rvīḥ |
3.038.05c divo̍ napātā vi̱datha̍sya dhī̱bhiḥ kṣa̱traṁ rā̍jānā pra̱divo̍ dadhāthe ||

3.038.06a त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथः॒ सदां॑सि ।
3.038.06c अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते ग॑न्ध॒र्वाँ अपि॑ वा॒युके॑शान् ॥
3.038.06a trīṇi̍ rājānā vi̱dathe̍ pu̱rūṇi̱ pari̱ viśvā̍ni bhūṣatha̱ḥ sadā̍ṁsi |
3.038.06c apa̍śya̱m atra̱ mana̍sā jaga̱nvān vra̱te ga̍ndha̱rvām̐ api̍ vā̱yuke̍śān ||

3.038.07a तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः ।
3.038.07c अ॒न्यद॑न्यदसु॒र्यं१॒॑ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ॥
3.038.07a tad in nv a̍sya vṛṣa̱bhasya̍ dhe̱nor ā nāma̍bhir mamire̱ sakmya̱ṁ goḥ |
3.038.07c a̱nyad-a̍nyad asu̱rya1̱̍ṁ vasā̍nā̱ ni mā̱yino̍ mamire rū̱pam a̍smin ||

3.038.08a तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।
3.038.08c आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे ॥
3.038.08a tad in nv a̍sya savi̱tur naki̍r me hira̱ṇyayī̍m a̱mati̱ṁ yām aśi̍śret |
3.038.08c ā su̍ṣṭu̱tī roda̍sī viśvami̱nve apī̍va̱ yoṣā̱ jani̍māni vavre ||

3.038.09a यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातम् ।
3.038.09c गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑ ॥
3.038.09a yu̱vam pra̱tnasya̍ sādhatho ma̱ho yad daivī̍ sva̱stiḥ pari̍ ṇaḥ syātam |
3.038.09c go̱pāji̍hvasya ta̱sthuṣo̱ virū̍pā̱ viśve̍ paśyanti mā̱yina̍ḥ kṛ̱tāni̍ ||

3.038.10a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
3.038.10c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
3.038.10a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.038.10c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



3.039.01a इन्द्रं॑ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति ।
3.039.01c या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ॥
3.039.01a indra̍m ma̱tir hṛ̱da ā va̱cyamā̱nācchā̱ pati̱ṁ stoma̍taṣṭā jigāti |
3.039.01c yā jāgṛ̍vir vi̱dathe̍ śa̱syamā̱nendra̱ yat te̱ jāya̍te vi̱ddhi tasya̍ ||

3.039.02a दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना ।
3.039.02c भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ॥
3.039.02a di̱vaś ci̱d ā pū̱rvyā jāya̍mānā̱ vi jāgṛ̍vir vi̱dathe̍ śa̱syamā̍nā |
3.039.02c bha̱drā vastrā̱ṇy arju̍nā̱ vasā̍nā̱ seyam a̱sme sa̍na̱jā pitryā̱ dhīḥ ||

3.039.03a य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था॑त् ।
3.039.03c वपूं॑षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता॑ ॥
3.039.03a ya̱mā ci̱d atra̍ yama̱sūr a̍sūta ji̱hvāyā̱ agra̱m pata̱d ā hy asthā̍t |
3.039.03c vapū̍ṁṣi jā̱tā mi̍thu̱nā sa̍cete tamo̱hanā̱ tapu̍ṣo bu̱dhna etā̍ ||

3.039.04a नकि॑रेषां निन्दि॒ता मर्त्ये॑षु॒ ये अ॒स्माकं॑ पि॒तरो॒ गोषु॑ यो॒धाः ।
3.039.04c इन्द्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना॑वान् ॥
3.039.04a naki̍r eṣāṁ nindi̱tā martye̍ṣu̱ ye a̱smāka̍m pi̱taro̱ goṣu̍ yo̱dhāḥ |
3.039.04c indra̍ eṣāṁ dṛṁhi̱tā māhi̍nāvā̱n ud go̱trāṇi̍ sasṛje da̱ṁsanā̍vān ||

3.039.05a सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् ।
3.039.05c स॒त्यं तदिन्द्रो॑ द॒शभि॒र्दश॑ग्वैः॒ सूर्यं॑ विवेद॒ तम॑सि क्षि॒यन्त॑म् ॥
3.039.05a sakhā̍ ha̱ yatra̱ sakhi̍bhi̱r nava̍gvair abhi̱jñv ā satva̍bhi̱r gā a̍nu̱gman |
3.039.05c sa̱tyaṁ tad indro̍ da̱śabhi̱r daśa̍gvai̱ḥ sūrya̍ṁ viveda̱ tama̍si kṣi̱yanta̍m ||

3.039.06a इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया॑यां प॒द्वद्वि॑वेद श॒फव॒न्नमे॒ गोः ।
3.039.06c गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ॥
3.039.06a indro̱ madhu̱ sambhṛ̍tam u̱sriyā̍yām pa̱dvad vi̍veda śa̱phava̱n name̱ goḥ |
3.039.06c guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻham a̱psu haste̍ dadhe̱ dakṣi̍ṇe̱ dakṣi̍ṇāvān ||

3.039.07a ज्योति॑र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या॑म दुरि॒ताद॒भीके॑ ।
3.039.07c इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वे॑न्द्र पुरु॒तम॑स्य का॒रोः ॥
3.039.07a jyoti̍r vṛṇīta̱ tama̍so vijā̱nann ā̱re syā̍ma duri̱tād a̱bhīke̍ |
3.039.07c i̱mā gira̍ḥ somapāḥ somavṛddha ju̱ṣasve̍ndra puru̱tama̍sya kā̱roḥ ||

3.039.08a ज्योति॑र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या॑म दुरि॒तस्य॒ भूरेः॑ ।
3.039.08c भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो॑ वसवो ब॒र्हणा॑वत् ॥
3.039.08a jyoti̍r ya̱jñāya̱ roda̍sī̱ anu̍ ṣyād ā̱re syā̍ma duri̱tasya̱ bhūre̍ḥ |
3.039.08c bhūri̍ ci̱d dhi tu̍ja̱to martya̍sya supā̱rāso̍ vasavo ba̱rhaṇā̍vat ||

3.039.09a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
3.039.09c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
3.039.09a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.039.09c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



3.040.01a इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे ।
3.040.01c स पा॑हि॒ मध्वो॒ अन्ध॑सः ॥
3.040.01a indra̍ tvā vṛṣa̱bhaṁ va̱yaṁ su̱te some̍ havāmahe |
3.040.01c sa pā̍hi̱ madhvo̱ andha̍saḥ ||

3.040.02a इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत ।
3.040.02c पिबा वृ॑षस्व॒ तातृ॑पिम् ॥
3.040.02a indra̍ kratu̱vida̍ṁ su̱taṁ soma̍ṁ harya puruṣṭuta |
3.040.02c pibā vṛ̍ṣasva̱ tātṛ̍pim ||

3.040.03a इन्द्र॒ प्र णो॑ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभिः॑ ।
3.040.03c ति॒र स्त॑वान विश्पते ॥
3.040.03a indra̱ pra ṇo̍ dhi̱tāvā̍naṁ ya̱jñaṁ viśve̍bhir de̱vebhi̍ḥ |
3.040.03c ti̱ra sta̍vāna viśpate ||

3.040.04a इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तव॒ प्र य॑न्ति सत्पते ।
3.040.04c क्षयं॑ च॒न्द्रास॒ इन्द॑वः ॥
3.040.04a indra̱ somā̍ḥ su̱tā i̱me tava̱ pra ya̍nti satpate |
3.040.04c kṣaya̍ṁ ca̱ndrāsa̱ inda̍vaḥ ||

3.040.05a द॒धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम् ।
3.040.05c तव॑ द्यु॒क्षास॒ इन्द॑वः ॥
3.040.05a da̱dhi̱ṣvā ja̱ṭhare̍ su̱taṁ soma̍m indra̱ vare̍ṇyam |
3.040.05c tava̍ dyu̱kṣāsa̱ inda̍vaḥ ||

3.040.06a गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा॑भिरज्यसे ।
3.040.06c इन्द्र॒ त्वादा॑त॒मिद्यशः॑ ॥
3.040.06a girva̍ṇaḥ pā̱hi na̍ḥ su̱tam madho̱r dhārā̍bhir ajyase |
3.040.06c indra̱ tvādā̍ta̱m id yaśa̍ḥ ||

3.040.07a अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं॑ सचन्ते॒ अक्षि॑ता ।
3.040.07c पी॒त्वी सोम॑स्य वावृधे ॥
3.040.07a a̱bhi dyu̱mnāni̍ va̱nina̱ indra̍ṁ sacante̱ akṣi̍tā |
3.040.07c pī̱tvī soma̍sya vāvṛdhe ||

3.040.08a अ॒र्वा॒वतो॑ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् ।
3.040.08c इ॒मा जु॑षस्व नो॒ गिरः॑ ॥
3.040.08a a̱rvā̱vato̍ na̱ ā ga̍hi parā̱vata̍ś ca vṛtrahan |
3.040.08c i̱mā ju̍ṣasva no̱ gira̍ḥ ||

3.040.09a यद॑न्त॒रा प॑रा॒वत॑मर्वा॒वतं॑ च हू॒यसे॑ ।
3.040.09c इन्द्रे॒ह तत॒ आ ग॑हि ॥
3.040.09a yad a̍nta̱rā pa̍rā̱vata̍m arvā̱vata̍ṁ ca hū̱yase̍ |
3.040.09c indre̱ha tata̱ ā ga̍hi ||



3.041.01a आ तू न॑ इन्द्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये ।
3.041.01c हरि॑भ्यां याह्यद्रिवः ॥
3.041.01a ā tū na̍ indra ma̱drya̍g ghuvā̱naḥ soma̍pītaye |
3.041.01c hari̍bhyāṁ yāhy adrivaḥ ||

3.041.02a स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक् ।
3.041.02c अयु॑ज्रन्प्रा॒तरद्र॑यः ॥
3.041.02a sa̱tto hotā̍ na ṛ̱tviya̍s tisti̱re ba̱rhir ā̍nu̱ṣak |
3.041.02c ayu̍jran prā̱tar adra̍yaḥ ||

3.041.03a इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी॑द ।
3.041.03c वी॒हि शू॑र पुरो॒ळाश॑म् ॥
3.041.03a i̱mā brahma̍ brahmavāhaḥ kri̱yanta̱ ā ba̱rhiḥ sī̍da |
3.041.03c vī̱hi śū̍ra puro̱ḻāśa̍m ||

3.041.04a रा॒र॒न्धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन् ।
3.041.04c उ॒क्थेष्वि॑न्द्र गिर्वणः ॥
3.041.04a rā̱ra̱ndhi sava̍neṣu ṇa e̱ṣu stome̍ṣu vṛtrahan |
3.041.04c u̱ktheṣv i̍ndra girvaṇaḥ ||

3.041.05a म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म् ।
3.041.05c इन्द्रं॑ व॒त्सं न मा॒तरः॑ ॥
3.041.05a ma̱taya̍ḥ soma̱pām u̱ruṁ ri̱hanti̱ śava̍sa̱s pati̍m |
3.041.05c indra̍ṁ va̱tsaṁ na mā̱tara̍ḥ ||

3.041.06a स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।
3.041.06c न स्तो॒तारं॑ नि॒दे क॑रः ॥
3.041.06a sa ma̍ndasvā̱ hy andha̍so̱ rādha̍se ta̱nvā̍ ma̱he |
3.041.06c na sto̱tāra̍ṁ ni̱de ka̍raḥ ||

3.041.07a व॒यमि॑न्द्र त्वा॒यवो॑ ह॒विष्म॑न्तो जरामहे ।
3.041.07c उ॒त त्वम॑स्म॒युर्व॑सो ॥
3.041.07a va̱yam i̍ndra tvā̱yavo̍ ha̱viṣma̍nto jarāmahe |
3.041.07c u̱ta tvam a̍sma̱yur va̍so ||

3.041.08a मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या॑हि ।
3.041.08c इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ॥
3.041.08a māre a̱smad vi mu̍muco̱ hari̍priyā̱rvāṅ yā̍hi |
3.041.08c indra̍ svadhāvo̱ matsve̱ha ||

3.041.09a अ॒र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑ ।
3.041.09c घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥
3.041.09a a̱rvāñca̍ṁ tvā su̱khe rathe̱ vaha̍tām indra ke̱śinā̍ |
3.041.09c ghṛ̱tasnū̍ ba̱rhir ā̱sade̍ ||



3.042.01a उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम् ।
3.042.01c हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥
3.042.01a upa̍ naḥ su̱tam ā ga̍hi̱ soma̍m indra̱ gavā̍śiram |
3.042.01c hari̍bhyā̱ṁ yas te̍ asma̱yuḥ ||

3.042.02a तमि॑न्द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तम् ।
3.042.02c कु॒विन्न्व॑स्य तृ॒प्णवः॑ ॥
3.042.02a tam i̍ndra̱ mada̱m ā ga̍hi barhi̱ḥṣṭhāṁ grāva̍bhiḥ su̱tam |
3.042.02c ku̱vin nv a̍sya tṛ̱pṇava̍ḥ ||

3.042.03a इन्द्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः ।
3.042.03c आ॒वृते॒ सोम॑पीतये ॥
3.042.03a indra̍m i̱tthā giro̱ mamācchā̍gur iṣi̱tā i̱taḥ |
3.042.03c ā̱vṛte̱ soma̍pītaye ||

3.042.04a इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे ।
3.042.04c उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ॥
3.042.04a indra̱ṁ soma̍sya pī̱taye̱ stomai̍r i̱ha ha̍vāmahe |
3.042.04c u̱kthebhi̍ḥ ku̱vid ā̱gama̍t ||

3.042.05a इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो ।
3.042.05c ज॒ठरे॑ वाजिनीवसो ॥
3.042.05a indra̱ somā̍ḥ su̱tā i̱me tān da̍dhiṣva śatakrato |
3.042.05c ja̱ṭhare̍ vājinīvaso ||

3.042.06a वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे ।
3.042.06c अधा॑ ते सु॒म्नमी॑महे ॥
3.042.06a vi̱dmā hi tvā̍ dhanaṁja̱yaṁ vāje̍ṣu dadhṛ̱ṣaṁ ka̍ve |
3.042.06c adhā̍ te su̱mnam ī̍mahe ||

3.042.07a इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब ।
3.042.07c आ॒गत्या॒ वृष॑भिः सु॒तम् ॥
3.042.07a i̱mam i̍ndra̱ gavā̍śira̱ṁ yavā̍śiraṁ ca naḥ piba |
3.042.07c ā̱gatyā̱ vṛṣa̍bhiḥ su̱tam ||

3.042.08a तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ ।
3.042.08c ए॒ष रा॑रन्तु ते हृ॒दि ॥
3.042.08a tubhyed i̍ndra̱ sva o̱kye̱3̱̍ soma̍ṁ codāmi pī̱taye̍ |
3.042.08c e̱ṣa rā̍rantu te hṛ̱di ||

3.042.09a त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे ।
3.042.09c कु॒शि॒कासो॑ अव॒स्यवः॑ ॥
3.042.09a tvāṁ su̱tasya̍ pī̱taye̍ pra̱tnam i̍ndra havāmahe |
3.042.09c ku̱śi̱kāso̍ ava̱syava̍ḥ ||



3.043.01a आ या॑ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेय॑म् ।
3.043.01c प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवन्ते ॥
3.043.01a ā yā̍hy a̱rvāṅ upa̍ vandhure̱ṣṭhās taved anu̍ pra̱diva̍ḥ soma̱peya̍m |
3.043.01c pri̱yā sakhā̍yā̱ vi mu̱copa̍ ba̱rhis tvām i̱me ha̍vya̱vāho̍ havante ||

3.043.02a आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् ।
3.043.02c इ॒मा हि त्वा॑ म॒तयः॒ स्तोम॑तष्टा॒ इन्द्र॒ हव॑न्ते स॒ख्यं जु॑षा॒णाः ॥
3.043.02a ā yā̍hi pū̱rvīr ati̍ carṣa̱ṇīr ām̐ a̱rya ā̱śiṣa̱ upa̍ no̱ hari̍bhyām |
3.043.02c i̱mā hi tvā̍ ma̱taya̱ḥ stoma̍taṣṭā̱ indra̱ hava̍nte sa̱khyaṁ ju̍ṣā̱ṇāḥ ||

3.043.03a आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा॒ इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय॑म् ।
3.043.03c अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू॑नाम् ॥
3.043.03a ā no̍ ya̱jñaṁ na̍mo̱vṛdha̍ṁ sa̱joṣā̱ indra̍ deva̱ hari̍bhir yāhi̱ tūya̍m |
3.043.03c a̱haṁ hi tvā̍ ma̱tibhi̱r joha̍vīmi ghṛ̱tapra̍yāḥ sadha̱māde̱ madhū̍nām ||

3.043.04a आ च॒ त्वामे॒ता वृष॑णा॒ वहा॑तो॒ हरी॒ सखा॑या सु॒धुरा॒ स्वङ्गा॑ ।
3.043.04c धा॒नाव॒दिन्द्रः॒ सव॑नं जुषा॒णः सखा॒ सख्युः॑ शृणव॒द्वन्द॑नानि ॥
3.043.04a ā ca̱ tvām e̱tā vṛṣa̍ṇā̱ vahā̍to̱ harī̱ sakhā̍yā su̱dhurā̱ svaṅgā̍ |
3.043.04c dhā̱nāva̱d indra̱ḥ sava̍naṁ juṣā̱ṇaḥ sakhā̱ sakhyu̍ḥ śṛṇava̱d vanda̍nāni ||

3.043.05a कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा॑नं मघवन्नृजीषिन् ।
3.043.05c कु॒विन्म॒ ऋषिं॑ पपि॒वांसं॑ सु॒तस्य॑ कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षाः॑ ॥
3.043.05a ku̱vin mā̍ go̱pāṁ kara̍se̱ jana̍sya ku̱vid rājā̍nam maghavann ṛjīṣin |
3.043.05c ku̱vin ma̱ ṛṣi̍m papi̱vāṁsa̍ṁ su̱tasya̍ ku̱vin me̱ vasvo̍ a̱mṛta̍sya̱ śikṣā̍ḥ ||

3.043.06a आ त्वा॑ बृ॒हन्तो॒ हर॑यो युजा॒ना अ॒र्वागि॑न्द्र सध॒मादो॑ वहन्तु ।
3.043.06c प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याताः॒ सुस॑म्मृष्टासो वृष॒भस्य॑ मू॒राः ॥
3.043.06a ā tvā̍ bṛ̱hanto̱ hara̍yo yujā̱nā a̱rvāg i̍ndra sadha̱mādo̍ vahantu |
3.043.06c pra ye dvi̱tā di̱va ṛ̱ñjanty ātā̱ḥ susa̍mmṛṣṭāso vṛṣa̱bhasya̍ mū̱rāḥ ||

3.043.07a इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते॑ श्ये॒न उ॑श॒ते ज॒भार॑ ।
3.043.07c यस्य॒ मदे॑ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ॥
3.043.07a indra̱ piba̱ vṛṣa̍dhūtasya̱ vṛṣṇa̱ ā yaṁ te̍ śye̱na u̍śa̱te ja̱bhāra̍ |
3.043.07c yasya̱ made̍ cyā̱vaya̍si̱ pra kṛ̱ṣṭīr yasya̱ made̱ apa̍ go̱trā va̱vartha̍ ||

3.043.08a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
3.043.08c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
3.043.08a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.043.08c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



3.044.01a अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः ।
3.044.01c जु॒षा॒ण इ॑न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ॑म् ॥
3.044.01a a̱yaṁ te̍ astu harya̱taḥ soma̱ ā hari̍bhiḥ su̱taḥ |
3.044.01c ju̱ṣā̱ṇa i̍ndra̱ hari̍bhir na̱ ā ga̱hy ā ti̍ṣṭha̱ hari̍ta̱ṁ ratha̍m ||

3.044.02a ह॒र्यन्नु॒षस॑मर्चयः॒ सूर्यं॑ ह॒र्यन्न॑रोचयः ।
3.044.02c वि॒द्वाँश्चि॑कि॒त्वान्ह॑र्यश्व वर्धस॒ इन्द्र॒ विश्वा॑ अ॒भि श्रियः॑ ॥
3.044.02a ha̱ryann u̱ṣasa̍m arcaya̱ḥ sūrya̍ṁ ha̱ryann a̍rocayaḥ |
3.044.02c vi̱dvām̐ś ci̍ki̱tvān ha̍ryaśva vardhasa̱ indra̱ viśvā̍ a̱bhi śriya̍ḥ ||

3.044.03a द्यामिन्द्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसम् ।
3.044.03c अधा॑रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो॑र॒न्तर्हरि॒श्चर॑त् ॥
3.044.03a dyām indro̱ hari̍dhāyasam pṛthi̱vīṁ hari̍varpasam |
3.044.03c adhā̍rayad dha̱rito̱r bhūri̱ bhoja̍na̱ṁ yayo̍r a̱ntar hari̱ś cara̍t ||

3.044.04a ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा॑ति रोच॒नम् ।
3.044.04c हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं॑ बा॒ह्वोर्हरि॑म् ॥
3.044.04a ja̱jñā̱no hari̍to̱ vṛṣā̱ viśva̱m ā bhā̍ti roca̱nam |
3.044.04c harya̍śvo̱ hari̍taṁ dhatta̱ āyu̍dha̱m ā vajra̍m bā̱hvor hari̍m ||

3.044.05a इन्द्रो॑ ह॒र्यन्त॒मर्जु॑नं॒ वज्रं॑ शु॒क्रैर॒भीवृ॑तम् ।
3.044.05c अपा॑वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद्गा हरि॑भिराजत ॥
3.044.05a indro̍ ha̱ryanta̱m arju̍na̱ṁ vajra̍ṁ śu̱krair a̱bhīvṛ̍tam |
3.044.05c apā̍vṛṇo̱d dhari̍bhi̱r adri̍bhiḥ su̱tam ud gā hari̍bhir ājata ||



3.045.01a आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः ।
3.045.01c मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे॑व॒ ताँ इ॑हि ॥
3.045.01a ā ma̱ndrair i̍ndra̱ hari̍bhir yā̱hi ma̱yūra̍romabhiḥ |
3.045.01c mā tvā̱ ke ci̱n ni ya̍ma̱n viṁ na pā̱śino 'ti̱ dhanve̍va̱ tām̐ i̍hi ||

3.045.02a वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो अ॒पाम॒जः ।
3.045.02c स्थाता॒ रथ॑स्य॒ हर्यो॑रभिस्व॒र इन्द्रो॑ दृ॒ळ्हा चि॑दारु॒जः ॥
3.045.02a vṛ̱tra̱khā̱do va̍laṁru̱jaḥ pu̱rāṁ da̱rmo a̱pām a̱jaḥ |
3.045.02c sthātā̱ ratha̍sya̱ haryo̍r abhisva̱ra indro̍ dṛ̱ḻhā ci̍d āru̱jaḥ ||

3.045.03a ग॒म्भी॒राँ उ॑द॒धीँरि॑व॒ क्रतुं॑ पुष्यसि॒ गा इ॑व ।
3.045.03c प्र सु॑गो॒पा यव॑सं धे॒नवो॑ यथा ह्र॒दं कु॒ल्या इ॑वाशत ॥
3.045.03a ga̱mbhī̱rām̐ u̍da̱dhīm̐r i̍va̱ kratu̍m puṣyasi̱ gā i̍va |
3.045.03c pra su̍go̱pā yava̍saṁ dhe̱navo̍ yathā hra̱daṁ ku̱lyā i̍vāśata ||

3.045.04a आ न॒स्तुजं॑ र॒यिं भ॒रांशं॒ न प्र॑तिजान॒ते ।
3.045.04c वृ॒क्षं प॒क्वं फल॑म॒ङ्कीव॑ धूनु॒हीन्द्र॑ स॒म्पार॑णं॒ वसु॑ ॥
3.045.04a ā na̱s tuja̍ṁ ra̱yim bha̱rāṁśa̱ṁ na pra̍tijāna̱te |
3.045.04c vṛ̱kṣam pa̱kvam phala̍m a̱ṅkīva̍ dhūnu̱hīndra̍ sa̱mpāra̍ṇa̱ṁ vasu̍ ||

3.045.05a स्व॒युरि॑न्द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः ।
3.045.05c स वा॑वृधा॒न ओज॑सा पुरुष्टुत॒ भवा॑ नः सु॒श्रव॑स्तमः ॥
3.045.05a sva̱yur i̍ndra sva̱rāḻ a̍si̱ smaddi̍ṣṭi̱ḥ svaya̍śastaraḥ |
3.045.05c sa vā̍vṛdhā̱na oja̍sā puruṣṭuta̱ bhavā̍ naḥ su̱śrava̍stamaḥ ||



3.046.01a यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यूनः॒ स्थवि॑रस्य॒ घृष्वेः॑ ।
3.046.01c अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒३॒॑णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ॥
3.046.01a yu̱dhmasya̍ te vṛṣa̱bhasya̍ sva̱rāja̍ u̱grasya̱ yūna̱ḥ sthavi̍rasya̱ ghṛṣve̍ḥ |
3.046.01c ajū̍ryato va̱jriṇo̍ vī̱ryā̱3̱̍ṇīndra̍ śru̱tasya̍ maha̱to ma̱hāni̍ ||

3.046.02a म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् ।
3.046.02c एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ॥
3.046.02a ma̱hām̐ a̍si mahiṣa̱ vṛṣṇye̍bhir dhana̱spṛd u̍gra̱ saha̍māno a̱nyān |
3.046.02c eko̱ viśva̍sya̱ bhuva̍nasya̱ rājā̱ sa yo̱dhayā̍ ca kṣa̱yayā̍ ca̱ janā̍n ||

3.046.03a प्र मात्रा॑भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः ।
3.046.03c प्र म॒ज्मना॑ दि॒व इन्द्रः॑ पृथि॒व्याः प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी ॥
3.046.03a pra mātrā̍bhī ririce̱ roca̍māna̱ḥ pra de̱vebhi̍r vi̱śvato̱ apra̍tītaḥ |
3.046.03c pra ma̱jmanā̍ di̱va indra̍ḥ pṛthi̱vyāḥ proror ma̱ho a̱ntari̍kṣād ṛjī̱ṣī ||

3.046.04a उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॒॑ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम् ।
3.046.04c इन्द्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ॥
3.046.04a u̱ruṁ ga̍bhī̱raṁ ja̱nuṣā̱bhy u1̱̍graṁ vi̱śvavya̍casam ava̱tam ma̍tī̱nām |
3.046.04c indra̱ṁ somā̍saḥ pra̱divi̍ su̱tāsa̍ḥ samu̱draṁ na sra̱vata̱ ā vi̍śanti ||

3.046.05a यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या ।
3.046.05c तं ते॑ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ॥
3.046.05a yaṁ soma̍m indra pṛthi̱vīdyāvā̱ garbha̱ṁ na mā̱tā bi̍bhṛ̱tas tvā̱yā |
3.046.05c taṁ te̍ hinvanti̱ tam u̍ te mṛjanty adhva̱ryavo̍ vṛṣabha̱ pāta̱vā u̍ ||



3.047.01a म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।
3.047.01c आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा॑सि प्र॒दिवः॑ सु॒ताना॑म् ॥
3.047.01a ma̱rutvā̍m̐ indra vṛṣa̱bho raṇā̍ya̱ pibā̱ soma̍m anuṣva̱dham madā̍ya |
3.047.01c ā si̍ñcasva ja̱ṭhare̱ madhva̍ ū̱rmiṁ tvaṁ rājā̍si pra̱diva̍ḥ su̱tānā̍m ||

3.047.02a स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
3.047.02c ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥
3.047.02a sa̱joṣā̍ indra̱ saga̍ṇo ma̱rudbhi̱ḥ soma̍m piba vṛtra̱hā śū̍ra vi̱dvān |
3.047.02c ja̱hi śatrū̱m̐r apa̱ mṛdho̍ nuda̱svāthābha̍yaṁ kṛṇuhi vi̱śvato̍ naḥ ||

3.047.03a उ॒त ऋ॒तुभि॑र्ऋतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ ।
3.047.03c याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ॥
3.047.03a u̱ta ṛ̱tubhi̍r ṛtupāḥ pāhi̱ soma̱m indra̍ de̱vebhi̱ḥ sakhi̍bhiḥ su̱taṁ na̍ḥ |
3.047.03c yām̐ ābha̍jo ma̱ruto̱ ye tvānv aha̍n vṛ̱tram ada̍dhu̱s tubhya̱m oja̍ḥ ||

3.047.04a ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
3.047.04c ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्राः॒ पिबे॑न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ॥
3.047.04a ye tvā̍hi̱hatye̍ maghava̱nn ava̍rdha̱n ye śā̍mba̱re ha̍rivo̱ ye gavi̍ṣṭau |
3.047.04c ye tvā̍ nū̱nam a̍nu̱mada̍nti̱ viprā̱ḥ pibe̍ndra̱ soma̱ṁ saga̍ṇo ma̱rudbhi̍ḥ ||

3.047.05a म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र॑म् ।
3.047.05c वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥
3.047.05a ma̱rutva̍ntaṁ vṛṣa̱bhaṁ vā̍vṛdhā̱nam aka̍vāriṁ di̱vyaṁ śā̱sam indra̍m |
3.047.05c vi̱śvā̱sāha̱m ava̍se̱ nūta̍nāyo̱graṁ sa̍ho̱dām i̱ha taṁ hu̍vema ||



3.048.01a स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ ।
3.048.01c सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥
3.048.01a sa̱dyo ha̍ jā̱to vṛ̍ṣa̱bhaḥ ka̱nīna̱ḥ prabha̍rtum āva̱d andha̍saḥ su̱tasya̍ |
3.048.01c sā̱dhoḥ pi̍ba pratikā̱maṁ yathā̍ te̱ rasā̍śiraḥ pratha̱maṁ so̱myasya̍ ||

3.048.02a यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒ऽशोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् ।
3.048.02c तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑ ॥
3.048.02a yaj jāya̍thā̱s tad aha̍r asya̱ kāme̱ 'ṁśoḥ pī̱yūṣa̍m apibo giri̱ṣṭhām |
3.048.02c taṁ te̍ mā̱tā pari̱ yoṣā̱ jani̍trī ma̱haḥ pi̱tur dama̱ āsi̍ñca̱d agre̍ ||

3.048.03a उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ ।
3.048.03c प्र॒या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ॥
3.048.03a u̱pa̱sthāya̍ mā̱tara̱m anna̍m aiṭṭa ti̱gmam a̍paśyad a̱bhi soma̱m ūdha̍ḥ |
3.048.03c pra̱yā̱vaya̍nn acara̱d gṛtso̍ a̱nyān ma̱hāni̍ cakre puru̱dhapra̍tīkaḥ ||

3.048.04a उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
3.048.04c त्वष्टा॑र॒मिन्द्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥
3.048.04a u̱gras tu̍rā̱ṣāḻ a̱bhibhū̍tyojā yathāva̱śaṁ ta̱nva̍ṁ cakra e̱ṣaḥ |
3.048.04c tvaṣṭā̍ra̱m indro̍ ja̱nuṣā̍bhi̱bhūyā̱muṣyā̱ soma̍m apibac ca̱mūṣu̍ ||

3.048.05a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
3.048.05c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
3.048.05a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.048.05c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



3.049.01a शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।
3.049.01c यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः ॥
3.049.01a śaṁsā̍ ma̱hām indra̱ṁ yasmi̱n viśvā̱ ā kṛ̱ṣṭaya̍ḥ soma̱pāḥ kāma̱m avya̍n |
3.049.01c yaṁ su̱kratu̍ṁ dhi̱ṣaṇe̍ vibhvata̱ṣṭaṁ gha̱naṁ vṛ̱trāṇā̍ṁ ja̱naya̍nta de̱vāḥ ||

3.049.02a यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् ।
3.049.02c इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ॥
3.049.02a yaṁ nu naki̱ḥ pṛta̍nāsu sva̱rāja̍ṁ dvi̱tā tara̍ti̱ nṛta̍maṁ hari̱ṣṭhām |
3.049.02c i̱nata̍ma̱ḥ satva̍bhi̱r yo ha̍ śū̱ṣaiḥ pṛ̍thu̱jrayā̍ aminā̱d āyu̱r dasyo̍ḥ ||

3.049.03a स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् ।
3.049.03c भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ॥
3.049.03a sa̱hāvā̍ pṛ̱tsu ta̱raṇi̱r nārvā̍ vyāna̱śī roda̍sī me̱hanā̍vān |
3.049.03c bhago̱ na kā̱re havyo̍ matī̱nām pi̱teva̱ cāru̍ḥ su̱havo̍ vayo̱dhāḥ ||

3.049.04a ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।
3.049.04c क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाज॑म् ॥
3.049.04a dha̱rtā di̱vo raja̍sas pṛ̱ṣṭa ū̱rdhvo ratho̱ na vā̱yur vasu̍bhir ni̱yutvā̍n |
3.049.04c kṣa̱pāṁ va̱stā ja̍ni̱tā sūrya̍sya̱ vibha̍ktā bhā̱gaṁ dhi̱ṣaṇe̍va̱ vāja̍m ||

3.049.05a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
3.049.05c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
3.049.05a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.049.05c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



3.050.01a इन्द्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् ।
3.050.01c ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्व१॒॑ः काम॑मृध्याः ॥
3.050.01a indra̱ḥ svāhā̍ pibatu̱ yasya̱ soma̍ ā̱gatyā̱ tumro̍ vṛṣa̱bho ma̱rutvā̍n |
3.050.01c oru̱vyacā̍ḥ pṛṇatām e̱bhir annai̱r āsya̍ ha̱vis ta̱nva1̱̍ḥ kāma̍m ṛdhyāḥ ||

3.050.02a आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ ।
3.050.02c इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारोः॑ ॥
3.050.02a ā te̍ sapa̱ryū ja̱vase̍ yunajmi̱ yayo̱r anu̍ pra̱diva̍ḥ śru̱ṣṭim āva̍ḥ |
3.050.02c i̱ha tvā̍ dheyu̱r hara̍yaḥ suśipra̱ pibā̱ tv a1̱̍sya suṣu̍tasya̱ cāro̍ḥ ||

3.050.03a गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः ।
3.050.03c म॒न्दा॒नः सोमं॑ पपि॒वाँ ऋ॑जीषि॒न्त्सम॒स्मभ्यं॑ पुरु॒धा गा इ॑षण्य ॥
3.050.03a gobhi̍r mimi̱kṣuṁ da̍dhire supā̱ram indra̱ṁ jyaiṣṭhyā̍ya̱ dhāya̍se gṛṇā̱nāḥ |
3.050.03c ma̱ndā̱naḥ soma̍m papi̱vām̐ ṛ̍jīṣi̱n sam a̱smabhya̍m puru̱dhā gā i̍ṣaṇya ||

3.050.04a इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
3.050.04c स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥
3.050.04a i̱maṁ kāma̍m mandayā̱ gobhi̱r aśvai̍ś ca̱ndrava̍tā̱ rādha̍sā pa̱pratha̍ś ca |
3.050.04c sva̱ryavo̍ ma̱tibhi̱s tubhya̱ṁ viprā̱ indrā̍ya̱ vāha̍ḥ kuśi̱kāso̍ akran ||

3.050.05a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
3.050.05c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
3.050.05a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.050.05c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



3.051.01a च॒र्ष॒णी॒धृतं॑ म॒घवा॑नमु॒क्थ्य१॒॑मिन्द्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत ।
3.051.01c वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ॥
3.051.01a ca̱rṣa̱ṇī̱dhṛta̍m ma̱ghavā̍nam u̱kthya1̱̍m indra̱ṁ giro̍ bṛha̱tīr a̱bhy a̍nūṣata |
3.051.01c vā̱vṛ̱dhā̱nam pu̍ruhū̱taṁ su̍vṛ̱ktibhi̱r ama̍rtya̱ṁ jara̍māṇaṁ di̱ve-di̍ve ||

3.051.02a श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो॑ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वतः॑ ।
3.051.02c वा॒ज॒सनिं॑ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं॑ धाम॒साच॑मभि॒षाचं॑ स्व॒र्विद॑म् ॥
3.051.02a śa̱takra̍tum arṇa̱vaṁ śā̱kina̱ṁ nara̱ṁ giro̍ ma̱ indra̱m upa̍ yanti vi̱śvata̍ḥ |
3.051.02c vā̱ja̱sani̍m pū̱rbhida̱ṁ tūrṇi̍m a̱ptura̍ṁ dhāma̱sāca̍m abhi̱ṣāca̍ṁ sva̱rvida̍m ||

3.051.03a आ॒क॒रे वसो॑र्जरि॒ता प॑नस्यतेऽने॒हसः॒ स्तुभ॒ इन्द्रो॑ दुवस्यति ।
3.051.03c वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं॑ स्तुहि ॥
3.051.03a ā̱ka̱re vaso̍r jari̱tā pa̍nasyate 'ne̱hasa̱ḥ stubha̱ indro̍ duvasyati |
3.051.03c vi̱vasva̍ta̱ḥ sada̍na̱ ā hi pi̍pri̱ye sa̍trā̱sāha̍m abhimāti̱hana̍ṁ stuhi ||

3.051.04a नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ ।
3.051.04c सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो॑ अस्य प्र॒दिव॒ एक॑ ईशे ॥
3.051.04a nṛ̱ṇām u̍ tvā̱ nṛta̍maṁ gī̱rbhir u̱kthair a̱bhi pra vī̱ram a̍rcatā sa̱bādha̍ḥ |
3.051.04c saṁ saha̍se purumā̱yo ji̍hīte̱ namo̍ asya pra̱diva̱ eka̍ īśe ||

3.051.05a पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये॑षु पु॒रू वसू॑नि पृथि॒वी बि॑भर्ति ।
3.051.05c इन्द्रा॑य॒ द्याव॒ ओष॑धीरु॒तापो॑ र॒यिं र॑क्षन्ति जी॒रयो॒ वना॑नि ॥
3.051.05a pū̱rvīr a̍sya ni̱ṣṣidho̱ martye̍ṣu pu̱rū vasū̍ni pṛthi̱vī bi̍bharti |
3.051.05c indrā̍ya̱ dyāva̱ oṣa̍dhīr u̱tāpo̍ ra̱yiṁ ra̍kṣanti jī̱rayo̱ vanā̍ni ||

3.051.06a तुभ्यं॒ ब्रह्मा॑णि॒ गिर॑ इन्द्र॒ तुभ्यं॑ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ ।
3.051.06c बो॒ध्या॒३॒॑पिरव॑सो॒ नूत॑नस्य॒ सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः ॥
3.051.06a tubhya̱m brahmā̍ṇi̱ gira̍ indra̱ tubhya̍ṁ sa̱trā da̍dhire harivo ju̱ṣasva̍ |
3.051.06c bo̱dhy ā̱3̱̍pir ava̍so̱ nūta̍nasya̱ sakhe̍ vaso jari̱tṛbhyo̱ vayo̍ dhāḥ ||

3.051.07a इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ ।
3.051.07c तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ॥
3.051.07a indra̍ marutva i̱ha pā̍hi̱ soma̱ṁ yathā̍ śāryā̱te api̍baḥ su̱tasya̍ |
3.051.07c tava̱ praṇī̍tī̱ tava̍ śūra̱ śarma̱nn ā vi̍vāsanti ka̱vaya̍ḥ suya̱jñāḥ ||

3.051.08a स वा॑वशा॒न इ॒ह पा॑हि॒ सोमं॑ म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं नः॑ ।
3.051.08c जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्म॒हे भरा॑य पुरुहूत॒ विश्वे॑ ॥
3.051.08a sa vā̍vaśā̱na i̱ha pā̍hi̱ soma̍m ma̱rudbhi̍r indra̱ sakhi̍bhiḥ su̱taṁ na̍ḥ |
3.051.08c jā̱taṁ yat tvā̱ pari̍ de̱vā abhū̍ṣan ma̱he bharā̍ya puruhūta̱ viśve̍ ||

3.051.09a अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षोऽम॑न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः ।
3.051.09c तेभिः॑ सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं॑ दा॒शुषः॒ स्वे स॒धस्थे॑ ॥
3.051.09a a̱ptūrye̍ maruta ā̱pir e̱ṣo 'ma̍nda̱nn indra̱m anu̱ dāti̍vārāḥ |
3.051.09c tebhi̍ḥ sā̱kam pi̍batu vṛtrakhā̱daḥ su̱taṁ soma̍ṁ dā̱śuṣa̱ḥ sve sa̱dhasthe̍ ||

3.051.10a इ॒दं ह्यन्वोज॑सा सु॒तं रा॑धानां पते ।
3.051.10c पिबा॒ त्व१॒॑स्य गि॑र्वणः ॥
3.051.10a i̱daṁ hy anv oja̍sā su̱taṁ rā̍dhānām pate |
3.051.10c pibā̱ tv a1̱̍sya gi̍rvaṇaḥ ||

3.051.11a यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्व॑म् ।
3.051.11c स त्वा॑ ममत्तु सो॒म्यम् ॥
3.051.11a yas te̱ anu̍ sva̱dhām asa̍t su̱te ni ya̍ccha ta̱nva̍m |
3.051.11c sa tvā̍ mamattu so̱myam ||

3.051.12a प्र ते॑ अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म॑णा॒ शिरः॑ ।
3.051.12c प्र बा॒हू शू॑र॒ राध॑से ॥
3.051.12a pra te̍ aśnotu ku̱kṣyoḥ prendra̱ brahma̍ṇā̱ śira̍ḥ |
3.051.12c pra bā̱hū śū̍ra̱ rādha̍se ||



3.052.01a धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ।
3.052.01c इन्द्र॑ प्रा॒तर्जु॑षस्व नः ॥
3.052.01a dhā̱nāva̍ntaṁ kara̱mbhiṇa̍m apū̱pava̍ntam u̱kthina̍m |
3.052.01c indra̍ prā̱tar ju̍ṣasva naḥ ||

3.052.02a पु॒रो॒ळाशं॑ पच॒त्यं॑ जु॒षस्वे॒न्द्रा गु॑रस्व च ।
3.052.02c तुभ्यं॑ ह॒व्यानि॑ सिस्रते ॥
3.052.02a pu̱ro̱ḻāśa̍m paca̱tya̍ṁ ju̱ṣasve̱ndrā gu̍rasva ca |
3.052.02c tubhya̍ṁ ha̱vyāni̍ sisrate ||

3.052.03a पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।
3.052.03c व॒धू॒युरि॑व॒ योष॑णाम् ॥
3.052.03a pu̱ro̱ḻāśa̍ṁ ca no̱ ghaso̍ jo̱ṣayā̍se̱ gira̍ś ca naḥ |
3.052.03c va̱dhū̱yur i̍va̱ yoṣa̍ṇām ||

3.052.04a पु॒रो॒ळाशं॑ सनश्रुत प्रातःसा॒वे जु॑षस्व नः ।
3.052.04c इन्द्र॒ क्रतु॒र्हि ते॑ बृ॒हन् ॥
3.052.04a pu̱ro̱ḻāśa̍ṁ sanaśruta prātaḥsā̱ve ju̍ṣasva naḥ |
3.052.04c indra̱ kratu̱r hi te̍ bṛ̱han ||

3.052.05a माध्यं॑दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिन्द्र कृष्वे॒ह चारु॑म् ।
3.052.05c प्र यत्स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा॑ण॒ उप॑ गी॒र्भिरीट्टे॑ ॥
3.052.05a mādhya̍ṁdinasya̱ sava̍nasya dhā̱nāḥ pu̍ro̱ḻāśa̍m indra kṛṣve̱ha cāru̍m |
3.052.05c pra yat sto̱tā ja̍ri̱tā tūrṇya̍rtho vṛṣā̱yamā̍ṇa̱ upa̍ gī̱rbhir īṭṭe̍ ||

3.052.06a तृ॒तीये॑ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः ।
3.052.06c ऋ॒भु॒मन्तं॒ वाज॑वन्तं त्वा कवे॒ प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभिः॑ ॥
3.052.06a tṛ̱tīye̍ dhā̱nāḥ sava̍ne puruṣṭuta puro̱ḻāśa̱m āhu̍tam māmahasva naḥ |
3.052.06c ṛ̱bhu̱manta̱ṁ vāja̍vantaṁ tvā kave̱ praya̍svanta̱ upa̍ śikṣema dhī̱tibhi̍ḥ ||

3.052.07a पू॒ष॒ण्वते॑ ते चकृमा कर॒म्भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः ।
3.052.07c अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ॥
3.052.07a pū̱ṣa̱ṇvate̍ te cakṛmā kara̱mbhaṁ hari̍vate̱ harya̍śvāya dhā̱nāḥ |
3.052.07c a̱pū̱pam a̍ddhi̱ saga̍ṇo ma̱rudbhi̱ḥ soma̍m piba vṛtra̱hā śū̍ra vi̱dvān ||

3.052.08a प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं॑ वी॒रत॑माय नृ॒णाम् ।
3.052.08c दि॒वेदि॑वे स॒दृशी॑रिन्द्र॒ तुभ्यं॒ वर्ध॑न्तु त्वा सोम॒पेया॑य धृष्णो ॥
3.052.08a prati̍ dhā̱nā bha̍rata̱ tūya̍m asmai puro̱ḻāśa̍ṁ vī̱rata̍māya nṛ̱ṇām |
3.052.08c di̱ve-di̍ve sa̱dṛśī̍r indra̱ tubhya̱ṁ vardha̍ntu tvā soma̱peyā̍ya dhṛṣṇo ||



3.053.01a इन्द्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीराः॑ ।
3.053.01c वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मद॑न्ता ॥
3.053.01a indrā̍parvatā bṛha̱tā rathe̍na vā̱mīr iṣa̱ ā va̍hataṁ su̱vīrā̍ḥ |
3.053.01c vī̱taṁ ha̱vyāny a̍dhva̱reṣu̍ devā̱ vardhe̍thāṁ gī̱rbhir iḻa̍yā̱ mada̍ntā ||

3.053.02a तिष्ठा॒ सु कं॑ मघव॒न्मा परा॑ गाः॒ सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि ।
3.053.02c पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ॥
3.053.02a tiṣṭhā̱ su ka̍m maghava̱n mā parā̍ gā̱ḥ soma̍sya̱ nu tvā̱ suṣu̍tasya yakṣi |
3.053.02c pi̱tur na pu̱traḥ sica̱m ā ra̍bhe ta̱ indra̱ svādi̍ṣṭhayā gi̱rā śa̍cīvaḥ ||

3.053.03a शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा॑य॒ वाहः॑ कृणवाव॒ जुष्ट॑म् ।
3.053.03c एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिन्द्रा॑य श॒स्तम् ॥
3.053.03a śaṁsā̍vādhvaryo̱ prati̍ me gṛṇī̱hīndrā̍ya̱ vāha̍ḥ kṛṇavāva̱ juṣṭa̍m |
3.053.03c edam ba̱rhir yaja̍mānasya sī̱dāthā̍ ca bhūd u̱ktham indrā̍ya śa̱stam ||

3.053.04a जा॒येदस्तं॑ मघव॒न्त्सेदु॒ योनि॒स्तदित्त्वा॑ यु॒क्ता हर॑यो वहन्तु ।
3.053.04c य॒दा क॒दा च॑ सु॒नवा॑म॒ सोम॑म॒ग्निष्ट्वा॑ दू॒तो ध॑न्वा॒त्यच्छ॑ ॥
3.053.04a jā̱yed asta̍m maghava̱n sed u̱ yoni̱s tad it tvā̍ yu̱ktā hara̍yo vahantu |
3.053.04c ya̱dā ka̱dā ca̍ su̱navā̍ma̱ soma̍m a̱gniṣ ṭvā̍ dū̱to dha̍nvā̱ty accha̍ ||

3.053.05a परा॑ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थ॑म् ।
3.053.05c यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ॥
3.053.05a parā̍ yāhi maghava̱nn ā ca̍ yā̱hīndra̍ bhrātar ubha̱yatrā̍ te̱ artha̍m |
3.053.05c yatrā̱ ratha̍sya bṛha̱to ni̱dhāna̍ṁ vi̱moca̍naṁ vā̱jino̱ rāsa̍bhasya ||

3.053.06a अपाः॒ सोम॒मस्त॑मिन्द्र॒ प्र या॑हि कल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ ।
3.053.06c यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ॥
3.053.06a apā̱ḥ soma̱m asta̍m indra̱ pra yā̍hi kalyā̱ṇīr jā̱yā su̱raṇa̍ṁ gṛ̱he te̍ |
3.053.06c yatrā̱ ratha̍sya bṛha̱to ni̱dhāna̍ṁ vi̱moca̍naṁ vā̱jino̱ dakṣi̍ṇāvat ||

3.053.07a इ॒मे भो॒जा अङ्गि॑रसो॒ विरू॑पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।
3.053.07c वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ॥
3.053.07a i̱me bho̱jā aṅgi̍raso̱ virū̍pā di̱vas pu̱trāso̱ asu̍rasya vī̱rāḥ |
3.053.07c vi̱śvāmi̍trāya̱ dada̍to ma̱ghāni̍ sahasrasā̱ve pra ti̍ranta̱ āyu̍ḥ ||

3.053.08a रू॒पंरू॑पं म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्वं१॒॑ परि॒ स्वाम् ।
3.053.08c त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपा ऋ॒तावा॑ ॥
3.053.08a rū̱paṁ-rū̍pam ma̱ghavā̍ bobhavīti mā̱yāḥ kṛ̍ṇvā̱nas ta̱nva1̱̍m pari̱ svām |
3.053.08c trir yad di̱vaḥ pari̍ muhū̱rtam āgā̱t svair mantrai̱r anṛ̍tupā ṛ̱tāvā̍ ||

3.053.09a म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त्सिन्धु॑मर्ण॒वं नृ॒चक्षाः॑ ।
3.053.09c वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिन्द्रः॑ ॥
3.053.09a ma̱hām̐ ṛṣi̍r deva̱jā de̱vajū̱to 'sta̍bhnā̱t sindhu̍m arṇa̱vaṁ nṛ̱cakṣā̍ḥ |
3.053.09c vi̱śvāmi̍tro̱ yad ava̍hat su̱dāsa̱m apri̍yāyata kuśi̱kebhi̱r indra̍ḥ ||

3.053.10a हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मद॑न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा॑ ।
3.053.10c दे॒वेभि॑र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ॥
3.053.10a ha̱ṁsā i̍va kṛṇutha̱ śloka̱m adri̍bhi̱r mada̍nto gī̱rbhir a̍dhva̱re su̱te sacā̍ |
3.053.10c de̱vebhi̍r viprā ṛṣayo nṛcakṣaso̱ vi pi̍badhvaṁ kuśikāḥ so̱myam madhu̍ ||

3.053.11a उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मु॑ञ्चता सु॒दासः॑ ।
3.053.11c राजा॑ वृ॒त्रं ज॑ङ्घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ॥
3.053.11a upa̱ preta̍ kuśikāś ce̱taya̍dhva̱m aśva̍ṁ rā̱ye pra mu̍ñcatā su̱dāsa̍ḥ |
3.053.11c rājā̍ vṛ̱traṁ ja̍ṅghana̱t prāg apā̱g uda̱g athā̍ yajāte̱ vara̱ ā pṛ̍thi̱vyāḥ ||

3.053.12a य इ॒मे रोद॑सी उ॒भे अ॒हमिन्द्र॒मतु॑ष्टवम् ।
3.053.12c वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन॑म् ॥
3.053.12a ya i̱me roda̍sī u̱bhe a̱ham indra̱m atu̍ṣṭavam |
3.053.12c vi̱śvāmi̍trasya rakṣati̱ brahme̱dam bhāra̍ta̱ṁ jana̍m ||

3.053.13a वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ ।
3.053.13c कर॒दिन्नः॑ सु॒राध॑सः ॥
3.053.13a vi̱śvāmi̍trā arāsata̱ brahmendrā̍ya va̱jriṇe̍ |
3.053.13c kara̱d in na̍ḥ su̱rādha̍saḥ ||

3.053.14a किं ते॑ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं॑ दु॒ह्रे न त॑पन्ति घ॒र्मम् ।
3.053.14c आ नो॑ भर॒ प्रम॑गन्दस्य॒ वेदो॑ नैचाशा॒खं म॑घवन्रन्धया नः ॥
3.053.14a kiṁ te̍ kṛṇvanti̱ kīka̍ṭeṣu̱ gāvo̱ nāśira̍ṁ du̱hre na ta̍panti gha̱rmam |
3.053.14c ā no̍ bhara̱ prama̍gandasya̱ vedo̍ naicāśā̱kham ma̍ghavan randhayā naḥ ||

3.053.15a स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता ।
3.053.15c आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यम् ॥
3.053.15a sa̱sa̱rpa̱rīr ama̍ti̱m bādha̍mānā bṛ̱han mi̍māya ja̱mada̍gnidattā |
3.053.15c ā sūrya̍sya duhi̱tā ta̍tāna̱ śravo̍ de̱veṣv a̱mṛta̍m aju̱ryam ||

3.053.16a स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒ श्रवः॒ पाञ्च॑जन्यासु कृ॒ष्टिषु॑ ।
3.053.16c सा प॒क्ष्या॒३॒॑ नव्य॒मायु॒र्दधा॑ना॒ यां मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः ॥
3.053.16a sa̱sa̱rpa̱rīr a̍bhara̱t tūya̍m e̱bhyo 'dhi̱ śrava̱ḥ pāñca̍janyāsu kṛ̱ṣṭiṣu̍ |
3.053.16c sā pa̱kṣyā̱3̱̍ navya̱m āyu̱r dadhā̍nā̱ yām me̍ palastijamada̱gnayo̍ da̱duḥ ||

3.053.17a स्थि॒रौ गावौ॑ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा॑रि ।
3.053.17c इन्द्रः॑ पात॒ल्ये॑ ददतां॒ शरी॑तो॒ररि॑ष्टनेमे अ॒भि नः॑ सचस्व ॥
3.053.17a sthi̱rau gāvau̍ bhavatāṁ vī̱ḻur akṣo̱ meṣā vi va̍rhi̱ mā yu̱gaṁ vi śā̍ri |
3.053.17c indra̍ḥ pāta̱lye̍ dadatā̱ṁ śarī̍to̱r ari̍ṣṭaneme a̱bhi na̍ḥ sacasva ||

3.053.18a बलं॑ धेहि त॒नूषु॑ नो॒ बल॑मिन्द्रान॒ळुत्सु॑ नः ।
3.053.18c बलं॑ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा असि॑ ॥
3.053.18a bala̍ṁ dhehi ta̱nūṣu̍ no̱ bala̍m indrāna̱ḻutsu̍ naḥ |
3.053.18c bala̍ṁ to̱kāya̱ tana̍yāya jī̱vase̱ tvaṁ hi ba̍la̱dā asi̍ ||

3.053.19a अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो॑ धेहि स्पन्द॒ने शिं॒शपा॑याम् ।
3.053.19c अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा॑द॒स्मादव॑ जीहिपो नः ॥
3.053.19a a̱bhi vya̍yasva khadi̱rasya̱ sāra̱m ojo̍ dhehi spanda̱ne śi̱ṁśapā̍yām |
3.053.19c akṣa̍ vīḻo vīḻita vī̱ḻaya̍sva̱ mā yāmā̍d a̱smād ava̍ jīhipo naḥ ||

3.053.20a अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् ।
3.053.20c स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात् ॥
3.053.20a a̱yam a̱smān vana̱spati̱r mā ca̱ hā mā ca̍ rīriṣat |
3.053.20c sva̱sty ā gṛ̱hebhya̱ āva̱sā ā vi̱moca̍nāt ||

3.053.21a इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑च्छ्रे॒ष्ठाभि॑र्मघवञ्छूर जिन्व ।
3.053.21c यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥
3.053.21a indro̱tibhi̍r bahu̱lābhi̍r no a̱dya yā̍cchre̱ṣṭhābhi̍r maghavañ chūra jinva |
3.053.21c yo no̱ dveṣṭy adha̍ra̱ḥ sas pa̍dīṣṭa̱ yam u̍ dvi̱ṣmas tam u̍ prā̱ṇo ja̍hātu ||

3.053.22a प॒र॒शुं चि॒द्वि त॑पति शिम्ब॒लं चि॒द्वि वृ॑श्चति ।
3.053.22c उ॒खा चि॑दिन्द्र॒ येष॑न्ती॒ प्रय॑स्ता॒ फेन॑मस्यति ॥
3.053.22a pa̱ra̱śuṁ ci̱d vi ta̍pati śimba̱laṁ ci̱d vi vṛ̍ścati |
3.053.22c u̱khā ci̍d indra̱ yeṣa̍ntī̱ praya̍stā̱ phena̍m asyati ||

3.053.23a न साय॑कस्य चिकिते जनासो लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः ।
3.053.23c नावा॑जिनं वा॒जिना॑ हासयन्ति॒ न ग॑र्द॒भं पु॒रो अश्वा॑न्नयन्ति ॥
3.053.23a na sāya̍kasya cikite janāso lo̱dhaṁ na̍yanti̱ paśu̱ manya̍mānāḥ |
3.053.23c nāvā̍jinaṁ vā̱jinā̍ hāsayanti̱ na ga̍rda̱bham pu̱ro aśvā̍n nayanti ||

3.053.24a इ॒म इ॑न्द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् ।
3.053.24c हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या॑वाजं॒ परि॑ णयन्त्या॒जौ ॥
3.053.24a i̱ma i̍ndra bhara̱tasya̍ pu̱trā a̍papi̱tvaṁ ci̍kitu̱r na pra̍pi̱tvam |
3.053.24c hi̱nvanty aśva̱m ara̍ṇa̱ṁ na nitya̱ṁ jyā̍vāja̱m pari̍ ṇayanty ā̱jau ||



3.054.01a इ॒मं म॒हे वि॑द॒थ्या॑य शू॒षं शश्व॒त्कृत्व॒ ईड्या॑य॒ प्र ज॑भ्रुः ।
3.054.01c शृ॒णोतु॑ नो॒ दम्ये॑भि॒रनी॑कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ॥
3.054.01a i̱mam ma̱he vi̍da̱thyā̍ya śū̱ṣaṁ śaśva̱t kṛtva̱ īḍyā̍ya̱ pra ja̍bhruḥ |
3.054.01c śṛ̱ṇotu̍ no̱ damye̍bhi̱r anī̍kaiḥ śṛ̱ṇotv a̱gnir di̱vyair aja̍sraḥ ||

3.054.02a महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै कामो॑ म इ॒च्छञ्च॑रति प्रजा॒नन् ।
3.054.02c ययो॑र्ह॒ स्तोमे॑ वि॒दथे॑षु दे॒वाः स॑प॒र्यवो॑ मा॒दय॑न्ते॒ सचा॒योः ॥
3.054.02a mahi̍ ma̱he di̱ve a̍rcā pṛthi̱vyai kāmo̍ ma i̱cchañ ca̍rati prajā̱nan |
3.054.02c yayo̍r ha̱ stome̍ vi̱dathe̍ṣu de̱vāḥ sa̍pa̱ryavo̍ mā̱daya̍nte̱ sacā̱yoḥ ||

3.054.03a यु॒वोर्ऋ॒तं रो॑दसी स॒त्यम॑स्तु म॒हे षु णः॑ सुवि॒ताय॒ प्र भू॑तम् ।
3.054.03c इ॒दं दि॒वे नमो॑ अग्ने पृथि॒व्यै स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ॥
3.054.03a yu̱vor ṛ̱taṁ ro̍dasī sa̱tyam a̍stu ma̱he ṣu ṇa̍ḥ suvi̱tāya̱ pra bhū̍tam |
3.054.03c i̱daṁ di̱ve namo̍ agne pṛthi̱vyai sa̍pa̱ryāmi̱ praya̍sā̱ yāmi̱ ratna̍m ||

3.054.04a उ॒तो हि वां॑ पू॒र्व्या आ॑विवि॒द्र ऋता॑वरी रोदसी सत्य॒वाचः॑ ।
3.054.04c नर॑श्चिद्वां समि॒थे शूर॑सातौ ववन्दि॒रे पृ॑थिवि॒ वेवि॑दानाः ॥
3.054.04a u̱to hi vā̍m pū̱rvyā ā̍vivi̱dra ṛtā̍varī rodasī satya̱vāca̍ḥ |
3.054.04c nara̍ś cid vāṁ sami̱the śūra̍sātau vavandi̱re pṛ̍thivi̱ vevi̍dānāḥ ||

3.054.05a को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चद्दे॒वाँ अच्छा॑ प॒थ्या॒३॒॑ का समे॑ति ।
3.054.05c ददृ॑श्र एषामव॒मा सदां॑सि॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥
3.054.05a ko a̱ddhā ve̍da̱ ka i̱ha pra vo̍cad de̱vām̐ acchā̍ pa̱thyā̱3̱̍ kā sam e̍ti |
3.054.05c dadṛ̍śra eṣām ava̱mā sadā̍ṁsi̱ pare̍ṣu̱ yā guhye̍ṣu vra̱teṣu̍ ||

3.054.06a क॒विर्नृ॒चक्षा॑ अ॒भि षी॑मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद॑न्ती ।
3.054.06c नाना॑ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ॥
3.054.06a ka̱vir nṛ̱cakṣā̍ a̱bhi ṣī̍m acaṣṭa ṛ̱tasya̱ yonā̱ vighṛ̍te̱ mada̍ntī |
3.054.06c nānā̍ cakrāte̱ sada̍na̱ṁ yathā̱ veḥ sa̍mā̱nena̱ kratu̍nā saṁvidā̱ne ||

3.054.07a स॒मा॒न्या वियु॑ते दू॒रेअ॑न्ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके॑ ।
3.054.07c उ॒त स्वसा॑रा युव॒ती भव॑न्ती॒ आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ॥
3.054.07a sa̱mā̱nyā viyu̍te dū̱rea̍nte dhru̱ve pa̱de ta̍sthatur jāga̱rūke̍ |
3.054.07c u̱ta svasā̍rā yuva̱tī bhava̍ntī̱ ād u̍ bruvāte mithu̱nāni̱ nāma̍ ||

3.054.08a विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान्बिभ्र॑ती॒ न व्य॑थेते ।
3.054.08c एज॑द्ध्रु॒वं प॑त्यते॒ विश्व॒मेकं॒ चर॑त्पत॒त्रि विषु॑णं॒ वि जा॒तम् ॥
3.054.08a viśved e̱te jani̍mā̱ saṁ vi̍vikto ma̱ho de̱vān bibhra̍tī̱ na vya̍thete |
3.054.08c eja̍d dhru̱vam pa̍tyate̱ viśva̱m eka̱ṁ cara̍t pata̱tri viṣu̍ṇa̱ṁ vi jā̱tam ||

3.054.09a सना॑ पुरा॒णमध्ये॑म्या॒रान्म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्नः॑ ।
3.054.09c दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै॑रु॒रौ प॒थि व्यु॑ते त॒स्थुर॒न्तः ॥
3.054.09a sanā̍ purā̱ṇam adhy e̍my ā̱rān ma̱haḥ pi̱tur ja̍ni̱tur jā̱mi tan na̍ḥ |
3.054.09c de̱vāso̱ yatra̍ pani̱tāra̱ evai̍r u̱rau pa̱thi vyu̍te ta̱sthur a̱ntaḥ ||

3.054.10a इ॒मं स्तोमं॑ रोदसी॒ प्र ब्र॑वीम्यृदू॒दराः॑ शृणवन्नग्निजि॒ह्वाः ।
3.054.10c मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा॑न आदि॒त्यासः॑ क॒वयः॑ पप्रथा॒नाः ॥
3.054.10a i̱maṁ stoma̍ṁ rodasī̱ pra bra̍vīmy ṛdū̱darā̍ḥ śṛṇavann agniji̱hvāḥ |
3.054.10c mi̱traḥ sa̱mrājo̱ varu̍ṇo̱ yuvā̍na ādi̱tyāsa̍ḥ ka̱vaya̍ḥ paprathā̱nāḥ ||

3.054.11a हिर॑ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः ।
3.054.11c दे॒वेषु॑ च सवितः॒ श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता॑तिम् ॥
3.054.11a hira̍ṇyapāṇiḥ savi̱tā su̍ji̱hvas trir ā di̱vo vi̱dathe̱ patya̍mānaḥ |
3.054.11c de̱veṣu̍ ca savita̱ḥ śloka̱m aśre̱r ād a̱smabhya̱m ā su̍va sa̱rvatā̍tim ||

3.054.12a सु॒कृत्सु॑पा॒णिः स्ववाँ॑ ऋ॒तावा॑ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् ।
3.054.12c पू॒ष॒ण्वन्त॑ ऋभवो मादयध्वमू॒र्ध्वग्रा॑वाणो अध्व॒रम॑तष्ट ॥
3.054.12a su̱kṛt su̍pā̱ṇiḥ svavā̍m̐ ṛ̱tāvā̍ de̱vas tvaṣṭāva̍se̱ tāni̍ no dhāt |
3.054.12c pū̱ṣa̱ṇvanta̍ ṛbhavo mādayadhvam ū̱rdhvagrā̍vāṇo adhva̱ram a̍taṣṭa ||

3.054.13a वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मन्तो॑ दि॒वो मर्या॑ ऋ॒तजा॑ता अ॒यासः॑ ।
3.054.13c सर॑स्वती शृणवन्य॒ज्ञिया॑सो॒ धाता॑ र॒यिं स॒हवी॑रं तुरासः ॥
3.054.13a vi̱dyudra̍thā ma̱ruta̍ ṛṣṭi̱manto̍ di̱vo maryā̍ ṛ̱tajā̍tā a̱yāsa̍ḥ |
3.054.13c sara̍svatī śṛṇavan ya̱jñiyā̍so̱ dhātā̍ ra̱yiṁ sa̱havī̍raṁ turāsaḥ ||

3.054.14a विष्णुं॒ स्तोमा॑सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् ।
3.054.14c उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः ॥
3.054.14a viṣṇu̱ṁ stomā̍saḥ puruda̱smam a̱rkā bhaga̍syeva kā̱riṇo̱ yāma̍ni gman |
3.054.14c u̱ru̱kra̱maḥ ka̍ku̱ho yasya̍ pū̱rvīr na ma̍rdhanti yuva̱tayo̱ jani̍trīḥ ||

3.054.15a इन्द्रो॒ विश्वै॑र्वी॒र्यै॒३॒॑ः पत्य॑मान उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।
3.054.15c पु॒रं॒द॒रो वृ॑त्र॒हा धृ॒ष्णुषे॑णः सं॒गृभ्या॑ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ॥
3.054.15a indro̱ viśvai̍r vī̱ryai̱3̱̍ḥ patya̍māna u̱bhe ā pa̍prau̱ roda̍sī mahi̱tvā |
3.054.15c pu̱ra̱ṁda̱ro vṛ̍tra̱hā dhṛ̱ṣṇuṣe̍ṇaḥ sa̱ṁgṛbhyā̍ na̱ ā bha̍rā̱ bhūri̍ pa̱śvaḥ ||

3.054.16a नास॑त्या मे पि॒तरा॑ बन्धु॒पृच्छा॑ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ ।
3.054.16c यु॒वं हि स्थो र॑यि॒दौ नो॑ रयी॒णां दा॒त्रं र॑क्षेथे॒ अक॑वै॒रद॑ब्धा ॥
3.054.16a nāsa̍tyā me pi̱tarā̍ bandhu̱pṛcchā̍ sajā̱tya̍m a̱śvino̱ś cāru̱ nāma̍ |
3.054.16c yu̱vaṁ hi stho ra̍yi̱dau no̍ rayī̱ṇāṁ dā̱traṁ ra̍kṣethe̱ aka̍vai̱r ada̍bdhā ||

3.054.17a म॒हत्तद्वः॑ कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे॑ ।
3.054.17c सख॑ ऋ॒भुभिः॑ पुरुहूत प्रि॒येभि॑रि॒मां धियं॑ सा॒तये॑ तक्षता नः ॥
3.054.17a ma̱hat tad va̍ḥ kavaya̱ś cāru̱ nāma̱ yad dha̍ devā̱ bhava̍tha̱ viśva̱ indre̍ |
3.054.17c sakha̍ ṛ̱bhubhi̍ḥ puruhūta pri̱yebhi̍r i̱māṁ dhiya̍ṁ sā̱taye̍ takṣatā naḥ ||

3.054.18a अ॒र्य॒मा णो॒ अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ ।
3.054.18c यु॒योत॑ नो अनप॒त्यानि॒ गन्तोः॑ प्र॒जावा॑न्नः पशु॒माँ अ॑स्तु गा॒तुः ॥
3.054.18a a̱rya̱mā ṇo̱ adi̍tir ya̱jñiyā̱so 'da̍bdhāni̱ varu̍ṇasya vra̱tāni̍ |
3.054.18c yu̱yota̍ no anapa̱tyāni̱ ganto̍ḥ pra̱jāvā̍n naḥ paśu̱mām̐ a̍stu gā̱tuḥ ||

3.054.19a दे॒वानां॑ दू॒तः पु॑रु॒ध प्रसू॒तोऽना॑गान्नो वोचतु स॒र्वता॑ता ।
3.054.19c शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒तापः॒ सूर्यो॒ नक्ष॑त्रैरु॒र्व१॒॑न्तरि॑क्षम् ॥
3.054.19a de̱vānā̍ṁ dū̱taḥ pu̍ru̱dha prasū̱to 'nā̍gān no vocatu sa̱rvatā̍tā |
3.054.19c śṛ̱ṇotu̍ naḥ pṛthi̱vī dyaur u̱tāpa̱ḥ sūryo̱ nakṣa̍trair u̱rv a1̱̍ntari̍kṣam ||

3.054.20a शृ॒ण्वन्तु॑ नो॒ वृष॑णः॒ पर्व॑तासो ध्रु॒वक्षे॑मास॒ इळ॑या॒ मद॑न्तः ।
3.054.20c आ॒दि॒त्यैर्नो॒ अदि॑तिः शृणोतु॒ यच्छ॑न्तु नो म॒रुतः॒ शर्म॑ भ॒द्रम् ॥
3.054.20a śṛ̱ṇvantu̍ no̱ vṛṣa̍ṇa̱ḥ parva̍tāso dhru̱vakṣe̍māsa̱ iḻa̍yā̱ mada̍ntaḥ |
3.054.20c ā̱di̱tyair no̱ adi̍tiḥ śṛṇotu̱ yaccha̍ntu no ma̱ruta̱ḥ śarma̍ bha̱dram ||

3.054.21a सदा॑ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पन्था॒ मध्वा॑ देवा॒ ओष॑धीः॒ सं पि॑पृक्त ।
3.054.21c भगो॑ मे अग्ने स॒ख्ये न मृ॑ध्या॒ उद्रा॒यो अ॑श्यां॒ सद॑नं पुरु॒क्षोः ॥
3.054.21a sadā̍ su̱gaḥ pi̍tu̱mām̐ a̍stu̱ panthā̱ madhvā̍ devā̱ oṣa̍dhī̱ḥ sam pi̍pṛkta |
3.054.21c bhago̍ me agne sa̱khye na mṛ̍dhyā̱ ud rā̱yo a̍śyā̱ṁ sada̍nam puru̱kṣoḥ ||

3.054.22a स्वद॑स्व ह॒व्या समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ।
3.054.22c विश्वाँ॑ अग्ने पृ॒त्सु ताञ्जे॑षि॒ शत्रू॒नहा॒ विश्वा॑ सु॒मना॑ दीदिही नः ॥
3.054.22a svada̍sva ha̱vyā sam iṣo̍ didīhy asma̱drya1̱̍k sam mi̍mīhi̱ śravā̍ṁsi |
3.054.22c viśvā̍m̐ agne pṛ̱tsu tāñ je̍ṣi̱ śatrū̱n ahā̱ viśvā̍ su̱manā̍ dīdihī naḥ ||



3.055.01a उ॒षसः॒ पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं॑ प॒दे गोः ।
3.055.01c व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.01a u̱ṣasa̱ḥ pūrvā̱ adha̱ yad vyū̱ṣur ma̱had vi ja̍jñe a̱kṣara̍m pa̱de goḥ |
3.055.01c vra̱tā de̱vānā̱m upa̱ nu pra̱bhūṣa̍n ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.02a मो षू णो॒ अत्र॑ जुहुरन्त दे॒वा मा पूर्वे॑ अग्ने पि॒तरः॑ पद॒ज्ञाः ।
3.055.02c पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.02a mo ṣū ṇo̱ atra̍ juhuranta de̱vā mā pūrve̍ agne pi̱tara̍ḥ pada̱jñāḥ |
3.055.02c pu̱rā̱ṇyoḥ sadma̍noḥ ke̱tur a̱ntar ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.03a वि मे॑ पुरु॒त्रा प॑तयन्ति॒ कामाः॒ शम्यच्छा॑ दीद्ये पू॒र्व्याणि॑ ।
3.055.03c समि॑द्धे अ॒ग्नावृ॒तमिद्व॑देम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.03a vi me̍ puru̱trā pa̍tayanti̱ kāmā̱ḥ śamy acchā̍ dīdye pū̱rvyāṇi̍ |
3.055.03c sami̍ddhe a̱gnāv ṛ̱tam id va̍dema ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.04a स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये॑ श॒यासु॒ प्रयु॑तो॒ वनानु॑ ।
3.055.04c अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.04a sa̱mā̱no rājā̱ vibhṛ̍taḥ puru̱trā śaye̍ śa̱yāsu̱ prayu̍to̱ vanānu̍ |
3.055.04c a̱nyā va̱tsam bhara̍ti̱ kṣeti̍ mā̱tā ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.05a आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः ।
3.055.05c अ॒न्तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.05a ā̱kṣit pūrvā̱sv apa̍rā anū̱rut sa̱dyo jā̱tāsu̱ taru̍ṇīṣv a̱ntaḥ |
3.055.05c a̱ntarva̍tīḥ suvate̱ apra̍vītā ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.06a श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब॑न्ध॒नश्च॑रति व॒त्स एकः॑ ।
3.055.06c मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.06a śa̱yuḥ pa̱rastā̱d adha̱ nu dvi̍mā̱tāba̍ndha̱naś ca̍rati va̱tsa eka̍ḥ |
3.055.06c mi̱trasya̱ tā varu̍ṇasya vra̱tāni̍ ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.07a द्वि॒मा॒ता होता॑ वि॒दथे॑षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः ।
3.055.07c प्र रण्या॑नि रण्य॒वाचो॑ भरन्ते म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.07a dvi̱mā̱tā hotā̍ vi̱dathe̍ṣu sa̱mrāḻ anv agra̱ṁ cara̍ti̱ kṣeti̍ bu̱dhnaḥ |
3.055.07c pra raṇyā̍ni raṇya̱vāco̍ bharante ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.08a शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत् ।
3.055.08c अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.08a śūra̍syeva̱ yudhya̍to anta̱masya̍ pratī̱cīna̍ṁ dadṛśe̱ viśva̍m ā̱yat |
3.055.08c a̱ntar ma̱tiś ca̍rati ni̱ṣṣidha̱ṁ gor ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.09a नि वे॑वेति पलि॒तो दू॒त आ॑स्व॒न्तर्म॒हाँश्च॑रति रोच॒नेन॑ ।
3.055.09c वपूं॑षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.09a ni ve̍veti pali̱to dū̱ta ā̍sv a̱ntar ma̱hām̐ś ca̍rati roca̱nena̍ |
3.055.09c vapū̍ṁṣi̱ bibhra̍d a̱bhi no̱ vi ca̍ṣṭe ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.10a विष्णु॑र्गो॒पाः प॑र॒मं पा॑ति॒ पाथः॑ प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः ।
3.055.10c अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.10a viṣṇu̍r go̱pāḥ pa̍ra̱mam pā̍ti̱ pātha̍ḥ pri̱yā dhāmā̍ny a̱mṛtā̱ dadhā̍naḥ |
3.055.10c a̱gniṣ ṭā viśvā̱ bhuva̍nāni veda ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.11a नाना॑ चक्राते य॒म्या॒३॒॑ वपूं॑षि॒ तयो॑र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् ।
3.055.11c श्यावी॑ च॒ यदरु॑षी च॒ स्वसा॑रौ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.11a nānā̍ cakrāte ya̱myā̱3̱̍ vapū̍ṁṣi̱ tayo̍r a̱nyad roca̍te kṛ̱ṣṇam a̱nyat |
3.055.11c śyāvī̍ ca̱ yad aru̍ṣī ca̱ svasā̍rau ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.12a मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची ।
3.055.12c ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.12a mā̱tā ca̱ yatra̍ duhi̱tā ca̍ dhe̱nū sa̍ba̱rdughe̍ dhā̱paye̍te samī̱cī |
3.055.12c ṛ̱tasya̱ te sada̍sīḻe a̱ntar ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.13a अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ।
3.055.13c ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.13a a̱nyasyā̍ va̱tsaṁ ri̍ha̱tī mi̍māya̱ kayā̍ bhu̱vā ni da̍dhe dhe̱nur ūdha̍ḥ |
3.055.13c ṛ̱tasya̱ sā paya̍sāpinva̱teḻā̍ ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.14a पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा ।
3.055.14c ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.14a padyā̍ vaste puru̱rūpā̱ vapū̍ṁṣy ū̱rdhvā ta̍sthau̱ tryavi̱ṁ reri̍hāṇā |
3.055.14c ṛ̱tasya̱ sadma̱ vi ca̍rāmi vi̱dvān ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.15a प॒दे इ॑व॒ निहि॑ते द॒स्मे अ॒न्तस्तयो॑र॒न्यद्गुह्य॑मा॒विर॒न्यत् ।
3.055.15c स॒ध्री॒ची॒ना प॒थ्या॒३॒॑ सा विषू॑ची म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.15a pa̱de i̍va̱ nihi̍te da̱sme a̱ntas tayo̍r a̱nyad guhya̍m ā̱vir a̱nyat |
3.055.15c sa̱dhrī̱cī̱nā pa̱thyā̱3̱̍ sā viṣū̍cī ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.16a आ धे॒नवो॑ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघाः॑ शश॒या अप्र॑दुग्धाः ।
3.055.16c नव्या॑नव्या युव॒तयो॒ भव॑न्तीर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.16a ā dhe̱navo̍ dhunayantā̱m aśi̍śvīḥ saba̱rdughā̍ḥ śaśa̱yā apra̍dugdhāḥ |
3.055.16c navyā̍-navyā yuva̱tayo̱ bhava̍ntīr ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.17a यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि॑न्यू॒थे नि द॑धाति॒ रेतः॑ ।
3.055.17c स हि क्षपा॑वा॒न्त्स भगः॒ स राजा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.17a yad a̱nyāsu̍ vṛṣa̱bho rora̍vīti̱ so a̱nyasmi̍n yū̱the ni da̍dhāti̱ reta̍ḥ |
3.055.17c sa hi kṣapā̍vā̱n sa bhaga̱ḥ sa rājā̍ ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.18a वी॒रस्य॒ नु स्वश्व्यं॑ जनासः॒ प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः ।
3.055.18c षो॒ळ्हा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.18a vī̱rasya̱ nu svaśvya̍ṁ janāsa̱ḥ pra nu vo̍cāma vi̱dur a̍sya de̱vāḥ |
3.055.18c ṣo̱ḻhā yu̱ktāḥ pañca̍-pa̱ñcā va̍hanti ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.19a दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान ।
3.055.19c इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.19a de̱vas tvaṣṭā̍ savi̱tā vi̱śvarū̍paḥ pu̱poṣa̍ pra̱jāḥ pu̍ru̱dhā ja̍jāna |
3.055.19c i̱mā ca̱ viśvā̱ bhuva̍nāny asya ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.20a म॒ही समै॑रच्च॒म्वा॑ समी॒ची उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे ।
3.055.20c शृ॒ण्वे वी॒रो वि॒न्दमा॑नो॒ वसू॑नि म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.20a ma̱hī sam ai̍rac ca̱mvā̍ samī̱cī u̱bhe te a̍sya̱ vasu̍nā̱ nyṛ̍ṣṭe |
3.055.20c śṛ̱ṇve vī̱ro vi̱ndamā̍no̱ vasū̍ni ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.21a इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑ ।
3.055.21c पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.21a i̱māṁ ca̍ naḥ pṛthi̱vīṁ vi̱śvadhā̍yā̱ upa̍ kṣeti hi̱tami̍tro̱ na rājā̍ |
3.055.21c pu̱ra̱ḥsada̍ḥ śarma̱sado̱ na vī̱rā ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.22a नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो॑ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति ।
3.055.22c सखा॑यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
3.055.22a ni̱ṣṣidhva̍rīs ta̱ oṣa̍dhīr u̱tāpo̍ ra̱yiṁ ta̍ indra pṛthi̱vī bi̍bharti |
3.055.22c sakhā̍yas te vāma̱bhāja̍ḥ syāma ma̱had de̱vānā̍m asura̱tvam eka̍m ||



3.056.01a न ता मि॑नन्ति मा॒यिनो॒ न धीरा॑ व्र॒ता दे॒वानां॑ प्रथ॒मा ध्रु॒वाणि॑ ।
3.056.01c न रोद॑सी अ॒द्रुहा॑ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे॑ तस्थि॒वांसः॑ ॥
3.056.01a na tā mi̍nanti mā̱yino̱ na dhīrā̍ vra̱tā de̱vānā̍m pratha̱mā dhru̱vāṇi̍ |
3.056.01c na roda̍sī a̱druhā̍ ve̱dyābhi̱r na parva̍tā ni̱name̍ tasthi̱vāṁsa̍ḥ ||

3.056.02a षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ ।
3.056.02c ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका॑ ॥
3.056.02a ṣaḍ bhā̱rām̐ eko̱ aca̍ran bibharty ṛ̱taṁ varṣi̍ṣṭha̱m upa̱ gāva̱ āgu̍ḥ |
3.056.02c ti̱sro ma̱hīr upa̍rās tasthu̱r atyā̱ guhā̱ dve nihi̍te̱ darśy ekā̍ ||

3.056.03a त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू॑प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् ।
3.056.03c त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न्त्स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ॥
3.056.03a tri̱pā̱ja̱syo vṛ̍ṣa̱bho vi̱śvarū̍pa u̱ta tryu̱dhā pu̍ru̱dha pra̱jāvā̍n |
3.056.03c trya̱nī̱kaḥ pa̍tyate̱ māhi̍nāvā̱n sa re̍to̱dhā vṛ̍ṣa̱bhaḥ śaśva̍tīnām ||

3.056.04a अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना॑मह्वे॒ चारु॒ नाम॑ ।
3.056.04c आप॑श्चिदस्मा अरमन्त दे॒वीः पृथ॒ग्व्रज॑न्तीः॒ परि॑ षीमवृञ्जन् ॥
3.056.04a a̱bhīka̍ āsām pada̱vīr a̍bodhy ādi̱tyānā̍m ahve̱ cāru̱ nāma̍ |
3.056.04c āpa̍ś cid asmā aramanta de̱vīḥ pṛtha̱g vraja̍ntī̱ḥ pari̍ ṣīm avṛñjan ||

3.056.05a त्री ष॒धस्था॑ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट् ।
3.056.05c ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ॥
3.056.05a trī ṣa̱dhasthā̍ sindhava̱s triḥ ka̍vī̱nām u̱ta tri̍mā̱tā vi̱dathe̍ṣu sa̱mrāṭ |
3.056.05c ṛ̱tāva̍rī̱r yoṣa̍ṇās ti̱sro apyā̱s trir ā di̱vo vi̱dathe̱ patya̍mānāḥ ||

3.056.06a त्रिरा दि॒वः स॑वित॒र्वार्या॑णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्नः॑ ।
3.056.06c त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू॑नि॒ भग॑ त्रातर्धिषणे सा॒तये॑ धाः ॥
3.056.06a trir ā di̱vaḥ sa̍vita̱r vāryā̍ṇi di̱ve-di̍va̱ ā su̍va̱ trir no̱ ahna̍ḥ |
3.056.06c tri̱dhātu̍ rā̱ya ā su̍vā̱ vasū̍ni̱ bhaga̍ trātar dhiṣaṇe sā̱taye̍ dhāḥ ||

3.056.07a त्रिरा दि॒वः स॑वि॒ता सो॑षवीति॒ राजा॑ना मि॒त्रावरु॑णा सुपा॒णी ।
3.056.07c आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं॑ भिक्षन्त सवि॒तुः स॒वाय॑ ॥
3.056.07a trir ā di̱vaḥ sa̍vi̱tā so̍ṣavīti̱ rājā̍nā mi̱trāvaru̍ṇā supā̱ṇī |
3.056.07c āpa̍ś cid asya̱ roda̍sī cid u̱rvī ratna̍m bhikṣanta savi̱tuḥ sa̱vāya̍ ||

3.056.08a त्रिरु॑त्त॒मा दू॒णशा॑ रोच॒नानि॒ त्रयो॑ राज॒न्त्यसु॑रस्य वी॒राः ।
3.056.08c ऋ॒तावा॑न इषि॒रा दू॒ळभा॑स॒स्त्रिरा दि॒वो वि॒दथे॑ सन्तु दे॒वाः ॥
3.056.08a trir u̍tta̱mā dū̱ṇaśā̍ roca̱nāni̱ trayo̍ rāja̱nty asu̍rasya vī̱rāḥ |
3.056.08c ṛ̱tāvā̍na iṣi̱rā dū̱ḻabhā̍sa̱s trir ā di̱vo vi̱dathe̍ santu de̱vāḥ ||



3.057.01a प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चर॑न्तीं॒ प्रयु॑ता॒मगो॑पाम् ।
3.057.01c स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः ॥
3.057.01a pra me̍ vivi̱kvām̐ a̍vidan manī̱ṣāṁ dhe̱nuṁ cara̍ntī̱m prayu̍tā̱m ago̍pām |
3.057.01c sa̱dyaś ci̱d yā du̍du̱he bhūri̍ dhā̱ser indra̱s tad a̱gniḥ pa̍ni̱tāro̍ asyāḥ ||

3.057.02a इन्द्रः॒ सु पू॒षा वृष॑णा सु॒हस्ता॑ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे ।
3.057.02c विश्वे॒ यद॑स्यां र॒णय॑न्त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्याम् ॥
3.057.02a indra̱ḥ su pū̱ṣā vṛṣa̍ṇā su̱hastā̍ di̱vo na prī̱tāḥ śa̍śa̱yaṁ du̍duhre |
3.057.02c viśve̱ yad a̍syāṁ ra̱ṇaya̍nta de̱vāḥ pra vo 'tra̍ vasavaḥ su̱mnam a̍śyām ||

3.057.03a या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती॑र्जानते॒ गर्भ॑मस्मिन् ।
3.057.03c अच्छा॑ पु॒त्रं धे॒नवो॑ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं॑षि ॥
3.057.03a yā jā̱mayo̱ vṛṣṇa̍ i̱cchanti̍ śa̱ktiṁ na̍ma̱syantī̍r jānate̱ garbha̍m asmin |
3.057.03c acchā̍ pu̱traṁ dhe̱navo̍ vāvaśā̱nā ma̱haś ca̍ranti̱ bibhra̍ta̱ṁ vapū̍ṁṣi ||

3.057.04a अच्छा॑ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो॑ युजा॒नो अ॑ध्व॒रे म॑नी॒षा ।
3.057.04c इ॒मा उ॑ ते॒ मन॑वे॒ भूरि॑वारा ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ॥
3.057.04a acchā̍ vivakmi̱ roda̍sī su̱meke̱ grāvṇo̍ yujā̱no a̍dhva̱re ma̍nī̱ṣā |
3.057.04c i̱mā u̍ te̱ mana̍ve̱ bhūri̍vārā ū̱rdhvā bha̍vanti darśa̱tā yaja̍trāḥ ||

3.057.05a या ते॑ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने॑ दे॒वेषू॒च्यत॑ उरू॒ची ।
3.057.05c तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा॑दय पा॒यया॑ चा॒ मधू॑नि ॥
3.057.05a yā te̍ ji̱hvā madhu̍matī sume̱dhā agne̍ de̱veṣū̱cyata̍ urū̱cī |
3.057.05c taye̱ha viśvā̱m̐ ava̍se̱ yaja̍trā̱n ā sā̍daya pā̱yayā̍ cā̱ madhū̍ni ||

3.057.06a या ते॑ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा ।
3.057.06c ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज॑न्याम् ॥
3.057.06a yā te̍ agne̱ parva̍tasyeva̱ dhārāsa̍ścantī pī̱paya̍d deva ci̱trā |
3.057.06c tām a̱smabhya̱m prama̍tiṁ jātavedo̱ vaso̱ rāsva̍ suma̱tiṁ vi̱śvaja̍nyām ||



3.058.01a धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा॑ना॒न्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः ।
3.058.01c आ द्यो॑त॒निं व॑हति शु॒भ्रया॑मो॒षसः॒ स्तोमो॑ अ॒श्विना॑वजीगः ॥
3.058.01a dhe̱nuḥ pra̱tnasya̱ kāmya̱ṁ duhā̍nā̱ntaḥ pu̱traś ca̍rati̱ dakṣi̍ṇāyāḥ |
3.058.01c ā dyo̍ta̱niṁ va̍hati śu̱bhrayā̍mo̱ṣasa̱ḥ stomo̍ a̱śvinā̍v ajīgaḥ ||

3.058.02a सु॒युग्व॑हन्ति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वन्ति पि॒तरे॑व॒ मेधाः॑ ।
3.058.02c जरे॑थाम॒स्मद्वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या॑तम॒र्वाक् ॥
3.058.02a su̱yug va̍hanti̱ prati̍ vām ṛ̱teno̱rdhvā bha̍vanti pi̱tare̍va̱ medhā̍ḥ |
3.058.02c jare̍thām a̱smad vi pa̱ṇer ma̍nī̱ṣāṁ yu̱vor ava̍ś cakṛ̱mā yā̍tam a̱rvāk ||

3.058.03a सु॒युग्भि॒रश्वैः॑ सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः॑ ।
3.058.03c किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥
3.058.03a su̱yugbhi̱r aśvai̍ḥ su̱vṛtā̱ rathe̍na̱ dasrā̍v i̱maṁ śṛ̍ṇuta̱ṁ śloka̱m adre̍ḥ |
3.058.03c kim a̱ṅga vā̱m praty ava̍rti̱ṁ gami̍ṣṭhā̱hur viprā̍so aśvinā purā̱jāḥ ||

3.058.04a आ म॑न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना॑सो अ॒श्विना॑ हवन्ते ।
3.058.04c इ॒मा हि वां॒ गोऋ॑जीका॒ मधू॑नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो अग्रे॑ ॥
3.058.04a ā ma̍nyethā̱m ā ga̍ta̱ṁ kac ci̱d evai̱r viśve̱ janā̍so a̱śvinā̍ havante |
3.058.04c i̱mā hi vā̱ṁ goṛ̍jīkā̱ madhū̍ni̱ pra mi̱trāso̱ na da̱dur u̱sro agre̍ ||

3.058.05a ति॒रः पु॒रू चि॑दश्विना॒ रजां॑स्याङ्गू॒षो वां॑ मघवाना॒ जने॑षु ।
3.058.05c एह या॑तं प॒थिभि॑र्देव॒यानै॒र्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥
3.058.05a ti̱raḥ pu̱rū ci̍d aśvinā̱ rajā̍ṁsy āṅgū̱ṣo vā̍m maghavānā̱ jane̍ṣu |
3.058.05c eha yā̍tam pa̱thibhi̍r deva̱yānai̱r dasrā̍v i̱me vā̍ṁ ni̱dhayo̱ madhū̍nām ||

3.058.06a पु॒रा॒णमोकः॑ स॒ख्यं शि॒वं वां॑ यु॒वोर्न॑रा॒ द्रवि॑णं ज॒ह्नाव्या॑म् ।
3.058.06c पुनः॑ कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा॑ मदेम स॒ह नू स॑मा॒नाः ॥
3.058.06a pu̱rā̱ṇam oka̍ḥ sa̱khyaṁ śi̱vaṁ vā̍ṁ yu̱vor na̍rā̱ dravi̍ṇaṁ ja̱hnāvyā̍m |
3.058.06c puna̍ḥ kṛṇvā̱nāḥ sa̱khyā śi̱vāni̱ madhvā̍ madema sa̱ha nū sa̍mā̱nāḥ ||

3.058.07a अश्वि॑ना वा॒युना॑ यु॒वं सु॑दक्षा नि॒युद्भि॑ष्च स॒जोष॑सा युवाना ।
3.058.07c नास॑त्या ति॒रोअ॑ह्न्यं जुषा॒णा सोमं॑ पिबतम॒स्रिधा॑ सुदानू ॥
3.058.07a aśvi̍nā vā̱yunā̍ yu̱vaṁ su̍dakṣā ni̱yudbhi̍ṣ ca sa̱joṣa̍sā yuvānā |
3.058.07c nāsa̍tyā ti̱roa̍hnyaṁ juṣā̱ṇā soma̍m pibatam a̱sridhā̍ sudānū ||

3.058.08a अश्वि॑ना॒ परि॑ वा॒मिषः॑ पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒ अमृ॑ध्राः ।
3.058.08c रथो॑ ह वामृत॒जा अद्रि॑जूतः॒ परि॒ द्यावा॑पृथि॒वी या॑ति स॒द्यः ॥
3.058.08a aśvi̍nā̱ pari̍ vā̱m iṣa̍ḥ purū̱cīr ī̱yur gī̱rbhir yata̍mānā̱ amṛ̍dhrāḥ |
3.058.08c ratho̍ ha vām ṛta̱jā adri̍jūta̱ḥ pari̱ dyāvā̍pṛthi̱vī yā̍ti sa̱dyaḥ ||

3.058.09a अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकुः॒ सोम॒स्तं पा॑त॒मा ग॑तं दुरो॒णे ।
3.058.09c रथो॑ ह वां॒ भूरि॒ वर्पः॒ करि॑क्रत्सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ॥
3.058.09a aśvi̍nā madhu̱ṣutta̍mo yu̱vāku̱ḥ soma̱s tam pā̍ta̱m ā ga̍taṁ duro̱ṇe |
3.058.09c ratho̍ ha vā̱m bhūri̱ varpa̱ḥ kari̍krat su̱tāva̍to niṣkṛ̱tam āga̍miṣṭhaḥ ||



3.059.01a मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।
3.059.01c मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ॥
3.059.01a mi̱tro janā̍n yātayati bruvā̱ṇo mi̱tro dā̍dhāra pṛthi̱vīm u̱ta dyām |
3.059.01c mi̱traḥ kṛ̱ṣṭīr ani̍miṣā̱bhi ca̍ṣṭe mi̱trāya̍ ha̱vyaṁ ghṛ̱tava̍j juhota ||

3.059.02a प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।
3.059.02c न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥
3.059.02a pra sa mi̍tra̱ marto̍ astu̱ praya̍svā̱n yas ta̍ āditya̱ śikṣa̍ti vra̱tena̍ |
3.059.02c na ha̍nyate̱ na jī̍yate̱ tvoto̱ naina̱m aṁho̍ aśno̱ty anti̍to̱ na dū̱rāt ||

3.059.03a अ॒न॒मी॒वास॒ इळ॑या॒ मद॑न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।
3.059.03c आ॒दि॒त्यस्य॑ व्र॒तमु॑पक्षि॒यन्तो॑ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म ॥
3.059.03a a̱na̱mī̱vāsa̱ iḻa̍yā̱ mada̍nto mi̱tajña̍vo̱ vari̍ma̱nn ā pṛ̍thi̱vyāḥ |
3.059.03c ā̱di̱tyasya̍ vra̱tam u̍pakṣi̱yanto̍ va̱yam mi̱trasya̍ suma̱tau syā̍ma ||

3.059.04a अ॒यं मि॒त्रो न॑म॒स्यः॑ सु॒शेवो॒ राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः ।
3.059.04c तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
3.059.04a a̱yam mi̱tro na̍ma̱sya̍ḥ su̱śevo̱ rājā̍ sukṣa̱tro a̍janiṣṭa ve̱dhāḥ |
3.059.04c tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma ||

3.059.05a म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यो॑ यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ ।
3.059.05c तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ॥
3.059.05a ma̱hām̐ ā̍di̱tyo nama̍sopa̱sadyo̍ yāta̱yajja̍no gṛṇa̱te su̱śeva̍ḥ |
3.059.05c tasmā̍ e̱tat panya̍tamāya̱ juṣṭa̍m a̱gnau mi̱trāya̍ ha̱vir ā ju̍hota ||

3.059.06a मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि ।
3.059.06c द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥
3.059.06a mi̱trasya̍ carṣaṇī̱dhṛto 'vo̍ de̱vasya̍ sāna̱si |
3.059.06c dyu̱mnaṁ ci̱traśra̍vastamam ||

3.059.07a अ॒भि यो म॑हि॒ना दिवं॑ मि॒त्रो ब॒भूव॑ स॒प्रथाः॑ ।
3.059.07c अ॒भि श्रवो॑भिः पृथि॒वीम् ॥
3.059.07a a̱bhi yo ma̍hi̱nā diva̍m mi̱tro ba̱bhūva̍ sa̱prathā̍ḥ |
3.059.07c a̱bhi śravo̍bhiḥ pṛthi̱vīm ||

3.059.08a मि॒त्राय॒ पञ्च॑ येमिरे॒ जना॑ अ॒भिष्टि॑शवसे ।
3.059.08c स दे॒वान्विश्वा॑न्बिभर्ति ॥
3.059.08a mi̱trāya̱ pañca̍ yemire̱ janā̍ a̱bhiṣṭi̍śavase |
3.059.08c sa de̱vān viśvā̍n bibharti ||

3.059.09a मि॒त्रो दे॒वेष्वा॒युषु॒ जना॑य वृ॒क्तब॑र्हिषे ।
3.059.09c इष॑ इ॒ष्टव्र॑ता अकः ॥
3.059.09a mi̱tro de̱veṣv ā̱yuṣu̱ janā̍ya vṛ̱ktaba̍rhiṣe |
3.059.09c iṣa̍ i̱ṣṭavra̍tā akaḥ ||



3.060.01a इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता॑ नर उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा ।
3.060.01c याभि॑र्मा॒याभिः॒ प्रति॑जूतिवर्पसः॒ सौध॑न्वना य॒ज्ञियं॑ भा॒गमा॑न॒श ॥
3.060.01a i̱heha̍ vo̱ mana̍sā ba̱ndhutā̍ nara u̱śijo̍ jagmur a̱bhi tāni̱ veda̍sā |
3.060.01c yābhi̍r mā̱yābhi̱ḥ prati̍jūtivarpasa̱ḥ saudha̍nvanā ya̱jñiya̍m bhā̱gam ā̍na̱śa ||

3.060.02a याभिः॒ शची॑भिश्चम॒साँ अपिं॑शत॒ यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः ।
3.060.02c येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भवः॒ समा॑नश ॥
3.060.02a yābhi̱ḥ śacī̍bhiś cama̱sām̐ api̍ṁśata̱ yayā̍ dhi̱yā gām ari̍ṇīta̱ carma̍ṇaḥ |
3.060.02c yena̱ harī̱ mana̍sā ni̱rata̍kṣata̱ tena̍ deva̱tvam ṛ̍bhava̱ḥ sam ā̍naśa ||

3.060.03a इन्द्र॑स्य स॒ख्यमृ॒भवः॒ समा॑नशु॒र्मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे ।
3.060.03c सौ॒ध॒न्व॒नासो॑ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी॑भिः सु॒कृतः॑ सुकृ॒त्यया॑ ॥
3.060.03a indra̍sya sa̱khyam ṛ̱bhava̱ḥ sam ā̍naśu̱r mano̱r napā̍to a̱paso̍ dadhanvire |
3.060.03c sau̱dha̱nva̱nāso̍ amṛta̱tvam eri̍re vi̱ṣṭvī śamī̍bhiḥ su̱kṛta̍ḥ sukṛ̱tyayā̍ ||

3.060.04a इन्द्रे॑ण याथ स॒रथं॑ सु॒ते सचाँ॒ अथो॒ वशा॑नां भवथा स॒ह श्रि॒या ।
3.060.04c न वः॑ प्रति॒मै सु॑कृ॒तानि॑ वाघतः॒ सौध॑न्वना ऋभवो वी॒र्या॑णि च ॥
3.060.04a indre̍ṇa yātha sa̱ratha̍ṁ su̱te sacā̱m̐ atho̱ vaśā̍nām bhavathā sa̱ha śri̱yā |
3.060.04c na va̍ḥ prati̱mai su̍kṛ̱tāni̍ vāghata̱ḥ saudha̍nvanā ṛbhavo vī̱ryā̍ṇi ca ||

3.060.05a इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भिः॒ समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः ।
3.060.05c धि॒येषि॒तो म॑घवन्दा॒शुषो॑ गृ॒हे सौ॑धन्व॒नेभिः॑ स॒ह म॑त्स्वा॒ नृभिः॑ ॥
3.060.05a indra̍ ṛ̱bhubhi̱r vāja̍vadbhi̱ḥ samu̍kṣitaṁ su̱taṁ soma̱m ā vṛ̍ṣasvā̱ gabha̍styoḥ |
3.060.05c dhi̱yeṣi̱to ma̍ghavan dā̱śuṣo̍ gṛ̱he sau̍dhanva̱nebhi̍ḥ sa̱ha ma̍tsvā̱ nṛbhi̍ḥ ||

3.060.06a इन्द्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ऽस्मिन्त्सव॑ने॒ शच्या॑ पुरुष्टुत ।
3.060.06c इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ॥
3.060.06a indra̍ ṛbhu̱mān vāja̍vān matsve̱ha no̱ 'smin sava̍ne̱ śacyā̍ puruṣṭuta |
3.060.06c i̱māni̱ tubhya̱ṁ svasa̍rāṇi yemire vra̱tā de̱vānā̱m manu̍ṣaś ca̱ dharma̍bhiḥ ||

3.060.07a इन्द्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञिय॑म् ।
3.060.07c श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे॑ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ॥
3.060.07a indra̍ ṛ̱bhubhi̍r vā̱jibhi̍r vā̱jaya̍nn i̱ha stoma̍ṁ jari̱tur upa̍ yāhi ya̱jñiya̍m |
3.060.07c śa̱taṁ kete̍bhir iṣi̱rebhi̍r ā̱yave̍ sa̱hasra̍ṇītho adhva̱rasya̱ homa̍ni ||



3.061.01a उषो॒ वाजे॑न वाजिनि॒ प्रचे॑ताः॒ स्तोमं॑ जुषस्व गृण॒तो म॑घोनि ।
3.061.01c पु॒रा॒णी दे॑वि युव॒तिः पुरं॑धि॒रनु॑ व्र॒तं च॑रसि विश्ववारे ॥
3.061.01a uṣo̱ vāje̍na vājini̱ prace̍tā̱ḥ stoma̍ṁ juṣasva gṛṇa̱to ma̍ghoni |
3.061.01c pu̱rā̱ṇī de̍vi yuva̱tiḥ pura̍ṁdhi̱r anu̍ vra̱taṁ ca̍rasi viśvavāre ||

3.061.02a उषो॑ दे॒व्यम॑र्त्या॒ वि भा॑हि च॒न्द्रर॑था सू॒नृता॑ ई॒रय॑न्ती ।
3.061.02c आ त्वा॑ वहन्तु सु॒यमा॑सो॒ अश्वा॒ हिर॑ण्यवर्णां पृथु॒पाज॑सो॒ ये ॥
3.061.02a uṣo̍ de̱vy ama̍rtyā̱ vi bhā̍hi ca̱ndrara̍thā sū̱nṛtā̍ ī̱raya̍ntī |
3.061.02c ā tvā̍ vahantu su̱yamā̍so̱ aśvā̱ hira̍ṇyavarṇām pṛthu̱pāja̍so̱ ye ||

3.061.03a उषः॑ प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः ।
3.061.03c स॒मा॒नमर्थं॑ चरणी॒यमा॑ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ॥
3.061.03a uṣa̍ḥ pratī̱cī bhuva̍nāni̱ viśvo̱rdhvā ti̍ṣṭhasy a̱mṛta̍sya ke̱tuḥ |
3.061.03c sa̱mā̱nam artha̍ṁ caraṇī̱yamā̍nā ca̱kram i̍va navya̱sy ā va̍vṛtsva ||

3.061.04a अव॒ स्यूमे॑व चिन्व॒ती म॒घोन्यु॒षा या॑ति॒ स्वस॑रस्य॒ पत्नी॑ ।
3.061.04c स्व१॒॑र्जन॑न्ती सु॒भगा॑ सु॒दंसा॒ आन्ता॑द्दि॒वः प॑प्रथ॒ आ पृ॑थि॒व्याः ॥
3.061.04a ava̱ syūme̍va cinva̱tī ma̱ghony u̱ṣā yā̍ti̱ svasa̍rasya̱ patnī̍ |
3.061.04c sva1̱̍r jana̍ntī su̱bhagā̍ su̱daṁsā̱ āntā̍d di̱vaḥ pa̍pratha̱ ā pṛ̍thi̱vyāḥ ||

3.061.05a अच्छा॑ वो दे॒वीमु॒षसं॑ विभा॒तीं प्र वो॑ भरध्वं॒ नम॑सा सुवृ॒क्तिम् ।
3.061.05c ऊ॒र्ध्वं म॑धु॒धा दि॒वि पाजो॑ अश्रे॒त्प्र रो॑च॒ना रु॑रुचे र॒ण्वसं॑दृक् ॥
3.061.05a acchā̍ vo de̱vīm u̱ṣasa̍ṁ vibhā̱tīm pra vo̍ bharadhva̱ṁ nama̍sā suvṛ̱ktim |
3.061.05c ū̱rdhvam ma̍dhu̱dhā di̱vi pājo̍ aśre̱t pra ro̍ca̱nā ru̍ruce ra̱ṇvasa̍ṁdṛk ||

3.061.06a ऋ॒ताव॑री दि॒वो अ॒र्कैर॑बो॒ध्या रे॒वती॒ रोद॑सी चि॒त्रम॑स्थात् ।
3.061.06c आ॒य॒तीम॑ग्न उ॒षसं॑ विभा॒तीं वा॒ममे॑षि॒ द्रवि॑णं॒ भिक्ष॑माणः ॥
3.061.06a ṛ̱tāva̍rī di̱vo a̱rkair a̍bo̱dhy ā re̱vatī̱ roda̍sī ci̱tram a̍sthāt |
3.061.06c ā̱ya̱tīm a̍gna u̱ṣasa̍ṁ vibhā̱tīṁ vā̱mam e̍ṣi̱ dravi̍ṇa̱m bhikṣa̍māṇaḥ ||

3.061.07a ऋ॒तस्य॑ बु॒ध्न उ॒षसा॑मिष॒ण्यन्वृषा॑ म॒ही रोद॑सी॒ आ वि॑वेश ।
3.061.07c म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या च॒न्द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ॥
3.061.07a ṛ̱tasya̍ bu̱dhna u̱ṣasā̍m iṣa̱ṇyan vṛṣā̍ ma̱hī roda̍sī̱ ā vi̍veśa |
3.061.07c ma̱hī mi̱trasya̱ varu̍ṇasya mā̱yā ca̱ndreva̍ bhā̱nuṁ vi da̍dhe puru̱trā ||



3.062.01a इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या॑ अभूवन् ।
3.062.01c क्व१॒॑ त्यदि॑न्द्रावरुणा॒ यशो॑ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थः॒ सखि॑भ्यः ॥
3.062.01a i̱mā u̍ vām bhṛ̱mayo̱ manya̍mānā yu̱vāva̍te̱ na tujyā̍ abhūvan |
3.062.01c kva1̱̍ tyad i̍ndrāvaruṇā̱ yaśo̍ vā̱ṁ yena̍ smā̱ sina̱m bhara̍tha̱ḥ sakhi̍bhyaḥ ||

3.062.02a अ॒यमु॑ वां पुरु॒तमो॑ रयी॒यञ्छ॑श्वत्त॒ममव॑से जोहवीति ।
3.062.02c स॒जोषा॑विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं॑ मे ॥
3.062.02a a̱yam u̍ vām puru̱tamo̍ rayī̱yañ cha̍śvatta̱mam ava̍se johavīti |
3.062.02c sa̱joṣā̍v indrāvaruṇā ma̱rudbhi̍r di̱vā pṛ̍thi̱vyā śṛ̍ṇuta̱ṁ hava̍m me ||

3.062.03a अ॒स्मे तदि॑न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः ।
3.062.03c अ॒स्मान्वरू॑त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ॥
3.062.03a a̱sme tad i̍ndrāvaruṇā̱ vasu̍ ṣyād a̱sme ra̱yir ma̍ruta̱ḥ sarva̍vīraḥ |
3.062.03c a̱smān varū̍trīḥ śara̱ṇair a̍vantv a̱smān hotrā̱ bhāra̍tī̱ dakṣi̍ṇābhiḥ ||

3.062.04a बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य ।
3.062.04c रास्व॒ रत्ना॑नि दा॒शुषे॑ ॥
3.062.04a bṛha̍spate ju̱ṣasva̍ no ha̱vyāni̍ viśvadevya |
3.062.04c rāsva̱ ratnā̍ni dā̱śuṣe̍ ||

3.062.05a शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत ।
3.062.05c अना॒म्योज॒ आ च॑के ॥
3.062.05a śuci̍m a̱rkair bṛha̱spati̍m adhva̱reṣu̍ namasyata |
3.062.05c anā̱my oja̱ ā ca̍ke ||

3.062.06a वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यम् ।
3.062.06c बृह॒स्पतिं॒ वरे॑ण्यम् ॥
3.062.06a vṛ̱ṣa̱bhaṁ ca̍rṣaṇī̱nāṁ vi̱śvarū̍pa̱m adā̍bhyam |
3.062.06c bṛha̱spati̱ṁ vare̍ṇyam ||

3.062.07a इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी ।
3.062.07c अ॒स्माभि॒स्तुभ्यं॑ शस्यते ॥
3.062.07a i̱yaṁ te̍ pūṣann āghṛṇe suṣṭu̱tir de̍va̱ navya̍sī |
3.062.07c a̱smābhi̱s tubhya̍ṁ śasyate ||

3.062.08a तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती॑मवा॒ धिय॑म् ।
3.062.08c व॒धू॒युरि॑व॒ योष॑णाम् ॥
3.062.08a tāṁ ju̍ṣasva̱ gira̱m mama̍ vāja̱yantī̍m avā̱ dhiya̍m |
3.062.08c va̱dhū̱yur i̍va̱ yoṣa̍ṇām ||

3.062.09a यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।
3.062.09c स नः॑ पू॒षावि॒ता भु॑वत् ॥
3.062.09a yo viśvā̱bhi vi̱paśya̍ti̱ bhuva̍nā̱ saṁ ca̱ paśya̍ti |
3.062.09c sa na̍ḥ pū̱ṣāvi̱tā bhu̍vat ||

3.062.10a तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
3.062.10c धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
3.062.10a tat sa̍vi̱tur vare̍ṇya̱m bhargo̍ de̱vasya̍ dhīmahi |
3.062.10c dhiyo̱ yo na̍ḥ praco̱dayā̍t ||

3.062.11a दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यन्तः॒ पुरं॑ध्या ।
3.062.11c भग॑स्य रा॒तिमी॑महे ॥
3.062.11a de̱vasya̍ savi̱tur va̱yaṁ vā̍ja̱yanta̱ḥ pura̍ṁdhyā |
3.062.11c bhaga̍sya rā̱tim ī̍mahe ||

3.062.12a दे॒वं नरः॑ सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभिः॑ ।
3.062.12c न॒म॒स्यन्ति॑ धि॒येषि॒ताः ॥
3.062.12a de̱vaṁ nara̍ḥ savi̱tāra̱ṁ viprā̍ ya̱jñaiḥ su̍vṛ̱ktibhi̍ḥ |
3.062.12c na̱ma̱syanti̍ dhi̱yeṣi̱tāḥ ||

3.062.13a सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तम् ।
3.062.13c ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥
3.062.13a somo̍ jigāti gātu̱vid de̱vānā̍m eti niṣkṛ̱tam |
3.062.13c ṛ̱tasya̱ yoni̍m ā̱sada̍m ||

3.062.14a सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे॑ ।
3.062.14c अ॒न॒मी॒वा इष॑स्करत् ॥
3.062.14a somo̍ a̱smabhya̍ṁ dvi̱pade̱ catu̍ṣpade ca pa̱śave̍ |
3.062.14c a̱na̱mī̱vā iṣa̍s karat ||

3.062.15a अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑तीः॒ सह॑मानः ।
3.062.15c सोमः॑ स॒धस्थ॒मास॑दत् ॥
3.062.15a a̱smāka̱m āyu̍r va̱rdhaya̍nn a̱bhimā̍tī̱ḥ saha̍mānaḥ |
3.062.15c soma̍ḥ sa̱dhastha̱m āsa̍dat ||

3.062.16a आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् ।
3.062.16c मध्वा॒ रजां॑सि सुक्रतू ॥
3.062.16a ā no̍ mitrāvaruṇā ghṛ̱tair gavyū̍tim ukṣatam |
3.062.16c madhvā̱ rajā̍ṁsi sukratū ||

3.062.17a उ॒रु॒शंसा॑ नमो॒वृधा॑ म॒ह्ना दक्ष॑स्य राजथः ।
3.062.17c द्राघि॑ष्ठाभिः शुचिव्रता ॥
3.062.17a u̱ru̱śaṁsā̍ namo̱vṛdhā̍ ma̱hnā dakṣa̍sya rājathaḥ |
3.062.17c drāghi̍ṣṭhābhiḥ śucivratā ||

3.062.18a गृ॒णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतम् ।
3.062.18c पा॒तं सोम॑मृतावृधा ॥
3.062.18a gṛ̱ṇā̱nā ja̱mada̍gninā̱ yonā̍v ṛ̱tasya̍ sīdatam |
3.062.18c pā̱taṁ soma̍m ṛtāvṛdhā ||





4.001.01a त्वां ह्य॑ग्ने॒ सद॒मित्स॑म॒न्यवो॑ दे॒वासो॑ दे॒वम॑र॒तिं न्ये॑रि॒र इति॒ क्रत्वा॑ न्येरि॒रे ।
4.001.01c अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे॑वं जनत॒ प्रचे॑तसं॒ विश्व॒मादे॑वं जनत॒ प्रचे॑तसम् ॥
4.001.01a tvāṁ hy a̍gne̱ sada̱m it sa̍ma̱nyavo̍ de̱vāso̍ de̱vam a̍ra̱tiṁ nye̍ri̱ra iti̱ kratvā̍ nyeri̱re |
4.001.01c ama̍rtyaṁ yajata̱ martye̱ṣv ā de̱vam āde̍vaṁ janata̱ prace̍tasa̱ṁ viśva̱m āde̍vaṁ janata̱ prace̍tasam ||

4.001.02a स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ अच्छा॑ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं॑ य॒ज्ञव॑नसम् ।
4.001.02c ऋ॒तावा॑नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा॑नं चर्षणी॒धृत॑म् ॥
4.001.02a sa bhrāta̍ra̱ṁ varu̍ṇam agna̱ ā va̍vṛtsva de̱vām̐ acchā̍ suma̱tī ya̱jñava̍nasa̱ṁ jyeṣṭha̍ṁ ya̱jñava̍nasam |
4.001.02c ṛ̱tāvā̍nam ādi̱tyaṁ ca̍rṣaṇī̱dhṛta̱ṁ rājā̍naṁ carṣaṇī̱dhṛta̍m ||

4.001.03a सखे॒ सखा॑यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये॑व॒ रंह्या॒स्मभ्यं॑ दस्म॒ रंह्या॑ ।
4.001.03c अग्ने॑ मृळी॒कं वरु॑णे॒ सचा॑ विदो म॒रुत्सु॑ वि॒श्वभा॑नुषु ।
4.001.03d तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं॑ दस्म॒ शं कृ॑धि ॥
4.001.03a sakhe̱ sakhā̍yam a̱bhy ā va̍vṛtsvā̱śuṁ na ca̱kraṁ rathye̍va̱ raṁhyā̱smabhya̍ṁ dasma̱ raṁhyā̍ |
4.001.03c agne̍ mṛḻī̱kaṁ varu̍ṇe̱ sacā̍ vido ma̱rutsu̍ vi̱śvabhā̍nuṣu |
4.001.03d to̱kāya̍ tu̱je śu̍śucāna̱ śaṁ kṛ̍dhy a̱smabhya̍ṁ dasma̱ śaṁ kṛ̍dhi ||

4.001.04a त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः ।
4.001.04c यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥
4.001.04a tvaṁ no̍ agne̱ varu̍ṇasya vi̱dvān de̱vasya̱ heḻo 'va̍ yāsisīṣṭhāḥ |
4.001.04c yaji̍ṣṭho̱ vahni̍tama̱ḥ śośu̍cāno̱ viśvā̱ dveṣā̍ṁsi̱ pra mu̍mugdhy a̱smat ||

4.001.05a स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
4.001.05c अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि ॥
4.001.05a sa tvaṁ no̍ agne 'va̱mo bha̍vo̱tī nedi̍ṣṭho a̱syā u̱ṣaso̱ vyu̍ṣṭau |
4.001.05c ava̍ yakṣva no̱ varu̍ṇa̱ṁ rarā̍ṇo vī̱hi mṛ̍ḻī̱kaṁ su̱havo̍ na edhi ||

4.001.06a अ॒स्य श्रेष्ठा॑ सु॒भग॑स्य सं॒दृग्दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये॑षु ।
4.001.06c शुचि॑ घृ॒तं न त॒प्तमघ्न्या॑याः स्पा॒र्हा दे॒वस्य॑ मं॒हने॑व धे॒नोः ॥
4.001.06a a̱sya śreṣṭhā̍ su̱bhaga̍sya sa̱ṁdṛg de̱vasya̍ ci̱trata̍mā̱ martye̍ṣu |
4.001.06c śuci̍ ghṛ̱taṁ na ta̱ptam aghnyā̍yāḥ spā̱rhā de̱vasya̍ ma̱ṁhane̍va dhe̱noḥ ||

4.001.07a त्रिर॑स्य॒ ता प॑र॒मा स॑न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः ।
4.001.07c अ॒न॒न्ते अ॒न्तः परि॑वीत॒ आगा॒च्छुचिः॑ शु॒क्रो अ॒र्यो रोरु॑चानः ॥
4.001.07a trir a̍sya̱ tā pa̍ra̱mā sa̍nti sa̱tyā spā̱rhā de̱vasya̱ jani̍māny a̱gneḥ |
4.001.07c a̱na̱nte a̱ntaḥ pari̍vīta̱ āgā̱c chuci̍ḥ śu̱kro a̱ryo roru̍cānaḥ ||

4.001.08a स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर॑ण्यरथो॒ रंसु॑जिह्वः ।
4.001.08c रो॒हिद॑श्वो वपु॒ष्यो॑ वि॒भावा॒ सदा॑ र॒ण्वः पि॑तु॒मती॑व सं॒सत् ॥
4.001.08a sa dū̱to viśved a̱bhi va̍ṣṭi̱ sadmā̱ hotā̱ hira̍ṇyaratho̱ raṁsu̍jihvaḥ |
4.001.08c ro̱hida̍śvo vapu̱ṣyo̍ vi̱bhāvā̱ sadā̍ ra̱ṇvaḥ pi̍tu̱matī̍va sa̱ṁsat ||

4.001.09a स चे॑तय॒न्मनु॑षो य॒ज्ञब॑न्धुः॒ प्र तं म॒ह्या र॑श॒नया॑ नयन्ति ।
4.001.09c स क्षे॑त्यस्य॒ दुर्या॑सु॒ साध॑न्दे॒वो मर्त॑स्य सधनि॒त्वमा॑प ॥
4.001.09a sa ce̍taya̱n manu̍ṣo ya̱jñaba̍ndhu̱ḥ pra tam ma̱hyā ra̍śa̱nayā̍ nayanti |
4.001.09c sa kṣe̍ty asya̱ duryā̍su̱ sādha̍n de̱vo marta̍sya sadhani̱tvam ā̍pa ||

4.001.10a स तू नो॑ अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं॑ दे॒वभ॑क्तं॒ यद॑स्य ।
4.001.10c धि॒या यद्विश्वे॑ अ॒मृता॒ अकृ॑ण्व॒न्द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ॥
4.001.10a sa tū no̍ a̱gnir na̍yatu prajā̱nann acchā̱ ratna̍ṁ de̱vabha̍kta̱ṁ yad a̍sya |
4.001.10c dhi̱yā yad viśve̍ a̱mṛtā̱ akṛ̍ṇva̱n dyauṣ pi̱tā ja̍ni̱tā sa̱tyam u̍kṣan ||

4.001.11a स जा॑यत प्रथ॒मः प॒स्त्या॑सु म॒हो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ।
4.001.11b अ॒पाद॑शी॒र्षा गु॒हमा॑नो॒ अन्ता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ॥
4.001.11a sa jā̍yata pratha̱maḥ pa̱styā̍su ma̱ho bu̱dhne raja̍so a̱sya yonau̍ |
4.001.11b a̱pād a̍śī̱rṣā gu̱hamā̍no̱ antā̱yoyu̍vāno vṛṣa̱bhasya̍ nī̱ḻe ||

4.001.12a प्र शर्ध॑ आर्त प्रथ॒मं वि॑प॒न्याँ ऋ॒तस्य॒ योना॑ वृष॒भस्य॑ नी॒ळे ।
4.001.12c स्पा॒र्हो युवा॑ वपु॒ष्यो॑ वि॒भावा॑ स॒प्त प्रि॒यासो॑ऽजनयन्त॒ वृष्णे॑ ॥
4.001.12a pra śardha̍ ārta pratha̱maṁ vi̍pa̱nyām̐ ṛ̱tasya̱ yonā̍ vṛṣa̱bhasya̍ nī̱ḻe |
4.001.12c spā̱rho yuvā̍ vapu̱ṣyo̍ vi̱bhāvā̍ sa̱pta pri̱yāso̍ 'janayanta̱ vṛṣṇe̍ ||

4.001.13a अ॒स्माक॒मत्र॑ पि॒तरो॑ मनु॒ष्या॑ अ॒भि प्र से॑दुर्ऋ॒तमा॑शुषा॒णाः ।
4.001.13c अश्म॑व्रजाः सु॒दुघा॑ व॒व्रे अ॒न्तरुदु॒स्रा आ॑जन्नु॒षसो॑ हुवा॒नाः ॥
4.001.13a a̱smāka̱m atra̍ pi̱taro̍ manu̱ṣyā̍ a̱bhi pra se̍dur ṛ̱tam ā̍śuṣā̱ṇāḥ |
4.001.13c aśma̍vrajāḥ su̱dughā̍ va̱vre a̱ntar ud u̱srā ā̍jann u̱ṣaso̍ huvā̱nāḥ ||

4.001.14a ते म॑र्मृजत ददृ॒वांसो॒ अद्रिं॒ तदे॑षाम॒न्ये अ॒भितो॒ वि वो॑चन् ।
4.001.14c प॒श्वय॑न्त्रासो अ॒भि का॒रम॑र्चन्वि॒दन्त॒ ज्योति॑श्चकृ॒पन्त॑ धी॒भिः ॥
4.001.14a te ma̍rmṛjata dadṛ̱vāṁso̱ adri̱ṁ tad e̍ṣām a̱nye a̱bhito̱ vi vo̍can |
4.001.14c pa̱śvaya̍ntrāso a̱bhi kā̱ram a̍rcan vi̱danta̱ jyoti̍ś cakṛ̱panta̍ dhī̱bhiḥ ||

4.001.15a ते ग॑व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये॑मा॒नं परि॒ षन्त॒मद्रि॑म् ।
4.001.15c दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये॑न व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥
4.001.15a te ga̍vya̱tā mana̍sā dṛ̱dhram u̱bdhaṁ gā ye̍mā̱nam pari̱ ṣanta̱m adri̍m |
4.001.15c dṛ̱ḻhaṁ naro̱ vaca̍sā̱ daivye̍na vra̱jaṁ goma̍ntam u̱śijo̱ vi va̍vruḥ ||

4.001.16a ते म॑न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विन्दन् ।
4.001.16c तज्जा॑न॒तीर॒भ्य॑नूषत॒ व्रा आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ॥
4.001.16a te ma̍nvata pratha̱maṁ nāma̍ dhe̱nos triḥ sa̱pta mā̱tuḥ pa̍ra̱māṇi̍ vindan |
4.001.16c taj jā̍na̱tīr a̱bhy a̍nūṣata̱ vrā ā̱vir bhu̍vad aru̱ṇīr ya̱śasā̱ goḥ ||

4.001.17a नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या उ॒षसो॑ भा॒नुर॑र्त ।
4.001.17c आ सूर्यो॑ बृह॒तस्ति॑ष्ठ॒दज्राँ॑ ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥
4.001.17a neśa̱t tamo̱ dudhi̍ta̱ṁ roca̍ta̱ dyaur ud de̱vyā u̱ṣaso̍ bhā̱nur a̍rta |
4.001.17c ā sūryo̍ bṛha̱tas ti̍ṣṭha̱d ajrā̍m̐ ṛ̱ju marte̍ṣu vṛji̱nā ca̱ paśya̍n ||

4.001.18a आदित्प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद्रत्नं॑ धारयन्त॒ द्युभ॑क्तम् ।
4.001.18c विश्वे॒ विश्वा॑सु॒ दुर्या॑सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ॥
4.001.18a ād it pa̱ścā bu̍budhā̱nā vy a̍khya̱nn ād id ratna̍ṁ dhārayanta̱ dyubha̍ktam |
4.001.18c viśve̱ viśvā̍su̱ duryā̍su de̱vā mitra̍ dhi̱ye va̍ruṇa sa̱tyam a̍stu ||

4.001.19a अच्छा॑ वोचेय शुशुचा॒नम॒ग्निं होता॑रं वि॒श्वभ॑रसं॒ यजि॑ष्ठम् ।
4.001.19c शुच्यूधो॑ अतृण॒न्न गवा॒मन्धो॒ न पू॒तं परि॑षिक्तमं॒शोः ॥
4.001.19a acchā̍ voceya śuśucā̱nam a̱gniṁ hotā̍raṁ vi̱śvabha̍rasa̱ṁ yaji̍ṣṭham |
4.001.19c śucy ūdho̍ atṛṇa̱n na gavā̱m andho̱ na pū̱tam pari̍ṣiktam a̱ṁśoḥ ||

4.001.20a विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् ।
4.001.20c अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे॑दाः ॥
4.001.20a viśve̍ṣā̱m adi̍tir ya̱jñiyā̍nā̱ṁ viśve̍ṣā̱m ati̍thi̱r mānu̍ṣāṇām |
4.001.20c a̱gnir de̱vānā̱m ava̍ āvṛṇā̱naḥ su̍mṛḻī̱ko bha̍vatu jā̱tave̍dāḥ ||



4.002.01a यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॑ दे॒वो दे॒वेष्व॑र॒तिर्नि॒धायि॑ ।
4.002.01c होता॒ यजि॑ष्ठो म॒ह्ना शु॒चध्यै॑ ह॒व्यैर॒ग्निर्मनु॑ष ईर॒यध्यै॑ ॥
4.002.01a yo martye̍ṣv a̱mṛta̍ ṛ̱tāvā̍ de̱vo de̱veṣv a̍ra̱tir ni̱dhāyi̍ |
4.002.01c hotā̱ yaji̍ṣṭho ma̱hnā śu̱cadhyai̍ ha̱vyair a̱gnir manu̍ṣa īra̱yadhyai̍ ||

4.002.02a इ॒ह त्वं सू॑नो सहसो नो अ॒द्य जा॒तो जा॒ताँ उ॒भयाँ॑ अ॒न्तर॑ग्ने ।
4.002.02c दू॒त ई॑यसे युयुजा॒न ऋ॑ष्व ऋजुमु॒ष्कान्वृष॑णः शु॒क्राँश्च॑ ॥
4.002.02a i̱ha tvaṁ sū̍no sahaso no a̱dya jā̱to jā̱tām̐ u̱bhayā̍m̐ a̱ntar a̍gne |
4.002.02c dū̱ta ī̍yase yuyujā̱na ṛ̍ṣva ṛjumu̱ṣkān vṛṣa̍ṇaḥ śu̱krām̐ś ca̍ ||

4.002.03a अत्या॑ वृध॒स्नू रोहि॑ता घृ॒तस्नू॑ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा ।
4.002.03c अ॒न्तरी॑यसे अरु॒षा यु॑जा॒नो यु॒ष्माँश्च॑ दे॒वान्विश॒ आ च॒ मर्ता॑न् ॥
4.002.03a atyā̍ vṛdha̱snū rohi̍tā ghṛ̱tasnū̍ ṛ̱tasya̍ manye̱ mana̍sā̱ javi̍ṣṭhā |
4.002.03c a̱ntar ī̍yase aru̱ṣā yu̍jā̱no yu̱ṣmām̐ś ca̍ de̱vān viśa̱ ā ca̱ martā̍n ||

4.002.04a अ॒र्य॒मणं॒ वरु॑णं मि॒त्रमे॑षा॒मिन्द्रा॒विष्णू॑ म॒रुतो॑ अ॒श्विनो॒त ।
4.002.04c स्वश्वो॑ अग्ने सु॒रथः॑ सु॒राधा॒ एदु॑ वह सुह॒विषे॒ जना॑य ॥
4.002.04a a̱rya̱maṇa̱ṁ varu̍ṇam mi̱tram e̍ṣā̱m indrā̱viṣṇū̍ ma̱ruto̍ a̱śvino̱ta |
4.002.04c svaśvo̍ agne su̱ratha̍ḥ su̱rādhā̱ ed u̍ vaha suha̱viṣe̱ janā̍ya ||

4.002.05a गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः ।
4.002.05c इळा॑वाँ ए॒षो अ॑सुर प्र॒जावा॑न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ॥
4.002.05a gomā̍m̐ a̱gne 'vi̍mām̐ a̱śvī ya̱jño nṛ̱vatsa̍khā̱ sada̱m id a̍pramṛ̱ṣyaḥ |
4.002.05c iḻā̍vām̐ e̱ṣo a̍sura pra̱jāvā̍n dī̱rgho ra̱yiḥ pṛ̍thubu̱dhnaḥ sa̱bhāvā̍n ||

4.002.06a यस्त॑ इ॒ध्मं ज॒भर॑त्सिष्विदा॒नो मू॒र्धानं॑ वा त॒तप॑ते त्वा॒या ।
4.002.06c भुव॒स्तस्य॒ स्वत॑वाँः पा॒युर॑ग्ने॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्य ॥
4.002.06a yas ta̍ i̱dhmaṁ ja̱bhara̍t siṣvidā̱no mū̱rdhāna̍ṁ vā ta̱tapa̍te tvā̱yā |
4.002.06c bhuva̱s tasya̱ svata̍vām̐ḥ pā̱yur a̍gne̱ viśva̍smāt sīm aghāya̱ta u̍ruṣya ||

4.002.07a यस्ते॒ भरा॒दन्नि॑यते चि॒दन्नं॑ नि॒शिष॑न्म॒न्द्रमति॑थिमु॒दीर॑त् ।
4.002.07c आ दे॑व॒युरि॒नध॑ते दुरो॒णे तस्मि॑न्र॒यिर्ध्रु॒वो अ॑स्तु॒ दास्वा॑न् ॥
4.002.07a yas te̱ bharā̱d anni̍yate ci̱d anna̍ṁ ni̱śiṣa̍n ma̱ndram ati̍thim u̱dīra̍t |
4.002.07c ā de̍va̱yur i̱nadha̍te duro̱ṇe tasmi̍n ra̱yir dhru̱vo a̍stu̱ dāsvā̍n ||

4.002.08a यस्त्वा॑ दो॒षा य उ॒षसि॑ प्र॒शंसा॑त्प्रि॒यं वा॑ त्वा कृ॒णव॑ते ह॒विष्मा॑न् ।
4.002.08c अश्वो॒ न स्वे दम॒ आ हे॒म्यावा॒न्तमंह॑सः पीपरो दा॒श्वांस॑म् ॥
4.002.08a yas tvā̍ do̱ṣā ya u̱ṣasi̍ pra̱śaṁsā̍t pri̱yaṁ vā̍ tvā kṛ̱ṇava̍te ha̱viṣmā̍n |
4.002.08c aśvo̱ na sve dama̱ ā he̱myāvā̱n tam aṁha̍saḥ pīparo dā̱śvāṁsa̍m ||

4.002.09a यस्तुभ्य॑मग्ने अ॒मृता॑य॒ दाश॒द्दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् ।
4.002.09c न स रा॒या श॑शमा॒नो वि यो॑ष॒न्नैन॒मंहः॒ परि॑ वरदघा॒योः ॥
4.002.09a yas tubhya̍m agne a̱mṛtā̍ya̱ dāśa̱d duva̱s tve kṛ̱ṇava̍te ya̱tasru̍k |
4.002.09c na sa rā̱yā śa̍śamā̱no vi yo̍ṣa̱n naina̱m aṁha̱ḥ pari̍ varad aghā̱yoḥ ||

4.002.10a यस्य॒ त्वम॑ग्ने अध्व॒रं जुजो॑षो दे॒वो मर्त॑स्य॒ सुधि॑तं॒ ररा॑णः ।
4.002.10c प्री॒तेद॑स॒द्धोत्रा॒ सा य॑वि॒ष्ठासा॑म॒ यस्य॑ विध॒तो वृ॒धासः॑ ॥
4.002.10a yasya̱ tvam a̍gne adhva̱raṁ jujo̍ṣo de̱vo marta̍sya̱ sudhi̍ta̱ṁ rarā̍ṇaḥ |
4.002.10c prī̱ted a̍sa̱d dhotrā̱ sā ya̍vi̱ṣṭhāsā̍ma̱ yasya̍ vidha̱to vṛ̱dhāsa̍ḥ ||

4.002.11a चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता॑न् ।
4.002.11c रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं॑ च॒ रास्वादि॑तिमुरुष्य ॥
4.002.11a citti̱m aci̍ttiṁ cinava̱d vi vi̱dvān pṛ̱ṣṭheva̍ vī̱tā vṛ̍ji̱nā ca̱ martā̍n |
4.002.11c rā̱ye ca̍ naḥ svapa̱tyāya̍ deva̱ diti̍ṁ ca̱ rāsvādi̍tim uruṣya ||

4.002.12a क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रय॑न्तो॒ दुर्या॑स्वा॒योः ।
4.002.12c अत॒स्त्वं दृश्याँ॑ अग्न ए॒तान्प॒ड्भिः प॑श्ये॒रद्भु॑ताँ अ॒र्य एवैः॑ ॥
4.002.12a ka̱viṁ śa̍śāsuḥ ka̱vayo 'da̍bdhā nidhā̱raya̍nto̱ duryā̍sv ā̱yoḥ |
4.002.12c ata̱s tvaṁ dṛśyā̍m̐ agna e̱tān pa̱ḍbhiḥ pa̍śye̱r adbhu̍tām̐ a̱rya evai̍ḥ ||

4.002.13a त्वम॑ग्ने वा॒घते॑ सु॒प्रणी॑तिः सु॒तसो॑माय विध॒ते य॑विष्ठ ।
4.002.13c रत्नं॑ भर शशमा॒नाय॑ घृष्वे पृ॒थु श्च॒न्द्रमव॑से चर्षणि॒प्राः ॥
4.002.13a tvam a̍gne vā̱ghate̍ su̱praṇī̍tiḥ su̱taso̍māya vidha̱te ya̍viṣṭha |
4.002.13c ratna̍m bhara śaśamā̱nāya̍ ghṛṣve pṛ̱thu śca̱ndram ava̍se carṣaṇi̱prāḥ ||

4.002.14a अधा॑ ह॒ यद्व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते॑भिश्चकृ॒मा त॒नूभिः॑ ।
4.002.14c रथं॒ न क्रन्तो॒ अप॑सा भु॒रिजो॑र्ऋ॒तं ये॑मुः सु॒ध्य॑ आशुषा॒णाः ॥
4.002.14a adhā̍ ha̱ yad va̱yam a̍gne tvā̱yā pa̱ḍbhir haste̍bhiś cakṛ̱mā ta̱nūbhi̍ḥ |
4.002.14c ratha̱ṁ na kranto̱ apa̍sā bhu̱rijo̍r ṛ̱taṁ ye̍muḥ su̱dhya̍ āśuṣā̱ṇāḥ ||

4.002.15a अधा॑ मा॒तुरु॒षसः॑ स॒प्त विप्रा॒ जाये॑महि प्रथ॒मा वे॒धसो॒ नॄन् ।
4.002.15c दि॒वस्पु॒त्रा अङ्गि॑रसो भवे॒माद्रिं॑ रुजेम ध॒निनं॑ शु॒चन्तः॑ ॥
4.002.15a adhā̍ mā̱tur u̱ṣasa̍ḥ sa̱pta viprā̱ jāye̍mahi pratha̱mā ve̱dhaso̱ nṝn |
4.002.15c di̱vas pu̱trā aṅgi̍raso bhave̱mādri̍ṁ rujema dha̱nina̍ṁ śu̱canta̍ḥ ||

4.002.16a अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः ।
4.002.16c शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒ क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ॥
4.002.16a adhā̱ yathā̍ naḥ pi̱tara̱ḥ parā̍saḥ pra̱tnāso̍ agna ṛ̱tam ā̍śuṣā̱ṇāḥ |
4.002.16c śucīd a̍ya̱n dīdhi̍tim uktha̱śāsa̱ḥ kṣāmā̍ bhi̱ndanto̍ aru̱ṇīr apa̍ vran ||

4.002.17a सु॒कर्मा॑णः सु॒रुचो॑ देव॒यन्तोऽयो॒ न दे॒वा जनि॑मा॒ धम॑न्तः ।
4.002.17c शु॒चन्तो॑ अ॒ग्निं व॑वृ॒धन्त॒ इन्द्र॑मू॒र्वं गव्यं॑ परि॒षद॑न्तो अग्मन् ॥
4.002.17a su̱karmā̍ṇaḥ su̱ruco̍ deva̱yanto 'yo̱ na de̱vā jani̍mā̱ dhama̍ntaḥ |
4.002.17c śu̱canto̍ a̱gniṁ va̍vṛ̱dhanta̱ indra̍m ū̱rvaṁ gavya̍m pari̱ṣada̍nto agman ||

4.002.18a आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ यज्जनि॒मान्त्यु॑ग्र ।
4.002.18c मर्ता॑नां चिदु॒र्वशी॑रकृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ॥
4.002.18a ā yū̱theva̍ kṣu̱mati̍ pa̱śvo a̍khyad de̱vānā̱ṁ yaj jani̱mānty u̍gra |
4.002.18c martā̍nāṁ cid u̱rvaśī̍r akṛpran vṛ̱dhe ci̍d a̱rya upa̍rasyā̱yoḥ ||

4.002.19a अक॑र्म ते॒ स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो॑ विभा॒तीः ।
4.002.19c अनू॑नम॒ग्निं पु॑रु॒धा सु॑श्च॒न्द्रं दे॒वस्य॒ मर्मृ॑जत॒श्चारु॒ चक्षुः॑ ॥
4.002.19a aka̍rma te̱ svapa̍so abhūma ṛ̱tam a̍vasrann u̱ṣaso̍ vibhā̱tīḥ |
4.002.19c anū̍nam a̱gnim pu̍ru̱dhā su̍śca̱ndraṁ de̱vasya̱ marmṛ̍jata̱ś cāru̱ cakṣu̍ḥ ||

4.002.20a ए॒ता ते॑ अग्न उ॒चथा॑नि वे॒धोऽवो॑चाम क॒वये॒ ता जु॑षस्व ।
4.002.20c उच्छो॑चस्व कृणु॒हि वस्य॑सो नो म॒हो रा॒यः पु॑रुवार॒ प्र य॑न्धि ॥
4.002.20a e̱tā te̍ agna u̱cathā̍ni ve̱dho 'vo̍cāma ka̱vaye̱ tā ju̍ṣasva |
4.002.20c uc cho̍casva kṛṇu̱hi vasya̍so no ma̱ho rā̱yaḥ pu̍ruvāra̱ pra ya̍ndhi ||



4.003.01a आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः ।
4.003.01c अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥
4.003.01a ā vo̱ rājā̍nam adhva̱rasya̍ ru̱draṁ hotā̍raṁ satya̱yaja̱ṁ roda̍syoḥ |
4.003.01c a̱gnim pu̱rā ta̍nayi̱tnor a̱cittā̱d dhira̍ṇyarūpa̱m ava̍se kṛṇudhvam ||

4.003.02a अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ।
4.003.02c अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः ॥
4.003.02a a̱yaṁ yoni̍ś cakṛ̱mā yaṁ va̱yaṁ te̍ jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ḥ |
4.003.02c a̱rvā̱cī̱naḥ pari̍vīto̱ ni ṣī̍de̱mā u̍ te svapāka pratī̱cīḥ ||

4.003.03a आ॒शृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः ।
4.003.03c दे॒वाय॑ श॒स्तिम॒मृता॑य शंस॒ ग्रावे॑व॒ सोता॑ मधु॒षुद्यमी॒ळे ॥
4.003.03a ā̱śṛ̱ṇva̱te adṛ̍pitāya̱ manma̍ nṛ̱cakṣa̍se sumṛḻī̱kāya̍ vedhaḥ |
4.003.03c de̱vāya̍ śa̱stim a̱mṛtā̍ya śaṁsa̱ grāve̍va̱ sotā̍ madhu̱ṣud yam ī̱ḻe ||

4.003.04a त्वं चि॑न्नः॒ शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः ।
4.003.04c क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते॑ ॥
4.003.04a tvaṁ ci̍n na̱ḥ śamyā̍ agne a̱syā ṛ̱tasya̍ bodhy ṛtacit svā̱dhīḥ |
4.003.04c ka̱dā ta̍ u̱kthā sa̍dha̱mādyā̍ni ka̱dā bha̍vanti sa̱khyā gṛ̱he te̍ ||

4.003.05a क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आगः॑ ।
4.003.05c क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रवः॒ कद॑र्य॒म्णे कद्भगा॑य ॥
4.003.05a ka̱thā ha̱ tad varu̍ṇāya̱ tvam a̍gne ka̱thā di̱ve ga̍rhase̱ kan na̱ āga̍ḥ |
4.003.05c ka̱thā mi̱trāya̍ mī̱ḻhuṣe̍ pṛthi̱vyai brava̱ḥ kad a̍rya̱mṇe kad bhagā̍ya ||

4.003.06a कद्धिष्ण्या॑सु वृधसा॒नो अ॑ग्ने॒ कद्वाता॑य॒ प्रत॑वसे शुभं॒ये ।
4.003.06c परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रवः॒ कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ॥
4.003.06a kad dhiṣṇyā̍su vṛdhasā̱no a̍gne̱ kad vātā̍ya̱ prata̍vase śubha̱ṁye |
4.003.06c pari̍jmane̱ nāsa̍tyāya̱ kṣe brava̱ḥ kad a̍gne ru̱drāya̍ nṛ̱ghne ||

4.003.07a क॒था म॒हे पु॑ष्टिम्भ॒राय॑ पू॒ष्णे कद्रु॒द्राय॒ सुम॑खाय हवि॒र्दे ।
4.003.07c कद्विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रवः॒ कद॑ग्ने॒ शर॑वे बृह॒त्यै ॥
4.003.07a ka̱thā ma̱he pu̍ṣṭimbha̱rāya̍ pū̱ṣṇe kad ru̱drāya̱ suma̍khāya havi̱rde |
4.003.07c kad viṣṇa̍va urugā̱yāya̱ reto̱ brava̱ḥ kad a̍gne̱ śara̍ve bṛha̱tyai ||

4.003.08a क॒था शर्धा॑य म॒रुता॑मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा॑नः ।
4.003.08c प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ॥
4.003.08a ka̱thā śardhā̍ya ma̱rutā̍m ṛ̱tāya̍ ka̱thā sū̱re bṛ̍ha̱te pṛ̱cchyamā̍naḥ |
4.003.08c prati̍ bra̱vo 'di̍taye tu̱rāya̱ sādhā̍ di̱vo jā̍tavedaś ciki̱tvān ||

4.003.09a ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत्प॒क्वम॑ग्ने ।
4.003.09c कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम॑र्येण॒ पय॑सा पीपाय ॥
4.003.09a ṛ̱tena̍ ṛ̱taṁ niya̍tam īḻa̱ ā gor ā̱mā sacā̱ madhu̍mat pa̱kvam a̍gne |
4.003.09c kṛ̱ṣṇā sa̱tī ruśa̍tā dhā̱sinai̱ṣā jāma̍ryeṇa̱ paya̍sā pīpāya ||

4.003.10a ऋ॒तेन॒ हि ष्मा॑ वृष॒भश्चि॑द॒क्तः पुमाँ॑ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये॑न ।
4.003.10c अस्प॑न्दमानो अचरद्वयो॒धा वृषा॑ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥
4.003.10a ṛ̱tena̱ hi ṣmā̍ vṛṣa̱bhaś ci̍d a̱ktaḥ pumā̍m̐ a̱gniḥ paya̍sā pṛ̱ṣṭhye̍na |
4.003.10c aspa̍ndamāno acarad vayo̱dhā vṛṣā̍ śu̱kraṁ du̍duhe̱ pṛśni̱r ūdha̍ḥ ||

4.003.11a ऋ॒तेनाद्रिं॒ व्य॑सन्भि॒दन्तः॒ समङ्गि॑रसो नवन्त॒ गोभिः॑ ।
4.003.11c शु॒नं नरः॒ परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ॥
4.003.11a ṛ̱tenādri̱ṁ vy a̍san bhi̱danta̱ḥ sam aṅgi̍raso navanta̱ gobhi̍ḥ |
4.003.11c śu̱naṁ nara̱ḥ pari̍ ṣadann u̱ṣāsa̍m ā̱viḥ sva̍r abhavaj jā̱te a̱gnau ||

4.003.12a ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो॑भि॒रापो॒ मधु॑मद्भिरग्ने ।
4.003.12c वा॒जी न सर्गे॑षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि॑तवे दधन्युः ॥
4.003.12a ṛ̱tena̍ de̱vīr a̱mṛtā̱ amṛ̍ktā̱ arṇo̍bhi̱r āpo̱ madhu̍madbhir agne |
4.003.12c vā̱jī na sarge̍ṣu prastubhā̱naḥ pra sada̱m it sravi̍tave dadhanyuḥ ||

4.003.13a मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः ।
4.003.13c मा भ्रातु॑रग्ने॒ अनृ॑जोर्ऋ॒णं वे॒र्मा सख्यु॒र्दक्षं॑ रि॒पोर्भु॑जेम ॥
4.003.13a mā kasya̍ ya̱kṣaṁ sada̱m id dhu̱ro gā̱ mā ve̱śasya̍ pramina̱to māpeḥ |
4.003.13c mā bhrātu̍r agne̱ anṛ̍jor ṛ̱ṇaṁ ve̱r mā sakhyu̱r dakṣa̍ṁ ri̱por bhu̍jema ||

4.003.14a रक्षा॑ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः ।
4.003.14c प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो॑ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नम् ॥
4.003.14a rakṣā̍ ṇo agne̱ tava̱ rakṣa̍ṇebhī rārakṣā̱ṇaḥ su̍makha prīṇā̱naḥ |
4.003.14c prati̍ ṣphura̱ vi ru̍ja vī̱ḍv aṁho̍ ja̱hi rakṣo̱ mahi̍ cid vāvṛdhā̱nam ||

4.003.15a ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मान्त्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् ।
4.003.15c उ॒त ब्रह्मा॑ण्यङ्गिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत ॥
4.003.15a e̱bhir bha̍va su̱manā̍ agne a̱rkair i̱mān spṛ̍śa̱ manma̍bhiḥ śūra̱ vājā̍n |
4.003.15c u̱ta brahmā̍ṇy aṅgiro juṣasva̱ saṁ te̍ śa̱stir de̱vavā̍tā jareta ||

4.003.16a ए॒ता विश्वा॑ वि॒दुषे॒ तुभ्यं॑ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां॑सि ।
4.003.16c नि॒वच॑ना क॒वये॒ काव्या॒न्यशं॑सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ॥
4.003.16a e̱tā viśvā̍ vi̱duṣe̱ tubhya̍ṁ vedho nī̱thāny a̍gne ni̱ṇyā vacā̍ṁsi |
4.003.16c ni̱vaca̍nā ka̱vaye̱ kāvyā̱ny aśa̍ṁsiṣam ma̱tibhi̱r vipra̍ u̱kthaiḥ ||



4.004.01a कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे॑न ।
4.004.01c तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥
4.004.01a kṛ̱ṇu̱ṣva pāja̱ḥ prasi̍ti̱ṁ na pṛ̱thvīṁ yā̱hi rāje̱vāma̍vā̱m̐ ibhe̍na |
4.004.01c tṛ̱ṣvīm anu̱ prasi̍tiṁ drūṇā̱no 'stā̍si̱ vidhya̍ ra̱kṣasa̱s tapi̍ṣṭhaiḥ ||

4.004.02a तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः ।
4.004.02c तपूं॑ष्यग्ने जु॒ह्वा॑ पतं॒गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥
4.004.02a tava̍ bhra̱māsa̍ āśu̱yā pa̍ta̱nty anu̍ spṛśa dhṛṣa̱tā śośu̍cānaḥ |
4.004.02c tapū̍ṁṣy agne ju̱hvā̍ pata̱ṁgān asa̍ṁdito̱ vi sṛ̍ja̱ viṣva̍g u̱lkāḥ ||

4.004.03a प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ।
4.004.03c यो नो॑ दू॒रे अ॒घशं॑सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ॥
4.004.03a prati̱ spaśo̱ vi sṛ̍ja̱ tūrṇi̍tamo̱ bhavā̍ pā̱yur vi̱śo a̱syā ada̍bdhaḥ |
4.004.03c yo no̍ dū̱re a̱ghaśa̍ṁso̱ yo anty agne̱ māki̍ṣ ṭe̱ vyathi̱r ā da̍dharṣīt ||

4.004.04a उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॒॑मित्राँ॑ ओषतात्तिग्महेते ।
4.004.04c यो नो॒ अरा॑तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ॥
4.004.04a ud a̍gne tiṣṭha̱ praty ā ta̍nuṣva̱ ny a1̱̍mitrā̍m̐ oṣatāt tigmahete |
4.004.04c yo no̱ arā̍tiṁ samidhāna ca̱kre nī̱cā taṁ dha̍kṣy ata̱saṁ na śuṣka̍m ||

4.004.05a ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने ।
4.004.05c अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ॥
4.004.05a ū̱rdhvo bha̍va̱ prati̍ vi̱dhyādhy a̱smad ā̱viṣ kṛ̍ṇuṣva̱ daivyā̍ny agne |
4.004.05c ava̍ sthi̱rā ta̍nuhi yātu̱jūnā̍ṁ jā̱mim ajā̍mi̱m pra mṛ̍ṇīhi̱ śatrū̍n ||

4.004.06a स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् ।
4.004.06c विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥
4.004.06a sa te̍ jānāti suma̱tiṁ ya̍viṣṭha̱ ya īva̍te̱ brahma̍ṇe gā̱tum aira̍t |
4.004.06c viśvā̍ny asmai su̱dinā̍ni rā̱yo dyu̱mnāny a̱ryo vi duro̍ a̱bhi dyau̍t ||

4.004.07a सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः ।
4.004.07c पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥
4.004.07a sed a̍gne astu su̱bhaga̍ḥ su̱dānu̱r yas tvā̱ nitye̍na ha̱viṣā̱ ya u̱kthaiḥ |
4.004.07c piprī̍ṣati̱ sva āyu̍ṣi duro̱ṇe viśved a̍smai su̱dinā̱ sāsa̍d i̱ṣṭiḥ ||

4.004.08a अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरतामि॒यं गीः ।
4.004.08c स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥
4.004.08a arcā̍mi te suma̱tiṁ ghoṣy a̱rvāk saṁ te̍ vā̱vātā̍ jaratām i̱yaṁ gīḥ |
4.004.08c svaśvā̍s tvā su̱rathā̍ marjayemā̱sme kṣa̱trāṇi̍ dhāraye̱r anu̱ dyūn ||

4.004.09a इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वांस॒मनु॒ द्यून् ।
4.004.09c क्रीळ॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना॑नाम् ॥
4.004.09a i̱ha tvā̱ bhūry ā ca̍re̱d upa̱ tman doṣā̍vastar dīdi̱vāṁsa̱m anu̱ dyūn |
4.004.09c krīḻa̍ntas tvā su̱mana̍saḥ sapemā̱bhi dyu̱mnā ta̍sthi̱vāṁso̱ janā̍nām ||

4.004.10a यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न ।
4.004.10c तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥
4.004.10a yas tvā̱ svaśva̍ḥ suhira̱ṇyo a̍gna upa̱yāti̱ vasu̍matā̱ rathe̍na |
4.004.10c tasya̍ trā̱tā bha̍vasi̱ tasya̱ sakhā̱ yas ta̍ āti̱thyam ā̍nu̱ṣag jujo̍ṣat ||

4.004.11a म॒हो रु॑जामि ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय ।
4.004.11c त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥
4.004.11a ma̱ho ru̍jāmi ba̱ndhutā̱ vaco̍bhi̱s tan mā̍ pi̱tur gota̍mā̱d anv i̍yāya |
4.004.11c tvaṁ no̍ a̱sya vaca̍saś cikiddhi̱ hota̍r yaviṣṭha sukrato̱ damū̍nāḥ ||

4.004.12a अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः ।
4.004.12c ते पा॒यवः॑ स॒ध्र्य॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ॥
4.004.12a asva̍pnajas ta̱raṇa̍yaḥ su̱śevā̱ ata̍ndrāso 'vṛ̱kā aśra̍miṣṭhāḥ |
4.004.12c te pā̱yava̍ḥ sa̱dhrya̍ñco ni̱ṣadyāgne̱ tava̍ naḥ pāntv amūra ||

4.004.13a ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् ।
4.004.13c र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥
4.004.13a ye pā̱yavo̍ māmate̱yaṁ te̍ agne̱ paśya̍nto a̱ndhaṁ du̍ri̱tād ara̍kṣan |
4.004.13c ra̱rakṣa̱ tān su̱kṛto̍ vi̱śvave̍dā̱ dipsa̍nta̱ id ri̱pavo̱ nāha̍ debhuḥ ||

4.004.14a त्वया॑ व॒यं स॑ध॒न्य१॒॑स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न् ।
4.004.14c उ॒भा शंसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥
4.004.14a tvayā̍ va̱yaṁ sa̍dha̱nya1̱̍s tvotā̱s tava̱ praṇī̍ty aśyāma̱ vājā̍n |
4.004.14c u̱bhā śaṁsā̍ sūdaya satyatāte 'nuṣṭhu̱yā kṛ̍ṇuhy ahrayāṇa ||

4.004.15a अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमं॑ श॒स्यमा॑नं गृभाय ।
4.004.15c दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य१॒॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥
4.004.15a a̱yā te̍ agne sa̱midhā̍ vidhema̱ prati̱ stoma̍ṁ śa̱syamā̍naṁ gṛbhāya |
4.004.15c dahā̱śaso̍ ra̱kṣasa̍ḥ pā̱hy a1̱̍smān dru̱ho ni̱do mi̍tramaho ava̱dyāt ||



4.005.01a वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे॑ स॒जोषाः॑ क॒था दा॑शेमा॒ग्नये॑ बृ॒हद्भाः ।
4.005.01c अनू॑नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोधः॑ ॥
4.005.01a vai̱śvā̱na̱rāya̍ mī̱ḻhuṣe̍ sa̱joṣā̍ḥ ka̱thā dā̍śemā̱gnaye̍ bṛ̱had bhāḥ |
4.005.01c anū̍nena bṛha̱tā va̱kṣathe̱nopa̍ stabhāyad upa̱min na rodha̍ḥ ||

4.005.02a मा नि॑न्दत॒ य इ॒मां मह्यं॑ रा॒तिं दे॒वो द॒दौ मर्त्या॑य स्व॒धावा॑न् ।
4.005.02c पाका॑य॒ गृत्सो॑ अ॒मृतो॒ विचे॑ता वैश्वान॒रो नृत॑मो य॒ह्वो अ॒ग्निः ॥
4.005.02a mā ni̍ndata̱ ya i̱mām mahya̍ṁ rā̱tiṁ de̱vo da̱dau martyā̍ya sva̱dhāvā̍n |
4.005.02c pākā̍ya̱ gṛtso̍ a̱mṛto̱ vice̍tā vaiśvāna̱ro nṛta̍mo ya̱hvo a̱gniḥ ||

4.005.03a साम॑ द्वि॒बर्हा॒ महि॑ ति॒ग्मभृ॑ष्टिः स॒हस्र॑रेता वृष॒भस्तुवि॑ष्मान् ।
4.005.03c प॒दं न गोरप॑गूळ्हं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु॑ वोचन्मनी॒षाम् ॥
4.005.03a sāma̍ dvi̱barhā̱ mahi̍ ti̱gmabhṛ̍ṣṭiḥ sa̱hasra̍retā vṛṣa̱bhas tuvi̍ṣmān |
4.005.03c pa̱daṁ na gor apa̍gūḻhaṁ vivi̱dvān a̱gnir mahya̱m pred u̍ vocan manī̱ṣām ||

4.005.04a प्र ताँ अ॒ग्निर्ब॑भसत्ति॒ग्मज॑म्भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधाः॑ ।
4.005.04c प्र ये मि॒नन्ति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ॥
4.005.04a pra tām̐ a̱gnir ba̍bhasat ti̱gmaja̍mbha̱s tapi̍ṣṭhena śo̱ciṣā̱ yaḥ su̱rādhā̍ḥ |
4.005.04c pra ye mi̱nanti̱ varu̍ṇasya̱ dhāma̍ pri̱yā mi̱trasya̱ ceta̍to dhru̱vāṇi̍ ||

4.005.05a अ॒भ्रा॒तरो॒ न योष॑णो॒ व्यन्तः॑ पति॒रिपो॒ न जन॑यो दु॒रेवाः॑ ।
4.005.05c पा॒पासः॒ सन्तो॑ अनृ॒ता अ॑स॒त्या इ॒दं प॒दम॑जनता गभी॒रम् ॥
4.005.05a a̱bhrā̱taro̱ na yoṣa̍ṇo̱ vyanta̍ḥ pati̱ripo̱ na jana̍yo du̱revā̍ḥ |
4.005.05c pā̱pāsa̱ḥ santo̍ anṛ̱tā a̍sa̱tyā i̱dam pa̱dam a̍janatā gabhī̱ram ||

4.005.06a इ॒दं मे॑ अग्ने॒ किय॑ते पाव॒कामि॑नते गु॒रुं भा॒रं न मन्म॑ ।
4.005.06c बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा॑तु ॥
4.005.06a i̱dam me̍ agne̱ kiya̍te pāva̱kāmi̍nate gu̱rum bhā̱raṁ na manma̍ |
4.005.06c bṛ̱had da̍dhātha dhṛṣa̱tā ga̍bhī̱raṁ ya̱hvam pṛ̱ṣṭham praya̍sā sa̱ptadhā̍tu ||

4.005.07a तमिन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नम॒भि क्रत्वा॑ पुन॒ती धी॒तिर॑श्याः ।
4.005.07c स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे॑ रु॒प आरु॑पितं॒ जबा॑रु ॥
4.005.07a tam in nv e̱3̱̍va sa̍ma̱nā sa̍mā̱nam a̱bhi kratvā̍ puna̱tī dhī̱tir a̍śyāḥ |
4.005.07c sa̱sasya̱ carma̱nn adhi̱ cāru̱ pṛśne̱r agre̍ ru̱pa āru̍pita̱ṁ jabā̍ru ||

4.005.08a प्र॒वाच्यं॒ वच॑सः॒ किं मे॑ अ॒स्य गुहा॑ हि॒तमुप॑ नि॒णिग्व॑दन्ति ।
4.005.08c यदु॒स्रिया॑णा॒मप॒ वारि॑व॒ व्रन्पाति॑ प्रि॒यं रु॒पो अग्रं॑ प॒दं वेः ॥
4.005.08a pra̱vācya̱ṁ vaca̍sa̱ḥ kim me̍ a̱sya guhā̍ hi̱tam upa̍ ni̱ṇig va̍danti |
4.005.08c yad u̱sriyā̍ṇā̱m apa̱ vār i̍va̱ vran pāti̍ pri̱yaṁ ru̱po agra̍m pa̱daṁ veḥ ||

4.005.09a इ॒दमु॒ त्यन्महि॑ म॒हामनी॑कं॒ यदु॒स्रिया॒ सच॑त पू॒र्व्यं गौः ।
4.005.09c ऋ॒तस्य॑ प॒दे अधि॒ दीद्या॑नं॒ गुहा॑ रघु॒ष्यद्र॑घु॒यद्वि॑वेद ॥
4.005.09a i̱dam u̱ tyan mahi̍ ma̱hām anī̍ka̱ṁ yad u̱sriyā̱ saca̍ta pū̱rvyaṁ gauḥ |
4.005.09c ṛ̱tasya̍ pa̱de adhi̱ dīdyā̍na̱ṁ guhā̍ raghu̱ṣyad ra̍ghu̱yad vi̍veda ||

4.005.10a अध॑ द्युता॒नः पि॒त्रोः सचा॒साम॑नुत॒ गुह्यं॒ चारु॒ पृश्नेः॑ ।
4.005.10c मा॒तुष्प॒दे प॑र॒मे अन्ति॒ षद्गोर्वृष्णः॑ शो॒चिषः॒ प्रय॑तस्य जि॒ह्वा ॥
4.005.10a adha̍ dyutā̱naḥ pi̱troḥ sacā̱sāma̍nuta̱ guhya̱ṁ cāru̱ pṛśne̍ḥ |
4.005.10c mā̱tuṣ pa̱de pa̍ra̱me anti̱ ṣad gor vṛṣṇa̍ḥ śo̱ciṣa̱ḥ praya̍tasya ji̱hvā ||

4.005.11a ऋ॒तं वो॑चे॒ नम॑सा पृ॒च्छ्यमा॑न॒स्तवा॒शसा॑ जातवेदो॒ यदी॒दम् ।
4.005.11c त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं॑ दि॒वि यदु॒ द्रवि॑णं॒ यत्पृ॑थि॒व्याम् ॥
4.005.11a ṛ̱taṁ vo̍ce̱ nama̍sā pṛ̱cchyamā̍na̱s tavā̱śasā̍ jātavedo̱ yadī̱dam |
4.005.11c tvam a̱sya kṣa̍yasi̱ yad dha̱ viśva̍ṁ di̱vi yad u̱ dravi̍ṇa̱ṁ yat pṛ̍thi̱vyām ||

4.005.12a किं नो॑ अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो॑ वोचो जातवेदश्चिकि॒त्वान् ।
4.005.12c गुहाध्व॑नः पर॒मं यन्नो॑ अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना अग॑न्म ॥
4.005.12a kiṁ no̍ a̱sya dravi̍ṇa̱ṁ kad dha̱ ratna̱ṁ vi no̍ voco jātavedaś ciki̱tvān |
4.005.12c guhādhva̍naḥ para̱maṁ yan no̍ a̱sya reku̍ pa̱daṁ na ni̍dā̱nā aga̍nma ||

4.005.13a का म॒र्यादा॑ व॒युना॒ कद्ध॑ वा॒ममच्छा॑ गमेम र॒घवो॒ न वाज॑म् ।
4.005.13c क॒दा नो॑ दे॒वीर॒मृत॑स्य॒ पत्नीः॒ सूरो॒ वर्णे॑न ततनन्नु॒षासः॑ ॥
4.005.13a kā ma̱ryādā̍ va̱yunā̱ kad dha̍ vā̱mam acchā̍ gamema ra̱ghavo̱ na vāja̍m |
4.005.13c ka̱dā no̍ de̱vīr a̱mṛta̍sya̱ patnī̱ḥ sūro̱ varṇe̍na tatanann u̱ṣāsa̍ḥ ||

4.005.14a अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे॑न प्र॒तीत्ये॑न कृ॒धुना॑तृ॒पासः॑ ।
4.005.14c अधा॒ ते अ॑ग्ने॒ किमि॒हा व॑दन्त्यनायु॒धास॒ आस॑ता सचन्ताम् ॥
4.005.14a a̱ni̱reṇa̱ vaca̍sā pha̱lgve̍na pra̱tītye̍na kṛ̱dhunā̍tṛ̱pāsa̍ḥ |
4.005.14c adhā̱ te a̍gne̱ kim i̱hā va̍danty anāyu̱dhāsa̱ āsa̍tā sacantām ||

4.005.15a अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी॑कं॒ दम॒ आ रु॑रोच ।
4.005.15c रुश॒द्वसा॑नः सु॒दृशी॑करूपः क्षि॒तिर्न रा॒या पु॑रु॒वारो॑ अद्यौत् ॥
4.005.15a a̱sya śri̱ye sa̍midhā̱nasya̱ vṛṣṇo̱ vaso̱r anī̍ka̱ṁ dama̱ ā ru̍roca |
4.005.15c ruśa̱d vasā̍naḥ su̱dṛśī̍karūpaḥ kṣi̱tir na rā̱yā pu̍ru̱vāro̍ adyaut ||



4.006.01a ऊ॒र्ध्व ऊ॒ षु णो॑ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता॑ता॒ यजी॑यान् ।
4.006.01c त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ॥
4.006.01a ū̱rdhva ū̱ ṣu ṇo̍ adhvarasya hota̱r agne̱ tiṣṭha̍ de̱vatā̍tā̱ yajī̍yān |
4.006.01c tvaṁ hi viśva̍m a̱bhy asi̱ manma̱ pra ve̱dhasa̍ś cit tirasi manī̱ṣām ||

4.006.02a अमू॑रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॒॑ग्निर्म॒न्द्रो वि॒दथे॑षु॒ प्रचे॑ताः ।
4.006.02c ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा॑श्रे॒न्मेते॑व धू॒मं स्त॑भाय॒दुप॒ द्याम् ॥
4.006.02a amū̍ro̱ hotā̱ ny a̍sādi vi̱kṣv a1̱̍gnir ma̱ndro vi̱dathe̍ṣu̱ prace̍tāḥ |
4.006.02c ū̱rdhvam bhā̱nuṁ sa̍vi̱tevā̍śre̱n mete̍va dhū̱maṁ sta̍bhāya̱d upa̱ dyām ||

4.006.03a य॒ता सु॑जू॒र्णी रा॒तिनी॑ घृ॒ताची॑ प्रदक्षि॒णिद्दे॒वता॑तिमुरा॒णः ।
4.006.03c उदु॒ स्वरु॑र्नव॒जा नाक्रः प॒श्वो अ॑नक्ति॒ सुधि॑तः सु॒मेकः॑ ॥
4.006.03a ya̱tā su̍jū̱rṇī rā̱tinī̍ ghṛ̱tācī̍ pradakṣi̱ṇid de̱vatā̍tim urā̱ṇaḥ |
4.006.03c ud u̱ svaru̍r nava̱jā nākraḥ pa̱śvo a̍nakti̱ sudhi̍taḥ su̱meka̍ḥ ||

4.006.04a स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्ना ऊ॒र्ध्वो अ॑ध्व॒र्युर्जु॑जुषा॒णो अ॑स्थात् ।
4.006.04c पर्य॒ग्निः प॑शु॒पा न होता॑ त्रिवि॒ष्ट्ये॑ति प्र॒दिव॑ उरा॒णः ॥
4.006.04a stī̱rṇe ba̱rhiṣi̍ samidhā̱ne a̱gnā ū̱rdhvo a̍dhva̱ryur ju̍juṣā̱ṇo a̍sthāt |
4.006.04c pary a̱gniḥ pa̍śu̱pā na hotā̍ trivi̱ṣṭy e̍ti pra̱diva̍ urā̱ṇaḥ ||

4.006.05a परि॒ त्मना॑ मि॒तद्रु॑रेति॒ होता॒ग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ ।
4.006.05c द्रव॑न्त्यस्य वा॒जिनो॒ न शोका॒ भय॑न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा॑ट् ॥
4.006.05a pari̱ tmanā̍ mi̱tadru̍r eti̱ hotā̱gnir ma̱ndro madhu̍vacā ṛ̱tāvā̍ |
4.006.05c drava̍nty asya vā̱jino̱ na śokā̱ bhaya̍nte̱ viśvā̱ bhuva̍nā̱ yad abhrā̍ṭ ||

4.006.06a भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ ।
4.006.06c न यत्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒न्वी॒३॒॑ रेप॒ आ धुः॑ ॥
4.006.06a bha̱drā te̍ agne svanīka sa̱ṁdṛg gho̱rasya̍ sa̱to viṣu̍ṇasya̱ cāru̍ḥ |
4.006.06c na yat te̍ śo̱cis tama̍sā̱ vara̍nta̱ na dhva̱smāna̍s ta̱nvī̱3̱̍ repa̱ ā dhu̍ḥ ||

4.006.07a न यस्य॒ सातु॒र्जनि॑तो॒रवा॑रि॒ न मा॒तरा॑पि॒तरा॒ नू चि॑दि॒ष्टौ ।
4.006.07c अधा॑ मि॒त्रो न सुधि॑तः पाव॒को॒३॒॑ऽग्निर्दी॑दाय॒ मानु॑षीषु वि॒क्षु ॥
4.006.07a na yasya̱ sātu̱r jani̍to̱r avā̍ri̱ na mā̱tarā̍pi̱tarā̱ nū ci̍d i̱ṣṭau |
4.006.07c adhā̍ mi̱tro na sudhi̍taḥ pāva̱ko̱3̱̍ 'gnir dī̍dāya̱ mānu̍ṣīṣu vi̱kṣu ||

4.006.08a द्विर्यं पञ्च॒ जीज॑नन्त्सं॒वसा॑नाः॒ स्वसा॑रो अ॒ग्निं मानु॑षीषु वि॒क्षु ।
4.006.08c उ॒ष॒र्बुध॑मथ॒र्यो॒३॒॑ न दन्तं॑ शु॒क्रं स्वासं॑ पर॒शुं न ति॒ग्मम् ॥
4.006.08a dvir yam pañca̱ jīja̍nan sa̱ṁvasā̍nā̱ḥ svasā̍ro a̱gnim mānu̍ṣīṣu vi̱kṣu |
4.006.08c u̱ṣa̱rbudha̍m atha̱ryo̱3̱̍ na danta̍ṁ śu̱kraṁ svāsa̍m para̱śuṁ na ti̱gmam ||

4.006.09a तव॒ त्ये अ॑ग्ने ह॒रितो॑ घृत॒स्ना रोहि॑तास ऋ॒ज्वञ्चः॒ स्वञ्चः॑ ।
4.006.09c अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का आ दे॒वता॑तिमह्वन्त द॒स्माः ॥
4.006.09a tava̱ tye a̍gne ha̱rito̍ ghṛta̱snā rohi̍tāsa ṛ̱jvañca̱ḥ svañca̍ḥ |
4.006.09c a̱ru̱ṣāso̱ vṛṣa̍ṇa ṛjumu̱ṣkā ā de̱vatā̍tim ahvanta da̱smāḥ ||

4.006.10a ये ह॒ त्ये ते॒ सह॑माना अ॒यास॑स्त्वे॒षासो॑ अग्ने अ॒र्चय॒श्चर॑न्ति ।
4.006.10c श्ये॒नासो॒ न दु॑वस॒नासो॒ अर्थं॑ तुविष्व॒णसो॒ मारु॑तं॒ न शर्धः॑ ॥
4.006.10a ye ha̱ tye te̱ saha̍mānā a̱yāsa̍s tve̱ṣāso̍ agne a̱rcaya̱ś cara̍nti |
4.006.10c śye̱nāso̱ na du̍vasa̱nāso̱ artha̍ṁ tuviṣva̱ṇaso̱ māru̍ta̱ṁ na śardha̍ḥ ||

4.006.11a अका॑रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा॑त्यु॒क्थं यज॑ते॒ व्यू॑ धाः ।
4.006.11c होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्नम॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ॥
4.006.11a akā̍ri̱ brahma̍ samidhāna̱ tubhya̱ṁ śaṁsā̍ty u̱kthaṁ yaja̍te̱ vy ū̍ dhāḥ |
4.006.11c hotā̍ram a̱gnim manu̍ṣo̱ ni ṣe̍dur nama̱syanta̍ u̱śija̱ḥ śaṁsa̍m ā̱yoḥ ||



4.007.01a अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ ।
4.007.01c यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शेवि॑शे ॥
4.007.01a a̱yam i̱ha pra̍tha̱mo dhā̍yi dhā̱tṛbhi̱r hotā̱ yaji̍ṣṭho adhva̱reṣv īḍya̍ḥ |
4.007.01c yam apna̍vāno̱ bhṛga̍vo viruru̱cur vane̍ṣu ci̱traṁ vi̱bhva̍ṁ vi̱śe-vi̍śe ||

4.007.02a अग्ने॑ क॒दा त॑ आनु॒षग्भुव॑द्दे॒वस्य॒ चेत॑नम् ।
4.007.02c अधा॒ हि त्वा॑ जगृभ्रि॒रे मर्ता॑सो वि॒क्ष्वीड्य॑म् ॥
4.007.02a agne̍ ka̱dā ta̍ ānu̱ṣag bhuva̍d de̱vasya̱ ceta̍nam |
4.007.02c adhā̱ hi tvā̍ jagṛbhri̱re martā̍so vi̱kṣv īḍya̍m ||

4.007.03a ऋ॒तावा॑नं॒ विचे॑तसं॒ पश्य॑न्तो॒ द्यामि॑व॒ स्तृभिः॑ ।
4.007.03c विश्वे॑षामध्व॒राणां॑ हस्क॒र्तारं॒ दमे॑दमे ॥
4.007.03a ṛ̱tāvā̍na̱ṁ vice̍tasa̱m paśya̍nto̱ dyām i̍va̱ stṛbhi̍ḥ |
4.007.03c viśve̍ṣām adhva̱rāṇā̍ṁ haska̱rtāra̱ṁ dame̍-dame ||

4.007.04a आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि ।
4.007.04c आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ॥
4.007.04a ā̱śuṁ dū̱taṁ vi̱vasva̍to̱ viśvā̱ yaś ca̍rṣa̱ṇīr a̱bhi |
4.007.04c ā ja̍bhruḥ ke̱tum ā̱yavo̱ bhṛga̍vāṇaṁ vi̱śe-vi̍śe ||

4.007.05a तमीं॒ होता॑रमानु॒षक्चि॑कि॒त्वांसं॒ नि षे॑दिरे ।
4.007.05c र॒ण्वं पा॑व॒कशो॑चिषं॒ यजि॑ष्ठं स॒प्त धाम॑भिः ॥
4.007.05a tam ī̱ṁ hotā̍ram ānu̱ṣak ci̍ki̱tvāṁsa̱ṁ ni ṣe̍dire |
4.007.05c ra̱ṇvam pā̍va̱kaśo̍ciṣa̱ṁ yaji̍ṣṭhaṁ sa̱pta dhāma̍bhiḥ ||

4.007.06a तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तमश्रि॑तम् ।
4.007.06c चि॒त्रं सन्तं॒ गुहा॑ हि॒तं सु॒वेदं॑ कूचिद॒र्थिन॑म् ॥
4.007.06a taṁ śaśva̍tīṣu mā̱tṛṣu̱ vana̱ ā vī̱tam aśri̍tam |
4.007.06c ci̱traṁ santa̱ṁ guhā̍ hi̱taṁ su̱veda̍ṁ kūcida̱rthina̍m ||

4.007.07a स॒सस्य॒ यद्वियु॑ता॒ सस्मि॒न्नूध॑न्नृ॒तस्य॒ धाम॑न्र॒णय॑न्त दे॒वाः ।
4.007.07c म॒हाँ अ॒ग्निर्नम॑सा रा॒तह॑व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा॑ ॥
4.007.07a sa̱sasya̱ yad viyu̍tā̱ sasmi̱nn ūdha̍nn ṛ̱tasya̱ dhāma̍n ra̱ṇaya̍nta de̱vāḥ |
4.007.07c ma̱hām̐ a̱gnir nama̍sā rā̱taha̍vyo̱ ver a̍dhva̱rāya̱ sada̱m id ṛ̱tāvā̍ ||

4.007.08a वेर॑ध्व॒रस्य॑ दू॒त्या॑नि वि॒द्वानु॒भे अ॒न्ता रोद॑सी संचिकि॒त्वान् ।
4.007.08c दू॒त ई॑यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ॥
4.007.08a ver a̍dhva̱rasya̍ dū̱tyā̍ni vi̱dvān u̱bhe a̱ntā roda̍sī saṁciki̱tvān |
4.007.08c dū̱ta ī̍yase pra̱diva̍ urā̱ṇo vi̱duṣṭa̍ro di̱va ā̱rodha̍nāni ||

4.007.09a कृ॒ष्णं त॒ एम॒ रुश॑तः पु॒रो भाश्च॑रि॒ष्ण्व१॒॑र्चिर्वपु॑षा॒मिदेक॑म् ।
4.007.09c यदप्र॑वीता॒ दध॑ते ह॒ गर्भं॑ स॒द्यश्चि॑ज्जा॒तो भव॒सीदु॑ दू॒तः ॥
4.007.09a kṛ̱ṣṇaṁ ta̱ ema̱ ruśa̍taḥ pu̱ro bhāś ca̍ri̱ṣṇv a1̱̍rcir vapu̍ṣā̱m id eka̍m |
4.007.09c yad apra̍vītā̱ dadha̍te ha̱ garbha̍ṁ sa̱dyaś ci̍j jā̱to bhava̱sīd u̍ dū̱taḥ ||

4.007.10a स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो॑ अनु॒वाति॑ शो॒चिः ।
4.007.10c वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना॑ दयते॒ वि जम्भैः॑ ॥
4.007.10a sa̱dyo jā̱tasya̱ dadṛ̍śāna̱m ojo̱ yad a̍sya̱ vāto̍ anu̱vāti̍ śo̱ciḥ |
4.007.10c vṛ̱ṇakti̍ ti̱gmām a̍ta̱seṣu̍ ji̱hvāṁ sthi̱rā ci̱d annā̍ dayate̱ vi jambhai̍ḥ ||

4.007.11a तृ॒षु यदन्ना॑ तृ॒षुणा॑ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो अ॒ग्निः ।
4.007.11c वात॑स्य मे॒ळिं स॑चते नि॒जूर्व॑न्ना॒शुं न वा॑जयते हि॒न्वे अर्वा॑ ॥
4.007.11a tṛ̱ṣu yad annā̍ tṛ̱ṣuṇā̍ va̱vakṣa̍ tṛ̱ṣuṁ dū̱taṁ kṛ̍ṇute ya̱hvo a̱gniḥ |
4.007.11c vāta̍sya me̱ḻiṁ sa̍cate ni̱jūrva̍nn ā̱śuṁ na vā̍jayate hi̱nve arvā̍ ||



4.008.01a दू॒तं वो॑ वि॒श्ववे॑दसं हव्य॒वाह॒मम॑र्त्यम् ।
4.008.01c यजि॑ष्ठमृञ्जसे गि॒रा ॥
4.008.01a dū̱taṁ vo̍ vi̱śvave̍dasaṁ havya̱vāha̱m ama̍rtyam |
4.008.01c yaji̍ṣṭham ṛñjase gi̱rā ||

4.008.02a स हि वेदा॒ वसु॑धितिं म॒हाँ आ॒रोध॑नं दि॒वः ।
4.008.02c स दे॒वाँ एह व॑क्षति ॥
4.008.02a sa hi vedā̱ vasu̍dhitim ma̱hām̐ ā̱rodha̍naṁ di̱vaḥ |
4.008.02c sa de̱vām̐ eha va̍kṣati ||

4.008.03a स वे॑द दे॒व आ॒नमं॑ दे॒वाँ ऋ॑ताय॒ते दमे॑ ।
4.008.03c दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ॥
4.008.03a sa ve̍da de̱va ā̱nama̍ṁ de̱vām̐ ṛ̍tāya̱te dame̍ |
4.008.03c dāti̍ pri̱yāṇi̍ ci̱d vasu̍ ||

4.008.04a स होता॒ सेदु॑ दू॒त्यं॑ चिकि॒त्वाँ अ॒न्तरी॑यते ।
4.008.04c वि॒द्वाँ आ॒रोध॑नं दि॒वः ॥
4.008.04a sa hotā̱ sed u̍ dū̱tya̍ṁ ciki̱tvām̐ a̱ntar ī̍yate |
4.008.04c vi̱dvām̐ ā̱rodha̍naṁ di̱vaḥ ||

4.008.05a ते स्या॑म॒ ये अ॒ग्नये॑ ददा॒शुर्ह॒व्यदा॑तिभिः ।
4.008.05c य ईं॒ पुष्य॑न्त इन्ध॒ते ॥
4.008.05a te syā̍ma̱ ye a̱gnaye̍ dadā̱śur ha̱vyadā̍tibhiḥ |
4.008.05c ya ī̱m puṣya̍nta indha̱te ||

4.008.06a ते रा॒या ते सु॒वीर्यैः॑ सस॒वांसो॒ वि शृ॑ण्विरे ।
4.008.06c ये अ॒ग्ना द॑धि॒रे दुवः॑ ॥
4.008.06a te rā̱yā te su̱vīryai̍ḥ sasa̱vāṁso̱ vi śṛ̍ṇvire |
4.008.06c ye a̱gnā da̍dhi̱re duva̍ḥ ||

4.008.07a अ॒स्मे रायो॑ दि॒वेदि॑वे॒ सं च॑रन्तु पुरु॒स्पृहः॑ ।
4.008.07c अ॒स्मे वाजा॑स ईरताम् ॥
4.008.07a a̱sme rāyo̍ di̱ve-di̍ve̱ saṁ ca̍rantu puru̱spṛha̍ḥ |
4.008.07c a̱sme vājā̍sa īratām ||

4.008.08a स विप्र॑श्चर्षणी॒नां शव॑सा॒ मानु॑षाणाम् ।
4.008.08c अति॑ क्षि॒प्रेव॑ विध्यति ॥
4.008.08a sa vipra̍ś carṣaṇī̱nāṁ śava̍sā̱ mānu̍ṣāṇām |
4.008.08c ati̍ kṣi̱preva̍ vidhyati ||



4.009.01a अग्ने॑ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे॑व॒युं जन॑म् ।
4.009.01c इ॒येथ॑ ब॒र्हिरा॒सद॑म् ॥
4.009.01a agne̍ mṛ̱ḻa ma̱hām̐ a̍si̱ ya ī̱m ā de̍va̱yuṁ jana̍m |
4.009.01c i̱yetha̍ ba̱rhir ā̱sada̍m ||

4.009.02a स मानु॑षीषु दू॒ळभो॑ वि॒क्षु प्रा॒वीरम॑र्त्यः ।
4.009.02c दू॒तो विश्वे॑षां भुवत् ॥
4.009.02a sa mānu̍ṣīṣu dū̱ḻabho̍ vi̱kṣu prā̱vīr ama̍rtyaḥ |
4.009.02c dū̱to viśve̍ṣām bhuvat ||

4.009.03a स सद्म॒ परि॑ णीयते॒ होता॑ म॒न्द्रो दिवि॑ष्टिषु ।
4.009.03c उ॒त पोता॒ नि षी॑दति ॥
4.009.03a sa sadma̱ pari̍ ṇīyate̱ hotā̍ ma̱ndro divi̍ṣṭiṣu |
4.009.03c u̱ta potā̱ ni ṣī̍dati ||

4.009.04a उ॒त ग्ना अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे॑ ।
4.009.04c उ॒त ब्र॒ह्मा नि षी॑दति ॥
4.009.04a u̱ta gnā a̱gnir a̍dhva̱ra u̱to gṛ̱hapa̍ti̱r dame̍ |
4.009.04c u̱ta bra̱hmā ni ṣī̍dati ||

4.009.05a वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नाम् ।
4.009.05b ह॒व्या च॒ मानु॑षाणाम् ॥
4.009.05a veṣi̱ hy a̍dhvarīya̱tām u̍pava̱ktā janā̍nām |
4.009.05b ha̱vyā ca̱ mānu̍ṣāṇām ||

4.009.06a वेषीद्व॑स्य दू॒त्यं१॒॑ यस्य॒ जुजो॑षो अध्व॒रम् ।
4.009.06b ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे ॥
4.009.06a veṣīd v a̍sya dū̱tya1̱̍ṁ yasya̱ jujo̍ṣo adhva̱ram |
4.009.06b ha̱vyam marta̍sya̱ voḻha̍ve ||

4.009.07a अ॒स्माकं॑ जोष्यध्व॒रम॒स्माकं॑ य॒ज्ञम॑ङ्गिरः ।
4.009.07c अ॒स्माकं॑ शृणुधी॒ हव॑म् ॥
4.009.07a a̱smāka̍ṁ joṣy adhva̱ram a̱smāka̍ṁ ya̱jñam a̍ṅgiraḥ |
4.009.07c a̱smāka̍ṁ śṛṇudhī̱ hava̍m ||

4.009.08a परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ अ॑श्नोतु वि॒श्वतः॑ ।
4.009.08c येन॒ रक्ष॑सि दा॒शुषः॑ ॥
4.009.08a pari̍ te dū̱ḻabho̱ ratho̱ 'smām̐ a̍śnotu vi̱śvata̍ḥ |
4.009.08c yena̱ rakṣa̍si dā̱śuṣa̍ḥ ||



4.010.01a अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश॑म् ।
4.010.01c ऋ॒ध्यामा॑ त॒ ओहैः॑ ॥
4.010.01a agne̱ tam a̱dyāśva̱ṁ na stomai̱ḥ kratu̱ṁ na bha̱draṁ hṛ̍di̱spṛśa̍m |
4.010.01c ṛ̱dhyāmā̍ ta̱ ohai̍ḥ ||

4.010.02a अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः ।
4.010.02c र॒थीर्ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥
4.010.02a adhā̱ hy a̍gne̱ krato̍r bha̱drasya̱ dakṣa̍sya sā̱dhoḥ |
4.010.02c ra̱thīr ṛ̱tasya̍ bṛha̱to ba̱bhūtha̍ ||

4.010.03a ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ्स्व१॒॑र्ण ज्योतिः॑ ।
4.010.03c अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥
4.010.03a e̱bhir no̍ a̱rkair bhavā̍ no a̱rvāṅ sva1̱̍r ṇa jyoti̍ḥ |
4.010.03c agne̱ viśve̍bhiḥ su̱manā̱ anī̍kaiḥ ||

4.010.04a आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे॑म ।
4.010.04c प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्माः॑ ॥
4.010.04a ā̱bhiṣ ṭe̍ a̱dya gī̱rbhir gṛ̱ṇanto 'gne̱ dāśe̍ma |
4.010.04c pra te̍ di̱vo na sta̍nayanti̱ śuṣmā̍ḥ ||

4.010.05a तव॒ स्वादि॒ष्ठाग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः ।
4.010.05c श्रि॒ये रु॒क्मो न रो॑चत उपा॒के ॥
4.010.05a tava̱ svādi̱ṣṭhāgne̱ saṁdṛ̍ṣṭir i̱dā ci̱d ahna̍ i̱dā ci̍d a̱ktoḥ |
4.010.05c śri̱ye ru̱kmo na ro̍cata upā̱ke ||

4.010.06a घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम् ।
4.010.06c तत्ते॑ रु॒क्मो न रो॑चत स्वधावः ॥
4.010.06a ghṛ̱taṁ na pū̱taṁ ta̱nūr a̍re̱pāḥ śuci̱ hira̍ṇyam |
4.010.06c tat te̍ ru̱kmo na ro̍cata svadhāvaḥ ||

4.010.07a कृ॒तं चि॒द्धि ष्मा॒ सने॑मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता॑त् ।
4.010.07c इ॒त्था यज॑मानादृतावः ॥
4.010.07a kṛ̱taṁ ci̱d dhi ṣmā̱ sane̍mi̱ dveṣo 'gna̍ i̱noṣi̱ martā̍t |
4.010.07c i̱tthā yaja̍mānād ṛtāvaḥ ||

4.010.08a शि॒वा नः॑ स॒ख्या सन्तु॑ भ्रा॒त्राग्ने॑ दे॒वेषु॑ यु॒ष्मे ।
4.010.08c सा नो॒ नाभिः॒ सद॑ने॒ सस्मि॒न्नूध॑न् ॥
4.010.08a śi̱vā na̍ḥ sa̱khyā santu̍ bhrā̱trāgne̍ de̱veṣu̍ yu̱ṣme |
4.010.08c sā no̱ nābhi̱ḥ sada̍ne̱ sasmi̱nn ūdha̍n ||



4.011.01a भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य ।
4.011.01c रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू॑क्षितं दृ॒श आ रू॒पे अन्न॑म् ॥
4.011.01a bha̱draṁ te̍ agne sahasi̱nn anī̍kam upā̱ka ā ro̍cate̱ sūrya̍sya |
4.011.01c ruśa̍d dṛ̱śe da̍dṛśe nakta̱yā ci̱d arū̍kṣitaṁ dṛ̱śa ā rū̱pe anna̍m ||

4.011.02a वि षा॑ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा॑नः ।
4.011.02c विश्वे॑भि॒र्यद्वा॒वनः॑ शुक्र दे॒वैस्तन्नो॑ रास्व सुमहो॒ भूरि॒ मन्म॑ ॥
4.011.02a vi ṣā̍hy agne gṛṇa̱te ma̍nī̱ṣāṁ khaṁ vepa̍sā tuvijāta̱ stavā̍naḥ |
4.011.02c viśve̍bhi̱r yad vā̱vana̍ḥ śukra de̱vais tan no̍ rāsva sumaho̱ bhūri̱ manma̍ ||

4.011.03a त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा॑यन्ते॒ राध्या॑नि ।
4.011.03c त्वदे॑ति॒ द्रवि॑णं वी॒रपे॑शा इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या॑य ॥
4.011.03a tvad a̍gne̱ kāvyā̱ tvan ma̍nī̱ṣās tvad u̱kthā jā̍yante̱ rādhyā̍ni |
4.011.03c tvad e̍ti̱ dravi̍ṇaṁ vī̱rape̍śā i̱tthādhi̍ye dā̱śuṣe̱ martyā̍ya ||

4.011.04a त्वद्वा॒जी वा॑जम्भ॒रो विहा॑या अभिष्टि॒कृज्जा॑यते स॒त्यशु॑ष्मः ।
4.011.04c त्वद्र॒यिर्दे॒वजू॑तो मयो॒भुस्त्वदा॒शुर्जू॑जु॒वाँ अ॑ग्ने॒ अर्वा॑ ॥
4.011.04a tvad vā̱jī vā̍jambha̱ro vihā̍yā abhiṣṭi̱kṛj jā̍yate sa̱tyaśu̍ṣmaḥ |
4.011.04c tvad ra̱yir de̱vajū̍to mayo̱bhus tvad ā̱śur jū̍ju̱vām̐ a̍gne̱ arvā̍ ||

4.011.05a त्वाम॑ग्ने प्रथ॒मं दे॑व॒यन्तो॑ दे॒वं मर्ता॑ अमृत म॒न्द्रजि॑ह्वम् ।
4.011.05c द्वे॒षो॒युत॒मा वि॑वासन्ति धी॒भिर्दमू॑नसं गृ॒हप॑ति॒ममू॑रम् ॥
4.011.05a tvām a̍gne pratha̱maṁ de̍va̱yanto̍ de̱vam martā̍ amṛta ma̱ndraji̍hvam |
4.011.05c dve̱ṣo̱yuta̱m ā vi̍vāsanti dhī̱bhir damū̍nasaṁ gṛ̱hapa̍ti̱m amū̍ram ||

4.011.06a आ॒रे अ॒स्मदम॑तिमा॒रे अंह॑ आ॒रे विश्वां॑ दुर्म॒तिं यन्नि॒पासि॑ ।
4.011.06c दो॒षा शि॒वः स॑हसः सूनो अग्ने॒ यं दे॒व आ चि॒त्सच॑से स्व॒स्ति ॥
4.011.06a ā̱re a̱smad ama̍tim ā̱re aṁha̍ ā̱re viśvā̍ṁ durma̱tiṁ yan ni̱pāsi̍ |
4.011.06c do̱ṣā śi̱vaḥ sa̍hasaḥ sūno agne̱ yaṁ de̱va ā ci̱t saca̍se sva̱sti ||



4.012.01a यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क्त्रिस्ते॒ अन्नं॑ कृ॒णव॒त्सस्मि॒न्नह॑न् ।
4.012.01c स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा॑ जातवेदश्चिकि॒त्वान् ॥
4.012.01a yas tvām a̍gna i̱nadha̍te ya̱tasru̱k tris te̱ anna̍ṁ kṛ̱ṇava̱t sasmi̱nn aha̍n |
4.012.01c sa su dyu̱mnair a̱bhy a̍stu pra̱sakṣa̱t tava̱ kratvā̍ jātavedaś ciki̱tvān ||

4.012.02a इ॒ध्मं यस्ते॑ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी॑क॒मा स॑प॒र्यन् ।
4.012.02c स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य॑न्र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ॥
4.012.02a i̱dhmaṁ yas te̍ ja̱bhara̍c chaśramā̱ṇo ma̱ho a̍gne̱ anī̍ka̱m ā sa̍pa̱ryan |
4.012.02c sa i̍dhā̱naḥ prati̍ do̱ṣām u̱ṣāsa̱m puṣya̍n ra̱yiṁ sa̍cate̱ ghnann a̱mitrā̍n ||

4.012.03a अ॒ग्निरी॑शे बृह॒तः क्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः ।
4.012.03c दधा॑ति॒ रत्नं॑ विध॒ते यवि॑ष्ठो॒ व्या॑नु॒षङ्मर्त्या॑य स्व॒धावा॑न् ॥
4.012.03a a̱gnir ī̍śe bṛha̱taḥ kṣa̱triya̍syā̱gnir vāja̍sya para̱masya̍ rā̱yaḥ |
4.012.03c dadhā̍ti̱ ratna̍ṁ vidha̱te yavi̍ṣṭho̱ vy ā̍nu̱ṣaṅ martyā̍ya sva̱dhāvā̍n ||

4.012.04a यच्चि॒द्धि ते॑ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ ।
4.012.04c कृ॒धी ष्व१॒॑स्माँ अदि॑ते॒रना॑गा॒न्व्येनां॑सि शिश्रथो॒ विष्व॑गग्ने ॥
4.012.04a yac ci̱d dhi te̍ puruṣa̱trā ya̍vi̱ṣṭhāci̍ttibhiś cakṛ̱mā kac ci̱d āga̍ḥ |
4.012.04c kṛ̱dhī ṣv a1̱̍smām̐ adi̍te̱r anā̍gā̱n vy enā̍ṁsi śiśratho̱ viṣva̍g agne ||

4.012.05a म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद्दे॒वाना॑मु॒त मर्त्या॑नाम् ।
4.012.05c मा ते॒ सखा॑यः॒ सद॒मिद्रि॑षाम॒ यच्छा॑ तो॒काय॒ तन॑याय॒ शं योः ॥
4.012.05a ma̱haś ci̍d agna̱ ena̍so a̱bhīka̍ ū̱rvād de̱vānā̍m u̱ta martyā̍nām |
4.012.05c mā te̱ sakhā̍ya̱ḥ sada̱m id ri̍ṣāma̱ yacchā̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ ||

4.012.06a यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः ।
4.012.06c ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥
4.012.06a yathā̍ ha̱ tyad va̍savo gau̱rya̍ṁ cit pa̱di ṣi̱tām amu̍ñcatā yajatrāḥ |
4.012.06c e̱vo ṣv a1̱̍sman mu̍ñcatā̱ vy aṁha̱ḥ pra tā̍ry agne prata̱raṁ na̱ āyu̍ḥ ||



4.013.01a प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नां सु॒मना॑ रत्न॒धेय॑म् ।
4.013.01c या॒तम॑श्विना सु॒कृतो॑ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए॑ति ॥
4.013.01a praty a̱gnir u̱ṣasā̱m agra̍m akhyad vibhātī̱nāṁ su̱manā̍ ratna̱dheya̍m |
4.013.01c yā̱tam a̍śvinā su̱kṛto̍ duro̱ṇam ut sūryo̱ jyoti̍ṣā de̱va e̍ti ||

4.013.02a ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा॑ ।
4.013.02c अनु॑ व्र॒तं वरु॑णो यन्ति मि॒त्रो यत्सूर्यं॑ दि॒व्या॑रो॒हय॑न्ति ॥
4.013.02a ū̱rdhvam bhā̱nuṁ sa̍vi̱tā de̱vo a̍śred dra̱psaṁ davi̍dhvad gavi̱ṣo na satvā̍ |
4.013.02c anu̍ vra̱taṁ varu̍ṇo yanti mi̱tro yat sūrya̍ṁ di̱vy ā̍ro̱haya̍nti ||

4.013.03a यं सी॒मकृ॑ण्व॒न्तम॑से वि॒पृचे॑ ध्रु॒वक्षे॑मा॒ अन॑वस्यन्तो॒ अर्थ॑म् ।
4.013.03c तं सूर्यं॑ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ॥
4.013.03a yaṁ sī̱m akṛ̍ṇva̱n tama̍se vi̱pṛce̍ dhru̱vakṣe̍mā̱ ana̍vasyanto̱ artha̍m |
4.013.03c taṁ sūrya̍ṁ ha̱rita̍ḥ sa̱pta ya̱hvīḥ spaśa̱ṁ viśva̍sya̱ jaga̍to vahanti ||

4.013.04a वहि॑ष्ठेभिर्वि॒हर॑न्यासि॒ तन्तु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ ।
4.013.04c दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य॒ चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्व१॒॑न्तः ॥
4.013.04a vahi̍ṣṭhebhir vi̱hara̍n yāsi̱ tantu̍m ava̱vyaya̱nn asi̍taṁ deva̱ vasma̍ |
4.013.04c davi̍dhvato ra̱śmaya̱ḥ sūrya̍sya̱ carme̱vāvā̍dhu̱s tamo̍ a̱psv a1̱̍ntaḥ ||

4.013.05a अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न ।
4.013.05c कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक॑म् ॥
4.013.05a anā̍yato̱ ani̍baddhaḥ ka̱thāyaṁ nya̍ṅṅ uttā̱no 'va̍ padyate̱ na |
4.013.05c kayā̍ yāti sva̱dhayā̱ ko da̍darśa di̱vaḥ ska̱mbhaḥ samṛ̍taḥ pāti̱ nāka̍m ||



4.014.01a प्रत्य॒ग्निरु॒षसो॑ जा॒तवे॑दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो॑भिः ।
4.014.01c आ ना॑सत्योरुगा॒या रथे॑ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ॥
4.014.01a praty a̱gnir u̱ṣaso̍ jā̱tave̍dā̱ akhya̍d de̱vo roca̍mānā̱ maho̍bhiḥ |
4.014.01c ā nā̍satyorugā̱yā rathe̍ne̱maṁ ya̱jñam upa̍ no yāta̱m accha̍ ||

4.014.02a ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् ।
4.014.02c आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ वि सूर्यो॑ र॒श्मिभि॒श्चेकि॑तानः ॥
4.014.02a ū̱rdhvaṁ ke̱tuṁ sa̍vi̱tā de̱vo a̍śre̱j jyoti̱r viśva̍smai̱ bhuva̍nāya kṛ̱ṇvan |
4.014.02c āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣa̱ṁ vi sūryo̍ ra̱śmibhi̱ś ceki̍tānaḥ ||

4.014.03a आ॒वह॑न्त्यरु॒णीर्ज्योति॒षागा॑न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना ।
4.014.03c प्र॒बो॒धय॑न्ती सुवि॒ताय॑ दे॒व्यु१॒॑षा ई॑यते सु॒युजा॒ रथे॑न ॥
4.014.03a ā̱vaha̍nty aru̱ṇīr jyoti̱ṣāgā̍n ma̱hī ci̱trā ra̱śmibhi̱ś ceki̍tānā |
4.014.03c pra̱bo̱dhaya̍ntī suvi̱tāya̍ de̱vy u1̱̍ṣā ī̍yate su̱yujā̱ rathe̍na ||

4.014.04a आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हन्तु॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टौ ।
4.014.04c इ॒मे हि वां॑ मधु॒पेया॑य॒ सोमा॑ अ॒स्मिन्य॒ज्ञे वृ॑षणा मादयेथाम् ॥
4.014.04a ā vā̱ṁ vahi̍ṣṭhā i̱ha te va̍hantu̱ rathā̱ aśvā̍sa u̱ṣaso̱ vyu̍ṣṭau |
4.014.04c i̱me hi vā̍m madhu̱peyā̍ya̱ somā̍ a̱smin ya̱jñe vṛ̍ṣaṇā mādayethām ||

4.014.05a अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न ।
4.014.05c कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक॑म् ॥
4.014.05a anā̍yato̱ ani̍baddhaḥ ka̱thāyaṁ nya̍ṅṅ uttā̱no 'va̍ padyate̱ na |
4.014.05c kayā̍ yāti sva̱dhayā̱ ko da̍darśa di̱vaḥ ska̱mbhaḥ samṛ̍taḥ pāti̱ nāka̍m ||



4.015.01a अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते ।
4.015.01c दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥
4.015.01a a̱gnir hotā̍ no adhva̱re vā̱jī san pari̍ ṇīyate |
4.015.01c de̱vo de̱veṣu̍ ya̱jñiya̍ḥ ||

4.015.02a परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व ।
4.015.02c आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥
4.015.02a pari̍ trivi̱ṣṭy a̍dhva̱raṁ yāty a̱gnī ra̱thīr i̍va |
4.015.02c ā de̱veṣu̱ prayo̱ dadha̍t ||

4.015.03a परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् ।
4.015.03c दध॒द्रत्ना॑नि दा॒शुषे॑ ॥
4.015.03a pari̱ vāja̍patiḥ ka̱vir a̱gnir ha̱vyāny a̍kramīt |
4.015.03c dadha̱d ratnā̍ni dā̱śuṣe̍ ||

4.015.04a अ॒यं यः सृञ्ज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ ।
4.015.04c द्यु॒माँ अ॑मित्र॒दम्भ॑नः ॥
4.015.04a a̱yaṁ yaḥ sṛñja̍ye pu̱ro dai̍vavā̱te sa̍mi̱dhyate̍ |
4.015.04c dyu̱mām̐ a̍mitra̱dambha̍naḥ ||

4.015.05a अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्यः॑ ।
4.015.05c ति॒ग्मज॑म्भस्य मी॒ळ्हुषः॑ ॥
4.015.05a asya̍ ghā vī̱ra īva̍to̱ 'gner ī̍śīta̱ martya̍ḥ |
4.015.05c ti̱gmaja̍mbhasya mī̱ḻhuṣa̍ḥ ||

4.015.06a तमर्व॑न्तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशु॑म् ।
4.015.06c म॒र्मृ॒ज्यन्ते॑ दि॒वेदि॑वे ॥
4.015.06a tam arva̍nta̱ṁ na sā̍na̱sim a̍ru̱ṣaṁ na di̱vaḥ śiśu̍m |
4.015.06c ma̱rmṛ̱jyante̍ di̱ve-di̍ve ||

4.015.07a बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः ।
4.015.07c अच्छा॒ न हू॒त उद॑रम् ॥
4.015.07a bodha̱d yan mā̱ hari̍bhyāṁ kumā̱raḥ sā̍hade̱vyaḥ |
4.015.07c acchā̱ na hū̱ta ud a̍ram ||

4.015.08a उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात् ।
4.015.08c प्रय॑ता स॒द्य आ द॑दे ॥
4.015.08a u̱ta tyā ya̍ja̱tā harī̍ kumā̱rāt sā̍hade̱vyāt |
4.015.08c praya̍tā sa̱dya ā da̍de ||

4.015.09a ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः ।
4.015.09c दी॒र्घायु॑रस्तु॒ सोम॑कः ॥
4.015.09a e̱ṣa vā̍ṁ devāv aśvinā kumā̱raḥ sā̍hade̱vyaḥ |
4.015.09c dī̱rghāyu̍r astu̱ soma̍kaḥ ||

4.015.10a तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यम् ।
4.015.10c दी॒र्घायु॑षं कृणोतन ॥
4.015.10a taṁ yu̱vaṁ de̍vāv aśvinā kumā̱raṁ sā̍hade̱vyam |
4.015.10c dī̱rghāyu̍ṣaṁ kṛṇotana ||



4.016.01a आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रव॑न्त्वस्य॒ हर॑य॒ उप॑ नः ।
4.016.01c तस्मा॒ इदन्धः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ॥
4.016.01a ā sa̱tyo yā̍tu ma̱ghavā̍m̐ ṛjī̱ṣī drava̍ntv asya̱ hara̍ya̱ upa̍ naḥ |
4.016.01c tasmā̱ id andha̍ḥ suṣumā su̱dakṣa̍m i̱hābhi̍pi̱tvaṁ ka̍rate gṛṇā̱naḥ ||

4.016.02a अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ऽस्मिन्नो॑ अ॒द्य सव॑ने म॒न्दध्यै॑ ।
4.016.02c शंसा॑त्यु॒क्थमु॒शने॑व वे॒धाश्चि॑कि॒तुषे॑ असु॒र्या॑य॒ मन्म॑ ॥
4.016.02a ava̍ sya śū̱rādhva̍no̱ nānte̱ 'smin no̍ a̱dya sava̍ne ma̱ndadhyai̍ |
4.016.02c śaṁsā̍ty u̱ktham u̱śane̍va ve̱dhāś ci̍ki̱tuṣe̍ asu̱ryā̍ya̱ manma̍ ||

4.016.03a क॒विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न्वृषा॒ यत्सेकं॑ विपिपा॒नो अर्चा॑त् ।
4.016.03c दि॒व इ॒त्था जी॑जनत्स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गृ॒णन्तः॑ ॥
4.016.03a ka̱vir na ni̱ṇyaṁ vi̱dathā̍ni̱ sādha̱n vṛṣā̱ yat seka̍ṁ vipipā̱no arcā̍t |
4.016.03c di̱va i̱tthā jī̍janat sa̱pta kā̱rūn ahnā̍ cic cakrur va̱yunā̍ gṛ̱ṇanta̍ḥ ||

4.016.04a स्व१॒॑र्यद्वेदि॑ सु॒दृशी॑कम॒र्कैर्महि॒ ज्योती॑ रुरुचु॒र्यद्ध॒ वस्तोः॑ ।
4.016.04c अ॒न्धा तमां॑सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो अ॒भिष्टौ॑ ॥
4.016.04a sva1̱̍r yad vedi̍ su̱dṛśī̍kam a̱rkair mahi̱ jyotī̍ rurucu̱r yad dha̱ vasto̍ḥ |
4.016.04c a̱ndhā tamā̍ṁsi̱ dudhi̍tā vi̱cakṣe̱ nṛbhya̍ś cakāra̱ nṛta̍mo a̱bhiṣṭau̍ ||

4.016.05a व॒व॒क्ष इन्द्रो॒ अमि॑तमृजी॒ष्यु१॒॑भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।
4.016.05c अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ॥
4.016.05a va̱va̱kṣa indro̱ ami̍tam ṛjī̱ṣy u1̱̍bhe ā pa̍prau̱ roda̍sī mahi̱tvā |
4.016.05c ata̍ś cid asya mahi̱mā vi re̍cy a̱bhi yo viśvā̱ bhuva̍nā ba̱bhūva̍ ||

4.016.06a विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः ।
4.016.06c अश्मा॑नं चि॒द्ये बि॑भि॒दुर्वचो॑भिर्व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥
4.016.06a viśvā̍ni śa̱kro naryā̍ṇi vi̱dvān a̱po ri̍reca̱ sakhi̍bhi̱r nikā̍maiḥ |
4.016.06c aśmā̍naṁ ci̱d ye bi̍bhi̱dur vaco̍bhir vra̱jaṁ goma̍ntam u̱śijo̱ vi va̍vruḥ ||

4.016.07a अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः ।
4.016.07c प्रार्णां॑सि समु॒द्रिया॑ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ॥
4.016.07a a̱po vṛ̱traṁ va̍vri̱vāṁsa̱m parā̍ha̱n prāva̍t te̱ vajra̍m pṛthi̱vī sace̍tāḥ |
4.016.07c prārṇā̍ṁsi samu̱driyā̍ṇy aino̱ḥ pati̱r bhava̱ñ chava̍sā śūra dhṛṣṇo ||

4.016.08a अ॒पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा॑ पू॒र्व्यं ते॑ ।
4.016.08c स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ॥
4.016.08a a̱po yad adri̍m puruhūta̱ darda̍r ā̱vir bhu̍vat sa̱ramā̍ pū̱rvyaṁ te̍ |
4.016.08c sa no̍ ne̱tā vāja̱m ā da̍rṣi̱ bhūri̍ṁ go̱trā ru̱jann aṅgi̍robhir gṛṇā̱naḥ ||

4.016.09a अच्छा॑ क॒विं नृ॑मणो गा अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानम् ।
4.016.09c ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू॑तौ॒ नि मा॒यावा॒नब्र॑ह्मा॒ दस्यु॑रर्त ॥
4.016.09a acchā̍ ka̱viṁ nṛ̍maṇo gā a̱bhiṣṭau̱ sva̍rṣātā maghava̱n nādha̍mānam |
4.016.09c ū̱tibhi̱s tam i̍ṣaṇo dyu̱mnahū̍tau̱ ni mā̱yāvā̱n abra̍hmā̱ dasyu̍r arta ||

4.016.10a आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्सः॑ स॒ख्ये निका॑मः ।
4.016.10c स्वे योनौ॒ नि ष॑दतं॒ सरू॑पा॒ वि वां॑ चिकित्सदृत॒चिद्ध॒ नारी॑ ॥
4.016.10a ā da̍syu̱ghnā mana̍sā yā̱hy asta̱m bhuva̍t te̱ kutsa̍ḥ sa̱khye nikā̍maḥ |
4.016.10c sve yonau̱ ni ṣa̍data̱ṁ sarū̍pā̱ vi vā̍ṁ cikitsad ṛta̱cid dha̱ nārī̍ ||

4.016.11a यासि॒ कुत्से॑न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा॑नः ।
4.016.11c ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू॑षन्क॒विर्यदह॒न्पार्या॑य॒ भूषा॑त् ॥
4.016.11a yāsi̱ kutse̍na sa̱ratha̍m ava̱syus to̱do vāta̍sya̱ haryo̱r īśā̍naḥ |
4.016.11c ṛ̱jrā vāja̱ṁ na gadhya̱ṁ yuyū̍ṣan ka̱vir yad aha̱n pāryā̍ya̱ bhūṣā̍t ||

4.016.12a कुत्सा॑य॒ शुष्ण॑म॒शुषं॒ नि ब॑र्हीः प्रपि॒त्वे अह्नः॒ कुय॑वं स॒हस्रा॑ ।
4.016.12c स॒द्यो दस्यू॒न्प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॑ ॥
4.016.12a kutsā̍ya̱ śuṣṇa̍m a̱śuṣa̱ṁ ni ba̍rhīḥ prapi̱tve ahna̱ḥ kuya̍vaṁ sa̱hasrā̍ |
4.016.12c sa̱dyo dasyū̱n pra mṛ̍ṇa ku̱tsyena̱ pra sūra̍ś ca̱kraṁ vṛ̍hatād a̱bhīke̍ ||

4.016.13a त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रन्धीः ।
4.016.13c प॒ञ्चा॒शत्कृ॒ष्णा नि व॑पः स॒हस्रात्कं॒ न पुरो॑ जरि॒मा वि द॑र्दः ॥
4.016.13a tvam pipru̱m mṛga̍yaṁ śūśu̱vāṁsa̍m ṛ̱jiśva̍ne vaidathi̱nāya̍ randhīḥ |
4.016.13c pa̱ñcā̱śat kṛ̱ṣṇā ni va̍paḥ sa̱hasrātka̱ṁ na puro̍ jari̱mā vi da̍rdaḥ ||

4.016.14a सूर॑ उपा॒के त॒न्वं१॒॑ दधा॑नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्पः॑ ।
4.016.14c मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ॥
4.016.14a sūra̍ upā̱ke ta̱nva1̱̍ṁ dadhā̍no̱ vi yat te̱ cety a̱mṛta̍sya̱ varpa̍ḥ |
4.016.14c mṛ̱go na ha̱stī tavi̍ṣīm uṣā̱ṇaḥ si̱ṁho na bhī̱ma āyu̍dhāni̱ bibhra̍t ||

4.016.15a इन्द्रं॒ कामा॑ वसू॒यन्तो॑ अग्म॒न्त्स्व॑र्मीळ्हे॒ न सव॑ने चका॒नाः ।
4.016.15c श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी॑व पु॒ष्टिः ॥
4.016.15a indra̱ṁ kāmā̍ vasū̱yanto̍ agma̱n sva̍rmīḻhe̱ na sava̍ne cakā̱nāḥ |
4.016.15c śra̱va̱syava̍ḥ śaśamā̱nāsa̍ u̱kthair oko̱ na ra̱ṇvā su̱dṛśī̍va pu̱ṣṭiḥ ||

4.016.16a तमिद्व॒ इन्द्रं॑ सु॒हवं॑ हुवेम॒ यस्ता च॒कार॒ नर्या॑ पु॒रूणि॑ ।
4.016.16c यो माव॑ते जरि॒त्रे गध्यं॑ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा॑धाः ॥
4.016.16a tam id va̱ indra̍ṁ su̱hava̍ṁ huvema̱ yas tā ca̱kāra̱ naryā̍ pu̱rūṇi̍ |
4.016.16c yo māva̍te jari̱tre gadhya̍ṁ cin ma̱kṣū vāja̱m bhara̍ti spā̱rharā̍dhāḥ ||

4.016.17a ति॒ग्मा यद॒न्तर॒शनिः॒ पता॑ति॒ कस्मि॑ञ्चिच्छूर मुहु॒के जना॑नाम् ।
4.016.17c घो॒रा यद॑र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो॑ बोधि गो॒पाः ॥
4.016.17a ti̱gmā yad a̱ntar a̱śani̱ḥ patā̍ti̱ kasmi̍ñ cic chūra muhu̱ke janā̍nām |
4.016.17c gho̱rā yad a̍rya̱ samṛ̍ti̱r bhavā̱ty adha̍ smā nas ta̱nvo̍ bodhi go̱pāḥ ||

4.016.18a भुवो॑ऽवि॒ता वा॒मदे॑वस्य धी॒नां भुवः॒ सखा॑वृ॒को वाज॑सातौ ।
4.016.18c त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो॑ जरि॒त्रे वि॒श्वध॑ स्याः ॥
4.016.18a bhuvo̍ 'vi̱tā vā̱made̍vasya dhī̱nām bhuva̱ḥ sakhā̍vṛ̱ko vāja̍sātau |
4.016.18c tvām anu̱ prama̍ti̱m ā ja̍ganmoru̱śaṁso̍ jari̱tre vi̱śvadha̍ syāḥ ||

4.016.19a ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ ।
4.016.19c द्यावो॒ न द्यु॒म्नैर॒भि सन्तो॑ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ॥
4.016.19a e̱bhir nṛbhi̍r indra tvā̱yubhi̍ṣ ṭvā ma̱ghava̍dbhir maghava̱n viśva̍ ā̱jau |
4.016.19c dyāvo̱ na dyu̱mnair a̱bhi santo̍ a̱ryaḥ kṣa̱po ma̍dema śa̱rada̍ś ca pū̱rvīḥ ||

4.016.20a ए॒वेदिन्द्रा॑य वृष॒भाय॒ वृष्णे॒ ब्रह्मा॑कर्म॒ भृग॑वो॒ न रथ॑म् ।
4.016.20c नू चि॒द्यथा॑ नः स॒ख्या वि॒योष॒दस॑न्न उ॒ग्रो॑ऽवि॒ता त॑नू॒पाः ॥
4.016.20a e̱ved indrā̍ya vṛṣa̱bhāya̱ vṛṣṇe̱ brahmā̍karma̱ bhṛga̍vo̱ na ratha̍m |
4.016.20c nū ci̱d yathā̍ naḥ sa̱khyā vi̱yoṣa̱d asa̍n na u̱gro̍ 'vi̱tā ta̍nū̱pāḥ ||

4.016.21a नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
4.016.21c अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
4.016.21a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.016.21c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||



4.017.01a त्वं म॒हाँ इ॑न्द्र॒ तुभ्यं॑ ह॒ क्षा अनु॑ क्ष॒त्रं मं॒हना॑ मन्यत॒ द्यौः ।
4.017.01c त्वं वृ॒त्रं शव॑सा जघ॒न्वान्त्सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नान् ॥
4.017.01a tvam ma̱hām̐ i̍ndra̱ tubhya̍ṁ ha̱ kṣā anu̍ kṣa̱tram ma̱ṁhanā̍ manyata̱ dyauḥ |
4.017.01c tvaṁ vṛ̱traṁ śava̍sā jagha̱nvān sṛ̱jaḥ sindhū̱m̐r ahi̍nā jagrasā̱nān ||

4.017.02a तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौ रेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः ।
4.017.02c ऋ॒घा॒यन्त॑ सु॒भ्व१॒॑ः पर्व॑तास॒ आर्द॒न्धन्वा॑नि स॒रय॑न्त॒ आपः॑ ॥
4.017.02a tava̍ tvi̱ṣo jani̍man rejata̱ dyau reja̱d bhūmi̍r bhi̱yasā̱ svasya̍ ma̱nyoḥ |
4.017.02c ṛ̱ghā̱yanta̍ su̱bhva1̱̍ḥ parva̍tāsa̱ ārda̱n dhanvā̍ni sa̱raya̍nta̱ āpa̍ḥ ||

4.017.03a भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना॑विष्कृण्वा॒नः स॑हसा॒न ओजः॑ ।
4.017.03c वधी॑द्वृ॒त्रं वज्रे॑ण मन्दसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ॥
4.017.03a bhi̱nad gi̱riṁ śava̍sā̱ vajra̍m i̱ṣṇann ā̍viṣkṛṇvā̱naḥ sa̍hasā̱na oja̍ḥ |
4.017.03c vadhī̍d vṛ̱traṁ vajre̍ṇa mandasā̱naḥ sara̱nn āpo̱ java̍sā ha̱tavṛ̍ṣṇīḥ ||

4.017.04a सु॒वीर॑स्ते जनि॒ता म॑न्यत॒ द्यौरिन्द्र॑स्य क॒र्ता स्वप॑स्तमो भूत् ।
4.017.04c य ईं॑ ज॒जान॑ स्व॒र्यं॑ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ॥
4.017.04a su̱vīra̍s te jani̱tā ma̍nyata̱ dyaur indra̍sya ka̱rtā svapa̍stamo bhūt |
4.017.04c ya ī̍ṁ ja̱jāna̍ sva̱rya̍ṁ su̱vajra̱m ana̍pacyuta̱ṁ sada̍so̱ na bhūma̍ ||

4.017.05a य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ ।
4.017.05c स॒त्यमे॑न॒मनु॒ विश्वे॑ मदन्ति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ॥
4.017.05a ya eka̍ ic cyā̱vaya̍ti̱ pra bhūmā̱ rājā̍ kṛṣṭī̱nām pu̍ruhū̱ta indra̍ḥ |
4.017.05c sa̱tyam e̍na̱m anu̱ viśve̍ madanti rā̱tiṁ de̱vasya̍ gṛṇa̱to ma̱ghona̍ḥ ||

4.017.06a स॒त्रा सोमा॑ अभवन्नस्य॒ विश्वे॑ स॒त्रा मदा॑सो बृह॒तो मदि॑ष्ठाः ।
4.017.06c स॒त्राभ॑वो॒ वसु॑पति॒र्वसू॑नां॒ दत्रे॒ विश्वा॑ अधिथा इन्द्र कृ॒ष्टीः ॥
4.017.06a sa̱trā somā̍ abhavann asya̱ viśve̍ sa̱trā madā̍so bṛha̱to madi̍ṣṭhāḥ |
4.017.06c sa̱trābha̍vo̱ vasu̍pati̱r vasū̍nā̱ṁ datre̱ viśvā̍ adhithā indra kṛ̱ṣṭīḥ ||

4.017.07a त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा॑ अधिथा इन्द्र कृ॒ष्टीः ।
4.017.07c त्वं प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण मघव॒न्वि वृ॑श्चः ॥
4.017.07a tvam adha̍ pratha̱maṁ jāya̍mā̱no 'me̱ viśvā̍ adhithā indra kṛ̱ṣṭīḥ |
4.017.07c tvam prati̍ pra̱vata̍ ā̱śayā̍na̱m ahi̱ṁ vajre̍ṇa maghava̱n vi vṛ̍ścaḥ ||

4.017.08a स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिन्द्रं॑ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्र॑म् ।
4.017.08c हन्ता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता॑ म॒घानि॑ म॒घवा॑ सु॒राधाः॑ ॥
4.017.08a sa̱trā̱haṇa̱ṁ dādhṛ̍ṣi̱ṁ tumra̱m indra̍m ma̱hām a̍pā̱raṁ vṛ̍ṣa̱bhaṁ su̱vajra̍m |
4.017.08c hantā̱ yo vṛ̱traṁ sani̍to̱ta vāja̱ṁ dātā̍ ma̱ghāni̍ ma̱ghavā̍ su̱rādhā̍ḥ ||

4.017.09a अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा॑ शृ॒ण्व एकः॑ ।
4.017.09c अ॒यं वाजं॑ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या॑म ॥
4.017.09a a̱yaṁ vṛta̍ś cātayate samī̱cīr ya ā̱jiṣu̍ ma̱ghavā̍ śṛ̱ṇva eka̍ḥ |
4.017.09c a̱yaṁ vāja̍m bharati̱ yaṁ sa̱noty a̱sya pri̱yāsa̍ḥ sa̱khye syā̍ma ||

4.017.10a अ॒यं शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः ।
4.017.10c य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिन्द्रो॒ विश्वं॑ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ॥
4.017.10a a̱yaṁ śṛ̍ṇve̱ adha̱ jaya̍nn u̱ta ghnann a̱yam u̱ta pra kṛ̍ṇute yu̱dhā gāḥ |
4.017.10c ya̱dā sa̱tyaṁ kṛ̍ṇu̱te ma̱nyum indro̱ viśva̍ṁ dṛ̱ḻham bha̍yata̱ eja̍d asmāt ||

4.017.11a समिन्द्रो॒ गा अ॑जय॒त्सं हिर॑ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः ।
4.017.11c ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता स॑म्भ॒रश्च॒ वस्वः॑ ॥
4.017.11a sam indro̱ gā a̍jaya̱t saṁ hira̍ṇyā̱ sam a̍śvi̱yā ma̱ghavā̱ yo ha̍ pū̱rvīḥ |
4.017.11c e̱bhir nṛbhi̱r nṛta̍mo asya śā̱kai rā̱yo vi̍bha̱ktā sa̍mbha̱raś ca̱ vasva̍ḥ ||

4.017.12a किय॑त्स्वि॒दिन्द्रो॒ अध्ये॑ति मा॒तुः किय॑त्पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ ।
4.017.12c यो अ॑स्य॒ शुष्मं॑ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ॥
4.017.12a kiya̍t svi̱d indro̱ adhy e̍ti mā̱tuḥ kiya̍t pi̱tur ja̍ni̱tur yo ja̱jāna̍ |
4.017.12c yo a̍sya̱ śuṣma̍m muhu̱kair iya̍rti̱ vāto̱ na jū̱taḥ sta̱naya̍dbhir a̱bhraiḥ ||

4.017.13a क्षि॒यन्तं॑ त्व॒मक्षि॑यन्तं कृणो॒तीय॑र्ति रे॒णुं म॒घवा॑ स॒मोह॑म् ।
4.017.13c वि॒भ॒ञ्ज॒नुर॒शनि॑माँ इव॒ द्यौरु॒त स्तो॒तारं॑ म॒घवा॒ वसौ॑ धात् ॥
4.017.13a kṣi̱yanta̍ṁ tva̱m akṣi̍yantaṁ kṛṇo̱tīya̍rti re̱ṇum ma̱ghavā̍ sa̱moha̍m |
4.017.13c vi̱bha̱ñja̱nur a̱śani̍mām̐ iva̱ dyaur u̱ta sto̱tāra̍m ma̱ghavā̱ vasau̍ dhāt ||

4.017.14a अ॒यं च॒क्रमि॑षण॒त्सूर्य॑स्य॒ न्येत॑शं रीरमत्ससृमा॒णम् ।
4.017.14b आ कृ॒ष्ण ईं॑ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ॥
4.017.14a a̱yaṁ ca̱kram i̍ṣaṇa̱t sūrya̍sya̱ ny eta̍śaṁ rīramat sasṛmā̱ṇam |
4.017.14b ā kṛ̱ṣṇa ī̍ṁ juhurā̱ṇo ji̍gharti tva̱co bu̱dhne raja̍so a̱sya yonau̍ ||

4.017.15a असि॑क्न्यां॒ यज॑मानो॒ न होता॑ ॥
4.017.15a asi̍knyā̱ṁ yaja̍māno̱ na hotā̍ ||

4.017.16a ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ।
4.017.16c ज॒नी॒यन्तो॑ जनि॒दामक्षि॑तोति॒मा च्या॑वयामोऽव॒ते न कोश॑म् ॥
4.017.16a ga̱vyanta̱ indra̍ṁ sa̱khyāya̱ viprā̍ aśvā̱yanto̱ vṛṣa̍ṇaṁ vā̱jaya̍ntaḥ |
4.017.16c ja̱nī̱yanto̍ jani̱dām akṣi̍toti̱m ā cyā̍vayāmo 'va̱te na kośa̍m ||

4.017.17a त्रा॒ता नो॑ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्याना॑म् ।
4.017.17c सखा॑ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते॑मु लो॒कमु॑श॒ते व॑यो॒धाः ॥
4.017.17a trā̱tā no̍ bodhi̱ dadṛ̍śāna ā̱pir a̍bhikhyā̱tā ma̍rḍi̱tā so̱myānā̍m |
4.017.17c sakhā̍ pi̱tā pi̱tṛta̍maḥ pitṝ̱ṇāṁ karte̍m u lo̱kam u̍śa̱te va̍yo̱dhāḥ ||

4.017.18a स॒खी॒य॒ताम॑वि॒ता बो॑धि॒ सखा॑ गृणा॒न इ॑न्द्र स्तुव॒ते वयो॑ धाः ।
4.017.18c व॒यं ह्या ते॑ चकृ॒मा स॒बाध॑ आ॒भिः शमी॑भिर्म॒हय॑न्त इन्द्र ॥
4.017.18a sa̱khī̱ya̱tām a̍vi̱tā bo̍dhi̱ sakhā̍ gṛṇā̱na i̍ndra stuva̱te vayo̍ dhāḥ |
4.017.18c va̱yaṁ hy ā te̍ cakṛ̱mā sa̱bādha̍ ā̱bhiḥ śamī̍bhir ma̱haya̍nta indra ||

4.017.19a स्तु॒त इन्द्रो॑ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको॑ अप्र॒तीनि॑ हन्ति ।
4.017.19c अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रय॑न्ते॒ न मर्ताः॑ ॥
4.017.19a stu̱ta indro̍ ma̱ghavā̱ yad dha̍ vṛ̱trā bhūrī̱ṇy eko̍ apra̱tīni̍ hanti |
4.017.19c a̱sya pri̱yo ja̍ri̱tā yasya̱ śarma̱n naki̍r de̱vā vā̱raya̍nte̱ na martā̍ḥ ||

4.017.20a ए॒वा न॒ इन्द्रो॑ म॒घवा॑ विर॒प्शी कर॑त्स॒त्या च॑र्षणी॒धृद॑न॒र्वा ।
4.017.20c त्वं राजा॑ ज॒नुषां॑ धेह्य॒स्मे अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ॥
4.017.20a e̱vā na̱ indro̍ ma̱ghavā̍ vira̱pśī kara̍t sa̱tyā ca̍rṣaṇī̱dhṛd a̍na̱rvā |
4.017.20c tvaṁ rājā̍ ja̱nuṣā̍ṁ dhehy a̱sme adhi̱ śravo̱ māhi̍na̱ṁ yaj ja̍ri̱tre ||

4.017.21a नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
4.017.21c अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
4.017.21a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.017.21c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||



4.018.01a अ॒यं पन्था॒ अनु॑वित्तः पुरा॒णो यतो॑ दे॒वा उ॒दजा॑यन्त॒ विश्वे॑ ।
4.018.01c अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ॥
4.018.01a a̱yam panthā̱ anu̍vittaḥ purā̱ṇo yato̍ de̱vā u̱dajā̍yanta̱ viśve̍ |
4.018.01c ata̍ś ci̱d ā ja̍niṣīṣṭa̱ pravṛ̍ddho̱ mā mā̱tara̍m amu̱yā patta̍ve kaḥ ||

4.018.02a नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता॑ पा॒र्श्वान्निर्ग॑माणि ।
4.018.02c ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा॑नि॒ युध्यै॑ त्वेन॒ सं त्वे॑न पृच्छै ॥
4.018.02a nāham ato̱ nir a̍yā du̱rgahai̱tat ti̍ra̱ścatā̍ pā̱rśvān nir ga̍māṇi |
4.018.02c ba̱hūni̍ me̱ akṛ̍tā̱ kartvā̍ni̱ yudhyai̍ tvena̱ saṁ tve̍na pṛcchai ||

4.018.03a प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि ।
4.018.03c त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिन्द्रः॑ शतध॒न्यं॑ च॒म्वोः॑ सु॒तस्य॑ ॥
4.018.03a pa̱rā̱ya̱tīm mā̱tara̱m anv a̍caṣṭa̱ na nānu̍ gā̱ny anu̱ nū ga̍māni |
4.018.03c tvaṣṭu̍r gṛ̱he a̍piba̱t soma̱m indra̍ḥ śatadha̱nya̍ṁ ca̱mvo̍ḥ su̱tasya̍ ||

4.018.04a किं स ऋध॑क्कृणव॒द्यं स॒हस्रं॑ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः ।
4.018.04c न॒ही न्व॑स्य प्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒त ये जनि॑त्वाः ॥
4.018.04a kiṁ sa ṛdha̍k kṛṇava̱d yaṁ sa̱hasra̍m mā̱so ja̱bhāra̍ śa̱rada̍ś ca pū̱rvīḥ |
4.018.04c na̱hī nv a̍sya prati̱māna̱m asty a̱ntar jā̱teṣū̱ta ye jani̍tvāḥ ||

4.018.05a अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा॑क॒रिन्द्रं॑ मा॒ता वी॒र्ये॑णा॒ न्यृ॑ष्टम् ।
4.018.05c अथोद॑स्थात्स्व॒यमत्कं॒ वसा॑न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ॥
4.018.05a a̱va̱dyam i̍va̱ manya̍mānā̱ guhā̍ka̱r indra̍m mā̱tā vī̱rye̍ṇā̱ nyṛ̍ṣṭam |
4.018.05c athod a̍sthāt sva̱yam atka̱ṁ vasā̍na̱ ā roda̍sī apṛṇā̱j jāya̍mānaḥ ||

4.018.06a ए॒ता अ॑र्षन्त्यलला॒भव॑न्तीर्ऋ॒ताव॑रीरिव सं॒क्रोश॑मानाः ।
4.018.06c ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नन्ति॒ कमापो॒ अद्रिं॑ परि॒धिं रु॑जन्ति ॥
4.018.06a e̱tā a̍rṣanty alalā̱bhava̍ntīr ṛ̱tāva̍rīr iva sa̱ṁkrośa̍mānāḥ |
4.018.06c e̱tā vi pṛ̍ccha̱ kim i̱dam bha̍nanti̱ kam āpo̱ adri̍m pari̱dhiṁ ru̍janti ||

4.018.07a किमु॑ ष्विदस्मै नि॒विदो॑ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आपः॑ ।
4.018.07c ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ॥
4.018.07a kim u̍ ṣvid asmai ni̱vido̍ bhana̱ntendra̍syāva̱dyaṁ di̍dhiṣanta̱ āpa̍ḥ |
4.018.07c mamai̱tān pu̱tro ma̍ha̱tā va̱dhena̍ vṛ̱traṁ ja̍gha̱nvām̐ a̍sṛja̱d vi sindhū̍n ||

4.018.08a मम॑च्च॒न त्वा॑ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा॑ कु॒षवा॑ ज॒गार॑ ।
4.018.08c मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒ सह॒सोद॑तिष्ठत् ॥
4.018.08a mama̍c ca̱na tvā̍ yuva̱tiḥ pa̱rāsa̱ mama̍c ca̱na tvā̍ ku̱ṣavā̍ ja̱gāra̍ |
4.018.08c mama̍c ci̱d āpa̱ḥ śiśa̍ve mamṛḍyu̱r mama̍c ci̱d indra̱ḥ saha̱sod a̍tiṣṭhat ||

4.018.09a मम॑च्च॒न ते॑ मघव॒न्व्यं॑सो निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑ ।
4.018.09c अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो॑ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ॥
4.018.09a mama̍c ca̱na te̍ maghava̱n vya̍ṁso nivivi̱dhvām̐ apa̱ hanū̍ ja̱ghāna̍ |
4.018.09c adhā̱ nivi̍ddha̱ utta̍ro babhū̱vāñ chiro̍ dā̱sasya̱ sam pi̍ṇag va̱dhena̍ ||

4.018.10a गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र॑म् ।
4.018.10c अरी॑ळ्हं व॒त्सं च॒रथा॑य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा॑नम् ॥
4.018.10a gṛ̱ṣṭiḥ sa̍sūva̱ sthavi̍raṁ tavā̱gām a̍nādhṛ̱ṣyaṁ vṛ̍ṣa̱bhaṁ tumra̱m indra̍m |
4.018.10c arī̍ḻhaṁ va̱tsaṁ ca̱rathā̍ya mā̱tā sva̱yaṁ gā̱tuṁ ta̱nva̍ i̱cchamā̍nam ||

4.018.11a उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः ।
4.018.11c अथा॑ब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्त्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ॥
4.018.11a u̱ta mā̱tā ma̍hi̱ṣam anv a̍venad a̱mī tvā̍ jahati putra de̱vāḥ |
4.018.11c athā̍bravīd vṛ̱tram indro̍ hani̱ṣyan sakhe̍ viṣṇo vita̱raṁ vi kra̍masva ||

4.018.12a कस्ते॑ मा॒तरं॑ वि॒धवा॑मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चर॑न्तम् ।
4.018.12c कस्ते॑ दे॒वो अधि॑ मार्डी॒क आ॑सी॒द्यत्प्राक्षि॑णाः पि॒तरं॑ पाद॒गृह्य॑ ॥
4.018.12a kas te̍ mā̱tara̍ṁ vi̱dhavā̍m acakrac cha̱yuṁ kas tvām a̍jighāṁsa̱c cara̍ntam |
4.018.12c kas te̍ de̱vo adhi̍ mārḍī̱ka ā̍sī̱d yat prākṣi̍ṇāḥ pi̱tara̍m pāda̱gṛhya̍ ||

4.018.13a अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तार॑म् ।
4.018.13c अप॑श्यं जा॒यामम॑हीयमाना॒मधा॑ मे श्ये॒नो मध्वा ज॑भार ॥
4.018.13a ava̍rtyā̱ śuna̍ ā̱ntrāṇi̍ pece̱ na de̱veṣu̍ vivide marḍi̱tāra̍m |
4.018.13c apa̍śyaṁ jā̱yām ama̍hīyamānā̱m adhā̍ me śye̱no madhv ā ja̍bhāra ||



4.019.01a ए॒वा त्वामि॑न्द्र वज्रि॒न्नत्र॒ विश्वे॑ दे॒वासः॑ सु॒हवा॑स॒ ऊमाः॑ ।
4.019.01c म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद्वृ॑णते वृत्र॒हत्ये॑ ॥
4.019.01a e̱vā tvām i̍ndra vajri̱nn atra̱ viśve̍ de̱vāsa̍ḥ su̱havā̍sa̱ ūmā̍ḥ |
4.019.01c ma̱hām u̱bhe roda̍sī vṛ̱ddham ṛ̱ṣvaṁ nir eka̱m id vṛ̍ṇate vṛtra̱hatye̍ ||

4.019.02a अवा॑सृजन्त॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळि॑न्द्र स॒त्ययो॑निः ।
4.019.02c अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे॑नाः ॥
4.019.02a avā̍sṛjanta̱ jivra̍yo̱ na de̱vā bhuva̍ḥ sa̱mrāḻ i̍ndra sa̱tyayo̍niḥ |
4.019.02c aha̱nn ahi̍m pari̱śayā̍na̱m arṇa̱ḥ pra va̍rta̱nīr a̍rado vi̱śvadhe̍nāḥ ||

4.019.03a अतृ॑प्णुवन्तं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमि॑न्द्र ।
4.019.03c स॒प्त प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण॒ वि रि॑णा अप॒र्वन् ॥
4.019.03a atṛ̍pṇuvanta̱ṁ viya̍tam abu̱dhyam abu̍dhyamānaṁ suṣupā̱ṇam i̍ndra |
4.019.03c sa̱pta prati̍ pra̱vata̍ ā̱śayā̍na̱m ahi̱ṁ vajre̍ṇa̱ vi ri̍ṇā apa̱rvan ||

4.019.04a अक्षो॑दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिन्द्रः॑ ।
4.019.04c दृ॒ळ्हान्यौ॑भ्नादु॒शमा॑न॒ ओजोऽवा॑भिनत्क॒कुभः॒ पर्व॑तानाम् ॥
4.019.04a akṣo̍daya̱c chava̍sā̱ kṣāma̍ bu̱dhnaṁ vār ṇa vāta̱s tavi̍ṣībhi̱r indra̍ḥ |
4.019.04c dṛ̱ḻhāny au̍bhnād u̱śamā̍na̱ ojo 'vā̍bhinat ka̱kubha̱ḥ parva̍tānām ||

4.019.05a अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा॑ इव॒ प्र य॑युः सा॒कमद्र॑यः ।
4.019.05c अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मीन्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ॥
4.019.05a a̱bhi pra da̍dru̱r jana̍yo̱ na garbha̱ṁ rathā̍ iva̱ pra ya̍yuḥ sā̱kam adra̍yaḥ |
4.019.05c ata̍rpayo vi̱sṛta̍ u̱bja ū̱rmīn tvaṁ vṛ̱tām̐ a̍riṇā indra̱ sindhū̍n ||

4.019.06a त्वं म॒हीम॒वनिं॑ वि॒श्वधे॑नां तु॒र्वीत॑ये व॒य्या॑य॒ क्षर॑न्तीम् ।
4.019.06c अर॑मयो॒ नम॒सैज॒दर्णः॑ सुतर॒णाँ अ॑कृणोरिन्द्र॒ सिन्धू॑न् ॥
4.019.06a tvam ma̱hīm a̱vani̍ṁ vi̱śvadhe̍nāṁ tu̱rvīta̍ye va̱yyā̍ya̱ kṣara̍ntīm |
4.019.06c ara̍mayo̱ nama̱saija̱d arṇa̍ḥ sutara̱ṇām̐ a̍kṛṇor indra̱ sindhū̍n ||

4.019.07a प्राग्रुवो॑ नभ॒न्वो॒३॒॑ न वक्वा॑ ध्व॒स्रा अ॑पिन्वद्युव॒तीर्ऋ॑त॒ज्ञाः ।
4.019.07c धन्वा॒न्यज्राँ॑ अपृणक्तृषा॒णाँ अधो॒गिन्द्रः॑ स्त॒र्यो॒३॒॑ दंसु॑पत्नीः ॥
4.019.07a prāgruvo̍ nabha̱nvo̱3̱̍ na vakvā̍ dhva̱srā a̍pinvad yuva̱tīr ṛ̍ta̱jñāḥ |
4.019.07c dhanvā̱ny ajrā̍m̐ apṛṇak tṛṣā̱ṇām̐ adho̱g indra̍ḥ sta̱ryo̱3̱̍ daṁsu̍patnīḥ ||

4.019.08a पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ।
4.019.08c परि॑ष्ठिता अतृणद्बद्बधा॒नाः सी॒रा इन्द्रः॒ स्रवि॑तवे पृथि॒व्या ॥
4.019.08a pū̱rvīr u̱ṣasa̍ḥ śa̱rada̍ś ca gū̱rtā vṛ̱traṁ ja̍gha̱nvām̐ a̍sṛja̱d vi sindhū̍n |
4.019.08c pari̍ṣṭhitā atṛṇad badbadhā̱nāḥ sī̱rā indra̱ḥ sravi̍tave pṛthi̱vyā ||

4.019.09a व॒म्रीभिः॑ पु॒त्रम॒ग्रुवो॑ अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ ।
4.019.09c व्य१॒॑न्धो अ॑ख्य॒दहि॑माददा॒नो निर्भू॑दुख॒च्छित्सम॑रन्त॒ पर्व॑ ॥
4.019.09a va̱mrībhi̍ḥ pu̱tram a̱gruvo̍ adā̱naṁ ni̱veśa̍nād dhariva̱ ā ja̍bhartha |
4.019.09c vy a1̱̍ndho a̍khya̱d ahi̍m ādadā̱no nir bhū̍d ukha̱cchit sam a̍ranta̱ parva̍ ||

4.019.10a प्र ते॒ पूर्वा॑णि॒ कर॑णानि विप्रावि॒द्वाँ आ॑ह वि॒दुषे॒ करां॑सि ।
4.019.10c यथा॑यथा॒ वृष्ण्या॑नि॒ स्वगू॒र्तापां॑सि राज॒न्नर्यावि॑वेषीः ॥
4.019.10a pra te̱ pūrvā̍ṇi̱ kara̍ṇāni viprāvi̱dvām̐ ā̍ha vi̱duṣe̱ karā̍ṁsi |
4.019.10c yathā̍-yathā̱ vṛṣṇyā̍ni̱ svagū̱rtāpā̍ṁsi rāja̱n naryāvi̍veṣīḥ ||

4.019.11a नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
4.019.11c अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
4.019.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.019.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||



4.020.01a आ न॒ इन्द्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः ।
4.020.01c ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ॥
4.020.01a ā na̱ indro̍ dū̱rād ā na̍ ā̱sād a̍bhiṣṭi̱kṛd ava̍se yāsad u̱graḥ |
4.020.01c oji̍ṣṭhebhir nṛ̱pati̱r vajra̍bāhuḥ sa̱ṁge sa̱matsu̍ tu̱rvaṇi̍ḥ pṛta̱nyūn ||

4.020.02a आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च ।
4.020.02c तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ॥
4.020.02a ā na̱ indro̱ hari̍bhir yā̱tv acchā̍rvācī̱no 'va̍se̱ rādha̍se ca |
4.020.02c tiṣṭhā̍ti va̱jrī ma̱ghavā̍ vira̱pśīmaṁ ya̱jñam anu̍ no̱ vāja̍sātau ||

4.020.03a इ॒मं य॒ज्ञं त्वम॒स्माक॑मिन्द्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं॑ नः ।
4.020.03c श्व॒घ्नीव॑ वज्रिन्त्स॒नये॒ धना॑नां॒ त्वया॑ व॒यम॒र्य आ॒जिं ज॑येम ॥
4.020.03a i̱maṁ ya̱jñaṁ tvam a̱smāka̍m indra pu̱ro dadha̍t saniṣyasi̱ kratu̍ṁ naḥ |
4.020.03c śva̱ghnīva̍ vajrin sa̱naye̱ dhanā̍nā̱ṁ tvayā̍ va̱yam a̱rya ā̱jiṁ ja̍yema ||

4.020.04a उ॒शन्नु॒ षु णः॑ सु॒मना॑ उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः ।
4.020.04c पा इ॑न्द्र॒ प्रति॑भृतस्य॒ मध्वः॒ समन्ध॑सा ममदः पृ॒ष्ठ्ये॑न ॥
4.020.04a u̱śann u̱ ṣu ṇa̍ḥ su̱manā̍ upā̱ke soma̍sya̱ nu suṣu̍tasya svadhāvaḥ |
4.020.04c pā i̍ndra̱ prati̍bhṛtasya̱ madhva̱ḥ sam andha̍sā mamadaḥ pṛ̱ṣṭhye̍na ||

4.020.05a वि यो र॑र॒प्श ऋषि॑भि॒र्नवे॑भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता॑ ।
4.020.05c मर्यो॒ न योषा॑म॒भि मन्य॑मा॒नोऽच्छा॑ विवक्मि पुरुहू॒तमिन्द्र॑म् ॥
4.020.05a vi yo ra̍ra̱pśa ṛṣi̍bhi̱r nave̍bhir vṛ̱kṣo na pa̱kvaḥ sṛṇyo̱ na jetā̍ |
4.020.05c maryo̱ na yoṣā̍m a̱bhi manya̍mā̱no 'cchā̍ vivakmi puruhū̱tam indra̍m ||

4.020.06a गि॒रिर्न यः स्वत॑वाँ ऋ॒ष्व इन्द्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः ।
4.020.06c आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टम् ॥
4.020.06a gi̱rir na yaḥ svata̍vām̐ ṛ̱ṣva indra̍ḥ sa̱nād e̱va saha̍se jā̱ta u̱graḥ |
4.020.06c āda̍rtā̱ vajra̱ṁ sthavi̍ra̱ṁ na bhī̱ma u̱dneva̱ kośa̱ṁ vasu̍nā̱ nyṛ̍ṣṭam ||

4.020.07a न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ ।
4.020.07c उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒स्मभ्यं॑ दद्धि पुरुहूत रा॒यः ॥
4.020.07a na yasya̍ va̱rtā ja̱nuṣā̱ nv asti̱ na rādha̍sa āmarī̱tā ma̱ghasya̍ |
4.020.07c u̱dvā̱vṛ̱ṣā̱ṇas ta̍viṣīva ugrā̱smabhya̍ṁ daddhi puruhūta rā̱yaḥ ||

4.020.08a ईक्षे॑ रा॒यः क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोना॑म् ।
4.020.08c शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न्वस्वो॑ रा॒शिम॑भिने॒तासि॒ भूरि॑म् ॥
4.020.08a īkṣe̍ rā̱yaḥ kṣaya̍sya carṣaṇī̱nām u̱ta vra̱jam a̍pava̱rtāsi̱ gonā̍m |
4.020.08c śi̱kṣā̱na̱raḥ sa̍mi̱theṣu̍ pra̱hāvā̱n vasvo̍ rā̱śim a̍bhine̱tāsi̱ bhūri̍m ||

4.020.09a कया॒ तच्छृ॑ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया॑ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः ।
4.020.09c पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒ अंहोऽथा॑ दधाति॒ द्रवि॑णं जरि॒त्रे ॥
4.020.09a kayā̱ tac chṛ̍ṇve̱ śacyā̱ śaci̍ṣṭho̱ yayā̍ kṛ̱ṇoti̱ muhu̱ kā ci̍d ṛ̱ṣvaḥ |
4.020.09c pu̱ru dā̱śuṣe̱ vica̍yiṣṭho̱ aṁho 'thā̍ dadhāti̱ dravi̍ṇaṁ jari̱tre ||

4.020.10a मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते॑ ।
4.020.10c नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिन्त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्तः॑ ॥
4.020.10a mā no̍ mardhī̱r ā bha̍rā da̱ddhi tan na̱ḥ pra dā̱śuṣe̱ dāta̍ve̱ bhūri̱ yat te̍ |
4.020.10c navye̍ de̱ṣṇe śa̱ste a̱smin ta̍ u̱kthe pra bra̍vāma va̱yam i̍ndra stu̱vanta̍ḥ ||

4.020.11a नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
4.020.11c अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
4.020.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.020.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||



4.021.01a आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ ।
4.021.01c वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥
4.021.01a ā yā̱tv indro 'va̍sa̱ upa̍ na i̱ha stu̱taḥ sa̍dha̱mād a̍stu̱ śūra̍ḥ |
4.021.01c vā̱vṛ̱dhā̱nas tavi̍ṣī̱r yasya̍ pū̱rvīr dyaur na kṣa̱tram a̱bhibhū̍ti̱ puṣyā̍t ||

4.021.02a तस्येदि॒ह स्त॑वथ॒ वृष्ण्या॑नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् ।
4.021.02c यस्य॒ क्रतु॑र्विद॒थ्यो॒३॒॑ न स॒म्राट् सा॒ह्वान्तरु॑त्रो अ॒भ्यस्ति॑ कृ॒ष्टीः ॥
4.021.02a tasyed i̱ha sta̍vatha̱ vṛṣṇyā̍ni tuvidyu̱mnasya̍ tuvi̱rādha̍so̱ nṝn |
4.021.02c yasya̱ kratu̍r vida̱thyo̱3̱̍ na sa̱mrāṭ sā̱hvān taru̍tro a̱bhy asti̍ kṛ̱ṣṭīḥ ||

4.021.03a आ या॒त्विन्द्रो॑ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
4.021.03c स्व॑र्णरा॒दव॑से नो म॒रुत्वा॑न्परा॒वतो॑ वा॒ सद॑नादृ॒तस्य॑ ॥
4.021.03a ā yā̱tv indro̍ di̱va ā pṛ̍thi̱vyā ma̱kṣū sa̍mu̱drād u̱ta vā̱ purī̍ṣāt |
4.021.03c sva̍rṇarā̱d ava̍se no ma̱rutvā̍n parā̱vato̍ vā̱ sada̍nād ṛ̱tasya̍ ||

4.021.04a स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र॑म् ।
4.021.04c यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒ अच्छ॑ ॥
4.021.04a sthū̱rasya̍ rā̱yo bṛ̍ha̱to ya īśe̱ tam u̍ ṣṭavāma vi̱dathe̱ṣv indra̍m |
4.021.04c yo vā̱yunā̱ jaya̍ti̱ goma̍tīṣu̱ pra dhṛ̍ṣṇu̱yā naya̍ti̱ vasyo̱ accha̍ ||

4.021.05a उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं॑ ज॒नय॒न्यज॑ध्यै ।
4.021.05c ऋ॒ञ्ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेन्द्रं॑ कृण्वीत॒ सद॑नेषु॒ होता॑ ॥
4.021.05a upa̱ yo namo̱ nama̍si stabhā̱yann iya̍rti̱ vāca̍ṁ ja̱naya̱n yaja̍dhyai |
4.021.05c ṛ̱ñja̱sā̱naḥ pu̍ru̱vāra̍ u̱kthair endra̍ṁ kṛṇvīta̱ sada̍neṣu̱ hotā̍ ||

4.021.06a धि॒षा यदि॑ धिष॒ण्यन्तः॑ सर॒ण्यान्त्सद॑न्तो॒ अद्रि॑मौशि॒जस्य॒ गोहे॑ ।
4.021.06c आ दु॒रोषाः॑ पा॒स्त्यस्य॒ होता॒ यो नो॑ म॒हान्त्सं॒वर॑णेषु॒ वह्निः॑ ॥
4.021.06a dhi̱ṣā yadi̍ dhiṣa̱ṇyanta̍ḥ sara̱ṇyān sada̍nto̱ adri̍m auśi̱jasya̱ gohe̍ |
4.021.06c ā du̱roṣā̍ḥ pā̱styasya̱ hotā̱ yo no̍ ma̱hān sa̱ṁvara̍ṇeṣu̱ vahni̍ḥ ||

4.021.07a स॒त्रा यदीं॑ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा॑य ।
4.021.07c गुहा॒ यदी॑मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा॑य ॥
4.021.07a sa̱trā yad ī̍m bhārva̱rasya̱ vṛṣṇa̱ḥ siṣa̍kti̱ śuṣma̍ḥ stuva̱te bharā̍ya |
4.021.07c guhā̱ yad ī̍m auśi̱jasya̱ gohe̱ pra yad dhi̱ye prāya̍se̱ madā̍ya ||

4.021.08a वि यद्वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि ।
4.021.08c वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३॒॑ वह॑न्ति ॥
4.021.08a vi yad varā̍ṁsi̱ parva̍tasya vṛ̱ṇve payo̍bhir ji̱nve a̱pāṁ javā̍ṁsi |
4.021.08c vi̱dad gau̱rasya̍ gava̱yasya̱ gohe̱ yadī̱ vājā̍ya su̱dhyo̱3̱̍ vaha̍nti ||

4.021.09a भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा॑ स्तुव॒ते राध॑ इन्द्र ।
4.021.09c का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥
4.021.09a bha̱drā te̱ hastā̱ sukṛ̍to̱ta pā̱ṇī pra̍ya̱ntārā̍ stuva̱te rādha̍ indra |
4.021.09c kā te̱ niṣa̍tti̱ḥ kim u̱ no ma̍matsi̱ kiṁ nod-u̍d u harṣase̱ dāta̱vā u̍ ||

4.021.10a ए॒वा वस्व॒ इन्द्रः॑ स॒त्यः स॒म्राड्ढन्ता॑ वृ॒त्रं वरि॑वः पू॒रवे॑ कः ।
4.021.10c पुरु॑ष्टुत॒ क्रत्वा॑ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ॥
4.021.10a e̱vā vasva̱ indra̍ḥ sa̱tyaḥ sa̱mrāḍ ḍhantā̍ vṛ̱traṁ vari̍vaḥ pū̱rave̍ kaḥ |
4.021.10c puru̍ṣṭuta̱ kratvā̍ naḥ śagdhi rā̱yo bha̍kṣī̱ya te 'va̍so̱ daivya̍sya ||

4.021.11a नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
4.021.11c अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
4.021.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.021.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||



4.022.01a यन्न॒ इन्द्रो॑ जुजु॒षे यच्च॒ वष्टि॒ तन्नो॑ म॒हान्क॑रति शु॒ष्म्या चि॑त् ।
4.022.01c ब्रह्म॒ स्तोमं॑ म॒घवा॒ सोम॑मु॒क्था यो अश्मा॑नं॒ शव॑सा॒ बिभ्र॒देति॑ ॥
4.022.01a yan na̱ indro̍ juju̱ṣe yac ca̱ vaṣṭi̱ tan no̍ ma̱hān ka̍rati śu̱ṣmy ā ci̍t |
4.022.01c brahma̱ stoma̍m ma̱ghavā̱ soma̍m u̱kthā yo aśmā̍na̱ṁ śava̍sā̱ bibhra̱d eti̍ ||

4.022.02a वृषा॒ वृष॑न्धिं॒ चतु॑रश्रि॒मस्य॑न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची॑वान् ।
4.022.02c श्रि॒ये परु॑ष्णीमु॒षमा॑ण॒ ऊर्णां॒ यस्याः॒ पर्वा॑णि स॒ख्याय॑ वि॒व्ये ॥
4.022.02a vṛṣā̱ vṛṣa̍ndhi̱ṁ catu̍raśri̱m asya̍nn u̱gro bā̱hubhyā̱ṁ nṛta̍ma̱ḥ śacī̍vān |
4.022.02c śri̱ye paru̍ṣṇīm u̱ṣamā̍ṇa̱ ūrṇā̱ṁ yasyā̱ḥ parvā̍ṇi sa̱khyāya̍ vi̱vye ||

4.022.03a यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मैः॑ ।
4.022.03c दधा॑नो॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ द्याममे॑न रेजय॒त्प्र भूम॑ ॥
4.022.03a yo de̱vo de̱vata̍mo̱ jāya̍māno ma̱ho vāje̍bhir ma̱hadbhi̍ś ca̱ śuṣmai̍ḥ |
4.022.03c dadhā̍no̱ vajra̍m bā̱hvor u̱śanta̱ṁ dyām ame̍na rejaya̱t pra bhūma̍ ||

4.022.04a विश्वा॒ रोधां॑सि प्र॒वत॑श्च पू॒र्वीर्द्यौर्ऋ॒ष्वाज्जनि॑मन्रेजत॒ क्षाः ।
4.022.04c आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्परि॑ज्मन्नोनुवन्त॒ वाताः॑ ॥
4.022.04a viśvā̱ rodhā̍ṁsi pra̱vata̍ś ca pū̱rvīr dyaur ṛ̱ṣvāj jani̍man rejata̱ kṣāḥ |
4.022.04c ā mā̱tarā̱ bhara̍ti śu̱ṣmy ā gor nṛ̱vat pari̍jman nonuvanta̱ vātā̍ḥ ||

4.022.05a ता तू त॑ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्सव॑नेषु प्र॒वाच्या॑ ।
4.022.05c यच्छू॑र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे॑ण॒ शव॒सावि॑वेषीः ॥
4.022.05a tā tū ta̍ indra maha̱to ma̱hāni̱ viśve̱ṣv it sava̍neṣu pra̱vācyā̍ |
4.022.05c yac chū̍ra dhṛṣṇo dhṛṣa̱tā da̍dhṛ̱ṣvān ahi̱ṁ vajre̍ṇa̱ śava̱sāvi̍veṣīḥ ||

4.022.06a ता तू ते॑ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्नः॑ ।
4.022.06c अधा॑ ह॒ त्वद्वृ॑षमणो भिया॒नाः प्र सिन्ध॑वो॒ जव॑सा चक्रमन्त ॥
4.022.06a tā tū te̍ sa̱tyā tu̍vinṛmṇa̱ viśvā̱ pra dhe̱nava̍ḥ sisrate̱ vṛṣṇa̱ ūdhna̍ḥ |
4.022.06c adhā̍ ha̱ tvad vṛ̍ṣamaṇo bhiyā̱nāḥ pra sindha̍vo̱ java̍sā cakramanta ||

4.022.07a अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो॑भिरिन्द्र स्तवन्त॒ स्वसा॑रः ।
4.022.07c यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यन्द॒यध्यै॑ ॥
4.022.07a atrāha̍ te hariva̱s tā u̍ de̱vīr avo̍bhir indra stavanta̱ svasā̍raḥ |
4.022.07c yat sī̱m anu̱ pra mu̱co ba̍dbadhā̱nā dī̱rghām anu̱ prasi̍tiṁ syanda̱yadhyai̍ ||

4.022.08a पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी॑ शशमा॒नस्य॑ श॒क्तिः ।
4.022.08c अ॒स्म॒द्र्य॑क्छुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ॥
4.022.08a pi̱pī̱ḻe a̱ṁśur madyo̱ na sindhu̱r ā tvā̱ śamī̍ śaśamā̱nasya̍ śa̱ktiḥ |
4.022.08c a̱sma̱drya̍k chuśucā̱nasya̍ yamyā ā̱śur na ra̱śmiṁ tu̱vyoja̍sa̱ṁ goḥ ||

4.022.09a अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा॑ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां॑सि ।
4.022.09c अ॒स्मभ्यं॑ वृ॒त्रा सु॒हना॑नि रन्धि ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्य ॥
4.022.09a a̱sme varṣi̍ṣṭhā kṛṇuhi̱ jyeṣṭhā̍ nṛ̱mṇāni̍ sa̱trā sa̍hure̱ sahā̍ṁsi |
4.022.09c a̱smabhya̍ṁ vṛ̱trā su̱hanā̍ni randhi ja̱hi vadha̍r va̱nuṣo̱ martya̍sya ||

4.022.10a अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमि॑न्द्रा॒स्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न् ।
4.022.10c अ॒स्मभ्यं॒ विश्वा॑ इषणः॒ पुरं॑धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ॥
4.022.10a a̱smāka̱m it su śṛ̍ṇuhi̱ tvam i̍ndrā̱smabhya̍ṁ ci̱trām̐ upa̍ māhi̱ vājā̍n |
4.022.10c a̱smabhya̱ṁ viśvā̍ iṣaṇa̱ḥ pura̍ṁdhīr a̱smāka̱ṁ su ma̍ghavan bodhi go̱dāḥ ||

4.022.11a नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
4.022.11c अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
4.022.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.022.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||



4.023.01a क॒था म॒हाम॑वृध॒त्कस्य॒ होतु॑र्य॒ज्ञं जु॑षा॒णो अ॒भि सोम॒मूधः॑ ।
4.023.01c पिब॑न्नुशा॒नो जु॒षमा॑णो॒ अन्धो॑ वव॒क्ष ऋ॒ष्वः शु॑च॒ते धना॑य ॥
4.023.01a ka̱thā ma̱hām a̍vṛdha̱t kasya̱ hotu̍r ya̱jñaṁ ju̍ṣā̱ṇo a̱bhi soma̱m ūdha̍ḥ |
4.023.01c piba̍nn uśā̱no ju̱ṣamā̍ṇo̱ andho̍ vava̱kṣa ṛ̱ṣvaḥ śu̍ca̱te dhanā̍ya ||

4.023.02a को अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा॑नंश सुम॒तिभिः॒ को अ॑स्य ।
4.023.02c कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्योः॑ ॥
4.023.02a ko a̍sya vī̱raḥ sa̍dha̱māda̍m āpa̱ sam ā̍naṁśa suma̱tibhi̱ḥ ko a̍sya |
4.023.02c kad a̍sya ci̱traṁ ci̍kite̱ kad ū̱tī vṛ̱dhe bhu̍vac chaśamā̱nasya̱ yajyo̍ḥ ||

4.023.03a क॒था शृ॑णोति हू॒यमा॑न॒मिन्द्रः॑ क॒था शृ॒ण्वन्नव॑सामस्य वेद ।
4.023.03c का अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ॥
4.023.03a ka̱thā śṛ̍ṇoti hū̱yamā̍na̱m indra̍ḥ ka̱thā śṛ̱ṇvann ava̍sām asya veda |
4.023.03c kā a̍sya pū̱rvīr upa̍mātayo ha ka̱thaina̍m āhu̱ḥ papu̍riṁ jari̱tre ||

4.023.04a क॒था स॒बाधः॑ शशमा॒नो अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या॑नः ।
4.023.04c दे॒वो भु॑व॒न्नवे॑दा म ऋ॒तानां॒ नमो॑ जगृ॒भ्वाँ अ॒भि यज्जुजो॑षत् ॥
4.023.04a ka̱thā sa̱bādha̍ḥ śaśamā̱no a̍sya̱ naśa̍d a̱bhi dravi̍ṇa̱ṁ dīdhyā̍naḥ |
4.023.04c de̱vo bhu̍va̱n nave̍dā ma ṛ̱tānā̱ṁ namo̍ jagṛ̱bhvām̐ a̱bhi yaj jujo̍ṣat ||

4.023.05a क॒था कद॒स्या उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष ।
4.023.05c क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये अ॑स्मि॒न्कामं॑ सु॒युजं॑ तत॒स्रे ॥
4.023.05a ka̱thā kad a̱syā u̱ṣaso̱ vyu̍ṣṭau de̱vo marta̍sya sa̱khyaṁ ju̍joṣa |
4.023.05c ka̱thā kad a̍sya sa̱khyaṁ sakhi̍bhyo̱ ye a̍smi̱n kāma̍ṁ su̱yuja̍ṁ tata̱sre ||

4.023.06a किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते॑ भ्रा॒त्रं प्र ब्र॑वाम ।
4.023.06c श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गाः॒ स्व१॒॑र्ण चि॒त्रत॑ममिष॒ आ गोः ॥
4.023.06a kim ād ama̍traṁ sa̱khyaṁ sakhi̍bhyaḥ ka̱dā nu te̍ bhrā̱tram pra bra̍vāma |
4.023.06c śri̱ye su̱dṛśo̱ vapu̍r asya̱ sargā̱ḥ sva1̱̍r ṇa ci̱trata̍mam iṣa̱ ā goḥ ||

4.023.07a द्रुहं॒ जिघां॑सन्ध्व॒रस॑मनि॒न्द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒ अनी॑का ।
4.023.07c ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे अज्ञा॑ता उ॒षसो॑ बबा॒धे ॥
4.023.07a druha̱ṁ jighā̍ṁsan dhva̱rasa̍m ani̱ndrāṁ teti̍kte ti̱gmā tu̱jase̱ anī̍kā |
4.023.07c ṛ̱ṇā ci̱d yatra̍ ṛṇa̱yā na̍ u̱gro dū̱re ajñā̍tā u̱ṣaso̍ babā̱dhe ||

4.023.08a ऋ॒तस्य॒ हि शु॒रुधः॒ सन्ति॑ पू॒र्वीर्ऋ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हन्ति ।
4.023.08c ऋ॒तस्य॒ श्लोको॑ बधि॒रा त॑तर्द॒ कर्णा॑ बुधा॒नः शु॒चमा॑न आ॒योः ॥
4.023.08a ṛ̱tasya̱ hi śu̱rudha̱ḥ santi̍ pū̱rvīr ṛ̱tasya̍ dhī̱tir vṛ̍ji̱nāni̍ hanti |
4.023.08c ṛ̱tasya̱ śloko̍ badhi̱rā ta̍tarda̱ karṇā̍ budhā̱naḥ śu̱camā̍na ā̱yoḥ ||

4.023.09a ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा॑नि सन्ति पु॒रूणि॑ च॒न्द्रा वपु॑षे॒ वपूं॑षि ।
4.023.09c ऋ॒तेन॑ दी॒र्घमि॑षणन्त॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ॥
4.023.09a ṛ̱tasya̍ dṛ̱ḻhā dha̱ruṇā̍ni santi pu̱rūṇi̍ ca̱ndrā vapu̍ṣe̱ vapū̍ṁṣi |
4.023.09c ṛ̱tena̍ dī̱rgham i̍ṣaṇanta̱ pṛkṣa̍ ṛ̱tena̱ gāva̍ ṛ̱tam ā vi̍veśuḥ ||

4.023.10a ऋ॒तं ये॑मा॒न ऋ॒तमिद्व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या उ॑ ग॒व्युः ।
4.023.10c ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ॥
4.023.10a ṛ̱taṁ ye̍mā̱na ṛ̱tam id va̍noty ṛ̱tasya̱ śuṣma̍s tura̱yā u̍ ga̱vyuḥ |
4.023.10c ṛ̱tāya̍ pṛ̱thvī ba̍hu̱le ga̍bhī̱re ṛ̱tāya̍ dhe̱nū pa̍ra̱me du̍hāte ||

4.023.11a नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
4.023.11c अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
4.023.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.023.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||



4.024.01a का सु॑ष्टु॒तिः शव॑सः सू॒नुमिन्द्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत् ।
4.024.01c द॒दिर्हि वी॒रो गृ॑ण॒ते वसू॑नि॒ स गोप॑तिर्नि॒ष्षिधां॑ नो जनासः ॥
4.024.01a kā su̍ṣṭu̱tiḥ śava̍saḥ sū̱num indra̍m arvācī̱naṁ rādha̍sa̱ ā va̍vartat |
4.024.01c da̱dir hi vī̱ro gṛ̍ṇa̱te vasū̍ni̱ sa gopa̍tir ni̱ṣṣidhā̍ṁ no janāsaḥ ||

4.024.02a स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इन्द्रः॑ स॒त्यरा॑धाः ।
4.024.02c स याम॒न्ना म॒घवा॒ मर्त्या॑य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ॥
4.024.02a sa vṛ̍tra̱hatye̱ havya̱ḥ sa īḍya̱ḥ sa suṣṭu̍ta̱ indra̍ḥ sa̱tyarā̍dhāḥ |
4.024.02c sa yāma̱nn ā ma̱ghavā̱ martyā̍ya brahmaṇya̱te suṣva̍ye̱ vari̍vo dhāt ||

4.024.03a तमिन्नरो॒ वि ह्व॑यन्ते समी॒के रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ त्राम् ।
4.024.03c मि॒थो यत्त्या॒गमु॒भया॑सो॒ अग्म॒न्नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ॥
4.024.03a tam in naro̱ vi hva̍yante samī̱ke ri̍ri̱kvāṁsa̍s ta̱nva̍ḥ kṛṇvata̱ trām |
4.024.03c mi̱tho yat tyā̱gam u̱bhayā̍so̱ agma̱n nara̍s to̱kasya̱ tana̍yasya sā̱tau ||

4.024.04a क्र॒तू॒यन्ति॑ क्षि॒तयो॒ योग॑ उग्राशुषा॒णासो॑ मि॒थो अर्ण॑सातौ ।
4.024.04c सं यद्विशोऽव॑वृत्रन्त यु॒ध्मा आदिन्नेम॑ इन्द्रयन्ते अ॒भीके॑ ॥
4.024.04a kra̱tū̱yanti̍ kṣi̱tayo̱ yoga̍ ugrāśuṣā̱ṇāso̍ mi̱tho arṇa̍sātau |
4.024.04c saṁ yad viśo 'va̍vṛtranta yu̱dhmā ād in nema̍ indrayante a̱bhīke̍ ||

4.024.05a आदिद्ध॒ नेम॑ इन्द्रि॒यं य॑जन्त॒ आदित्प॒क्तिः पु॑रो॒ळाशं॑ रिरिच्यात् ।
4.024.05c आदित्सोमो॒ वि प॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोष वृष॒भं यज॑ध्यै ॥
4.024.05a ād id dha̱ nema̍ indri̱yaṁ ya̍janta̱ ād it pa̱ktiḥ pu̍ro̱ḻāśa̍ṁ riricyāt |
4.024.05c ād it somo̱ vi pa̍pṛcyā̱d asu̍ṣvī̱n ād ij ju̍joṣa vṛṣa̱bhaṁ yaja̍dhyai ||

4.024.06a कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्थेन्द्रा॑य॒ सोम॑मुश॒ते सु॒नोति॑ ।
4.024.06c स॒ध्री॒चीने॑न॒ मन॒सावि॑वेन॒न्तमित्सखा॑यं कृणुते स॒मत्सु॑ ॥
4.024.06a kṛ̱ṇoty a̍smai̱ vari̍vo̱ ya i̱tthendrā̍ya̱ soma̍m uśa̱te su̱noti̍ |
4.024.06c sa̱dhrī̱cīne̍na̱ mana̱sāvi̍vena̱n tam it sakhā̍yaṁ kṛṇute sa̱matsu̍ ||

4.024.07a य इन्द्रा॑य सु॒नव॒त्सोम॑म॒द्य पचा॑त्प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः ।
4.024.07c प्रति॑ मना॒योरु॒चथा॑नि॒ हर्य॒न्तस्मि॑न्दध॒द्वृष॑णं॒ शुष्म॒मिन्द्रः॑ ॥
4.024.07a ya indrā̍ya su̱nava̱t soma̍m a̱dya pacā̍t pa̱ktīr u̱ta bhṛ̱jjāti̍ dhā̱nāḥ |
4.024.07c prati̍ manā̱yor u̱cathā̍ni̱ harya̱n tasmi̍n dadha̱d vṛṣa̍ṇa̱ṁ śuṣma̱m indra̍ḥ ||

4.024.08a य॒दा स॑म॒र्यं व्यचे॒दृघा॑वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः ।
4.024.08c अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा॑ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ॥
4.024.08a ya̱dā sa̍ma̱ryaṁ vy ace̱d ṛghā̍vā dī̱rghaṁ yad ā̱jim a̱bhy akhya̍d a̱ryaḥ |
4.024.08c aci̍krada̱d vṛṣa̍ṇa̱m patny acchā̍ duro̱ṇa ā niśi̍taṁ soma̱sudbhi̍ḥ ||

4.024.09a भूय॑सा व॒स्नम॑चर॒त्कनी॒योऽवि॑क्रीतो अकानिषं॒ पुन॒र्यन् ।
4.024.09c स भूय॑सा॒ कनी॑यो॒ नारि॑रेचीद्दी॒ना दक्षा॒ वि दु॑हन्ति॒ प्र वा॒णम् ॥
4.024.09a bhūya̍sā va̱snam a̍cara̱t kanī̱yo 'vi̍krīto akāniṣa̱m puna̱r yan |
4.024.09c sa bhūya̍sā̱ kanī̍yo̱ nāri̍recīd dī̱nā dakṣā̱ vi du̍hanti̱ pra vā̱ṇam ||

4.024.10a क इ॒मं द॒शभि॒र्ममेन्द्रं॑ क्रीणाति धे॒नुभिः॑ ।
4.024.10c य॒दा वृ॒त्राणि॒ जङ्घ॑न॒दथै॑नं मे॒ पुन॑र्ददत् ॥
4.024.10a ka i̱maṁ da̱śabhi̱r mamendra̍ṁ krīṇāti dhe̱nubhi̍ḥ |
4.024.10c ya̱dā vṛ̱trāṇi̱ jaṅgha̍na̱d athai̍nam me̱ puna̍r dadat ||

4.024.11a नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
4.024.11c अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
4.024.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.024.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||



4.025.01a को अ॒द्य नर्यो॑ दे॒वका॑म उ॒शन्निन्द्र॑स्य स॒ख्यं जु॑जोष ।
4.025.01c को वा॑ म॒हेऽव॑से॒ पार्या॑य॒ समि॑द्धे अ॒ग्नौ सु॒तसो॑म ईट्टे ॥
4.025.01a ko a̱dya naryo̍ de̱vakā̍ma u̱śann indra̍sya sa̱khyaṁ ju̍joṣa |
4.025.01c ko vā̍ ma̱he 'va̍se̱ pāryā̍ya̱ sami̍ddhe a̱gnau su̱taso̍ma īṭṭe ||

4.025.02a को ना॑नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा॑ भवति॒ वस्त॑ उ॒स्राः ।
4.025.02c क इन्द्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ॥
4.025.02a ko nā̍nāma̱ vaca̍sā so̱myāya̍ manā̱yur vā̍ bhavati̱ vasta̍ u̱srāḥ |
4.025.02c ka indra̍sya̱ yujya̱ṁ kaḥ sa̍khi̱tvaṁ ko bhrā̱traṁ va̍ṣṭi ka̱vaye̱ ka ū̱tī ||

4.025.03a को दे॒वाना॒मवो॑ अ॒द्या वृ॑णीते॒ क आ॑दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे ।
4.025.03c कस्या॒श्विना॒विन्द्रो॑ अ॒ग्निः सु॒तस्यां॒शोः पि॑बन्ति॒ मन॒सावि॑वेनम् ॥
4.025.03a ko de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīte̱ ka ā̍di̱tyām̐ adi̍ti̱ṁ jyoti̍r īṭṭe |
4.025.03c kasyā̱śvinā̱v indro̍ a̱gniḥ su̱tasyā̱ṁśoḥ pi̍banti̱ mana̱sāvi̍venam ||

4.025.04a तस्मा॑ अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चर॑न्तम् ।
4.025.04c य इन्द्रा॑य सु॒नवा॒मेत्याह॒ नरे॒ नर्या॑य॒ नृत॑माय नृ॒णाम् ॥
4.025.04a tasmā̍ a̱gnir bhāra̍ta̱ḥ śarma̍ yaṁsa̱j jyok pa̍śyā̱t sūrya̍m u̱ccara̍ntam |
4.025.04c ya indrā̍ya su̱navā̱mety āha̱ nare̱ naryā̍ya̱ nṛta̍māya nṛ̱ṇām ||

4.025.05a न तं जि॑नन्ति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑तिः॒ शर्म॑ यंसत् ।
4.025.05c प्रि॒यः सु॒कृत्प्रि॒य इन्द्रे॑ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ॥
4.025.05a na taṁ ji̍nanti ba̱havo̱ na da̱bhrā u̱rv a̍smā̱ adi̍ti̱ḥ śarma̍ yaṁsat |
4.025.05c pri̱yaḥ su̱kṛt pri̱ya indre̍ manā̱yuḥ pri̱yaḥ su̍prā̱vīḥ pri̱yo a̍sya so̱mī ||

4.025.06a सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः॑ प॒क्तिं कृ॑णुते॒ केव॒लेन्द्रः॑ ।
4.025.06c नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो॑ऽवह॒न्तेदवा॑चः ॥
4.025.06a su̱prā̱vya̍ḥ prāśu̱ṣāḻ e̱ṣa vī̱raḥ suṣve̍ḥ pa̱ktiṁ kṛ̍ṇute̱ keva̱lendra̍ḥ |
4.025.06c nāsu̍ṣver ā̱pir na sakhā̱ na jā̱mir du̍ṣprā̱vyo̍ 'vaha̱nted avā̍caḥ ||

4.025.07a न रे॒वता॑ प॒णिना॑ स॒ख्यमिन्द्रोऽसु॑न्वता सुत॒पाः सं गृ॑णीते ।
4.025.07c आस्य॒ वेदः॑ खि॒दति॒ हन्ति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ॥
4.025.07a na re̱vatā̍ pa̱ṇinā̍ sa̱khyam indro 'su̍nvatā suta̱pāḥ saṁ gṛ̍ṇīte |
4.025.07c āsya̱ veda̍ḥ khi̱dati̱ hanti̍ na̱gnaṁ vi suṣva̍ye pa̱ktaye̱ keva̍lo bhūt ||

4.025.08a इन्द्रं॒ परेऽव॑रे मध्य॒मास॒ इन्द्रं॒ यान्तोऽव॑सितास॒ इन्द्र॑म् ।
4.025.08c इन्द्रं॑ क्षि॒यन्त॑ उ॒त युध्य॑माना॒ इन्द्रं॒ नरो॑ वाज॒यन्तो॑ हवन्ते ॥
4.025.08a indra̱m pare 'va̍re madhya̱māsa̱ indra̱ṁ yānto 'va̍sitāsa̱ indra̍m |
4.025.08c indra̍ṁ kṣi̱yanta̍ u̱ta yudhya̍mānā̱ indra̱ṁ naro̍ vāja̱yanto̍ havante ||



4.026.01a अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒हं क॒क्षीवाँ॒ ऋषि॑रस्मि॒ विप्रः॑ ।
4.026.01c अ॒हं कुत्स॑मार्जुने॒यं न्यृ॑ञ्जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ॥
4.026.01a a̱ham manu̍r abhava̱ṁ sūrya̍ś cā̱haṁ ka̱kṣīvā̱m̐ ṛṣi̍r asmi̱ vipra̍ḥ |
4.026.01c a̱haṁ kutsa̍m ārjune̱yaṁ ny ṛ̍ñje̱ 'haṁ ka̱vir u̱śanā̱ paśya̍tā mā ||

4.026.02a अ॒हं भूमि॑मददा॒मार्या॑या॒हं वृ॒ष्टिं दा॒शुषे॒ मर्त्या॑य ।
4.026.02c अ॒हम॒पो अ॑नयं वावशा॒ना मम॑ दे॒वासो॒ अनु॒ केत॑मायन् ॥
4.026.02a a̱ham bhūmi̍m adadā̱m āryā̍yā̱haṁ vṛ̱ṣṭiṁ dā̱śuṣe̱ martyā̍ya |
4.026.02c a̱ham a̱po a̍nayaṁ vāvaśā̱nā mama̍ de̱vāso̱ anu̱ keta̍m āyan ||

4.026.03a अ॒हं पुरो॑ मन्दसा॒नो व्यै॑रं॒ नव॑ सा॒कं न॑व॒तीः शम्ब॑रस्य ।
4.026.03c श॒त॒त॒मं वे॒श्यं॑ स॒र्वता॑ता॒ दिवो॑दासमतिथि॒ग्वं यदाव॑म् ॥
4.026.03a a̱ham puro̍ mandasā̱no vy ai̍ra̱ṁ nava̍ sā̱kaṁ na̍va̱tīḥ śamba̍rasya |
4.026.03c śa̱ta̱ta̱maṁ ve̱śya̍ṁ sa̱rvatā̍tā̱ divo̍dāsam atithi̱gvaṁ yad āva̍m ||

4.026.04a प्र सु ष विभ्यो॑ मरुतो॒ विर॑स्तु॒ प्र श्ये॒नः श्ये॒नेभ्य॑ आशु॒पत्वा॑ ।
4.026.04c अ॒च॒क्रया॒ यत्स्व॒धया॑ सुप॒र्णो ह॒व्यं भर॒न्मन॑वे दे॒वजु॑ष्टम् ॥
4.026.04a pra su ṣa vibhyo̍ maruto̱ vir a̍stu̱ pra śye̱naḥ śye̱nebhya̍ āśu̱patvā̍ |
4.026.04c a̱ca̱krayā̱ yat sva̱dhayā̍ supa̱rṇo ha̱vyam bhara̱n mana̍ve de̱vaju̍ṣṭam ||

4.026.05a भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो॑जवा असर्जि ।
4.026.05c तूयं॑ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो॑ विविदे श्ये॒नो अत्र॑ ॥
4.026.05a bhara̱d yadi̱ vir ato̱ vevi̍jānaḥ pa̱thoruṇā̱ mano̍javā asarji |
4.026.05c tūya̍ṁ yayau̱ madhu̍nā so̱myeno̱ta śravo̍ vivide śye̱no atra̍ ||

4.026.06a ऋ॒जी॒पी श्ये॒नो दद॑मानो अं॒शुं प॑रा॒वतः॑ शकु॒नो म॒न्द्रं मद॑म् ।
4.026.06c सोमं॑ भरद्दादृहा॒णो दे॒वावा॑न्दि॒वो अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ ॥
4.026.06a ṛ̱jī̱pī śye̱no dada̍māno a̱ṁśum pa̍rā̱vata̍ḥ śaku̱no ma̱ndram mada̍m |
4.026.06c soma̍m bharad dādṛhā̱ṇo de̱vāvā̍n di̱vo a̱muṣmā̱d utta̍rād ā̱dāya̍ ||

4.026.07a आ॒दाय॑ श्ये॒नो अ॑भर॒त्सोमं॑ स॒हस्रं॑ स॒वाँ अ॒युतं॑ च सा॒कम् ।
4.026.07c अत्रा॒ पुरं॑धिरजहा॒दरा॑ती॒र्मदे॒ सोम॑स्य मू॒रा अमू॑रः ॥
4.026.07a ā̱dāya̍ śye̱no a̍bhara̱t soma̍ṁ sa̱hasra̍ṁ sa̱vām̐ a̱yuta̍ṁ ca sā̱kam |
4.026.07c atrā̱ pura̍ṁdhir ajahā̱d arā̍tī̱r made̱ soma̍sya mū̱rā amū̍raḥ ||



4.027.01a गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑ ।
4.027.01c श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ॥
4.027.01a garbhe̱ nu sann anv e̍ṣām avedam a̱haṁ de̱vānā̱ṁ jani̍māni̱ viśvā̍ |
4.027.01c śa̱tam mā̱ pura̱ āya̍sīr arakṣa̱nn adha̍ śye̱no ja̱vasā̱ nir a̍dīyam ||

4.027.02a न घा॒ स मामप॒ जोषं॑ जभारा॒भीमा॑स॒ त्वक्ष॑सा वी॒र्ये॑ण ।
4.027.02c ई॒र्मा पुरं॑धिरजहा॒दरा॑तीरु॒त वाताँ॑ अतर॒च्छूशु॑वानः ॥
4.027.02a na ghā̱ sa mām apa̱ joṣa̍ṁ jabhārā̱bhīm ā̍sa̱ tvakṣa̍sā vī̱rye̍ṇa |
4.027.02c ī̱rmā pura̍ṁdhir ajahā̱d arā̍tīr u̱ta vātā̍m̐ atara̱c chūśu̍vānaḥ ||

4.027.03a अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं॑धिम् ।
4.027.03c सृ॒जद्यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ॥
4.027.03a ava̱ yac chye̱no asva̍nī̱d adha̱ dyor vi yad yadi̱ vāta̍ ū̱huḥ pura̍ṁdhim |
4.027.03c sṛ̱jad yad a̍smā̱ ava̍ ha kṣi̱paj jyāṁ kṛ̱śānu̱r astā̱ mana̍sā bhura̱ṇyan ||

4.027.04a ऋ॒जि॒प्य ई॒मिन्द्रा॑वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः ।
4.027.04c अ॒न्तः प॑तत्पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ॥
4.027.04a ṛ̱ji̱pya ī̱m indrā̍vato̱ na bhu̱jyuṁ śye̱no ja̍bhāra bṛha̱to adhi̱ ṣṇoḥ |
4.027.04c a̱ntaḥ pa̍tat pata̱try a̍sya pa̱rṇam adha̱ yāma̍ni̱ prasi̍tasya̱ tad veḥ ||

4.027.05a अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा॑पिप्या॒नं म॒घवा॑ शु॒क्रमन्धः॑ ।
4.027.05c अ॒ध्व॒र्युभिः॒ प्रय॑तं॒ मध्वो॒ अग्र॒मिन्द्रो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै॒ शूरो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै ॥
4.027.05a adha̍ śve̱taṁ ka̱laśa̱ṁ gobhi̍r a̱ktam ā̍pipyā̱nam ma̱ghavā̍ śu̱kram andha̍ḥ |
4.027.05c a̱dhva̱ryubhi̱ḥ praya̍ta̱m madhvo̱ agra̱m indro̱ madā̍ya̱ prati̍ dha̱t piba̍dhyai̱ śūro̱ madā̍ya̱ prati̍ dha̱t piba̍dhyai ||



4.028.01a त्वा यु॒जा तव॒ तत्सो॑म स॒ख्य इन्द्रो॑ अ॒पो मन॑वे स॒स्रुत॑स्कः ।
4.028.01c अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॒नपा॑वृणो॒दपि॑हितेव॒ खानि॑ ॥
4.028.01a tvā yu̱jā tava̱ tat so̍ma sa̱khya indro̍ a̱po mana̍ve sa̱sruta̍s kaḥ |
4.028.01c aha̱nn ahi̱m ari̍ṇāt sa̱pta sindhū̱n apā̍vṛṇo̱d api̍hiteva̱ khāni̍ ||

4.028.02a त्वा यु॒जा नि खि॑द॒त्सूर्य॒स्येन्द्र॑श्च॒क्रं सह॑सा स॒द्य इ॑न्दो ।
4.028.02c अधि॒ ष्णुना॑ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ॥
4.028.02a tvā yu̱jā ni khi̍da̱t sūrya̱syendra̍ś ca̱kraṁ saha̍sā sa̱dya i̍ndo |
4.028.02c adhi̱ ṣṇunā̍ bṛha̱tā varta̍mānam ma̱ho dru̱ho apa̍ vi̱śvāyu̍ dhāyi ||

4.028.03a अह॒न्निन्द्रो॒ अद॑हद॒ग्निरि॑न्दो पु॒रा दस्यू॑न्म॒ध्यंदि॑नाद॒भीके॑ ।
4.028.03c दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब॑र्हीत् ॥
4.028.03a aha̱nn indro̱ ada̍had a̱gnir i̍ndo pu̱rā dasyū̍n ma̱dhyaṁdi̍nād a̱bhīke̍ |
4.028.03c du̱rge du̍ro̱ṇe kratvā̱ na yā̱tām pu̱rū sa̱hasrā̱ śarvā̱ ni ba̍rhīt ||

4.028.04a विश्व॑स्मात्सीमध॒माँ इ॑न्द्र॒ दस्यू॒न्विशो॒ दासी॑रकृणोरप्रश॒स्ताः ।
4.028.04c अबा॑धेथा॒ममृ॑णतं॒ नि शत्रू॒नवि॑न्देथा॒मप॑चितिं॒ वध॑त्रैः ॥
4.028.04a viśva̍smāt sīm adha̱mām̐ i̍ndra̱ dasyū̱n viśo̱ dāsī̍r akṛṇor apraśa̱stāḥ |
4.028.04c abā̍dhethā̱m amṛ̍ṇata̱ṁ ni śatrū̱n avi̍ndethā̱m apa̍citi̱ṁ vadha̍traiḥ ||

4.028.05a ए॒वा स॒त्यं म॑घवाना यु॒वं तदिन्द्र॑श्च सोमो॒र्वमश्व्यं॒ गोः ।
4.028.05c आद॑र्दृत॒मपि॑हिता॒न्यश्ना॑ रिरि॒चथुः॒ क्षाश्चि॑त्ततृदा॒ना ॥
4.028.05a e̱vā sa̱tyam ma̍ghavānā yu̱vaṁ tad indra̍ś ca somo̱rvam aśvya̱ṁ goḥ |
4.028.05c āda̍rdṛta̱m api̍hitā̱ny aśnā̍ riri̱cathu̱ḥ kṣāś ci̍t tatṛdā̱nā ||



4.029.01a आ नः॑ स्तु॒त उप॒ वाजे॑भिरू॒ती इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः ।
4.029.01c ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या॑ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥
4.029.01a ā na̍ḥ stu̱ta upa̱ vāje̍bhir ū̱tī indra̍ yā̱hi hari̍bhir mandasā̱naḥ |
4.029.01c ti̱raś ci̍d a̱ryaḥ sava̍nā pu̱rūṇy ā̍ṅgū̱ṣebhi̍r gṛṇā̱naḥ sa̱tyarā̍dhāḥ ||

4.029.02a आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान्हू॒यमा॑नः सो॒तृभि॒रुप॑ य॒ज्ञम् ।
4.029.02c स्वश्वो॒ यो अभी॑रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ॥
4.029.02a ā hi ṣmā̱ yāti̱ narya̍ś ciki̱tvān hū̱yamā̍naḥ so̱tṛbhi̱r upa̍ ya̱jñam |
4.029.02c svaśvo̱ yo abhī̍ru̱r manya̍mānaḥ suṣvā̱ṇebhi̱r mada̍ti̱ saṁ ha̍ vī̱raiḥ ||

4.029.03a श्रा॒वयेद॑स्य॒ कर्णा॑ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं॑ मन्द॒यध्यै॑ ।
4.029.03c उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर॑न्न॒ इन्द्रः॑ सुती॒र्थाभ॑यं च ॥
4.029.03a śrā̱vayed a̍sya̱ karṇā̍ vāja̱yadhyai̱ juṣṭā̱m anu̱ pra diśa̍m manda̱yadhyai̍ |
4.029.03c u̱dvā̱vṛ̱ṣā̱ṇo rādha̍se̱ tuvi̍ṣmā̱n kara̍n na̱ indra̍ḥ sutī̱rthābha̍yaṁ ca ||

4.029.04a अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त॑म् ।
4.029.04c उप॒ त्मनि॒ दधा॑नो धु॒र्या॒३॒॑शून्त्स॒हस्रा॑णि श॒तानि॒ वज्र॑बाहुः ॥
4.029.04a acchā̱ yo gantā̱ nādha̍mānam ū̱tī i̱tthā vipra̱ṁ hava̍mānaṁ gṛ̱ṇanta̍m |
4.029.04c upa̱ tmani̱ dadhā̍no dhu̱ry ā̱3̱̍śūn sa̱hasrā̍ṇi śa̱tāni̱ vajra̍bāhuḥ ||

4.029.05a त्वोता॑सो मघवन्निन्द्र॒ विप्रा॑ व॒यं ते॑ स्याम सू॒रयो॑ गृ॒णन्तः॑ ।
4.029.05c भे॒जा॒नासो॑ बृ॒हद्दि॑वस्य रा॒य आ॑का॒य्य॑स्य दा॒वने॑ पुरु॒क्षोः ॥
4.029.05a tvotā̍so maghavann indra̱ viprā̍ va̱yaṁ te̍ syāma sū̱rayo̍ gṛ̱ṇanta̍ḥ |
4.029.05c bhe̱jā̱nāso̍ bṛ̱haddi̍vasya rā̱ya ā̍kā̱yya̍sya dā̱vane̍ puru̱kṣoḥ ||



4.030.01a नकि॑रिन्द्र॒ त्वदुत्त॑रो॒ न ज्यायाँ॑ अस्ति वृत्रहन् ।
4.030.01c नकि॑रे॒वा यथा॒ त्वम् ॥
4.030.01a naki̍r indra̱ tvad utta̍ro̱ na jyāyā̍m̐ asti vṛtrahan |
4.030.01c naki̍r e̱vā yathā̱ tvam ||

4.030.02a स॒त्रा ते॒ अनु॑ कृ॒ष्टयो॒ विश्वा॑ च॒क्रेव॑ वावृतुः ।
4.030.02c स॒त्रा म॒हाँ अ॑सि श्रु॒तः ॥
4.030.02a sa̱trā te̱ anu̍ kṛ̱ṣṭayo̱ viśvā̍ ca̱kreva̍ vāvṛtuḥ |
4.030.02c sa̱trā ma̱hām̐ a̍si śru̱taḥ ||

4.030.03a विश्वे॑ च॒नेद॒ना त्वा॑ दे॒वास॑ इन्द्र युयुधुः ।
4.030.03c यदहा॒ नक्त॒माति॑रः ॥
4.030.03a viśve̍ ca̱ned a̱nā tvā̍ de̱vāsa̍ indra yuyudhuḥ |
4.030.03c yad ahā̱ nakta̱m āti̍raḥ ||

4.030.04a यत्रो॒त बा॑धि॒तेभ्य॑श्च॒क्रं कुत्सा॑य॒ युध्य॑ते ।
4.030.04c मु॒षा॒य इ॑न्द्र॒ सूर्य॑म् ॥
4.030.04a yatro̱ta bā̍dhi̱tebhya̍ś ca̱kraṁ kutsā̍ya̱ yudhya̍te |
4.030.04c mu̱ṣā̱ya i̍ndra̱ sūrya̍m ||

4.030.05a यत्र॑ दे॒वाँ ऋ॑घाय॒तो विश्वाँ॒ अयु॑ध्य॒ एक॒ इत् ।
4.030.05c त्वमि॑न्द्र व॒नूँरह॑न् ॥
4.030.05a yatra̍ de̱vām̐ ṛ̍ghāya̱to viśvā̱m̐ ayu̍dhya̱ eka̱ it |
4.030.05c tvam i̍ndra va̱nūm̐r aha̍n ||

4.030.06a यत्रो॒त मर्त्या॑य॒ कमरि॑णा इन्द्र॒ सूर्य॑म् ।
4.030.06c प्रावः॒ शची॑भि॒रेत॑शम् ॥
4.030.06a yatro̱ta martyā̍ya̱ kam ari̍ṇā indra̱ sūrya̍m |
4.030.06c prāva̱ḥ śacī̍bhi̱r eta̍śam ||

4.030.07a किमादु॒तासि॑ वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः ।
4.030.07c अत्राह॒ दानु॒माति॑रः ॥
4.030.07a kim ād u̱tāsi̍ vṛtraha̱n magha̍van manyu̱matta̍maḥ |
4.030.07c atrāha̱ dānu̱m āti̍raḥ ||

4.030.08a ए॒तद्घेदु॒त वी॒र्य१॒॑मिन्द्र॑ च॒कर्थ॒ पौंस्य॑म् ।
4.030.08c स्त्रियं॒ यद्दु॑र्हणा॒युवं॒ वधी॑र्दुहि॒तरं॑ दि॒वः ॥
4.030.08a e̱tad ghed u̱ta vī̱rya1̱̍m indra̍ ca̱kartha̱ pauṁsya̍m |
4.030.08c striya̱ṁ yad du̍rhaṇā̱yuva̱ṁ vadhī̍r duhi̱tara̍ṁ di̱vaḥ ||

4.030.09a दि॒वश्चि॑द्घा दुहि॒तरं॑ म॒हान्म॑ही॒यमा॑नाम् ।
4.030.09c उ॒षास॑मिन्द्र॒ सं पि॑णक् ॥
4.030.09a di̱vaś ci̍d ghā duhi̱tara̍m ma̱hān ma̍hī̱yamā̍nām |
4.030.09c u̱ṣāsa̍m indra̱ sam pi̍ṇak ||

4.030.10a अपो॒षा अन॑सः सर॒त्सम्पि॑ष्टा॒दह॑ बि॒भ्युषी॑ ।
4.030.10c नि यत्सीं॑ शि॒श्नथ॒द्वृषा॑ ॥
4.030.10a apo̱ṣā ana̍saḥ sara̱t sampi̍ṣṭā̱d aha̍ bi̱bhyuṣī̍ |
4.030.10c ni yat sī̍ṁ śi̱śnatha̱d vṛṣā̍ ||

4.030.11a ए॒तद॑स्या॒ अनः॑ शये॒ सुस॑म्पिष्टं॒ विपा॒श्या ।
4.030.11c स॒सार॑ सीं परा॒वतः॑ ॥
4.030.11a e̱tad a̍syā̱ ana̍ḥ śaye̱ susa̍mpiṣṭa̱ṁ vipā̱śy ā |
4.030.11c sa̱sāra̍ sīm parā̱vata̍ḥ ||

4.030.12a उ॒त सिन्धुं॑ विबा॒ल्यं॑ वितस्था॒नामधि॒ क्षमि॑ ।
4.030.12c परि॑ ष्ठा इन्द्र मा॒यया॑ ॥
4.030.12a u̱ta sindhu̍ṁ vibā̱lya̍ṁ vitasthā̱nām adhi̱ kṣami̍ |
4.030.12c pari̍ ṣṭhā indra mā̱yayā̍ ||

4.030.13a उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो अ॒भि वेद॑नम् ।
4.030.13c पुरो॒ यद॑स्य सम्पि॒णक् ॥
4.030.13a u̱ta śuṣṇa̍sya dhṛṣṇu̱yā pra mṛ̍kṣo a̱bhi veda̍nam |
4.030.13c puro̱ yad a̍sya sampi̱ṇak ||

4.030.14a उ॒त दा॒सं कौ॑लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ ।
4.030.14c अवा॑हन्निन्द्र॒ शम्ब॑रम् ॥
4.030.14a u̱ta dā̱saṁ kau̍lita̱ram bṛ̍ha̱taḥ parva̍tā̱d adhi̍ |
4.030.14c avā̍hann indra̱ śamba̍ram ||

4.030.15a उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा॑णि श॒ताव॑धीः ।
4.030.15c अधि॒ पञ्च॑ प्र॒धीँरि॑व ॥
4.030.15a u̱ta dā̱sasya̍ va̱rcina̍ḥ sa̱hasrā̍ṇi śa̱tāva̍dhīḥ |
4.030.15c adhi̱ pañca̍ pra̱dhīm̐r i̍va ||

4.030.16a उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा॑वृक्तं श॒तक्र॑तुः ।
4.030.16c उ॒क्थेष्विन्द्र॒ आभ॑जत् ॥
4.030.16a u̱ta tyam pu̱tram a̱gruva̱ḥ parā̍vṛktaṁ śa̱takra̍tuḥ |
4.030.16c u̱ktheṣv indra̱ ābha̍jat ||

4.030.17a उ॒त त्या तु॒र्वशा॒यदू॑ अस्ना॒तारा॒ शची॒पतिः॑ ।
4.030.17c इन्द्रो॑ वि॒द्वाँ अ॑पारयत् ॥
4.030.17a u̱ta tyā tu̱rvaśā̱yadū̍ asnā̱tārā̱ śacī̱pati̍ḥ |
4.030.17c indro̍ vi̱dvām̐ a̍pārayat ||

4.030.18a उ॒त त्या स॒द्य आर्या॑ स॒रयो॑रिन्द्र पा॒रतः॑ ।
4.030.18c अर्णा॑चि॒त्रर॑थावधीः ॥
4.030.18a u̱ta tyā sa̱dya āryā̍ sa̱rayo̍r indra pā̱rata̍ḥ |
4.030.18c arṇā̍ci̱trara̍thāvadhīḥ ||

4.030.19a अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽन्धं श्रो॒णं च॑ वृत्रहन् ।
4.030.19c न तत्ते॑ सु॒म्नमष्ट॑वे ॥
4.030.19a anu̱ dvā ja̍hi̱tā na̍yo̱ 'ndhaṁ śro̱ṇaṁ ca̍ vṛtrahan |
4.030.19c na tat te̍ su̱mnam aṣṭa̍ve ||

4.030.20a श॒तम॑श्म॒न्मयी॑नां पु॒रामिन्द्रो॒ व्या॑स्यत् ।
4.030.20c दिवो॑दासाय दा॒शुषे॑ ॥
4.030.20a śa̱tam a̍śma̱nmayī̍nām pu̱rām indro̱ vy ā̍syat |
4.030.20c divo̍dāsāya dā̱śuṣe̍ ||

4.030.21a अस्वा॑पयद्द॒भीत॑ये स॒हस्रा॑ त्रिं॒शतं॒ हथैः॑ ।
4.030.21c दा॒साना॒मिन्द्रो॑ मा॒यया॑ ॥
4.030.21a asvā̍payad da̱bhīta̍ye sa̱hasrā̍ tri̱ṁśata̱ṁ hathai̍ḥ |
4.030.21c dā̱sānā̱m indro̍ mā̱yayā̍ ||

4.030.22a स घेदु॒तासि॑ वृत्रहन्त्समा॒न इ॑न्द्र॒ गोप॑तिः ।
4.030.22c यस्ता विश्वा॑नि चिच्यु॒षे ॥
4.030.22a sa ghed u̱tāsi̍ vṛtrahan samā̱na i̍ndra̱ gopa̍tiḥ |
4.030.22c yas tā viśvā̍ni cicyu̱ṣe ||

4.030.23a उ॒त नू॒नं यदि॑न्द्रि॒यं क॑रि॒ष्या इ॑न्द्र॒ पौंस्य॑म् ।
4.030.23c अ॒द्या नकि॒ष्टदा मि॑नत् ॥
4.030.23a u̱ta nū̱naṁ yad i̍ndri̱yaṁ ka̍ri̱ṣyā i̍ndra̱ pauṁsya̍m |
4.030.23c a̱dyā naki̱ṣ ṭad ā mi̍nat ||

4.030.24a वा॒मंवा॑मं त आदुरे दे॒वो द॑दात्वर्य॒मा ।
4.030.24c वा॒मं पू॒षा वा॒मं भगो॑ वा॒मं दे॒वः करू॑ळती ॥
4.030.24a vā̱maṁ-vā̍maṁ ta ādure de̱vo da̍dātv arya̱mā |
4.030.24c vā̱mam pū̱ṣā vā̱mam bhago̍ vā̱maṁ de̱vaḥ karū̍ḻatī ||



4.031.01a कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ ।
4.031.01c कया॒ शचि॑ष्ठया वृ॒ता ॥
4.031.01a kayā̍ naś ci̱tra ā bhu̍vad ū̱tī sa̱dāvṛ̍dha̱ḥ sakhā̍ |
4.031.01c kayā̱ śaci̍ṣṭhayā vṛ̱tā ||

4.031.02a कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः ।
4.031.02c दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ॥
4.031.02a kas tvā̍ sa̱tyo madā̍nā̱m maṁhi̍ṣṭho matsa̱d andha̍saḥ |
4.031.02c dṛ̱ḻhā ci̍d ā̱ruje̱ vasu̍ ||

4.031.03a अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम् ।
4.031.03c श॒तं भ॑वास्यू॒तिभिः॑ ॥
4.031.03a a̱bhī ṣu ṇa̱ḥ sakhī̍nām avi̱tā ja̍ritṝ̱ṇām |
4.031.03c śa̱tam bha̍vāsy ū̱tibhi̍ḥ ||

4.031.04a अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः ।
4.031.04c नि॒युद्भि॑श्चर्षणी॒नाम् ॥
4.031.04a a̱bhī na̱ ā va̍vṛtsva ca̱kraṁ na vṛ̱ttam arva̍taḥ |
4.031.04c ni̱yudbhi̍ś carṣaṇī̱nām ||

4.031.05a प्र॒वता॒ हि क्रतू॑ना॒मा हा॑ प॒देव॒ गच्छ॑सि ।
4.031.05c अभ॑क्षि॒ सूर्ये॒ सचा॑ ॥
4.031.05a pra̱vatā̱ hi kratū̍nā̱m ā hā̍ pa̱deva̱ gaccha̍si |
4.031.05c abha̍kṣi̱ sūrye̱ sacā̍ ||

4.031.06a सं यत्त॑ इन्द्र म॒न्यवः॒ सं च॒क्राणि॑ दधन्वि॒रे ।
4.031.06c अध॒ त्वे अध॒ सूर्ये॑ ॥
4.031.06a saṁ yat ta̍ indra ma̱nyava̱ḥ saṁ ca̱krāṇi̍ dadhanvi̱re |
4.031.06c adha̱ tve adha̱ sūrye̍ ||

4.031.07a उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा॑नं शचीपते ।
4.031.07c दाता॑र॒मवि॑दीधयुम् ॥
4.031.07a u̱ta smā̱ hi tvām ā̱hur in ma̱ghavā̍naṁ śacīpate |
4.031.07c dātā̍ra̱m avi̍dīdhayum ||

4.031.08a उ॒त स्मा॑ स॒द्य इत्परि॑ शशमा॒नाय॑ सुन्व॒ते ।
4.031.08c पु॒रू चि॑न्मंहसे॒ वसु॑ ॥
4.031.08a u̱ta smā̍ sa̱dya it pari̍ śaśamā̱nāya̍ sunva̱te |
4.031.08c pu̱rū ci̍n maṁhase̱ vasu̍ ||

4.031.09a न॒हि ष्मा॑ ते श॒तं च॒न राधो॒ वर॑न्त आ॒मुरः॑ ।
4.031.09c न च्यौ॒त्नानि॑ करिष्य॒तः ॥
4.031.09a na̱hi ṣmā̍ te śa̱taṁ ca̱na rādho̱ vara̍nta ā̱mura̍ḥ |
4.031.09c na cyau̱tnāni̍ kariṣya̱taḥ ||

4.031.10a अ॒स्माँ अ॑वन्तु ते श॒तम॒स्मान्त्स॒हस्र॑मू॒तयः॑ ।
4.031.10c अ॒स्मान्विश्वा॑ अ॒भिष्ट॑यः ॥
4.031.10a a̱smām̐ a̍vantu te śa̱tam a̱smān sa̱hasra̍m ū̱taya̍ḥ |
4.031.10c a̱smān viśvā̍ a̱bhiṣṭa̍yaḥ ||

4.031.11a अ॒स्माँ इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये॑ ।
4.031.11c म॒हो रा॒ये दि॒वित्म॑ते ॥
4.031.11a a̱smām̐ i̱hā vṛ̍ṇīṣva sa̱khyāya̍ sva̱staye̍ |
4.031.11c ma̱ho rā̱ye di̱vitma̍te ||

4.031.12a अ॒स्माँ अ॑विड्ढि वि॒श्वहेन्द्र॑ रा॒या परी॑णसा ।
4.031.12c अ॒स्मान्विश्वा॑भिरू॒तिभिः॑ ॥
4.031.12a a̱smām̐ a̍viḍḍhi vi̱śvahendra̍ rā̱yā parī̍ṇasā |
4.031.12c a̱smān viśvā̍bhir ū̱tibhi̍ḥ ||

4.031.13a अ॒स्मभ्यं॒ ताँ अपा॑ वृधि व्र॒जाँ अस्ते॑व॒ गोम॑तः ।
4.031.13c नवा॑भिरिन्द्रो॒तिभिः॑ ॥
4.031.13a a̱smabhya̱ṁ tām̐ apā̍ vṛdhi vra̱jām̐ aste̍va̱ goma̍taḥ |
4.031.13c navā̍bhir indro̱tibhi̍ḥ ||

4.031.14a अ॒स्माकं॑ धृष्णु॒या रथो॑ द्यु॒माँ इ॒न्द्रान॑पच्युतः ।
4.031.14c ग॒व्युर॑श्व॒युरी॑यते ॥
4.031.14a a̱smāka̍ṁ dhṛṣṇu̱yā ratho̍ dyu̱mām̐ i̱ndrāna̍pacyutaḥ |
4.031.14c ga̱vyur a̍śva̱yur ī̍yate ||

4.031.15a अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो॑ दे॒वेषु॑ सूर्य ।
4.031.15c वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ॥
4.031.15a a̱smāka̍m utta̱maṁ kṛ̍dhi̱ śravo̍ de̱veṣu̍ sūrya |
4.031.15c varṣi̍ṣṭha̱ṁ dyām i̍vo̱pari̍ ||



4.032.01a आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि ।
4.032.01c म॒हान्म॒हीभि॑रू॒तिभिः॑ ॥
4.032.01a ā tū na̍ indra vṛtrahann a̱smāka̍m a̱rdham ā ga̍hi |
4.032.01c ma̱hān ma̱hībhi̍r ū̱tibhi̍ḥ ||

4.032.02a भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा ।
4.032.02c चि॒त्रं कृ॑णोष्यू॒तये॑ ॥
4.032.02a bhṛmi̍ś cid ghāsi̱ tūtu̍ji̱r ā ci̍tra ci̱triṇī̱ṣv ā |
4.032.02c ci̱traṁ kṛ̍ṇoṣy ū̱taye̍ ||

4.032.03a द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राध॑न्त॒मोज॑सा ।
4.032.03c सखि॑भि॒र्ये त्वे सचा॑ ॥
4.032.03a da̱bhrebhi̍ś ci̱c chaśī̍yāṁsa̱ṁ haṁsi̱ vrādha̍nta̱m oja̍sā |
4.032.03c sakhi̍bhi̱r ye tve sacā̍ ||

4.032.04a व॒यमि॑न्द्र॒ त्वे सचा॑ व॒यं त्वा॒भि नो॑नुमः ।
4.032.04c अ॒स्मा॑स्माँ॒ इदुद॑व ॥
4.032.04a va̱yam i̍ndra̱ tve sacā̍ va̱yaṁ tvā̱bhi no̍numaḥ |
4.032.04c a̱smām̐-a̍smā̱m̐ id ud a̍va ||

4.032.05a स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ ।
4.032.05c अना॑धृष्टाभि॒रा ग॑हि ॥
4.032.05a sa na̍ś ci̱trābhi̍r adrivo 'nava̱dyābhi̍r ū̱tibhi̍ḥ |
4.032.05c anā̍dhṛṣṭābhi̱r ā ga̍hi ||

4.032.06a भू॒यामो॒ षु त्वाव॑तः॒ सखा॑य इन्द्र॒ गोम॑तः ।
4.032.06c युजो॒ वाजा॑य॒ घृष्व॑ये ॥
4.032.06a bhū̱yāmo̱ ṣu tvāva̍ta̱ḥ sakhā̍ya indra̱ goma̍taḥ |
4.032.06c yujo̱ vājā̍ya̱ ghṛṣva̍ye ||

4.032.07a त्वं ह्येक॒ ईशि॑ष॒ इन्द्र॒ वाज॑स्य॒ गोम॑तः ।
4.032.07c स नो॑ यन्धि म॒हीमिष॑म् ॥
4.032.07a tvaṁ hy eka̱ īśi̍ṣa̱ indra̱ vāja̍sya̱ goma̍taḥ |
4.032.07c sa no̍ yandhi ma̱hīm iṣa̍m ||

4.032.08a न त्वा॑ वरन्ते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घम् ।
4.032.08c स्तो॒तृभ्य॑ इन्द्र गिर्वणः ॥
4.032.08a na tvā̍ varante a̱nyathā̱ yad ditsa̍si stu̱to ma̱gham |
4.032.08c sto̱tṛbhya̍ indra girvaṇaḥ ||

4.032.09a अ॒भि त्वा॒ गोत॑मा गि॒रानू॑षत॒ प्र दा॒वने॑ ।
4.032.09c इन्द्र॒ वाजा॑य॒ घृष्व॑ये ॥
4.032.09a a̱bhi tvā̱ gota̍mā gi̱rānū̍ṣata̱ pra dā̱vane̍ |
4.032.09c indra̱ vājā̍ya̱ ghṛṣva̍ye ||

4.032.10a प्र ते॑ वोचाम वी॒र्या॒३॒॑ या म॑न्दसा॒न आरु॑जः ।
4.032.10c पुरो॒ दासी॑र॒भीत्य॑ ॥
4.032.10a pra te̍ vocāma vī̱ryā̱3̱̍ yā ma̍ndasā̱na āru̍jaḥ |
4.032.10c puro̱ dāsī̍r a̱bhītya̍ ||

4.032.11a ता ते॑ गृणन्ति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या॑ ।
4.032.11c सु॒तेष्वि॑न्द्र गिर्वणः ॥
4.032.11a tā te̍ gṛṇanti ve̱dhaso̱ yāni̍ ca̱kartha̱ pauṁsyā̍ |
4.032.11c su̱teṣv i̍ndra girvaṇaḥ ||

4.032.12a अवी॑वृधन्त॒ गोत॑मा॒ इन्द्र॒ त्वे स्तोम॑वाहसः ।
4.032.12c ऐषु॑ धा वी॒रव॒द्यशः॑ ॥
4.032.12a avī̍vṛdhanta̱ gota̍mā̱ indra̱ tve stoma̍vāhasaḥ |
4.032.12c aiṣu̍ dhā vī̱rava̱d yaśa̍ḥ ||

4.032.13a यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा॑रण॒स्त्वम् ।
4.032.13c तं त्वा॑ व॒यं ह॑वामहे ॥
4.032.13a yac ci̱d dhi śaśva̍tā̱m asīndra̱ sādhā̍raṇa̱s tvam |
4.032.13c taṁ tvā̍ va̱yaṁ ha̍vāmahe ||

4.032.14a अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वान्ध॑सः ।
4.032.14c सोमा॑नामिन्द्र सोमपाः ॥
4.032.14a a̱rvā̱cī̱no va̍so bhavā̱sme su ma̱tsvāndha̍saḥ |
4.032.14c somā̍nām indra somapāḥ ||

4.032.15a अ॒स्माकं॑ त्वा मती॒नामा स्तोम॑ इन्द्र यच्छतु ।
4.032.15c अ॒र्वागा व॑र्तया॒ हरी॑ ॥
4.032.15a a̱smāka̍ṁ tvā matī̱nām ā stoma̍ indra yacchatu |
4.032.15c a̱rvāg ā va̍rtayā̱ harī̍ ||

4.032.16a पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।
4.032.16c व॒धू॒युरि॑व॒ योष॑णाम् ॥
4.032.16a pu̱ro̱ḻāśa̍ṁ ca no̱ ghaso̍ jo̱ṣayā̍se̱ gira̍ś ca naḥ |
4.032.16c va̱dhū̱yur i̍va̱ yoṣa̍ṇām ||

4.032.17a स॒हस्रं॒ व्यती॑नां यु॒क्ताना॒मिन्द्र॑मीमहे ।
4.032.17c श॒तं सोम॑स्य खा॒र्यः॑ ॥
4.032.17a sa̱hasra̱ṁ vyatī̍nāṁ yu̱ktānā̱m indra̍m īmahe |
4.032.17c śa̱taṁ soma̍sya khā̱rya̍ḥ ||

4.032.18a स॒हस्रा॑ ते श॒ता व॒यं गवा॒मा च्या॑वयामसि ।
4.032.18c अ॒स्म॒त्रा राध॑ एतु ते ॥
4.032.18a sa̱hasrā̍ te śa̱tā va̱yaṁ gavā̱m ā cyā̍vayāmasi |
4.032.18c a̱sma̱trā rādha̍ etu te ||

4.032.19a दश॑ ते क॒लशा॑नां॒ हिर॑ण्यानामधीमहि ।
4.032.19c भू॒रि॒दा अ॑सि वृत्रहन् ॥
4.032.19a daśa̍ te ka̱laśā̍nā̱ṁ hira̍ṇyānām adhīmahi |
4.032.19c bhū̱ri̱dā a̍si vṛtrahan ||

4.032.20a भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र ।
4.032.20c भूरि॒ घेदि॑न्द्र दित्ससि ॥
4.032.20a bhūri̍dā̱ bhūri̍ dehi no̱ mā da̱bhram bhūry ā bha̍ra |
4.032.20c bhūri̱ ghed i̍ndra ditsasi ||

4.032.21a भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू॑र वृत्रहन् ।
4.032.21c आ नो॑ भजस्व॒ राध॑सि ॥
4.032.21a bhū̱ri̱dā hy asi̍ śru̱taḥ pu̍ru̱trā śū̍ra vṛtrahan |
4.032.21c ā no̍ bhajasva̱ rādha̍si ||

4.032.22a प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंसा॑मि गोषणो नपात् ।
4.032.22c माभ्यां॒ गा अनु॑ शिश्रथः ॥
4.032.22a pra te̍ ba̱bhrū vi̍cakṣaṇa̱ śaṁsā̍mi goṣaṇo napāt |
4.032.22c mābhyā̱ṁ gā anu̍ śiśrathaḥ ||

4.032.23a क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के ।
4.032.23c ब॒भ्रू यामे॑षु शोभेते ॥
4.032.23a ka̱nī̱na̱keva̍ vidra̱dhe nave̍ drupa̱de a̍rbha̱ke |
4.032.23c ba̱bhrū yāme̍ṣu śobhete ||

4.032.24a अरं॑ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे ।
4.032.24c ब॒भ्रू यामे॑ष्व॒स्रिधा॑ ॥
4.032.24a ara̍m ma u̱srayā̱mṇe 'ra̱m anu̍srayāmṇe |
4.032.24c ba̱bhrū yāme̍ṣv a̱sridhā̍ ||



4.033.01a प्र ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी॑ळे ।
4.033.01c ये वात॑जूतास्त॒रणि॑भि॒रेवैः॒ परि॒ द्यां स॒द्यो अ॒पसो॑ बभू॒वुः ॥
4.033.01a pra ṛ̱bhubhyo̍ dū̱tam i̍va̱ vāca̍m iṣya upa̱stire̱ śvaita̍rīṁ dhe̱num ī̍ḻe |
4.033.01c ye vāta̍jūtās ta̱raṇi̍bhi̱r evai̱ḥ pari̱ dyāṁ sa̱dyo a̱paso̍ babhū̱vuḥ ||

4.033.02a य॒दार॒मक्र॑न्नृ॒भवः॑ पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा॑ दं॒सना॑भिः ।
4.033.02c आदिद्दे॒वाना॒मुप॑ स॒ख्यमा॑य॒न्धीरा॑सः पु॒ष्टिम॑वहन्म॒नायै॑ ॥
4.033.02a ya̱dāra̱m akra̍nn ṛ̱bhava̍ḥ pi̱tṛbhyā̱m pari̍viṣṭī ve̱ṣaṇā̍ da̱ṁsanā̍bhiḥ |
4.033.02c ād id de̱vānā̱m upa̍ sa̱khyam ā̍ya̱n dhīrā̍saḥ pu̱ṣṭim a̍vahan ma̱nāyai̍ ||

4.033.03a पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा॑ना॒ सना॒ यूपे॑व जर॒णा शया॑ना ।
4.033.03c ते वाजो॒ विभ्वाँ॑ ऋ॒भुरिन्द्र॑वन्तो॒ मधु॑प्सरसो नोऽवन्तु य॒ज्ञम् ॥
4.033.03a puna̱r ye ca̱kruḥ pi̱tarā̱ yuvā̍nā̱ sanā̱ yūpe̍va jara̱ṇā śayā̍nā |
4.033.03c te vājo̱ vibhvā̍m̐ ṛ̱bhur indra̍vanto̱ madhu̍psaraso no 'vantu ya̱jñam ||

4.033.04a यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं॑शन् ।
4.033.04c यत्सं॒वत्स॒मभ॑र॒न्भासो॑ अस्या॒स्ताभिः॒ शमी॑भिरमृत॒त्वमा॑शुः ॥
4.033.04a yat sa̱ṁvatsa̍m ṛ̱bhavo̱ gām ara̍kṣa̱n yat sa̱ṁvatsa̍m ṛ̱bhavo̱ mā api̍ṁśan |
4.033.04c yat sa̱ṁvatsa̱m abha̍ra̱n bhāso̍ asyā̱s tābhi̱ḥ śamī̍bhir amṛta̱tvam ā̍śuḥ ||

4.033.05a ज्ये॒ष्ठ आ॑ह चम॒सा द्वा क॒रेति॒ कनी॑या॒न्त्रीन्कृ॑णवा॒मेत्या॑ह ।
4.033.05c क॒नि॒ष्ठ आ॑ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्प॑नय॒द्वचो॑ वः ॥
4.033.05a jye̱ṣṭha ā̍ha cama̱sā dvā ka̱reti̱ kanī̍yā̱n trīn kṛ̍ṇavā̱mety ā̍ha |
4.033.05c ka̱ni̱ṣṭha ā̍ha ca̱tura̍s ka̱reti̱ tvaṣṭa̍ ṛbhava̱s tat pa̍naya̱d vaco̍ vaḥ ||

4.033.06a स॒त्यमू॑चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो॑ जग्मुरे॒ताम् ।
4.033.06c वि॒भ्राज॑मानाँश्चम॒साँ अहे॒वावे॑न॒त्त्वष्टा॑ च॒तुरो॑ ददृ॒श्वान् ॥
4.033.06a sa̱tyam ū̍cu̱r nara̍ e̱vā hi ca̱krur anu̍ sva̱dhām ṛ̱bhavo̍ jagmur e̱tām |
4.033.06c vi̱bhrāja̍mānām̐ś cama̱sām̐ ahe̱vāve̍na̱t tvaṣṭā̍ ca̱turo̍ dadṛ̱śvān ||

4.033.07a द्वाद॑श॒ द्यून्यदगो॑ह्यस्याति॒थ्ये रण॑न्नृ॒भवः॑ स॒सन्तः॑ ।
4.033.07c सु॒क्षेत्रा॑कृण्व॒न्नन॑यन्त॒ सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ ॥
4.033.07a dvāda̍śa̱ dyūn yad ago̍hyasyāti̱thye raṇa̍nn ṛ̱bhava̍ḥ sa̱santa̍ḥ |
4.033.07c su̱kṣetrā̍kṛṇva̱nn ana̍yanta̱ sindhū̱n dhanvāti̍ṣṭha̱nn oṣa̍dhīr ni̱mnam āpa̍ḥ ||

4.033.08a रथं॒ ये च॒क्रुः सु॒वृतं॑ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं॑ वि॒श्वरू॑पाम् ।
4.033.08c त आ त॑क्षन्त्वृ॒भवो॑ र॒यिं नः॒ स्वव॑सः॒ स्वप॑सः सु॒हस्ताः॑ ॥
4.033.08a ratha̱ṁ ye ca̱kruḥ su̱vṛta̍ṁ nare̱ṣṭhāṁ ye dhe̱nuṁ vi̍śva̱juva̍ṁ vi̱śvarū̍pām |
4.033.08c ta ā ta̍kṣantv ṛ̱bhavo̍ ra̱yiṁ na̱ḥ svava̍sa̱ḥ svapa̍saḥ su̱hastā̍ḥ ||

4.033.09a अपो॒ ह्ये॑षा॒मजु॑षन्त दे॒वा अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या॑नाः ।
4.033.09c वाजो॑ दे॒वाना॑मभवत्सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा॑ ॥
4.033.09a apo̱ hy e̍ṣā̱m aju̍ṣanta de̱vā a̱bhi kratvā̱ mana̍sā̱ dīdhyā̍nāḥ |
4.033.09c vājo̍ de̱vānā̍m abhavat su̱karmendra̍sya ṛbhu̱kṣā varu̍ṇasya̱ vibhvā̍ ||

4.033.10a ये हरी॑ मे॒धयो॒क्था मद॑न्त॒ इन्द्रा॑य च॒क्रुः सु॒युजा॒ ये अश्वा॑ ।
4.033.10c ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यन्तो॒ न मि॒त्रम् ॥
4.033.10a ye harī̍ me̱dhayo̱kthā mada̍nta̱ indrā̍ya ca̱kruḥ su̱yujā̱ ye aśvā̍ |
4.033.10c te rā̱yas poṣa̱ṁ dravi̍ṇāny a̱sme dha̱tta ṛ̍bhavaḥ kṣema̱yanto̱ na mi̱tram ||

4.033.11a इ॒दाह्नः॑ पी॒तिमु॒त वो॒ मदं॑ धु॒र्न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः ।
4.033.11c ते नू॒नम॒स्मे ऋ॑भवो॒ वसू॑नि तृ॒तीये॑ अ॒स्मिन्त्सव॑ने दधात ॥
4.033.11a i̱dāhna̍ḥ pī̱tim u̱ta vo̱ mada̍ṁ dhu̱r na ṛ̱te śrā̱ntasya̍ sa̱khyāya̍ de̱vāḥ |
4.033.11c te nū̱nam a̱sme ṛ̍bhavo̱ vasū̍ni tṛ̱tīye̍ a̱smin sava̍ne dadhāta ||



4.034.01a ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो॑ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात ।
4.034.01c इ॒दा हि वो॑ धि॒षणा॑ दे॒व्यह्ना॒मधा॑त्पी॒तिं सं मदा॑ अग्मता वः ॥
4.034.01a ṛ̱bhur vibhvā̱ vāja̱ indro̍ no̱ acche̱maṁ ya̱jñaṁ ra̍tna̱dheyopa̍ yāta |
4.034.01c i̱dā hi vo̍ dhi̱ṣaṇā̍ de̱vy ahnā̱m adhā̍t pī̱tiṁ sam madā̍ agmatā vaḥ ||

4.034.02a वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑र्ऋभवो मादयध्वम् ।
4.034.02c सं वो॒ मदा॒ अग्म॑त॒ सं पुरं॑धिः सु॒वीरा॑म॒स्मे र॒यिमेर॑यध्वम् ॥
4.034.02a vi̱dā̱nāso̱ janma̍no vājaratnā u̱ta ṛ̱tubhi̍r ṛbhavo mādayadhvam |
4.034.02c saṁ vo̱ madā̱ agma̍ta̱ sam pura̍ṁdhiḥ su̱vīrā̍m a̱sme ra̱yim era̍yadhvam ||

4.034.03a अ॒यं वो॑ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत्प्र॒दिवो॑ दधि॒ध्वे ।
4.034.03c प्र वोऽच्छा॑ जुजुषा॒णासो॑ अस्थु॒रभू॑त॒ विश्वे॑ अग्रि॒योत वा॑जाः ॥
4.034.03a a̱yaṁ vo̍ ya̱jña ṛ̍bhavo 'kāri̱ yam ā ma̍nu̱ṣvat pra̱divo̍ dadhi̱dhve |
4.034.03c pra vo 'cchā̍ jujuṣā̱ṇāso̍ asthu̱r abhū̍ta̱ viśve̍ agri̱yota vā̍jāḥ ||

4.034.04a अभू॑दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या॑य ।
4.034.04c पिब॑त वाजा ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा॑य ॥
4.034.04a abhū̍d u vo vidha̱te ra̍tna̱dheya̍m i̱dā na̍ro dā̱śuṣe̱ martyā̍ya |
4.034.04c piba̍ta vājā ṛbhavo da̱de vo̱ mahi̍ tṛ̱tīya̱ṁ sava̍na̱m madā̍ya ||

4.034.05a आ वा॑जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः ।
4.034.05c आ वः॑ पी॒तयो॑ऽभिपि॒त्वे अह्ना॑मि॒मा अस्तं॑ नव॒स्व॑ इव ग्मन् ॥
4.034.05a ā vā̍jā yā̱topa̍ na ṛbhukṣā ma̱ho na̍ro̱ dravi̍ṇaso gṛṇā̱nāḥ |
4.034.05c ā va̍ḥ pī̱tayo̍ 'bhipi̱tve ahnā̍m i̱mā asta̍ṁ nava̱sva̍ iva gman ||

4.034.06a आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा॑नाः ।
4.034.06c स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्वः॑ पात रत्न॒धा इन्द्र॑वन्तः ॥
4.034.06a ā na̍pātaḥ śavaso yāta̱nope̱maṁ ya̱jñaṁ nama̍sā hū̱yamā̍nāḥ |
4.034.06c sa̱joṣa̍saḥ sūrayo̱ yasya̍ ca̱ stha madhva̍ḥ pāta ratna̱dhā indra̍vantaḥ ||

4.034.07a स॒जोषा॑ इन्द्र॒ वरु॑णेन॒ सोमं॑ स॒जोषाः॑ पाहि गिर्वणो म॒रुद्भिः॑ ।
4.034.07c अ॒ग्रे॒पाभि॑र्ऋतु॒पाभिः॑ स॒जोषा॒ ग्नास्पत्नी॑भी रत्न॒धाभिः॑ स॒जोषाः॑ ॥
4.034.07a sa̱joṣā̍ indra̱ varu̍ṇena̱ soma̍ṁ sa̱joṣā̍ḥ pāhi girvaṇo ma̱rudbhi̍ḥ |
4.034.07c a̱gre̱pābhi̍r ṛtu̱pābhi̍ḥ sa̱joṣā̱ gnāspatnī̍bhī ratna̱dhābhi̍ḥ sa̱joṣā̍ḥ ||

4.034.08a स॒जोष॑स आदि॒त्यैर्मा॑दयध्वं स॒जोष॑स ऋभवः॒ पर्व॑तेभिः ।
4.034.08c स॒जोष॑सो॒ दैव्ये॑ना सवि॒त्रा स॒जोष॑सः॒ सिन्धु॑भी रत्न॒धेभिः॑ ॥
4.034.08a sa̱joṣa̍sa ādi̱tyair mā̍dayadhvaṁ sa̱joṣa̍sa ṛbhava̱ḥ parva̍tebhiḥ |
4.034.08c sa̱joṣa̍so̱ daivye̍nā savi̱trā sa̱joṣa̍sa̱ḥ sindhu̍bhī ratna̱dhebhi̍ḥ ||

4.034.09a ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुर्ऋ॒भवो॒ ये अश्वा॑ ।
4.034.09c ये अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नरः॑ स्वप॒त्यानि॑ च॒क्रुः ॥
4.034.09a ye a̱śvinā̱ ye pi̱tarā̱ ya ū̱tī dhe̱nuṁ ta̍ta̱kṣur ṛ̱bhavo̱ ye aśvā̍ |
4.034.09c ye aṁsa̍trā̱ ya ṛdha̱g roda̍sī̱ ye vibhvo̱ nara̍ḥ svapa̱tyāni̍ ca̱kruḥ ||

4.034.10a ये गोम॑न्तं॒ वाज॑वन्तं सु॒वीरं॑ र॒यिं ध॒त्थ वसु॑मन्तं पुरु॒क्षुम् ।
4.034.10c ते अ॑ग्रे॒पा ऋ॑भवो मन्दसा॒ना अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णन्ति॑ ॥
4.034.10a ye goma̍nta̱ṁ vāja̍vantaṁ su̱vīra̍ṁ ra̱yiṁ dha̱ttha vasu̍mantam puru̱kṣum |
4.034.10c te a̍gre̱pā ṛ̍bhavo mandasā̱nā a̱sme dha̍tta̱ ye ca̍ rā̱tiṁ gṛ̱ṇanti̍ ||

4.034.11a नापा॑भूत॒ न वो॑ऽतीतृषा॒मानिः॑शस्ता ऋभवो य॒ज्ञे अ॒स्मिन् ।
4.034.11c समिन्द्रे॑ण॒ मद॑थ॒ सं म॒रुद्भिः॒ सं राज॑भी रत्न॒धेया॑य देवाः ॥
4.034.11a nāpā̍bhūta̱ na vo̍ 'tītṛṣā̱māni̍ḥśastā ṛbhavo ya̱jñe a̱smin |
4.034.11c sam indre̍ṇa̱ mada̍tha̱ sam ma̱rudbhi̱ḥ saṁ rāja̍bhī ratna̱dheyā̍ya devāḥ ||



4.035.01a इ॒होप॑ यात शवसो नपातः॒ सौध॑न्वना ऋभवो॒ माप॑ भूत ।
4.035.01c अ॒स्मिन्हि वः॒ सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा॑सः ॥
4.035.01a i̱hopa̍ yāta śavaso napāta̱ḥ saudha̍nvanā ṛbhavo̱ māpa̍ bhūta |
4.035.01c a̱smin hi va̱ḥ sava̍ne ratna̱dheya̱ṁ gama̱ntv indra̱m anu̍ vo̱ madā̍saḥ ||

4.035.02a आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः ।
4.035.02c सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया॑ चँ॒ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा ॥
4.035.02a āga̍nn ṛbhū̱ṇām i̱ha ra̍tna̱dheya̱m abhū̱t soma̍sya̱ suṣu̍tasya pī̱tiḥ |
4.035.02c su̱kṛ̱tyayā̱ yat sva̍pa̱syayā̍ ca̱m̐ eka̍ṁ vica̱kra ca̍ma̱saṁ ca̍tu̱rdhā ||

4.035.03a व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत ।
4.035.03c अथै॑त वाजा अ॒मृत॑स्य॒ पन्थां॑ ग॒णं दे॒वाना॑मृभवः सुहस्ताः ॥
4.035.03a vy a̍kṛṇota cama̱saṁ ca̍tu̱rdhā sakhe̱ vi śi̱kṣety a̍bravīta |
4.035.03c athai̍ta vājā a̱mṛta̍sya̱ panthā̍ṁ ga̱ṇaṁ de̱vānā̍m ṛbhavaḥ suhastāḥ ||

4.035.04a कि॒म्मयः॑ स्विच्चम॒स ए॒ष आ॑स॒ यं काव्ये॑न च॒तुरो॑ विच॒क्र ।
4.035.04c अथा॑ सुनुध्वं॒ सव॑नं॒ मदा॑य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ॥
4.035.04a ki̱mmaya̍ḥ svic cama̱sa e̱ṣa ā̍sa̱ yaṁ kāvye̍na ca̱turo̍ vica̱kra |
4.035.04c athā̍ sunudhva̱ṁ sava̍na̱m madā̍ya pā̱ta ṛ̍bhavo̱ madhu̍naḥ so̱myasya̍ ||

4.035.05a शच्या॑कर्त पि॒तरा॒ युवा॑ना॒ शच्या॑कर्त चम॒सं दे॑व॒पान॑म् ।
4.035.05c शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा॑वृभवो वाजरत्नाः ॥
4.035.05a śacyā̍karta pi̱tarā̱ yuvā̍nā̱ śacyā̍karta cama̱saṁ de̍va̱pāna̍m |
4.035.05c śacyā̱ harī̱ dhanu̍tarāv ataṣṭendra̱vāhā̍v ṛbhavo vājaratnāḥ ||

4.035.06a यो वः॑ सु॒नोत्य॑भिपि॒त्वे अह्नां॑ ती॒व्रं वा॑जासः॒ सव॑नं॒ मदा॑य ।
4.035.06c तस्मै॑ र॒यिमृ॑भवः॒ सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ॥
4.035.06a yo va̍ḥ su̱noty a̍bhipi̱tve ahnā̍ṁ tī̱vraṁ vā̍jāsa̱ḥ sava̍na̱m madā̍ya |
4.035.06c tasmai̍ ra̱yim ṛ̍bhava̱ḥ sarva̍vīra̱m ā ta̍kṣata vṛṣaṇo mandasā̱nāḥ ||

4.035.07a प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं॑दिनं॒ सव॑नं॒ केव॑लं ते ।
4.035.07c समृ॒भुभिः॑ पिबस्व रत्न॒धेभिः॒ सखीँ॒र्याँ इ॑न्द्र चकृ॒षे सु॑कृ॒त्या ॥
4.035.07a prā̱taḥ su̱tam a̍pibo haryaśva̱ mādhya̍ṁdina̱ṁ sava̍na̱ṁ keva̍laṁ te |
4.035.07c sam ṛ̱bhubhi̍ḥ pibasva ratna̱dhebhi̱ḥ sakhī̱m̐r yām̐ i̍ndra cakṛ̱ṣe su̍kṛ̱tyā ||

4.035.08a ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒ना इ॒वेदधि॑ दि॒वि नि॑षे॒द ।
4.035.08c ते रत्नं॑ धात शवसो नपातः॒ सौध॑न्वना॒ अभ॑वता॒मृता॑सः ॥
4.035.08a ye de̱vāso̱ abha̍vatā sukṛ̱tyā śye̱nā i̱ved adhi̍ di̱vi ni̍ṣe̱da |
4.035.08c te ratna̍ṁ dhāta śavaso napāta̱ḥ saudha̍nvanā̱ abha̍vatā̱mṛtā̍saḥ ||

4.035.09a यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः ।
4.035.09c तदृ॑भवः॒ परि॑षिक्तं व ए॒तत्सं मदे॑भिरिन्द्रि॒येभिः॑ पिबध्वम् ॥
4.035.09a yat tṛ̱tīya̱ṁ sava̍naṁ ratna̱dheya̱m akṛ̍ṇudhvaṁ svapa̱syā su̍hastāḥ |
4.035.09c tad ṛ̍bhava̱ḥ pari̍ṣiktaṁ va e̱tat sam made̍bhir indri̱yebhi̍ḥ pibadhvam ||



4.036.01a अ॒न॒श्वो जा॒तो अ॑नभी॒शुरु॒क्थ्यो॒३॒॑ रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रजः॑ ।
4.036.01c म॒हत्तद्वो॑ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ॥
4.036.01a a̱na̱śvo jā̱to a̍nabhī̱śur u̱kthyo̱3̱̍ ratha̍s trica̱kraḥ pari̍ vartate̱ raja̍ḥ |
4.036.01c ma̱hat tad vo̍ de̱vya̍sya pra̱vāca̍na̱ṁ dyām ṛ̍bhavaḥ pṛthi̱vīṁ yac ca̱ puṣya̍tha ||

4.036.02a रथं॒ ये च॒क्रुः सु॒वृतं॑ सु॒चेत॒सोऽवि॑ह्वरन्तं॒ मन॑स॒स्परि॒ ध्यया॑ ।
4.036.02c ताँ ऊ॒ न्व१॒॑स्य सव॑नस्य पी॒तय॒ आ वो॑ वाजा ऋभवो वेदयामसि ॥
4.036.02a ratha̱ṁ ye ca̱kruḥ su̱vṛta̍ṁ su̱ceta̱so 'vi̍hvaranta̱m mana̍sa̱s pari̱ dhyayā̍ |
4.036.02c tām̐ ū̱ nv a1̱̍sya sava̍nasya pī̱taya̱ ā vo̍ vājā ṛbhavo vedayāmasi ||

4.036.03a तद्वो॑ वाजा ऋभवः सुप्रवाच॒नं दे॒वेषु॑ विभ्वो अभवन्महित्व॒नम् ।
4.036.03c जिव्री॒ यत्सन्ता॑ पि॒तरा॑ सना॒जुरा॒ पुन॒र्युवा॑ना च॒रथा॑य॒ तक्ष॑थ ॥
4.036.03a tad vo̍ vājā ṛbhavaḥ supravāca̱naṁ de̱veṣu̍ vibhvo abhavan mahitva̱nam |
4.036.03c jivrī̱ yat santā̍ pi̱tarā̍ sanā̱jurā̱ puna̱r yuvā̍nā ca̱rathā̍ya̱ takṣa̍tha ||

4.036.04a एकं॒ वि च॑क्र चम॒सं चतु॑र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभिः॑ ।
4.036.04c अथा॑ दे॒वेष्व॑मृत॒त्वमा॑नश श्रु॒ष्टी वा॑जा ऋभव॒स्तद्व॑ उ॒क्थ्य॑म् ॥
4.036.04a eka̱ṁ vi ca̍kra cama̱saṁ catu̍rvaya̱ṁ niś carma̍ṇo̱ gām a̍riṇīta dhī̱tibhi̍ḥ |
4.036.04c athā̍ de̱veṣv a̍mṛta̱tvam ā̍naśa śru̱ṣṭī vā̍jā ṛbhava̱s tad va̍ u̱kthya̍m ||

4.036.05a ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी॑जन॒न्नरः॑ ।
4.036.05c वि॒भ्व॒त॒ष्टो वि॒दथे॑षु प्र॒वाच्यो॒ यं दे॑वा॒सोऽव॑था॒ स विच॑र्षणिः ॥
4.036.05a ṛ̱bhu̱to ra̱yiḥ pra̍tha̱maśra̍vastamo̱ vāja̍śrutāso̱ yam ajī̍jana̱n nara̍ḥ |
4.036.05c vi̱bhva̱ta̱ṣṭo vi̱dathe̍ṣu pra̱vācyo̱ yaṁ de̍vā̱so 'va̍thā̱ sa vica̍rṣaṇiḥ ||

4.036.06a स वा॒ज्यर्वा॒ स ऋषि॑र्वच॒स्यया॒ स शूरो॒ अस्ता॒ पृत॑नासु दु॒ष्टरः॑ ।
4.036.06c स रा॒यस्पोषं॒ स सु॒वीर्यं॑ दधे॒ यं वाजो॒ विभ्वाँ॑ ऋ॒भवो॒ यमावि॑षुः ॥
4.036.06a sa vā̱jy arvā̱ sa ṛṣi̍r vaca̱syayā̱ sa śūro̱ astā̱ pṛta̍nāsu du̱ṣṭara̍ḥ |
4.036.06c sa rā̱yas poṣa̱ṁ sa su̱vīrya̍ṁ dadhe̱ yaṁ vājo̱ vibhvā̍m̐ ṛ̱bhavo̱ yam āvi̍ṣuḥ ||

4.036.07a श्रेष्ठं॑ वः॒ पेशो॒ अधि॑ धायि दर्श॒तं स्तोमो॑ वाजा ऋभव॒स्तं जु॑जुष्टन ।
4.036.07c धीरा॑सो॒ हि ष्ठा क॒वयो॑ विप॒श्चित॒स्तान्व॑ ए॒ना ब्रह्म॒णा वे॑दयामसि ॥
4.036.07a śreṣṭha̍ṁ va̱ḥ peśo̱ adhi̍ dhāyi darśa̱taṁ stomo̍ vājā ṛbhava̱s taṁ ju̍juṣṭana |
4.036.07c dhīrā̍so̱ hi ṣṭhā ka̱vayo̍ vipa̱ścita̱s tān va̍ e̱nā brahma̱ṇā ve̍dayāmasi ||

4.036.08a यू॒यम॒स्मभ्यं॑ धि॒षणा॑भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या॑णि॒ भोज॑ना ।
4.036.08c द्यु॒मन्तं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो॑ र॒यिमृ॑भवस्तक्ष॒ता वयः॑ ॥
4.036.08a yū̱yam a̱smabhya̍ṁ dhi̱ṣaṇā̍bhya̱s pari̍ vi̱dvāṁso̱ viśvā̱ naryā̍ṇi̱ bhoja̍nā |
4.036.08c dyu̱manta̱ṁ vāja̱ṁ vṛṣa̍śuṣmam utta̱mam ā no̍ ra̱yim ṛ̍bhavas takṣa̱tā vaya̍ḥ ||

4.036.09a इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णा इ॒ह श्रवो॑ वी॒रव॑त्तक्षता नः ।
4.036.09c येन॑ व॒यं चि॒तये॒मात्य॒न्यान्तं वाजं॑ चि॒त्रमृ॑भवो ददा नः ॥
4.036.09a i̱ha pra̱jām i̱ha ra̱yiṁ rarā̍ṇā i̱ha śravo̍ vī̱rava̍t takṣatā naḥ |
4.036.09c yena̍ va̱yaṁ ci̱taye̱māty a̱nyān taṁ vāja̍ṁ ci̱tram ṛ̍bhavo dadā naḥ ||



4.037.01a उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानैः॑ ।
4.037.01c यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्ना॑म् ॥
4.037.01a upa̍ no vājā adhva̱ram ṛ̍bhukṣā̱ devā̍ yā̱ta pa̱thibhi̍r deva̱yānai̍ḥ |
4.037.01c yathā̍ ya̱jñam manu̍ṣo vi̱kṣv ā̱3̱̍su da̍dhi̱dhve ra̍ṇvāḥ su̱dine̱ṣv ahnā̍m ||

4.037.02a ते वो॑ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा॑सो अ॒द्य घृ॒तनि॑र्णिजो गुः ।
4.037.02c प्र वः॑ सु॒तासो॑ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा॑य हर्षयन्त पी॒ताः ॥
4.037.02a te vo̍ hṛ̱de mana̍se santu ya̱jñā juṣṭā̍so a̱dya ghṛ̱tani̍rṇijo guḥ |
4.037.02c pra va̍ḥ su̱tāso̍ harayanta pū̱rṇāḥ kratve̱ dakṣā̍ya harṣayanta pī̱tāḥ ||

4.037.03a त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा॑ वः॒ स्तोमो॑ वाजा ऋभुक्षणो द॒दे वः॑ ।
4.037.03c जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा॑ बृ॒हद्दि॑वेषु॒ सोम॑म् ॥
4.037.03a tryu̱dā̱yaṁ de̱vahi̍ta̱ṁ yathā̍ va̱ḥ stomo̍ vājā ṛbhukṣaṇo da̱de va̍ḥ |
4.037.03c ju̱hve ma̍nu̱ṣvad upa̍rāsu vi̱kṣu yu̱ṣme sacā̍ bṛ̱haddi̍veṣu̱ soma̍m ||

4.037.04a पीवो॑अश्वाः शु॒चद्र॑था॒ हि भू॒तायः॑शिप्रा वाजिनः सुनि॒ष्काः ।
4.037.04c इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा॑य ॥
4.037.04a pīvo̍aśvāḥ śu̱cadra̍thā̱ hi bhū̱tāya̍ḥśiprā vājinaḥ suni̱ṣkāḥ |
4.037.04c indra̍sya sūno śavaso napā̱to 'nu̍ vaś cety agri̱yam madā̍ya ||

4.037.05a ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे॑ वा॒जिन्त॑मं॒ युज॑म् ।
4.037.05c इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन॑म् ॥
4.037.05a ṛ̱bhum ṛ̍bhukṣaṇo ra̱yiṁ vāje̍ vā̱jinta̍ma̱ṁ yuja̍m |
4.037.05c indra̍svantaṁ havāmahe sadā̱sāta̍mam a̱śvina̍m ||

4.037.06a सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य॑म् ।
4.037.06c स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा॑ता॒ सो अर्व॑ता ॥
4.037.06a sed ṛ̍bhavo̱ yam ava̍tha yū̱yam indra̍ś ca̱ martya̍m |
4.037.06c sa dhī̱bhir a̍stu̱ sani̍tā me̱dhasā̍tā̱ so arva̍tā ||

4.037.07a वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे ।
4.037.07c अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑ ॥
4.037.07a vi no̍ vājā ṛbhukṣaṇaḥ pa̱thaś ci̍tana̱ yaṣṭa̍ve |
4.037.07c a̱smabhya̍ṁ sūrayaḥ stu̱tā viśvā̱ āśā̍s tarī̱ṣaṇi̍ ||

4.037.08a तं नो॑ वाजा ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् ।
4.037.08c समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥
4.037.08a taṁ no̍ vājā ṛbhukṣaṇa̱ indra̱ nāsa̍tyā ra̱yim |
4.037.08c sam aśva̍ṁ carṣa̱ṇibhya̱ ā pu̱ru śa̍sta ma̱ghatta̍ye ||



4.038.01a उ॒तो हि वां॑ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे ।
4.038.01c क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रम् ॥
4.038.01a u̱to hi vā̍ṁ dā̱trā santi̱ pūrvā̱ yā pū̱rubhya̍s tra̱sada̍syur nito̱śe |
4.038.01c kṣe̱trā̱sāṁ da̍dathur urvarā̱sāṁ gha̱naṁ dasyu̍bhyo a̱bhibhū̍tim u̱gram ||

4.038.02a उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम् ।
4.038.02c ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर॑म् ॥
4.038.02a u̱ta vā̱jina̍m puruni̱ṣṣidhvā̍naṁ dadhi̱krām u̍ dadathur vi̱śvakṛ̍ṣṭim |
4.038.02c ṛ̱ji̱pyaṁ śye̱nam pru̍ṣi̱tapsu̍m ā̱śuṁ ca̱rkṛtya̍m a̱ryo nṛ̱pati̱ṁ na śūra̍m ||

4.038.03a यं सी॒मनु॑ प्र॒वते॑व॒ द्रव॑न्तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः ।
4.038.03c प॒ड्भिर्गृध्य॑न्तं मेध॒युं न शूरं॑ रथ॒तुरं॒ वात॑मिव॒ ध्रज॑न्तम् ॥
4.038.03a yaṁ sī̱m anu̍ pra̱vate̍va̱ drava̍nta̱ṁ viśva̍ḥ pū̱rur mada̍ti̱ harṣa̍māṇaḥ |
4.038.03c pa̱ḍbhir gṛdhya̍ntam medha̱yuṁ na śūra̍ṁ ratha̱tura̱ṁ vāta̍m iva̱ dhraja̍ntam ||

4.038.04a यः स्मा॑रुन्धा॒नो गध्या॑ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् ।
4.038.04c आ॒विर्ऋ॑जीको वि॒दथा॑ नि॒चिक्य॑त्ति॒रो अ॑र॒तिं पर्याप॑ आ॒योः ॥
4.038.04a yaḥ smā̍rundhā̱no gadhyā̍ sa̱matsu̱ sanu̍tara̱ś cara̍ti̱ goṣu̱ gaccha̍n |
4.038.04c ā̱virṛ̍jīko vi̱dathā̍ ni̱cikya̍t ti̱ro a̍ra̱tim pary āpa̍ ā̱yoḥ ||

4.038.05a उ॒त स्मै॑नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे॑षु ।
4.038.05c नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा॑ पशु॒मच्च॑ यू॒थम् ॥
4.038.05a u̱ta smai̍naṁ vastra̱mathi̱ṁ na tā̱yum anu̍ krośanti kṣi̱tayo̱ bhare̍ṣu |
4.038.05c nī̱cāya̍māna̱ṁ jasu̍ri̱ṁ na śye̱naṁ śrava̱ś cācchā̍ paśu̱mac ca̍ yū̱tham ||

4.038.06a उ॒त स्मा॑सु प्रथ॒मः स॑रि॒ष्यन्नि वे॑वेति॒ श्रेणि॑भी॒ रथा॑नाम् ।
4.038.06c स्रजं॑ कृण्वा॒नो जन्यो॒ न शुभ्वा॑ रे॒णुं रेरि॑हत्कि॒रणं॑ दद॒श्वान् ॥
4.038.06a u̱ta smā̍su pratha̱maḥ sa̍ri̱ṣyan ni ve̍veti̱ śreṇi̍bhī̱ rathā̍nām |
4.038.06c sraja̍ṁ kṛṇvā̱no janyo̱ na śubhvā̍ re̱ṇuṁ reri̍hat ki̱raṇa̍ṁ dada̱śvān ||

4.038.07a उ॒त स्य वा॒जी सहु॑रिर्ऋ॒तावा॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये ।
4.038.07c तुरं॑ य॒तीषु॑ तु॒रय॑न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृ॒ञ्जन् ॥
4.038.07a u̱ta sya vā̱jī sahu̍rir ṛ̱tāvā̱ śuśrū̍ṣamāṇas ta̱nvā̍ sama̱rye |
4.038.07c tura̍ṁ ya̱tīṣu̍ tu̱raya̍nn ṛji̱pyo 'dhi̍ bhru̱voḥ ki̍rate re̱ṇum ṛ̱ñjan ||

4.038.08a उ॒त स्मा॑स्य तन्य॒तोरि॑व॒ द्योर्ऋ॑घाय॒तो अ॑भि॒युजो॑ भयन्ते ।
4.038.08c य॒दा स॒हस्र॑म॒भि षी॒मयो॑धीद्दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋ॒ञ्जन् ॥
4.038.08a u̱ta smā̍sya tanya̱tor i̍va̱ dyor ṛ̍ghāya̱to a̍bhi̱yujo̍ bhayante |
4.038.08c ya̱dā sa̱hasra̍m a̱bhi ṣī̱m ayo̍dhīd du̱rvartu̍ḥ smā bhavati bhī̱ma ṛ̱ñjan ||

4.038.09a उ॒त स्मा॑स्य पनयन्ति॒ जना॑ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू॑तिमा॒शोः ।
4.038.09c उ॒तैन॑माहुः समि॒थे वि॒यन्तः॒ परा॑ दधि॒क्रा अ॑सरत्स॒हस्रैः॑ ॥
4.038.09a u̱ta smā̍sya panayanti̱ janā̍ jū̱tiṁ kṛ̍ṣṭi̱pro a̱bhibhū̍tim ā̱śoḥ |
4.038.09c u̱taina̍m āhuḥ sami̱the vi̱yanta̱ḥ parā̍ dadhi̱krā a̍sarat sa̱hasrai̍ḥ ||

4.038.10a आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान ।
4.038.10c स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां॑सि ॥
4.038.10a ā da̍dhi̱krāḥ śava̍sā̱ pañca̍ kṛ̱ṣṭīḥ sūrya̍ iva̱ jyoti̍ṣā̱pas ta̍tāna |
4.038.10c sa̱ha̱sra̱sāḥ śa̍ta̱sā vā̱jy arvā̍ pṛ̱ṇaktu̱ madhvā̱ sam i̱mā vacā̍ṁsi ||



4.039.01a आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या उ॒त च॑र्किराम ।
4.039.01c उ॒च्छन्ती॒र्मामु॒षसः॑ सूदय॒न्त्वति॒ विश्वा॑नि दुरि॒तानि॑ पर्षन् ॥
4.039.01a ā̱śuṁ da̍dhi̱krāṁ tam u̱ nu ṣṭa̍vāma di̱vas pṛ̍thi̱vyā u̱ta ca̍rkirāma |
4.039.01c u̱cchantī̱r mām u̱ṣasa̍ḥ sūdaya̱ntv ati̱ viśvā̍ni duri̱tāni̍ parṣan ||

4.039.02a म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्णः॑ पुरु॒वार॑स्य॒ वृष्णः॑ ।
4.039.02c यं पू॒रुभ्यो॑ दीदि॒वांसं॒ नाग्निं द॒दथु॑र्मित्रावरुणा॒ ततु॑रिम् ॥
4.039.02a ma̱haś ca̍rka̱rmy arva̍taḥ kratu̱prā da̍dhi̱krāvṇa̍ḥ puru̱vāra̍sya̱ vṛṣṇa̍ḥ |
4.039.02c yam pū̱rubhyo̍ dīdi̱vāṁsa̱ṁ nāgniṁ da̱dathu̍r mitrāvaruṇā̱ tatu̍rim ||

4.039.03a यो अश्व॑स्य दधि॒क्राव्णो॒ अका॑री॒त्समि॑द्धे अ॒ग्ना उ॒षसो॒ व्यु॑ष्टौ ।
4.039.03c अना॑गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषाः॑ ॥
4.039.03a yo aśva̍sya dadhi̱krāvṇo̱ akā̍rī̱t sami̍ddhe a̱gnā u̱ṣaso̱ vyu̍ṣṭau |
4.039.03c anā̍gasa̱ṁ tam adi̍tiḥ kṛṇotu̱ sa mi̱treṇa̱ varu̍ṇenā sa̱joṣā̍ḥ ||

4.039.04a द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम॑न्महि म॒रुतां॒ नाम॑ भ॒द्रम् ।
4.039.04c स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा॑मह॒ इन्द्रं॒ वज्र॑बाहुम् ॥
4.039.04a da̱dhi̱krāvṇa̍ i̱ṣa ū̱rjo ma̱ho yad ama̍nmahi ma̱rutā̱ṁ nāma̍ bha̱dram |
4.039.04c sva̱staye̱ varu̍ṇam mi̱tram a̱gniṁ havā̍maha̱ indra̱ṁ vajra̍bāhum ||

4.039.05a इन्द्र॑मि॒वेदु॒भये॒ वि ह्व॑यन्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्तः॑ ।
4.039.05c द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या॑य द॒दथु॑र्मित्रावरुणा नो॒ अश्व॑म् ॥
4.039.05a indra̍m i̱ved u̱bhaye̱ vi hva̍yanta u̱dīrā̍ṇā ya̱jñam u̍papra̱yanta̍ḥ |
4.039.05c da̱dhi̱krām u̱ sūda̍na̱m martyā̍ya da̱dathu̍r mitrāvaruṇā no̱ aśva̍m ||

4.039.06a द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।
4.039.06c सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूं॑षि तारिषत् ॥
4.039.06a da̱dhi̱krāvṇo̍ akāriṣaṁ ji̱ṣṇor aśva̍sya vā̱jina̍ḥ |
4.039.06c su̱ra̱bhi no̱ mukhā̍ kara̱t pra ṇa̱ āyū̍ṁṣi tāriṣat ||



4.040.01a द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒ इन्मामु॒षसः॑ सूदयन्तु ।
4.040.01c अ॒पाम॒ग्नेरु॒षसः॒ सूर्य॑स्य॒ बृह॒स्पते॑राङ्गिर॒सस्य॑ जि॒ष्णोः ॥
4.040.01a da̱dhi̱krāvṇa̱ id u̱ nu ca̍rkirāma̱ viśvā̱ in mām u̱ṣasa̍ḥ sūdayantu |
4.040.01c a̱pām a̱gner u̱ṣasa̱ḥ sūrya̍sya̱ bṛha̱spate̍r āṅgira̱sasya̍ ji̱ṣṇoḥ ||

4.040.02a सत्वा॑ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् ।
4.040.02c स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ॥
4.040.02a satvā̍ bhari̱ṣo ga̍vi̱ṣo du̍vanya̱sac chra̍va̱syād i̱ṣa u̱ṣasa̍s turaṇya̱sat |
4.040.02c sa̱tyo dra̱vo dra̍va̱raḥ pa̍taṁga̱ro da̍dhi̱krāveṣa̱m ūrja̱ṁ sva̍r janat ||

4.040.03a उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ ।
4.040.03c श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ॥
4.040.03a u̱ta smā̍sya̱ drava̍tas turaṇya̱taḥ pa̱rṇaṁ na ver anu̍ vāti praga̱rdhina̍ḥ |
4.040.03c śye̱nasye̍va̱ dhraja̍to aṅka̱sam pari̍ dadhi̱krāvṇa̍ḥ sa̱horjā tari̍trataḥ ||

4.040.04a उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ ।
4.040.04c क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी॑त्वत्प॒थामङ्कां॒स्यन्वा॒पनी॑फणत् ॥
4.040.04a u̱ta sya vā̱jī kṣi̍pa̱ṇiṁ tu̍raṇyati grī̱vāyā̍m ba̱ddho a̍pika̱kṣa ā̱sani̍ |
4.040.04c kratu̍ṁ dadhi̱krā anu̍ sa̱ṁtavī̍tvat pa̱thām aṅkā̱ṁsy anv ā̱panī̍phaṇat ||

4.040.05a हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
4.040.05c नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ॥
4.040.05a ha̱ṁsaḥ śu̍ci̱ṣad vasu̍r antarikṣa̱sad dhotā̍ vedi̱ṣad ati̍thir duroṇa̱sat |
4.040.05c nṛ̱ṣad va̍ra̱sad ṛ̍ta̱sad vyo̍ma̱sad a̱bjā go̱jā ṛ̍ta̱jā a̍dri̱jā ṛ̱tam ||



4.041.01a इन्द्रा॒ को वां॑ वरुणा सु॒म्नमा॑प॒ स्तोमो॑ ह॒विष्माँ॑ अ॒मृतो॒ न होता॑ ।
4.041.01c यो वां॑ हृ॒दि क्रतु॑माँ अ॒स्मदु॒क्तः प॒स्पर्श॑दिन्द्रावरुणा॒ नम॑स्वान् ॥
4.041.01a indrā̱ ko vā̍ṁ varuṇā su̱mnam ā̍pa̱ stomo̍ ha̱viṣmā̍m̐ a̱mṛto̱ na hotā̍ |
4.041.01c yo vā̍ṁ hṛ̱di kratu̍mām̐ a̱smad u̱ktaḥ pa̱sparśa̍d indrāvaruṇā̱ nama̍svān ||

4.041.02a इन्द्रा॑ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्तः॑ स॒ख्याय॒ प्रय॑स्वान् ।
4.041.02c स ह॑न्ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो॑भिर्वा म॒हद्भिः॒ स प्र शृ॑ण्वे ॥
4.041.02a indrā̍ ha̱ yo varu̍ṇā ca̱kra ā̱pī de̱vau marta̍ḥ sa̱khyāya̱ praya̍svān |
4.041.02c sa ha̍nti vṛ̱trā sa̍mi̱theṣu̱ śatrū̱n avo̍bhir vā ma̱hadbhi̱ḥ sa pra śṛ̍ṇve ||

4.041.03a इन्द्रा॑ ह॒ रत्नं॒ वरु॑णा॒ धेष्ठे॒त्था नृभ्यः॑ शशमा॒नेभ्य॒स्ता ।
4.041.03c यदी॒ सखा॑या स॒ख्याय॒ सोमैः॑ सु॒तेभिः॑ सुप्र॒यसा॑ मा॒दयै॑ते ॥
4.041.03a indrā̍ ha̱ ratna̱ṁ varu̍ṇā̱ dheṣṭhe̱tthā nṛbhya̍ḥ śaśamā̱nebhya̱s tā |
4.041.03c yadī̱ sakhā̍yā sa̱khyāya̱ somai̍ḥ su̱tebhi̍ḥ supra̱yasā̍ mā̱dayai̍te ||

4.041.04a इन्द्रा॑ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्र॑म् ।
4.041.04c यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योजः॑ ॥
4.041.04a indrā̍ yu̱vaṁ va̍ruṇā di̱dyum a̍smi̱nn oji̍ṣṭham ugrā̱ ni va̍dhiṣṭa̱ṁ vajra̍m |
4.041.04c yo no̍ du̱revo̍ vṛ̱kati̍r da̱bhīti̱s tasmi̍n mimāthām a̱bhibhū̱ty oja̍ḥ ||

4.041.05a इन्द्रा॑ यु॒वं व॑रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा॑ वृष॒भेव॑ धे॒नोः ।
4.041.05c सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥
4.041.05a indrā̍ yu̱vaṁ va̍ruṇā bhū̱tam a̱syā dhi̱yaḥ pre̱tārā̍ vṛṣa̱bheva̍ dhe̱noḥ |
4.041.05c sā no̍ duhīya̱d yava̍seva ga̱tvī sa̱hasra̍dhārā̱ paya̍sā ma̱hī gauḥ ||

4.041.06a तो॒के हि॒ते तन॑य उ॒र्वरा॑सु॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।
4.041.06c इन्द्रा॑ नो॒ अत्र॒ वरु॑णा स्याता॒मवो॑भिर्द॒स्मा परि॑तक्म्यायाम् ॥
4.041.06a to̱ke hi̱te tana̍ya u̱rvarā̍su̱ sūro̱ dṛśī̍ke̱ vṛṣa̍ṇaś ca̱ pauṁsye̍ |
4.041.06c indrā̍ no̱ atra̱ varu̍ṇā syātā̱m avo̍bhir da̱smā pari̍takmyāyām ||

4.041.07a यु॒वामिद्ध्यव॑से पू॒र्व्याय॒ परि॒ प्रभू॑ती ग॒विषः॑ स्वापी ।
4.041.07c वृ॒णी॒महे॑ स॒ख्याय॑ प्रि॒याय॒ शूरा॒ मंहि॑ष्ठा पि॒तरे॑व श॒म्भू ॥
4.041.07a yu̱vām id dhy ava̍se pū̱rvyāya̱ pari̱ prabhū̍tī ga̱viṣa̍ḥ svāpī |
4.041.07c vṛ̱ṇī̱mahe̍ sa̱khyāya̍ pri̱yāya̱ śūrā̱ maṁhi̍ṣṭhā pi̱tare̍va śa̱mbhū ||

4.041.08a ता वां॒ धियोऽव॑से वाज॒यन्ती॑रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू ।
4.041.08c श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिन्द्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ॥
4.041.08a tā vā̱ṁ dhiyo 'va̍se vāja̱yantī̍r ā̱jiṁ na ja̍gmur yuva̱yūḥ su̍dānū |
4.041.08c śri̱ye na gāva̱ upa̱ soma̍m asthu̱r indra̱ṁ giro̱ varu̍ṇam me manī̱ṣāḥ ||

4.041.09a इ॒मा इन्द्रं॒ वरु॑णं मे मनी॒षा अग्म॒न्नुप॒ द्रवि॑णमि॒च्छमा॑नाः ।
4.041.09c उपे॑मस्थुर्जो॒ष्टार॑ इव॒ वस्वो॑ र॒घ्वीरि॑व॒ श्रव॑सो॒ भिक्ष॑माणाः ॥
4.041.09a i̱mā indra̱ṁ varu̍ṇam me manī̱ṣā agma̱nn upa̱ dravi̍ṇam i̱cchamā̍nāḥ |
4.041.09c upe̍m asthur jo̱ṣṭāra̍ iva̱ vasvo̍ ra̱ghvīr i̍va̱ śrava̍so̱ bhikṣa̍māṇāḥ ||

4.041.10a अश्व्य॑स्य॒ त्मना॒ रथ्य॑स्य पु॒ष्टेर्नित्य॑स्य रा॒यः पत॑यः स्याम ।
4.041.10c ता च॑क्रा॒णा ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रा रायो॑ नि॒युतः॑ सचन्ताम् ॥
4.041.10a aśvya̍sya̱ tmanā̱ rathya̍sya pu̱ṣṭer nitya̍sya rā̱yaḥ pata̍yaḥ syāma |
4.041.10c tā ca̍krā̱ṇā ū̱tibhi̱r navya̍sībhir asma̱trā rāyo̍ ni̱yuta̍ḥ sacantām ||

4.041.11a आ नो॑ बृहन्ता बृह॒तीभि॑रू॒ती इन्द्र॑ या॒तं व॑रुण॒ वाज॑सातौ ।
4.041.11c यद्दि॒द्यवः॒ पृत॑नासु प्र॒क्रीळा॒न्तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ॥
4.041.11a ā no̍ bṛhantā bṛha̱tībhi̍r ū̱tī indra̍ yā̱taṁ va̍ruṇa̱ vāja̍sātau |
4.041.11c yad di̱dyava̱ḥ pṛta̍nāsu pra̱krīḻā̱n tasya̍ vāṁ syāma sani̱tāra̍ ā̱jeḥ ||



4.042.01a मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे॑ अ॒मृता॒ यथा॑ नः ।
4.042.01c क्रतुं॑ सचन्ते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥
4.042.01a mama̍ dvi̱tā rā̱ṣṭraṁ kṣa̱triya̍sya vi̱śvāyo̱r viśve̍ a̱mṛtā̱ yathā̍ naḥ |
4.042.01c kratu̍ṁ sacante̱ varu̍ṇasya de̱vā rājā̍mi kṛ̱ṣṭer u̍pa̱masya̍ va̱vreḥ ||

4.042.02a अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या॑णि प्रथ॒मा धा॑रयन्त ।
4.042.02c क्रतुं॑ सचन्ते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥
4.042.02a a̱haṁ rājā̱ varu̍ṇo̱ mahya̱ṁ tāny a̍su̱ryā̍ṇi pratha̱mā dhā̍rayanta |
4.042.02c kratu̍ṁ sacante̱ varu̍ṇasya de̱vā rājā̍mi kṛ̱ṣṭer u̍pa̱masya̍ va̱vreḥ ||

4.042.03a अ॒हमिन्द्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके॑ ।
4.042.03c त्वष्टे॑व॒ विश्वा॒ भुव॑नानि वि॒द्वान्त्समै॑रयं॒ रोद॑सी धा॒रयं॑ च ॥
4.042.03a a̱ham indro̱ varu̍ṇa̱s te ma̍hi̱tvorvī ga̍bhī̱re raja̍sī su̱meke̍ |
4.042.03c tvaṣṭe̍va̱ viśvā̱ bhuva̍nāni vi̱dvān sam ai̍raya̱ṁ roda̍sī dhā̱raya̍ṁ ca ||

4.042.04a अ॒हम॒पो अ॑पिन्वमु॒क्षमा॑णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ ।
4.042.04c ऋ॒तेन॑ पु॒त्रो अदि॑तेर्ऋ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ॥
4.042.04a a̱ham a̱po a̍pinvam u̱kṣamā̍ṇā dhā̱raya̱ṁ diva̱ṁ sada̍na ṛ̱tasya̍ |
4.042.04c ṛ̱tena̍ pu̱tro adi̍ter ṛ̱tāvo̱ta tri̱dhātu̍ prathaya̱d vi bhūma̍ ||

4.042.05a मां नरः॒ स्वश्वा॑ वा॒जय॑न्तो॒ मां वृ॒ताः स॒मर॑णे हवन्ते ।
4.042.05c कृ॒णोम्या॒जिं म॒घवा॒हमिन्द्र॒ इय॑र्मि रे॒णुम॒भिभू॑त्योजाः ॥
4.042.05a māṁ nara̱ḥ svaśvā̍ vā̱jaya̍nto̱ māṁ vṛ̱tāḥ sa̱mara̍ṇe havante |
4.042.05c kṛ̱ṇomy ā̱jim ma̱ghavā̱ham indra̱ iya̍rmi re̱ṇum a̱bhibhū̍tyojāḥ ||

4.042.06a अ॒हं ता विश्वा॑ चकरं॒ नकि॑र्मा॒ दैव्यं॒ सहो॑ वरते॒ अप्र॑तीतम् ।
4.042.06c यन्मा॒ सोमा॑सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी अपा॒रे ॥
4.042.06a a̱haṁ tā viśvā̍ cakara̱ṁ naki̍r mā̱ daivya̱ṁ saho̍ varate̱ apra̍tītam |
4.042.06c yan mā̱ somā̍so ma̱mada̱n yad u̱kthobhe bha̍yete̱ raja̍sī apā̱re ||

4.042.07a वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः ।
4.042.07c त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वान्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ॥
4.042.07a vi̱duṣ ṭe̱ viśvā̱ bhuva̍nāni̱ tasya̱ tā pra bra̍vīṣi̱ varu̍ṇāya vedhaḥ |
4.042.07c tvaṁ vṛ̱trāṇi̍ śṛṇviṣe jagha̱nvān tvaṁ vṛ̱tām̐ a̍riṇā indra̱ sindhū̍n ||

4.042.08a अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ॑सन्त्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा॑ने ।
4.042.08c त आय॑जन्त त्र॒सद॑स्युमस्या॒ इन्द्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वम् ॥
4.042.08a a̱smāka̱m atra̍ pi̱tara̱s ta ā̍san sa̱pta ṛṣa̍yo daurga̱he ba̱dhyamā̍ne |
4.042.08c ta āya̍janta tra̱sada̍syum asyā̱ indra̱ṁ na vṛ̍tra̱tura̍m ardhade̱vam ||

4.042.09a पु॒रु॒कुत्सा॑नी॒ हि वा॒मदा॑शद्ध॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः ।
4.042.09c अथा॒ राजा॑नं त्र॒सद॑स्युमस्या वृत्र॒हणं॑ ददथुरर्धदे॒वम् ॥
4.042.09a pu̱ru̱kutsā̍nī̱ hi vā̱m adā̍śad dha̱vyebhi̍r indrāvaruṇā̱ namo̍bhiḥ |
4.042.09c athā̱ rājā̍naṁ tra̱sada̍syum asyā vṛtra̱haṇa̍ṁ dadathur ardhade̱vam ||

4.042.10a रा॒या व॒यं स॑स॒वांसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ ।
4.042.10c तां धे॒नुमि॑न्द्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीम् ॥
4.042.10a rā̱yā va̱yaṁ sa̍sa̱vāṁso̍ madema ha̱vyena̍ de̱vā yava̍sena̱ gāva̍ḥ |
4.042.10c tāṁ dhe̱num i̍ndrāvaruṇā yu̱vaṁ no̍ vi̱śvāhā̍ dhatta̱m ana̍pasphurantīm ||



4.043.01a क उ॑ श्रवत्कत॒मो य॒ज्ञिया॑नां व॒न्दारु॑ दे॒वः क॑त॒मो जु॑षाते ।
4.043.01c कस्ये॒मां दे॒वीम॒मृते॑षु॒ प्रेष्ठां॑ हृ॒दि श्रे॑षाम सुष्टु॒तिं सु॑ह॒व्याम् ॥
4.043.01a ka u̍ śravat kata̱mo ya̱jñiyā̍nāṁ va̱ndāru̍ de̱vaḥ ka̍ta̱mo ju̍ṣāte |
4.043.01c kasye̱māṁ de̱vīm a̱mṛte̍ṣu̱ preṣṭhā̍ṁ hṛ̱di śre̍ṣāma suṣṭu̱tiṁ su̍ha̱vyām ||

4.043.02a को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना॑मु कत॒मः शम्भ॑विष्ठः ।
4.043.02c रथं॒ कमा॑हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ॥
4.043.02a ko mṛ̍ḻāti kata̱ma āga̍miṣṭho de̱vānā̍m u kata̱maḥ śambha̍viṣṭhaḥ |
4.043.02c ratha̱ṁ kam ā̍hur dra̱vada̍śvam ā̱śuṁ yaṁ sūrya̍sya duhi̱tāvṛ̍ṇīta ||

4.043.03a म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिन्द्रो॒ न श॒क्तिं परि॑तक्म्यायाम् ।
4.043.03c दि॒व आजा॑ता दि॒व्या सु॑प॒र्णा कया॒ शची॑नां भवथः॒ शचि॑ष्ठा ॥
4.043.03a ma̱kṣū hi ṣmā̱ gaccha̍tha̱ īva̍to̱ dyūn indro̱ na śa̱ktim pari̍takmyāyām |
4.043.03c di̱va ājā̍tā di̱vyā su̍pa̱rṇā kayā̱ śacī̍nām bhavatha̱ḥ śaci̍ṣṭhā ||

4.043.04a का वां॑ भू॒दुप॑मातिः॒ कया॑ न॒ आश्वि॑ना गमथो हू॒यमा॑ना ।
4.043.04c को वां॑ म॒हश्चि॒त्त्यज॑सो अ॒भीक॑ उरु॒ष्यतं॑ माध्वी दस्रा न ऊ॒ती ॥
4.043.04a kā vā̍m bhū̱d upa̍māti̱ḥ kayā̍ na̱ āśvi̍nā gamatho hū̱yamā̍nā |
4.043.04c ko vā̍m ma̱haś ci̱t tyaja̍so a̱bhīka̍ uru̱ṣyata̍m mādhvī dasrā na ū̱tī ||

4.043.05a उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत्स॑मु॒द्राद॒भि वर्त॑ते वाम् ।
4.043.05c मध्वा॑ माध्वी॒ मधु॑ वां प्रुषाय॒न्यत्सीं॑ वां॒ पृक्षो॑ भु॒रज॑न्त प॒क्वाः ॥
4.043.05a u̱ru vā̱ṁ ratha̱ḥ pari̍ nakṣati̱ dyām ā yat sa̍mu̱drād a̱bhi varta̍te vām |
4.043.05c madhvā̍ mādhvī̱ madhu̍ vām pruṣāya̱n yat sī̍ṁ vā̱m pṛkṣo̍ bhu̱raja̍nta pa̱kvāḥ ||

4.043.06a सिन्धु॑र्ह वां र॒सया॑ सिञ्च॒दश्वा॑न्घृ॒णा वयो॑ऽरु॒षासः॒ परि॑ ग्मन् ।
4.043.06c तदू॒ षु वा॑मजि॒रं चे॑ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः॑ ॥
4.043.06a sindhu̍r ha vāṁ ra̱sayā̍ siñca̱d aśvā̍n ghṛ̱ṇā vayo̍ 'ru̱ṣāsa̱ḥ pari̍ gman |
4.043.06c tad ū̱ ṣu vā̍m aji̱raṁ ce̍ti̱ yāna̱ṁ yena̱ patī̱ bhava̍thaḥ sū̱ryāyā̍ḥ ||

4.043.07a इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।
4.043.07c उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥
4.043.07a i̱heha̱ yad vā̍ṁ sama̱nā pa̍pṛ̱kṣe seyam a̱sme su̍ma̱tir vā̍jaratnā |
4.043.07c u̱ru̱ṣyata̍ṁ jari̱tāra̍ṁ yu̱vaṁ ha̍ śri̱taḥ kāmo̍ nāsatyā yuva̱drik ||



4.044.01a तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः ।
4.044.01c यः सू॒र्यां वह॑ति वन्धुरा॒युर्गिर्वा॑हसं पुरु॒तमं॑ वसू॒युम् ॥
4.044.01a taṁ vā̱ṁ ratha̍ṁ va̱yam a̱dyā hu̍vema pṛthu̱jraya̍m aśvinā̱ saṁga̍ti̱ṁ goḥ |
4.044.01c yaḥ sū̱ryāṁ vaha̍ti vandhurā̱yur girvā̍hasam puru̱tama̍ṁ vasū̱yum ||

4.044.02a यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः ।
4.044.02c यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह॑न्ति॒ यत्क॑कु॒हासो॒ रथे॑ वाम् ॥
4.044.02a yu̱vaṁ śriya̍m aśvinā de̱vatā̱ tāṁ divo̍ napātā vanatha̱ḥ śacī̍bhiḥ |
4.044.02c yu̱vor vapu̍r a̱bhi pṛkṣa̍ḥ sacante̱ vaha̍nti̱ yat ka̍ku̱hāso̱ rathe̍ vām ||

4.044.03a को वा॑म॒द्या क॑रते रा॒तह॑व्य ऊ॒तये॑ वा सुत॒पेया॑य वा॒र्कैः ।
4.044.03c ऋ॒तस्य॑ वा व॒नुषे॑ पू॒र्व्याय॒ नमो॑ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ॥
4.044.03a ko vā̍m a̱dyā ka̍rate rā̱taha̍vya ū̱taye̍ vā suta̱peyā̍ya vā̱rkaiḥ |
4.044.03c ṛ̱tasya̍ vā va̱nuṣe̍ pū̱rvyāya̱ namo̍ yemā̱no a̍śvi̱nā va̍vartat ||

4.044.04a हि॒र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातम् ।
4.044.04c पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥
4.044.04a hi̱ra̱ṇyaye̍na purubhū̱ rathe̍ne̱maṁ ya̱jñaṁ nā̍sa̱tyopa̍ yātam |
4.044.04c pibā̍tha̱ in madhu̍naḥ so̱myasya̱ dadha̍tho̱ ratna̍ṁ vidha̱te janā̍ya ||

4.044.05a आ नो॑ यातं दि॒वो अच्छा॑ पृथि॒व्या हि॑र॒ण्यये॑न सु॒वृता॒ रथे॑न ।
4.044.05c मा वा॑म॒न्ये नि य॑मन्देव॒यन्तः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वा॑म् ॥
4.044.05a ā no̍ yātaṁ di̱vo acchā̍ pṛthi̱vyā hi̍ra̱ṇyaye̍na su̱vṛtā̱ rathe̍na |
4.044.05c mā vā̍m a̱nye ni ya̍man deva̱yanta̱ḥ saṁ yad da̱de nābhi̍ḥ pū̱rvyā vā̍m ||

4.044.06a नू नो॑ र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे ।
4.044.06c नरो॒ यद्वा॑मश्विना॒ स्तोम॒माव॑न्त्स॒धस्तु॑तिमाजमी॒ळ्हासो॑ अग्मन् ॥
4.044.06a nū no̍ ra̱yim pu̍ru̱vīra̍m bṛ̱hanta̱ṁ dasrā̱ mimā̍thām u̱bhaye̍ṣv a̱sme |
4.044.06c naro̱ yad vā̍m aśvinā̱ stoma̱m āva̍n sa̱dhastu̍tim ājamī̱ḻhāso̍ agman ||

4.044.07a इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।
4.044.07c उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥
4.044.07a i̱heha̱ yad vā̍ṁ sama̱nā pa̍pṛ̱kṣe seyam a̱sme su̍ma̱tir vā̍jaratnā |
4.044.07c u̱ru̱ṣyata̍ṁ jari̱tāra̍ṁ yu̱vaṁ ha̍ śri̱taḥ kāmo̍ nāsatyā yuva̱drik ||



4.045.01a ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो अ॒स्य सान॑वि ।
4.045.01c पृ॒क्षासो॑ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ॥
4.045.01a e̱ṣa sya bhā̱nur ud i̍yarti yu̱jyate̱ ratha̱ḥ pari̍jmā di̱vo a̱sya sāna̍vi |
4.045.01c pṛ̱kṣāso̍ asmin mithu̱nā adhi̱ trayo̱ dṛti̍s tu̱rīyo̱ madhu̍no̱ vi ra̍pśate ||

4.045.02a उद्वां॑ पृ॒क्षासो॒ मधु॑मन्त ईरते॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टिषु ।
4.045.02c अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी॑वृतं॒ स्व१॒॑र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ ॥
4.045.02a ud vā̍m pṛ̱kṣāso̱ madhu̍manta īrate̱ rathā̱ aśvā̍sa u̱ṣaso̱ vyu̍ṣṭiṣu |
4.045.02c a̱po̱rṇu̱vanta̱s tama̱ ā parī̍vṛta̱ṁ sva1̱̍r ṇa śu̱kraṁ ta̱nvanta̱ ā raja̍ḥ ||

4.045.03a मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युञ्जाथां॒ रथ॑म् ।
4.045.03c आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं॑ वहेथे॒ मधु॑मन्तमश्विना ॥
4.045.03a madhva̍ḥ pibatam madhu̱pebhi̍r ā̱sabhi̍r u̱ta pri̱yam madhu̍ne yuñjāthā̱ṁ ratha̍m |
4.045.03c ā va̍rta̱nim madhu̍nā jinvathas pa̱tho dṛti̍ṁ vahethe̱ madhu̍mantam aśvinā ||

4.045.04a हं॒सासो॒ ये वां॒ मधु॑मन्तो अ॒स्रिधो॒ हिर॑ण्यपर्णा उ॒हुव॑ उष॒र्बुधः॑ ।
4.045.04c उ॒द॒प्रुतो॑ म॒न्दिनो॑ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ॥
4.045.04a ha̱ṁsāso̱ ye vā̱m madhu̍manto a̱sridho̱ hira̍ṇyaparṇā u̱huva̍ uṣa̱rbudha̍ḥ |
4.045.04c u̱da̱pruto̍ ma̱ndino̍ mandini̱spṛśo̱ madhvo̱ na makṣa̱ḥ sava̍nāni gacchathaḥ ||

4.045.05a स्व॒ध्व॒रासो॒ मधु॑मन्तो अ॒ग्नय॑ उ॒स्रा ज॑रन्ते॒ प्रति॒ वस्तो॑र॒श्विना॑ ।
4.045.05c यन्नि॒क्तह॑स्तस्त॒रणि॑र्विचक्ष॒णः सोमं॑ सु॒षाव॒ मधु॑मन्त॒मद्रि॑भिः ॥
4.045.05a sva̱dhva̱rāso̱ madhu̍manto a̱gnaya̍ u̱srā ja̍rante̱ prati̱ vasto̍r a̱śvinā̍ |
4.045.05c yan ni̱ktaha̍stas ta̱raṇi̍r vicakṣa̱ṇaḥ soma̍ṁ su̱ṣāva̱ madhu̍manta̱m adri̍bhiḥ ||

4.045.06a आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वतः॒ स्व१॒॑र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ ।
4.045.06c सूर॑श्चि॒दश्वा॑न्युयुजा॒न ई॑यते॒ विश्वाँ॒ अनु॑ स्व॒धया॑ चेतथस्प॒थः ॥
4.045.06a ā̱ke̱ni̱pāso̱ aha̍bhi̱r davi̍dhvata̱ḥ sva1̱̍r ṇa śu̱kraṁ ta̱nvanta̱ ā raja̍ḥ |
4.045.06c sūra̍ś ci̱d aśvā̍n yuyujā̱na ī̍yate̱ viśvā̱m̐ anu̍ sva̱dhayā̍ cetathas pa̱thaḥ ||

4.045.07a प्र वा॑मवोचमश्विना धियं॒धा रथः॒ स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ ।
4.045.07c येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्म॑न्तं त॒रणिं॑ भो॒जमच्छ॑ ॥
4.045.07a pra vā̍m avocam aśvinā dhiya̱ṁdhā ratha̱ḥ svaśvo̍ a̱jaro̱ yo asti̍ |
4.045.07c yena̍ sa̱dyaḥ pari̱ rajā̍ṁsi yā̱tho ha̱viṣma̍ntaṁ ta̱raṇi̍m bho̱jam accha̍ ||



4.046.01a अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु ।
4.046.01c त्वं हि पू॑र्व॒पा असि॑ ॥
4.046.01a agra̍m pibā̱ madhū̍nāṁ su̱taṁ vā̍yo̱ divi̍ṣṭiṣu |
4.046.01c tvaṁ hi pū̍rva̱pā asi̍ ||

4.046.02a श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इन्द्र॑सारथिः ।
4.046.02c वायो॑ सु॒तस्य॑ तृम्पतम् ॥
4.046.02a śa̱tenā̍ no a̱bhiṣṭi̍bhir ni̱yutvā̱m̐ indra̍sārathiḥ |
4.046.02c vāyo̍ su̱tasya̍ tṛmpatam ||

4.046.03a आ वां॑ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू अ॒भि प्रयः॑ ।
4.046.03c वह॑न्तु॒ सोम॑पीतये ॥
4.046.03a ā vā̍ṁ sa̱hasra̱ṁ hara̍ya̱ indra̍vāyū a̱bhi praya̍ḥ |
4.046.03c vaha̍ntu̱ soma̍pītaye ||

4.046.04a रथं॒ हिर॑ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् ।
4.046.04c आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥
4.046.04a ratha̱ṁ hira̍ṇyavandhura̱m indra̍vāyū svadhva̱ram |
4.046.04c ā hi sthātho̍ divi̱spṛśa̍m ||

4.046.05a रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् ।
4.046.05c इन्द्र॑वायू इ॒हा ग॑तम् ॥
4.046.05a rathe̍na pṛthu̱pāja̍sā dā̱śvāṁsa̱m upa̍ gacchatam |
4.046.05c indra̍vāyū i̱hā ga̍tam ||

4.046.06a इन्द्र॑वायू अ॒यं सु॒तस्तं दे॒वेभिः॑ स॒जोष॑सा ।
4.046.06c पिब॑तं दा॒शुषो॑ गृ॒हे ॥
4.046.06a indra̍vāyū a̱yaṁ su̱tas taṁ de̱vebhi̍ḥ sa̱joṣa̍sā |
4.046.06c piba̍taṁ dā̱śuṣo̍ gṛ̱he ||

4.046.07a इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् ।
4.046.07c इ॒ह वां॒ सोम॑पीतये ॥
4.046.07a i̱ha pra̱yāṇa̍m astu vā̱m indra̍vāyū vi̱moca̍nam |
4.046.07c i̱ha vā̱ṁ soma̍pītaye ||



4.047.01a वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु ।
4.047.01c आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ॥
4.047.01a vāyo̍ śu̱kro a̍yāmi te̱ madhvo̱ agra̱ṁ divi̍ṣṭiṣu |
4.047.01c ā yā̍hi̱ soma̍pītaye spā̱rho de̍va ni̱yutva̍tā ||

4.047.02a इन्द्र॑श्च वायवेषां॒ सोमा॑नां पी॒तिम॑र्हथः ।
4.047.02c यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥
4.047.02a indra̍ś ca vāyav eṣā̱ṁ somā̍nām pī̱tim a̍rhathaḥ |
4.047.02c yu̱vāṁ hi yantīnda̍vo ni̱mnam āpo̱ na sa̱dhrya̍k ||

4.047.03a वाय॒विन्द्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती ।
4.047.03c नि॒युत्व॑न्ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये ॥
4.047.03a vāya̱v indra̍ś ca śu̱ṣmiṇā̍ sa̱ratha̍ṁ śavasas patī |
4.047.03c ni̱yutva̍ntā na ū̱taya̱ ā yā̍ta̱ṁ soma̍pītaye ||

4.047.04a या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।
4.047.04c अ॒स्मे ता य॑ज्ञवाह॒सेन्द्र॑वायू॒ नि य॑च्छतम् ॥
4.047.04a yā vā̱ṁ santi̍ puru̱spṛho̍ ni̱yuto̍ dā̱śuṣe̍ narā |
4.047.04c a̱sme tā ya̍jñavāha̱sendra̍vāyū̱ ni ya̍cchatam ||



4.048.01a वि॒हि होत्रा॒ अवी॑ता॒ विपो॒ न रायो॑ अ॒र्यः ।
4.048.01c वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥
4.048.01a vi̱hi hotrā̱ avī̍tā̱ vipo̱ na rāyo̍ a̱ryaḥ |
4.048.01c vāya̱v ā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ ||

4.048.02a नि॒र्यु॒वा॒णो अश॑स्तीर्नि॒युत्वाँ॒ इन्द्र॑सारथिः ।
4.048.02c वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥
4.048.02a ni̱ryu̱vā̱ṇo aśa̍stīr ni̱yutvā̱m̐ indra̍sārathiḥ |
4.048.02c vāya̱v ā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ ||

4.048.03a अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते॑ वि॒श्वपे॑शसा ।
4.048.03c वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥
4.048.03a anu̍ kṛ̱ṣṇe vasu̍dhitī ye̱māte̍ vi̱śvape̍śasā |
4.048.03c vāya̱v ā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ ||

4.048.04a वह॑न्तु त्वा मनो॒युजो॑ यु॒क्तासो॑ नव॒तिर्नव॑ ।
4.048.04c वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥
4.048.04a vaha̍ntu tvā mano̱yujo̍ yu̱ktāso̍ nava̱tir nava̍ |
4.048.04c vāya̱v ā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ ||

4.048.05a वायो॑ श॒तं हरी॑णां यु॒वस्व॒ पोष्या॑णाम् ।
4.048.05c उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥
4.048.05a vāyo̍ śa̱taṁ harī̍ṇāṁ yu̱vasva̱ poṣyā̍ṇām |
4.048.05c u̱ta vā̍ te saha̱sriṇo̱ ratha̱ ā yā̍tu̱ pāja̍sā ||



4.049.01a इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती ।
4.049.01c उ॒क्थं मद॑श्च शस्यते ॥
4.049.01a i̱daṁ vā̍m ā̱sye̍ ha̱viḥ pri̱yam i̍ndrābṛhaspatī |
4.049.01c u̱ktham mada̍ś ca śasyate ||

4.049.02a अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती ।
4.049.02c चारु॒र्मदा॑य पी॒तये॑ ॥
4.049.02a a̱yaṁ vā̱m pari̍ ṣicyate̱ soma̍ indrābṛhaspatī |
4.049.02c cāru̱r madā̍ya pī̱taye̍ ||

4.049.03a आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम् ।
4.049.03c सो॒म॒पा सोम॑पीतये ॥
4.049.03a ā na̍ indrābṛhaspatī gṛ̱ham indra̍ś ca gacchatam |
4.049.03c so̱ma̱pā soma̍pītaye ||

4.049.04a अ॒स्मे इ॑न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन॑म् ।
4.049.04c अश्वा॑वन्तं सह॒स्रिण॑म् ॥
4.049.04a a̱sme i̍ndrābṛhaspatī ra̱yiṁ dha̍ttaṁ śata̱gvina̍m |
4.049.04c aśvā̍vantaṁ saha̱sriṇa̍m ||

4.049.05a इन्द्रा॒बृह॒स्पती॑ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे ।
4.049.05c अ॒स्य सोम॑स्य पी॒तये॑ ॥
4.049.05a indrā̱bṛha̱spatī̍ va̱yaṁ su̱te gī̱rbhir ha̍vāmahe |
4.049.05c a̱sya soma̍sya pī̱taye̍ ||

4.049.06a सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो॑ गृ॒हे ।
4.049.06c मा॒दये॑थां॒ तदो॑कसा ॥
4.049.06a soma̍m indrābṛhaspatī̱ piba̍taṁ dā̱śuṣo̍ gṛ̱he |
4.049.06c mā̱daye̍thā̱ṁ tado̍kasā ||



4.050.01a यस्त॒स्तम्भ॒ सह॑सा॒ वि ज्मो अन्ता॒न्बृह॒स्पति॑स्त्रिषध॒स्थो रवे॑ण ।
4.050.01c तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या॑नाः पु॒रो विप्रा॑ दधिरे म॒न्द्रजि॑ह्वम् ॥
4.050.01a yas ta̱stambha̱ saha̍sā̱ vi jmo antā̱n bṛha̱spati̍s triṣadha̱stho rave̍ṇa |
4.050.01c tam pra̱tnāsa̱ ṛṣa̍yo̱ dīdhyā̍nāḥ pu̱ro viprā̍ dadhire ma̱ndraji̍hvam ||

4.050.02a धु॒नेत॑यः सुप्रके॒तं मद॑न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे ।
4.050.02c पृष॑न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ॥
4.050.02a dhu̱neta̍yaḥ suprake̱tam mada̍nto̱ bṛha̍spate a̱bhi ye na̍s tata̱sre |
4.050.02c pṛṣa̍ntaṁ sṛ̱pram ada̍bdham ū̱rvam bṛha̍spate̱ rakṣa̍tād asya̱ yoni̍m ||

4.050.03a बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे॑दुः ।
4.050.03c तुभ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्वः॑ श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥
4.050.03a bṛha̍spate̱ yā pa̍ra̱mā pa̍rā̱vad ata̱ ā ta̍ ṛta̱spṛśo̱ ni ṣe̍duḥ |
4.050.03c tubhya̍ṁ khā̱tā a̍va̱tā adri̍dugdhā̱ madhva̍ḥ ścotanty a̱bhito̍ vira̱pśam ||

4.050.04a बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो॑मन् ।
4.050.04c स॒प्तास्य॑स्तुविजा॒तो रवे॑ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां॑सि ॥
4.050.04a bṛha̱spati̍ḥ pratha̱maṁ jāya̍māno ma̱ho jyoti̍ṣaḥ para̱me vyo̍man |
4.050.04c sa̱ptāsya̍s tuvijā̱to rave̍ṇa̱ vi sa̱ptara̍śmir adhama̱t tamā̍ṁsi ||

4.050.05a स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे॑ण ।
4.050.05c बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥
4.050.05a sa su̱ṣṭubhā̱ sa ṛkva̍tā ga̱ṇena̍ va̱laṁ ru̍roja phali̱gaṁ rave̍ṇa |
4.050.05c bṛha̱spati̍r u̱sriyā̍ havya̱sūda̱ḥ kani̍krada̱d vāva̍śatī̱r ud ā̍jat ||

4.050.06a ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ ।
4.050.06c बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
4.050.06a e̱vā pi̱tre vi̱śvade̍vāya̱ vṛṣṇe̍ ya̱jñair vi̍dhema̱ nama̍sā ha̱virbhi̍ḥ |
4.050.06c bṛha̍spate supra̱jā vī̱rava̍nto va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||

4.050.07a स इद्राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे॑ण तस्थाव॒भि वी॒र्ये॑ण ।
4.050.07c बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वन्द॑ते पूर्व॒भाज॑म् ॥
4.050.07a sa id rājā̱ prati̍janyāni̱ viśvā̱ śuṣme̍ṇa tasthāv a̱bhi vī̱rye̍ṇa |
4.050.07c bṛha̱spati̱ṁ yaḥ subhṛ̍tam bi̱bharti̍ valgū̱yati̱ vanda̍te pūrva̱bhāja̍m ||

4.050.08a स इत्क्षे॑ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒ इळा॑ पिन्वते विश्व॒दानी॑म् ।
4.050.08c तस्मै॒ विशः॑ स्व॒यमे॒वा न॑मन्ते॒ यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ॥
4.050.08a sa it kṣe̍ti̱ sudhi̍ta̱ oka̍si̱ sve tasmā̱ iḻā̍ pinvate viśva̱dānī̍m |
4.050.08c tasmai̱ viśa̍ḥ sva̱yam e̱vā na̍mante̱ yasmi̍n bra̱hmā rāja̍ni̱ pūrva̱ eti̍ ||

4.050.09a अप्र॑तीतो जयति॒ सं धना॑नि॒ प्रति॑जन्यान्यु॒त या सज॑न्या ।
4.050.09c अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वन्ति दे॒वाः ॥
4.050.09a apra̍tīto jayati̱ saṁ dhanā̍ni̱ prati̍janyāny u̱ta yā saja̍nyā |
4.050.09c a̱va̱syave̱ yo vari̍vaḥ kṛ̱ṇoti̍ bra̱hmaṇe̱ rājā̱ tam a̍vanti de̱vāḥ ||

4.050.10a इन्द्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू ।
4.050.10c आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ॥
4.050.10a indra̍ś ca̱ soma̍m pibatam bṛhaspate̱ 'smin ya̱jñe ma̍ndasā̱nā vṛ̍ṣaṇvasū |
4.050.10c ā vā̍ṁ viśa̱ntv inda̍vaḥ svā̱bhuvo̱ 'sme ra̱yiṁ sarva̍vīra̱ṁ ni ya̍cchatam ||

4.050.11a बृह॑स्पत इन्द्र॒ वर्ध॑तं नः॒ सचा॒ सा वां॑ सुम॒तिर्भू॑त्व॒स्मे ।
4.050.11c अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥
4.050.11a bṛha̍spata indra̱ vardha̍taṁ na̱ḥ sacā̱ sā vā̍ṁ suma̱tir bhū̍tv a̱sme |
4.050.11c a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱tam pura̍ṁdhīr jaja̱stam a̱ryo va̱nuṣā̱m arā̍tīḥ ||



4.051.01a इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात् ।
4.051.01c नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥
4.051.01a i̱dam u̱ tyat pu̍ru̱tama̍m pu̱rastā̱j jyoti̱s tama̍so va̱yunā̍vad asthāt |
4.051.01c nū̱naṁ di̱vo du̍hi̱taro̍ vibhā̱tīr gā̱tuṁ kṛ̍ṇavann u̱ṣaso̱ janā̍ya ||

4.051.02a अस्थु॑रु चि॒त्रा उ॒षसः॑ पु॒रस्ता॑न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ ।
4.051.02c व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती॑रव्र॒ञ्छुच॑यः पाव॒काः ॥
4.051.02a asthu̍r u ci̱trā u̱ṣasa̍ḥ pu̱rastā̍n mi̱tā i̍va̱ svara̍vo 'dhva̱reṣu̍ |
4.051.02c vy ū̍ vra̱jasya̱ tama̍so̱ dvāro̱cchantī̍r avra̱ñ chuca̍yaḥ pāva̱kāḥ ||

4.051.03a उ॒च्छन्ती॑र॒द्य चि॑तयन्त भो॒जान्रा॑धो॒देया॑यो॒षसो॑ म॒घोनीः॑ ।
4.051.03c अ॒चि॒त्रे अ॒न्तः प॒णयः॑ सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ॥
4.051.03a u̱cchantī̍r a̱dya ci̍tayanta bho̱jān rā̍dho̱deyā̍yo̱ṣaso̍ ma̱ghonī̍ḥ |
4.051.03c a̱ci̱tre a̱ntaḥ pa̱ṇaya̍ḥ sasa̱ntv abu̍dhyamānā̱s tama̍so̱ vima̍dhye ||

4.051.04a कु॒वित्स दे॑वीः स॒नयो॒ नवो॑ वा॒ यामो॑ बभू॒यादु॑षसो वो अ॒द्य ।
4.051.04c येना॒ नव॑ग्वे॒ अङ्गि॑रे॒ दश॑ग्वे स॒प्तास्ये॑ रेवती रे॒वदू॒ष ॥
4.051.04a ku̱vit sa de̍vīḥ sa̱nayo̱ navo̍ vā̱ yāmo̍ babhū̱yād u̍ṣaso vo a̱dya |
4.051.04c yenā̱ nava̍gve̱ aṅgi̍re̱ daśa̍gve sa̱ptāsye̍ revatī re̱vad ū̱ṣa ||

4.051.05a यू॒यं हि दे॑वीर्ऋत॒युग्भि॒रश्वैः॑ परिप्रया॒थ भुव॑नानि स॒द्यः ।
4.051.05c प्र॒बो॒धय॑न्तीरुषसः स॒सन्तं॑ द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य जी॒वम् ॥
4.051.05a yū̱yaṁ hi de̍vīr ṛta̱yugbhi̱r aśvai̍ḥ pariprayā̱tha bhuva̍nāni sa̱dyaḥ |
4.051.05c pra̱bo̱dhaya̍ntīr uṣasaḥ sa̱santa̍ṁ dvi̱pāc catu̍ṣpāc ca̱rathā̍ya jī̱vam ||

4.051.06a क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया॑ वि॒धाना॑ विद॒धुर्ऋ॑भू॒णाम् ।
4.051.06c शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चर॑न्ति॒ न वि ज्ञा॑यन्ते स॒दृशी॑रजु॒र्याः ॥
4.051.06a kva̍ svid āsāṁ kata̱mā pu̍rā̱ṇī yayā̍ vi̱dhānā̍ vida̱dhur ṛ̍bhū̱ṇām |
4.051.06c śubha̱ṁ yac chu̱bhrā u̱ṣasa̱ś cara̍nti̱ na vi jñā̍yante sa̱dṛśī̍r aju̱ryāḥ ||

4.051.07a ता घा॒ ता भ॒द्रा उ॒षसः॑ पु॒रासु॑रभि॒ष्टिद्यु॑म्ना ऋ॒तजा॑तसत्याः ।
4.051.07c यास्वी॑जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न्द्रवि॑णं स॒द्य आप॑ ॥
4.051.07a tā ghā̱ tā bha̱drā u̱ṣasa̍ḥ pu̱rāsu̍r abhi̱ṣṭidyu̍mnā ṛ̱tajā̍tasatyāḥ |
4.051.07c yāsv ī̍jā̱naḥ śa̍śamā̱na u̱kthaiḥ stu̱vañ chaṁsa̱n dravi̍ṇaṁ sa̱dya āpa̍ ||

4.051.08a ता आ च॑रन्ति सम॒ना पु॒रस्ता॑त्समा॒नतः॑ सम॒ना प॑प्रथा॒नाः ।
4.051.08c ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा॑ उ॒षसो॑ जरन्ते ॥
4.051.08a tā ā ca̍ranti sama̱nā pu̱rastā̍t samā̱nata̍ḥ sama̱nā pa̍prathā̱nāḥ |
4.051.08c ṛ̱tasya̍ de̱vīḥ sada̍so budhā̱nā gavā̱ṁ na sargā̍ u̱ṣaso̍ jarante ||

4.051.09a ता इन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नीरमी॑तवर्णा उ॒षस॑श्चरन्ति ।
4.051.09c गूह॑न्ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभिः॒ शुच॑यो रुचा॒नाः ॥
4.051.09a tā in nv e̱3̱̍va sa̍ma̱nā sa̍mā̱nīr amī̍tavarṇā u̱ṣasa̍ś caranti |
4.051.09c gūha̍ntī̱r abhva̱m asi̍ta̱ṁ ruśa̍dbhiḥ śu̱krās ta̱nūbhi̱ḥ śuca̍yo rucā̱nāḥ ||

4.051.10a र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जाव॑न्तं यच्छता॒स्मासु॑ देवीः ।
4.051.10c स्यो॒नादा वः॑ प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
4.051.10a ra̱yiṁ di̍vo duhitaro vibhā̱tīḥ pra̱jāva̍ntaṁ yacchatā̱smāsu̍ devīḥ |
4.051.10c syo̱nād ā va̍ḥ prati̱budhya̍mānāḥ su̱vīrya̍sya̱ pata̍yaḥ syāma ||

4.051.11a तद्वो॑ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके॑तुः ।
4.051.11c व॒यं स्या॑म य॒शसो॒ जने॑षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ॥
4.051.11a tad vo̍ divo duhitaro vibhā̱tīr upa̍ bruva uṣaso ya̱jñake̍tuḥ |
4.051.11c va̱yaṁ syā̍ma ya̱śaso̱ jane̍ṣu̱ tad dyauś ca̍ dha̱ttām pṛ̍thi̱vī ca̍ de̱vī ||



4.052.01a प्रति॒ ष्या सू॒नरी॒ जनी॑ व्यु॒च्छन्ती॒ परि॒ स्वसुः॑ ।
4.052.01c दि॒वो अ॑दर्शि दुहि॒ता ॥
4.052.01a prati̱ ṣyā sū̱narī̱ janī̍ vyu̱cchantī̱ pari̱ svasu̍ḥ |
4.052.01c di̱vo a̍darśi duhi̱tā ||

4.052.02a अश्वे॑व चि॒त्रारु॑षी मा॒ता गवा॑मृ॒ताव॑री ।
4.052.02c सखा॑भूद॒श्विनो॑रु॒षाः ॥
4.052.02a aśve̍va ci̱trāru̍ṣī mā̱tā gavā̍m ṛ̱tāva̍rī |
4.052.02c sakhā̍bhūd a̱śvino̍r u̱ṣāḥ ||

4.052.03a उ॒त सखा॑स्य॒श्विनो॑रु॒त मा॒ता गवा॑मसि ।
4.052.03c उ॒तोषो॒ वस्व॑ ईशिषे ॥
4.052.03a u̱ta sakhā̍sy a̱śvino̍r u̱ta mā̱tā gavā̍m asi |
4.052.03c u̱toṣo̱ vasva̍ īśiṣe ||

4.052.04a या॒व॒यद्द्वे॑षसं त्वा चिकि॒त्वित्सू॑नृतावरि ।
4.052.04c प्रति॒ स्तोमै॑रभुत्स्महि ॥
4.052.04a yā̱va̱yaddve̍ṣasaṁ tvā ciki̱tvit sū̍nṛtāvari |
4.052.04c prati̱ stomai̍r abhutsmahi ||

4.052.05a प्रति॑ भ॒द्रा अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः॑ ।
4.052.05c ओषा अ॑प्रा उ॒रु ज्रयः॑ ॥
4.052.05a prati̍ bha̱drā a̍dṛkṣata̱ gavā̱ṁ sargā̱ na ra̱śmaya̍ḥ |
4.052.05c oṣā a̍prā u̱ru jraya̍ḥ ||

4.052.06a आ॒प॒प्रुषी॑ विभावरि॒ व्या॑व॒र्ज्योति॑षा॒ तमः॑ ।
4.052.06c उषो॒ अनु॑ स्व॒धाम॑व ॥
4.052.06a ā̱pa̱pruṣī̍ vibhāvari̱ vy ā̍va̱r jyoti̍ṣā̱ tama̍ḥ |
4.052.06c uṣo̱ anu̍ sva̱dhām a̍va ||

4.052.07a आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् ।
4.052.07c उषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥
4.052.07a ā dyāṁ ta̍noṣi ra̱śmibhi̱r āntari̍kṣam u̱ru pri̱yam |
4.052.07c uṣa̍ḥ śu̱kreṇa̍ śo̱ciṣā̍ ||



4.053.01a तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः ।
4.053.01c छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो॑ म॒हाँ उद॑यान्दे॒वो अ॒क्तुभिः॑ ॥
4.053.01a tad de̱vasya̍ savi̱tur vārya̍m ma̱had vṛ̍ṇī̱mahe̱ asu̍rasya̱ prace̍tasaḥ |
4.053.01c cha̱rdir yena̍ dā̱śuṣe̱ yaccha̍ti̱ tmanā̱ tan no̍ ma̱hām̐ ud a̍yān de̱vo a̱ktubhi̍ḥ ||

4.053.02a दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं॑ द्रा॒पिं प्रति॑ मुञ्चते क॒विः ।
4.053.02c वि॒च॒क्ष॒णः प्र॒थय॑न्नापृ॒णन्नु॒र्वजी॑जनत्सवि॒ता सु॒म्नमु॒क्थ्य॑म् ॥
4.053.02a di̱vo dha̱rtā bhuva̍nasya pra̱jāpa̍tiḥ pi̱śaṅga̍ṁ drā̱pim prati̍ muñcate ka̱viḥ |
4.053.02c vi̱ca̱kṣa̱ṇaḥ pra̱thaya̍nn āpṛ̱ṇann u̱rv ajī̍janat savi̱tā su̱mnam u̱kthya̍m ||

4.053.03a आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे ।
4.053.03c प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥
4.053.03a āprā̱ rajā̍ṁsi di̱vyāni̱ pārthi̍vā̱ śloka̍ṁ de̱vaḥ kṛ̍ṇute̱ svāya̱ dharma̍ṇe |
4.053.03c pra bā̱hū a̍srāk savi̱tā savī̍mani nive̱śaya̍n prasu̱vann a̱ktubhi̱r jaga̍t ||

4.053.04a अदा॑भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते ।
4.053.04c प्रास्रा॑ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो॑ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ॥
4.053.04a adā̍bhyo̱ bhuva̍nāni pra̱cāka̍śad vra̱tāni̍ de̱vaḥ sa̍vi̱tābhi ra̍kṣate |
4.053.04c prāsrā̍g bā̱hū bhuva̍nasya pra̱jābhyo̍ dhṛ̱tavra̍to ma̱ho ajma̍sya rājati ||

4.053.05a त्रिर॒न्तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां॑सि परि॒भुस्त्रीणि॑ रोच॒ना ।
4.053.05c ति॒स्रो दिवः॑ पृथि॒वीस्ति॒स्र इ॑न्वति त्रि॒भिर्व्र॒तैर॒भि नो॑ रक्षति॒ त्मना॑ ॥
4.053.05a trir a̱ntari̍kṣaṁ savi̱tā ma̍hitva̱nā trī rajā̍ṁsi pari̱bhus trīṇi̍ roca̱nā |
4.053.05c ti̱sro diva̍ḥ pṛthi̱vīs ti̱sra i̍nvati tri̱bhir vra̱tair a̱bhi no̍ rakṣati̱ tmanā̍ ||

4.053.06a बृ॒हत्सु॑म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी ।
4.053.06c स नो॑ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया॑य त्रि॒वरू॑थ॒मंह॑सः ॥
4.053.06a bṛ̱hatsu̍mnaḥ prasavī̱tā ni̱veśa̍no̱ jaga̍taḥ sthā̱tur u̱bhaya̍sya̱ yo va̱śī |
4.053.06c sa no̍ de̱vaḥ sa̍vi̱tā śarma̍ yacchatv a̱sme kṣayā̍ya tri̱varū̍tha̱m aṁha̍saḥ ||

4.053.07a आग॑न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिष॑म् ।
4.053.07c स नः॑ क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव॑न्तं र॒यिम॒स्मे समि॑न्वतु ॥
4.053.07a āga̍n de̱va ṛ̱tubhi̱r vardha̍tu̱ kṣaya̱ṁ dadhā̍tu naḥ savi̱tā su̍pra̱jām iṣa̍m |
4.053.07c sa na̍ḥ kṣa̱pābhi̱r aha̍bhiś ca jinvatu pra̱jāva̍ntaṁ ra̱yim a̱sme sam i̍nvatu ||



4.054.01a अभू॑द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ ।
4.054.01c वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॒ श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ॥
4.054.01a abhū̍d de̱vaḥ sa̍vi̱tā vandyo̱ nu na̍ i̱dānī̱m ahna̍ upa̱vācyo̱ nṛbhi̍ḥ |
4.054.01c vi yo ratnā̱ bhaja̍ti māna̱vebhya̱ḥ śreṣṭha̍ṁ no̱ atra̱ dravi̍ṇa̱ṁ yathā̱ dadha̍t ||

4.054.02a दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मम् ।
4.054.02c आदिद्दा॒मानं॑ सवित॒र्व्यू॑र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥
4.054.02a de̱vebhyo̱ hi pra̍tha̱maṁ ya̱jñiye̍bhyo 'mṛta̱tvaṁ su̱vasi̍ bhā̱gam u̍tta̱mam |
4.054.02c ād id dā̱māna̍ṁ savita̱r vy ū̍rṇuṣe 'nūcī̱nā jī̍vi̱tā mānu̍ṣebhyaḥ ||

4.054.03a अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षैः॒ प्रभू॑ती पूरुष॒त्वता॑ ।
4.054.03c दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः ॥
4.054.03a aci̍ttī̱ yac ca̍kṛ̱mā daivye̱ jane̍ dī̱nair dakṣai̱ḥ prabhū̍tī pūruṣa̱tvatā̍ |
4.054.03c de̱veṣu̍ ca savita̱r mānu̍ṣeṣu ca̱ tvaṁ no̱ atra̍ suvatā̱d anā̍gasaḥ ||

4.054.04a न प्र॒मिये॑ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ ।
4.054.04c यत्पृ॑थि॒व्या वरि॑म॒न्ना स्व॑ङ्गु॒रिर्वर्ष्म॑न्दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ॥
4.054.04a na pra̱miye̍ savi̱tur daivya̍sya̱ tad yathā̱ viśva̱m bhuva̍naṁ dhārayi̱ṣyati̍ |
4.054.04c yat pṛ̍thi̱vyā vari̍ma̱nn ā sva̍ṅgu̱rir varṣma̍n di̱vaḥ su̱vati̍ sa̱tyam a̍sya̱ tat ||

4.054.05a इन्द्र॑ज्येष्ठान्बृ॒हद्भ्यः॒ पर्व॑तेभ्यः॒ क्षयाँ॑ एभ्यः सुवसि प॒स्त्या॑वतः ।
4.054.05c यथा॑यथा प॒तय॑न्तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ॥
4.054.05a indra̍jyeṣṭhān bṛ̱hadbhya̱ḥ parva̍tebhya̱ḥ kṣayā̍m̐ ebhyaḥ suvasi pa̱styā̍vataḥ |
4.054.05c yathā̍-yathā pa̱taya̍nto viyemi̱ra e̱vaiva ta̍sthuḥ savitaḥ sa̱vāya̍ te ||

4.054.06a ये ते॒ त्रिरह॑न्त्सवितः स॒वासो॑ दि॒वेदि॑वे॒ सौभ॑गमासु॒वन्ति॑ ।
4.054.06c इन्द्रो॒ द्यावा॑पृथि॒वी सिन्धु॑र॒द्भिरा॑दि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥
4.054.06a ye te̱ trir aha̍n savitaḥ sa̱vāso̍ di̱ve-di̍ve̱ saubha̍gam āsu̱vanti̍ |
4.054.06c indro̱ dyāvā̍pṛthi̱vī sindhu̍r a̱dbhir ā̍di̱tyair no̱ adi̍ti̱ḥ śarma̍ yaṁsat ||



4.055.01a को व॑स्त्रा॒ता व॑सवः॒ को व॑रू॒ता द्यावा॑भूमी अदिते॒ त्रासी॑थां नः ।
4.055.01c सही॑यसो वरुण मित्र॒ मर्ता॒त्को वो॑ऽध्व॒रे वरि॑वो धाति देवाः ॥
4.055.01a ko va̍s trā̱tā va̍sava̱ḥ ko va̍rū̱tā dyāvā̍bhūmī adite̱ trāsī̍thāṁ naḥ |
4.055.01c sahī̍yaso varuṇa mitra̱ martā̱t ko vo̍ 'dhva̱re vari̍vo dhāti devāḥ ||

4.055.02a प्र ये धामा॑नि पू॒र्व्याण्यर्चा॒न्वि यदु॒च्छान्वि॑यो॒तारो॒ अमू॑राः ।
4.055.02c वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा ऋ॒तधी॑तयो रुरुचन्त द॒स्माः ॥
4.055.02a pra ye dhāmā̍ni pū̱rvyāṇy arcā̱n vi yad u̱cchān vi̍yo̱tāro̱ amū̍rāḥ |
4.055.02c vi̱dhā̱tāro̱ vi te da̍dhu̱r aja̍srā ṛ̱tadhī̍tayo rurucanta da̱smāḥ ||

4.055.03a प्र प॒स्त्या॒३॒॑मदि॑तिं॒ सिन्धु॑म॒र्कैः स्व॒स्तिमी॑ळे स॒ख्याय॑ दे॒वीम् ।
4.055.03c उ॒भे यथा॑ नो॒ अह॑नी नि॒पात॑ उ॒षासा॒नक्ता॑ करता॒मद॑ब्धे ॥
4.055.03a pra pa̱styā̱3̱̍m adi̍ti̱ṁ sindhu̍m a̱rkaiḥ sva̱stim ī̍ḻe sa̱khyāya̍ de̱vīm |
4.055.03c u̱bhe yathā̍ no̱ aha̍nī ni̱pāta̍ u̱ṣāsā̱naktā̍ karatā̱m ada̍bdhe ||

4.055.04a व्य॑र्य॒मा वरु॑णश्चेति॒ पन्था॑मि॒षस्पतिः॑ सुवि॒तं गा॒तुम॒ग्निः ।
4.055.04c इन्द्रा॑विष्णू नृ॒वदु॒ षु स्तवा॑ना॒ शर्म॑ नो यन्त॒मम॑व॒द्वरू॑थम् ॥
4.055.04a vy a̍rya̱mā varu̍ṇaś ceti̱ panthā̍m i̱ṣas pati̍ḥ suvi̱taṁ gā̱tum a̱gniḥ |
4.055.04c indrā̍viṣṇū nṛ̱vad u̱ ṣu stavā̍nā̱ śarma̍ no yanta̱m ama̍va̱d varū̍tham ||

4.055.05a आ पर्व॑तस्य म॒रुता॒मवां॑सि दे॒वस्य॑ त्रा॒तुर॑व्रि॒ भग॑स्य ।
4.055.05c पात्पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया॑दु॒त न॑ उरुष्येत् ॥
4.055.05a ā parva̍tasya ma̱rutā̱m avā̍ṁsi de̱vasya̍ trā̱tur a̍vri̱ bhaga̍sya |
4.055.05c pāt pati̱r janyā̱d aṁha̍so no mi̱tro mi̱triyā̍d u̱ta na̍ uruṣyet ||

4.055.06a नू रो॑दसी॒ अहि॑ना बु॒ध्न्ये॑न स्तुवी॒त दे॑वी॒ अप्ये॑भिरि॒ष्टैः ।
4.055.06c स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो॑ घ॒र्मस्व॑रसो न॒द्यो॒३॒॑ अप॑ व्रन् ॥
4.055.06a nū ro̍dasī̱ ahi̍nā bu̱dhnye̍na stuvī̱ta de̍vī̱ apye̍bhir i̱ṣṭaiḥ |
4.055.06c sa̱mu̱draṁ na sa̱ṁcara̍ṇe sani̱ṣyavo̍ gha̱rmasva̍raso na̱dyo̱3̱̍ apa̍ vran ||

4.055.07a दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् ।
4.055.07c न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा॑मसि प्र॒मियं॒ सान्व॒ग्नेः ॥
4.055.07a de̱vair no̍ de̱vy adi̍ti̱r ni pā̍tu de̱vas trā̱tā trā̍yatā̱m apra̍yucchan |
4.055.07c na̱hi mi̱trasya̱ varu̍ṇasya dhā̱sim arhā̍masi pra̱miya̱ṁ sānv a̱gneḥ ||

4.055.08a अ॒ग्निरी॑शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य ।
4.055.08c तान्य॒स्मभ्यं॑ रासते ॥
4.055.08a a̱gnir ī̍śe vasa̱vya̍syā̱gnir ma̱haḥ saubha̍gasya |
4.055.08c tāny a̱smabhya̍ṁ rāsate ||

4.055.09a उषो॑ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या॑ पु॒रु ।
4.055.09c अ॒स्मभ्यं॑ वाजिनीवति ॥
4.055.09a uṣo̍ magho̱ny ā va̍ha̱ sūnṛ̍te̱ vāryā̍ pu̱ru |
4.055.09c a̱smabhya̍ṁ vājinīvati ||

4.055.10a तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
4.055.10c इन्द्रो॑ नो॒ राध॒सा ग॑मत् ॥
4.055.10a tat su na̍ḥ savi̱tā bhago̱ varu̍ṇo mi̱tro a̍rya̱mā |
4.055.10c indro̍ no̱ rādha̱sā ga̍mat ||



4.056.01a म॒ही द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे॑ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः ।
4.056.01c यत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवैः॑ ॥
4.056.01a ma̱hī dyāvā̍pṛthi̱vī i̱ha jyeṣṭhe̍ ru̱cā bha̍vatāṁ śu̱caya̍dbhir a̱rkaiḥ |
4.056.01c yat sī̱ṁ vari̍ṣṭhe bṛha̱tī vi̍mi̱nvan ru̱vad dho̱kṣā pa̍prathā̱nebhi̱r evai̍ḥ ||

4.056.02a दे॒वी दे॒वेभि॑र्यज॒ते यज॑त्रै॒रमि॑नती तस्थतुरु॒क्षमा॑णे ।
4.056.02c ऋ॒ताव॑री अ॒द्रुहा॑ दे॒वपु॑त्रे य॒ज्ञस्य॑ ने॒त्री शु॒चय॑द्भिर॒र्कैः ॥
4.056.02a de̱vī de̱vebhi̍r yaja̱te yaja̍trai̱r ami̍natī tasthatur u̱kṣamā̍ṇe |
4.056.02c ṛ̱tāva̍rī a̱druhā̍ de̱vapu̍tre ya̱jñasya̍ ne̱trī śu̱caya̍dbhir a̱rkaiḥ ||

4.056.03a स इत्स्वपा॒ भुव॑नेष्वास॒ य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ ।
4.056.03c उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके॑ अवं॒शे धीरः॒ शच्या॒ समै॑रत् ॥
4.056.03a sa it svapā̱ bhuva̍neṣv āsa̱ ya i̱me dyāvā̍pṛthi̱vī ja̱jāna̍ |
4.056.03c u̱rvī ga̍bhī̱re raja̍sī su̱meke̍ ava̱ṁśe dhīra̱ḥ śacyā̱ sam ai̍rat ||

4.056.04a नू रो॑दसी बृ॒हद्भि॑र्नो॒ वरू॑थैः॒ पत्नी॑वद्भिरि॒षय॑न्ती स॒जोषाः॑ ।
4.056.04c उ॒रू॒ची विश्वे॑ यज॒ते नि पा॑तं धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
4.056.04a nū ro̍dasī bṛ̱hadbhi̍r no̱ varū̍thai̱ḥ patnī̍vadbhir i̱ṣaya̍ntī sa̱joṣā̍ḥ |
4.056.04c u̱rū̱cī viśve̍ yaja̱te ni pā̍taṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||

4.056.05a प्र वां॒ महि॒ द्यवी॑ अ॒भ्युप॑स्तुतिं भरामहे ।
4.056.05c शुची॒ उप॒ प्रश॑स्तये ॥
4.056.05a pra vā̱m mahi̱ dyavī̍ a̱bhy upa̍stutim bharāmahe |
4.056.05c śucī̱ upa̱ praśa̍staye ||

4.056.06a पु॒ना॒ने त॒न्वा॑ मि॒थः स्वेन॒ दक्षे॑ण राजथः ।
4.056.06c ऊ॒ह्याथे॑ स॒नादृ॒तम् ॥
4.056.06a pu̱nā̱ne ta̱nvā̍ mi̱thaḥ svena̱ dakṣe̍ṇa rājathaḥ |
4.056.06c ū̱hyāthe̍ sa̱nād ṛ̱tam ||

4.056.07a म॒ही मि॒त्रस्य॑ साधथ॒स्तर॑न्ती॒ पिप्र॑ती ऋ॒तम् ।
4.056.07c परि॑ य॒ज्ञं नि षे॑दथुः ॥
4.056.07a ma̱hī mi̱trasya̍ sādhatha̱s tara̍ntī̱ pipra̍tī ṛ̱tam |
4.056.07c pari̍ ya̱jñaṁ ni ṣe̍dathuḥ ||



4.057.01a क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि ।
4.057.01c गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥
4.057.01a kṣetra̍sya̱ pati̍nā va̱yaṁ hi̱tene̍va jayāmasi |
4.057.01c gām aśva̍m poṣayi̱tnv ā sa no̍ mṛḻātī̱dṛśe̍ ||

4.057.02a क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व ।
4.057.02c म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ नः॒ पत॑यो मृळयन्तु ॥
4.057.02a kṣetra̍sya pate̱ madhu̍mantam ū̱rmiṁ dhe̱nur i̍va̱ payo̍ a̱smāsu̍ dhukṣva |
4.057.02c ma̱dhu̱ścuta̍ṁ ghṛ̱tam i̍va̱ supū̍tam ṛ̱tasya̍ na̱ḥ pata̍yo mṛḻayantu ||

4.057.03a मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् ।
4.057.03c क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे॑नं चरेम ॥
4.057.03a madhu̍matī̱r oṣa̍dhī̱r dyāva̱ āpo̱ madhu̍man no bhavatv a̱ntari̍kṣam |
4.057.03c kṣetra̍sya̱ pati̱r madhu̍mān no a̱stv ari̍ṣyanto̱ anv e̍naṁ carema ||

4.057.04a शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम् ।
4.057.04c शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥
4.057.04a śu̱naṁ vā̱hāḥ śu̱naṁ nara̍ḥ śu̱naṁ kṛ̍ṣatu̱ lāṅga̍lam |
4.057.04c śu̱naṁ va̍ra̱trā ba̍dhyantāṁ śu̱nam aṣṭrā̱m ud i̍ṅgaya ||

4.057.05a शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ ।
4.057.05c तेने॒मामुप॑ सिञ्चतम् ॥
4.057.05a śunā̍sīrāv i̱māṁ vāca̍ṁ juṣethā̱ṁ yad di̱vi ca̱krathu̱ḥ paya̍ḥ |
4.057.05c tene̱mām upa̍ siñcatam ||

4.057.06a अ॒र्वाची॑ सुभगे भव॒ सीते॒ वन्दा॑महे त्वा ।
4.057.06c यथा॑ नः सु॒भगास॑सि॒ यथा॑ नः सु॒फलास॑सि ॥
4.057.06a a̱rvācī̍ subhage bhava̱ sīte̱ vandā̍mahe tvā |
4.057.06c yathā̍ naḥ su̱bhagāsa̍si̱ yathā̍ naḥ su̱phalāsa̍si ||

4.057.07a इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु ।
4.057.07c सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ॥
4.057.07a indra̱ḥ sītā̱ṁ ni gṛ̍hṇātu̱ tām pū̱ṣānu̍ yacchatu |
4.057.07c sā na̱ḥ paya̍svatī duhā̱m utta̍rām-uttarā̱ṁ samā̍m ||

4.057.08a शु॒नं नः॒ फाला॒ वि कृ॑षन्तु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः ।
4.057.08c शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् ॥
4.057.08a śu̱naṁ na̱ḥ phālā̱ vi kṛ̍ṣantu̱ bhūmi̍ṁ śu̱naṁ kī̱nāśā̍ a̱bhi ya̍ntu vā̱haiḥ |
4.057.08c śu̱nam pa̱rjanyo̱ madhu̍nā̱ payo̍bhi̱ḥ śunā̍sīrā śu̱nam a̱smāsu̍ dhattam ||



4.058.01a स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑र॒दुपां॒शुना॒ सम॑मृत॒त्वमा॑नट् ।
4.058.01c घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑ ॥
4.058.01a sa̱mu̱drād ū̱rmir madhu̍mā̱m̐ ud ā̍ra̱d upā̱ṁśunā̱ sam a̍mṛta̱tvam ā̍naṭ |
4.058.01c ghṛ̱tasya̱ nāma̱ guhya̱ṁ yad asti̍ ji̱hvā de̱vānā̍m a̱mṛta̍sya̱ nābhi̍ḥ ||

4.058.02a व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
4.058.02c उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृङ्गोऽवमीद्गौ॒र ए॒तत् ॥
4.058.02a va̱yaṁ nāma̱ pra bra̍vāmā ghṛ̱tasyā̱smin ya̱jñe dhā̍rayāmā̱ namo̍bhiḥ |
4.058.02c upa̍ bra̱hmā śṛ̍ṇavac cha̱syamā̍na̱ṁ catu̍ḥśṛṅgo 'vamīd gau̱ra e̱tat ||

4.058.03a च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य ।
4.058.03c त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥
4.058.03a ca̱tvāri̱ śṛṅgā̱ trayo̍ asya̱ pādā̱ dve śī̱rṣe sa̱pta hastā̍so asya |
4.058.03c tridhā̍ ba̱ddho vṛ̍ṣa̱bho ro̍ravīti ma̱ho de̱vo martyā̱m̐ ā vi̍veśa ||

4.058.04a त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।
4.058.04c इन्द्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः ॥
4.058.04a tridhā̍ hi̱tam pa̱ṇibhi̍r gu̱hyamā̍na̱ṁ gavi̍ de̱vāso̍ ghṛ̱tam anv a̍vindan |
4.058.04c indra̱ eka̱ṁ sūrya̱ eka̍ṁ jajāna ve̱nād eka̍ṁ sva̱dhayā̱ niṣ ṭa̍takṣuḥ ||

4.058.05a ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ ।
4.058.05c घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ॥
4.058.05a e̱tā a̍rṣanti̱ hṛdyā̍t samu̱drāc cha̱tavra̍jā ri̱puṇā̱ nāva̱cakṣe̍ |
4.058.05c ghṛ̱tasya̱ dhārā̍ a̱bhi cā̍kaśīmi hira̱ṇyayo̍ veta̱so madhya̍ āsām ||

4.058.06a स॒म्यक्स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।
4.058.06c ए॒ते अ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः ॥
4.058.06a sa̱myak sra̍vanti sa̱rito̱ na dhenā̍ a̱ntar hṛ̱dā mana̍sā pū̱yamā̍nāḥ |
4.058.06c e̱te a̍rṣanty ū̱rmayo̍ ghṛ̱tasya̍ mṛ̱gā i̍va kṣipa̱ṇor īṣa̍māṇāḥ ||

4.058.07a सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः ।
4.058.07c घृ॒तस्य॒ धारा॑ अरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभिः॒ पिन्व॑मानः ॥
4.058.07a sindho̍r iva prādhva̱ne śū̍gha̱nāso̱ vāta̍pramiyaḥ patayanti ya̱hvāḥ |
4.058.07c ghṛ̱tasya̱ dhārā̍ aru̱ṣo na vā̱jī kāṣṭhā̍ bhi̱ndann ū̱rmibhi̱ḥ pinva̍mānaḥ ||

4.058.08a अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषाः॑ कल्या॒ण्य१॒॑ः स्मय॑मानासो अ॒ग्निम् ।
4.058.08c घृ॒तस्य॒ धाराः॑ स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥
4.058.08a a̱bhi pra̍vanta̱ sama̍neva̱ yoṣā̍ḥ kalyā̱ṇya1̱̍ḥ smaya̍mānāso a̱gnim |
4.058.08c ghṛ̱tasya̱ dhārā̍ḥ sa̱midho̍ nasanta̱ tā ju̍ṣā̱ṇo ha̍ryati jā̱tave̍dāḥ ||

4.058.09a क॒न्या॑ इव वह॒तुमेत॒वा उ॑ अ॒ञ्ज्य॑ञ्जा॒ना अ॒भि चा॑कशीमि ।
4.058.09c यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वन्ते ॥
4.058.09a ka̱nyā̍ iva vaha̱tum eta̱vā u̍ a̱ñjy a̍ñjā̱nā a̱bhi cā̍kaśīmi |
4.058.09c yatra̱ soma̍ḥ sū̱yate̱ yatra̍ ya̱jño ghṛ̱tasya̱ dhārā̍ a̱bhi tat pa̍vante ||

4.058.10a अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त ।
4.058.10c इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ॥
4.058.10a a̱bhy a̍rṣata suṣṭu̱tiṁ gavya̍m ā̱jim a̱smāsu̍ bha̱drā dravi̍ṇāni dhatta |
4.058.10c i̱maṁ ya̱jñaṁ na̍yata de̱vatā̍ no ghṛ̱tasya̱ dhārā̱ madhu̍mat pavante ||

4.058.11a धाम॑न्ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य१॒॑न्तरायु॑षि ।
4.058.11c अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ॥
4.058.11a dhāma̍n te̱ viśva̱m bhuva̍na̱m adhi̍ śri̱tam a̱ntaḥ sa̍mu̱dre hṛ̱dy a1̱̍ntar āyu̍ṣi |
4.058.11c a̱pām anī̍ke sami̱the ya ābhṛ̍ta̱s tam a̍śyāma̱ madhu̍mantaṁ ta ū̱rmim ||





5.001.01a अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म् ।
5.001.01c य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥
5.001.01a abo̍dhy a̱gniḥ sa̱midhā̱ janā̍nā̱m prati̍ dhe̱num i̍vāya̱tīm u̱ṣāsa̍m |
5.001.01c ya̱hvā i̍va̱ pra va̱yām u̱jjihā̍nā̱ḥ pra bhā̱nava̍ḥ sisrate̱ nāka̱m accha̍ ||

5.001.02a अबो॑धि॒ होता॑ य॒जथा॑य दे॒वानू॒र्ध्वो अ॒ग्निः सु॒मनाः॑ प्रा॒तर॑स्थात् ।
5.001.02c समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो॑ म॒हान्दे॒वस्तम॑सो॒ निर॑मोचि ॥
5.001.02a abo̍dhi̱ hotā̍ ya̱jathā̍ya de̱vān ū̱rdhvo a̱gniḥ su̱manā̍ḥ prā̱tar a̍sthāt |
5.001.02c sami̍ddhasya̱ ruśa̍d adarśi̱ pājo̍ ma̱hān de̱vas tama̍so̱ nir a̍moci ||

5.001.03a यदीं॑ ग॒णस्य॑ रश॒नामजी॑गः॒ शुचि॑रङ्क्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः ।
5.001.03c आद्दक्षि॑णा युज्यते वाज॒यन्त्यु॑त्ता॒नामू॒र्ध्वो अ॑धयज्जु॒हूभिः॑ ॥
5.001.03a yad ī̍ṁ ga̱ṇasya̍ raśa̱nām ajī̍ga̱ḥ śuci̍r aṅkte̱ śuci̍bhi̱r gobhi̍r a̱gniḥ |
5.001.03c ād dakṣi̍ṇā yujyate vāja̱yanty u̍ttā̱nām ū̱rdhvo a̍dhayaj ju̱hūbhi̍ḥ ||

5.001.04a अ॒ग्निमच्छा॑ देवय॒तां मनां॑सि॒ चक्षूं॑षीव॒ सूर्ये॒ सं च॑रन्ति ।
5.001.04c यदीं॒ सुवा॑ते उ॒षसा॒ विरू॑पे श्वे॒तो वा॒जी जा॑यते॒ अग्रे॒ अह्ना॑म् ॥
5.001.04a a̱gnim acchā̍ devaya̱tām manā̍ṁsi̱ cakṣū̍ṁṣīva̱ sūrye̱ saṁ ca̍ranti |
5.001.04c yad ī̱ṁ suvā̍te u̱ṣasā̱ virū̍pe śve̱to vā̱jī jā̍yate̱ agre̱ ahnā̍m ||

5.001.05a जनि॑ष्ट॒ हि जेन्यो॒ अग्रे॒ अह्नां॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु ।
5.001.05c दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी॑यान् ॥
5.001.05a jani̍ṣṭa̱ hi jenyo̱ agre̱ ahnā̍ṁ hi̱to hi̱teṣv a̍ru̱ṣo vane̍ṣu |
5.001.05c dame̍-dame sa̱pta ratnā̱ dadhā̍no̱ 'gnir hotā̱ ni ṣa̍sādā̱ yajī̍yān ||

5.001.06a अ॒ग्निर्होता॒ न्य॑सीद॒द्यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भा उ॑ लो॒के ।
5.001.06c युवा॑ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥
5.001.06a a̱gnir hotā̱ ny a̍sīda̱d yajī̍yān u̱pasthe̍ mā̱tuḥ su̍ra̱bhā u̍ lo̱ke |
5.001.06c yuvā̍ ka̱viḥ pu̍runi̱ṣṭha ṛ̱tāvā̍ dha̱rtā kṛ̍ṣṭī̱nām u̱ta madhya̍ i̱ddhaḥ ||

5.001.07a प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता॑रमीळते॒ नमो॑भिः ।
5.001.07c आ यस्त॒तान॒ रोद॑सी ऋ॒तेन॒ नित्यं॑ मृजन्ति वा॒जिनं॑ घृ॒तेन॑ ॥
5.001.07a pra ṇu tyaṁ vipra̍m adhva̱reṣu̍ sā̱dhum a̱gniṁ hotā̍ram īḻate̱ namo̍bhiḥ |
5.001.07c ā yas ta̱tāna̱ roda̍sī ṛ̱tena̱ nitya̍m mṛjanti vā̱jina̍ṁ ghṛ̱tena̍ ||

5.001.08a मा॒र्जा॒ल्यो॑ मृज्यते॒ स्वे दमू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो नः॑ ।
5.001.08c स॒हस्र॑शृङ्गो वृष॒भस्तदो॑जा॒ विश्वाँ॑ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ॥
5.001.08a mā̱rjā̱lyo̍ mṛjyate̱ sve damū̍nāḥ kavipraśa̱sto ati̍thiḥ śi̱vo na̍ḥ |
5.001.08c sa̱hasra̍śṛṅgo vṛṣa̱bhas tado̍jā̱ viśvā̍m̐ agne̱ saha̍sā̱ prāsy a̱nyān ||

5.001.09a प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ ।
5.001.09c ई॒ळेन्यो॑ वपु॒ष्यो॑ वि॒भावा॑ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् ॥
5.001.09a pra sa̱dyo a̍gne̱ aty e̍ṣy a̱nyān ā̱vir yasmai̱ cāru̍tamo ba̱bhūtha̍ |
5.001.09c ī̱ḻenyo̍ vapu̱ṣyo̍ vi̱bhāvā̍ pri̱yo vi̱śām ati̍thi̱r mānu̍ṣīṇām ||

5.001.10a तुभ्यं॑ भरन्ति क्षि॒तयो॑ यविष्ठ ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् ।
5.001.10c आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ॥
5.001.10a tubhya̍m bharanti kṣi̱tayo̍ yaviṣṭha ba̱lim a̍gne̱ anti̍ta̱ ota dū̱rāt |
5.001.10c ā bhandi̍ṣṭhasya suma̱tiṁ ci̍kiddhi bṛ̱hat te̍ agne̱ mahi̱ śarma̍ bha̱dram ||

5.001.11a आद्य रथं॑ भानुमो भानु॒मन्त॒मग्ने॒ तिष्ठ॑ यज॒तेभिः॒ सम॑न्तम् ।
5.001.11c वि॒द्वान्प॑थी॒नामु॒र्व१॒॑न्तरि॑क्ष॒मेह दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥
5.001.11a ādya ratha̍m bhānumo bhānu̱manta̱m agne̱ tiṣṭha̍ yaja̱tebhi̱ḥ sama̍ntam |
5.001.11c vi̱dvān pa̍thī̱nām u̱rv a1̱̍ntari̍kṣa̱m eha de̱vān ha̍vi̱radyā̍ya vakṣi ||

5.001.12a अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑ ।
5.001.12c गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी॑व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ॥
5.001.12a avo̍cāma ka̱vaye̱ medhyā̍ya̱ vaco̍ va̱ndāru̍ vṛṣa̱bhāya̱ vṛṣṇe̍ |
5.001.12c gavi̍ṣṭhiro̱ nama̍sā̱ stoma̍m a̱gnau di̱vī̍va ru̱kmam u̍ru̱vyañca̍m aśret ||



5.002.01a कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा॑ बिभर्ति॒ न द॑दाति पि॒त्रे ।
5.002.01c अनी॑कमस्य॒ न मि॒नज्जना॑सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ॥
5.002.01a ku̱mā̱ram mā̱tā yu̍va̱tiḥ samu̍bdha̱ṁ guhā̍ bibharti̱ na da̍dāti pi̱tre |
5.002.01c anī̍kam asya̱ na mi̱naj janā̍saḥ pu̱raḥ pa̍śyanti̱ nihi̍tam ara̱tau ||

5.002.02a कमे॒तं त्वं यु॑वते कुमा॒रं पेषी॑ बिभर्षि॒ महि॑षी जजान ।
5.002.02c पू॒र्वीर्हि गर्भः॑ श॒रदो॑ व॒वर्धाप॑श्यं जा॒तं यदसू॑त मा॒ता ॥
5.002.02a kam e̱taṁ tvaṁ yu̍vate kumā̱ram peṣī̍ bibharṣi̱ mahi̍ṣī jajāna |
5.002.02c pū̱rvīr hi garbha̍ḥ śa̱rado̍ va̱vardhāpa̍śyaṁ jā̱taṁ yad asū̍ta mā̱tā ||

5.002.03a हिर॑ण्यदन्तं॒ शुचि॑वर्णमा॒रात्क्षेत्रा॑दपश्य॒मायु॑धा॒ मिमा॑नम् ।
5.002.03c द॒दा॒नो अ॑स्मा अ॒मृतं॑ वि॒पृक्व॒त्किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ॥
5.002.03a hira̍ṇyadanta̱ṁ śuci̍varṇam ā̱rāt kṣetrā̍d apaśya̱m āyu̍dhā̱ mimā̍nam |
5.002.03c da̱dā̱no a̍smā a̱mṛta̍ṁ vi̱pṛkva̱t kim mām a̍ni̱ndrāḥ kṛ̍ṇavann anu̱kthāḥ ||

5.002.04a क्षेत्रा॑दपश्यं सनु॒तश्चर॑न्तं सु॒मद्यू॒थं न पु॒रु शोभ॑मानम् ।
5.002.04c न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद्यु॑व॒तयो॑ भवन्ति ॥
5.002.04a kṣetrā̍d apaśyaṁ sanu̱taś cara̍ntaṁ su̱mad yū̱thaṁ na pu̱ru śobha̍mānam |
5.002.04c na tā a̍gṛbhra̱nn aja̍niṣṭa̱ hi ṣaḥ pali̍knī̱r id yu̍va̱tayo̍ bhavanti ||

5.002.05a के मे॑ मर्य॒कं वि य॑वन्त॒ गोभि॒र्न येषां॑ गो॒पा अर॑णश्चि॒दास॑ ।
5.002.05c य ईं॑ जगृ॒भुरव॒ ते सृ॑ज॒न्त्वाजा॑ति प॒श्व उप॑ नश्चिकि॒त्वान् ॥
5.002.05a ke me̍ marya̱kaṁ vi ya̍vanta̱ gobhi̱r na yeṣā̍ṁ go̱pā ara̍ṇaś ci̱d āsa̍ |
5.002.05c ya ī̍ṁ jagṛ̱bhur ava̱ te sṛ̍ja̱ntv ājā̍ti pa̱śva upa̍ naś ciki̱tvān ||

5.002.06a व॒सां राजा॑नं वस॒तिं जना॑ना॒मरा॑तयो॒ नि द॑धु॒र्मर्त्ये॑षु ।
5.002.06c ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या॑सो भवन्तु ॥
5.002.06a va̱sāṁ rājā̍naṁ vasa̱tiṁ janā̍nā̱m arā̍tayo̱ ni da̍dhu̱r martye̍ṣu |
5.002.06c brahmā̱ṇy atre̱r ava̱ taṁ sṛ̍jantu nindi̱tāro̱ nindyā̍so bhavantu ||

5.002.07a शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द्यूपा॑दमुञ्चो॒ अश॑मिष्ट॒ हि षः ।
5.002.07c ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न्होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ॥
5.002.07a śuna̍ś ci̱c chepa̱ṁ nidi̍taṁ sa̱hasrā̱d yūpā̍d amuñco̱ aśa̍miṣṭa̱ hi ṣaḥ |
5.002.07c e̱vāsmad a̍gne̱ vi mu̍mugdhi̱ pāśā̱n hota̍ś cikitva i̱ha tū ni̱ṣadya̍ ||

5.002.08a हृ॒णी॒यमा॑नो॒ अप॒ हि मदैयेः॒ प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच ।
5.002.08c इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥
5.002.08a hṛ̱ṇī̱yamā̍no̱ apa̱ hi mad aiye̱ḥ pra me̍ de̱vānā̍ṁ vrata̱pā u̍vāca |
5.002.08c indro̍ vi̱dvām̐ anu̱ hi tvā̍ ca̱cakṣa̱ tenā̱ham a̍gne̱ anu̍śiṣṭa̱ āgā̍m ||

5.002.09a वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा ।
5.002.09c प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ ॥
5.002.09a vi jyoti̍ṣā bṛha̱tā bhā̍ty a̱gnir ā̱vir viśvā̍ni kṛṇute mahi̱tvā |
5.002.09c prāde̍vīr mā̱yāḥ sa̍hate du̱revā̱ḥ śiśī̍te̱ śṛṅge̱ rakṣa̍se vi̱nikṣe̍ ||

5.002.10a उ॒त स्वा॒नासो॑ दि॒वि ष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ ।
5.002.10c मदे॑ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥
5.002.10a u̱ta svā̱nāso̍ di̱vi ṣa̍ntv a̱gnes ti̱gmāyu̍dhā̱ rakṣa̍se̱ hanta̱vā u̍ |
5.002.10c made̍ cid asya̱ pra ru̍janti̱ bhāmā̱ na va̍rante pari̱bādho̱ ade̍vīḥ ||

5.002.11a ए॒तं ते॒ स्तोमं॑ तुविजात॒ विप्रो॒ रथं॒ न धीरः॒ स्वपा॑ अतक्षम् ।
5.002.11c यदीद॑ग्ने॒ प्रति॒ त्वं दे॑व॒ हर्याः॒ स्व॑र्वतीर॒प ए॑ना जयेम ॥
5.002.11a e̱taṁ te̱ stoma̍ṁ tuvijāta̱ vipro̱ ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣam |
5.002.11c yadīd a̍gne̱ prati̱ tvaṁ de̍va̱ haryā̱ḥ sva̍rvatīr a̱pa e̍nā jayema ||

5.002.12a तु॒वि॒ग्रीवो॑ वृष॒भो वा॑वृधा॒नो॑ऽश॒त्र्व१॒॑र्यः सम॑जाति॒ वेदः॑ ।
5.002.12c इती॒मम॒ग्निम॒मृता॑ अवोचन्ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ॥
5.002.12a tu̱vi̱grīvo̍ vṛṣa̱bho vā̍vṛdhā̱no̍ 'śa̱trv a1̱̍ryaḥ sam a̍jāti̱ veda̍ḥ |
5.002.12c itī̱mam a̱gnim a̱mṛtā̍ avocan ba̱rhiṣma̍te̱ mana̍ve̱ śarma̍ yaṁsad dha̱viṣma̍te̱ mana̍ve̱ śarma̍ yaṁsat ||



5.003.01a त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत्त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः ।
5.003.01c त्वे विश्वे॑ सहसस्पुत्र दे॒वास्त्वमिन्द्रो॑ दा॒शुषे॒ मर्त्या॑य ॥
5.003.01a tvam a̍gne̱ varu̍ṇo̱ jāya̍se̱ yat tvam mi̱tro bha̍vasi̱ yat sami̍ddhaḥ |
5.003.01c tve viśve̍ sahasas putra de̱vās tvam indro̍ dā̱śuṣe̱ martyā̍ya ||

5.003.02a त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्वधाव॒न्गुह्यं॑ बिभर्षि ।
5.003.02c अ॒ञ्जन्ति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद्दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ ॥
5.003.02a tvam a̍rya̱mā bha̍vasi̱ yat ka̱nīnā̱ṁ nāma̍ svadhāva̱n guhya̍m bibharṣi |
5.003.02c a̱ñjanti̍ mi̱traṁ sudhi̍ta̱ṁ na gobhi̱r yad dampa̍tī̱ sama̍nasā kṛ̱ṇoṣi̍ ||

5.003.03a तव॑ श्रि॒ये म॒रुतो॑ मर्जयन्त॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रम् ।
5.003.03c प॒दं यद्विष्णो॑रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोना॑म् ॥
5.003.03a tava̍ śri̱ye ma̱ruto̍ marjayanta̱ rudra̱ yat te̱ jani̍ma̱ cāru̍ ci̱tram |
5.003.03c pa̱daṁ yad viṣṇo̍r upa̱maṁ ni̱dhāyi̱ tena̍ pāsi̱ guhya̱ṁ nāma̱ gonā̍m ||

5.003.04a तव॑ श्रि॒या सु॒दृशो॑ देव दे॒वाः पु॒रू दधा॑ना अ॒मृतं॑ सपन्त ।
5.003.04c होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्दश॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ॥
5.003.04a tava̍ śri̱yā su̱dṛśo̍ deva de̱vāḥ pu̱rū dadhā̍nā a̱mṛta̍ṁ sapanta |
5.003.04c hotā̍ram a̱gnim manu̍ṣo̱ ni ṣe̍dur daśa̱syanta̍ u̱śija̱ḥ śaṁsa̍m ā̱yoḥ ||

5.003.05a न त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑या॒न्न काव्यैः॑ प॒रो अ॑स्ति स्वधावः ।
5.003.05c वि॒शश्च॒ यस्या॒ अति॑थि॒र्भवा॑सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ॥
5.003.05a na tvad dhotā̱ pūrvo̍ agne̱ yajī̍yā̱n na kāvyai̍ḥ pa̱ro a̍sti svadhāvaḥ |
5.003.05c vi̱śaś ca̱ yasyā̱ ati̍thi̱r bhavā̍si̱ sa ya̱jñena̍ vanavad deva̱ martā̍n ||

5.003.06a व॒यम॑ग्ने वनुयाम॒ त्वोता॑ वसू॒यवो॑ ह॒विषा॒ बुध्य॑मानाः ।
5.003.06c व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां॑ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ॥
5.003.06a va̱yam a̍gne vanuyāma̱ tvotā̍ vasū̱yavo̍ ha̱viṣā̱ budhya̍mānāḥ |
5.003.06c va̱yaṁ sa̍ma̱rye vi̱dathe̱ṣv ahnā̍ṁ va̱yaṁ rā̱yā sa̍hasas putra̱ martā̍n ||

5.003.07a यो न॒ आगो॑ अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं॑से दधात ।
5.003.07c ज॒ही चि॑कित्वो अ॒भिश॑स्तिमे॒तामग्ने॒ यो नो॑ म॒र्चय॑ति द्व॒येन॑ ॥
5.003.07a yo na̱ āgo̍ a̱bhy eno̱ bharā̱ty adhīd a̱gham a̱ghaśa̍ṁse dadhāta |
5.003.07c ja̱hī ci̍kitvo a̱bhiśa̍stim e̱tām agne̱ yo no̍ ma̱rcaya̍ti dva̱yena̍ ||

5.003.08a त्वाम॒स्या व्युषि॑ देव॒ पूर्वे॑ दू॒तं कृ॑ण्वा॒ना अ॑यजन्त ह॒व्यैः ।
5.003.08c सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा॑नः ॥
5.003.08a tvām a̱syā vyuṣi̍ deva̱ pūrve̍ dū̱taṁ kṛ̍ṇvā̱nā a̍yajanta ha̱vyaiḥ |
5.003.08c sa̱ṁsthe yad a̍gna̱ īya̍se rayī̱ṇāṁ de̱vo martai̱r vasu̍bhir i̱dhyamā̍naḥ ||

5.003.09a अव॑ स्पृधि पि॒तरं॒ योधि॑ वि॒द्वान्पु॒त्रो यस्ते॑ सहसः सून ऊ॒हे ।
5.003.09c क॒दा चि॑कित्वो अ॒भि च॑क्षसे॒ नोऽग्ने॑ क॒दाँ ऋ॑त॒चिद्या॑तयासे ॥
5.003.09a ava̍ spṛdhi pi̱tara̱ṁ yodhi̍ vi̱dvān pu̱tro yas te̍ sahasaḥ sūna ū̱he |
5.003.09c ka̱dā ci̍kitvo a̱bhi ca̍kṣase̱ no 'gne̍ ka̱dām̐ ṛ̍ta̱cid yā̍tayāse ||

5.003.10a भूरि॒ नाम॒ वन्द॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया॑से ।
5.003.10c कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ॥
5.003.10a bhūri̱ nāma̱ vanda̍māno dadhāti pi̱tā va̍so̱ yadi̱ taj jo̱ṣayā̍se |
5.003.10c ku̱vid de̱vasya̱ saha̍sā cakā̱naḥ su̱mnam a̱gnir va̍nate vāvṛdhā̱naḥ ||

5.003.11a त्वम॒ङ्ग ज॑रि॒तारं॑ यविष्ठ॒ विश्वा॑न्यग्ने दुरि॒ताति॑ पर्षि ।
5.003.11c स्ते॒ना अ॑दृश्रन्रि॒पवो॒ जना॒सोऽज्ञा॑तकेता वृजि॒ना अ॑भूवन् ॥
5.003.11a tvam a̱ṅga ja̍ri̱tāra̍ṁ yaviṣṭha̱ viśvā̍ny agne duri̱tāti̍ parṣi |
5.003.11c ste̱nā a̍dṛśran ri̱pavo̱ janā̱so 'jñā̍taketā vṛji̱nā a̍bhūvan ||

5.003.12a इ॒मे यामा॑सस्त्व॒द्रिग॑भूव॒न्वस॑वे वा॒ तदिदागो॑ अवाचि ।
5.003.12c नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा॑ दात् ॥
5.003.12a i̱me yāmā̍sas tva̱drig a̍bhūva̱n vasa̍ve vā̱ tad id āgo̍ avāci |
5.003.12c nāhā̱yam a̱gnir a̱bhiśa̍staye no̱ na rīṣa̍te vāvṛdhā̱naḥ parā̍ dāt ||



5.004.01a त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र म॑न्दे अध्व॒रेषु॑ राजन् ।
5.004.01c त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नाम् ॥
5.004.01a tvām a̍gne̱ vasu̍pati̱ṁ vasū̍nām a̱bhi pra ma̍nde adhva̱reṣu̍ rājan |
5.004.01c tvayā̱ vāja̍ṁ vāja̱yanto̍ jayemā̱bhi ṣyā̍ma pṛtsu̱tīr martyā̍nām ||

5.004.02a ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे ।
5.004.02c सु॒गा॒र्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ॥
5.004.02a ha̱vya̱vāḻ a̱gnir a̱jara̍ḥ pi̱tā no̍ vi̱bhur vi̱bhāvā̍ su̱dṛśī̍ko a̱sme |
5.004.02c su̱gā̱rha̱pa̱tyāḥ sam iṣo̍ didīhy asma̱drya1̱̍k sam mi̍mīhi̱ śravā̍ṁsi ||

5.004.03a वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं॑ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निम् ।
5.004.03c नि होता॑रं विश्व॒विदं॑ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या॑णि ॥
5.004.03a vi̱śāṁ ka̱viṁ vi̱śpati̱m mānu̍ṣīṇā̱ṁ śuci̍m pāva̱kaṁ ghṛ̱tapṛ̍ṣṭham a̱gnim |
5.004.03c ni hotā̍raṁ viśva̱vida̍ṁ dadhidhve̱ sa de̱veṣu̍ vanate̱ vāryā̍ṇi ||

5.004.04a जु॒षस्वा॑ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य ।
5.004.04c जु॒षस्व॑ नः स॒मिधं॑ जातवेद॒ आ च॑ दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥
5.004.04a ju̱ṣasvā̍gna̱ iḻa̍yā sa̱joṣā̱ yata̍māno ra̱śmibhi̱ḥ sūrya̍sya |
5.004.04c ju̱ṣasva̍ naḥ sa̱midha̍ṁ jātaveda̱ ā ca̍ de̱vān ha̍vi̱radyā̍ya vakṣi ||

5.004.05a जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् ।
5.004.05c विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्या॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ॥
5.004.05a juṣṭo̱ damū̍nā̱ ati̍thir duro̱ṇa i̱maṁ no̍ ya̱jñam upa̍ yāhi vi̱dvān |
5.004.05c viśvā̍ agne abhi̱yujo̍ vi̱hatyā̍ śatrūya̱tām ā bha̍rā̱ bhoja̍nāni ||

5.004.06a व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॒॑ स्वायै॑ ।
5.004.06c पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥
5.004.06a va̱dhena̱ dasyu̱m pra hi cā̱taya̍sva̱ vaya̍ḥ kṛṇvā̱nas ta̱nve̱3̱̍ svāyai̍ |
5.004.06c pipa̍rṣi̱ yat sa̍hasas putra de̱vānt so a̍gne pāhi nṛtama̱ vāje̍ a̱smān ||

5.004.07a व॒यं ते॑ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा॑वक भद्रशोचे ।
5.004.07c अ॒स्मे र॒यिं वि॒श्ववा॑रं॒ समि॑न्वा॒स्मे विश्वा॑नि॒ द्रवि॑णानि धेहि ॥
5.004.07a va̱yaṁ te̍ agna u̱kthair vi̍dhema va̱yaṁ ha̱vyaiḥ pā̍vaka bhadraśoce |
5.004.07c a̱sme ra̱yiṁ vi̱śvavā̍ra̱ṁ sam i̍nvā̱sme viśvā̍ni̱ dravi̍ṇāni dhehi ||

5.004.08a अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् ।
5.004.08c व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू॑थेन पाहि ॥
5.004.08a a̱smāka̍m agne adhva̱raṁ ju̍ṣasva̱ saha̍saḥ sūno triṣadhastha ha̱vyam |
5.004.08c va̱yaṁ de̱veṣu̍ su̱kṛta̍ḥ syāma̱ śarma̍ṇā nas tri̱varū̍thena pāhi ||

5.004.09a विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि ।
5.004.09c अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३॒॑ऽस्माकं॑ बोध्यवि॒ता त॒नूना॑म् ॥
5.004.09a viśvā̍ni no du̱rgahā̍ jātaveda̱ḥ sindhu̱ṁ na nā̱vā du̍ri̱tāti̍ parṣi |
5.004.09c agne̍ atri̱van nama̍sā gṛṇā̱no̱3̱̍ 'smāka̍m bodhy avi̱tā ta̱nūnā̍m ||

5.004.10a यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि ।
5.004.10c जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ॥
5.004.10a yas tvā̍ hṛ̱dā kī̱riṇā̱ manya̍mā̱no 'ma̍rtya̱m martyo̱ joha̍vīmi |
5.004.10c jāta̍vedo̱ yaśo̍ a̱smāsu̍ dhehi pra̱jābhi̍r agne amṛta̱tvam a̍śyām ||

5.004.11a यस्मै॒ त्वं सु॒कृते॑ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् ।
5.004.11c अ॒श्विनं॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तं र॒यिं न॑शते स्व॒स्ति ॥
5.004.11a yasmai̱ tvaṁ su̱kṛte̍ jātaveda u lo̱kam a̍gne kṛ̱ṇava̍ḥ syo̱nam |
5.004.11c a̱śvina̱ṁ sa pu̱triṇa̍ṁ vī̱rava̍nta̱ṁ goma̍ntaṁ ra̱yiṁ na̍śate sva̱sti ||



5.005.01a सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन ।
5.005.01c अ॒ग्नये॑ जा॒तवे॑दसे ॥
5.005.01a susa̍middhāya śo̱ciṣe̍ ghṛ̱taṁ tī̱vraṁ ju̍hotana |
5.005.01c a̱gnaye̍ jā̱tave̍dase ||

5.005.02a नरा॒शंसः॑ सुषूदती॒मं य॒ज्ञमदा॑भ्यः ।
5.005.02c क॒विर्हि मधु॑हस्त्यः ॥
5.005.02a narā̱śaṁsa̍ḥ suṣūdatī̱maṁ ya̱jñam adā̍bhyaḥ |
5.005.02c ka̱vir hi madhu̍hastyaḥ ||

5.005.03a ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं॑ चि॒त्रमि॒ह प्रि॒यम् ।
5.005.03c सु॒खै रथे॑भिरू॒तये॑ ॥
5.005.03a ī̱ḻi̱to a̍gna̱ ā va̱hendra̍ṁ ci̱tram i̱ha pri̱yam |
5.005.03c su̱khai rathe̍bhir ū̱taye̍ ||

5.005.04a ऊर्ण॑म्रदा॒ वि प्र॑थस्वा॒भ्य१॒॑र्का अ॑नूषत ।
5.005.04c भवा॑ नः शुभ्र सा॒तये॑ ॥
5.005.04a ūrṇa̍mradā̱ vi pra̍thasvā̱bhy a1̱̍rkā a̍nūṣata |
5.005.04c bhavā̍ naḥ śubhra sā̱taye̍ ||

5.005.05a देवी॑र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये॑ ।
5.005.05c प्रप्र॑ य॒ज्ञं पृ॑णीतन ॥
5.005.05a devī̍r dvāro̱ vi śra̍yadhvaṁ suprāya̱ṇā na̍ ū̱taye̍ |
5.005.05c pra-pra̍ ya̱jñam pṛ̍ṇītana ||

5.005.06a सु॒प्रती॑के वयो॒वृधा॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।
5.005.06c दो॒षामु॒षास॑मीमहे ॥
5.005.06a su̱pratī̍ke vayo̱vṛdhā̍ ya̱hvī ṛ̱tasya̍ mā̱tarā̍ |
5.005.06c do̱ṣām u̱ṣāsa̍m īmahe ||

5.005.07a वात॑स्य॒ पत्म॑न्नीळि॒ता दैव्या॒ होता॑रा॒ मनु॑षः ।
5.005.07c इ॒मं नो॑ य॒ज्ञमा ग॑तम् ॥
5.005.07a vāta̍sya̱ patma̍nn īḻi̱tā daivyā̱ hotā̍rā̱ manu̍ṣaḥ |
5.005.07c i̱maṁ no̍ ya̱jñam ā ga̍tam ||

5.005.08a इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ ।
5.005.08b ब॒र्हिः सी॑दन्त्व॒स्रिधः॑ ॥
5.005.08a iḻā̱ sara̍svatī ma̱hī ti̱sro de̱vīr ma̍yo̱bhuva̍ḥ |
5.005.08b ba̱rhiḥ sī̍dantv a̱sridha̍ḥ ||

5.005.09a शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना॑ ।
5.005.09c य॒ज्ञेय॑ज्ञे न॒ उद॑व ॥
5.005.09a śi̱vas tva̍ṣṭar i̱hā ga̍hi vi̱bhuḥ poṣa̍ u̱ta tmanā̍ |
5.005.09c ya̱jñe-ya̍jñe na̱ ud a̍va ||

5.005.10a यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि ।
5.005.10c तत्र॑ ह॒व्यानि॑ गामय ॥
5.005.10a yatra̱ vettha̍ vanaspate de̱vānā̱ṁ guhyā̱ nāmā̍ni |
5.005.10c tatra̍ ha̱vyāni̍ gāmaya ||

5.005.11a स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेन्द्रा॑य म॒रुद्भ्यः॑ ।
5.005.11c स्वाहा॑ दे॒वेभ्यो॑ ह॒विः ॥
5.005.11a svāhā̱gnaye̱ varu̍ṇāya̱ svāhendrā̍ya ma̱rudbhya̍ḥ |
5.005.11c svāhā̍ de̱vebhyo̍ ha̱viḥ ||



5.006.01a अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नवः॑ ।
5.006.01c अस्त॒मर्व॑न्त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
5.006.01a a̱gniṁ tam ma̍nye̱ yo vasu̱r asta̱ṁ yaṁ yanti̍ dhe̱nava̍ḥ |
5.006.01c asta̱m arva̍nta ā̱śavo 'sta̱ṁ nityā̍so vā̱jina̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.02a सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नवः॑ ।
5.006.02c समर्व॑न्तो रघु॒द्रुवः॒ सं सु॑जा॒तासः॑ सू॒रय॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
5.006.02a so a̱gnir yo vasu̍r gṛ̱ṇe saṁ yam ā̱yanti̍ dhe̱nava̍ḥ |
5.006.02c sam arva̍nto raghu̱druva̱ḥ saṁ su̍jā̱tāsa̍ḥ sū̱raya̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.03a अ॒ग्निर्हि वा॒जिनं॑ वि॒शे ददा॑ति वि॒श्वच॑र्षणिः ।
5.006.03c अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या॑ति॒ वार्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
5.006.03a a̱gnir hi vā̱jina̍ṁ vi̱śe dadā̍ti vi̱śvaca̍rṣaṇiḥ |
5.006.03c a̱gnī rā̱ye svā̱bhuva̱ṁ sa prī̱to yā̍ti̱ vārya̱m iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.04a आ ते॑ अग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर॑म् ।
5.006.04c यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
5.006.04a ā te̍ agna idhīmahi dyu̱manta̍ṁ devā̱jara̍m |
5.006.04c yad dha̱ syā te̱ panī̍yasī sa̱mid dī̱daya̍ti̱ dyavīṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.05a आ ते॑ अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते ।
5.006.05c सुश्च॑न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं॑ हूयत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
5.006.05a ā te̍ agna ṛ̱cā ha̱viḥ śukra̍sya śociṣas pate |
5.006.05c suśca̍ndra̱ dasma̱ viśpa̍te̱ havya̍vā̱ṭ tubhya̍ṁ hūyata̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.06a प्रो त्ये अ॒ग्नयो॒ऽग्निषु॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म् ।
5.006.06c ते हि॑न्विरे॒ त इ॑न्विरे॒ त इ॑षण्यन्त्यानु॒षगिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
5.006.06a pro tye a̱gnayo̱ 'gniṣu̱ viśva̍m puṣyanti̱ vārya̍m |
5.006.06c te hi̍nvire̱ ta i̍nvire̱ ta i̍ṣaṇyanty ānu̱ṣag iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.07a तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ महि॑ व्राधन्त वा॒जिनः॑ ।
5.006.07c ये पत्व॑भिः श॒फानां॑ व्र॒जा भु॒रन्त॒ गोना॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
5.006.07a tava̱ tye a̍gne a̱rcayo̱ mahi̍ vrādhanta vā̱jina̍ḥ |
5.006.07c ye patva̍bhiḥ śa̱phānā̍ṁ vra̱jā bhu̱ranta̱ gonā̱m iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.08a नवा॑ नो अग्न॒ आ भ॑र स्तो॒तृभ्यः॑ सुक्षि॒तीरिषः॑ ।
5.006.08c ते स्या॑म॒ य आ॑नृ॒चुस्त्वादू॑तासो॒ दमे॑दम॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
5.006.08a navā̍ no agna̱ ā bha̍ra sto̱tṛbhya̍ḥ sukṣi̱tīr iṣa̍ḥ |
5.006.08c te syā̍ma̱ ya ā̍nṛ̱cus tvādū̍tāso̱ dame̍-dama̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.09a उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑ ।
5.006.09c उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
5.006.09a u̱bhe su̍ścandra sa̱rpiṣo̱ darvī̍ śrīṇīṣa ā̱sani̍ |
5.006.09c u̱to na̱ ut pu̍pūryā u̱ktheṣu̍ śavasas pata̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.10a ए॒वाँ अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् ।
5.006.10c दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
5.006.10a e̱vām̐ a̱gnim a̍juryamur gī̱rbhir ya̱jñebhi̍r ānu̱ṣak |
5.006.10c dadha̍d a̱sme su̱vīrya̍m u̱ta tyad ā̱śvaśvya̱m iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||



5.007.01a सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिषं॒ स्तोमं॑ चा॒ग्नये॑ ।
5.007.01c वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥
5.007.01a sakhā̍ya̱ḥ saṁ va̍ḥ sa̱myañca̱m iṣa̱ṁ stoma̍ṁ cā̱gnaye̍ |
5.007.01c varṣi̍ṣṭhāya kṣitī̱nām ū̱rjo naptre̱ saha̍svate ||

5.007.02a कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने ।
5.007.02c अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते सं॑ज॒नय॑न्ति ज॒न्तवः॑ ॥
5.007.02a kutrā̍ ci̱d yasya̱ samṛ̍tau ra̱ṇvā naro̍ nṛ̱ṣada̍ne |
5.007.02c arha̍ntaś ci̱d yam i̍ndha̱te sa̍ṁja̱naya̍nti ja̱ntava̍ḥ ||

5.007.03a सं यदि॒षो वना॑महे॒ सं ह॒व्या मानु॑षाणाम् ।
5.007.03c उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥
5.007.03a saṁ yad i̱ṣo vanā̍mahe̱ saṁ ha̱vyā mānu̍ṣāṇām |
5.007.03c u̱ta dyu̱mnasya̱ śava̍sa ṛ̱tasya̍ ra̱śmim ā da̍de ||

5.007.04a स स्मा॑ कृणोति के॒तुमा नक्तं॑ चिद्दू॒र आ स॒ते ।
5.007.04c पा॒व॒को यद्वन॒स्पती॒न्प्र स्मा॑ मि॒नात्य॒जरः॑ ॥
5.007.04a sa smā̍ kṛṇoti ke̱tum ā nakta̍ṁ cid dū̱ra ā sa̱te |
5.007.04c pā̱va̱ko yad vana̱spatī̱n pra smā̍ mi̱nāty a̱jara̍ḥ ||

5.007.05a अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं॑ प॒थिषु॒ जुह्व॑ति ।
5.007.05c अ॒भीमह॒ स्वजे॑न्यं॒ भूमा॑ पृ॒ष्ठेव॑ रुरुहुः ॥
5.007.05a ava̍ sma̱ yasya̱ veṣa̍ṇe̱ sveda̍m pa̱thiṣu̱ juhva̍ti |
5.007.05c a̱bhīm aha̱ svaje̍nya̱m bhūmā̍ pṛ̱ṣṭheva̍ ruruhuḥ ||

5.007.06a यं मर्त्यः॑ पुरु॒स्पृहं॑ वि॒दद्विश्व॑स्य॒ धाय॑से ।
5.007.06c प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे॑ ॥
5.007.06a yam martya̍ḥ puru̱spṛha̍ṁ vi̱dad viśva̍sya̱ dhāya̍se |
5.007.06c pra svāda̍nam pitū̱nām asta̍tātiṁ cid ā̱yave̍ ||

5.007.07a स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः ।
5.007.07c हिरि॑श्मश्रुः॒ शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ॥
5.007.07a sa hi ṣmā̱ dhanvākṣi̍ta̱ṁ dātā̱ na dāty ā pa̱śuḥ |
5.007.07c hiri̍śmaśru̱ḥ śuci̍dann ṛ̱bhur ani̍bhṛṣṭataviṣiḥ ||

5.007.08a शुचिः॑ ष्म॒ यस्मा॑ अत्रि॒वत्प्र स्वधि॑तीव॒ रीय॑ते ।
5.007.08c सु॒षूर॑सूत मा॒ता क्रा॒णा यदा॑न॒शे भग॑म् ॥
5.007.08a śuci̍ḥ ṣma̱ yasmā̍ atri̱vat pra svadhi̍tīva̱ rīya̍te |
5.007.08c su̱ṣūr a̍sūta mā̱tā krā̱ṇā yad ā̍na̱śe bhaga̍m ||

5.007.09a आ यस्ते॑ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से ।
5.007.09c ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये॑षु धाः ॥
5.007.09a ā yas te̍ sarpirāsu̱te 'gne̱ śam asti̱ dhāya̍se |
5.007.09c aiṣu̍ dyu̱mnam u̱ta śrava̱ ā ci̱ttam martye̍ṣu dhāḥ ||

5.007.10a इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे ।
5.007.10c आद॑ग्ने॒ अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द्दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥
5.007.10a iti̍ cin ma̱nyum a̱dhrija̱s tvādā̍ta̱m ā pa̱śuṁ da̍de |
5.007.10c ād a̍gne̱ apṛ̍ṇa̱to 'tri̍ḥ sāsahyā̱d dasyū̍n i̱ṣaḥ sā̍sahyā̱n nṝn ||



5.008.01a त्वाम॑ग्न ऋता॒यवः॒ समी॑धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये॑ सहस्कृत ।
5.008.01c पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा॑यसं॒ दमू॑नसं गृ॒हप॑तिं॒ वरे॑ण्यम् ॥
5.008.01a tvām a̍gna ṛtā̱yava̱ḥ sam ī̍dhire pra̱tnam pra̱tnāsa̍ ū̱taye̍ sahaskṛta |
5.008.01c pu̱ru̱śca̱ndraṁ ya̍ja̱taṁ vi̱śvadhā̍yasa̱ṁ damū̍nasaṁ gṛ̱hapa̍ti̱ṁ vare̍ṇyam ||

5.008.02a त्वाम॑ग्ने॒ अति॑थिं पू॒र्व्यं विशः॑ शो॒चिष्के॑शं गृ॒हप॑तिं॒ नि षे॑दिरे ।
5.008.02c बृ॒हत्के॑तुं पुरु॒रूपं॑ धन॒स्पृतं॑ सु॒शर्मा॑णं॒ स्वव॑सं जर॒द्विष॑म् ॥
5.008.02a tvām a̍gne̱ ati̍thim pū̱rvyaṁ viśa̍ḥ śo̱ciṣke̍śaṁ gṛ̱hapa̍ti̱ṁ ni ṣe̍dire |
5.008.02c bṛ̱hatke̍tum puru̱rūpa̍ṁ dhana̱spṛta̍ṁ su̱śarmā̍ṇa̱ṁ svava̍saṁ jara̱dviṣa̍m ||

5.008.03a त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो॑ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मम् ।
5.008.03c गुहा॒ सन्तं॑ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं॑ सु॒यजं॑ घृत॒श्रिय॑म् ॥
5.008.03a tvām a̍gne̱ mānu̍ṣīr īḻate̱ viśo̍ hotrā̱vida̱ṁ vivi̍ciṁ ratna̱dhāta̍mam |
5.008.03c guhā̱ santa̍ṁ subhaga vi̱śvada̍rśataṁ tuviṣva̱ṇasa̍ṁ su̱yaja̍ṁ ghṛta̱śriya̍m ||

5.008.04a त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा॑ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप॑ सेदिम ।
5.008.04c स नो॑ जुषस्व समिधा॒नो अ॑ङ्गिरो दे॒वो मर्त॑स्य य॒शसा॑ सुदी॒तिभिः॑ ॥
5.008.04a tvām a̍gne dharṇa̱siṁ vi̱śvadhā̍ va̱yaṁ gī̱rbhir gṛ̱ṇanto̱ nama̱sopa̍ sedima |
5.008.04c sa no̍ juṣasva samidhā̱no a̍ṅgiro de̱vo marta̍sya ya̱śasā̍ sudī̱tibhi̍ḥ ||

5.008.05a त्वम॑ग्ने पुरु॒रूपो॑ वि॒शेवि॑शे॒ वयो॑ दधासि प्र॒त्नथा॑ पुरुष्टुत ।
5.008.05c पु॒रूण्यन्ना॒ सह॑सा॒ वि रा॑जसि॒ त्विषिः॒ सा ते॑ तित्विषा॒णस्य॒ नाधृषे॑ ॥
5.008.05a tvam a̍gne puru̱rūpo̍ vi̱śe-vi̍śe̱ vayo̍ dadhāsi pra̱tnathā̍ puruṣṭuta |
5.008.05c pu̱rūṇy annā̱ saha̍sā̱ vi rā̍jasi̱ tviṣi̱ḥ sā te̍ titviṣā̱ṇasya̱ nādhṛṣe̍ ||

5.008.06a त्वाम॑ग्ने समिधा॒नं य॑विष्ठ्य दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑नम् ।
5.008.06c उ॒रु॒ज्रय॑सं घृ॒तयो॑नि॒माहु॑तं त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्म॑ति ॥
5.008.06a tvām a̍gne samidhā̱naṁ ya̍viṣṭhya de̱vā dū̱taṁ ca̍krire havya̱vāha̍nam |
5.008.06c u̱ru̱jraya̍saṁ ghṛ̱tayo̍ni̱m āhu̍taṁ tve̱ṣaṁ cakṣu̍r dadhire coda̱yanma̍ti ||

5.008.07a त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तैः सु॑म्ना॒यवः॑ सुष॒मिधा॒ समी॑धिरे ।
5.008.07c स वा॑वृधा॒न ओष॑धीभिरुक्षि॒तो॒३॒॑ऽभि ज्रयां॑सि॒ पार्थि॑वा॒ वि ति॑ष्ठसे ॥
5.008.07a tvām a̍gne pra̱diva̱ āhu̍taṁ ghṛ̱taiḥ su̍mnā̱yava̍ḥ suṣa̱midhā̱ sam ī̍dhire |
5.008.07c sa vā̍vṛdhā̱na oṣa̍dhībhir ukṣi̱to̱3̱̍ 'bhi jrayā̍ṁsi̱ pārthi̍vā̱ vi ti̍ṣṭhase ||



5.009.01a त्वाम॑ग्ने ह॒विष्म॑न्तो दे॒वं मर्ता॑स ईळते ।
5.009.01c मन्ये॑ त्वा जा॒तवे॑दसं॒ स ह॒व्या व॑क्ष्यानु॒षक् ॥
5.009.01a tvām a̍gne ha̱viṣma̍nto de̱vam martā̍sa īḻate |
5.009.01c manye̍ tvā jā̱tave̍dasa̱ṁ sa ha̱vyā va̍kṣy ānu̱ṣak ||

5.009.02a अ॒ग्निर्होता॒ दास्व॑तः॒ क्षय॑स्य वृ॒क्तब॑र्हिषः ।
5.009.02c सं य॒ज्ञास॒श्चर॑न्ति॒ यं सं वाजा॑सः श्रव॒स्यवः॑ ॥
5.009.02a a̱gnir hotā̱ dāsva̍ta̱ḥ kṣaya̍sya vṛ̱ktaba̍rhiṣaḥ |
5.009.02c saṁ ya̱jñāsa̱ś cara̍nti̱ yaṁ saṁ vājā̍saḥ śrava̱syava̍ḥ ||

5.009.03a उ॒त स्म॒ यं शिशुं॑ यथा॒ नवं॒ जनि॑ष्टा॒रणी॑ ।
5.009.03c ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रम् ॥
5.009.03a u̱ta sma̱ yaṁ śiśu̍ṁ yathā̱ nava̱ṁ jani̍ṣṭā̱raṇī̍ |
5.009.03c dha̱rtāra̱m mānu̍ṣīṇāṁ vi̱śām a̱gniṁ sva̍dhva̱ram ||

5.009.04a उ॒त स्म॑ दुर्गृभीयसे पु॒त्रो न ह्वा॒र्याणा॑म् ।
5.009.04c पु॒रू यो दग्धासि॒ वनाग्ने॑ प॒शुर्न यव॑से ॥
5.009.04a u̱ta sma̍ durgṛbhīyase pu̱tro na hvā̱ryāṇā̍m |
5.009.04c pu̱rū yo dagdhāsi̱ vanāgne̍ pa̱śur na yava̍se ||

5.009.05a अध॑ स्म॒ यस्या॒र्चयः॑ स॒म्यक्सं॒यन्ति॑ धू॒मिनः॑ ।
5.009.05c यदी॒मह॑ त्रि॒तो दि॒व्युप॒ ध्माते॑व॒ धम॑ति॒ शिशी॑ते ध्मा॒तरी॑ यथा ॥
5.009.05a adha̍ sma̱ yasyā̱rcaya̍ḥ sa̱myak sa̱ṁyanti̍ dhū̱mina̍ḥ |
5.009.05c yad ī̱m aha̍ tri̱to di̱vy upa̱ dhmāte̍va̱ dhama̍ti̱ śiśī̍te dhmā̱tarī̍ yathā ||

5.009.06a तवा॒हम॑ग्न ऊ॒तिभि॑र्मि॒त्रस्य॑ च॒ प्रश॑स्तिभिः ।
5.009.06c द्वे॒षो॒युतो॒ न दु॑रि॒ता तु॒र्याम॒ मर्त्या॑नाम् ॥
5.009.06a tavā̱ham a̍gna ū̱tibhi̍r mi̱trasya̍ ca̱ praśa̍stibhiḥ |
5.009.06c dve̱ṣo̱yuto̱ na du̍ri̱tā tu̱ryāma̱ martyā̍nām ||

5.009.07a तं नो॑ अग्ने अ॒भी नरो॑ र॒यिं स॑हस्व॒ आ भ॑र ।
5.009.07c स क्षे॑पय॒त्स पो॑षय॒द्भुव॒द्वाज॑स्य सा॒तय॑ उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥
5.009.07a taṁ no̍ agne a̱bhī naro̍ ra̱yiṁ sa̍hasva̱ ā bha̍ra |
5.009.07c sa kṣe̍paya̱t sa po̍ṣaya̱d bhuva̱d vāja̍sya sā̱taya̍ u̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe ||



5.010.01a अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो ।
5.010.01c प्र नो॑ रा॒या परी॑णसा॒ रत्सि॒ वाजा॑य॒ पन्था॑म् ॥
5.010.01a agna̱ oji̍ṣṭha̱m ā bha̍ra dyu̱mnam a̱smabhya̍m adhrigo |
5.010.01c pra no̍ rā̱yā parī̍ṇasā̱ ratsi̱ vājā̍ya̱ panthā̍m ||

5.010.02a त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ ।
5.010.02c त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ॥
5.010.02a tvaṁ no̍ agne adbhuta̱ kratvā̱ dakṣa̍sya ma̱ṁhanā̍ |
5.010.02c tve a̍su̱rya1̱̍m āru̍hat krā̱ṇā mi̱tro na ya̱jñiya̍ḥ ||

5.010.03a त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय ।
5.010.03c ये स्तोमे॑भिः॒ प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः ॥
5.010.03a tvaṁ no̍ agna eṣā̱ṁ gaya̍m pu̱ṣṭiṁ ca̍ vardhaya |
5.010.03c ye stome̍bhi̱ḥ pra sū̱rayo̱ naro̍ ma̱ghāny ā̍na̱śuḥ ||

5.010.04a ये अ॑ग्ने चन्द्र ते॒ गिरः॑ शु॒म्भन्त्यश्व॑राधसः ।
5.010.04c शुष्मे॑भिः शु॒ष्मिणो॒ नरो॑ दि॒वश्चि॒द्येषां॑ बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒ त्मना॑ ॥
5.010.04a ye a̍gne candra te̱ gira̍ḥ śu̱mbhanty aśva̍rādhasaḥ |
5.010.04c śuṣme̍bhiḥ śu̱ṣmiṇo̱ naro̍ di̱vaś ci̱d yeṣā̍m bṛ̱hat su̍kī̱rtir bodha̍ti̱ tmanā̍ ||

5.010.05a तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राज॑न्तो यन्ति धृष्णु॒या ।
5.010.05c परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा॑ज॒युः ॥
5.010.05a tava̱ tye a̍gne a̱rcayo̱ bhrāja̍nto yanti dhṛṣṇu̱yā |
5.010.05c pari̍jmāno̱ na vi̱dyuta̍ḥ svā̱no ratho̱ na vā̍ja̱yuḥ ||

5.010.06a नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑ ।
5.010.06c अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑ ॥
5.010.06a nū no̍ agna ū̱taye̍ sa̱bādha̍saś ca rā̱taye̍ |
5.010.06c a̱smākā̍saś ca sū̱rayo̱ viśvā̱ āśā̍s tarī̱ṣaṇi̍ ||

5.010.07a त्वं नो॑ अग्ने अङ्गिरः स्तु॒तः स्तवा॑न॒ आ भ॑र ।
5.010.07c होत॑र्विभ्वा॒सहं॑ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥
5.010.07a tvaṁ no̍ agne aṅgiraḥ stu̱taḥ stavā̍na̱ ā bha̍ra |
5.010.07c hota̍r vibhvā̱saha̍ṁ ra̱yiṁ sto̱tṛbhya̱ḥ stava̍se ca na u̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe ||



5.011.01a जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से ।
5.011.01c घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्यः॒ शुचिः॑ ॥
5.011.01a jana̍sya go̱pā a̍janiṣṭa̱ jāgṛ̍vir a̱gniḥ su̱dakṣa̍ḥ suvi̱tāya̱ navya̍se |
5.011.01c ghṛ̱tapra̍tīko bṛha̱tā di̍vi̱spṛśā̍ dyu̱mad vi bhā̍ti bhara̱tebhya̱ḥ śuci̍ḥ ||

5.011.02a य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी॑धिरे ।
5.011.02c इन्द्रे॑ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ॥
5.011.02a ya̱jñasya̍ ke̱tum pra̍tha̱mam pu̱rohi̍tam a̱gniṁ nara̍s triṣadha̱sthe sam ī̍dhire |
5.011.02c indre̍ṇa de̱vaiḥ sa̱ratha̱ṁ sa ba̱rhiṣi̱ sīda̱n ni hotā̍ ya̱jathā̍ya su̱kratu̍ḥ ||

5.011.03a अस॑म्मृष्टो जायसे मा॒त्रोः शुचि॑र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः ।
5.011.03c घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ॥
5.011.03a asa̍mmṛṣṭo jāyase mā̱troḥ śuci̍r ma̱ndraḥ ka̱vir ud a̍tiṣṭho vi̱vasva̍taḥ |
5.011.03c ghṛ̱tena̍ tvāvardhayann agna āhuta dhū̱mas te̍ ke̱tur a̍bhavad di̱vi śri̱taḥ ||

5.011.04a अ॒ग्निर्नो॑ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रन्ते गृ॒हेगृ॑हे ।
5.011.04c अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुम् ॥
5.011.04a a̱gnir no̍ ya̱jñam upa̍ vetu sādhu̱yāgniṁ naro̱ vi bha̍rante gṛ̱he-gṛ̍he |
5.011.04c a̱gnir dū̱to a̍bhavad dhavya̱vāha̍no̱ 'gniṁ vṛ̍ṇā̱nā vṛ̍ṇate ka̱vikra̍tum ||

5.011.05a तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं॑ मनी॒षा इ॒यम॑स्तु॒ शं हृ॒दे ।
5.011.05c त्वां गिरः॒ सिन्धु॑मिवा॒वनी॑र्म॒हीरा पृ॑णन्ति॒ शव॑सा व॒र्धय॑न्ति च ॥
5.011.05a tubhye̱dam a̍gne̱ madhu̍mattama̱ṁ vaca̱s tubhya̍m manī̱ṣā i̱yam a̍stu̱ śaṁ hṛ̱de |
5.011.05c tvāṁ gira̱ḥ sindhu̍m ivā̱vanī̍r ma̱hīr ā pṛ̍ṇanti̱ śava̍sā va̱rdhaya̍nti ca ||

5.011.06a त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने ।
5.011.06c स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत्त्वामा॑हुः॒ सह॑सस्पु॒त्रम॑ङ्गिरः ॥
5.011.06a tvām a̍gne̱ aṅgi̍raso̱ guhā̍ hi̱tam anv a̍vindañ chiśriyā̱ṇaṁ vane̍-vane |
5.011.06c sa jā̍yase ma̱thyamā̍na̱ḥ saho̍ ma̱hat tvām ā̍hu̱ḥ saha̍sas pu̱tram a̍ṅgiraḥ ||



5.012.01a प्राग्नये॑ बृह॒ते य॒ज्ञिया॑य ऋ॒तस्य॒ वृष्णे॒ असु॑राय॒ मन्म॑ ।
5.012.01c घृ॒तं न य॒ज्ञ आ॒स्ये॒३॒॑ सुपू॑तं॒ गिरं॑ भरे वृष॒भाय॑ प्रती॒चीम् ॥
5.012.01a prāgnaye̍ bṛha̱te ya̱jñiyā̍ya ṛ̱tasya̱ vṛṣṇe̱ asu̍rāya̱ manma̍ |
5.012.01c ghṛ̱taṁ na ya̱jña ā̱sye̱3̱̍ supū̍ta̱ṁ gira̍m bhare vṛṣa̱bhāya̍ pratī̱cīm ||

5.012.02a ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः ।
5.012.02c नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ॥
5.012.02a ṛ̱taṁ ci̍kitva ṛ̱tam ic ci̍kiddhy ṛ̱tasya̱ dhārā̱ anu̍ tṛndhi pū̱rvīḥ |
5.012.02c nāhaṁ yā̱tuṁ saha̍sā̱ na dva̱yena̍ ṛ̱taṁ sa̍pāmy aru̱ṣasya̱ vṛṣṇa̍ḥ ||

5.012.03a कया॑ नो अग्न ऋ॒तय॑न्नृ॒तेन॒ भुवो॒ नवे॑दा उ॒चथ॑स्य॒ नव्यः॑ ।
5.012.03c वेदा॑ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं॑ सनि॒तुर॒स्य रा॒यः ॥
5.012.03a kayā̍ no agna ṛ̱taya̍nn ṛ̱tena̱ bhuvo̱ nave̍dā u̱catha̍sya̱ navya̍ḥ |
5.012.03c vedā̍ me de̱va ṛ̍tu̱pā ṛ̍tū̱nāṁ nāham pati̍ṁ sani̱tur a̱sya rā̱yaḥ ||

5.012.04a के ते॑ अग्ने रि॒पवे॒ बन्ध॑नासः॒ के पा॒यवः॑ सनिषन्त द्यु॒मन्तः॑ ।
5.012.04c के धा॒सिम॑ग्ने॒ अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः ॥
5.012.04a ke te̍ agne ri̱pave̱ bandha̍nāsa̱ḥ ke pā̱yava̍ḥ saniṣanta dyu̱manta̍ḥ |
5.012.04c ke dhā̱sim a̍gne̱ anṛ̍tasya pānti̱ ka āsa̍to̱ vaca̍saḥ santi go̱pāḥ ||

5.012.05a सखा॑यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वासः॒ सन्तो॒ अशि॑वा अभूवन् ।
5.012.05c अधू॑र्षत स्व॒यमे॒ते वचो॑भिर्ऋजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्तः॑ ॥
5.012.05a sakhā̍yas te̱ viṣu̍ṇā agna e̱te śi̱vāsa̱ḥ santo̱ aśi̍vā abhūvan |
5.012.05c adhū̍rṣata sva̱yam e̱te vaco̍bhir ṛjūya̱te vṛ̍ji̱nāni̍ bru̱vanta̍ḥ ||

5.012.06a यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा॑त्यरु॒षस्य॒ वृष्णः॑ ।
5.012.06c तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे॑तु प्र॒सर्स्रा॑णस्य॒ नहु॑षस्य॒ शेषः॑ ॥
5.012.06a yas te̍ agne̱ nama̍sā ya̱jñam īṭṭa̍ ṛ̱taṁ sa pā̍ty aru̱ṣasya̱ vṛṣṇa̍ḥ |
5.012.06c tasya̱ kṣaya̍ḥ pṛ̱thur ā sā̱dhur e̍tu pra̱sarsrā̍ṇasya̱ nahu̍ṣasya̱ śeṣa̍ḥ ||



5.013.01a अर्च॑न्तस्त्वा हवाम॒हेऽर्च॑न्तः॒ समि॑धीमहि ।
5.013.01c अग्ने॒ अर्च॑न्त ऊ॒तये॑ ॥
5.013.01a arca̍ntas tvā havāma̱he 'rca̍nta̱ḥ sam i̍dhīmahi |
5.013.01c agne̱ arca̍nta ū̱taye̍ ||

5.013.02a अ॒ग्नेः स्तोमं॑ मनामहे सि॒ध्रम॒द्य दि॑वि॒स्पृशः॑ ।
5.013.02c दे॒वस्य॑ द्रविण॒स्यवः॑ ॥
5.013.02a a̱gneḥ stoma̍m manāmahe si̱dhram a̱dya di̍vi̱spṛśa̍ḥ |
5.013.02c de̱vasya̍ draviṇa̱syava̍ḥ ||

5.013.03a अ॒ग्निर्जु॑षत नो॒ गिरो॒ होता॒ यो मानु॑षे॒ष्वा ।
5.013.03c स य॑क्ष॒द्दैव्यं॒ जन॑म् ॥
5.013.03a a̱gnir ju̍ṣata no̱ giro̱ hotā̱ yo mānu̍ṣe̱ṣv ā |
5.013.03c sa ya̍kṣa̱d daivya̱ṁ jana̍m ||

5.013.04a त्वम॑ग्ने स॒प्रथा॑ असि॒ जुष्टो॒ होता॒ वरे॑ण्यः ।
5.013.04c त्वया॑ य॒ज्ञं वि त॑न्वते ॥
5.013.04a tvam a̍gne sa̱prathā̍ asi̱ juṣṭo̱ hotā̱ vare̍ṇyaḥ |
5.013.04c tvayā̍ ya̱jñaṁ vi ta̍nvate ||

5.013.05a त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा॑ वर्धन्ति॒ सुष्टु॑तम् ।
5.013.05c स नो॑ रास्व सु॒वीर्य॑म् ॥
5.013.05a tvām a̍gne vāja̱sāta̍ma̱ṁ viprā̍ vardhanti̱ suṣṭu̍tam |
5.013.05c sa no̍ rāsva su̱vīrya̍m ||

5.013.06a अग्ने॑ ने॒मिर॒राँ इ॑व दे॒वाँस्त्वं प॑रि॒भूर॑सि ।
5.013.06c आ राध॑श्चि॒त्रमृ॑ञ्जसे ॥
5.013.06a agne̍ ne̱mir a̱rām̐ i̍va de̱vām̐s tvam pa̍ri̱bhūr a̍si |
5.013.06c ā rādha̍ś ci̱tram ṛ̍ñjase ||



5.014.01a अ॒ग्निं स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् ।
5.014.01c ह॒व्या दे॒वेषु॑ नो दधत् ॥
5.014.01a a̱gniṁ stome̍na bodhaya samidhā̱no ama̍rtyam |
5.014.01c ha̱vyā de̱veṣu̍ no dadhat ||

5.014.02a तम॑ध्व॒रेष्वी॑ळते दे॒वं मर्ता॒ अम॑र्त्यम् ।
5.014.02c यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥
5.014.02a tam a̍dhva̱reṣv ī̍ḻate de̱vam martā̱ ama̍rtyam |
5.014.02c yaji̍ṣṭha̱m mānu̍ṣe̱ jane̍ ||

5.014.03a तं हि शश्व॑न्त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता॑ ।
5.014.03c अ॒ग्निं ह॒व्याय॒ वोळ्ह॑वे ॥
5.014.03a taṁ hi śaśva̍nta̱ īḻa̍te sru̱cā de̱vaṁ ghṛ̍ta̱ścutā̍ |
5.014.03c a̱gniṁ ha̱vyāya̱ voḻha̍ve ||

5.014.04a अ॒ग्निर्जा॒तो अ॑रोचत॒ घ्नन्दस्यू॒ञ्ज्योति॑षा॒ तमः॑ ।
5.014.04c अवि॑न्द॒द्गा अ॒पः स्वः॑ ॥
5.014.04a a̱gnir jā̱to a̍rocata̱ ghnan dasyū̱ñ jyoti̍ṣā̱ tama̍ḥ |
5.014.04c avi̍nda̱d gā a̱paḥ sva̍ḥ ||

5.014.05a अ॒ग्निमी॒ळेन्यं॑ क॒विं घृ॒तपृ॑ष्ठं सपर्यत ।
5.014.05c वेतु॑ मे शृ॒णव॒द्धव॑म् ॥
5.014.05a a̱gnim ī̱ḻenya̍ṁ ka̱viṁ ghṛ̱tapṛ̍ṣṭhaṁ saparyata |
5.014.05c vetu̍ me śṛ̱ṇava̱d dhava̍m ||

5.014.06a अ॒ग्निं घृ॒तेन॑ वावृधुः॒ स्तोमे॑भिर्वि॒श्वच॑र्षणिम् ।
5.014.06c स्वा॒धीभि॑र्वच॒स्युभिः॑ ॥
5.014.06a a̱gniṁ ghṛ̱tena̍ vāvṛdhu̱ḥ stome̍bhir vi̱śvaca̍rṣaṇim |
5.014.06c svā̱dhībhi̍r vaca̱syubhi̍ḥ ||



5.015.01a प्र वे॒धसे॑ क॒वये॒ वेद्या॑य॒ गिरं॑ भरे य॒शसे॑ पू॒र्व्याय॑ ।
5.015.01c घृ॒तप्र॑सत्तो॒ असु॑रः सु॒शेवो॑ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो॑ अ॒ग्निः ॥
5.015.01a pra ve̱dhase̍ ka̱vaye̱ vedyā̍ya̱ gira̍m bhare ya̱śase̍ pū̱rvyāya̍ |
5.015.01c ghṛ̱tapra̍satto̱ asu̍raḥ su̱śevo̍ rā̱yo dha̱rtā dha̱ruṇo̱ vasvo̍ a̱gniḥ ||

5.015.02a ऋ॒तेन॑ ऋ॒तं ध॒रुणं॑ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो॑मन् ।
5.015.02c दि॒वो धर्म॑न्ध॒रुणे॑ से॒दुषो॒ नॄञ्जा॒तैरजा॑ताँ अ॒भि ये न॑न॒क्षुः ॥
5.015.02a ṛ̱tena̍ ṛ̱taṁ dha̱ruṇa̍ṁ dhārayanta ya̱jñasya̍ śā̱ke pa̍ra̱me vyo̍man |
5.015.02c di̱vo dharma̍n dha̱ruṇe̍ se̱duṣo̱ nṝñ jā̱tair ajā̍tām̐ a̱bhi ye na̍na̱kṣuḥ ||

5.015.03a अ॒ङ्हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद्दु॒ष्टरं॑ पू॒र्व्याय॑ ।
5.015.03c स सं॒वतो॒ नव॑जातस्तुतुर्यात्सि॒ङ्हं न क्रु॒द्धम॒भितः॒ परि॑ ष्ठुः ॥
5.015.03a a̱ṅho̱yuva̍s ta̱nva̍s tanvate̱ vi vayo̍ ma̱had du̱ṣṭara̍m pū̱rvyāya̍ |
5.015.03c sa sa̱ṁvato̱ nava̍jātas tuturyāt si̱ṅhaṁ na kru̱ddham a̱bhita̱ḥ pari̍ ṣṭhuḥ ||

5.015.04a मा॒तेव॒ यद्भर॑से पप्रथा॒नो जनं॑जनं॒ धाय॑से॒ चक्ष॑से च ।
5.015.04c वयो॑वयो जरसे॒ यद्दधा॑नः॒ परि॒ त्मना॒ विषु॑रूपो जिगासि ॥
5.015.04a mā̱teva̱ yad bhara̍se paprathā̱no jana̍ṁ-jana̱ṁ dhāya̍se̱ cakṣa̍se ca |
5.015.04c vayo̍-vayo jarase̱ yad dadhā̍na̱ḥ pari̱ tmanā̱ viṣu̍rūpo jigāsi ||

5.015.05a वाजो॒ नु ते॒ शव॑सस्पा॒त्वन्त॑मु॒रुं दोघं॑ ध॒रुणं॑ देव रा॒यः ।
5.015.05c प॒दं न ता॒युर्गुहा॒ दधा॑नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ॥
5.015.05a vājo̱ nu te̱ śava̍sas pā̱tv anta̍m u̱ruṁ dogha̍ṁ dha̱ruṇa̍ṁ deva rā̱yaḥ |
5.015.05c pa̱daṁ na tā̱yur guhā̱ dadhā̍no ma̱ho rā̱ye ci̱taya̱nn atri̍m aspaḥ ||



5.016.01a बृ॒हद्वयो॒ हि भा॒नवेऽर्चा॑ दे॒वाया॒ग्नये॑ ।
5.016.01c यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता॑सो दधि॒रे पु॒रः ॥
5.016.01a bṛ̱had vayo̱ hi bhā̱nave 'rcā̍ de̱vāyā̱gnaye̍ |
5.016.01c yam mi̱traṁ na praśa̍stibhi̱r martā̍so dadhi̱re pu̱raḥ ||

5.016.02a स हि द्युभि॒र्जना॑नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः ।
5.016.02c वि ह॒व्यम॒ग्निरा॑नु॒षग्भगो॒ न वार॑मृण्वति ॥
5.016.02a sa hi dyubhi̱r janā̍nā̱ṁ hotā̱ dakṣa̍sya bā̱hvoḥ |
5.016.02c vi ha̱vyam a̱gnir ā̍nu̱ṣag bhago̱ na vāra̍m ṛṇvati ||

5.016.03a अ॒स्य स्तोमे॑ म॒घोनः॑ स॒ख्ये वृ॒द्धशो॑चिषः ।
5.016.03c विश्वा॒ यस्मि॑न्तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥
5.016.03a a̱sya stome̍ ma̱ghona̍ḥ sa̱khye vṛ̱ddhaśo̍ciṣaḥ |
5.016.03c viśvā̱ yasmi̍n tuvi̱ṣvaṇi̱ sam a̱rye śuṣma̍m āda̱dhuḥ ||

5.016.04a अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑ ।
5.016.04c तमिद्य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः ॥
5.016.04a adhā̱ hy a̍gna eṣāṁ su̱vīrya̍sya ma̱ṁhanā̍ |
5.016.04c tam id ya̱hvaṁ na roda̍sī̱ pari̱ śravo̍ babhūvatuḥ ||

5.016.05a नू न॒ एहि॒ वार्य॒मग्ने॑ गृणा॒न आ भ॑र ।
5.016.05c ये व॒यं ये च॑ सू॒रयः॑ स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥
5.016.05a nū na̱ ehi̱ vārya̱m agne̍ gṛṇā̱na ā bha̍ra |
5.016.05c ye va̱yaṁ ye ca̍ sū̱raya̍ḥ sva̱sti dhāma̍he̱ saco̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe ||



5.017.01a आ य॒ज्ञैर्दे॑व॒ मर्त्य॑ इ॒त्था तव्यां॑समू॒तये॑ ।
5.017.01c अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी॑ळी॒ताव॑से ॥
5.017.01a ā ya̱jñair de̍va̱ martya̍ i̱tthā tavyā̍ṁsam ū̱taye̍ |
5.017.01c a̱gniṁ kṛ̱te sva̍dhva̱re pū̱rur ī̍ḻī̱tāva̍se ||

5.017.02a अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्मन्य॑से ।
5.017.02c तं नाकं॑ चि॒त्रशो॑चिषं म॒न्द्रं प॒रो म॑नी॒षया॑ ॥
5.017.02a asya̱ hi svaya̍śastara ā̱sā vi̍dharma̱n manya̍se |
5.017.02c taṁ nāka̍ṁ ci̱traśo̍ciṣam ma̱ndram pa̱ro ma̍nī̱ṣayā̍ ||

5.017.03a अ॒स्य वासा उ॑ अ॒र्चिषा॒ य आयु॑क्त तु॒जा गि॒रा ।
5.017.03c दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोच॑न्त्य॒र्चयः॑ ॥
5.017.03a a̱sya vāsā u̍ a̱rciṣā̱ ya āyu̍kta tu̱jā gi̱rā |
5.017.03c di̱vo na yasya̱ reta̍sā bṛ̱hac choca̍nty a̱rcaya̍ḥ ||

5.017.04a अ॒स्य क्रत्वा॒ विचे॑तसो द॒स्मस्य॒ वसु॒ रथ॒ आ ।
5.017.04c अधा॒ विश्वा॑सु॒ हव्यो॒ऽग्निर्वि॒क्षु प्र श॑स्यते ॥
5.017.04a a̱sya kratvā̱ vice̍taso da̱smasya̱ vasu̱ ratha̱ ā |
5.017.04c adhā̱ viśvā̍su̱ havyo̱ 'gnir vi̱kṣu pra śa̍syate ||

5.017.05a नू न॒ इद्धि वार्य॑मा॒सा स॑चन्त सू॒रयः॑ ।
5.017.05c ऊर्जो॑ नपाद॒भिष्ट॑ये पा॒हि श॒ग्धि स्व॒स्तय॑ उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥
5.017.05a nū na̱ id dhi vārya̍m ā̱sā sa̍canta sū̱raya̍ḥ |
5.017.05c ūrjo̍ napād a̱bhiṣṭa̍ye pā̱hi śa̱gdhi sva̱staya̍ u̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe ||



5.018.01a प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः ।
5.018.01c विश्वा॑नि॒ यो अम॑र्त्यो ह॒व्या मर्ते॑षु॒ रण्य॑ति ॥
5.018.01a prā̱tar a̱gniḥ pu̍rupri̱yo vi̱śaḥ sta̍ve̱tāti̍thiḥ |
5.018.01c viśvā̍ni̱ yo ama̍rtyo ha̱vyā marte̍ṣu̱ raṇya̍ti ||

5.018.02a द्वि॒ताय॑ मृ॒क्तवा॑हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना॑ ।
5.018.02c इन्दुं॒ स ध॑त्त आनु॒षक्स्तो॒ता चि॑त्ते अमर्त्य ॥
5.018.02a dvi̱tāya̍ mṛ̱ktavā̍hase̱ svasya̱ dakṣa̍sya ma̱ṁhanā̍ |
5.018.02c indu̱ṁ sa dha̍tta ānu̱ṣak sto̱tā ci̍t te amartya ||

5.018.03a तं वो॑ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोना॑म् ।
5.018.03c अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते ॥
5.018.03a taṁ vo̍ dī̱rghāyu̍śociṣaṁ gi̱rā hu̍ve ma̱ghonā̍m |
5.018.03c ari̍ṣṭo̱ yeṣā̱ṁ ratho̱ vy a̍śvadāva̱nn īya̍te ||

5.018.04a चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पान्ति॒ ये ।
5.018.04b स्ती॒र्णं ब॒र्हिः स्व॑र्णरे॒ श्रवां॑सि दधिरे॒ परि॑ ॥
5.018.04a ci̱trā vā̱ yeṣu̱ dīdhi̍tir ā̱sann u̱kthā pānti̱ ye |
5.018.04b stī̱rṇam ba̱rhiḥ sva̍rṇare̱ śravā̍ṁsi dadhire̱ pari̍ ||

5.018.05a ये मे॑ पञ्चा॒शतं॑ द॒दुरश्वा॑नां स॒धस्तु॑ति ।
5.018.05b द्यु॒मद॑ग्ने॒ महि॒ श्रवो॑ बृ॒हत्कृ॑धि म॒घोनां॑ नृ॒वद॑मृत नृ॒णाम् ॥
5.018.05a ye me̍ pañcā̱śata̍ṁ da̱dur aśvā̍nāṁ sa̱dhastu̍ti |
5.018.05b dyu̱mad a̍gne̱ mahi̱ śravo̍ bṛ̱hat kṛ̍dhi ma̱ghonā̍ṁ nṛ̱vad a̍mṛta nṛ̱ṇām ||



5.019.01a अ॒भ्य॑व॒स्थाः प्र जा॑यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत ।
5.019.01c उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥
5.019.01a a̱bhy a̍va̱sthāḥ pra jā̍yante̱ pra va̱vrer va̱vriś ci̍keta |
5.019.01c u̱pasthe̍ mā̱tur vi ca̍ṣṭe ||

5.019.02a जु॒हु॒रे वि चि॒तय॒न्तोऽनि॑मिषं नृ॒म्णं पा॑न्ति ।
5.019.02c आ दृ॒ळ्हां पुरं॑ विविशुः ॥
5.019.02a ju̱hu̱re vi ci̱taya̱nto 'ni̍miṣaṁ nṛ̱mṇam pā̍nti |
5.019.02c ā dṛ̱ḻhām pura̍ṁ viviśuḥ ||

5.019.03a आ श्वै॑त्रे॒यस्य॑ ज॒न्तवो॑ द्यु॒मद्व॑र्धन्त कृ॒ष्टयः॑ ।
5.019.03b नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥
5.019.03a ā śvai̍tre̱yasya̍ ja̱ntavo̍ dyu̱mad va̍rdhanta kṛ̱ṣṭaya̍ḥ |
5.019.03b ni̱ṣkagrī̍vo bṛ̱hadu̍ktha e̱nā madhvā̱ na vā̍ja̱yuḥ ||

5.019.04a प्रि॒यं दु॒ग्धं न काम्य॒मजा॑मि जा॒म्योः सचा॑ ।
5.019.04c घ॒र्मो न वाज॑जठ॒रोऽद॑ब्धः॒ शश्व॑तो॒ दभः॑ ॥
5.019.04a pri̱yaṁ du̱gdhaṁ na kāmya̱m ajā̍mi jā̱myoḥ sacā̍ |
5.019.04c gha̱rmo na vāja̍jaṭha̱ro 'da̍bdha̱ḥ śaśva̍to̱ dabha̍ḥ ||

5.019.05a क्रीळ॑न्नो रश्म॒ आ भु॑वः॒ सं भस्म॑ना वा॒युना॒ वेवि॑दानः ।
5.019.05b ता अ॑स्य सन्धृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥
5.019.05a krīḻa̍n no raśma̱ ā bhu̍va̱ḥ sam bhasma̍nā vā̱yunā̱ vevi̍dānaḥ |
5.019.05b tā a̍sya san dhṛ̱ṣajo̱ na ti̱gmāḥ susa̍ṁśitā va̱kṣyo̍ vakṣaṇe̱sthāḥ ||



5.020.01a यम॑ग्ने वाजसातम॒ त्वं चि॒न्मन्य॑से र॒यिम् ।
5.020.01c तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ॥
5.020.01a yam a̍gne vājasātama̱ tvaṁ ci̱n manya̍se ra̱yim |
5.020.01c taṁ no̍ gī̱rbhiḥ śra̱vāyya̍ṁ deva̱trā pa̍nayā̱ yuja̍m ||

5.020.02a ये अ॑ग्ने॒ नेरय॑न्ति ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः ।
5.020.02b अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिरे ॥
5.020.02a ye a̍gne̱ neraya̍nti te vṛ̱ddhā u̱grasya̱ śava̍saḥ |
5.020.02b apa̱ dveṣo̱ apa̱ hvaro̱ 'nyavra̍tasya saścire ||

5.020.03a होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम् ।
5.020.03b य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ॥
5.020.03a hotā̍raṁ tvā vṛṇīma̱he 'gne̱ dakṣa̍sya̱ sādha̍nam |
5.020.03b ya̱jñeṣu̍ pū̱rvyaṁ gi̱rā praya̍svanto havāmahe ||

5.020.04a इ॒त्था यथा॑ त ऊ॒तये॒ सह॑सावन्दि॒वेदि॑वे ।
5.020.04b रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभिः॑ ष्याम सध॒मादो॑ वी॒रैः स्या॑म सध॒मादः॑ ॥
5.020.04a i̱tthā yathā̍ ta ū̱taye̱ saha̍sāvan di̱ve-di̍ve |
5.020.04b rā̱ya ṛ̱tāya̍ sukrato̱ gobhi̍ḥ ṣyāma sadha̱mādo̍ vī̱raiḥ syā̍ma sadha̱māda̍ḥ ||



5.021.01a म॒नु॒ष्वत्त्वा॒ नि धी॑महि मनु॒ष्वत्समि॑धीमहि ।
5.021.01c अग्ने॑ मनु॒ष्वद॑ङ्गिरो दे॒वान्दे॑वय॒ते य॑ज ॥
5.021.01a ma̱nu̱ṣvat tvā̱ ni dhī̍mahi manu̱ṣvat sam i̍dhīmahi |
5.021.01c agne̍ manu̱ṣvad a̍ṅgiro de̱vān de̍vaya̱te ya̍ja ||

5.021.02a त्वं हि मानु॑षे॒ जनेऽग्ने॒ सुप्री॑त इ॒ध्यसे॑ ।
5.021.02c स्रुच॑स्त्वा यन्त्यानु॒षक्सुजा॑त॒ सर्पि॑रासुते ॥
5.021.02a tvaṁ hi mānu̍ṣe̱ jane 'gne̱ suprī̍ta i̱dhyase̍ |
5.021.02c sruca̍s tvā yanty ānu̱ṣak sujā̍ta̱ sarpi̍rāsute ||

5.021.03a त्वां विश्वे॑ स॒जोष॑सो दे॒वासो॑ दू॒तम॑क्रत ।
5.021.03b स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी॑ळते ॥
5.021.03a tvāṁ viśve̍ sa̱joṣa̍so de̱vāso̍ dū̱tam a̍krata |
5.021.03b sa̱pa̱ryanta̍s tvā kave ya̱jñeṣu̍ de̱vam ī̍ḻate ||

5.021.04a दे॒वं वो॑ देवय॒ज्यया॒ग्निमी॑ळीत॒ मर्त्यः॑ ।
5.021.04b समि॑द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः ॥
5.021.04a de̱vaṁ vo̍ devaya̱jyayā̱gnim ī̍ḻīta̱ martya̍ḥ |
5.021.04b sami̍ddhaḥ śukra dīdihy ṛ̱tasya̱ yoni̱m āsa̍daḥ sa̱sasya̱ yoni̱m āsa̍daḥ ||



5.022.01a प्र वि॑श्वसामन्नत्रि॒वदर्चा॑ पाव॒कशो॑चिषे ।
5.022.01c यो अ॑ध्व॒रेष्वीड्यो॒ होता॑ म॒न्द्रत॑मो वि॒शि ॥
5.022.01a pra vi̍śvasāmann atri̱vad arcā̍ pāva̱kaśo̍ciṣe |
5.022.01c yo a̍dhva̱reṣv īḍyo̱ hotā̍ ma̱ndrata̍mo vi̱śi ||

5.022.02a न्य१॒॑ग्निं जा॒तवे॑दसं॒ दधा॑ता दे॒वमृ॒त्विज॑म् ।
5.022.02c प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ॥
5.022.02a ny a1̱̍gniṁ jā̱tave̍dasa̱ṁ dadhā̍tā de̱vam ṛ̱tvija̍m |
5.022.02c pra ya̱jña e̍tv ānu̱ṣag a̱dyā de̱vavya̍castamaḥ ||

5.022.03a चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता॑स ऊ॒तये॑ ।
5.022.03c वरे॑ण्यस्य॒ तेऽव॑स इया॒नासो॑ अमन्महि ॥
5.022.03a ci̱ki̱tvinma̍nasaṁ tvā de̱vam martā̍sa ū̱taye̍ |
5.022.03c vare̍ṇyasya̱ te 'va̍sa iyā̱nāso̍ amanmahi ||

5.022.04a अग्ने॑ चिकि॒द्ध्य१॒॑स्य न॑ इ॒दं वचः॑ सहस्य ।
5.022.04c तं त्वा॑ सुशिप्र दम्पते॒ स्तोमै॑र्वर्ध॒न्त्यत्र॑यो गी॒र्भिः शु॑म्भ॒न्त्यत्र॑यः ॥
5.022.04a agne̍ ciki̱ddhy a1̱̍sya na̍ i̱daṁ vaca̍ḥ sahasya |
5.022.04c taṁ tvā̍ suśipra dampate̱ stomai̍r vardha̱nty atra̍yo gī̱rbhiḥ śu̍mbha̱nty atra̍yaḥ ||



5.023.01a अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् ।
5.023.01c विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॒॑सा वाजे॑षु सा॒सह॑त् ॥
5.023.01a agne̱ saha̍nta̱m ā bha̍ra dyu̱mnasya̍ prā̱sahā̍ ra̱yim |
5.023.01c viśvā̱ yaś ca̍rṣa̱ṇīr a̱bhy ā̱3̱̍sā vāje̍ṣu sā̱saha̍t ||

5.023.02a तम॑ग्ने पृतना॒षहं॑ र॒यिं स॑हस्व॒ आ भ॑र ।
5.023.02b त्वं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥
5.023.02a tam a̍gne pṛtanā̱ṣaha̍ṁ ra̱yiṁ sa̍hasva̱ ā bha̍ra |
5.023.02b tvaṁ hi sa̱tyo adbhu̍to dā̱tā vāja̍sya̱ goma̍taḥ ||

5.023.03a विश्वे॒ हि त्वा॑ स॒जोष॑सो॒ जना॑सो वृ॒क्तब॑र्हिषः ।
5.023.03c होता॑रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या॑ पु॒रु ॥
5.023.03a viśve̱ hi tvā̍ sa̱joṣa̍so̱ janā̍so vṛ̱ktaba̍rhiṣaḥ |
5.023.03c hotā̍ra̱ṁ sadma̍su pri̱yaṁ vyanti̱ vāryā̍ pu̱ru ||

5.023.04a स हि ष्मा॑ वि॒श्वच॑र्षणिर॒भिमा॑ति॒ सहो॑ द॒धे ।
5.023.04b अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥
5.023.04a sa hi ṣmā̍ vi̱śvaca̍rṣaṇir a̱bhimā̍ti̱ saho̍ da̱dhe |
5.023.04b agna̍ e̱ṣu kṣaye̱ṣv ā re̱van na̍ḥ śukra dīdihi dyu̱mat pā̍vaka dīdihi ||



5.024.01a अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ ॥
5.024.01a agne̱ tvaṁ no̱ anta̍ma u̱ta trā̱tā śi̱vo bha̍vā varū̱thya̍ḥ ||

5.024.02a वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मं र॒यिं दाः॑ ॥
5.024.02a vasu̍r a̱gnir vasu̍śravā̱ acchā̍ nakṣi dyu̱matta̍maṁ ra̱yiṁ dā̍ḥ ||

5.024.03a स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः स॑मस्मात् ॥
5.024.03a sa no̍ bodhi śru̱dhī hava̍m uru̱ṣyā ṇo̍ aghāya̱taḥ sa̍masmāt ||

5.024.04a तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥
5.024.04a taṁ tvā̍ śociṣṭha dīdivaḥ su̱mnāya̍ nū̱nam ī̍mahe̱ sakhi̍bhyaḥ ||



5.025.01a अच्छा॑ वो अ॒ग्निमव॑से दे॒वं गा॑सि॒ स नो॒ वसुः॑ ।
5.025.01c रास॑त्पु॒त्र ऋ॑षू॒णामृ॒तावा॑ पर्षति द्वि॒षः ॥
5.025.01a acchā̍ vo a̱gnim ava̍se de̱vaṁ gā̍si̱ sa no̱ vasu̍ḥ |
5.025.01c rāsa̍t pu̱tra ṛ̍ṣū̱ṇām ṛ̱tāvā̍ parṣati dvi̱ṣaḥ ||

5.025.02a स हि स॒त्यो यं पूर्वे॑ चिद्दे॒वास॑श्चि॒द्यमी॑धि॒रे ।
5.025.02c होता॑रं म॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि॑र्वि॒भाव॑सुम् ॥
5.025.02a sa hi sa̱tyo yam pūrve̍ cid de̱vāsa̍ś ci̱d yam ī̍dhi̱re |
5.025.02c hotā̍ram ma̱ndraji̍hva̱m it su̍dī̱tibhi̍r vi̱bhāva̍sum ||

5.025.03a स नो॑ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या ।
5.025.03c अग्ने॑ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि॑र्वरेण्य ॥
5.025.03a sa no̍ dhī̱tī vari̍ṣṭhayā̱ śreṣṭha̍yā ca suma̱tyā |
5.025.03c agne̍ rā̱yo di̍dīhi naḥ suvṛ̱ktibhi̍r vareṇya ||

5.025.04a अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते॑ष्वावि॒शन् ।
5.025.04c अ॒ग्निर्नो॑ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ॥
5.025.04a a̱gnir de̱veṣu̍ rājaty a̱gnir marte̍ṣv āvi̱śan |
5.025.04c a̱gnir no̍ havya̱vāha̍no̱ 'gniṁ dhī̱bhiḥ sa̍paryata ||

5.025.05a अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र॑ह्माणमुत्त॒मम् ।
5.025.05c अ॒तूर्तं॑ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे॑ ॥
5.025.05a a̱gnis tu̱viśra̍vastamaṁ tu̱vibra̍hmāṇam utta̱mam |
5.025.05c a̱tūrta̍ṁ śrāva̱yatpa̍tim pu̱traṁ da̍dāti dā̱śuṣe̍ ||

5.025.06a अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभिः॑ ।
5.025.06c अ॒ग्निरत्यं॑ रघु॒ष्यदं॒ जेता॑र॒मप॑राजितम् ॥
5.025.06a a̱gnir da̍dāti̱ satpa̍tiṁ sā̱sāha̱ yo yu̱dhā nṛbhi̍ḥ |
5.025.06c a̱gnir atya̍ṁ raghu̱ṣyada̱ṁ jetā̍ra̱m apa̍rājitam ||

5.025.07a यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो ।
5.025.07c महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥
5.025.07a yad vāhi̍ṣṭha̱ṁ tad a̱gnaye̍ bṛ̱had a̍rca vibhāvaso |
5.025.07c mahi̍ṣīva̱ tvad ra̱yis tvad vājā̱ ud ī̍rate ||

5.025.08a तव॑ द्यु॒मन्तो॑ अ॒र्चयो॒ ग्रावे॑वोच्यते बृ॒हत् ।
5.025.08c उ॒तो ते॑ तन्य॒तुर्य॑था स्वा॒नो अ॑र्त॒ त्मना॑ दि॒वः ॥
5.025.08a tava̍ dyu̱manto̍ a̱rcayo̱ grāve̍vocyate bṛ̱hat |
5.025.08c u̱to te̍ tanya̱tur ya̍thā svā̱no a̍rta̱ tmanā̍ di̱vaḥ ||

5.025.09a ए॒वाँ अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वन्दिम ।
5.025.09c स नो॒ विश्वा॒ अति॒ द्विषः॒ पर्ष॑न्ना॒वेव॑ सु॒क्रतुः॑ ॥
5.025.09a e̱vām̐ a̱gniṁ va̍sū̱yava̍ḥ sahasā̱naṁ va̍vandima |
5.025.09c sa no̱ viśvā̱ ati̱ dviṣa̱ḥ parṣa̍n nā̱veva̍ su̱kratu̍ḥ ||



5.026.01a अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ ।
5.026.01c आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥
5.026.01a agne̍ pāvaka ro̱ciṣā̍ ma̱ndrayā̍ deva ji̱hvayā̍ |
5.026.01c ā de̱vān va̍kṣi̱ yakṣi̍ ca ||

5.026.02a तं त्वा॑ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृश॑म् ।
5.026.02c दे॒वाँ आ वी॒तये॑ वह ॥
5.026.02a taṁ tvā̍ ghṛtasnav īmahe̱ citra̍bhāno sva̱rdṛśa̍m |
5.026.02c de̱vām̐ ā vī̱taye̍ vaha ||

5.026.03a वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्तं॒ समि॑धीमहि ।
5.026.03c अग्ने॑ बृ॒हन्त॑मध्व॒रे ॥
5.026.03a vī̱tiho̍traṁ tvā kave dyu̱manta̱ṁ sam i̍dhīmahi |
5.026.03c agne̍ bṛ̱hanta̍m adhva̱re ||

5.026.04a अग्ने॒ विश्वे॑भि॒रा ग॑हि दे॒वेभि॑र्ह॒व्यदा॑तये ।
5.026.04b होता॑रं त्वा वृणीमहे ॥
5.026.04a agne̱ viśve̍bhi̱r ā ga̍hi de̱vebhi̍r ha̱vyadā̍taye |
5.026.04b hotā̍raṁ tvā vṛṇīmahe ||

5.026.05a यज॑मानाय सुन्व॒त आग्ने॑ सु॒वीर्यं॑ वह ।
5.026.05c दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥
5.026.05a yaja̍mānāya sunva̱ta āgne̍ su̱vīrya̍ṁ vaha |
5.026.05c de̱vair ā sa̍tsi ba̱rhiṣi̍ ||

5.026.06a स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा॑णि पुष्यसि ।
5.026.06c दे॒वानां॑ दू॒त उ॒क्थ्यः॑ ॥
5.026.06a sa̱mi̱dhā̱naḥ sa̍hasraji̱d agne̱ dharmā̍ṇi puṣyasi |
5.026.06c de̱vānā̍ṁ dū̱ta u̱kthya̍ḥ ||

5.026.07a न्य१॒॑ग्निं जा॒तवे॑दसं होत्र॒वाहं॒ यवि॑ष्ठ्यम् ।
5.026.07c दधा॑ता दे॒वमृ॒त्विज॑म् ॥
5.026.07a ny a1̱̍gniṁ jā̱tave̍dasaṁ hotra̱vāha̱ṁ yavi̍ṣṭhyam |
5.026.07c dadhā̍tā de̱vam ṛ̱tvija̍m ||

5.026.08a प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ।
5.026.08c स्तृ॒णी॒त ब॒र्हिरा॒सदे॑ ॥
5.026.08a pra ya̱jña e̍tv ānu̱ṣag a̱dyā de̱vavya̍castamaḥ |
5.026.08c stṛ̱ṇī̱ta ba̱rhir ā̱sade̍ ||

5.026.09a एदं म॒रुतो॑ अ॒श्विना॑ मि॒त्रः सी॑दन्तु॒ वरु॑णः ।
5.026.09c दे॒वासः॒ सर्व॑या वि॒शा ॥
5.026.09a edam ma̱ruto̍ a̱śvinā̍ mi̱traḥ sī̍dantu̱ varu̍ṇaḥ |
5.026.09c de̱vāsa̱ḥ sarva̍yā vi̱śā ||



5.027.01a अन॑स्वन्ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒ असु॑रो म॒घोनः॑ ।
5.027.01c त्रै॒वृ॒ष्णो अ॑ग्ने द॒शभिः॑ स॒हस्रै॒र्वैश्वा॑नर॒ त्र्य॑रुणश्चिकेत ॥
5.027.01a ana̍svantā̱ satpa̍tir māmahe me̱ gāvā̱ ceti̍ṣṭho̱ asu̍ro ma̱ghona̍ḥ |
5.027.01c trai̱vṛ̱ṣṇo a̍gne da̱śabhi̍ḥ sa̱hasrai̱r vaiśvā̍nara̱ trya̍ruṇaś ciketa ||

5.027.02a यो मे॑ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी॑ च यु॒क्ता सु॒धुरा॒ ददा॑ति ।
5.027.02c वैश्वा॑नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ॥
5.027.02a yo me̍ śa̱tā ca̍ viṁśa̱tiṁ ca̱ gonā̱ṁ harī̍ ca yu̱ktā su̱dhurā̱ dadā̍ti |
5.027.02c vaiśvā̍nara̱ suṣṭu̍to vāvṛdhā̱no 'gne̱ yaccha̱ trya̍ruṇāya̱ śarma̍ ||

5.027.03a ए॒वा ते॑ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः ।
5.027.03c यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ॥
5.027.03a e̱vā te̍ agne suma̱tiṁ ca̍kā̱no navi̍ṣṭhāya nava̱maṁ tra̱sada̍syuḥ |
5.027.03c yo me̱ gira̍s tuvijā̱tasya̍ pū̱rvīr yu̱ktenā̱bhi trya̍ruṇo gṛ̱ṇāti̍ ||

5.027.04a यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये॑ ।
5.027.04b दद॑दृ॒चा स॒निं य॒ते दद॑न्मे॒धामृ॑ताय॒ते ॥
5.027.04a yo ma̱ iti̍ pra̱voca̱ty aśva̍medhāya sū̱raye̍ |
5.027.04b dada̍d ṛ̱cā sa̱niṁ ya̱te dada̍n me̱dhām ṛ̍tāya̱te ||

5.027.05a यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय॑न्त्यु॒क्षणः॑ ।
5.027.05c अश्व॑मेधस्य॒ दानाः॒ सोमा॑ इव॒ त्र्या॑शिरः ॥
5.027.05a yasya̍ mā paru̱ṣāḥ śa̱tam u̍ddha̱rṣaya̍nty u̱kṣaṇa̍ḥ |
5.027.05c aśva̍medhasya̱ dānā̱ḥ somā̍ iva̱ tryā̍śiraḥ ||

5.027.06a इन्द्रा॑ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य॑म् ।
5.027.06c क्ष॒त्रं धा॑रयतं बृ॒हद्दि॒वि सूर्य॑मिवा॒जर॑म् ॥
5.027.06a indrā̍gnī śata̱dāvny aśva̍medhe su̱vīrya̍m |
5.027.06c kṣa̱traṁ dhā̍rayatam bṛ̱had di̱vi sūrya̍m ivā̱jara̍m ||



5.028.01a समि॑द्धो अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा॑ति ।
5.028.01c एति॒ प्राची॑ वि॒श्ववा॑रा॒ नमो॑भिर्दे॒वाँ ईळा॑ना ह॒विषा॑ घृ॒ताची॑ ॥
5.028.01a sami̍ddho a̱gnir di̱vi śo̱cir a̍śret pra̱tyaṅṅ u̱ṣasa̍m urvi̱yā vi bhā̍ti |
5.028.01c eti̱ prācī̍ vi̱śvavā̍rā̱ namo̍bhir de̱vām̐ īḻā̍nā ha̱viṣā̍ ghṛ̱tācī̍ ||

5.028.02a स॒मि॒ध्यमा॑नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं॑ सचसे स्व॒स्तये॑ ।
5.028.02c विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्पु॒रः ॥
5.028.02a sa̱mi̱dhyamā̍no a̱mṛta̍sya rājasi ha̱viṣ kṛ̱ṇvanta̍ṁ sacase sva̱staye̍ |
5.028.02c viśva̱ṁ sa dha̍tte̱ dravi̍ṇa̱ṁ yam inva̍sy āti̱thyam a̍gne̱ ni ca̍ dhatta̱ it pu̱raḥ ||

5.028.03a अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु ।
5.028.03c सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥
5.028.03a agne̱ śardha̍ maha̱te saubha̍gāya̱ tava̍ dyu̱mnāny u̍tta̱māni̍ santu |
5.028.03c saṁ jā̍spa̱tyaṁ su̱yama̱m ā kṛ̍ṇuṣva śatrūya̱tām a̱bhi ti̍ṣṭhā̱ mahā̍ṁsi ||

5.028.04a समि॑द्धस्य॒ प्रम॑ह॒सोऽग्ने॒ वन्दे॒ तव॒ श्रिय॑म् ।
5.028.04c वृ॒ष॒भो द्यु॒म्नवाँ॑ असि॒ सम॑ध्व॒रेष्वि॑ध्यसे ॥
5.028.04a sami̍ddhasya̱ prama̍ha̱so 'gne̱ vande̱ tava̱ śriya̍m |
5.028.04c vṛ̱ṣa̱bho dyu̱mnavā̍m̐ asi̱ sam a̍dhva̱reṣv i̍dhyase ||

5.028.05a समि॑द्धो अग्न आहुत दे॒वान्य॑क्षि स्वध्वर ।
5.028.05c त्वं हि ह॑व्य॒वाळसि॑ ॥
5.028.05a sami̍ddho agna āhuta de̱vān ya̍kṣi svadhvara |
5.028.05c tvaṁ hi ha̍vya̱vāḻ asi̍ ||

5.028.06a आ जु॑होता दुव॒स्यता॒ग्निं प्र॑य॒त्य॑ध्व॒रे ।
5.028.06c वृ॒णी॒ध्वं ह॑व्य॒वाह॑नम् ॥
5.028.06a ā ju̍hotā duva̱syatā̱gnim pra̍ya̱ty a̍dhva̱re |
5.028.06c vṛ̱ṇī̱dhvaṁ ha̍vya̱vāha̍nam ||



5.029.01a त्र्य॑र्य॒मा मनु॑षो दे॒वता॑ता॒ त्री रो॑च॒ना दि॒व्या धा॑रयन्त ।
5.029.01c अर्च॑न्ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे॑षा॒मृषि॑रिन्द्रासि॒ धीरः॑ ॥
5.029.01a try a̍rya̱mā manu̍ṣo de̱vatā̍tā̱ trī ro̍ca̱nā di̱vyā dhā̍rayanta |
5.029.01c arca̍nti tvā ma̱ruta̍ḥ pū̱tada̍kṣā̱s tvam e̍ṣā̱m ṛṣi̍r indrāsi̱ dhīra̍ḥ ||

5.029.02a अनु॒ यदीं॑ म॒रुतो॑ मन्दसा॒नमार्च॒न्निन्द्रं॑ पपि॒वांसं॑ सु॒तस्य॑ ।
5.029.02c आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्सर्त॒वा उ॑ ॥
5.029.02a anu̱ yad ī̍m ma̱ruto̍ mandasā̱nam ārca̱nn indra̍m papi̱vāṁsa̍ṁ su̱tasya̍ |
5.029.02c āda̍tta̱ vajra̍m a̱bhi yad ahi̱ṁ hann a̱po ya̱hvīr a̍sṛja̱t sarta̱vā u̍ ||

5.029.03a उ॒त ब्र॑ह्माणो मरुतो मे अ॒स्येन्द्रः॒ सोम॑स्य॒ सुषु॑तस्य पेयाः ।
5.029.03c तद्धि ह॒व्यं मनु॑षे॒ गा अवि॑न्द॒दह॒न्नहिं॑ पपि॒वाँ इन्द्रो॑ अस्य ॥
5.029.03a u̱ta bra̍hmāṇo maruto me a̱syendra̱ḥ soma̍sya̱ suṣu̍tasya peyāḥ |
5.029.03c tad dhi ha̱vyam manu̍ṣe̱ gā avi̍nda̱d aha̱nn ahi̍m papi̱vām̐ indro̍ asya ||

5.029.04a आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे॑ मृ॒गं कः॑ ।
5.029.04c जिग॑र्ति॒मिन्द्रो॑ अप॒जर्गु॑राणः॒ प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न् ॥
5.029.04a ād roda̍sī vita̱raṁ vi ṣka̍bhāyat saṁvivyā̱naś ci̍d bhi̱yase̍ mṛ̱gaṁ ka̍ḥ |
5.029.04c jiga̍rti̱m indro̍ apa̱jargu̍rāṇa̱ḥ prati̍ śva̱santa̱m ava̍ dāna̱vaṁ ha̍n ||

5.029.05a अध॒ क्रत्वा॑ मघव॒न्तुभ्यं॑ दे॒वा अनु॒ विश्वे॑ अददुः सोम॒पेय॑म् ।
5.029.05c यत्सूर्य॑स्य ह॒रितः॒ पत॑न्तीः पु॒रः स॒तीरुप॑रा॒ एत॑शे॒ कः ॥
5.029.05a adha̱ kratvā̍ maghava̱n tubhya̍ṁ de̱vā anu̱ viśve̍ adaduḥ soma̱peya̍m |
5.029.05c yat sūrya̍sya ha̱rita̱ḥ pata̍ntīḥ pu̱raḥ sa̱tīr upa̍rā̱ eta̍śe̱ kaḥ ||

5.029.06a नव॒ यद॑स्य नव॒तिं च॑ भो॒गान्त्सा॒कं वज्रे॑ण म॒घवा॑ विवृ॒श्चत् ।
5.029.06c अर्च॒न्तीन्द्रं॑ म॒रुतः॑ स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्याम् ॥
5.029.06a nava̱ yad a̍sya nava̱tiṁ ca̍ bho̱gān sā̱kaṁ vajre̍ṇa ma̱ghavā̍ vivṛ̱ścat |
5.029.06c arca̱ntīndra̍m ma̱ruta̍ḥ sa̱dhasthe̱ traiṣṭu̍bhena̱ vaca̍sā bādhata̱ dyām ||

5.029.07a सखा॒ सख्ये॑ अपच॒त्तूय॑म॒ग्निर॒स्य क्रत्वा॑ महि॒षा त्री श॒तानि॑ ।
5.029.07c त्री सा॒कमिन्द्रो॒ मनु॑षः॒ सरां॑सि सु॒तं पि॑बद्वृत्र॒हत्या॑य॒ सोम॑म् ॥
5.029.07a sakhā̱ sakhye̍ apaca̱t tūya̍m a̱gnir a̱sya kratvā̍ mahi̱ṣā trī śa̱tāni̍ |
5.029.07c trī sā̱kam indro̱ manu̍ṣa̱ḥ sarā̍ṁsi su̱tam pi̍bad vṛtra̱hatyā̍ya̱ soma̍m ||

5.029.08a त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां॑सि म॒घवा॑ सो॒म्यापाः॑ ।
5.029.08c का॒रं न विश्वे॑ अह्वन्त दे॒वा भर॒मिन्द्रा॑य॒ यदहिं॑ ज॒घान॑ ॥
5.029.08a trī yac cha̱tā ma̍hi̱ṣāṇā̱m agho̱ mās trī sarā̍ṁsi ma̱ghavā̍ so̱myāpā̍ḥ |
5.029.08c kā̱raṁ na viśve̍ ahvanta de̱vā bhara̱m indrā̍ya̱ yad ahi̍ṁ ja̱ghāna̍ ||

5.029.09a उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया॑तं गृ॒हमि॑न्द्र जूजुवा॒नेभि॒रश्वैः॑ ।
5.029.09c व॒न्वा॒नो अत्र॑ स॒रथं॑ ययाथ॒ कुत्से॑न दे॒वैरव॑नोर्ह॒ शुष्ण॑म् ॥
5.029.09a u̱śanā̱ yat sa̍ha̱syai̱3̱̍r ayā̍taṁ gṛ̱ham i̍ndra jūjuvā̱nebhi̱r aśvai̍ḥ |
5.029.09c va̱nvā̱no atra̍ sa̱ratha̍ṁ yayātha̱ kutse̍na de̱vair ava̍nor ha̱ śuṣṇa̍m ||

5.029.10a प्रान्यच्च॒क्रम॑वृहः॒ सूर्य॑स्य॒ कुत्सा॑या॒न्यद्वरि॑वो॒ यात॑वेऽकः ।
5.029.10c अ॒नासो॒ दस्यूँ॑रमृणो व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चः ॥
5.029.10a prānyac ca̱kram a̍vṛha̱ḥ sūrya̍sya̱ kutsā̍yā̱nyad vari̍vo̱ yāta̍ve 'kaḥ |
5.029.10c a̱nāso̱ dasyū̍m̐r amṛṇo va̱dhena̱ ni du̍ryo̱ṇa ā̍vṛṇaṅ mṛ̱dhravā̍caḥ ||

5.029.11a स्तोमा॑सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नर॑न्धयो वैदथि॒नाय॒ पिप्रु॑म् ।
5.029.11c आ त्वामृ॒जिश्वा॑ स॒ख्याय॑ चक्रे॒ पच॑न्प॒क्तीरपि॑बः॒ सोम॑मस्य ॥
5.029.11a stomā̍sas tvā̱ gauri̍vīter avardha̱nn ara̍ndhayo vaidathi̱nāya̱ pipru̍m |
5.029.11c ā tvām ṛ̱jiśvā̍ sa̱khyāya̍ cakre̱ paca̍n pa̱ktīr api̍ba̱ḥ soma̍m asya ||

5.029.12a नव॑ग्वासः सु॒तसो॑मास॒ इन्द्रं॒ दश॑ग्वासो अ॒भ्य॑र्चन्त्य॒र्कैः ।
5.029.12c गव्यं॑ चिदू॒र्वम॑पि॒धान॑वन्तं॒ तं चि॒न्नरः॑ शशमा॒ना अप॑ व्रन् ॥
5.029.12a nava̍gvāsaḥ su̱taso̍māsa̱ indra̱ṁ daśa̍gvāso a̱bhy a̍rcanty a̱rkaiḥ |
5.029.12c gavya̍ṁ cid ū̱rvam a̍pi̱dhāna̍vanta̱ṁ taṁ ci̱n nara̍ḥ śaśamā̱nā apa̍ vran ||

5.029.13a क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या॑ मघव॒न्या च॒कर्थ॑ ।
5.029.13c या चो॒ नु नव्या॑ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते॑ वि॒दथे॑षु ब्रवाम ॥
5.029.13a ka̱tho nu te̱ pari̍ carāṇi vi̱dvān vī̱ryā̍ maghava̱n yā ca̱kartha̍ |
5.029.13c yā co̱ nu navyā̍ kṛ̱ṇava̍ḥ śaviṣṭha̱ pred u̱ tā te̍ vi̱dathe̍ṣu bravāma ||

5.029.14a ए॒ता विश्वा॑ चकृ॒वाँ इ॑न्द्र॒ भूर्यप॑रीतो ज॒नुषा॑ वी॒र्ये॑ण ।
5.029.14c या चि॒न्नु व॑ज्रिन्कृ॒णवो॑ दधृ॒ष्वान्न ते॑ व॒र्ता तवि॑ष्या अस्ति॒ तस्याः॑ ॥
5.029.14a e̱tā viśvā̍ cakṛ̱vām̐ i̍ndra̱ bhūry apa̍rīto ja̱nuṣā̍ vī̱rye̍ṇa |
5.029.14c yā ci̱n nu va̍jrin kṛ̱ṇavo̍ dadhṛ̱ṣvān na te̍ va̱rtā tavi̍ṣyā asti̱ tasyā̍ḥ ||

5.029.15a इन्द्र॒ ब्रह्म॑ क्रि॒यमा॑णा जुषस्व॒ या ते॑ शविष्ठ॒ नव्या॒ अक॑र्म ।
5.029.15c वस्त्रे॑व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीरः॒ स्वपा॑ अतक्षम् ॥
5.029.15a indra̱ brahma̍ kri̱yamā̍ṇā juṣasva̱ yā te̍ śaviṣṭha̱ navyā̱ aka̍rma |
5.029.15c vastre̍va bha̱drā sukṛ̍tā vasū̱yū ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣam ||



5.030.01a क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिन्द्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्याम् ।
5.030.01c यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छन्तदोको॒ गन्ता॑ पुरुहू॒त ऊ॒ती ॥
5.030.01a kva1̱̍ sya vī̱raḥ ko a̍paśya̱d indra̍ṁ su̱khara̍tha̱m īya̍māna̱ṁ hari̍bhyām |
5.030.01c yo rā̱yā va̱jrī su̱taso̍mam i̱cchan tad oko̱ gantā̍ puruhū̱ta ū̱tī ||

5.030.02a अवा॑चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा॑यमि॒च्छन् ।
5.030.02c अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिन्द्रं॒ नरो॑ बुबुधा॒ना अ॑शेम ॥
5.030.02a avā̍cacakṣam pa̱dam a̍sya sa̱svar u̱graṁ ni̍dhā̱tur anv ā̍yam i̱cchan |
5.030.02c apṛ̍ccham a̱nyām̐ u̱ta te ma̍ āhu̱r indra̱ṁ naro̍ bubudhā̱nā a̍śema ||

5.030.03a प्र नु व॒यं सु॒ते या ते॑ कृ॒तानीन्द्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः ।
5.030.03b वेद॒दवि॑द्वाञ्छृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥
5.030.03a pra nu va̱yaṁ su̱te yā te̍ kṛ̱tānīndra̱ bravā̍ma̱ yāni̍ no̱ jujo̍ṣaḥ |
5.030.03b veda̱d avi̍dvāñ chṛ̱ṇava̍c ca vi̱dvān vaha̍te̱ 'yam ma̱ghavā̱ sarva̍senaḥ ||

5.030.04a स्थि॒रं मन॑श्चकृषे जा॒त इ॑न्द्र॒ वेषीदेको॑ यु॒धये॒ भूय॑सश्चित् ।
5.030.04b अश्मा॑नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा॑मू॒र्वमु॒स्रिया॑णाम् ॥
5.030.04a sthi̱ram mana̍ś cakṛṣe jā̱ta i̍ndra̱ veṣīd eko̍ yu̱dhaye̱ bhūya̍saś cit |
5.030.04b aśmā̍naṁ ci̱c chava̍sā didyuto̱ vi vi̱do gavā̍m ū̱rvam u̱sriyā̍ṇām ||

5.030.05a प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् ।
5.030.05c अत॑श्चि॒दिन्द्रा॑दभयन्त दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥
5.030.05a pa̱ro yat tvam pa̍ra̱ma ā̱jani̍ṣṭhāḥ parā̱vati̱ śrutya̱ṁ nāma̱ bibhra̍t |
5.030.05c ata̍ś ci̱d indrā̍d abhayanta de̱vā viśvā̍ a̱po a̍jayad dā̱sapa̍tnīḥ ||

5.030.06a तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्च॑न्त्य॒र्कं सु॒न्वन्त्यन्धः॑ ।
5.030.06c अहि॑मोहा॒नम॒प आ॒शया॑नं॒ प्र मा॒याभि॑र्मा॒यिनं॑ सक्ष॒दिन्द्रः॑ ॥
5.030.06a tubhyed e̱te ma̱ruta̍ḥ su̱śevā̱ arca̍nty a̱rkaṁ su̱nvanty andha̍ḥ |
5.030.06c ahi̍m ohā̱nam a̱pa ā̱śayā̍na̱m pra mā̱yābhi̍r mā̱yina̍ṁ sakṣa̱d indra̍ḥ ||

5.030.07a वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः ।
5.030.07c अत्रा॑ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥
5.030.07a vi ṣū mṛdho̍ ja̱nuṣā̱ dāna̱m inva̱nn aha̱n gavā̍ maghavan saṁcakā̱naḥ |
5.030.07c atrā̍ dā̱sasya̱ namu̍ce̱ḥ śiro̱ yad ava̍rtayo̱ mana̍ve gā̱tum i̱cchan ||

5.030.08a युजं॒ हि मामकृ॑था॒ आदिदि॑न्द्र॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।
5.030.08c अश्मा॑नं चित्स्व॒र्यं१॒॑ वर्त॑मानं॒ प्र च॒क्रिये॑व॒ रोद॑सी म॒रुद्भ्यः॑ ॥
5.030.08a yuja̱ṁ hi mām akṛ̍thā̱ ād id i̍ndra̱ śiro̍ dā̱sasya̱ namu̍cer mathā̱yan |
5.030.08c aśmā̍naṁ cit sva̱rya1̱̍ṁ varta̍māna̱m pra ca̱kriye̍va̱ roda̍sī ma̱rudbhya̍ḥ ||

5.030.09a स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा॑ करन्नब॒ला अ॑स्य॒ सेनाः॑ ।
5.030.09c अ॒न्तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिन्द्रः॑ ॥
5.030.09a striyo̱ hi dā̱sa āyu̍dhāni ca̱kre kim mā̍ karann aba̱lā a̍sya̱ senā̍ḥ |
5.030.09c a̱ntar hy akhya̍d u̱bhe a̍sya̱ dhene̱ athopa̱ praid yu̱dhaye̱ dasyu̱m indra̍ḥ ||

5.030.10a समत्र॒ गावो॒ऽभितो॑ऽनवन्ते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् ।
5.030.10c सं ता इन्द्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑सः॒ सुषु॑ता॒ अम॑न्दन् ॥
5.030.10a sam atra̱ gāvo̱ 'bhito̍ 'navante̱heha̍ va̱tsair viyu̍tā̱ yad āsa̍n |
5.030.10c saṁ tā indro̍ asṛjad asya śā̱kair yad ī̱ṁ somā̍sa̱ḥ suṣu̍tā̱ ama̍ndan ||

5.030.11a यदीं॒ सोमा॑ ब॒भ्रुधू॑ता॒ अम॑न्द॒न्नरो॑रवीद्वृष॒भः साद॑नेषु ।
5.030.11c पु॒रं॒द॒रः प॑पि॒वाँ इन्द्रो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्रिया॑णाम् ॥
5.030.11a yad ī̱ṁ somā̍ ba̱bhrudhū̍tā̱ ama̍nda̱nn aro̍ravīd vṛṣa̱bhaḥ sāda̍neṣu |
5.030.11c pu̱ra̱ṁda̱raḥ pa̍pi̱vām̐ indro̍ asya̱ puna̱r gavā̍m adadād u̱sriyā̍ṇām ||

5.030.12a भ॒द्रमि॒दं रु॒शमा॑ अग्ने अक्र॒न्गवां॑ च॒त्वारि॒ दद॑तः स॒हस्रा॑ ।
5.030.12c ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णाम् ॥
5.030.12a bha̱dram i̱daṁ ru̱śamā̍ agne akra̱n gavā̍ṁ ca̱tvāri̱ dada̍taḥ sa̱hasrā̍ |
5.030.12c ṛ̱ṇa̱ṁca̱yasya̱ praya̍tā ma̱ghāni̱ praty a̍grabhīṣma̱ nṛta̍masya nṛ̱ṇām ||

5.030.13a सु॒पेश॑सं॒ माव॑ सृज॒न्त्यस्तं॒ गवां॑ स॒हस्रै॑ रु॒शमा॑सो अग्ने ।
5.030.13c ती॒व्रा इन्द्र॑मममन्दुः सु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ॥
5.030.13a su̱peśa̍sa̱m māva̍ sṛja̱nty asta̱ṁ gavā̍ṁ sa̱hasrai̍ ru̱śamā̍so agne |
5.030.13c tī̱vrā indra̍m amamanduḥ su̱tāso̱ 'ktor vyu̍ṣṭau̱ pari̍takmyāyāḥ ||

5.030.14a औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नाम् ।
5.030.14c अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥
5.030.14a auccha̱t sā rātrī̱ pari̍takmyā̱ yām̐ ṛ̍ṇaṁca̱ye rāja̍ni ru̱śamā̍nām |
5.030.14c atyo̱ na vā̱jī ra̱ghur a̱jyamā̍no ba̱bhruś ca̱tvāry a̍sanat sa̱hasrā̍ ||

5.030.15a चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने ।
5.030.15c घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्राः॑ ॥
5.030.15a catu̍ḥsahasra̱ṁ gavya̍sya pa̱śvaḥ praty a̍grabhīṣma ru̱śame̍ṣv agne |
5.030.15c gha̱rmaś ci̍t ta̱ptaḥ pra̱vṛje̱ ya āsī̍d aya̱smaya̱s tam v ādā̍ma̱ viprā̍ḥ ||



5.031.01a इन्द्रो॒ रथा॑य प्र॒वतं॑ कृणोति॒ यम॒ध्यस्था॑न्म॒घवा॑ वाज॒यन्त॑म् ।
5.031.01c यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा अरि॑ष्टो याति प्रथ॒मः सिषा॑सन् ॥
5.031.01a indro̱ rathā̍ya pra̱vata̍ṁ kṛṇoti̱ yam a̱dhyasthā̍n ma̱ghavā̍ vāja̱yanta̍m |
5.031.01c yū̱theva̍ pa̱śvo vy u̍noti go̱pā ari̍ṣṭo yāti pratha̱maḥ siṣā̍san ||

5.031.02a आ प्र द्र॑व हरिवो॒ मा वि वे॑नः॒ पिश॑ङ्गराते अ॒भि नः॑ सचस्व ।
5.031.02c न॒हि त्वदि॑न्द्र॒ वस्यो॑ अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ ॥
5.031.02a ā pra dra̍va harivo̱ mā vi ve̍na̱ḥ piśa̍ṅgarāte a̱bhi na̍ḥ sacasva |
5.031.02c na̱hi tvad i̍ndra̱ vasyo̍ a̱nyad asty a̍me̱nām̐ś ci̱j jani̍vataś cakartha ||

5.031.03a उद्यत्सहः॒ सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा॑ ।
5.031.03c प्राचो॑दयत्सु॒दुघा॑ व॒व्रे अ॒न्तर्वि ज्योति॑षा संववृ॒त्वत्तमो॑ऽवः ॥
5.031.03a ud yat saha̱ḥ saha̍sa̱ āja̍niṣṭa̱ dedi̍ṣṭa̱ indra̍ indri̱yāṇi̱ viśvā̍ |
5.031.03c prāco̍dayat su̱dughā̍ va̱vre a̱ntar vi jyoti̍ṣā saṁvavṛ̱tvat tamo̍ 'vaḥ ||

5.031.04a अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न्त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त॑म् ।
5.031.04c ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ॥
5.031.04a ana̍vas te̱ ratha̱m aśvā̍ya takṣa̱n tvaṣṭā̱ vajra̍m puruhūta dyu̱manta̍m |
5.031.04c bra̱hmāṇa̱ indra̍m ma̱haya̍nto a̱rkair ava̍rdhaya̱nn aha̍ye̱ hanta̱vā u̍ ||

5.031.05a वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषाः॑ ।
5.031.05c अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ॥
5.031.05a vṛṣṇe̱ yat te̱ vṛṣa̍ṇo a̱rkam arcā̱n indra̱ grāvā̍ṇo̱ adi̍tiḥ sa̱joṣā̍ḥ |
5.031.05c a̱na̱śvāso̱ ye pa̱vayo̍ 'ra̱thā indre̍ṣitā a̱bhy ava̍rtanta̱ dasyū̍n ||

5.031.06a प्र ते॒ पूर्वा॑णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ ।
5.031.06c शक्ती॑वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः ॥
5.031.06a pra te̱ pūrvā̍ṇi̱ kara̍ṇāni voca̱m pra nūta̍nā maghava̱n yā ca̱kartha̍ |
5.031.06c śaktī̍vo̱ yad vi̱bharā̱ roda̍sī u̱bhe jaya̍nn a̱po mana̍ve̱ dānu̍citrāḥ ||

5.031.07a तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः ।
5.031.07c शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ॑रसेधः ॥
5.031.07a tad in nu te̱ kara̍ṇaṁ dasma vi̱prāhi̱ṁ yad ghnann ojo̱ atrāmi̍mīthāḥ |
5.031.07c śuṣṇa̍sya ci̱t pari̍ mā̱yā a̍gṛbhṇāḥ prapi̱tvaṁ yann apa̱ dasyū̍m̐r asedhaḥ ||

5.031.08a त्वम॒पो यद॑वे तु॒र्वशा॒यार॑मयः सु॒दुघाः॑ पा॒र इ॑न्द्र ।
5.031.08c उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा॑मु॒शनार॑न्त दे॒वाः ॥
5.031.08a tvam a̱po yada̍ve tu̱rvaśā̱yāra̍mayaḥ su̱dughā̍ḥ pā̱ra i̍ndra |
5.031.08c u̱gram a̍yāta̱m ava̍ho ha̱ kutsa̱ṁ saṁ ha̱ yad vā̍m u̱śanāra̍nta de̱vāḥ ||

5.031.09a इन्द्रा॑कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे॑ वहन्तु ।
5.031.09c निः षी॑म॒द्भ्यो धम॑थो॒ निः ष॒धस्था॑न्म॒घोनो॑ हृ॒दो व॑रथ॒स्तमां॑सि ॥
5.031.09a indrā̍kutsā̱ vaha̍mānā̱ rathe̱nā vā̱m atyā̱ api̱ karṇe̍ vahantu |
5.031.09c niḥ ṣī̍m a̱dbhyo dhama̍tho̱ niḥ ṣa̱dhasthā̍n ma̱ghono̍ hṛ̱do va̍ratha̱s tamā̍ṁsi ||

5.031.10a वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः ।
5.031.10c विश्वे॑ ते॒ अत्र॑ म॒रुतः॒ सखा॑य॒ इन्द्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥
5.031.10a vāta̍sya yu̱ktān su̱yuja̍ś ci̱d aśvā̍n ka̱viś ci̍d e̱ṣo a̍jagann ava̱syuḥ |
5.031.10c viśve̍ te̱ atra̍ ma̱ruta̱ḥ sakhā̍ya̱ indra̱ brahmā̍ṇi̱ tavi̍ṣīm avardhan ||

5.031.11a सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं॑ कर॒दुप॑रं जूजु॒वांस॑म् ।
5.031.11c भर॑च्च॒क्रमेत॑शः॒ सं रि॑णाति पु॒रो दध॑त्सनिष्यति॒ क्रतुं॑ नः ॥
5.031.11a sūra̍ś ci̱d ratha̱m pari̍takmyāyā̱m pūrva̍ṁ kara̱d upa̍raṁ jūju̱vāṁsa̍m |
5.031.11c bhara̍c ca̱kram eta̍śa̱ḥ saṁ ri̍ṇāti pu̱ro dadha̍t saniṣyati̱ kratu̍ṁ naḥ ||

5.031.12a आयं ज॑ना अभि॒चक्षे॑ जगा॒मेन्द्रः॒ सखा॑यं सु॒तसो॑ममि॒च्छन् ।
5.031.12c वद॒न्ग्रावाव॒ वेदिं॑ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर॑न्ति ॥
5.031.12a āyaṁ ja̍nā abhi̱cakṣe̍ jagā̱mendra̱ḥ sakhā̍yaṁ su̱taso̍mam i̱cchan |
5.031.12c vada̱n grāvāva̱ vedi̍m bhriyāte̱ yasya̍ jī̱ram a̍dhva̱ryava̱ś cara̍nti ||

5.031.13a ये चा॒कन॑न्त चा॒कन॑न्त॒ नू ते मर्ता॑ अमृत॒ मो ते अंह॒ आर॑न् ।
5.031.13c वा॒व॒न्धि यज्यूँ॑रु॒त तेषु॑ धे॒ह्योजो॒ जने॑षु॒ येषु॑ ते॒ स्याम॑ ॥
5.031.13a ye cā̱kana̍nta cā̱kana̍nta̱ nū te martā̍ amṛta̱ mo te aṁha̱ āra̍n |
5.031.13c vā̱va̱ndhi yajyū̍m̐r u̱ta teṣu̍ dhe̱hy ojo̱ jane̍ṣu̱ yeṣu̍ te̱ syāma̍ ||



5.032.01a अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम॑र्ण॒वान्ब॑द्बधा॒नाँ अ॑रम्णाः ।
5.032.01c म॒हान्त॑मिन्द्र॒ पर्व॑तं॒ वि यद्वः सृ॒जो वि धारा॒ अव॑ दान॒वं ह॑न् ॥
5.032.01a ada̍rda̱r utsa̱m asṛ̍jo̱ vi khāni̱ tvam a̍rṇa̱vān ba̍dbadhā̱nām̐ a̍ramṇāḥ |
5.032.01c ma̱hānta̍m indra̱ parva̍ta̱ṁ vi yad vaḥ sṛ̱jo vi dhārā̱ ava̍ dāna̱vaṁ ha̍n ||

5.032.02a त्वमुत्साँ॑ ऋ॒तुभि॑र्बद्बधा॒नाँ अरं॑ह॒ ऊधः॒ पर्व॑तस्य वज्रिन् ।
5.032.02c अहिं॑ चिदुग्र॒ प्रयु॑तं॒ शया॑नं जघ॒न्वाँ इ॑न्द्र॒ तवि॑षीमधत्थाः ॥
5.032.02a tvam utsā̍m̐ ṛ̱tubhi̍r badbadhā̱nām̐ ara̍ṁha̱ ūdha̱ḥ parva̍tasya vajrin |
5.032.02c ahi̍ṁ cid ugra̱ prayu̍ta̱ṁ śayā̍naṁ jagha̱nvām̐ i̍ndra̱ tavi̍ṣīm adhatthāḥ ||

5.032.03a त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिन्द्रः॑ ।
5.032.03c य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो अ॑जनिष्ट॒ तव्या॑न् ॥
5.032.03a tyasya̍ cin maha̱to nir mṛ̱gasya̱ vadha̍r jaghāna̱ tavi̍ṣībhi̱r indra̍ḥ |
5.032.03c ya eka̱ id a̍pra̱tir manya̍māna̱ ād a̍smād a̱nyo a̍janiṣṭa̱ tavyā̍n ||

5.032.04a त्यं चि॑देषां स्व॒धया॒ मद॑न्तं मि॒हो नपा॑तं सु॒वृधं॑ तमो॒गाम् ।
5.032.04c वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे॑ण व॒ज्री नि ज॑घान॒ शुष्ण॑म् ॥
5.032.04a tyaṁ ci̍d eṣāṁ sva̱dhayā̱ mada̍ntam mi̱ho napā̍taṁ su̱vṛdha̍ṁ tamo̱gām |
5.032.04c vṛṣa̍prabharmā dāna̱vasya̱ bhāma̱ṁ vajre̍ṇa va̱jrī ni ja̍ghāna̱ śuṣṇa̍m ||

5.032.05a त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो॑ वि॒ददिद॑स्य॒ मर्म॑ ।
5.032.05c यदीं॑ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्सन्तं॒ तम॑सि ह॒र्म्ये धाः ॥
5.032.05a tyaṁ ci̍d asya̱ kratu̍bhi̱r niṣa̍ttam ama̱rmaṇo̍ vi̱dad id a̍sya̱ marma̍ |
5.032.05c yad ī̍ṁ sukṣatra̱ prabhṛ̍tā̱ mada̍sya̱ yuyu̍tsanta̱ṁ tama̍si ha̱rmye dhāḥ ||

5.032.06a त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नमसू॒र्ये तम॑सि वावृधा॒नम् ।
5.032.06c तं चि॑न्मन्दा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिन्द्रो॑ अप॒गूर्या॑ जघान ॥
5.032.06a tyaṁ ci̍d i̱tthā ka̍tpa̱yaṁ śayā̍nam asū̱rye tama̍si vāvṛdhā̱nam |
5.032.06c taṁ ci̍n mandā̱no vṛ̍ṣa̱bhaḥ su̱tasyo̱ccair indro̍ apa̱gūryā̍ jaghāna ||

5.032.07a उद्यदिन्द्रो॑ मह॒ते दा॑न॒वाय॒ वध॒र्यमि॑ष्ट॒ सहो॒ अप्र॑तीतम् ।
5.032.07c यदीं॒ वज्र॑स्य॒ प्रभृ॑तौ द॒दाभ॒ विश्व॑स्य ज॒न्तोर॑ध॒मं च॑कार ॥
5.032.07a ud yad indro̍ maha̱te dā̍na̱vāya̱ vadha̱r yami̍ṣṭa̱ saho̱ apra̍tītam |
5.032.07c yad ī̱ṁ vajra̍sya̱ prabhṛ̍tau da̱dābha̱ viśva̍sya ja̱ntor a̍dha̱maṁ ca̍kāra ||

5.032.08a त्यं चि॒दर्णं॑ मधु॒पं शया॑नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः ।
5.032.08c अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चम् ॥
5.032.08a tyaṁ ci̱d arṇa̍m madhu̱paṁ śayā̍nam asi̱nvaṁ va̱vram mahy āda̍d u̱graḥ |
5.032.08c a̱pāda̍m a̱tram ma̍ha̱tā va̱dhena̱ ni du̍ryo̱ṇa ā̍vṛṇaṅ mṛ̱dhravā̍cam ||

5.032.09a को अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना॑ भरते॒ अप्र॑तीतः ।
5.032.09c इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी इन्द्र॒स्यौज॑सो भि॒यसा॑ जिहाते ॥
5.032.09a ko a̍sya̱ śuṣma̱ṁ tavi̍ṣīṁ varāta̱ eko̱ dhanā̍ bharate̱ apra̍tītaḥ |
5.032.09c i̱me ci̍d asya̱ jraya̍so̱ nu de̱vī indra̱syauja̍so bhi̱yasā̍ jihāte ||

5.032.10a न्य॑स्मै दे॒वी स्वधि॑तिर्जिहीत॒ इन्द्रा॑य गा॒तुरु॑श॒तीव॑ येमे ।
5.032.10c सं यदोजो॑ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धाव्ने॑ क्षि॒तयो॑ नमन्त ॥
5.032.10a ny a̍smai de̱vī svadhi̍tir jihīta̱ indrā̍ya gā̱tur u̍śa̱tīva̍ yeme |
5.032.10c saṁ yad ojo̍ yu̱vate̱ viśva̍m ābhi̱r anu̍ sva̱dhāvne̍ kṣi̱tayo̍ namanta ||

5.032.11a एकं॒ नु त्वा॒ सत्प॑तिं॒ पाञ्च॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने॑षु ।
5.032.11c तं मे॑ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इन्द्र॑म् ॥
5.032.11a eka̱ṁ nu tvā̱ satpa̍ti̱m pāñca̍janyaṁ jā̱taṁ śṛ̍ṇomi ya̱śasa̱ṁ jane̍ṣu |
5.032.11c tam me̍ jagṛbhra ā̱śaso̱ navi̍ṣṭhaṁ do̱ṣā vasto̱r hava̍mānāsa̱ indra̍m ||

5.032.12a ए॒वा हि त्वामृ॑तु॒था या॒तय॑न्तं म॒घा विप्रे॑भ्यो॒ दद॑तं शृ॒णोमि॑ ।
5.032.12c किं ते॑ ब्र॒ह्माणो॑ गृहते॒ सखा॑यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिन्द्र ॥
5.032.12a e̱vā hi tvām ṛ̍tu̱thā yā̱taya̍ntam ma̱ghā vipre̍bhyo̱ dada̍taṁ śṛ̱ṇomi̍ |
5.032.12c kiṁ te̍ bra̱hmāṇo̍ gṛhate̱ sakhā̍yo̱ ye tvā̱yā ni̍da̱dhuḥ kāma̍m indra ||



5.033.01a महि॑ म॒हे त॒वसे॑ दीध्ये॒ नॄनिन्द्रा॑ये॒त्था त॒वसे॒ अत॑व्यान् ।
5.033.01c यो अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने॑ सम॒र्य॑श्चि॒केत॑ ॥
5.033.01a mahi̍ ma̱he ta̱vase̍ dīdhye̱ nṝn indrā̍ye̱tthā ta̱vase̱ ata̍vyān |
5.033.01c yo a̍smai suma̱tiṁ vāja̍sātau stu̱to jane̍ sama̱rya̍ś ci̱keta̍ ||

5.033.02a स त्वं न॑ इन्द्र धियसा॒नो अ॒र्कैर्हरी॑णां वृष॒न्योक्त्र॑मश्रेः ।
5.033.02c या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥
5.033.02a sa tvaṁ na̍ indra dhiyasā̱no a̱rkair harī̍ṇāṁ vṛṣa̱n yoktra̍m aśreḥ |
5.033.02c yā i̱tthā ma̍ghava̱nn anu̱ joṣa̱ṁ vakṣo̍ a̱bhi prāryaḥ sa̍kṣi̱ janā̍n ||

5.033.03a न ते त॑ इन्द्रा॒भ्य१॒॑स्मदृ॒ष्वायु॑क्तासो अब्र॒ह्मता॒ यदस॑न् ।
5.033.03c तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे॑व यमसे॒ स्वश्वः॑ ॥
5.033.03a na te ta̍ indrā̱bhy a1̱̍smad ṛ̱ṣvāyu̍ktāso abra̱hmatā̱ yad asa̍n |
5.033.03c tiṣṭhā̱ ratha̱m adhi̱ taṁ va̍jraha̱stā ra̱śmiṁ de̍va yamase̱ svaśva̍ḥ ||

5.033.04a पु॒रू यत्त॑ इन्द्र॒ सन्त्यु॒क्था गवे॑ च॒कर्थो॒र्वरा॑सु॒ युध्य॑न् ।
5.033.04c त॒त॒क्षे सूर्या॑य चि॒दोक॑सि॒ स्वे वृषा॑ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ॥
5.033.04a pu̱rū yat ta̍ indra̱ santy u̱kthā gave̍ ca̱kartho̱rvarā̍su̱ yudhya̍n |
5.033.04c ta̱ta̱kṣe sūryā̍ya ci̱d oka̍si̱ sve vṛṣā̍ sa̱matsu̍ dā̱sasya̱ nāma̍ cit ||

5.033.05a व॒यं ते त॑ इन्द्र॒ ये च॒ नरः॒ शर्धो॑ जज्ञा॒ना या॒ताश्च॒ रथाः॑ ।
5.033.05c आस्माञ्ज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्यः॑ प्रभृ॒थेषु॒ चारुः॑ ॥
5.033.05a va̱yaṁ te ta̍ indra̱ ye ca̱ nara̱ḥ śardho̍ jajñā̱nā yā̱tāś ca̱ rathā̍ḥ |
5.033.05c āsmāñ ja̍gamyād ahiśuṣma̱ satvā̱ bhago̱ na havya̍ḥ prabhṛ̱theṣu̱ cāru̍ḥ ||

5.033.06a प॒पृ॒क्षेण्य॑मिन्द्र॒ त्वे ह्योजो॑ नृ॒म्णानि॑ च नृ॒तमा॑नो॒ अम॑र्तः ।
5.033.06c स न॒ एनीं॑ वसवानो र॒यिं दाः॒ प्रार्यः स्तु॑षे तुविम॒घस्य॒ दान॑म् ॥
5.033.06a pa̱pṛ̱kṣeṇya̍m indra̱ tve hy ojo̍ nṛ̱mṇāni̍ ca nṛ̱tamā̍no̱ ama̍rtaḥ |
5.033.06c sa na̱ enī̍ṁ vasavāno ra̱yiṁ dā̱ḥ prāryaḥ stu̍ṣe tuvima̱ghasya̱ dāna̍m ||

5.033.07a ए॒वा न॑ इन्द्रो॒तिभि॑रव पा॒हि गृ॑ण॒तः शू॑र का॒रून् ।
5.033.07c उ॒त त्वचं॒ दद॑तो॒ वाज॑सातौ पिप्री॒हि मध्वः॒ सुषु॑तस्य॒ चारोः॑ ॥
5.033.07a e̱vā na̍ indro̱tibhi̍r ava pā̱hi gṛ̍ṇa̱taḥ śū̍ra kā̱rūn |
5.033.07c u̱ta tvaca̱ṁ dada̍to̱ vāja̍sātau piprī̱hi madhva̱ḥ suṣu̍tasya̱ cāro̍ḥ ||

5.033.08a उ॒त त्ये मा॑ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा॑णाः ।
5.033.08c वह॑न्तु मा॒ दश॒ श्येता॑सो अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे ॥
5.033.08a u̱ta tye mā̍ pauruku̱tsyasya̍ sū̱res tra̱sada̍syor hira̱ṇino̱ rarā̍ṇāḥ |
5.033.08c vaha̍ntu mā̱ daśa̱ śyetā̍so asya gairikṣi̱tasya̱ kratu̍bhi̱r nu sa̍śce ||

5.033.09a उ॒त त्ये मा॑ मारु॒ताश्व॑स्य॒ शोणाः॒ क्रत्वा॑मघासो वि॒दथ॑स्य रा॒तौ ।
5.033.09c स॒हस्रा॑ मे॒ च्यव॑तानो॒ ददा॑न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ॥
5.033.09a u̱ta tye mā̍ māru̱tāśva̍sya̱ śoṇā̱ḥ kratvā̍maghāso vi̱datha̍sya rā̱tau |
5.033.09c sa̱hasrā̍ me̱ cyava̍tāno̱ dadā̍na ānū̱kam a̱ryo vapu̍ṣe̱ nārca̍t ||

5.033.10a उ॒त त्ये मा॑ ध्व॒न्य॑स्य॒ जुष्टा॑ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता॑नाः ।
5.033.10c म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे॑र्व्र॒जं न गावः॒ प्रय॑ता॒ अपि॑ ग्मन् ॥
5.033.10a u̱ta tye mā̍ dhva̱nya̍sya̱ juṣṭā̍ lakṣma̱ṇya̍sya su̱ruco̱ yatā̍nāḥ |
5.033.10c ma̱hnā rā̱yaḥ sa̱ṁvara̍ṇasya̱ ṛṣe̍r vra̱jaṁ na gāva̱ḥ praya̍tā̱ api̍ gman ||



5.034.01a अजा॑तशत्रुम॒जरा॒ स्व॑र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी॑यते ।
5.034.01c सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन ॥
5.034.01a ajā̍taśatrum a̱jarā̱ sva̍rva̱ty anu̍ sva̱dhāmi̍tā da̱smam ī̍yate |
5.034.01c su̱nota̍na̱ paca̍ta̱ brahma̍vāhase puruṣṭu̱tāya̍ prata̱raṁ da̍dhātana ||

5.034.02a आ यः सोमे॑न ज॒ठर॒मपि॑प्र॒ताम॑न्दत म॒घवा॒ मध्वो॒ अन्ध॑सः ।
5.034.02c यदीं॑ मृ॒गाय॒ हन्त॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना॑ व॒धं यम॑त् ॥
5.034.02a ā yaḥ some̍na ja̱ṭhara̱m api̍pra̱tāma̍ndata ma̱ghavā̱ madhvo̱ andha̍saḥ |
5.034.02c yad ī̍m mṛ̱gāya̱ hanta̍ve ma̱hāva̍dhaḥ sa̱hasra̍bhṛṣṭim u̱śanā̍ va̱dhaṁ yama̍t ||

5.034.03a यो अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं॑ सु॒नोति॒ भव॑ति द्यु॒माँ अह॑ ।
5.034.03c अपा॑प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ॥
5.034.03a yo a̍smai ghra̱ṁsa u̱ta vā̱ ya ūdha̍ni̱ soma̍ṁ su̱noti̱ bhava̍ti dyu̱mām̐ aha̍ |
5.034.03c apā̍pa śa̱kras ta̍ta̱nuṣṭi̍m ūhati ta̱nūśu̍bhram ma̱ghavā̱ yaḥ ka̍vāsa̱khaḥ ||

5.034.04a यस्याव॑धीत्पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते ।
5.034.04c वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ॥
5.034.04a yasyāva̍dhīt pi̱tara̱ṁ yasya̍ mā̱tara̱ṁ yasya̍ śa̱kro bhrāta̍ra̱ṁ nāta̍ īṣate |
5.034.04c vetīd v a̍sya̱ praya̍tā yataṁka̱ro na kilbi̍ṣād īṣate̱ vasva̍ āka̱raḥ ||

5.034.05a न प॒ञ्चभि॑र्द॒शभि॑र्वष्ट्या॒रभं॒ नासु॑न्वता सचते॒ पुष्य॑ता च॒न ।
5.034.05c जि॒नाति॒ वेद॑मु॒या हन्ति॑ वा॒ धुनि॒रा दे॑व॒युं भ॑जति॒ गोम॑ति व्र॒जे ॥
5.034.05a na pa̱ñcabhi̍r da̱śabhi̍r vaṣṭy ā̱rabha̱ṁ nāsu̍nvatā sacate̱ puṣya̍tā ca̱na |
5.034.05c ji̱nāti̱ ved a̍mu̱yā hanti̍ vā̱ dhuni̱r ā de̍va̱yum bha̍jati̱ goma̍ti vra̱je ||

5.034.06a वि॒त्वक्ष॑णः॒ समृ॑तौ चक्रमास॒जोऽसु॑न्वतो॒ विषु॑णः सुन्व॒तो वृ॒धः ।
5.034.06c इन्द्रो॒ विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒शं न॑यति॒ दास॒मार्यः॑ ॥
5.034.06a vi̱tvakṣa̍ṇa̱ḥ samṛ̍tau cakramāsa̱jo 'su̍nvato̱ viṣu̍ṇaḥ sunva̱to vṛ̱dhaḥ |
5.034.06c indro̱ viśva̍sya dami̱tā vi̱bhīṣa̍ṇo yathāva̱śaṁ na̍yati̱ dāsa̱m ārya̍ḥ ||

5.034.07a समीं॑ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे॑ भजति सू॒नरं॒ वसु॑ ।
5.034.07c दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ॥
5.034.07a sam ī̍m pa̱ṇer a̍jati̱ bhoja̍nam mu̱ṣe vi dā̱śuṣe̍ bhajati sū̱nara̱ṁ vasu̍ |
5.034.07c du̱rge ca̱na dhri̍yate̱ viśva̱ ā pu̱ru jano̱ yo a̍sya̱ tavi̍ṣī̱m acu̍krudhat ||

5.034.08a सं यज्जनौ॑ सु॒धनौ॑ वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो॑ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ ।
5.034.08c युजं॒ ह्य१॒॑न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं॑ सृजते॒ सत्व॑भि॒र्धुनिः॑ ॥
5.034.08a saṁ yaj janau̍ su̱dhanau̍ vi̱śvaśa̍rdhasā̱v ave̱d indro̍ ma̱ghavā̱ goṣu̍ śu̱bhriṣu̍ |
5.034.08c yuja̱ṁ hy a1̱̍nyam akṛ̍ta pravepa̱ny ud ī̱ṁ gavya̍ṁ sṛjate̱ satva̍bhi̱r dhuni̍ḥ ||

5.034.09a स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः ।
5.034.09c तस्मा॒ आपः॑ सं॒यतः॑ पीपयन्त॒ तस्मि॑न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ॥
5.034.09a sa̱ha̱sra̱sām āgni̍veśiṁ gṛṇīṣe̱ śatri̍m agna upa̱māṁ ke̱tum a̱ryaḥ |
5.034.09c tasmā̱ āpa̍ḥ sa̱ṁyata̍ḥ pīpayanta̱ tasmi̍n kṣa̱tram ama̍vat tve̱ṣam a̍stu ||



5.035.01a यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र ।
5.035.01c अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टर॑म् ॥
5.035.01a yas te̱ sādhi̱ṣṭho 'va̍sa̱ indra̱ kratu̱ṣ ṭam ā bha̍ra |
5.035.01c a̱smabhya̍ṁ carṣaṇī̱saha̱ṁ sasni̱ṁ vāje̍ṣu du̱ṣṭara̍m ||

5.035.02a यदि॑न्द्र ते॒ चत॑स्रो॒ यच्छू॑र॒ सन्ति॑ ति॒स्रः ।
5.035.02c यद्वा॒ पञ्च॑ क्षिती॒नामव॒स्तत्सु न॒ आ भ॑र ॥
5.035.02a yad i̍ndra te̱ cata̍sro̱ yac chū̍ra̱ santi̍ ti̱sraḥ |
5.035.02c yad vā̱ pañca̍ kṣitī̱nām ava̱s tat su na̱ ā bha̍ra ||

5.035.03a आ तेऽवो॒ वरे॑ण्यं॒ वृष॑न्तमस्य हूमहे ।
5.035.03c वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिन्द्र तु॒र्वणिः॑ ॥
5.035.03a ā te 'vo̱ vare̍ṇya̱ṁ vṛṣa̍ntamasya hūmahe |
5.035.03c vṛṣa̍jūti̱r hi ja̍jñi̱ṣa ā̱bhūbhi̍r indra tu̱rvaṇi̍ḥ ||

5.035.04a वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ ।
5.035.04c स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमि॑न्द्र॒ पौंस्य॑म् ॥
5.035.04a vṛṣā̱ hy asi̱ rādha̍se jajñi̱ṣe vṛṣṇi̍ te̱ śava̍ḥ |
5.035.04c svakṣa̍traṁ te dhṛ̱ṣan mana̍ḥ satrā̱ham i̍ndra̱ pauṁsya̍m ||

5.035.05a त्वं तमि॑न्द्र॒ मर्त्य॑ममित्र॒यन्त॑मद्रिवः ।
5.035.05c स॒र्व॒र॒था श॑तक्रतो॒ नि या॑हि शवसस्पते ॥
5.035.05a tvaṁ tam i̍ndra̱ martya̍m amitra̱yanta̍m adrivaḥ |
5.035.05c sa̱rva̱ra̱thā śa̍takrato̱ ni yā̍hi śavasas pate ||

5.035.06a त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः ।
5.035.06c उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हव॑न्ते॒ वाज॑सातये ॥
5.035.06a tvām id vṛ̍trahantama̱ janā̍so vṛ̱ktaba̍rhiṣaḥ |
5.035.06c u̱gram pū̱rvīṣu̍ pū̱rvyaṁ hava̍nte̱ vāja̍sātaye ||

5.035.07a अ॒स्माक॑मिन्द्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑ ।
5.035.07c स॒यावा॑नं॒ धने॑धने वाज॒यन्त॑मवा॒ रथ॑म् ॥
5.035.07a a̱smāka̍m indra du̱ṣṭara̍m puro̱yāvā̍nam ā̱jiṣu̍ |
5.035.07c sa̱yāvā̍na̱ṁ dhane̍-dhane vāja̱yanta̍m avā̱ ratha̍m ||

5.035.08a अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं॑ध्या ।
5.035.08c व॒यं श॑विष्ठ॒ वार्यं॑ दि॒वि श्रवो॑ दधीमहि दि॒वि स्तोमं॑ मनामहे ॥
5.035.08a a̱smāka̍m i̱ndrehi̍ no̱ ratha̍m avā̱ pura̍ṁdhyā |
5.035.08c va̱yaṁ śa̍viṣṭha̱ vārya̍ṁ di̱vi śravo̍ dadhīmahi di̱vi stoma̍m manāmahe ||



5.036.01a स आ ग॑म॒दिन्द्रो॒ यो वसू॑नां॒ चिके॑त॒द्दातुं॒ दाम॑नो रयी॒णाम् ।
5.036.01c ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुम् ॥
5.036.01a sa ā ga̍ma̱d indro̱ yo vasū̍nā̱ṁ cike̍ta̱d dātu̱ṁ dāma̍no rayī̱ṇām |
5.036.01c dha̱nva̱ca̱ro na vaṁsa̍gas tṛṣā̱ṇaś ca̍kamā̱naḥ pi̍batu du̱gdham a̱ṁśum ||

5.036.02a आ ते॒ हनू॑ हरिवः शूर॒ शिप्रे॒ रुह॒त्सोमो॒ न पर्व॑तस्य पृ॒ष्ठे ।
5.036.02c अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन्गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे॑ ॥
5.036.02a ā te̱ hanū̍ harivaḥ śūra̱ śipre̱ ruha̱t somo̱ na parva̍tasya pṛ̱ṣṭhe |
5.036.02c anu̍ tvā rāja̱nn arva̍to̱ na hi̱nvan gī̱rbhir ma̍dema puruhūta̱ viśve̍ ||

5.036.03a च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो॑ भि॒या मे॒ अम॑ते॒रिद॑द्रिवः ।
5.036.03c रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो॑षन्मघवन्पुरू॒वसुः॑ ॥
5.036.03a ca̱kraṁ na vṛ̱ttam pu̍ruhūta vepate̱ mano̍ bhi̱yā me̱ ama̍te̱r id a̍drivaḥ |
5.036.03c rathā̱d adhi̍ tvā jari̱tā sa̍dāvṛdha ku̱vin nu sto̍ṣan maghavan purū̱vasu̍ḥ ||

5.036.04a ए॒ष ग्रावे॑व जरि॒ता त॑ इ॒न्द्रेय॑र्ति॒ वाचं॑ बृ॒हदा॑शुषा॒णः ।
5.036.04c प्र स॒व्येन॑ मघव॒न्यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे॑नः ॥
5.036.04a e̱ṣa grāve̍va jari̱tā ta̍ i̱ndreya̍rti̱ vāca̍m bṛ̱had ā̍śuṣā̱ṇaḥ |
5.036.04c pra sa̱vyena̍ maghava̱n yaṁsi̍ rā̱yaḥ pra da̍kṣi̱ṇid dha̍rivo̱ mā vi ve̍naḥ ||

5.036.05a वृषा॑ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्याम् ।
5.036.05c स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा॑ वज्रि॒न्भरे॑ धाः ॥
5.036.05a vṛṣā̍ tvā̱ vṛṣa̍ṇaṁ vardhatu̱ dyaur vṛṣā̱ vṛṣa̍bhyāṁ vahase̱ hari̍bhyām |
5.036.05c sa no̱ vṛṣā̱ vṛṣa̍rathaḥ suśipra̱ vṛṣa̍krato̱ vṛṣā̍ vajri̱n bhare̍ dhāḥ ||

5.036.06a यो रोहि॑तौ वा॒जिनौ॑ वा॒जिनी॑वान्त्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट ।
5.036.06c यूने॒ सम॑स्मै क्षि॒तयो॑ नमन्तां श्रु॒तर॑थाय मरुतो दुवो॒या ॥
5.036.06a yo rohi̍tau vā̱jinau̍ vā̱jinī̍vān tri̱bhiḥ śa̱taiḥ saca̍mānā̱v adi̍ṣṭa |
5.036.06c yūne̱ sam a̍smai kṣi̱tayo̍ namantāṁ śru̱tara̍thāya maruto duvo̱yā ||



5.037.01a सं भा॒नुना॑ यतते॒ सूर्य॑स्या॒जुह्वा॑नो घृ॒तपृ॑ष्ठः॒ स्वञ्चाः॑ ।
5.037.01c तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न्य इन्द्रा॑य सु॒नवा॒मेत्याह॑ ॥
5.037.01a sam bhā̱nunā̍ yatate̱ sūrya̍syā̱juhvā̍no ghṛ̱tapṛ̍ṣṭha̱ḥ svañcā̍ḥ |
5.037.01c tasmā̱ amṛ̍dhrā u̱ṣaso̱ vy u̍cchā̱n ya indrā̍ya su̱navā̱mety āha̍ ||

5.037.02a समि॑द्धाग्निर्वनवत्स्ती॒र्णब॑र्हिर्यु॒क्तग्रा॑वा सु॒तसो॑मो जराते ।
5.037.02c ग्रावा॑णो॒ यस्ये॑षि॒रं वद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिन्धु॑म् ॥
5.037.02a sami̍ddhāgnir vanavat stī̱rṇaba̍rhir yu̱ktagrā̍vā su̱taso̍mo jarāte |
5.037.02c grāvā̍ṇo̱ yasye̍ṣi̱raṁ vada̱nty aya̍d adhva̱ryur ha̱viṣāva̱ sindhu̍m ||

5.037.03a व॒धूरि॒यं पति॑मि॒च्छन्त्ये॑ति॒ य ईं॒ वहा॑ते॒ महि॑षीमिषि॒राम् ।
5.037.03c आस्य॑ श्रवस्या॒द्रथ॒ आ च॑ घोषात्पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ॥
5.037.03a va̱dhūr i̱yam pati̍m i̱cchanty e̍ti̱ ya ī̱ṁ vahā̍te̱ mahi̍ṣīm iṣi̱rām |
5.037.03c āsya̍ śravasyā̱d ratha̱ ā ca̍ ghoṣāt pu̱rū sa̱hasrā̱ pari̍ vartayāte ||

5.037.04a न स राजा॑ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम् ।
5.037.04c आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ॥
5.037.04a na sa rājā̍ vyathate̱ yasmi̱nn indra̍s tī̱vraṁ soma̱m piba̍ti̱ gosa̍khāyam |
5.037.04c ā sa̍tva̱nair aja̍ti̱ hanti̍ vṛ̱traṁ kṣeti̍ kṣi̱tīḥ su̱bhago̱ nāma̱ puṣya̍n ||

5.037.05a पुष्या॒त्क्षेमे॑ अ॒भि योगे॑ भवात्यु॒भे वृतौ॑ संय॒ती सं ज॑याति ।
5.037.05c प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इन्द्रा॑य सु॒तसो॑मो॒ ददा॑शत् ॥
5.037.05a puṣyā̱t kṣeme̍ a̱bhi yoge̍ bhavāty u̱bhe vṛtau̍ saṁya̱tī saṁ ja̍yāti |
5.037.05c pri̱yaḥ sūrye̍ pri̱yo a̱gnā bha̍vāti̱ ya indrā̍ya su̱taso̍mo̱ dadā̍śat ||



5.038.01a उ॒रोष्ट॑ इन्द्र॒ राध॑सो वि॒भ्वी रा॒तिः श॑तक्रतो ।
5.038.01c अधा॑ नो विश्वचर्षणे द्यु॒म्ना सु॑क्षत्र मंहय ॥
5.038.01a u̱roṣ ṭa̍ indra̱ rādha̍so vi̱bhvī rā̱tiḥ śa̍takrato |
5.038.01c adhā̍ no viśvacarṣaṇe dyu̱mnā su̍kṣatra maṁhaya ||

5.038.02a यदी॑मिन्द्र श्र॒वाय्य॒मिषं॑ शविष्ठ दधि॒षे ।
5.038.02c प॒प्र॒थे दी॑र्घ॒श्रुत्त॑मं॒ हिर॑ण्यवर्ण दु॒ष्टर॑म् ॥
5.038.02a yad ī̍m indra śra̱vāyya̱m iṣa̍ṁ śaviṣṭha dadhi̱ṣe |
5.038.02c pa̱pra̱the dī̍rgha̱śrutta̍ma̱ṁ hira̍ṇyavarṇa du̱ṣṭara̍m ||

5.038.03a शुष्मा॑सो॒ ये ते॑ अद्रिवो मे॒हना॑ केत॒सापः॑ ।
5.038.03c उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः ॥
5.038.03a śuṣmā̍so̱ ye te̍ adrivo me̱hanā̍ keta̱sāpa̍ḥ |
5.038.03c u̱bhā de̱vāv a̱bhiṣṭa̍ye di̱vaś ca̱ gmaś ca̍ rājathaḥ ||

5.038.04a उ॒तो नो॑ अ॒स्य कस्य॑ चि॒द्दक्ष॑स्य॒ तव॑ वृत्रहन् ।
5.038.04c अ॒स्मभ्यं॑ नृ॒म्णमा भ॑रा॒स्मभ्यं॑ नृमणस्यसे ॥
5.038.04a u̱to no̍ a̱sya kasya̍ ci̱d dakṣa̍sya̱ tava̍ vṛtrahan |
5.038.04c a̱smabhya̍ṁ nṛ̱mṇam ā bha̍rā̱smabhya̍ṁ nṛmaṇasyase ||

5.038.05a नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्म॑ञ्छतक्रतो ।
5.038.05c इन्द्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः ॥
5.038.05a nū ta̍ ā̱bhir a̱bhiṣṭi̍bhi̱s tava̱ śarma̍ñ chatakrato |
5.038.05c indra̱ syāma̍ sugo̱pāḥ śūra̱ syāma̍ sugo̱pāḥ ||



5.039.01a यदि॑न्द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः ।
5.039.01c राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र ॥
5.039.01a yad i̍ndra citra me̱hanāsti̱ tvādā̍tam adrivaḥ |
5.039.01c rādha̱s tan no̍ vidadvasa ubhayāha̱sty ā bha̍ra ||

5.039.02a यन्मन्य॑से॒ वरे॑ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र ।
5.039.02c वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑ ॥
5.039.02a yan manya̍se̱ vare̍ṇya̱m indra̍ dyu̱kṣaṁ tad ā bha̍ra |
5.039.02c vi̱dyāma̱ tasya̍ te va̱yam akū̍pārasya dā̱vane̍ ||

5.039.03a यत्ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् ।
5.039.03c तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑ ॥
5.039.03a yat te̍ di̱tsu pra̱rādhya̱m mano̱ asti̍ śru̱tam bṛ̱hat |
5.039.03c tena̍ dṛ̱ḻhā ci̍d adriva̱ ā vāja̍ṁ darṣi sā̱taye̍ ||

5.039.04a मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नाम् ।
5.039.04c इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ॥
5.039.04a maṁhi̍ṣṭhaṁ vo ma̱ghonā̱ṁ rājā̍naṁ carṣaṇī̱nām |
5.039.04c indra̱m upa̱ praśa̍staye pū̱rvībhi̍r jujuṣe̱ gira̍ḥ ||

5.039.05a अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिन्द्रा॑य॒ शंस्य॑म् ।
5.039.05c तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्ध॒न्त्यत्र॑यो॒ गिरः॑ शुम्भ॒न्त्यत्र॑यः ॥
5.039.05a asmā̱ it kāvya̱ṁ vaca̍ u̱ktham indrā̍ya̱ śaṁsya̍m |
5.039.05c tasmā̍ u̱ brahma̍vāhase̱ giro̍ vardha̱nty atra̍yo̱ gira̍ḥ śumbha̱nty atra̍yaḥ ||



5.040.01a आ या॒ह्यद्रि॑भिः सु॒तं सोमं॑ सोमपते पिब ।
5.040.01c वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥
5.040.01a ā yā̱hy adri̍bhiḥ su̱taṁ soma̍ṁ somapate piba |
5.040.01c vṛṣa̍nn indra̱ vṛṣa̍bhir vṛtrahantama ||

5.040.02a वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।
5.040.02c वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥
5.040.02a vṛṣā̱ grāvā̱ vṛṣā̱ mado̱ vṛṣā̱ somo̍ a̱yaṁ su̱taḥ |
5.040.02c vṛṣa̍nn indra̱ vṛṣa̍bhir vṛtrahantama ||

5.040.03a वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभिः॑ ।
5.040.03c वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥
5.040.03a vṛṣā̍ tvā̱ vṛṣa̍ṇaṁ huve̱ vajri̍ñ ci̱trābhi̍r ū̱tibhi̍ḥ |
5.040.03c vṛṣa̍nn indra̱ vṛṣa̍bhir vṛtrahantama ||

5.040.04a ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट् छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ ।
5.040.04c यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्यं॑दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ॥
5.040.04a ṛ̱jī̱ṣī va̱jrī vṛ̍ṣa̱bhas tu̍rā̱ṣāṭ chu̱ṣmī rājā̍ vṛtra̱hā so̍ma̱pāvā̍ |
5.040.04c yu̱ktvā hari̍bhyā̱m upa̍ yāsad a̱rvāṅ mādhya̍ṁdine̱ sava̍ne matsa̱d indra̍ḥ ||

5.040.05a यत्त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
5.040.05c अक्षे॑त्रवि॒द्यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः ॥
5.040.05a yat tvā̍ sūrya̱ sva̍rbhānu̱s tama̱sāvi̍dhyad āsu̱raḥ |
5.040.05c akṣe̍travi̱d yathā̍ mu̱gdho bhuva̍nāny adīdhayuḥ ||

5.040.06a स्व॑र्भानो॒रध॒ यदि॑न्द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् ।
5.040.06c गू॒ळ्हं सूर्यं॒ तम॒साप॑व्रतेन तु॒रीये॑ण॒ ब्रह्म॑णाविन्द॒दत्रिः॑ ॥
5.040.06a sva̍rbhāno̱r adha̱ yad i̍ndra mā̱yā a̱vo di̱vo varta̍mānā a̱vāha̍n |
5.040.06c gū̱ḻhaṁ sūrya̱ṁ tama̱sāpa̍vratena tu̱rīye̍ṇa̱ brahma̍ṇāvinda̱d atri̍ḥ ||

5.040.07a मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा॑रीत् ।
5.040.07c त्वं मि॒त्रो अ॑सि स॒त्यरा॑धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा॑ ॥
5.040.07a mā mām i̱maṁ tava̱ santa̍m atra ira̱syā dru̱gdho bhi̱yasā̱ ni gā̍rīt |
5.040.07c tvam mi̱tro a̍si sa̱tyarā̍dhā̱s tau me̱hāva̍ta̱ṁ varu̍ṇaś ca̱ rājā̍ ||

5.040.08a ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन्की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न् ।
5.040.08c अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥
5.040.08a grāvṇo̍ bra̱hmā yu̍yujā̱naḥ sa̍pa̱ryan kī̱riṇā̍ de̱vān nama̍sopa̱śikṣa̍n |
5.040.08c atri̱ḥ sūrya̍sya di̱vi cakṣu̱r ādhā̱t sva̍rbhāno̱r apa̍ mā̱yā a̍ghukṣat ||

5.040.09a यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
5.040.09c अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॒॑न्ये अश॑क्नुवन् ॥
5.040.09a yaṁ vai sūrya̱ṁ sva̍rbhānu̱s tama̱sāvi̍dhyad āsu̱raḥ |
5.040.09c atra̍ya̱s tam anv a̍vindan na̱hy a1̱̍nye aśa̍knuvan ||



5.041.01a को नु वां॑ मित्रावरुणावृता॒यन्दि॒वो वा॑ म॒हः पार्थि॑वस्य वा॒ दे ।
5.041.01c ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी॑थां नो यज्ञाय॒ते वा॑ पशु॒षो न वाजा॑न् ॥
5.041.01a ko nu vā̍m mitrāvaruṇāv ṛtā̱yan di̱vo vā̍ ma̱haḥ pārthi̍vasya vā̱ de |
5.041.01c ṛ̱tasya̍ vā̱ sada̍si̱ trāsī̍thāṁ no yajñāya̱te vā̍ paśu̱ṣo na vājā̍n ||

5.041.02a ते नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतो॑ जुषन्त ।
5.041.02c नमो॑भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं॑ रु॒द्राय॑ मी॒ळ्हुषे॑ स॒जोषाः॑ ॥
5.041.02a te no̍ mi̱tro varu̍ṇo arya̱māyur indra̍ ṛbhu̱kṣā ma̱ruto̍ juṣanta |
5.041.02c namo̍bhir vā̱ ye dadha̍te suvṛ̱ktiṁ stoma̍ṁ ru̱drāya̍ mī̱ḻhuṣe̍ sa̱joṣā̍ḥ ||

5.041.03a आ वां॒ येष्ठा॑श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न्रथ्य॑स्य पु॒ष्टौ ।
5.041.03c उ॒त वा॑ दि॒वो असु॑राय॒ मन्म॒ प्रान्धां॑सीव॒ यज्य॑वे भरध्वम् ॥
5.041.03a ā vā̱ṁ yeṣṭhā̍śvinā hu̱vadhyai̱ vāta̍sya̱ patma̱n rathya̍sya pu̱ṣṭau |
5.041.03c u̱ta vā̍ di̱vo asu̍rāya̱ manma̱ prāndhā̍ṁsīva̱ yajya̍ve bharadhvam ||

5.041.04a प्र स॒क्षणो॑ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो॑ अ॒ग्निः ।
5.041.04c पू॒षा भगः॑ प्रभृ॒थे वि॒श्वभो॑जा आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ॥
5.041.04a pra sa̱kṣaṇo̍ di̱vyaḥ kaṇva̍hotā tri̱to di̱vaḥ sa̱joṣā̱ vāto̍ a̱gniḥ |
5.041.04c pū̱ṣā bhaga̍ḥ prabhṛ̱the vi̱śvabho̍jā ā̱jiṁ na ja̍gmur ā̱śva̍śvatamāḥ ||

5.041.05a प्र वो॑ र॒यिं यु॒क्ताश्वं॑ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः ।
5.041.05c सु॒शेव॒ एवै॑रौशि॒जस्य॒ होता॒ ये व॒ एवा॑ मरुतस्तु॒राणा॑म् ॥
5.041.05a pra vo̍ ra̱yiṁ yu̱ktāśva̍m bharadhvaṁ rā̱ya eṣe 'va̍se dadhīta̱ dhīḥ |
5.041.05c su̱śeva̱ evai̍r auśi̱jasya̱ hotā̱ ye va̱ evā̍ marutas tu̱rāṇā̍m ||

5.041.06a प्र वो॑ वा॒युं र॑थ॒युजं॑ कृणुध्वं॒ प्र दे॒वं विप्रं॑ पनि॒तार॑म॒र्कैः ।
5.041.06c इ॒षु॒ध्यव॑ ऋत॒सापः॒ पुरं॑धी॒र्वस्वी॑र्नो॒ अत्र॒ पत्नी॒रा धि॒ये धुः॑ ॥
5.041.06a pra vo̍ vā̱yuṁ ra̍tha̱yuja̍ṁ kṛṇudhva̱m pra de̱vaṁ vipra̍m pani̱tāra̍m a̱rkaiḥ |
5.041.06c i̱ṣu̱dhyava̍ ṛta̱sāpa̱ḥ pura̍ṁdhī̱r vasvī̍r no̱ atra̱ patnī̱r ā dhi̱ye dhu̍ḥ ||

5.041.07a उप॑ व॒ एषे॒ वन्द्ये॑भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः ।
5.041.07c उ॒षासा॒नक्ता॑ वि॒दुषी॑व॒ विश्व॒मा हा॑ वहतो॒ मर्त्या॑य य॒ज्ञम् ॥
5.041.07a upa̍ va̱ eṣe̱ vandye̍bhiḥ śū̱ṣaiḥ pra ya̱hvī di̱vaś ci̱taya̍dbhir a̱rkaiḥ |
5.041.07c u̱ṣāsā̱naktā̍ vi̱duṣī̍va̱ viśva̱m ā hā̍ vahato̱ martyā̍ya ya̱jñam ||

5.041.08a अ॒भि वो॑ अर्चे पो॒ष्याव॑तो॒ नॄन्वास्तो॒ष्पतिं॒ त्वष्टा॑रं॒ ररा॑णः ।
5.041.08c धन्या॑ स॒जोषा॑ धि॒षणा॒ नमो॑भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे॑ ॥
5.041.08a a̱bhi vo̍ arce po̱ṣyāva̍to̱ nṝn vāsto̱ṣ pati̱ṁ tvaṣṭā̍ra̱ṁ rarā̍ṇaḥ |
5.041.08c dhanyā̍ sa̱joṣā̍ dhi̱ṣaṇā̱ namo̍bhi̱r vana̱spatī̱m̐r oṣa̍dhī rā̱ya eṣe̍ ||

5.041.09a तु॒जे न॒स्तने॒ पर्व॑ताः सन्तु॒ स्वैत॑वो॒ ये वस॑वो॒ न वी॒राः ।
5.041.09c प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा॑ नो॒ वर्धा॑न्नः॒ शंसं॒ नर्यो॑ अ॒भिष्टौ॑ ॥
5.041.09a tu̱je na̱s tane̱ parva̍tāḥ santu̱ svaita̍vo̱ ye vasa̍vo̱ na vī̱rāḥ |
5.041.09c pa̱ni̱ta ā̱ptyo ya̍ja̱taḥ sadā̍ no̱ vardhā̍n na̱ḥ śaṁsa̱ṁ naryo̍ a̱bhiṣṭau̍ ||

5.041.10a वृष्णो॑ अस्तोषि भू॒म्यस्य॒ गर्भं॑ त्रि॒तो नपा॑तम॒पां सु॑वृ॒क्ति ।
5.041.10c गृ॒णी॒ते अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के॑शो॒ नि रि॑णाति॒ वना॑ ॥
5.041.10a vṛṣṇo̍ astoṣi bhū̱myasya̱ garbha̍ṁ tri̱to napā̍tam a̱pāṁ su̍vṛ̱kti |
5.041.10c gṛ̱ṇī̱te a̱gnir e̱tarī̱ na śū̱ṣaiḥ śo̱ciṣke̍śo̱ ni ri̍ṇāti̱ vanā̍ ||

5.041.11a क॒था म॒हे रु॒द्रिया॑य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा॑य ।
5.041.11c आप॒ ओष॑धीरु॒त नो॑ऽवन्तु॒ द्यौर्वना॑ गि॒रयो॑ वृ॒क्षके॑शाः ॥
5.041.11a ka̱thā ma̱he ru̱driyā̍ya bravāma̱ kad rā̱ye ci̍ki̱tuṣe̱ bhagā̍ya |
5.041.11c āpa̱ oṣa̍dhīr u̱ta no̍ 'vantu̱ dyaur vanā̍ gi̱rayo̍ vṛ̱kṣake̍śāḥ ||

5.041.12a शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिरः॒ स नभ॒स्तरी॑याँ इषि॒रः परि॑ज्मा ।
5.041.12c शृ॒ण्वन्त्वापः॒ पुरो॒ न शु॒भ्राः परि॒ स्रुचो॑ बबृहा॒णस्याद्रेः॑ ॥
5.041.12a śṛ̱ṇotu̍ na ū̱rjām pati̱r gira̱ḥ sa nabha̱s tarī̍yām̐ iṣi̱raḥ pari̍jmā |
5.041.12c śṛ̱ṇvantv āpa̱ḥ puro̱ na śu̱bhrāḥ pari̱ sruco̍ babṛhā̱ṇasyādre̍ḥ ||

5.041.13a वि॒दा चि॒न्नु म॑हान्तो॒ ये व॒ एवा॒ ब्रवा॑म दस्मा॒ वार्यं॒ दधा॑नाः ।
5.041.13c वय॑श्च॒न सु॒भ्व१॒॑ आव॑ यन्ति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः ॥
5.041.13a vi̱dā ci̱n nu ma̍hānto̱ ye va̱ evā̱ bravā̍ma dasmā̱ vārya̱ṁ dadhā̍nāḥ |
5.041.13c vaya̍ś ca̱na su̱bhva1̱̍ āva̍ yanti kṣu̱bhā marta̱m anu̍yataṁ vadha̱snaiḥ ||

5.041.14a आ दैव्या॑नि॒ पार्थि॑वानि॒ जन्मा॒पश्चाच्छा॒ सुम॑खाय वोचम् ।
5.041.14c वर्ध॑न्तां॒ द्यावो॒ गिर॑श्च॒न्द्राग्रा॑ उ॒दा व॑र्धन्ताम॒भिषा॑ता॒ अर्णाः॑ ॥
5.041.14a ā daivyā̍ni̱ pārthi̍vāni̱ janmā̱paś cācchā̱ suma̍khāya vocam |
5.041.14c vardha̍ntā̱ṁ dyāvo̱ gira̍ś ca̱ndrāgrā̍ u̱dā va̍rdhantām a̱bhiṣā̍tā̱ arṇā̍ḥ ||

5.041.15a प॒देप॑दे मे जरि॒मा नि धा॑यि॒ वरू॑त्री वा श॒क्रा या पा॒युभि॑श्च ।
5.041.15c सिष॑क्तु मा॒ता म॒ही र॒सा नः॒ स्मत्सू॒रिभि॑र्ऋजु॒हस्त॑ ऋजु॒वनिः॑ ॥
5.041.15a pa̱de-pa̍de me jari̱mā ni dhā̍yi̱ varū̍trī vā śa̱krā yā pā̱yubhi̍ś ca |
5.041.15c siṣa̍ktu mā̱tā ma̱hī ra̱sā na̱ḥ smat sū̱ribhi̍r ṛju̱hasta̍ ṛju̱vani̍ḥ ||

5.041.16a क॒था दा॑शेम॒ नम॑सा सु॒दानू॑नेव॒या म॒रुतो॒ अच्छो॑क्तौ॒ प्रश्र॑वसो म॒रुतो॒ अच्छो॑क्तौ ।
5.041.16c मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॑द॒स्माकं॑ भूदुपमाति॒वनिः॑ ॥
5.041.16a ka̱thā dā̍śema̱ nama̍sā su̱dānū̍n eva̱yā ma̱ruto̱ accho̍ktau̱ praśra̍vaso ma̱ruto̱ accho̍ktau |
5.041.16c mā no 'hi̍r bu̱dhnyo̍ ri̱ṣe dhā̍d a̱smāka̍m bhūd upamāti̱vani̍ḥ ||

5.041.17a इति॑ चि॒न्नु प्र॒जायै॑ पशु॒मत्यै॒ देवा॑सो॒ वन॑ते॒ मर्त्यो॑ व॒ आ दे॑वासो वनते॒ मर्त्यो॑ वः ।
5.041.17c अत्रा॑ शि॒वां त॒न्वो॑ धा॒सिम॒स्या ज॒रां चि॑न्मे॒ निर्ऋ॑तिर्जग्रसीत ॥
5.041.17a iti̍ ci̱n nu pra̱jāyai̍ paśu̱matyai̱ devā̍so̱ vana̍te̱ martyo̍ va̱ ā de̍vāso vanate̱ martyo̍ vaḥ |
5.041.17c atrā̍ śi̱vāṁ ta̱nvo̍ dhā̱sim a̱syā ja̱rāṁ ci̍n me̱ nirṛ̍tir jagrasīta ||

5.041.18a तां वो॑ देवाः सुम॒तिमू॒र्जय॑न्ती॒मिष॑मश्याम वसवः॒ शसा॒ गोः ।
5.041.18c सा नः॑ सु॒दानु॑र्मृ॒ळय॑न्ती दे॒वी प्रति॒ द्रव॑न्ती सुवि॒ताय॑ गम्याः ॥
5.041.18a tāṁ vo̍ devāḥ suma̱tim ū̱rjaya̍ntī̱m iṣa̍m aśyāma vasava̱ḥ śasā̱ goḥ |
5.041.18c sā na̍ḥ su̱dānu̍r mṛ̱ḻaya̍ntī de̱vī prati̱ drava̍ntī suvi̱tāya̍ gamyāḥ ||

5.041.19a अ॒भि न॒ इळा॑ यू॒थस्य॑ मा॒ता स्मन्न॒दीभि॑रु॒र्वशी॑ वा गृणातु ।
5.041.19c उ॒र्वशी॑ वा बृहद्दि॒वा गृ॑णा॒नाभ्यू॑र्ण्वा॒ना प्र॑भृ॒थस्या॒योः ॥
5.041.19a a̱bhi na̱ iḻā̍ yū̱thasya̍ mā̱tā sman na̱dībhi̍r u̱rvaśī̍ vā gṛṇātu |
5.041.19c u̱rvaśī̍ vā bṛhaddi̱vā gṛ̍ṇā̱nābhyū̍rṇvā̱nā pra̍bhṛ̱thasyā̱yoḥ ||

5.041.20a सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः ॥
5.041.20a siṣa̍ktu na ūrja̱vya̍sya pu̱ṣṭeḥ ||



5.042.01a प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः ।
5.042.01c पृष॑द्योनिः॒ पञ्च॑होता शृणो॒त्वतू॑र्तपन्था॒ असु॑रो मयो॒भुः ॥
5.042.01a pra śaṁta̍mā̱ varu̍ṇa̱ṁ dīdhi̍tī̱ gīr mi̱tram bhaga̱m adi̍tiṁ nū̱nam a̍śyāḥ |
5.042.01c pṛṣa̍dyoni̱ḥ pañca̍hotā śṛṇo̱tv atū̍rtapanthā̱ asu̍ro mayo̱bhuḥ ||

5.042.02a प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं॑ सु॒शेव॑म् ।
5.042.02c ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ॥
5.042.02a prati̍ me̱ stoma̱m adi̍tir jagṛbhyāt sū̱nuṁ na mā̱tā hṛdya̍ṁ su̱śeva̍m |
5.042.02c brahma̍ pri̱yaṁ de̱vahi̍ta̱ṁ yad asty a̱ham mi̱tre varu̍ṇe̱ yan ma̍yo̱bhu ||

5.042.03a उदी॑रय क॒वित॑मं कवी॒नामु॒नत्तै॑नम॒भि मध्वा॑ घृ॒तेन॑ ।
5.042.03c स नो॒ वसू॑नि॒ प्रय॑ता हि॒तानि॑ च॒न्द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ॥
5.042.03a ud ī̍raya ka̱vita̍maṁ kavī̱nām u̱nattai̍nam a̱bhi madhvā̍ ghṛ̱tena̍ |
5.042.03c sa no̱ vasū̍ni̱ praya̍tā hi̱tāni̍ ca̱ndrāṇi̍ de̱vaḥ sa̍vi̱tā su̍vāti ||

5.042.04a समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सं सू॒रिभि॑र्हरिवः॒ सं स्व॒स्ति ।
5.042.04c सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥
5.042.04a sam i̍ndra ṇo̱ mana̍sā neṣi̱ gobhi̱ḥ saṁ sū̱ribhi̍r hariva̱ḥ saṁ sva̱sti |
5.042.04c sam brahma̍ṇā de̱vahi̍ta̱ṁ yad asti̱ saṁ de̱vānā̍ṁ suma̱tyā ya̱jñiyā̍nām ||

5.042.05a दे॒वो भगः॑ सवि॒ता रा॒यो अंश॒ इन्द्रो॑ वृ॒त्रस्य॑ सं॒जितो॒ धना॑नाम् ।
5.042.05c ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं॑धि॒रव॑न्तु नो अ॒मृता॑सस्तु॒रासः॑ ॥
5.042.05a de̱vo bhaga̍ḥ savi̱tā rā̱yo aṁśa̱ indro̍ vṛ̱trasya̍ sa̱ṁjito̱ dhanā̍nām |
5.042.05c ṛ̱bhu̱kṣā vāja̍ u̱ta vā̱ pura̍ṁdhi̱r ava̍ntu no a̱mṛtā̍sas tu̱rāsa̍ḥ ||

5.042.06a म॒रुत्व॑तो॒ अप्र॑तीतस्य जि॒ष्णोरजू॑र्यतः॒ प्र ब्र॑वामा कृ॒तानि॑ ।
5.042.06c न ते॒ पूर्वे॑ मघव॒न्नाप॑रासो॒ न वी॒र्यं१॒॑ नूत॑नः॒ कश्च॒नाप॑ ॥
5.042.06a ma̱rutva̍to̱ apra̍tītasya ji̱ṣṇor ajū̍ryata̱ḥ pra bra̍vāmā kṛ̱tāni̍ |
5.042.06c na te̱ pūrve̍ maghava̱n nāpa̍rāso̱ na vī̱rya1̱̍ṁ nūta̍na̱ḥ kaś ca̱nāpa̍ ||

5.042.07a उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं॑ सनि॒तारं॒ धना॑नाम् ।
5.042.07c यः शंस॑ते स्तुव॒ते शम्भ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् ॥
5.042.07a upa̍ stuhi pratha̱maṁ ra̍tna̱dheya̱m bṛha̱spati̍ṁ sani̱tāra̱ṁ dhanā̍nām |
5.042.07c yaḥ śaṁsa̍te stuva̱te śambha̍viṣṭhaḥ purū̱vasu̍r ā̱gama̱j johu̍vānam ||

5.042.08a तवो॒तिभिः॒ सच॑माना॒ अरि॑ष्टा॒ बृह॑स्पते म॒घवा॑नः सु॒वीराः॑ ।
5.042.08c ये अ॑श्व॒दा उ॒त वा॒ सन्ति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः॑ ॥
5.042.08a tavo̱tibhi̱ḥ saca̍mānā̱ ari̍ṣṭā̱ bṛha̍spate ma̱ghavā̍naḥ su̱vīrā̍ḥ |
5.042.08c ye a̍śva̱dā u̱ta vā̱ santi̍ go̱dā ye va̍stra̱dāḥ su̱bhagā̱s teṣu̱ rāya̍ḥ ||

5.042.09a वि॒स॒र्माणं॑ कृणुहि वि॒त्तमे॑षां॒ ये भु॒ञ्जते॒ अपृ॑णन्तो न उ॒क्थैः ।
5.042.09c अप॑व्रतान्प्रस॒वे वा॑वृधा॒नान्ब्र॑ह्म॒द्विषः॒ सूर्या॑द्यावयस्व ॥
5.042.09a vi̱sa̱rmāṇa̍ṁ kṛṇuhi vi̱ttam e̍ṣā̱ṁ ye bhu̱ñjate̱ apṛ̍ṇanto na u̱kthaiḥ |
5.042.09c apa̍vratān prasa̱ve vā̍vṛdhā̱nān bra̍hma̱dviṣa̱ḥ sūryā̍d yāvayasva ||

5.042.10a य ओह॑ते र॒क्षसो॑ दे॒ववी॑तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या॑त ।
5.042.10c यो वः॒ शमीं॑ शशमा॒नस्य॒ निन्दा॑त्तु॒च्छ्यान्कामा॑न्करते सिष्विदा॒नः ॥
5.042.10a ya oha̍te ra̱kṣaso̍ de̱vavī̍tāv aca̱krebhi̱s tam ma̍ruto̱ ni yā̍ta |
5.042.10c yo va̱ḥ śamī̍ṁ śaśamā̱nasya̱ nindā̍t tu̱cchyān kāmā̍n karate siṣvidā̱naḥ ||

5.042.11a तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
5.042.11c यक्ष्वा॑ म॒हे सौ॑मन॒साय॑ रु॒द्रं नमो॑भिर्दे॒वमसु॑रं दुवस्य ॥
5.042.11a tam u̍ ṣṭuhi̱ yaḥ svi̱ṣuḥ su̱dhanvā̱ yo viśva̍sya̱ kṣaya̍ti bheṣa̱jasya̍ |
5.042.11c yakṣvā̍ ma̱he sau̍mana̱sāya̍ ru̱draṁ namo̍bhir de̱vam asu̍raṁ duvasya ||

5.042.12a दमू॑नसो अ॒पसो॒ ये सु॒हस्ता॒ वृष्णः॒ पत्नी॑र्न॒द्यो॑ विभ्वत॒ष्टाः ।
5.042.12c सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यन्ती॑र्वरिवस्यन्तु शु॒भ्राः ॥
5.042.12a damū̍naso a̱paso̱ ye su̱hastā̱ vṛṣṇa̱ḥ patnī̍r na̱dyo̍ vibhvata̱ṣṭāḥ |
5.042.12c sara̍svatī bṛhaddi̱vota rā̱kā da̍śa̱syantī̍r varivasyantu śu̱bhrāḥ ||

5.042.13a प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं॑ भरे॒ नव्य॑सीं॒ जाय॑मानाम् ।
5.042.13c य आ॑ह॒ना दु॑हि॒तुर्व॒क्षणा॑सु रू॒पा मि॑ना॒नो अकृ॑णोदि॒दं नः॑ ॥
5.042.13a pra sū ma̱he su̍śara̱ṇāya̍ me̱dhāṁ gira̍m bhare̱ navya̍sī̱ṁ jāya̍mānām |
5.042.13c ya ā̍ha̱nā du̍hi̱tur va̱kṣaṇā̍su rū̱pā mi̍nā̱no akṛ̍ṇod i̱daṁ na̍ḥ ||

5.042.14a प्र सु॑ष्टु॒तिः स्त॒नय॑न्तं रु॒वन्त॑मि॒ळस्पतिं॑ जरितर्नू॒नम॑श्याः ।
5.042.14c यो अ॑ब्दि॒माँ उ॑दनि॒माँ इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी उ॒क्षमा॑णः ॥
5.042.14a pra su̍ṣṭu̱tiḥ sta̱naya̍ntaṁ ru̱vanta̍m i̱ḻas pati̍ṁ jaritar nū̱nam a̍śyāḥ |
5.042.14c yo a̍bdi̱mām̐ u̍dani̱mām̐ iya̍rti̱ pra vi̱dyutā̱ roda̍sī u̱kṣamā̍ṇaḥ ||

5.042.15a ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒ अच्छा॑ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः ।
5.042.15c कामो॑ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ अ॒यासः॑ ॥
5.042.15a e̱ṣa stomo̱ māru̍ta̱ṁ śardho̱ acchā̍ ru̱drasya̍ sū̱nūm̐r yu̍va̱nyūm̐r ud a̍śyāḥ |
5.042.15c kāmo̍ rā̱ye ha̍vate mā sva̱sty upa̍ stuhi̱ pṛṣa̍daśvām̐ a̱yāsa̍ḥ ||

5.042.16a प्रैष स्तोमः॑ पृथि॒वीम॒न्तरि॑क्षं॒ वन॒स्पतीँ॒रोष॑धी रा॒ये अ॑श्याः ।
5.042.16c दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥
5.042.16a praiṣa stoma̍ḥ pṛthi̱vīm a̱ntari̍kṣa̱ṁ vana̱spatī̱m̐r oṣa̍dhī rā̱ye a̍śyāḥ |
5.042.16c de̱vo-de̍vaḥ su̱havo̍ bhūtu̱ mahya̱m mā no̍ mā̱tā pṛ̍thi̱vī du̍rma̱tau dhā̍t ||

5.042.17a उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥
5.042.17a u̱rau de̍vā anibā̱dhe syā̍ma ||

5.042.18a सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
5.042.18c आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥
5.042.18a sam a̱śvino̱r ava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
5.042.18c ā no̍ ra̱yiṁ va̍hata̱m ota vī̱rān ā viśvā̍ny amṛtā̱ saubha̍gāni ||



5.043.01a आ धे॒नवः॒ पय॑सा॒ तूर्ण्य॑र्था॒ अम॑र्धन्ती॒रुप॑ नो यन्तु॒ मध्वा॑ ।
5.043.01c म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो॑ मयो॒भुवो॑ जरि॒ता जो॑हवीति ॥
5.043.01a ā dhe̱nava̱ḥ paya̍sā̱ tūrṇya̍rthā̱ ama̍rdhantī̱r upa̍ no yantu̱ madhvā̍ |
5.043.01c ma̱ho rā̱ye bṛ̍ha̱tīḥ sa̱pta vipro̍ mayo̱bhuvo̍ jari̱tā jo̍havīti ||

5.043.02a आ सु॑ष्टु॒ती नम॑सा वर्त॒यध्यै॒ द्यावा॒ वाजा॑य पृथि॒वी अमृ॑ध्रे ।
5.043.02c पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता॒ भरे॑भरे नो य॒शसा॑वविष्टाम् ॥
5.043.02a ā su̍ṣṭu̱tī nama̍sā varta̱yadhyai̱ dyāvā̱ vājā̍ya pṛthi̱vī amṛ̍dhre |
5.043.02c pi̱tā mā̱tā madhu̍vacāḥ su̱hastā̱ bhare̍-bhare no ya̱śasā̍v aviṣṭām ||

5.043.03a अध्व॑र्यवश्चकृ॒वांसो॒ मधू॑नि॒ प्र वा॒यवे॑ भरत॒ चारु॑ शु॒क्रम् ।
5.043.03c होते॑व नः प्रथ॒मः पा॑ह्य॒स्य देव॒ मध्वो॑ ररि॒मा ते॒ मदा॑य ॥
5.043.03a adhva̍ryavaś cakṛ̱vāṁso̱ madhū̍ni̱ pra vā̱yave̍ bharata̱ cāru̍ śu̱kram |
5.043.03c hote̍va naḥ pratha̱maḥ pā̍hy a̱sya deva̱ madhvo̍ rari̱mā te̱ madā̍ya ||

5.043.04a दश॒ क्षिपो॑ युञ्जते बा॒हू अद्रिं॒ सोम॑स्य॒ या श॑मि॒तारा॑ सु॒हस्ता॑ ।
5.043.04c मध्वो॒ रसं॑ सु॒गभ॑स्तिर्गिरि॒ष्ठां चनि॑श्चदद्दुदुहे शु॒क्रमं॒शुः ॥
5.043.04a daśa̱ kṣipo̍ yuñjate bā̱hū adri̱ṁ soma̍sya̱ yā śa̍mi̱tārā̍ su̱hastā̍ |
5.043.04c madhvo̱ rasa̍ṁ su̱gabha̍stir giri̱ṣṭhāṁ cani̍ścadad duduhe śu̱kram a̱ṁśuḥ ||

5.043.05a असा॑वि ते जुजुषा॒णाय॒ सोमः॒ क्रत्वे॒ दक्षा॑य बृह॒ते मदा॑य ।
5.043.05c हरी॒ रथे॑ सु॒धुरा॒ योगे॑ अ॒र्वागिन्द्र॑ प्रि॒या कृ॑णुहि हू॒यमा॑नः ॥
5.043.05a asā̍vi te jujuṣā̱ṇāya̱ soma̱ḥ kratve̱ dakṣā̍ya bṛha̱te madā̍ya |
5.043.05c harī̱ rathe̍ su̱dhurā̱ yoge̍ a̱rvāg indra̍ pri̱yā kṛ̍ṇuhi hū̱yamā̍naḥ ||

5.043.06a आ नो॑ म॒हीम॒रम॑तिं स॒जोषा॒ ग्नां दे॒वीं नम॑सा रा॒तह॑व्याम् ।
5.043.06c मधो॒र्मदा॑य बृह॒तीमृ॑त॒ज्ञामाग्ने॑ वह प॒थिभि॑र्देव॒यानैः॑ ॥
5.043.06a ā no̍ ma̱hīm a̱rama̍tiṁ sa̱joṣā̱ gnāṁ de̱vīṁ nama̍sā rā̱taha̍vyām |
5.043.06c madho̱r madā̍ya bṛha̱tīm ṛ̍ta̱jñām āgne̍ vaha pa̱thibhi̍r deva̱yānai̍ḥ ||

5.043.07a अ॒ञ्जन्ति॒ यं प्र॒थय॑न्तो॒ न विप्रा॑ व॒पाव॑न्तं॒ नाग्निना॒ तप॑न्तः ।
5.043.07c पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो अ॒ग्निमृ॒तय॑न्नसादि ॥
5.043.07a a̱ñjanti̱ yam pra̱thaya̍nto̱ na viprā̍ va̱pāva̍nta̱ṁ nāgninā̱ tapa̍ntaḥ |
5.043.07c pi̱tur na pu̱tra u̱pasi̱ preṣṭha̱ ā gha̱rmo a̱gnim ṛ̱taya̍nn asādi ||

5.043.08a अच्छा॑ म॒ही बृ॑ह॒ती शंत॑मा॒ गीर्दू॒तो न ग॑न्त्व॒श्विना॑ हु॒वध्यै॑ ।
5.043.08c म॒यो॒भुवा॑ स॒रथा या॑तम॒र्वाग्ग॒न्तं नि॒धिं धुर॑मा॒णिर्न नाभि॑म् ॥
5.043.08a acchā̍ ma̱hī bṛ̍ha̱tī śaṁta̍mā̱ gīr dū̱to na ga̍ntv a̱śvinā̍ hu̱vadhyai̍ |
5.043.08c ma̱yo̱bhuvā̍ sa̱rathā yā̍tam a̱rvāg ga̱ntaṁ ni̱dhiṁ dhura̍m ā̱ṇir na nābhi̍m ||

5.043.09a प्र तव्य॑सो॒ नम॑उक्तिं तु॒रस्या॒हं पू॒ष्ण उ॒त वा॒योर॑दिक्षि ।
5.043.09c या राध॑सा चोदि॒तारा॑ मती॒नां या वाज॑स्य द्रविणो॒दा उ॒त त्मन् ॥
5.043.09a pra tavya̍so̱ nama̍üktiṁ tu̱rasyā̱ham pū̱ṣṇa u̱ta vā̱yor a̍dikṣi |
5.043.09c yā rādha̍sā codi̱tārā̍ matī̱nāṁ yā vāja̍sya draviṇo̱dā u̱ta tman ||

5.043.10a आ नाम॑भिर्म॒रुतो॑ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः ।
5.043.10c य॒ज्ञं गिरो॑ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे॑ गन्त मरुतो॒ विश्व॑ ऊ॒ती ॥
5.043.10a ā nāma̍bhir ma̱ruto̍ vakṣi̱ viśvā̱n ā rū̱pebhi̍r jātavedo huvā̱naḥ |
5.043.10c ya̱jñaṁ giro̍ jari̱tuḥ su̍ṣṭu̱tiṁ ca̱ viśve̍ ganta maruto̱ viśva̍ ū̱tī ||

5.043.11a आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् ।
5.043.11c हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥
5.043.11a ā no̍ di̱vo bṛ̍ha̱taḥ parva̍tā̱d ā sara̍svatī yaja̱tā ga̍ntu ya̱jñam |
5.043.11c hava̍ṁ de̱vī ju̍juṣā̱ṇā ghṛ̱tācī̍ śa̱gmāṁ no̱ vāca̍m uśa̱tī śṛ̍ṇotu ||

5.043.12a आ वे॒धसं॒ नील॑पृष्ठं बृ॒हन्तं॒ बृह॒स्पतिं॒ सद॑ने सादयध्वम् ।
5.043.12c सा॒दद्यो॑निं॒ दम॒ आ दी॑दि॒वांसं॒ हिर॑ण्यवर्णमरु॒षं स॑पेम ॥
5.043.12a ā ve̱dhasa̱ṁ nīla̍pṛṣṭham bṛ̱hanta̱m bṛha̱spati̱ṁ sada̍ne sādayadhvam |
5.043.12c sā̱dadyo̍ni̱ṁ dama̱ ā dī̍di̱vāṁsa̱ṁ hira̍ṇyavarṇam aru̱ṣaṁ sa̍pema ||

5.043.13a आ ध॑र्ण॒सिर्बृ॒हद्दि॑वो॒ ररा॑णो॒ विश्वे॑भिर्ग॒न्त्वोम॑भिर्हुवा॒नः ।
5.043.13c ग्ना वसा॑न॒ ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गो वृष॒भो व॑यो॒धाः ॥
5.043.13a ā dha̍rṇa̱sir bṛ̱haddi̍vo̱ rarā̍ṇo̱ viśve̍bhir ga̱ntv oma̍bhir huvā̱naḥ |
5.043.13c gnā vasā̍na̱ oṣa̍dhī̱r amṛ̍dhras tri̱dhātu̍śṛṅgo vṛṣa̱bho va̍yo̱dhāḥ ||

5.043.14a मा॒तुष्प॒दे प॑र॒मे शु॒क्र आ॒योर्वि॑प॒न्यवो॑ रास्पि॒रासो॑ अग्मन् ।
5.043.14c सु॒शेव्यं॒ नम॑सा रा॒तह॑व्याः॒ शिशुं॑ मृजन्त्या॒यवो॒ न वा॒से ॥
5.043.14a mā̱tuṣ pa̱de pa̍ra̱me śu̱kra ā̱yor vi̍pa̱nyavo̍ rāspi̱rāso̍ agman |
5.043.14c su̱śevya̱ṁ nama̍sā rā̱taha̍vyā̱ḥ śiśu̍m mṛjanty ā̱yavo̱ na vā̱se ||

5.043.15a बृ॒हद्वयो॑ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो॑ मिथु॒नासः॑ सचन्त ।
5.043.15c दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥
5.043.15a bṛ̱had vayo̍ bṛha̱te tubhya̍m agne dhiyā̱juro̍ mithu̱nāsa̍ḥ sacanta |
5.043.15c de̱vo-de̍vaḥ su̱havo̍ bhūtu̱ mahya̱m mā no̍ mā̱tā pṛ̍thi̱vī du̍rma̱tau dhā̍t ||

5.043.16a उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥
5.043.16a u̱rau de̍vā anibā̱dhe syā̍ma ||

5.043.17a सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
5.043.17c आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥
5.043.17a sam a̱śvino̱r ava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
5.043.17c ā no̍ ra̱yiṁ va̍hata̱m ota vī̱rān ā viśvā̍ny amṛtā̱ saubha̍gāni ||



5.044.01a तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् ।
5.044.01c प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे गि॒राशुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ॥
5.044.01a tam pra̱tnathā̍ pū̱rvathā̍ vi̱śvathe̱mathā̍ jye̱ṣṭhatā̍tim barhi̱ṣada̍ṁ sva̱rvida̍m |
5.044.01c pra̱tī̱cī̱naṁ vṛ̱jana̍ṁ dohase gi̱rāśuṁ jaya̍nta̱m anu̱ yāsu̱ vardha̍se ||

5.044.02a श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व॑र्वि॒रोच॑मानः क॒कुभा॑मचो॒दते॑ ।
5.044.02c सु॒गो॒पा अ॑सि॒ न दभा॑य सुक्रतो प॒रो मा॒याभि॑र्ऋ॒त आ॑स॒ नाम॑ ते ॥
5.044.02a śri̱ye su̱dṛśī̱r upa̍rasya̱ yāḥ sva̍r vi̱roca̍mānaḥ ka̱kubhā̍m aco̱date̍ |
5.044.02c su̱go̱pā a̍si̱ na dabhā̍ya sukrato pa̱ro mā̱yābhi̍r ṛ̱ta ā̍sa̱ nāma̍ te ||

5.044.03a अत्यं॑ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातुः॒ स होता॑ सहो॒भरिः॑ ।
5.044.03c प्र॒सर्स्रा॑णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो॑ वि॒स्रुहा॑ हि॒तः ॥
5.044.03a atya̍ṁ ha̱viḥ sa̍cate̱ sac ca̱ dhātu̱ cāri̍ṣṭagātu̱ḥ sa hotā̍ saho̱bhari̍ḥ |
5.044.03c pra̱sarsrā̍ṇo̱ anu̍ ba̱rhir vṛṣā̱ śiśu̱r madhye̱ yuvā̱jaro̍ vi̱sruhā̍ hi̱taḥ ||

5.044.04a प्र व॑ ए॒ते सु॒युजो॒ याम॑न्नि॒ष्टये॒ नीची॑र॒मुष्मै॑ य॒म्य॑ ऋता॒वृधः॑ ।
5.044.04c सु॒यन्तु॑भिः सर्वशा॒सैर॒भीशु॑भिः॒ क्रिवि॒र्नामा॑नि प्रव॒णे मु॑षायति ॥
5.044.04a pra va̍ e̱te su̱yujo̱ yāma̍nn i̱ṣṭaye̱ nīcī̍r a̱muṣmai̍ ya̱mya̍ ṛtā̱vṛdha̍ḥ |
5.044.04c su̱yantu̍bhiḥ sarvaśā̱sair a̱bhīśu̍bhi̱ḥ krivi̱r nāmā̍ni prava̱ṇe mu̍ṣāyati ||

5.044.05a सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं॑ वया॒किनं॑ चि॒त्तग॑र्भासु सु॒स्वरुः॑ ।
5.044.05c धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी॑र॒भि जी॒वो अ॑ध्व॒रे ॥
5.044.05a sa̱ṁjarbhu̍rāṇa̱s taru̍bhiḥ sute̱gṛbha̍ṁ vayā̱kina̍ṁ ci̱ttaga̍rbhāsu su̱svaru̍ḥ |
5.044.05c dhā̱ra̱vā̱keṣv ṛ̍jugātha śobhase̱ vardha̍sva̱ patnī̍r a̱bhi jī̱vo a̍dhva̱re ||

5.044.06a या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया॑ दधिरे सि॒ध्रया॒प्स्वा ।
5.044.06c म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो॑ बृ॒हत्सु॒वीर॒मन॑पच्युतं॒ सहः॑ ॥
5.044.06a yā̱dṛg e̱va dadṛ̍śe tā̱dṛg u̍cyate̱ saṁ chā̱yayā̍ dadhire si̱dhrayā̱psv ā |
5.044.06c ma̱hīm a̱smabhya̍m uru̱ṣām u̱ru jrayo̍ bṛ̱hat su̱vīra̱m ana̍pacyuta̱ṁ saha̍ḥ ||

5.044.07a वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्यः॑ क॒विः ।
5.044.07c घ्रं॒सं रक्ष॑न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ॥
5.044.07a vety agru̱r jani̍vā̱n vā ati̱ spṛdha̍ḥ samarya̱tā mana̍sā̱ sūrya̍ḥ ka̱viḥ |
5.044.07c ghra̱ṁsaṁ rakṣa̍nta̱m pari̍ vi̱śvato̱ gaya̍m a̱smāka̱ṁ śarma̍ vanava̱t svāva̍suḥ ||

5.044.08a ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते ।
5.044.08c या॒दृश्मि॒न्धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥
5.044.08a jyāyā̍ṁsam a̱sya ya̱tuna̍sya ke̱tuna̍ ṛṣisva̱raṁ ca̍rati̱ yāsu̱ nāma̍ te |
5.044.08c yā̱dṛśmi̱n dhāyi̱ tam a̍pa̱syayā̍ vida̱d ya u̍ sva̱yaṁ vaha̍te̱ so ara̍ṁ karat ||

5.044.09a स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता ।
5.044.09c अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बन्ध॑नी ॥
5.044.09a sa̱mu̱dram ā̍sā̱m ava̍ tasthe agri̱mā na ri̍ṣyati̱ sava̍na̱ṁ yasmi̱nn āya̍tā |
5.044.09c atrā̱ na hārdi̍ krava̱ṇasya̍ rejate̱ yatrā̍ ma̱tir vi̱dyate̍ pūta̱bandha̍nī ||

5.044.10a स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः॑ ।
5.044.10c अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भिः॒ शवि॑ष्ठं॒ वाजं॑ वि॒दुषा॑ चि॒दर्ध्य॑म् ॥
5.044.10a sa hi kṣa̱trasya̍ mana̱sasya̱ citti̍bhir evāva̱dasya̍ yaja̱tasya̱ sadhre̍ḥ |
5.044.10c a̱va̱tsā̱rasya̍ spṛṇavāma̱ raṇva̍bhi̱ḥ śavi̍ṣṭha̱ṁ vāja̍ṁ vi̱duṣā̍ ci̱d ardhya̍m ||

5.044.11a श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒३॒॑ मदो॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिनः॑ ।
5.044.11c सम॒न्यम॑न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं॑ परि॒पान॒मन्ति॒ ते ॥
5.044.11a śye̱na ā̍sā̱m adi̍tiḥ ka̱kṣyo̱3̱̍ mado̍ vi̱śvavā̍rasya yaja̱tasya̍ mā̱yina̍ḥ |
5.044.11c sam a̱nyam-a̍nyam arthaya̱nty eta̍ve vi̱dur vi̱ṣāṇa̍m pari̱pāna̱m anti̱ te ||

5.044.12a स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो॑ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो॑ वः॒ सचा॑ ।
5.044.12c उ॒भा स वरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदीं॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥
5.044.12a sa̱dā̱pṛ̱ṇo ya̍ja̱to vi dviṣo̍ vadhīd bāhuvṛ̱ktaḥ śru̍ta̱vit taryo̍ va̱ḥ sacā̍ |
5.044.12c u̱bhā sa varā̱ praty e̍ti̱ bhāti̍ ca̱ yad ī̍ṁ ga̱ṇam bhaja̍te supra̱yāva̍bhiḥ ||

5.044.13a सु॒त॒म्भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा॑सा॒मूधः॒ स धि॒यामु॒दञ्च॑नः ।
5.044.13c भर॑द्धे॒नू रस॑वच्छिश्रिये॒ पयो॑ऽनुब्रुवा॒णो अध्ये॑ति॒ न स्व॒पन् ॥
5.044.13a su̱ta̱mbha̱ro yaja̍mānasya̱ satpa̍ti̱r viśvā̍sā̱m ūdha̱ḥ sa dhi̱yām u̱dañca̍naḥ |
5.044.13c bhara̍d dhe̱nū rasa̍vac chiśriye̱ payo̍ 'nubruvā̱ṇo adhy e̍ti̱ na sva̱pan ||

5.044.14a यो जा॒गार॒ तमृचः॑ कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा॑नि यन्ति ।
5.044.14c यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥
5.044.14a yo jā̱gāra̱ tam ṛca̍ḥ kāmayante̱ yo jā̱gāra̱ tam u̱ sāmā̍ni yanti |
5.044.14c yo jā̱gāra̱ tam a̱yaṁ soma̍ āha̱ tavā̱ham a̍smi sa̱khye nyo̍kāḥ ||

5.044.15a अ॒ग्निर्जा॑गार॒ तमृचः॑ कामयन्ते॒ऽग्निर्जा॑गार॒ तमु॒ सामा॑नि यन्ति ।
5.044.15c अ॒ग्निर्जा॑गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥
5.044.15a a̱gnir jā̍gāra̱ tam ṛca̍ḥ kāmayante̱ 'gnir jā̍gāra̱ tam u̱ sāmā̍ni yanti |
5.044.15c a̱gnir jā̍gāra̱ tam a̱yaṁ soma̍ āha̱ tavā̱ham a̍smi sa̱khye nyo̍kāḥ ||



5.045.01a वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा॑य॒त्या उ॒षसो॑ अ॒र्चिनो॑ गुः ।
5.045.01c अपा॑वृत व्र॒जिनी॒रुत्स्व॑र्गा॒द्वि दुरो॒ मानु॑षीर्दे॒व आ॑वः ॥
5.045.01a vi̱dā di̱vo vi̱ṣyann adri̍m u̱kthair ā̍ya̱tyā u̱ṣaso̍ a̱rcino̍ guḥ |
5.045.01c apā̍vṛta vra̱jinī̱r ut sva̍r gā̱d vi duro̱ mānu̍ṣīr de̱va ā̍vaḥ ||

5.045.02a वि सूर्यो॑ अ॒मतिं॒ न श्रियं॑ सा॒दोर्वाद्गवां॑ मा॒ता जा॑न॒ती गा॑त् ।
5.045.02c धन्व॑र्णसो न॒द्य१॒॑ः खादो॑अर्णाः॒ स्थूणे॑व॒ सुमि॑ता दृंहत॒ द्यौः ॥
5.045.02a vi sūryo̍ a̱mati̱ṁ na śriya̍ṁ sā̱d orvād gavā̍m mā̱tā jā̍na̱tī gā̍t |
5.045.02c dhanva̍rṇaso na̱dya1̱̍ḥ khādo̍arṇā̱ḥ sthūṇe̍va̱ sumi̍tā dṛṁhata̱ dyauḥ ||

5.045.03a अ॒स्मा उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो॑ म॒हीनां॑ ज॒नुषे॑ पू॒र्व्याय॑ ।
5.045.03c वि पर्व॑तो॒ जिही॑त॒ साध॑त॒ द्यौरा॒विवा॑सन्तो दसयन्त॒ भूम॑ ॥
5.045.03a a̱smā u̱kthāya̱ parva̍tasya̱ garbho̍ ma̱hīnā̍ṁ ja̱nuṣe̍ pū̱rvyāya̍ |
5.045.03c vi parva̍to̱ jihī̍ta̱ sādha̍ta̱ dyaur ā̱vivā̍santo dasayanta̱ bhūma̍ ||

5.045.04a सू॒क्तेभि॑र्वो॒ वचो॑भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒ न्व१॒॑ग्नी अव॑से हु॒वध्यै॑ ।
5.045.04c उ॒क्थेभि॒र्हि ष्मा॑ क॒वयः॑ सुय॒ज्ञा आ॒विवा॑सन्तो म॒रुतो॒ यज॑न्ति ॥
5.045.04a sū̱ktebhi̍r vo̱ vaco̍bhir de̱vaju̍ṣṭai̱r indrā̱ nv a1̱̍gnī ava̍se hu̱vadhyai̍ |
5.045.04c u̱kthebhi̱r hi ṣmā̍ ka̱vaya̍ḥ suya̱jñā ā̱vivā̍santo ma̱ruto̱ yaja̍nti ||

5.045.05a एतो॒ न्व१॒॑द्य सु॒ध्यो॒३॒॑ भवा॑म॒ प्र दु॒च्छुना॑ मिनवामा॒ वरी॑यः ।
5.045.05c आ॒रे द्वेषां॑सि सनु॒तर्द॑धा॒माया॑म॒ प्राञ्चो॒ यज॑मान॒मच्छ॑ ॥
5.045.05a eto̱ nv a1̱̍dya su̱dhyo̱3̱̍ bhavā̍ma̱ pra du̱cchunā̍ minavāmā̱ varī̍yaḥ |
5.045.05c ā̱re dveṣā̍ṁsi sanu̱tar da̍dhā̱māyā̍ma̱ prāñco̱ yaja̍māna̱m accha̍ ||

5.045.06a एता॒ धियं॑ कृ॒णवा॑मा सखा॒योऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः ।
5.045.06c यया॒ मनु॑र्विशिशि॒प्रं जि॒गाय॒ यया॑ व॒णिग्व॒ङ्कुरापा॒ पुरी॑षम् ॥
5.045.06a etā̱ dhiya̍ṁ kṛ̱ṇavā̍mā sakhā̱yo 'pa̱ yā mā̱tām̐ ṛ̍ṇu̱ta vra̱jaṁ goḥ |
5.045.06c yayā̱ manu̍r viśiśi̱praṁ ji̱gāya̱ yayā̍ va̱ṇig va̱ṅkur āpā̱ purī̍ṣam ||

5.045.07a अनू॑नो॒दत्र॒ हस्त॑यतो॒ अद्रि॒रार्च॒न्येन॒ दश॑ मा॒सो नव॑ग्वाः ।
5.045.07c ऋ॒तं य॒ती स॒रमा॒ गा अ॑विन्द॒द्विश्वा॑नि स॒त्याङ्गि॑राश्चकार ॥
5.045.07a anū̍no̱d atra̱ hasta̍yato̱ adri̱r ārca̱n yena̱ daśa̍ mā̱so nava̍gvāḥ |
5.045.07c ṛ̱taṁ ya̱tī sa̱ramā̱ gā a̍vinda̱d viśvā̍ni sa̱tyāṅgi̍rāś cakāra ||

5.045.08a विश्वे॑ अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद्गोभि॒रङ्गि॑रसो॒ नव॑न्त ।
5.045.08c उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा॑ विद॒द्गाः ॥
5.045.08a viśve̍ a̱syā vyuṣi̱ māhi̍nāyā̱ḥ saṁ yad gobhi̱r aṅgi̍raso̱ nava̍nta |
5.045.08c utsa̍ āsām para̱me sa̱dhastha̍ ṛ̱tasya̍ pa̱thā sa̱ramā̍ vida̱d gāḥ ||

5.045.09a आ सूर्यो॑ यातु स॒प्ताश्वः॒ क्षेत्रं॒ यद॑स्योर्वि॒या दी॑र्घया॒थे ।
5.045.09c र॒घुः श्ये॒नः प॑तय॒दन्धो॒ अच्छा॒ युवा॑ क॒विर्दी॑दय॒द्गोषु॒ गच्छ॑न् ॥
5.045.09a ā sūryo̍ yātu sa̱ptāśva̱ḥ kṣetra̱ṁ yad a̍syorvi̱yā dī̍rghayā̱the |
5.045.09c ra̱ghuḥ śye̱naḥ pa̍taya̱d andho̱ acchā̱ yuvā̍ ka̱vir dī̍daya̱d goṣu̱ gaccha̍n ||

5.045.10a आ सूर्यो॑ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो॑ वी॒तपृ॑ष्ठाः ।
5.045.10c उ॒द्ना न नाव॑मनयन्त॒ धीरा॑ आशृण्व॒तीरापो॑ अ॒र्वाग॑तिष्ठन् ॥
5.045.10a ā sūryo̍ aruhac chu̱kram arṇo 'yu̍kta̱ yad dha̱rito̍ vī̱tapṛ̍ṣṭhāḥ |
5.045.10c u̱dnā na nāva̍m anayanta̱ dhīrā̍ āśṛṇva̱tīr āpo̍ a̱rvāg a̍tiṣṭhan ||

5.045.11a धियं॑ वो अ॒प्सु द॑धिषे स्व॒र्षां ययात॑र॒न्दश॑ मा॒सो नव॑ग्वाः ।
5.045.11c अ॒या धि॒या स्या॑म दे॒वगो॑पा अ॒या धि॒या तु॑तुर्या॒मात्यंहः॑ ॥
5.045.11a dhiya̍ṁ vo a̱psu da̍dhiṣe sva̱rṣāṁ yayāta̍ra̱n daśa̍ mā̱so nava̍gvāḥ |
5.045.11c a̱yā dhi̱yā syā̍ma de̱vago̍pā a̱yā dhi̱yā tu̍turyā̱māty aṁha̍ḥ ||



5.046.01a हयो॒ न वि॒द्वाँ अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युव॑म् ।
5.046.01c नास्या॑ वश्मि वि॒मुचं॒ नावृतं॒ पुन॑र्वि॒द्वान्प॒थः पु॑रए॒त ऋ॒जु ने॑षति ॥
5.046.01a hayo̱ na vi̱dvām̐ a̍yuji sva̱yaṁ dhu̱ri tāṁ va̍hāmi pra̱tara̍ṇīm ava̱syuva̍m |
5.046.01c nāsyā̍ vaśmi vi̱muca̱ṁ nāvṛta̱m puna̍r vi̱dvān pa̱thaḥ pu̍rae̱ta ṛ̱ju ne̍ṣati ||

5.046.02a अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्धः॒ प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो ।
5.046.02c उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषन्त ॥
5.046.02a agna̱ indra̱ varu̍ṇa̱ mitra̱ devā̱ḥ śardha̱ḥ pra ya̍nta̱ māru̍to̱ta vi̍ṣṇo |
5.046.02c u̱bhā nāsa̍tyā ru̱dro adha̱ gnāḥ pū̱ṣā bhaga̱ḥ sara̍svatī juṣanta ||

5.046.03a इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ अ॒पः ।
5.046.03c हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥
5.046.03a i̱ndrā̱gnī mi̱trāvaru̱ṇādi̍ti̱ṁ sva̍ḥ pṛthi̱vīṁ dyām ma̱ruta̱ḥ parva̍tām̐ a̱paḥ |
5.046.03c hu̱ve viṣṇu̍m pū̱ṣaṇa̱m brahma̍ṇa̱s pati̱m bhaga̱ṁ nu śaṁsa̍ṁ savi̱tāra̍m ū̱taye̍ ||

5.046.04a उ॒त नो॒ विष्णु॑रु॒त वातो॑ अ॒स्रिधो॑ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत् ।
5.046.04c उ॒त ऋ॒भव॑ उ॒त रा॒ये नो॑ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ॥
5.046.04a u̱ta no̱ viṣṇu̍r u̱ta vāto̍ a̱sridho̍ draviṇo̱dā u̱ta somo̱ maya̍s karat |
5.046.04c u̱ta ṛ̱bhava̍ u̱ta rā̱ye no̍ a̱śvino̱ta tvaṣṭo̱ta vibhvānu̍ maṁsate ||

5.046.05a उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद्दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे॑ ।
5.046.05c बृह॒स्पतिः॒ शर्म॑ पू॒षोत नो॑ यमद्वरू॒थ्यं१॒॑ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥
5.046.05a u̱ta tyan no̱ māru̍ta̱ṁ śardha̱ ā ga̍mad divikṣa̱yaṁ ya̍ja̱tam ba̱rhir ā̱sade̍ |
5.046.05c bṛha̱spati̱ḥ śarma̍ pū̱ṣota no̍ yamad varū̱thya1̱̍ṁ varu̍ṇo mi̱tro a̍rya̱mā ||

5.046.06a उ॒त त्ये नः॒ पर्व॑तासः सुश॒स्तयः॑ सुदी॒तयो॑ न॒द्य१॒॑स्त्राम॑णे भुवन् ।
5.046.06c भगो॑ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒ अदि॑तिः श्रोतु मे॒ हव॑म् ॥
5.046.06a u̱ta tye na̱ḥ parva̍tāsaḥ suśa̱staya̍ḥ sudī̱tayo̍ na̱dya1̱̍s trāma̍ṇe bhuvan |
5.046.06c bhago̍ vibha̱ktā śava̱sāva̱sā ga̍mad uru̱vyacā̱ adi̍tiḥ śrotu me̱ hava̍m ||

5.046.07a दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः॒ प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये ।
5.046.07c याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सुहवाः॒ शर्म॑ यच्छत ॥
5.046.07a de̱vānā̱m patnī̍r uśa̱tīr a̍vantu na̱ḥ prāva̍ntu nas tu̱jaye̱ vāja̍sātaye |
5.046.07c yāḥ pārthi̍vāso̱ yā a̱pām api̍ vra̱te tā no̍ devīḥ suhavā̱ḥ śarma̍ yacchata ||

5.046.08a उ॒त ग्ना व्य॑न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य१॒॑ग्नाय्य॒श्विनी॒ राट् ।
5.046.08c आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ॥
5.046.08a u̱ta gnā vya̍ntu de̱vapa̍tnīr indrā̱ṇy a1̱̍gnāyy a̱śvinī̱ rāṭ |
5.046.08c ā roda̍sī varuṇā̱nī śṛ̍ṇotu̱ vyantu̍ de̱vīr ya ṛ̱tur janī̍nām ||



5.047.01a प्र॒यु॒ञ्ज॒ती दि॒व ए॑ति ब्रुवा॒णा म॒ही मा॒ता दु॑हि॒तुर्बो॒धय॑न्ती ।
5.047.01c आ॒विवा॑सन्ती युव॒तिर्म॑नी॒षा पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना ॥
5.047.01a pra̱yu̱ñja̱tī di̱va e̍ti bruvā̱ṇā ma̱hī mā̱tā du̍hi̱tur bo̱dhaya̍ntī |
5.047.01c ā̱vivā̍santī yuva̱tir ma̍nī̱ṣā pi̱tṛbhya̱ ā sada̍ne̱ johu̍vānā ||

5.047.02a अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो॑ अ॒मृत॑स्य॒ नाभि॑म् ।
5.047.02c अ॒न॒न्तास॑ उ॒रवो॑ वि॒श्वतः॑ सीं॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति॒ पन्थाः॑ ॥
5.047.02a a̱ji̱rāsa̱s tada̍pa̱ īya̍mānā ātasthi̱vāṁso̍ a̱mṛta̍sya̱ nābhi̍m |
5.047.02c a̱na̱ntāsa̍ u̱ravo̍ vi̱śvata̍ḥ sī̱m pari̱ dyāvā̍pṛthi̱vī ya̍nti̱ panthā̍ḥ ||

5.047.03a उ॒क्षा स॑मु॒द्रो अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश ।
5.047.03c मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ॥
5.047.03a u̱kṣā sa̍mu̱dro a̍ru̱ṣaḥ su̍pa̱rṇaḥ pūrva̍sya̱ yoni̍m pi̱tur ā vi̍veśa |
5.047.03c madhye̍ di̱vo nihi̍ta̱ḥ pṛśni̱r aśmā̱ vi ca̍krame̱ raja̍sas pā̱ty antau̍ ||

5.047.04a च॒त्वार॑ ईं बिभ्रति क्षेम॒यन्तो॒ दश॒ गर्भं॑ च॒रसे॑ धापयन्ते ।
5.047.04c त्रि॒धात॑वः पर॒मा अ॑स्य॒ गावो॑ दि॒वश्च॑रन्ति॒ परि॑ स॒द्यो अन्ता॑न् ॥
5.047.04a ca̱tvāra̍ īm bibhrati kṣema̱yanto̱ daśa̱ garbha̍ṁ ca̱rase̍ dhāpayante |
5.047.04c tri̱dhāta̍vaḥ para̱mā a̍sya̱ gāvo̍ di̱vaś ca̍ranti̱ pari̍ sa̱dyo antā̍n ||

5.047.05a इ॒दं वपु॑र्नि॒वच॑नं जनास॒श्चर॑न्ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑ ।
5.047.05c द्वे यदीं॑ बिभृ॒तो मा॒तुर॒न्ये इ॒हेह॑ जा॒ते य॒म्या॒३॒॑ सब॑न्धू ॥
5.047.05a i̱daṁ vapu̍r ni̱vaca̍naṁ janāsa̱ś cara̍nti̱ yan na̱dya̍s ta̱sthur āpa̍ḥ |
5.047.05c dve yad ī̍m bibhṛ̱to mā̱tur a̱nye i̱heha̍ jā̱te ya̱myā̱3̱̍ saba̍ndhū ||

5.047.06a वि त॑न्वते॒ धियो॑ अस्मा॒ अपां॑सि॒ वस्त्रा॑ पु॒त्राय॑ मा॒तरो॑ वयन्ति ।
5.047.06c उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो॑ य॒न्त्यच्छ॑ ॥
5.047.06a vi ta̍nvate̱ dhiyo̍ asmā̱ apā̍ṁsi̱ vastrā̍ pu̱trāya̍ mā̱taro̍ vayanti |
5.047.06c u̱pa̱pra̱kṣe vṛṣa̍ṇo̱ moda̍mānā di̱vas pa̱thā va̱dhvo̍ ya̱nty accha̍ ||

5.047.07a तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम् ।
5.047.07c अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ॥
5.047.07a tad a̍stu mitrāvaruṇā̱ tad a̍gne̱ śaṁ yor a̱smabhya̍m i̱dam a̍stu śa̱stam |
5.047.07c a̱śī̱mahi̍ gā̱dham u̱ta pra̍ti̱ṣṭhāṁ namo̍ di̱ve bṛ̍ha̱te sāda̍nāya ||



5.048.01a कदु॑ प्रि॒याय॒ धाम्ने॑ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यम् ।
5.048.01c आ॒मे॒न्यस्य॒ रज॑सो॒ यद॒भ्र आँ अ॒पो वृ॑णा॒ना वि॑त॒नोति॑ मा॒यिनी॑ ॥
5.048.01a kad u̍ pri̱yāya̱ dhāmne̍ manāmahe̱ svakṣa̍trāya̱ svaya̍śase ma̱he va̱yam |
5.048.01c ā̱me̱nyasya̱ raja̍so̱ yad a̱bhra ām̐ a̱po vṛ̍ṇā̱nā vi̍ta̱noti̍ mā̱yinī̍ ||

5.048.02a ता अ॑त्नत व॒युनं॑ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रजः॑ ।
5.048.02c अपो॒ अपा॑ची॒रप॑रा॒ अपे॑जते॒ प्र पूर्वा॑भिस्तिरते देव॒युर्जनः॑ ॥
5.048.02a tā a̍tnata va̱yuna̍ṁ vī̱rava̍kṣaṇaṁ samā̱nyā vṛ̱tayā̱ viśva̱m ā raja̍ḥ |
5.048.02c apo̱ apā̍cī̱r apa̍rā̱ ape̍jate̱ pra pūrvā̍bhis tirate deva̱yur jana̍ḥ ||

5.048.03a आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ ।
5.048.03c श॒तं वा॒ यस्य॑ प्र॒चर॒न्त्स्वे दमे॑ संव॒र्तय॑न्तो॒ वि च॑ वर्तय॒न्नहा॑ ॥
5.048.03a ā grāva̍bhir aha̱nye̍bhir a̱ktubhi̱r vari̍ṣṭha̱ṁ vajra̱m ā ji̍gharti mā̱yini̍ |
5.048.03c śa̱taṁ vā̱ yasya̍ pra̱cara̱n sve dame̍ saṁva̱rtaya̍nto̱ vi ca̍ vartaya̱nn ahā̍ ||

5.048.04a ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी॑कमख्यं भु॒जे अ॑स्य॒ वर्प॑सः ।
5.048.04c सचा॒ यदि॑ पितु॒मन्त॑मिव॒ क्षयं॒ रत्नं॒ दधा॑ति॒ भर॑हूतये वि॒शे ॥
5.048.04a tām a̍sya rī̱tim pa̍ra̱śor i̍va̱ praty anī̍kam akhyam bhu̱je a̍sya̱ varpa̍saḥ |
5.048.04c sacā̱ yadi̍ pitu̱manta̍m iva̱ kṣaya̱ṁ ratna̱ṁ dadhā̍ti̱ bhara̍hūtaye vi̱śe ||

5.048.05a स जि॒ह्वया॒ चतु॑रनीक ऋञ्जते॒ चारु॒ वसा॑नो॒ वरु॑णो॒ यत॑न्न॒रिम् ।
5.048.05c न तस्य॑ विद्म पुरुष॒त्वता॑ व॒यं यतो॒ भगः॑ सवि॒ता दाति॒ वार्य॑म् ॥
5.048.05a sa ji̱hvayā̱ catu̍ranīka ṛñjate̱ cāru̱ vasā̍no̱ varu̍ṇo̱ yata̍nn a̱rim |
5.048.05c na tasya̍ vidma puruṣa̱tvatā̍ va̱yaṁ yato̱ bhaga̍ḥ savi̱tā dāti̱ vārya̍m ||



5.049.01a दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ।
5.049.01c आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥
5.049.01a de̱vaṁ vo̍ a̱dya sa̍vi̱tāra̱m eṣe̱ bhaga̍ṁ ca̱ ratna̍ṁ vi̱bhaja̍ntam ā̱yoḥ |
5.049.01c ā vā̍ṁ narā purubhujā vavṛtyāṁ di̱ve-di̍ve cid aśvinā sakhī̱yan ||

5.049.02a प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्त्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य ।
5.049.02c उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ॥
5.049.02a prati̍ pra̱yāṇa̱m asu̍rasya vi̱dvān sū̱ktair de̱vaṁ sa̍vi̱tāra̍ṁ duvasya |
5.049.02c upa̍ bruvīta̱ nama̍sā vijā̱nañ jyeṣṭha̍ṁ ca̱ ratna̍ṁ vi̱bhaja̍ntam ā̱yoḥ ||

5.049.03a अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः ।
5.049.03c इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः ॥
5.049.03a a̱da̱tra̱yā da̍yate̱ vāryā̍ṇi pū̱ṣā bhago̱ adi̍ti̱r vasta̍ u̱sraḥ |
5.049.03c indro̱ viṣṇu̱r varu̍ṇo mi̱tro a̱gnir ahā̍ni bha̱drā ja̍nayanta da̱smāḥ ||

5.049.04a तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन् ।
5.049.04c उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥
5.049.04a tan no̍ ana̱rvā sa̍vi̱tā varū̍tha̱ṁ tat sindha̍va i̱ṣaya̍nto̱ anu̍ gman |
5.049.04c upa̱ yad voce̍ adhva̱rasya̱ hotā̍ rā̱yaḥ syā̍ma̱ pata̍yo̱ vāja̍ratnāḥ ||

5.049.05a प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः ।
5.049.05c अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ॥
5.049.05a pra ye vasu̍bhya̱ īva̱d ā namo̱ dur ye mi̱tre varu̍ṇe sū̱ktavā̍caḥ |
5.049.05c avai̱tv abhva̍ṁ kṛṇu̱tā varī̍yo di̱vaspṛ̍thi̱vyor ava̍sā madema ||



5.050.01a विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् ।
5.050.01c विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॑ ॥
5.050.01a viśvo̍ de̱vasya̍ ne̱tur marto̍ vurīta sa̱khyam |
5.050.01c viśvo̍ rā̱ya i̍ṣudhyati dyu̱mnaṁ vṛ̍ṇīta pu̱ṣyase̍ ||

5.050.02a ते ते॑ देव नेत॒र्ये चे॒माँ अ॑नु॒शसे॑ ।
5.050.02c ते रा॒या ते ह्या॒३॒॑पृचे॒ सचे॑महि सच॒थ्यैः॑ ॥
5.050.02a te te̍ deva neta̱r ye ce̱mām̐ a̍nu̱śase̍ |
5.050.02c te rā̱yā te hy ā̱3̱̍pṛce̱ sace̍mahi saca̱thyai̍ḥ ||

5.050.03a अतो॑ न॒ आ नॄनति॑थी॒नतः॒ पत्नी॑र्दशस्यत ।
5.050.03c आ॒रे विश्वं॑ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ॥
5.050.03a ato̍ na̱ ā nṝn ati̍thī̱n ata̱ḥ patnī̍r daśasyata |
5.050.03c ā̱re viśva̍m pathe̱ṣṭhāṁ dvi̱ṣo yu̍yotu̱ yūyu̍viḥ ||

5.050.04a यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्द्रोण्यः॑ प॒शुः ।
5.050.04c नृ॒मणा॑ वी॒रप॒स्त्योऽर्णा॒ धीरे॑व॒ सनि॑ता ॥
5.050.04a yatra̱ vahni̍r a̱bhihi̍to du̱drava̱d droṇya̍ḥ pa̱śuḥ |
5.050.04c nṛ̱maṇā̍ vī̱rapa̱styo 'rṇā̱ dhīre̍va̱ sani̍tā ||

5.050.05a ए॒ष ते॑ देव नेता॒ रथ॒स्पतिः॒ शं र॒यिः ।
5.050.05c शं रा॒ये शं स्व॒स्तय॑ इषः॒स्तुतो॑ मनामहे देव॒स्तुतो॑ मनामहे ॥
5.050.05a e̱ṣa te̍ deva netā̱ ratha̱spati̱ḥ śaṁ ra̱yiḥ |
5.050.05c śaṁ rā̱ye śaṁ sva̱staya̍ iṣa̱ḥstuto̍ manāmahe deva̱stuto̍ manāmahe ||



5.051.01a अग्ने॑ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे॑भि॒रा ग॑हि ।
5.051.01c दे॒वेभि॑र्ह॒व्यदा॑तये ॥
5.051.01a agne̍ su̱tasya̍ pī̱taye̱ viśvai̱r ūme̍bhi̱r ā ga̍hi |
5.051.01c de̱vebhi̍r ha̱vyadā̍taye ||

5.051.02a ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो अध्व॒रम् ।
5.051.02c अ॒ग्नेः पि॑बत जि॒ह्वया॑ ॥
5.051.02a ṛta̍dhītaya̱ ā ga̍ta̱ satya̍dharmāṇo adhva̱ram |
5.051.02c a̱gneḥ pi̍bata ji̱hvayā̍ ||

5.051.03a विप्रे॑भिर्विप्र सन्त्य प्रात॒र्याव॑भि॒रा ग॑हि ।
5.051.03c दे॒वेभिः॒ सोम॑पीतये ॥
5.051.03a vipre̍bhir vipra santya prāta̱ryāva̍bhi̱r ā ga̍hi |
5.051.03c de̱vebhi̱ḥ soma̍pītaye ||

5.051.04a अ॒यं सोम॑श्च॒मू सु॒तोऽम॑त्रे॒ परि॑ षिच्यते ।
5.051.04c प्रि॒य इन्द्रा॑य वा॒यवे॑ ॥
5.051.04a a̱yaṁ soma̍ś ca̱mū su̱to 'ma̍tre̱ pari̍ ṣicyate |
5.051.04c pri̱ya indrā̍ya vā̱yave̍ ||

5.051.05a वाय॒वा या॑हि वी॒तये॑ जुषा॒णो ह॒व्यदा॑तये ।
5.051.05c पिबा॑ सु॒तस्यान्ध॑सो अ॒भि प्रयः॑ ॥
5.051.05a vāya̱v ā yā̍hi vī̱taye̍ juṣā̱ṇo ha̱vyadā̍taye |
5.051.05c pibā̍ su̱tasyāndha̍so a̱bhi praya̍ḥ ||

5.051.06a इन्द्र॑श्च वायवेषां सु॒तानां॑ पी॒तिम॑र्हथः ।
5.051.06c ताञ्जु॑षेथामरे॒पसा॑व॒भि प्रयः॑ ॥
5.051.06a indra̍ś ca vāyav eṣāṁ su̱tānā̍m pī̱tim a̍rhathaḥ |
5.051.06c tāñ ju̍ṣethām are̱pasā̍v a̱bhi praya̍ḥ ||

5.051.07a सु॒ता इन्द्रा॑य वा॒यवे॒ सोमा॑सो॒ दध्या॑शिरः ।
5.051.07c नि॒म्नं न य॑न्ति॒ सिन्ध॑वो॒ऽभि प्रयः॑ ॥
5.051.07a su̱tā indrā̍ya vā̱yave̱ somā̍so̱ dadhyā̍śiraḥ |
5.051.07c ni̱mnaṁ na ya̍nti̱ sindha̍vo̱ 'bhi praya̍ḥ ||

5.051.08a स॒जूर्विश्वे॑भिर्दे॒वेभि॑र॒श्विभ्या॑मु॒षसा॑ स॒जूः ।
5.051.08c आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥
5.051.08a sa̱jūr viśve̍bhir de̱vebhi̍r a̱śvibhyā̍m u̱ṣasā̍ sa̱jūḥ |
5.051.08c ā yā̍hy agne atri̱vat su̱te ra̍ṇa ||

5.051.09a स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे॑न॒ विष्णु॑ना ।
5.051.09c आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥
5.051.09a sa̱jūr mi̱trāvaru̍ṇābhyāṁ sa̱jūḥ some̍na̱ viṣṇu̍nā |
5.051.09c ā yā̍hy agne atri̱vat su̱te ra̍ṇa ||

5.051.10a स॒जूरा॑दि॒त्यैर्वसु॑भिः स॒जूरिन्द्रे॑ण वा॒युना॑ ।
5.051.10c आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥
5.051.10a sa̱jūr ā̍di̱tyair vasu̍bhiḥ sa̱jūr indre̍ṇa vā̱yunā̍ |
5.051.10c ā yā̍hy agne atri̱vat su̱te ra̍ṇa ||

5.051.11a स्व॒स्ति नो॑ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ ।
5.051.11c स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा॑पृथि॒वी सु॑चे॒तुना॑ ॥
5.051.11a sva̱sti no̍ mimītām a̱śvinā̱ bhaga̍ḥ sva̱sti de̱vy adi̍tir ana̱rvaṇa̍ḥ |
5.051.11c sva̱sti pū̱ṣā asu̍ro dadhātu naḥ sva̱sti dyāvā̍pṛthi̱vī su̍ce̱tunā̍ ||

5.051.12a स्व॒स्तये॑ वा॒युमुप॑ ब्रवामहै॒ सोमं॑ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ ।
5.051.12c बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये॑ स्व॒स्तय॑ आदि॒त्यासो॑ भवन्तु नः ॥
5.051.12a sva̱staye̍ vā̱yum upa̍ bravāmahai̱ soma̍ṁ sva̱sti bhuva̍nasya̱ yas pati̍ḥ |
5.051.12c bṛha̱spati̱ṁ sarva̍gaṇaṁ sva̱staye̍ sva̱staya̍ ādi̱tyāso̍ bhavantu naḥ ||

5.051.13a विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये॑ ।
5.051.13c दे॒वा अ॑वन्त्वृ॒भवः॑ स्व॒स्तये॑ स्व॒स्ति नो॑ रु॒द्रः पा॒त्वंह॑सः ॥
5.051.13a viśve̍ de̱vā no̍ a̱dyā sva̱staye̍ vaiśvāna̱ro vasu̍r a̱gniḥ sva̱staye̍ |
5.051.13c de̱vā a̍vantv ṛ̱bhava̍ḥ sva̱staye̍ sva̱sti no̍ ru̱draḥ pā̱tv aṁha̍saḥ ||

5.051.14a स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति ।
5.051.14c स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो॑ अदिते कृधि ॥
5.051.14a sva̱sti mi̍trāvaruṇā sva̱sti pa̍thye revati |
5.051.14c sva̱sti na̱ indra̍ś cā̱gniś ca̍ sva̱sti no̍ adite kṛdhi ||

5.051.15a स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा॑विव ।
5.051.15c पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ॥
5.051.15a sva̱sti panthā̱m anu̍ carema sūryācandra̱masā̍v iva |
5.051.15c puna̱r dada̱tāghna̍tā jāna̱tā saṁ ga̍memahi ||



5.052.01a प्र श्या॑वाश्व धृष्णु॒यार्चा॑ म॒रुद्भि॒र्ऋक्व॑भिः ।
5.052.01c ये अ॑द्रो॒घम॑नुष्व॒धं श्रवो॒ मद॑न्ति य॒ज्ञियाः॑ ॥
5.052.01a pra śyā̍vāśva dhṛṣṇu̱yārcā̍ ma̱rudbhi̱r ṛkva̍bhiḥ |
5.052.01c ye a̍dro̱gham a̍nuṣva̱dhaṁ śravo̱ mada̍nti ya̱jñiyā̍ḥ ||

5.052.02a ते हि स्थि॒रस्य॒ शव॑सः॒ सखा॑यः॒ सन्ति॑ धृष्णु॒या ।
5.052.02c ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना॑ पान्ति॒ शश्व॑तः ॥
5.052.02a te hi sthi̱rasya̱ śava̍sa̱ḥ sakhā̍ya̱ḥ santi̍ dhṛṣṇu̱yā |
5.052.02c te yāma̱nn ā dhṛ̍ṣa̱dvina̱s tmanā̍ pānti̱ śaśva̍taḥ ||

5.052.03a ते स्य॒न्द्रासो॒ नोक्षणोऽति॑ ष्कन्दन्ति॒ शर्व॑रीः ।
5.052.03c म॒रुता॒मधा॒ महो॑ दि॒वि क्ष॒मा च॑ मन्महे ॥
5.052.03a te sya̱ndrāso̱ nokṣaṇo 'ti̍ ṣkandanti̱ śarva̍rīḥ |
5.052.03c ma̱rutā̱m adhā̱ maho̍ di̱vi kṣa̱mā ca̍ manmahe ||

5.052.04a म॒रुत्सु॑ वो दधीमहि॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या ।
5.052.04c विश्वे॒ ये मानु॑षा यु॒गा पान्ति॒ मर्त्यं॑ रि॒षः ॥
5.052.04a ma̱rutsu̍ vo dadhīmahi̱ stoma̍ṁ ya̱jñaṁ ca̍ dhṛṣṇu̱yā |
5.052.04c viśve̱ ye mānu̍ṣā yu̱gā pānti̱ martya̍ṁ ri̱ṣaḥ ||

5.052.05a अर्ह॑न्तो॒ ये सु॒दान॑वो॒ नरो॒ असा॑मिशवसः ।
5.052.05c प्र य॒ज्ञं य॒ज्ञिये॑भ्यो दि॒वो अ॑र्चा म॒रुद्भ्यः॑ ॥
5.052.05a arha̍nto̱ ye su̱dāna̍vo̱ naro̱ asā̍miśavasaḥ |
5.052.05c pra ya̱jñaṁ ya̱jñiye̍bhyo di̱vo a̍rcā ma̱rudbhya̍ḥ ||

5.052.06a आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा ऋ॒ष्टीर॑सृक्षत ।
5.052.06c अन्वे॑नाँ॒ अह॑ वि॒द्युतो॑ म॒रुतो॒ जज्झ॑तीरिव भा॒नुर॑र्त॒ त्मना॑ दि॒वः ॥
5.052.06a ā ru̱kmair ā yu̱dhā nara̍ ṛ̱ṣvā ṛ̱ṣṭīr a̍sṛkṣata |
5.052.06c anv e̍nā̱m̐ aha̍ vi̱dyuto̍ ma̱ruto̱ jajjha̍tīr iva bhā̱nur a̍rta̱ tmanā̍ di̱vaḥ ||

5.052.07a ये वा॑वृ॒धन्त॒ पार्थि॑वा॒ य उ॒राव॒न्तरि॑क्ष॒ आ ।
5.052.07c वृ॒जने॑ वा न॒दीनां॑ स॒धस्थे॑ वा म॒हो दि॒वः ॥
5.052.07a ye vā̍vṛ̱dhanta̱ pārthi̍vā̱ ya u̱rāv a̱ntari̍kṣa̱ ā |
5.052.07c vṛ̱jane̍ vā na̱dīnā̍ṁ sa̱dhasthe̍ vā ma̱ho di̱vaḥ ||

5.052.08a शर्धो॒ मारु॑त॒मुच्छं॑स स॒त्यश॑वस॒मृभ्व॑सम् ।
5.052.08c उ॒त स्म॒ ते शु॒भे नरः॒ प्र स्प॒न्द्रा यु॑जत॒ त्मना॑ ॥
5.052.08a śardho̱ māru̍ta̱m uc cha̍ṁsa sa̱tyaśa̍vasa̱m ṛbhva̍sam |
5.052.08c u̱ta sma̱ te śu̱bhe nara̱ḥ pra sya̱ndrā yu̍jata̱ tmanā̍ ||

5.052.09a उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा॑ वसत शु॒न्ध्यवः॑ ।
5.052.09c उ॒त प॒व्या रथा॑ना॒मद्रिं॑ भिन्द॒न्त्योज॑सा ॥
5.052.09a u̱ta sma̱ te paru̍ṣṇyā̱m ūrṇā̍ vasata śu̱ndhyava̍ḥ |
5.052.09c u̱ta pa̱vyā rathā̍nā̱m adri̍m bhinda̱nty oja̍sā ||

5.052.10a आप॑थयो॒ विप॑थ॒योऽन्त॑स्पथा॒ अनु॑पथाः ।
5.052.10c ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ॑हते ॥
5.052.10a āpa̍thayo̱ vipa̍tha̱yo 'nta̍spathā̱ anu̍pathāḥ |
5.052.10c e̱tebhi̱r mahya̱ṁ nāma̍bhir ya̱jñaṁ vi̍ṣṭā̱ra o̍hate ||

5.052.11a अधा॒ नरो॒ न्यो॑ह॒तेऽधा॑ नि॒युत॑ ओहते ।
5.052.11c अधा॒ पारा॑वता॒ इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या॑ ॥
5.052.11a adhā̱ naro̱ ny o̍ha̱te 'dhā̍ ni̱yuta̍ ohate |
5.052.11c adhā̱ pārā̍vatā̱ iti̍ ci̱trā rū̱pāṇi̱ darśyā̍ ||

5.052.12a छ॒न्दः॒स्तुभः॑ कुभ॒न्यव॒ उत्स॒मा की॒रिणो॑ नृतुः ।
5.052.12c ते मे॒ के चि॒न्न ता॒यव॒ ऊमा॑ आसन्दृ॒शि त्वि॒षे ॥
5.052.12a cha̱nda̱ḥstubha̍ḥ kubha̱nyava̱ utsa̱m ā kī̱riṇo̍ nṛtuḥ |
5.052.12c te me̱ ke ci̱n na tā̱yava̱ ūmā̍ āsan dṛ̱śi tvi̱ṣe ||

5.052.13a य ऋ॒ष्वा ऋ॒ष्टिवि॑द्युतः क॒वयः॒ सन्ति॑ वे॒धसः॑ ।
5.052.13c तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया॑ गि॒रा ॥
5.052.13a ya ṛ̱ṣvā ṛ̱ṣṭivi̍dyutaḥ ka̱vaya̱ḥ santi̍ ve̱dhasa̍ḥ |
5.052.13c tam ṛ̍ṣe̱ māru̍taṁ ga̱ṇaṁ na̍ma̱syā ra̱mayā̍ gi̱rā ||

5.052.14a अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा॑ ।
5.052.14c दि॒वो वा॑ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत ॥
5.052.14a accha̍ ṛṣe̱ māru̍taṁ ga̱ṇaṁ dā̱nā mi̱traṁ na yo̱ṣaṇā̍ |
5.052.14c di̱vo vā̍ dhṛṣṇava̱ oja̍sā stu̱tā dhī̱bhir i̍ṣaṇyata ||

5.052.15a नू म॑न्वा॒न ए॑षां दे॒वाँ अच्छा॒ न व॒क्षणा॑ ।
5.052.15c दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभिः॑ ॥
5.052.15a nū ma̍nvā̱na e̍ṣāṁ de̱vām̐ acchā̱ na va̱kṣaṇā̍ |
5.052.15c dā̱nā sa̍ceta sū̱ribhi̱r yāma̍śrutebhir a̱ñjibhi̍ḥ ||

5.052.16a प्र ये मे॑ बन्ध्वे॒षे गां वोच॑न्त सू॒रयः॒ पृश्निं॑ वोचन्त मा॒तर॑म् ।
5.052.16c अधा॑ पि॒तर॑मि॒ष्मिणं॑ रु॒द्रं वो॑चन्त॒ शिक्व॑सः ॥
5.052.16a pra ye me̍ bandhve̱ṣe gāṁ voca̍nta sū̱raya̱ḥ pṛśni̍ṁ vocanta mā̱tara̍m |
5.052.16c adhā̍ pi̱tara̍m i̱ṣmiṇa̍ṁ ru̱draṁ vo̍canta̱ śikva̍saḥ ||

5.052.17a स॒प्त मे॑ स॒प्त शा॒किन॒ एक॑मेका श॒ता द॑दुः ।
5.052.17c य॒मुना॑या॒मधि॑ श्रु॒तमुद्राधो॒ गव्यं॑ मृजे॒ नि राधो॒ अश्व्यं॑ मृजे ॥
5.052.17a sa̱pta me̍ sa̱pta śā̱kina̱ eka̍m-ekā śa̱tā da̍duḥ |
5.052.17c ya̱munā̍yā̱m adhi̍ śru̱tam ud rādho̱ gavya̍m mṛje̱ ni rādho̱ aśvya̍m mṛje ||



5.053.01a को वे॑द॒ जान॑मेषां॒ को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुता॑म् ।
5.053.01c यद्यु॑यु॒ज्रे कि॑ला॒स्यः॑ ॥
5.053.01a ko ve̍da̱ jāna̍m eṣā̱ṁ ko vā̍ pu̱rā su̱mneṣv ā̍sa ma̱rutā̍m |
5.053.01c yad yu̍yu̱jre ki̍lā̱sya̍ḥ ||

5.053.02a ऐतान्रथे॑षु त॒स्थुषः॒ कः शु॑श्राव क॒था य॑युः ।
5.053.02c कस्मै॑ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा॑भिर्वृ॒ष्टयः॑ स॒ह ॥
5.053.02a aitān rathe̍ṣu ta̱sthuṣa̱ḥ kaḥ śu̍śrāva ka̱thā ya̍yuḥ |
5.053.02c kasmai̍ sasruḥ su̱dāse̱ anv ā̱paya̱ iḻā̍bhir vṛ̱ṣṭaya̍ḥ sa̱ha ||

5.053.03a ते म॑ आहु॒र्य आ॑य॒युरुप॒ द्युभि॒र्विभि॒र्मदे॑ ।
5.053.03c नरो॒ मर्या॑ अरे॒पस॑ इ॒मान्पश्य॒न्निति॑ ष्टुहि ॥
5.053.03a te ma̍ āhu̱r ya ā̍ya̱yur upa̱ dyubhi̱r vibhi̱r made̍ |
5.053.03c naro̱ maryā̍ are̱pasa̍ i̱mān paśya̱nn iti̍ ṣṭuhi ||

5.053.04a ये अ॒ञ्जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ ।
5.053.04c श्रा॒या रथे॑षु॒ धन्व॑सु ॥
5.053.04a ye a̱ñjiṣu̱ ye vāśī̍ṣu̱ svabhā̍navaḥ sra̱kṣu ru̱kmeṣu̍ khā̱diṣu̍ |
5.053.04c śrā̱yā rathe̍ṣu̱ dhanva̍su ||

5.053.05a यु॒ष्माकं॑ स्मा॒ रथाँ॒ अनु॑ मु॒दे द॑धे मरुतो जीरदानवः ।
5.053.05c वृ॒ष्टी द्यावो॑ य॒तीरि॑व ॥
5.053.05a yu̱ṣmāka̍ṁ smā̱ rathā̱m̐ anu̍ mu̱de da̍dhe maruto jīradānavaḥ |
5.053.05c vṛ̱ṣṭī dyāvo̍ ya̱tīr i̍va ||

5.053.06a आ यं नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः ।
5.053.06c वि प॒र्जन्यं॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टयः॑ ॥
5.053.06a ā yaṁ nara̍ḥ su̱dāna̍vo dadā̱śuṣe̍ di̱vaḥ kośa̱m acu̍cyavuḥ |
5.053.06c vi pa̱rjanya̍ṁ sṛjanti̱ roda̍sī̱ anu̱ dhanva̍nā yanti vṛ̱ṣṭaya̍ḥ ||

5.053.07a त॒तृ॒दा॒नाः सिन्ध॑वः॒ क्षोद॑सा॒ रजः॒ प्र स॑स्रुर्धे॒नवो॑ यथा ।
5.053.07c स्य॒न्ना अश्वा॑ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्वर्त॑न्त ए॒न्यः॑ ॥
5.053.07a ta̱tṛ̱dā̱nāḥ sindha̍va̱ḥ kṣoda̍sā̱ raja̱ḥ pra sa̍srur dhe̱navo̍ yathā |
5.053.07c sya̱nnā aśvā̍ i̱vādhva̍no vi̱moca̍ne̱ vi yad varta̍nta e̱nya̍ḥ ||

5.053.08a आ या॑त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त ।
5.053.08c माव॑ स्थात परा॒वतः॑ ॥
5.053.08a ā yā̍ta maruto di̱va āntari̍kṣād a̱mād u̱ta |
5.053.08c māva̍ sthāta parā̱vata̍ḥ ||

5.053.09a मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा वः॒ सिन्धु॒र्नि री॑रमत् ।
5.053.09c मा वः॒ परि॑ ष्ठात्स॒रयुः॑ पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः ॥
5.053.09a mā vo̍ ra̱sāni̍tabhā̱ kubhā̱ krumu̱r mā va̱ḥ sindhu̱r ni rī̍ramat |
5.053.09c mā va̱ḥ pari̍ ṣṭhāt sa̱rayu̍ḥ purī̱ṣiṇy a̱sme it su̱mnam a̍stu vaḥ ||

5.053.10a तं वः॒ शर्धं॒ रथा॑नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम् ।
5.053.10c अनु॒ प्र य॑न्ति वृ॒ष्टयः॑ ॥
5.053.10a taṁ va̱ḥ śardha̱ṁ rathā̍nāṁ tve̱ṣaṁ ga̱ṇam māru̍ta̱ṁ navya̍sīnām |
5.053.10c anu̱ pra ya̍nti vṛ̱ṣṭaya̍ḥ ||

5.053.11a शर्धं॑शर्धं व एषां॒ व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभिः॑ ।
5.053.11c अनु॑ क्रामेम धी॒तिभिः॑ ॥
5.053.11a śardha̍ṁ-śardhaṁ va eṣā̱ṁ vrāta̍ṁ-vrātaṁ ga̱ṇaṁ-ga̍ṇaṁ suśa̱stibhi̍ḥ |
5.053.11c anu̍ krāmema dhī̱tibhi̍ḥ ||

5.053.12a कस्मा॑ अ॒द्य सुजा॑ताय रा॒तह॑व्याय॒ प्र य॑युः ।
5.053.12c ए॒ना यामे॑न म॒रुतः॑ ॥
5.053.12a kasmā̍ a̱dya sujā̍tāya rā̱taha̍vyāya̱ pra ya̍yuḥ |
5.053.12c e̱nā yāme̍na ma̱ruta̍ḥ ||

5.053.13a येन॑ तो॒काय॒ तन॑याय धा॒न्यं१॒॑ बीजं॒ वह॑ध्वे॒ अक्षि॑तम् ।
5.053.13c अ॒स्मभ्यं॒ तद्ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो॑ वि॒श्वायु॒ सौभ॑गम् ॥
5.053.13a yena̍ to̱kāya̱ tana̍yāya dhā̱nya1̱̍m bīja̱ṁ vaha̍dhve̱ akṣi̍tam |
5.053.13c a̱smabhya̱ṁ tad dha̍ttana̱ yad va̱ īma̍he̱ rādho̍ vi̱śvāyu̱ saubha̍gam ||

5.053.14a अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः ।
5.053.14c वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥
5.053.14a atī̍yāma ni̱das ti̱raḥ sva̱stibhi̍r hi̱tvāva̱dyam arā̍tīḥ |
5.053.14c vṛ̱ṣṭvī śaṁ yor āpa̍ u̱sri bhe̍ṣa̱jaṁ syāma̍ marutaḥ sa̱ha ||

5.053.15a सु॒दे॒वः स॑महासति सु॒वीरो॑ नरो मरुतः॒ स मर्त्यः॑ ।
5.053.15c यं त्राय॑ध्वे॒ स्याम॒ ते ॥
5.053.15a su̱de̱vaḥ sa̍mahāsati su̱vīro̍ naro maruta̱ḥ sa martya̍ḥ |
5.053.15c yaṁ trāya̍dhve̱ syāma̱ te ||

5.053.16a स्तु॒हि भो॒जान्त्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न्गावो॒ न यव॑से ।
5.053.16c य॒तः पूर्वाँ॑ इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिनः॑ ॥
5.053.16a stu̱hi bho̱jān stu̍va̱to a̍sya̱ yāma̍ni̱ raṇa̱n gāvo̱ na yava̍se |
5.053.16c ya̱taḥ pūrvā̍m̐ iva̱ sakhī̱m̐r anu̍ hvaya gi̱rā gṛ̍ṇīhi kā̱mina̍ḥ ||



5.054.01a प्र शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नव इ॒मां वाच॑मनजा पर्वत॒च्युते॑ ।
5.054.01c घ॒र्म॒स्तुभे॑ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ॥
5.054.01a pra śardhā̍ya̱ māru̍tāya̱ svabhā̍nava i̱māṁ vāca̍m anajā parvata̱cyute̍ |
5.054.01c gha̱rma̱stubhe̍ di̱va ā pṛ̍ṣṭha̱yajva̍ne dyu̱mnaśra̍vase̱ mahi̍ nṛ̱mṇam a̍rcata ||

5.054.02a प्र वो॑ मरुतस्तवि॒षा उ॑द॒न्यवो॑ वयो॒वृधो॑ अश्व॒युजः॒ परि॑ज्रयः ।
5.054.02c सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वर॒न्त्यापो॒ऽवना॒ परि॑ज्रयः ॥
5.054.02a pra vo̍ marutas tavi̱ṣā u̍da̱nyavo̍ vayo̱vṛdho̍ aśva̱yuja̱ḥ pari̍jrayaḥ |
5.054.02c saṁ vi̱dyutā̱ dadha̍ti̱ vāśa̍ti tri̱taḥ svara̱nty āpo̱ 'vanā̱ pari̍jrayaḥ ||

5.054.03a वि॒द्युन्म॑हसो॒ नरो॒ अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑ ।
5.054.03c अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा॑दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा उदो॑जसः ॥
5.054.03a vi̱dyunma̍haso̱ naro̱ aśma̍didyavo̱ vāta̍tviṣo ma̱ruta̍ḥ parvata̱cyuta̍ḥ |
5.054.03c a̱bda̱yā ci̱n muhu̱r ā hrā̍dunī̱vṛta̍ḥ sta̱naya̍damā rabha̱sā udo̍jasaḥ ||

5.054.04a व्य१॒॑क्तून्रु॑द्रा॒ व्यहा॑नि शिक्वसो॒ व्य१॒॑न्तरि॑क्षं॒ वि रजां॑सि धूतयः ।
5.054.04c वि यदज्राँ॒ अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ॥
5.054.04a vy a1̱̍ktūn ru̍drā̱ vy ahā̍ni śikvaso̱ vy a1̱̍ntari̍kṣa̱ṁ vi rajā̍ṁsi dhūtayaḥ |
5.054.04c vi yad ajrā̱m̐ aja̍tha̱ nāva̍ īṁ yathā̱ vi du̱rgāṇi̍ maruto̱ nāha̍ riṣyatha ||

5.054.05a तद्वी॒र्यं॑ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नम् ।
5.054.05c एता॒ न यामे॒ अगृ॑भीतशोचि॒षोऽन॑श्वदां॒ यन्न्यया॑तना गि॒रिम् ॥
5.054.05a tad vī̱rya̍ṁ vo maruto mahitva̱naṁ dī̱rghaṁ ta̍tāna̱ sūryo̱ na yoja̍nam |
5.054.05c etā̱ na yāme̱ agṛ̍bhītaśoci̱ṣo 'na̍śvadā̱ṁ yan ny ayā̍tanā gi̱rim ||

5.054.06a अभ्रा॑जि॒ शर्धो॑ मरुतो॒ यद॑र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः ।
5.054.06c अध॑ स्मा नो अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यन्त॒मनु॑ नेषथा सु॒गम् ॥
5.054.06a abhrā̍ji̱ śardho̍ maruto̱ yad a̍rṇa̱sam moṣa̍thā vṛ̱kṣaṁ ka̍pa̱neva̍ vedhasaḥ |
5.054.06c adha̍ smā no a̱rama̍tiṁ sajoṣasa̱ś cakṣu̍r iva̱ yanta̱m anu̍ neṣathā su̱gam ||

5.054.07a न स जी॑यते मरुतो॒ न ह॑न्यते॒ न स्रे॑धति॒ न व्य॑थते॒ न रि॑ष्यति ।
5.054.07c नास्य॒ राय॒ उप॑ दस्यन्ति॒ नोतय॒ ऋषिं॑ वा॒ यं राजा॑नं वा॒ सुषू॑दथ ॥
5.054.07a na sa jī̍yate maruto̱ na ha̍nyate̱ na sre̍dhati̱ na vya̍thate̱ na ri̍ṣyati |
5.054.07c nāsya̱ rāya̱ upa̍ dasyanti̱ notaya̱ ṛṣi̍ṁ vā̱ yaṁ rājā̍naṁ vā̱ suṣū̍datha ||

5.054.08a नि॒युत्व॑न्तो ग्राम॒जितो॒ यथा॒ नरो॑ऽर्य॒मणो॒ न म॒रुतः॑ कब॒न्धिनः॑ ।
5.054.08c पिन्व॒न्त्युत्सं॒ यदि॒नासो॒ अस्व॑र॒न्व्यु॑न्दन्ति पृथि॒वीं मध्वो॒ अन्ध॑सा ॥
5.054.08a ni̱yutva̍nto grāma̱jito̱ yathā̱ naro̍ 'rya̱maṇo̱ na ma̱ruta̍ḥ kaba̱ndhina̍ḥ |
5.054.08c pinva̱nty utsa̱ṁ yad i̱nāso̱ asva̍ra̱n vy u̍ndanti pṛthi̱vīm madhvo̱ andha̍sā ||

5.054.09a प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्यः॑ प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्यः॑ ।
5.054.09c प्र॒वत्व॑तीः प॒थ्या॑ अ॒न्तरि॑क्ष्याः प्र॒वत्व॑न्तः॒ पर्व॑ता जी॒रदा॑नवः ॥
5.054.09a pra̱vatva̍tī̱yam pṛ̍thi̱vī ma̱rudbhya̍ḥ pra̱vatva̍tī̱ dyaur bha̍vati pra̱yadbhya̍ḥ |
5.054.09c pra̱vatva̍tīḥ pa̱thyā̍ a̱ntari̍kṣyāḥ pra̱vatva̍nta̱ḥ parva̍tā jī̱radā̍navaḥ ||

5.054.10a यन्म॑रुतः सभरसः स्वर्णरः॒ सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः ।
5.054.10c न वोऽश्वाः॑ श्रथय॒न्ताह॒ सिस्र॑तः स॒द्यो अ॒स्याध्व॑नः पा॒रम॑श्नुथ ॥
5.054.10a yan ma̍rutaḥ sabharasaḥ svarṇara̱ḥ sūrya̱ udi̍te̱ mada̍thā divo naraḥ |
5.054.10c na vo 'śvā̍ḥ śrathaya̱ntāha̱ sisra̍taḥ sa̱dyo a̱syādhva̍naḥ pā̱ram a̍śnutha ||

5.054.11a अंसे॑षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्षः॑सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑ ।
5.054.11c अ॒ग्निभ्रा॑जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः॑ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः॑ ॥
5.054.11a aṁse̍ṣu va ṛ̱ṣṭaya̍ḥ pa̱tsu khā̱dayo̱ vakṣa̍ḥsu ru̱kmā ma̍ruto̱ rathe̱ śubha̍ḥ |
5.054.11c a̱gnibhrā̍jaso vi̱dyuto̱ gabha̍styo̱ḥ śiprā̍ḥ śī̱rṣasu̱ vita̍tā hira̱ṇyayī̍ḥ ||

5.054.12a तं नाक॑म॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त्पिप्प॑लं मरुतो॒ वि धू॑नुथ ।
5.054.12c सम॑च्यन्त वृ॒जनाति॑त्विषन्त॒ यत्स्वर॑न्ति॒ घोषं॒ वित॑तमृता॒यवः॑ ॥
5.054.12a taṁ nāka̍m a̱ryo agṛ̍bhītaśociṣa̱ṁ ruśa̱t pippa̍lam maruto̱ vi dhū̍nutha |
5.054.12c sam a̍cyanta vṛ̱janāti̍tviṣanta̱ yat svara̍nti̱ ghoṣa̱ṁ vita̍tam ṛtā̱yava̍ḥ ||

5.054.13a यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः ।
5.054.13c न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑ऽस्मे रा॑रन्त मरुतः सह॒स्रिण॑म् ॥
5.054.13a yu̱ṣmāda̍ttasya maruto vicetaso rā̱yaḥ syā̍ma ra̱thyo̱3̱̍ vaya̍svataḥ |
5.054.13c na yo yuccha̍ti ti̱ṣyo̱3̱̍ yathā̍ di̱vo̱3̱̍ 'sme rā̍ranta marutaḥ saha̱sriṇa̍m ||

5.054.14a यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी॑रं यू॒यमृषि॑मवथ॒ साम॑विप्रम् ।
5.054.14c यू॒यमर्व॑न्तं भर॒ताय॒ वाजं॑ यू॒यं ध॑त्थ॒ राजा॑नं श्रुष्टि॒मन्त॑म् ॥
5.054.14a yū̱yaṁ ra̱yim ma̍rutaḥ spā̱rhavī̍raṁ yū̱yam ṛṣi̍m avatha̱ sāma̍vipram |
5.054.14c yū̱yam arva̍ntam bhara̱tāya̱ vāja̍ṁ yū̱yaṁ dha̍ttha̱ rājā̍naṁ śruṣṭi̱manta̍m ||

5.054.15a तद्वो॑ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॒॑र्ण त॒तना॑म॒ नॄँर॒भि ।
5.054.15c इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमाः॑ ॥
5.054.15a tad vo̍ yāmi̱ dravi̍ṇaṁ sadyaūtayo̱ yenā̱ sva1̱̍r ṇa ta̱tanā̍ma̱ nṝm̐r a̱bhi |
5.054.15c i̱daṁ su me̍ maruto haryatā̱ vaco̱ yasya̱ tare̍ma̱ tara̍sā śa̱taṁ himā̍ḥ ||



5.055.01a प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो॑ दधिरे रु॒क्मव॑क्षसः ।
5.055.01c ईय॑न्ते॒ अश्वैः॑ सु॒यमे॑भिरा॒शुभिः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
5.055.01a praya̍jyavo ma̱ruto̱ bhrāja̍dṛṣṭayo bṛ̱had vayo̍ dadhire ru̱kmava̍kṣasaḥ |
5.055.01c īya̍nte̱ aśvai̍ḥ su̱yame̍bhir ā̱śubhi̱ḥ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.02a स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा॑ वि॒द बृ॒हन्म॑हान्त उर्वि॒या वि रा॑जथ ।
5.055.02c उ॒तान्तरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
5.055.02a sva̱yaṁ da̍dhidhve̱ tavi̍ṣī̱ṁ yathā̍ vi̱da bṛ̱han ma̍hānta urvi̱yā vi rā̍jatha |
5.055.02c u̱tāntari̍kṣam mamire̱ vy oja̍sā̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.03a सा॒कं जा॒ताः सु॒भ्वः॑ सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा॑वृधु॒र्नरः॑ ।
5.055.03c वि॒रो॒किणः॒ सूर्य॑स्येव र॒श्मयः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
5.055.03a sā̱kaṁ jā̱tāḥ su̱bhva̍ḥ sā̱kam u̍kṣi̱tāḥ śri̱ye ci̱d ā pra̍ta̱raṁ vā̍vṛdhu̱r nara̍ḥ |
5.055.03c vi̱ro̱kiṇa̱ḥ sūrya̍syeva ra̱śmaya̱ḥ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.04a आ॒भू॒षेण्यं॑ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णम् ।
5.055.04c उ॒तो अ॒स्माँ अ॑मृत॒त्वे द॑धातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
5.055.04a ā̱bhū̱ṣeṇya̍ṁ vo maruto mahitva̱naṁ di̍dṛ̱kṣeṇya̱ṁ sūrya̍syeva̱ cakṣa̍ṇam |
5.055.04c u̱to a̱smām̐ a̍mṛta̱tve da̍dhātana̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.05a उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः ।
5.055.05c न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
5.055.05a ud ī̍rayathā marutaḥ samudra̱to yū̱yaṁ vṛ̱ṣṭiṁ va̍rṣayathā purīṣiṇaḥ |
5.055.05c na vo̍ dasrā̱ upa̍ dasyanti dhe̱nava̱ḥ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.06a यदश्वा॑न्धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वम् ।
5.055.06c विश्वा॒ इत्स्पृधो॑ मरुतो॒ व्य॑स्यथ॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
5.055.06a yad aśvā̍n dhū̱rṣu pṛṣa̍tī̱r ayu̍gdhvaṁ hira̱ṇyayā̱n praty atkā̱m̐ amu̍gdhvam |
5.055.06c viśvā̱ it spṛdho̍ maruto̱ vy a̍syatha̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.07a न पर्व॑ता॒ न न॒द्यो॑ वरन्त वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् ।
5.055.07c उ॒त द्यावा॑पृथि॒वी या॑थना॒ परि॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
5.055.07a na parva̍tā̱ na na̱dyo̍ varanta vo̱ yatrāci̍dhvam maruto̱ gaccha̱thed u̱ tat |
5.055.07c u̱ta dyāvā̍pṛthi̱vī yā̍thanā̱ pari̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.08a यत्पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते॑ वसवो॒ यच्च॑ श॒स्यते॑ ।
5.055.08c विश्व॑स्य॒ तस्य॑ भवथा॒ नवे॑दसः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
5.055.08a yat pū̱rvyam ma̍ruto̱ yac ca̱ nūta̍na̱ṁ yad u̱dyate̍ vasavo̱ yac ca̍ śa̱syate̍ |
5.055.08c viśva̍sya̱ tasya̍ bhavathā̱ nave̍dasa̱ḥ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.09a मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्तन ।
5.055.09c अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
5.055.09a mṛ̱ḻata̍ no maruto̱ mā va̍dhiṣṭanā̱smabhya̱ṁ śarma̍ bahu̱laṁ vi ya̍ntana |
5.055.09c adhi̍ sto̱trasya̍ sa̱khyasya̍ gātana̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.10a यू॒यम॒स्मान्न॑यत॒ वस्यो॒ अच्छा॒ निरं॑ह॒तिभ्यो॑ मरुतो गृणा॒नाः ।
5.055.10c जु॒षध्वं॑ नो ह॒व्यदा॑तिं यजत्रा व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
5.055.10a yū̱yam a̱smān na̍yata̱ vasyo̱ acchā̱ nir a̍ṁha̱tibhyo̍ maruto gṛṇā̱nāḥ |
5.055.10c ju̱ṣadhva̍ṁ no ha̱vyadā̍tiṁ yajatrā va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||



5.056.01a अग्ने॒ शर्ध॑न्त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑र॒ञ्जिभिः॑ ।
5.056.01c विशो॑ अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द्रोच॒नादधि॑ ॥
5.056.01a agne̱ śardha̍nta̱m ā ga̱ṇam pi̱ṣṭaṁ ru̱kmebhi̍r a̱ñjibhi̍ḥ |
5.056.01c viśo̍ a̱dya ma̱rutā̱m ava̍ hvaye di̱vaś ci̍d roca̱nād adhi̍ ||

5.056.02a यथा॑ चि॒न्मन्य॑से हृ॒दा तदिन्मे॑ जग्मुरा॒शसः॑ ।
5.056.02c ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गम॒न्तान्व॑र्ध भी॒मसं॑दृशः ॥
5.056.02a yathā̍ ci̱n manya̍se hṛ̱dā tad in me̍ jagmur ā̱śasa̍ḥ |
5.056.02c ye te̱ nedi̍ṣṭha̱ṁ hava̍nāny ā̱gama̱n tān va̍rdha bhī̱masa̍ṁdṛśaḥ ||

5.056.03a मी॒ळ्हुष्म॑तीव पृथि॒वी परा॑हता॒ मद॑न्त्येत्य॒स्मदा ।
5.056.03c ऋक्षो॒ न वो॑ मरुतः॒ शिमी॑वाँ॒ अमो॑ दु॒ध्रो गौरि॑व भीम॒युः ॥
5.056.03a mī̱ḻhuṣma̍tīva pṛthi̱vī parā̍hatā̱ mada̍nty ety a̱smad ā |
5.056.03c ṛkṣo̱ na vo̍ maruta̱ḥ śimī̍vā̱m̐ amo̍ du̱dhro gaur i̍va bhīma̱yuḥ ||

5.056.04a नि ये रि॒णन्त्योज॑सा॒ वृथा॒ गावो॒ न दु॒र्धुरः॑ ।
5.056.04c अश्मा॑नं चित्स्व॒र्यं१॒॑ पर्व॑तं गि॒रिं प्र च्या॑वयन्ति॒ याम॑भिः ॥
5.056.04a ni ye ri̱ṇanty oja̍sā̱ vṛthā̱ gāvo̱ na du̱rdhura̍ḥ |
5.056.04c aśmā̍naṁ cit sva̱rya1̱̍m parva̍taṁ gi̱rim pra cyā̍vayanti̱ yāma̍bhiḥ ||

5.056.05a उत्ति॑ष्ठ नू॒नमे॑षां॒ स्तोमैः॒ समु॑क्षितानाम् ।
5.056.05c म॒रुतां॑ पुरु॒तम॒मपू॑र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये ॥
5.056.05a ut ti̍ṣṭha nū̱nam e̍ṣā̱ṁ stomai̱ḥ samu̍kṣitānām |
5.056.05c ma̱rutā̍m puru̱tama̱m apū̍rvya̱ṁ gavā̱ṁ sarga̍m iva hvaye ||

5.056.06a यु॒ङ्ग्ध्वं ह्यरु॑षी॒ रथे॑ यु॒ङ्ग्ध्वं रथे॑षु रो॒हितः॑ ।
5.056.06c यु॒ङ्ग्ध्वं हरी॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ॥
5.056.06a yu̱ṅgdhvaṁ hy aru̍ṣī̱ rathe̍ yu̱ṅgdhvaṁ rathe̍ṣu ro̱hita̍ḥ |
5.056.06c yu̱ṅgdhvaṁ harī̍ aji̱rā dhu̱ri voḻha̍ve̱ vahi̍ṣṭhā dhu̱ri voḻha̍ve ||

5.056.07a उ॒त स्य वा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒ह स्म॑ धायि दर्श॒तः ।
5.056.07c मा वो॒ यामे॑षु मरुतश्चि॒रं क॑र॒त्प्र तं रथे॑षु चोदत ॥
5.056.07a u̱ta sya vā̱jy a̍ru̱ṣas tu̍vi̱ṣvaṇi̍r i̱ha sma̍ dhāyi darśa̱taḥ |
5.056.07c mā vo̱ yāme̍ṣu marutaś ci̱raṁ ka̍ra̱t pra taṁ rathe̍ṣu codata ||

5.056.08a रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे ।
5.056.08c आ यस्मि॑न्त॒स्थौ सु॒रणा॑नि॒ बिभ्र॑ती॒ सचा॑ म॒रुत्सु॑ रोद॒सी ॥
5.056.08a ratha̱ṁ nu māru̍taṁ va̱yaṁ śra̍va̱syum ā hu̍vāmahe |
5.056.08c ā yasmi̍n ta̱sthau su̱raṇā̍ni̱ bibhra̍tī̱ sacā̍ ma̱rutsu̍ roda̱sī ||

5.056.09a तं वः॒ शर्धं॑ रथे॒शुभं॑ त्वे॒षं प॑न॒स्युमा हु॑वे ।
5.056.09c यस्मि॒न्त्सुजा॑ता सु॒भगा॑ मही॒यते॒ सचा॑ म॒रुत्सु॑ मीळ्हु॒षी ॥
5.056.09a taṁ va̱ḥ śardha̍ṁ rathe̱śubha̍ṁ tve̱ṣam pa̍na̱syum ā hu̍ve |
5.056.09c yasmi̱n sujā̍tā su̱bhagā̍ mahī̱yate̱ sacā̍ ma̱rutsu̍ mīḻhu̱ṣī ||



5.057.01a आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गन्तन ।
5.057.01c इ॒यं वो॑ अ॒स्मत्प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा॑ उद॒न्यवे॑ ॥
5.057.01a ā ru̍drāsa̱ indra̍vantaḥ sa̱joṣa̍so̱ hira̍ṇyarathāḥ suvi̱tāya̍ gantana |
5.057.01c i̱yaṁ vo̍ a̱smat prati̍ haryate ma̱tis tṛ̱ṣṇaje̱ na di̱va utsā̍ uda̱nyave̍ ||

5.057.02a वाशी॑मन्त ऋष्टि॒मन्तो॑ मनी॒षिणः॑ सु॒धन्वा॑न॒ इषु॑मन्तो निष॒ङ्गिणः॑ ।
5.057.02c स्वश्वाः॑ स्थ सु॒रथाः॑ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ॑म् ॥
5.057.02a vāśī̍manta ṛṣṭi̱manto̍ manī̱ṣiṇa̍ḥ su̱dhanvā̍na̱ iṣu̍manto niṣa̱ṅgiṇa̍ḥ |
5.057.02c svaśvā̍ḥ stha su̱rathā̍ḥ pṛśnimātaraḥ svāyu̱dhā ma̍ruto yāthanā̱ śubha̍m ||

5.057.03a धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॒ नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या ।
5.057.03c को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम् ॥
5.057.03a dhū̱nu̱tha dyām parva̍tān dā̱śuṣe̱ vasu̱ ni vo̱ vanā̍ jihate̱ yāma̍no bhi̱yā |
5.057.03c ko̱paya̍tha pṛthi̱vīm pṛ̍śnimātaraḥ śu̱bhe yad u̍grā̱ḥ pṛṣa̍tī̱r ayu̍gdhvam ||

5.057.04a वात॑त्विषो म॒रुतो॑ व॒र्षनि॑र्णिजो य॒मा इ॑व॒ सुस॑दृशः सु॒पेश॑सः ।
5.057.04c पि॒शङ्गा॑श्वा अरु॒णाश्वा॑ अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ॥
5.057.04a vāta̍tviṣo ma̱ruto̍ va̱rṣani̍rṇijo ya̱mā i̍va̱ susa̍dṛśaḥ su̱peśa̍saḥ |
5.057.04c pi̱śaṅgā̍śvā aru̱ṇāśvā̍ are̱pasa̱ḥ pratva̍kṣaso mahi̱nā dyaur i̍vo̱rava̍ḥ ||

5.057.05a पु॒रु॒द्र॒प्सा अ॑ञ्जि॒मन्तः॑ सु॒दान॑वस्त्वे॒षसं॑दृशो अनव॒भ्ररा॑धसः ।
5.057.05c सु॒जा॒तासो॑ ज॒नुषा॑ रु॒क्मव॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ भेजिरे ॥
5.057.05a pu̱ru̱dra̱psā a̍ñji̱manta̍ḥ su̱dāna̍vas tve̱ṣasa̍ṁdṛśo anava̱bhrarā̍dhasaḥ |
5.057.05c su̱jā̱tāso̍ ja̱nuṣā̍ ru̱kmava̍kṣaso di̱vo a̱rkā a̱mṛta̱ṁ nāma̍ bhejire ||

5.057.06a ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो॑ बा॒ह्वोर्वो॒ बलं॑ हि॒तम् ।
5.057.06c नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे॑षु वो॒ विश्वा॑ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे ॥
5.057.06a ṛ̱ṣṭayo̍ vo maruto̱ aṁsa̍yo̱r adhi̱ saha̱ ojo̍ bā̱hvor vo̱ bala̍ṁ hi̱tam |
5.057.06c nṛ̱mṇā śī̱rṣasv āyu̍dhā̱ rathe̍ṣu vo̱ viśvā̍ va̱ḥ śrīr adhi̍ ta̱nūṣu̍ pipiśe ||

5.057.07a गोम॒दश्वा॑व॒द्रथ॑वत्सु॒वीरं॑ च॒न्द्रव॒द्राधो॑ मरुतो ददा नः ।
5.057.07c प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ॥
5.057.07a goma̱d aśvā̍va̱d ratha̍vat su̱vīra̍ṁ ca̱ndrava̱d rādho̍ maruto dadā naḥ |
5.057.07c praśa̍stiṁ naḥ kṛṇuta rudriyāso bhakṣī̱ya vo 'va̍so̱ daivya̍sya ||

5.057.08a ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः ।
5.057.08c सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥
5.057.08a ha̱ye naro̱ maru̍to mṛ̱ḻatā̍ na̱s tuvī̍maghāso̱ amṛ̍tā̱ ṛta̍jñāḥ |
5.057.08c satya̍śruta̱ḥ kava̍yo̱ yuvā̍no̱ bṛha̍dgirayo bṛ̱had u̱kṣamā̍ṇāḥ ||



5.058.01a तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम् ।
5.058.01c य आ॒श्व॑श्वा॒ अम॑व॒द्वह॑न्त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राजः॑ ॥
5.058.01a tam u̍ nū̱naṁ tavi̍ṣīmantam eṣāṁ stu̱ṣe ga̱ṇam māru̍ta̱ṁ navya̍sīnām |
5.058.01c ya ā̱śva̍śvā̱ ama̍va̱d vaha̍nta u̱teśi̍re a̱mṛta̍sya sva̱rāja̍ḥ ||

5.058.02a त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि॑व्रतं मा॒यिनं॒ दाति॑वारम् ।
5.058.02c म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ॥
5.058.02a tve̱ṣaṁ ga̱ṇaṁ ta̱vasa̱ṁ khādi̍hasta̱ṁ dhuni̍vratam mā̱yina̱ṁ dāti̍vāram |
5.058.02c ma̱yo̱bhuvo̱ ye ami̍tā mahi̱tvā vanda̍sva vipra tuvi̱rādha̍so̱ nṝn ||

5.058.03a आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य वृ॒ष्टिं ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ ।
5.058.03c अ॒यं यो अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ॥
5.058.03a ā vo̍ yantūdavā̱hāso̍ a̱dya vṛ̱ṣṭiṁ ye viśve̍ ma̱ruto̍ ju̱nanti̍ |
5.058.03c a̱yaṁ yo a̱gnir ma̍ruta̱ḥ sami̍ddha e̱taṁ ju̍ṣadhvaṁ kavayo yuvānaḥ ||

5.058.04a यू॒यं राजा॑न॒मिर्यं॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः ।
5.058.04c यु॒ष्मदे॑ति मुष्टि॒हा बा॒हुजू॑तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीरः॑ ॥
5.058.04a yū̱yaṁ rājā̍na̱m irya̱ṁ janā̍ya vibhvata̱ṣṭaṁ ja̍nayathā yajatrāḥ |
5.058.04c yu̱ṣmad e̍ti muṣṭi̱hā bā̱hujū̍to yu̱ṣmat sada̍śvo marutaḥ su̱vīra̍ḥ ||

5.058.05a अ॒रा इ॒वेदच॑रमा॒ अहे॑व॒ प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः ।
5.058.05c पृश्नेः॑ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः॒ स्वया॑ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः ॥
5.058.05a a̱rā i̱ved aca̍ramā̱ ahe̍va̱ pra-pra̍ jāyante̱ aka̍vā̱ maho̍bhiḥ |
5.058.05c pṛśne̍ḥ pu̱trā u̍pa̱māso̱ rabhi̍ṣṭhā̱ḥ svayā̍ ma̱tyā ma̱ruta̱ḥ sam mi̍mikṣuḥ ||

5.058.06a यत्प्राया॑सिष्ट॒ पृष॑तीभि॒रश्वै॑र्वीळुप॒विभि॑र्मरुतो॒ रथे॑भिः ।
5.058.06c क्षोद॑न्त॒ आपो॑ रिण॒ते वना॒न्यवो॒स्रियो॑ वृष॒भः क्र॑न्दतु॒ द्यौः ॥
5.058.06a yat prāyā̍siṣṭa̱ pṛṣa̍tībhi̱r aśvai̍r vīḻupa̱vibhi̍r maruto̱ rathe̍bhiḥ |
5.058.06c kṣoda̍nta̱ āpo̍ riṇa̱te vanā̱ny avo̱sriyo̍ vṛṣa̱bhaḥ kra̍ndatu̱ dyauḥ ||

5.058.07a प्रथि॑ष्ट॒ याम॑न्पृथि॒वी चि॑देषां॒ भर्ते॑व॒ गर्भं॒ स्वमिच्छवो॑ धुः ।
5.058.07c वाता॒न्ह्यश्वा॑न्धु॒र्या॑युयु॒ज्रे व॒र्षं स्वेदं॑ चक्रिरे रु॒द्रिया॑सः ॥
5.058.07a prathi̍ṣṭa̱ yāma̍n pṛthi̱vī ci̍d eṣā̱m bharte̍va̱ garbha̱ṁ svam ic chavo̍ dhuḥ |
5.058.07c vātā̱n hy aśvā̍n dhu̱ry ā̍yuyu̱jre va̱rṣaṁ sveda̍ṁ cakrire ru̱driyā̍saḥ ||

5.058.08a ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः ।
5.058.08c सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥
5.058.08a ha̱ye naro̱ maru̍to mṛ̱ḻatā̍ na̱s tuvī̍maghāso̱ amṛ̍tā̱ ṛta̍jñāḥ |
5.058.08c satya̍śruta̱ḥ kava̍yo̱ yuvā̍no̱ bṛha̍dgirayo bṛ̱had u̱kṣamā̍ṇāḥ ||



5.059.01a प्र वः॒ स्पळ॑क्रन्त्सुवि॒ताय॑ दा॒वनेऽर्चा॑ दि॒वे प्र पृ॑थि॒व्या ऋ॒तं भ॑रे ।
5.059.01c उ॒क्षन्ते॒ अश्वा॒न्तरु॑षन्त॒ आ रजोऽनु॒ स्वं भा॒नुं श्र॑थयन्ते अर्ण॒वैः ॥
5.059.01a pra va̱ḥ spaḻ a̍kran suvi̱tāya̍ dā̱vane 'rcā̍ di̱ve pra pṛ̍thi̱vyā ṛ̱tam bha̍re |
5.059.01c u̱kṣante̱ aśvā̱n taru̍ṣanta̱ ā rajo 'nu̱ svam bhā̱nuṁ śra̍thayante arṇa̱vaiḥ ||

5.059.02a अमा॑देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि॑र्य॒ती ।
5.059.02c दू॒रे॒दृशो॒ ये चि॒तय॑न्त॒ एम॑भिर॒न्तर्म॒हे वि॒दथे॑ येतिरे॒ नरः॑ ॥
5.059.02a amā̍d eṣām bhi̱yasā̱ bhūmi̍r ejati̱ naur na pū̱rṇā kṣa̍rati̱ vyathi̍r ya̱tī |
5.059.02c dū̱re̱dṛśo̱ ye ci̱taya̍nta̱ ema̍bhir a̱ntar ma̱he vi̱dathe̍ yetire̱ nara̍ḥ ||

5.059.03a गवा॑मिव श्रि॒यसे॒ शृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने ।
5.059.03c अत्या॑ इव सु॒भ्व१॒॑श्चार॑वः स्थन॒ मर्या॑ इव श्रि॒यसे॑ चेतथा नरः ॥
5.059.03a gavā̍m iva śri̱yase̱ śṛṅga̍m utta̱maṁ sūryo̱ na cakṣū̱ raja̍so vi̱sarja̍ne |
5.059.03c atyā̍ iva su̱bhva1̱̍ś cāra̍vaḥ sthana̱ maryā̍ iva śri̱yase̍ cetathā naraḥ ||

5.059.04a को वो॑ म॒हान्ति॑ मह॒तामुद॑श्नव॒त्कस्काव्या॑ मरुतः॒ को ह॒ पौंस्या॑ ।
5.059.04c यू॒यं ह॒ भूमिं॑ कि॒रणं॒ न रे॑जथ॒ प्र यद्भर॑ध्वे सुवि॒ताय॑ दा॒वने॑ ॥
5.059.04a ko vo̍ ma̱hānti̍ maha̱tām ud a̍śnava̱t kas kāvyā̍ maruta̱ḥ ko ha̱ pauṁsyā̍ |
5.059.04c yū̱yaṁ ha̱ bhūmi̍ṁ ki̱raṇa̱ṁ na re̍jatha̱ pra yad bhara̍dhve suvi̱tāya̍ dā̱vane̍ ||

5.059.05a अश्वा॑ इ॒वेद॑रु॒षासः॒ सब॑न्धवः॒ शूरा॑ इव प्र॒युधः॒ प्रोत यु॑युधुः ।
5.059.05c मर्या॑ इव सु॒वृधो॑ वावृधु॒र्नरः॒ सूर्य॑स्य॒ चक्षुः॒ प्र मि॑नन्ति वृ॒ष्टिभिः॑ ॥
5.059.05a aśvā̍ i̱ved a̍ru̱ṣāsa̱ḥ saba̍ndhava̱ḥ śūrā̍ iva pra̱yudha̱ḥ prota yu̍yudhuḥ |
5.059.05c maryā̍ iva su̱vṛdho̍ vāvṛdhu̱r nara̱ḥ sūrya̍sya̱ cakṣu̱ḥ pra mi̍nanti vṛ̱ṣṭibhi̍ḥ ||

5.059.06a ते अ॑ज्ये॒ष्ठा अक॑निष्ठास उ॒द्भिदोऽम॑ध्यमासो॒ मह॑सा॒ वि वा॑वृधुः ।
5.059.06c सु॒जा॒तासो॑ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒ आ नो॒ अच्छा॑ जिगातन ॥
5.059.06a te a̍jye̱ṣṭhā aka̍niṣṭhāsa u̱dbhido 'ma̍dhyamāso̱ maha̍sā̱ vi vā̍vṛdhuḥ |
5.059.06c su̱jā̱tāso̍ ja̱nuṣā̱ pṛśni̍mātaro di̱vo maryā̱ ā no̱ acchā̍ jigātana ||

5.059.07a वयो॒ न ये श्रेणीः॑ प॒प्तुरोज॒सान्ता॑न्दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ ।
5.059.07c अश्वा॑स एषामु॒भये॒ यथा॑ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः ॥
5.059.07a vayo̱ na ye śreṇī̍ḥ pa̱ptur oja̱sāntā̍n di̱vo bṛ̍ha̱taḥ sānu̍na̱s pari̍ |
5.059.07c aśvā̍sa eṣām u̱bhaye̱ yathā̍ vi̱duḥ pra parva̍tasya nabha̱nūm̐r a̍cucyavuḥ ||

5.059.08a मिमा॑तु॒ द्यौरदि॑तिर्वी॒तये॑ नः॒ सं दानु॑चित्रा उ॒षसो॑ यतन्ताम् ।
5.059.08c आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे॑ रु॒द्रस्य॑ म॒रुतो॑ गृणा॒नाः ॥
5.059.08a mimā̍tu̱ dyaur adi̍tir vī̱taye̍ na̱ḥ saṁ dānu̍citrā u̱ṣaso̍ yatantām |
5.059.08c ācu̍cyavur di̱vyaṁ kośa̍m e̱ta ṛṣe̍ ru̱drasya̍ ma̱ruto̍ gṛṇā̱nāḥ ||



5.060.01a ईळे॑ अ॒ग्निं स्वव॑सं॒ नमो॑भिरि॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं नः॑ ।
5.060.01c रथै॑रिव॒ प्र भ॑रे वाज॒यद्भिः॑ प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्याम् ॥
5.060.01a īḻe̍ a̱gniṁ svava̍sa̱ṁ namo̍bhir i̱ha pra̍sa̱tto vi ca̍yat kṛ̱taṁ na̍ḥ |
5.060.01c rathai̍r iva̱ pra bha̍re vāja̱yadbhi̍ḥ pradakṣi̱ṇin ma̱rutā̱ṁ stoma̍m ṛdhyām ||

5.060.02a आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे॑षु ।
5.060.02c वना॑ चिदुग्रा जिहते॒ नि वो॑ भि॒या पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ॥
5.060.02a ā ye ta̱sthuḥ pṛṣa̍tīṣu śru̱tāsu̍ su̱kheṣu̍ ru̱drā ma̱ruto̱ rathe̍ṣu |
5.060.02c vanā̍ cid ugrā jihate̱ ni vo̍ bhi̱yā pṛ̍thi̱vī ci̍d rejate̱ parva̍taś cit ||

5.060.03a पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ ।
5.060.03c यत्क्रीळ॑थ मरुत ऋष्टि॒मन्त॒ आप॑ इव स॒ध्र्य॑ञ्चो धवध्वे ॥
5.060.03a parva̍taś ci̱n mahi̍ vṛ̱ddho bi̍bhāya di̱vaś ci̱t sānu̍ rejata sva̱ne va̍ḥ |
5.060.03c yat krīḻa̍tha maruta ṛṣṭi̱manta̱ āpa̍ iva sa̱dhrya̍ñco dhavadhve ||

5.060.04a व॒रा इ॒वेद्रै॑व॒तासो॒ हिर॑ण्यैर॒भि स्व॒धाभि॑स्त॒न्वः॑ पिपिश्रे ।
5.060.04c श्रि॒ये श्रेयां॑सस्त॒वसो॒ रथे॑षु स॒त्रा महां॑सि चक्रिरे त॒नूषु॑ ॥
5.060.04a va̱rā i̱ved rai̍va̱tāso̱ hira̍ṇyair a̱bhi sva̱dhābhi̍s ta̱nva̍ḥ pipiśre |
5.060.04c śri̱ye śreyā̍ṁsas ta̱vaso̱ rathe̍ṣu sa̱trā mahā̍ṁsi cakrire ta̱nūṣu̍ ||

5.060.05a अ॒ज्ये॒ष्ठासो॒ अक॑निष्ठास ए॒ते सं भ्रात॑रो वावृधुः॒ सौभ॑गाय ।
5.060.05c युवा॑ पि॒ता स्वपा॑ रु॒द्र ए॑षां सु॒दुघा॒ पृश्निः॑ सु॒दिना॑ म॒रुद्भ्यः॑ ॥
5.060.05a a̱jye̱ṣṭhāso̱ aka̍niṣṭhāsa e̱te sam bhrāta̍ro vāvṛdhu̱ḥ saubha̍gāya |
5.060.05c yuvā̍ pi̱tā svapā̍ ru̱dra e̍ṣāṁ su̱dughā̱ pṛśni̍ḥ su̱dinā̍ ma̱rudbhya̍ḥ ||

5.060.06a यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्वा॑व॒मे सु॑भगासो दि॒वि ष्ठ ।
5.060.06c अतो॑ नो रुद्रा उ॒त वा॒ न्व१॒॑स्याग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑म ॥
5.060.06a yad u̍tta̱me ma̍ruto madhya̱me vā̱ yad vā̍va̱me su̍bhagāso di̱vi ṣṭha |
5.060.06c ato̍ no rudrā u̱ta vā̱ nv a1̱̍syāgne̍ vi̱ttād dha̱viṣo̱ yad yajā̍ma ||

5.060.07a अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभिः॑ ।
5.060.07c ते म॑न्दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ॥
5.060.07a a̱gniś ca̱ yan ma̍ruto viśvavedaso di̱vo vaha̍dhva̱ utta̍rā̱d adhi̱ ṣṇubhi̍ḥ |
5.060.07c te ma̍ndasā̱nā dhuna̍yo riśādaso vā̱maṁ dha̍tta̱ yaja̍mānāya sunva̱te ||

5.060.08a अग्ने॑ म॒रुद्भिः॑ शु॒भय॑द्भि॒र्ऋक्व॑भिः॒ सोमं॑ पिब मन्दसा॒नो ग॑ण॒श्रिभिः॑ ।
5.060.08c पा॒व॒केभि॑र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा॑नर प्र॒दिवा॑ के॒तुना॑ स॒जूः ॥
5.060.08a agne̍ ma̱rudbhi̍ḥ śu̱bhaya̍dbhi̱r ṛkva̍bhi̱ḥ soma̍m piba mandasā̱no ga̍ṇa̱śribhi̍ḥ |
5.060.08c pā̱va̱kebhi̍r viśvami̱nvebhi̍r ā̱yubhi̱r vaiśvā̍nara pra̱divā̍ ke̱tunā̍ sa̱jūḥ ||



5.061.01a के ष्ठा॑ नरः॒ श्रेष्ठ॑तमा॒ य एक॑एक आय॒य ।
5.061.01c प॒र॒मस्याः॑ परा॒वतः॑ ॥
5.061.01a ke ṣṭhā̍ nara̱ḥ śreṣṭha̍tamā̱ ya eka̍-eka āya̱ya |
5.061.01c pa̱ra̱masyā̍ḥ parā̱vata̍ḥ ||

5.061.02a क्व१॒॑ वोऽश्वाः॒ क्वा॒३॒॑भीश॑वः क॒थं शे॑क क॒था य॑य ।
5.061.02c पृ॒ष्ठे सदो॑ न॒सोर्यमः॑ ॥
5.061.02a kva1̱̍ vo 'śvā̱ḥ kvā̱3̱̍bhīśa̍vaḥ ka̱thaṁ śe̍ka ka̱thā ya̍ya |
5.061.02c pṛ̱ṣṭhe sado̍ na̱sor yama̍ḥ ||

5.061.03a ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो॑ यमुः ।
5.061.03c पु॒त्र॒कृ॒थे न जन॑यः ॥
5.061.03a ja̱ghane̱ coda̍ eṣā̱ṁ vi sa̱kthāni̱ naro̍ yamuḥ |
5.061.03c pu̱tra̱kṛ̱the na jana̍yaḥ ||

5.061.04a परा॑ वीरास एतन॒ मर्या॑सो॒ भद्र॑जानयः ।
5.061.04c अ॒ग्नि॒तपो॒ यथास॑थ ॥
5.061.04a parā̍ vīrāsa etana̱ maryā̍so̱ bhadra̍jānayaḥ |
5.061.04c a̱gni̱tapo̱ yathāsa̍tha ||

5.061.05a सन॒त्साश्व्यं॑ प॒शुमु॒त गव्यं॑ श॒ताव॑यम् ।
5.061.05c श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो॑प॒बर्बृ॑हत् ॥
5.061.05a sana̱t sāśvya̍m pa̱śum u̱ta gavya̍ṁ śa̱tāva̍yam |
5.061.05c śyā̱vāśva̍stutāya̱ yā dor vī̱rāyo̍pa̱barbṛ̍hat ||

5.061.06a उ॒त त्वा॒ स्त्री शशी॑यसी पुं॒सो भ॑वति॒ वस्य॑सी ।
5.061.06c अदे॑वत्रादरा॒धसः॑ ॥
5.061.06a u̱ta tvā̱ strī śaśī̍yasī pu̱ṁso bha̍vati̱ vasya̍sī |
5.061.06c ade̍vatrād arā̱dhasa̍ḥ ||

5.061.07a वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्य॑न्तं॒ वि का॒मिन॑म् ।
5.061.07c दे॒व॒त्रा कृ॑णु॒ते मनः॑ ॥
5.061.07a vi yā jā̱nāti̱ jasu̍ri̱ṁ vi tṛṣya̍nta̱ṁ vi kā̱mina̍m |
5.061.07c de̱va̱trā kṛ̍ṇu̱te mana̍ḥ ||

5.061.08a उ॒त घा॒ नेमो॒ अस्तु॑तः॒ पुमाँ॒ इति॑ ब्रुवे प॒णिः ।
5.061.08c स वैर॑देय॒ इत्स॒मः ॥
5.061.08a u̱ta ghā̱ nemo̱ astu̍ta̱ḥ pumā̱m̐ iti̍ bruve pa̱ṇiḥ |
5.061.08c sa vaira̍deya̱ it sa̱maḥ ||

5.061.09a उ॒त मे॑ऽरपद्युव॒तिर्म॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निम् ।
5.061.09c वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा॑य दी॒र्घय॑शसे ॥
5.061.09a u̱ta me̍ 'rapad yuva̱tir ma̍ma̱nduṣī̱ prati̍ śyā̱vāya̍ varta̱nim |
5.061.09c vi rohi̍tā purumī̱ḻhāya̍ yematu̱r viprā̍ya dī̱rghaya̍śase ||

5.061.10a यो मे॑ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् ।
5.061.10c त॒र॒न्त इ॑व मं॒हना॑ ॥
5.061.10a yo me̍ dhenū̱nāṁ śa̱taṁ vaida̍daśvi̱r yathā̱ dada̍t |
5.061.10c ta̱ra̱nta i̍va ma̱ṁhanā̍ ||

5.061.11a य ईं॒ वह॑न्त आ॒शुभिः॒ पिब॑न्तो मदि॒रं मधु॑ ।
5.061.11c अत्र॒ श्रवां॑सि दधिरे ॥
5.061.11a ya ī̱ṁ vaha̍nta ā̱śubhi̱ḥ piba̍nto madi̱ram madhu̍ |
5.061.11c atra̱ śravā̍ṁsi dadhire ||

5.061.12a येषां॑ श्रि॒याधि॒ रोद॑सी वि॒भ्राज॑न्ते॒ रथे॒ष्वा ।
5.061.12c दि॒वि रु॒क्म इ॑वो॒परि॑ ॥
5.061.12a yeṣā̍ṁ śri̱yādhi̱ roda̍sī vi̱bhrāja̍nte̱ rathe̱ṣv ā |
5.061.12c di̱vi ru̱kma i̍vo̱pari̍ ||

5.061.13a युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने॑द्यः ।
5.061.13c शु॒भं॒यावाप्र॑तिष्कुतः ॥
5.061.13a yuvā̱ sa māru̍to ga̱ṇas tve̱ṣara̍tho̱ ane̍dyaḥ |
5.061.13c śu̱bha̱ṁyāvāpra̍tiṣkutaḥ ||

5.061.14a को वे॑द नू॒नमे॑षां॒ यत्रा॒ मद॑न्ति॒ धूत॑यः ।
5.061.14c ऋ॒तजा॑ता अरे॒पसः॑ ॥
5.061.14a ko ve̍da nū̱nam e̍ṣā̱ṁ yatrā̱ mada̍nti̱ dhūta̍yaḥ |
5.061.14c ṛ̱tajā̍tā are̱pasa̍ḥ ||

5.061.15a यू॒यं मर्तं॑ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या ।
5.061.15c श्रोता॑रो॒ याम॑हूतिषु ॥
5.061.15a yū̱yam marta̍ṁ vipanyavaḥ praṇe̱tāra̍ i̱tthā dhi̱yā |
5.061.15c śrotā̍ro̱ yāma̍hūtiṣu ||

5.061.16a ते नो॒ वसू॑नि॒ काम्या॑ पुरुश्च॒न्द्रा रि॑शादसः ।
5.061.16c आ य॑ज्ञियासो ववृत्तन ॥
5.061.16a te no̱ vasū̍ni̱ kāmyā̍ puruśca̱ndrā ri̍śādasaḥ |
5.061.16c ā ya̍jñiyāso vavṛttana ||

5.061.17a ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा॑ वह ।
5.061.17c गिरो॑ देवि र॒थीरि॑व ॥
5.061.17a e̱tam me̱ stoma̍m ūrmye dā̱rbhyāya̱ parā̍ vaha |
5.061.17c giro̍ devi ra̱thīr i̍va ||

5.061.18a उ॒त मे॑ वोचता॒दिति॑ सु॒तसो॑मे॒ रथ॑वीतौ ।
5.061.18c न कामो॒ अप॑ वेति मे ॥
5.061.18a u̱ta me̍ vocatā̱d iti̍ su̱taso̍me̱ ratha̍vītau |
5.061.18c na kāmo̱ apa̍ veti me ||

5.061.19a ए॒ष क्षे॑ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ ।
5.061.19c पर्व॑ते॒ष्वप॑श्रितः ॥
5.061.19a e̱ṣa kṣe̍ti̱ ratha̍vītir ma̱ghavā̱ goma̍tī̱r anu̍ |
5.061.19c parva̍te̱ṣv apa̍śritaḥ ||



5.062.01a ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चन्त्यश्वा॑न् ।
5.062.01c दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं॑ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यम् ॥
5.062.01a ṛ̱tena̍ ṛ̱tam api̍hitaṁ dhru̱vaṁ vā̱ṁ sūrya̍sya̱ yatra̍ vimu̱canty aśvā̍n |
5.062.01c daśa̍ śa̱tā sa̱ha ta̍sthu̱s tad eka̍ṁ de̱vānā̱ṁ śreṣṭha̱ṁ vapu̍ṣām apaśyam ||

5.062.02a तत्सु वां॑ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे ।
5.062.02c विश्वाः॑ पिन्वथः॒ स्वस॑रस्य॒ धेना॒ अनु॑ वा॒मेकः॑ प॒विरा व॑वर्त ॥
5.062.02a tat su vā̍m mitrāvaruṇā mahi̱tvam ī̱rmā ta̱sthuṣī̱r aha̍bhir duduhre |
5.062.02c viśvā̍ḥ pinvatha̱ḥ svasa̍rasya̱ dhenā̱ anu̍ vā̱m eka̍ḥ pa̱vir ā va̍varta ||

5.062.03a अधा॑रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो॑भिः ।
5.062.03c व॒र्धय॑त॒मोष॑धीः॒ पिन्व॑तं॒ गा अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू ॥
5.062.03a adhā̍rayatam pṛthi̱vīm u̱ta dyām mitra̍rājānā varuṇā̱ maho̍bhiḥ |
5.062.03c va̱rdhaya̍ta̱m oṣa̍dhī̱ḥ pinva̍ta̱ṁ gā ava̍ vṛ̱ṣṭiṁ sṛ̍jataṁ jīradānū ||

5.062.04a आ वा॒मश्वा॑सः सु॒युजो॑ वहन्तु य॒तर॑श्मय॒ उप॑ यन्त्व॒र्वाक् ।
5.062.04c घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिन्ध॑वः प्र॒दिवि॑ क्षरन्ति ॥
5.062.04a ā vā̱m aśvā̍saḥ su̱yujo̍ vahantu ya̱tara̍śmaya̱ upa̍ yantv a̱rvāk |
5.062.04c ghṛ̱tasya̍ ni̱rṇig anu̍ vartate vā̱m upa̱ sindha̍vaḥ pra̱divi̍ kṣaranti ||

5.062.05a अनु॑ श्रु॒ताम॒मतिं॒ वर्ध॑दु॒र्वीं ब॒र्हिरि॑व॒ यजु॑षा॒ रक्ष॑माणा ।
5.062.05c नम॑स्वन्ता धृतद॒क्षाधि॒ गर्ते॒ मित्रासा॑थे वरु॒णेळा॑स्व॒न्तः ॥
5.062.05a anu̍ śru̱tām a̱mati̱ṁ vardha̍d u̱rvīm ba̱rhir i̍va̱ yaju̍ṣā̱ rakṣa̍māṇā |
5.062.05c nama̍svantā dhṛtada̱kṣādhi̱ garte̱ mitrāsā̍the varu̱ṇeḻā̍sv a̱ntaḥ ||

5.062.06a अक्र॑विहस्ता सु॒कृते॑ पर॒स्पा यं त्रासा॑थे वरु॒णेळा॑स्व॒न्तः ।
5.062.06c राजा॑ना क्ष॒त्रमहृ॑णीयमाना स॒हस्र॑स्थूणं बिभृथः स॒ह द्वौ ॥
5.062.06a akra̍vihastā su̱kṛte̍ para̱spā yaṁ trāsā̍the varu̱ṇeḻā̍sv a̱ntaḥ |
5.062.06c rājā̍nā kṣa̱tram ahṛ̍ṇīyamānā sa̱hasra̍sthūṇam bibhṛthaḥ sa̱ha dvau ||

5.062.07a हिर॑ण्यनिर्णि॒गयो॑ अस्य॒ स्थूणा॒ वि भ्रा॑जते दि॒व्य१॒॑श्वाज॑नीव ।
5.062.07c भ॒द्रे क्षेत्रे॒ निमि॑ता॒ तिल्वि॑ले वा स॒नेम॒ मध्वो॒ अधि॑गर्त्यस्य ॥
5.062.07a hira̍ṇyanirṇi̱g ayo̍ asya̱ sthūṇā̱ vi bhrā̍jate di̱vy a1̱̍śvāja̍nīva |
5.062.07c bha̱dre kṣetre̱ nimi̍tā̱ tilvi̍le vā sa̱nema̱ madhvo̱ adhi̍gartyasya ||

5.062.08a हिर॑ण्यरूपमु॒षसो॒ व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒ सूर्य॑स्य ।
5.062.08c आ रो॑हथो वरुण मित्र॒ गर्त॒मत॑श्चक्षाथे॒ अदि॑तिं॒ दितिं॑ च ॥
5.062.08a hira̍ṇyarūpam u̱ṣaso̱ vyu̍ṣṭā̱v aya̍ḥsthūṇa̱m udi̍tā̱ sūrya̍sya |
5.062.08c ā ro̍hatho varuṇa mitra̱ garta̱m ata̍ś cakṣāthe̱ adi̍ti̱ṁ diti̍ṁ ca ||

5.062.09a यद्बंहि॑ष्ठं॒ नाति॒विधे॑ सुदानू॒ अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा ।
5.062.09c तेन॑ नो मित्रावरुणावविष्टं॒ सिषा॑सन्तो जिगी॒वांसः॑ स्याम ॥
5.062.09a yad baṁhi̍ṣṭha̱ṁ nāti̱vidhe̍ sudānū̱ acchi̍dra̱ṁ śarma̍ bhuvanasya gopā |
5.062.09c tena̍ no mitrāvaruṇāv aviṣṭa̱ṁ siṣā̍santo jigī̱vāṁsa̍ḥ syāma ||



5.063.01a ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो॑मनि ।
5.063.01c यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै॑ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ॥
5.063.01a ṛta̍sya gopā̱v adhi̍ tiṣṭhatho̱ ratha̱ṁ satya̍dharmāṇā para̱me vyo̍mani |
5.063.01c yam atra̍ mitrāvaru̱ṇāva̍tho yu̱vaṁ tasmai̍ vṛ̱ṣṭir madhu̍mat pinvate di̱vaḥ ||

5.063.02a स॒म्राजा॑व॒स्य भुव॑नस्य राजथो॒ मित्रा॑वरुणा वि॒दथे॑ स्व॒र्दृशा॑ ।
5.063.02c वृ॒ष्टिं वां॒ राधो॑ अमृत॒त्वमी॑महे॒ द्यावा॑पृथि॒वी वि च॑रन्ति त॒न्यवः॑ ॥
5.063.02a sa̱mrājā̍v a̱sya bhuva̍nasya rājatho̱ mitrā̍varuṇā vi̱dathe̍ sva̱rdṛśā̍ |
5.063.02c vṛ̱ṣṭiṁ vā̱ṁ rādho̍ amṛta̱tvam ī̍mahe̱ dyāvā̍pṛthi̱vī vi ca̍ranti ta̱nyava̍ḥ ||

5.063.03a स॒म्राजा॑ उ॒ग्रा वृ॑ष॒भा दि॒वस्पती॑ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी ।
5.063.03c चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒ असु॑रस्य मा॒यया॑ ॥
5.063.03a sa̱mrājā̍ u̱grā vṛ̍ṣa̱bhā di̱vas patī̍ pṛthi̱vyā mi̱trāvaru̍ṇā̱ vica̍rṣaṇī |
5.063.03c ci̱trebhi̍r a̱bhrair upa̍ tiṣṭhatho̱ rava̱ṁ dyāṁ va̍rṣayatho̱ asu̍rasya mā̱yayā̍ ||

5.063.04a मा॒या वां॑ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धम् ।
5.063.04c तम॒भ्रेण॑ वृ॒ष्ट्या गू॑हथो दि॒वि पर्ज॑न्य द्र॒प्सा मधु॑मन्त ईरते ॥
5.063.04a mā̱yā vā̍m mitrāvaruṇā di̱vi śri̱tā sūryo̱ jyoti̍ś carati ci̱tram āyu̍dham |
5.063.04c tam a̱bhreṇa̍ vṛ̱ṣṭyā gū̍hatho di̱vi parja̍nya dra̱psā madhu̍manta īrate ||

5.063.05a रथं॑ युञ्जते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ।
5.063.05c रजां॑सि चि॒त्रा वि च॑रन्ति त॒न्यवो॑ दि॒वः स॑म्राजा॒ पय॑सा न उक्षतम् ॥
5.063.05a ratha̍ṁ yuñjate ma̱ruta̍ḥ śu̱bhe su̱khaṁ śūro̱ na mi̍trāvaruṇā̱ gavi̍ṣṭiṣu |
5.063.05c rajā̍ṁsi ci̱trā vi ca̍ranti ta̱nyavo̍ di̱vaḥ sa̍mrājā̱ paya̍sā na ukṣatam ||

5.063.06a वाचं॒ सु मि॑त्रावरुणा॒विरा॑वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी॑मतीम् ।
5.063.06c अ॒भ्रा व॑सत म॒रुतः॒ सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पस॑म् ॥
5.063.06a vāca̱ṁ su mi̍trāvaruṇā̱v irā̍vatīm pa̱rjanya̍ś ci̱trāṁ va̍dati̱ tviṣī̍matīm |
5.063.06c a̱bhrā va̍sata ma̱ruta̱ḥ su mā̱yayā̱ dyāṁ va̍rṣayatam aru̱ṇām a̍re̱pasa̍m ||

5.063.07a धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒ असु॑रस्य मा॒यया॑ ।
5.063.07c ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा॑जथः॒ सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथ॑म् ॥
5.063.07a dharma̍ṇā mitrāvaruṇā vipaścitā vra̱tā ra̍kṣethe̱ asu̍rasya mā̱yayā̍ |
5.063.07c ṛ̱tena̱ viśva̱m bhuva̍na̱ṁ vi rā̍jatha̱ḥ sūrya̱m ā dha̍ttho di̱vi citrya̱ṁ ratha̍m ||



5.064.01a वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे ।
5.064.01c परि॑ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व॑र्णरम् ॥
5.064.01a varu̍ṇaṁ vo ri̱śāda̍sam ṛ̱cā mi̱traṁ ha̍vāmahe |
5.064.01c pari̍ vra̱jeva̍ bā̱hvor ja̍ga̱nvāṁsā̱ sva̍rṇaram ||

5.064.02a ता बा॒हवा॑ सुचे॒तुना॒ प्र य॑न्तमस्मा॒ अर्च॑ते ।
5.064.02c शेवं॒ हि जा॒र्यं॑ वां॒ विश्वा॑सु॒ क्षासु॒ जोगु॑वे ॥
5.064.02a tā bā̱havā̍ suce̱tunā̱ pra ya̍ntam asmā̱ arca̍te |
5.064.02c śeva̱ṁ hi jā̱rya̍ṁ vā̱ṁ viśvā̍su̱ kṣāsu̱ jogu̍ve ||

5.064.03a यन्नू॒नम॒श्यां गतिं॑ मि॒त्रस्य॑ यायां प॒था ।
5.064.03c अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं॑सानस्य सश्चिरे ॥
5.064.03a yan nū̱nam a̱śyāṁ gati̍m mi̱trasya̍ yāyām pa̱thā |
5.064.03c asya̍ pri̱yasya̱ śarma̱ṇy ahi̍ṁsānasya saścire ||

5.064.04a यु॒वाभ्यां॑ मित्रावरुणोप॒मं धे॑यामृ॒चा ।
5.064.04c यद्ध॒ क्षये॑ म॒घोनां॑ स्तोतॄ॒णां च॑ स्पू॒र्धसे॑ ॥
5.064.04a yu̱vābhyā̍m mitrāvaruṇopa̱maṁ dhe̍yām ṛ̱cā |
5.064.04c yad dha̱ kṣaye̍ ma̱ghonā̍ṁ stotṝ̱ṇāṁ ca̍ spū̱rdhase̍ ||

5.064.05a आ नो॑ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ ।
5.064.05c स्वे क्षये॑ म॒घोनां॒ सखी॑नां च वृ॒धसे॑ ॥
5.064.05a ā no̍ mitra sudī̱tibhi̱r varu̍ṇaś ca sa̱dhastha̱ ā |
5.064.05c sve kṣaye̍ ma̱ghonā̱ṁ sakhī̍nāṁ ca vṛ̱dhase̍ ||

5.064.06a यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः ।
5.064.06c उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये॑ ॥
5.064.06a yu̱vaṁ no̱ yeṣu̍ varuṇa kṣa̱tram bṛ̱hac ca̍ bibhṛ̱thaḥ |
5.064.06c u̱ru ṇo̱ vāja̍sātaye kṛ̱taṁ rā̱ye sva̱staye̍ ||

5.064.07a उ॒च्छन्त्यां॑ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि ।
5.064.07c सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा॑वतं नरा॒ बिभ्र॑तावर्च॒नान॑सम् ॥
5.064.07a u̱cchantyā̍m me yaja̱tā de̱vakṣa̍tre̱ ruśa̍dgavi |
5.064.07c su̱taṁ soma̱ṁ na ha̱stibhi̱r ā pa̱ḍbhir dhā̍vataṁ narā̱ bibhra̍tāv arca̱nāna̍sam ||



5.065.01a यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः ।
5.065.01c वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑ ॥
5.065.01a yaś ci̱keta̱ sa su̱kratu̍r deva̱trā sa bra̍vītu naḥ |
5.065.01c varu̍ṇo̱ yasya̍ darśa̱to mi̱tro vā̱ vana̍te̱ gira̍ḥ ||

5.065.02a ता हि श्रेष्ठ॑वर्चसा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।
5.065.02c ता सत्प॑ती ऋता॒वृध॑ ऋ॒तावा॑ना॒ जने॑जने ॥
5.065.02a tā hi śreṣṭha̍varcasā̱ rājā̍nā dīrgha̱śrutta̍mā |
5.065.02c tā satpa̍tī ṛtā̱vṛdha̍ ṛ̱tāvā̍nā̱ jane̍-jane ||

5.065.03a ता वा॑मिया॒नोऽव॑से॒ पूर्वा॒ उप॑ ब्रुवे॒ सचा॑ ।
5.065.03c स्वश्वा॑सः॒ सु चे॒तुना॒ वाजाँ॑ अ॒भि प्र दा॒वने॑ ॥
5.065.03a tā vā̍m iyā̱no 'va̍se̱ pūrvā̱ upa̍ bruve̱ sacā̍ |
5.065.03c svaśvā̍sa̱ḥ su ce̱tunā̱ vājā̍m̐ a̱bhi pra dā̱vane̍ ||

5.065.04a मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया॑य गा॒तुं व॑नते ।
5.065.04c मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ॥
5.065.04a mi̱tro a̱ṁhoś ci̱d ād u̱ru kṣayā̍ya gā̱tuṁ va̍nate |
5.065.04c mi̱trasya̱ hi pra̱tūrva̍taḥ suma̱tir asti̍ vidha̱taḥ ||

5.065.05a व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे ।
5.065.05c अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ॥
5.065.05a va̱yam mi̱trasyāva̍si̱ syāma̍ sa̱pratha̍stame |
5.065.05c a̱ne̱hasa̱s tvota̍yaḥ sa̱trā varu̍ṇaśeṣasaḥ ||

5.065.06a यु॒वं मि॑त्रे॒मं जनं॒ यत॑थः॒ सं च॑ नयथः ।
5.065.06c मा म॒घोनः॒ परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी॑णां गोपी॒थे न॑ उरुष्यतम् ॥
5.065.06a yu̱vam mi̍tre̱maṁ jana̱ṁ yata̍tha̱ḥ saṁ ca̍ nayathaḥ |
5.065.06c mā ma̱ghona̱ḥ pari̍ khyata̱m mo a̱smāka̱m ṛṣī̍ṇāṁ gopī̱the na̍ uruṣyatam ||



5.066.01a आ चि॑कितान सु॒क्रतू॑ दे॒वौ म॑र्त रि॒शाद॑सा ।
5.066.01c वरु॑णाय ऋ॒तपे॑शसे दधी॒त प्रय॑से म॒हे ॥
5.066.01a ā ci̍kitāna su̱kratū̍ de̱vau ma̍rta ri̱śāda̍sā |
5.066.01c varu̍ṇāya ṛ̱tape̍śase dadhī̱ta praya̍se ma̱he ||

5.066.02a ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॒॑माशा॑ते ।
5.066.02c अध॑ व्र॒तेव॒ मानु॑षं॒ स्व१॒॑र्ण धा॑यि दर्श॒तम् ॥
5.066.02a tā hi kṣa̱tram avi̍hrutaṁ sa̱myag a̍su̱rya1̱̍m āśā̍te |
5.066.02c adha̍ vra̱teva̱ mānu̍ṣa̱ṁ sva1̱̍r ṇa dhā̍yi darśa̱tam ||

5.066.03a ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषाम् ।
5.066.03c रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै॑र्मनामहे ॥
5.066.03a tā vā̱m eṣe̱ rathā̍nām u̱rvīṁ gavyū̍tim eṣām |
5.066.03c rā̱taha̍vyasya suṣṭu̱tiṁ da̱dhṛk stomai̍r manāmahe ||

5.066.04a अधा॒ हि काव्या॑ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता ।
5.066.04c नि के॒तुना॒ जना॑नां चि॒केथे॑ पूतदक्षसा ॥
5.066.04a adhā̱ hi kāvyā̍ yu̱vaṁ dakṣa̍sya pū̱rbhir a̍dbhutā |
5.066.04c ni ke̱tunā̱ janā̍nāṁ ci̱kethe̍ pūtadakṣasā ||

5.066.05a तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी॑णाम् ।
5.066.05c ज्र॒य॒सा॒नावरं॑ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः ॥
5.066.05a tad ṛ̱tam pṛ̍thivi bṛ̱hac chra̍vae̱ṣa ṛṣī̍ṇām |
5.066.05c jra̱ya̱sā̱nāv ara̍m pṛ̱thv ati̍ kṣaranti̱ yāma̍bhiḥ ||

5.066.06a आ यद्वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑ ।
5.066.06c व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑ ॥
5.066.06a ā yad vā̍m īyacakṣasā̱ mitra̍ va̱yaṁ ca̍ sū̱raya̍ḥ |
5.066.06c vyaci̍ṣṭhe bahu̱pāyye̱ yate̍mahi sva̱rājye̍ ||



5.067.01a बळि॒त्था दे॑व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् ।
5.067.01c वरु॑ण॒ मित्रार्य॑म॒न्वर्षि॑ष्ठं क्ष॒त्रमा॑शाथे ॥
5.067.01a baḻ i̱tthā de̍va niṣkṛ̱tam ādi̍tyā yaja̱tam bṛ̱hat |
5.067.01c varu̍ṇa̱ mitrārya̍ma̱n varṣi̍ṣṭhaṁ kṣa̱tram ā̍śāthe ||

5.067.02a आ यद्योनिं॑ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः ।
5.067.02c ध॒र्तारा॑ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा ॥
5.067.02a ā yad yoni̍ṁ hira̱ṇyaya̱ṁ varu̍ṇa̱ mitra̱ sada̍thaḥ |
5.067.02c dha̱rtārā̍ carṣaṇī̱nāṁ ya̱ntaṁ su̱mnaṁ ri̍śādasā ||

5.067.03a विश्वे॒ हि वि॒श्ववे॑दसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
5.067.03c व्र॒ता प॒देव॑ सश्चिरे॒ पान्ति॒ मर्त्यं॑ रि॒षः ॥
5.067.03a viśve̱ hi vi̱śvave̍daso̱ varu̍ṇo mi̱tro a̍rya̱mā |
5.067.03c vra̱tā pa̱deva̍ saścire̱ pānti̱ martya̍ṁ ri̱ṣaḥ ||

5.067.04a ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा॑नो॒ जने॑जने ।
5.067.04c सु॒नी॒थासः॑ सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः ॥
5.067.04a te hi sa̱tyā ṛ̍ta̱spṛśa̍ ṛ̱tāvā̍no̱ jane̍-jane |
5.067.04c su̱nī̱thāsa̍ḥ su̱dāna̍vo̱ 'ṁhoś ci̍d uru̱cakra̍yaḥ ||

5.067.05a को नु वां॑ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूना॑म् ।
5.067.05c तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ॥
5.067.05a ko nu vā̍m mi̱trāstu̍to̱ varu̍ṇo vā ta̱nūnā̍m |
5.067.05c tat su vā̱m eṣa̍te ma̱tir atri̍bhya̱ eṣa̍te ma̱tiḥ ||



5.068.01a प्र वो॑ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गि॒रा ।
5.068.01c महि॑क्षत्रावृ॒तं बृ॒हत् ॥
5.068.01a pra vo̍ mi̱trāya̍ gāyata̱ varu̍ṇāya vi̱pā gi̱rā |
5.068.01c mahi̍kṣatrāv ṛ̱tam bṛ̱hat ||

5.068.02a स॒म्राजा॒ या घृ॒तयो॑नी मि॒त्रश्चो॒भा वरु॑णश्च ।
5.068.02c दे॒वा दे॒वेषु॑ प्रश॒स्ता ॥
5.068.02a sa̱mrājā̱ yā ghṛ̱tayo̍nī mi̱traś co̱bhā varu̍ṇaś ca |
5.068.02c de̱vā de̱veṣu̍ praśa̱stā ||

5.068.03a ता नः॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑ ।
5.068.03c महि॑ वां क्ष॒त्रं दे॒वेषु॑ ॥
5.068.03a tā na̍ḥ śakta̱m pārthi̍vasya ma̱ho rā̱yo di̱vyasya̍ |
5.068.03c mahi̍ vāṁ kṣa̱traṁ de̱veṣu̍ ||

5.068.04a ऋ॒तमृ॒तेन॒ सप॑न्तेषि॒रं दक्ष॑माशाते ।
5.068.04c अ॒द्रुहा॑ दे॒वौ व॑र्धेते ॥
5.068.04a ṛ̱tam ṛ̱tena̱ sapa̍nteṣi̱raṁ dakṣa̍m āśāte |
5.068.04c a̱druhā̍ de̱vau va̍rdhete ||

5.068.05a वृ॒ष्टिद्या॑वा री॒त्या॑पे॒षस्पती॒ दानु॑मत्याः ।
5.068.05c बृ॒हन्तं॒ गर्त॑माशाते ॥
5.068.05a vṛ̱ṣṭidyā̍vā rī̱tyā̍pe̱ṣas patī̱ dānu̍matyāḥ |
5.068.05c bṛ̱hanta̱ṁ garta̍m āśāte ||



5.069.01a त्री रो॑च॒ना व॑रुण॒ त्रीँरु॒त द्यून्त्रीणि॑ मित्र धारयथो॒ रजां॑सि ।
5.069.01c वा॒वृ॒धा॒नाव॒मतिं॑ क्ष॒त्रिय॒स्यानु॑ व्र॒तं रक्ष॑माणावजु॒र्यम् ॥
5.069.01a trī ro̍ca̱nā va̍ruṇa̱ trīm̐r u̱ta dyūn trīṇi̍ mitra dhārayatho̱ rajā̍ṁsi |
5.069.01c vā̱vṛ̱dhā̱nāv a̱mati̍ṁ kṣa̱triya̱syānu̍ vra̱taṁ rakṣa̍māṇāv aju̱ryam ||

5.069.02a इरा॑वतीर्वरुण धे॒नवो॑ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे ।
5.069.02c त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णां धि॒षणा॑नां रेतो॒धा वि द्यु॒मन्तः॑ ॥
5.069.02a irā̍vatīr varuṇa dhe̱navo̍ vā̱m madhu̍mad vā̱ṁ sindha̍vo mitra duhre |
5.069.02c traya̍s tasthur vṛṣa̱bhāsa̍s tisṛ̱ṇāṁ dhi̱ṣaṇā̍nāṁ reto̱dhā vi dyu̱manta̍ḥ ||

5.069.03a प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य ।
5.069.03c रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे॑ तो॒काय॒ तन॑याय॒ शं योः ॥
5.069.03a prā̱tar de̱vīm adi̍tiṁ johavīmi ma̱dhyaṁdi̍na̱ udi̍tā̱ sūrya̍sya |
5.069.03c rā̱ye mi̍trāvaruṇā sa̱rvatā̱teḻe̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ ||

5.069.04a या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य ।
5.069.04c न वां॑ दे॒वा अ॒मृता॒ आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ॥
5.069.04a yā dha̱rtārā̱ raja̍so roca̱nasyo̱tādi̱tyā di̱vyā pārthi̍vasya |
5.069.04c na vā̍ṁ de̱vā a̱mṛtā̱ ā mi̍nanti vra̱tāni̍ mitrāvaruṇā dhru̱vāṇi̍ ||



5.070.01a पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण ।
5.070.01c मित्र॒ वंसि॑ वां सुम॒तिम् ॥
5.070.01a pu̱rū̱ruṇā̍ ci̱d dhy asty avo̍ nū̱naṁ vā̍ṁ varuṇa |
5.070.01c mitra̱ vaṁsi̍ vāṁ suma̱tim ||

5.070.02a ता वां॑ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से ।
5.070.02c व॒यं ते रु॑द्रा स्याम ॥
5.070.02a tā vā̍ṁ sa̱myag a̍druhvā̱ṇeṣa̍m aśyāma̱ dhāya̍se |
5.070.02c va̱yaṁ te ru̍drā syāma ||

5.070.03a पा॒तं नो॑ रुद्रा पा॒युभि॑रु॒त त्रा॑येथां सुत्रा॒त्रा ।
5.070.03c तु॒र्याम॒ दस्यू॑न्त॒नूभिः॑ ॥
5.070.03a pā̱taṁ no̍ rudrā pā̱yubhi̍r u̱ta trā̍yethāṁ sutrā̱trā |
5.070.03c tu̱ryāma̱ dasyū̍n ta̱nūbhi̍ḥ ||

5.070.04a मा कस्या॑द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभिः॑ ।
5.070.04c मा शेष॑सा॒ मा तन॑सा ॥
5.070.04a mā kasyā̍dbhutakratū ya̱kṣam bhu̍jemā ta̱nūbhi̍ḥ |
5.070.04c mā śeṣa̍sā̱ mā tana̍sā ||



5.071.01a आ नो॑ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा॑ ।
5.071.01c उपे॒मं चारु॑मध्व॒रम् ॥
5.071.01a ā no̍ gantaṁ riśādasā̱ varu̍ṇa̱ mitra̍ ba̱rhaṇā̍ |
5.071.01c upe̱maṁ cāru̍m adhva̱ram ||

5.071.02a विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः ।
5.071.02c ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥
5.071.02a viśva̍sya̱ hi pra̍cetasā̱ varu̍ṇa̱ mitra̱ rāja̍thaḥ |
5.071.02c ī̱śā̱nā pi̍pyata̱ṁ dhiya̍ḥ ||

5.071.03a उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुषः॑ ।
5.071.03c अ॒स्य सोम॑स्य पी॒तये॑ ॥
5.071.03a upa̍ naḥ su̱tam ā ga̍ta̱ṁ varu̍ṇa̱ mitra̍ dā̱śuṣa̍ḥ |
5.071.03c a̱sya soma̍sya pī̱taye̍ ||



5.072.01a आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो अत्रि॒वत् ।
5.072.01c नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥
5.072.01a ā mi̱tre varu̍ṇe va̱yaṁ gī̱rbhir ju̍humo atri̱vat |
5.072.01c ni ba̱rhiṣi̍ sadata̱ṁ soma̍pītaye ||

5.072.02a व्र॒तेन॑ स्थो ध्रु॒वक्षे॑मा॒ धर्म॑णा यात॒यज्ज॑ना ।
5.072.02c नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥
5.072.02a vra̱tena̍ stho dhru̱vakṣe̍mā̱ dharma̍ṇā yāta̱yajja̍nā |
5.072.02c ni ba̱rhiṣi̍ sadata̱ṁ soma̍pītaye ||

5.072.03a मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां॑ य॒ज्ञमि॒ष्टये॑ ।
5.072.03c नि ब॒र्हिषि॑ सदतां॒ सोम॑पीतये ॥
5.072.03a mi̱traś ca̍ no̱ varu̍ṇaś ca ju̱ṣetā̍ṁ ya̱jñam i̱ṣṭaye̍ |
5.072.03c ni ba̱rhiṣi̍ sadatā̱ṁ soma̍pītaye ||



5.073.01a यद॒द्य स्थः प॑रा॒वति॒ यद॑र्वा॒वत्य॑श्विना ।
5.073.01c यद्वा॑ पु॒रू पु॑रुभुजा॒ यद॒न्तरि॑क्ष॒ आ ग॑तम् ॥
5.073.01a yad a̱dya sthaḥ pa̍rā̱vati̱ yad a̍rvā̱vaty a̍śvinā |
5.073.01c yad vā̍ pu̱rū pu̍rubhujā̱ yad a̱ntari̍kṣa̱ ā ga̍tam ||

5.073.02a इ॒ह त्या पु॑रु॒भूत॑मा पु॒रू दंसां॑सि॒ बिभ्र॑ता ।
5.073.02c व॒र॒स्या या॒म्यध्रि॑गू हु॒वे तु॒विष्ट॑मा भु॒जे ॥
5.073.02a i̱ha tyā pu̍ru̱bhūta̍mā pu̱rū daṁsā̍ṁsi̱ bibhra̍tā |
5.073.02c va̱ra̱syā yā̱my adhri̍gū hu̱ve tu̱viṣṭa̍mā bhu̱je ||

5.073.03a ई॒र्मान्यद्वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः ।
5.073.03c पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां॑सि दीयथः ॥
5.073.03a ī̱rmānyad vapu̍ṣe̱ vapu̍ś ca̱kraṁ ratha̍sya yemathuḥ |
5.073.03c pary a̱nyā nāhu̍ṣā yu̱gā ma̱hnā rajā̍ṁsi dīyathaḥ ||

5.073.04a तदू॒ षु वा॑मे॒ना कृ॒तं विश्वा॒ यद्वा॒मनु॒ ष्टवे॑ ।
5.073.04c नाना॑ जा॒ताव॑रे॒पसा॒ सम॒स्मे बन्धु॒मेय॑थुः ॥
5.073.04a tad ū̱ ṣu vā̍m e̱nā kṛ̱taṁ viśvā̱ yad vā̱m anu̱ ṣṭave̍ |
5.073.04c nānā̍ jā̱tāv a̍re̱pasā̱ sam a̱sme bandhu̱m eya̍thuḥ ||

5.073.05a आ यद्वां॑ सू॒र्या रथं॒ तिष्ठ॑द्रघु॒ष्यदं॒ सदा॑ ।
5.073.05c परि॑ वामरु॒षा वयो॑ घृ॒णा व॑रन्त आ॒तपः॑ ॥
5.073.05a ā yad vā̍ṁ sū̱ryā ratha̱ṁ tiṣṭha̍d raghu̱ṣyada̱ṁ sadā̍ |
5.073.05c pari̍ vām aru̱ṣā vayo̍ ghṛ̱ṇā va̍ranta ā̱tapa̍ḥ ||

5.073.06a यु॒वोरत्रि॑श्चिकेतति॒ नरा॑ सु॒म्नेन॒ चेत॑सा ।
5.073.06c घ॒र्मं यद्वा॑मरे॒पसं॒ नास॑त्या॒स्ना भु॑र॒ण्यति॑ ॥
5.073.06a yu̱vor atri̍ś ciketati̱ narā̍ su̱mnena̱ ceta̍sā |
5.073.06c gha̱rmaṁ yad vā̍m are̱pasa̱ṁ nāsa̍tyā̱snā bhu̍ra̱ṇyati̍ ||

5.073.07a उ॒ग्रो वां॑ ककु॒हो य॒यिः शृ॒ण्वे यामे॑षु संत॒निः ।
5.073.07c यद्वां॒ दंसो॑भिरश्वि॒नात्रि॑र्नराव॒वर्त॑ति ॥
5.073.07a u̱gro vā̍ṁ kaku̱ho ya̱yiḥ śṛ̱ṇve yāme̍ṣu saṁta̱niḥ |
5.073.07c yad vā̱ṁ daṁso̍bhir aśvi̱nātri̍r narāva̱varta̍ti ||

5.073.08a मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी॑ ।
5.073.08c यत्स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो॑ भरन्त वाम् ॥
5.073.08a madhva̍ ū̱ ṣu ma̍dhūyuvā̱ rudrā̱ siṣa̍kti pi̱pyuṣī̍ |
5.073.08c yat sa̍mu̱drāti̱ parṣa̍thaḥ pa̱kvāḥ pṛkṣo̍ bharanta vām ||

5.073.09a स॒त्यमिद्वा उ॑ अश्विना यु॒वामा॑हुर्मयो॒भुवा॑ ।
5.073.09c ता याम॑न्याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा ॥
5.073.09a sa̱tyam id vā u̍ aśvinā yu̱vām ā̍hur mayo̱bhuvā̍ |
5.073.09c tā yāma̍n yāma̱hūta̍mā̱ yāma̱nn ā mṛ̍ḻa̱yatta̍mā ||

5.073.10a इ॒मा ब्रह्मा॑णि॒ वर्ध॑ना॒श्विभ्यां॑ सन्तु॒ शंत॑मा ।
5.073.10c या तक्षा॑म॒ रथाँ॑ इ॒वावो॑चाम बृ॒हन्नमः॑ ॥
5.073.10a i̱mā brahmā̍ṇi̱ vardha̍nā̱śvibhyā̍ṁ santu̱ śaṁta̍mā |
5.073.10c yā takṣā̍ma̱ rathā̍m̐ i̱vāvo̍cāma bṛ̱han nama̍ḥ ||



5.074.01a कूष्ठो॑ देवावश्विना॒द्या दि॒वो म॑नावसू ।
5.074.01c तच्छ्र॑वथो वृषण्वसू॒ अत्रि॑र्वा॒मा वि॑वासति ॥
5.074.01a kūṣṭho̍ devāv aśvinā̱dyā di̱vo ma̍nāvasū |
5.074.01c tac chra̍vatho vṛṣaṇvasū̱ atri̍r vā̱m ā vi̍vāsati ||

5.074.02a कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या ।
5.074.02c कस्मि॒न्ना य॑तथो॒ जने॒ को वां॑ न॒दीनां॒ सचा॑ ॥
5.074.02a kuha̱ tyā kuha̱ nu śru̱tā di̱vi de̱vā nāsa̍tyā |
5.074.02c kasmi̱nn ā ya̍tatho̱ jane̱ ko vā̍ṁ na̱dīnā̱ṁ sacā̍ ||

5.074.03a कं या॑थः॒ कं ह॑ गच्छथः॒ कमच्छा॑ युञ्जाथे॒ रथ॑म् ।
5.074.03c कस्य॒ ब्रह्मा॑णि रण्यथो व॒यं वा॑मुश्मसी॒ष्टये॑ ॥
5.074.03a kaṁ yā̍tha̱ḥ kaṁ ha̍ gacchatha̱ḥ kam acchā̍ yuñjāthe̱ ratha̍m |
5.074.03c kasya̱ brahmā̍ṇi raṇyatho va̱yaṁ vā̍m uśmasī̱ṣṭaye̍ ||

5.074.04a पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः ।
5.074.04c यदीं॑ गृभी॒तता॑तये सिं॒हमि॑व द्रु॒हस्प॒दे ॥
5.074.04a pau̱raṁ ci̱d dhy u̍da̱pruta̱m paura̍ pau̱rāya̱ jinva̍thaḥ |
5.074.04c yad ī̍ṁ gṛbhī̱tatā̍taye si̱ṁham i̍va dru̱has pa̱de ||

5.074.05a प्र च्यवा॑नाज्जुजु॒रुषो॑ व॒व्रिमत्कं॒ न मु॑ञ्चथः ।
5.074.05c युवा॒ यदी॑ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्वः॑ ॥
5.074.05a pra cyavā̍nāj juju̱ruṣo̍ va̱vrim atka̱ṁ na mu̍ñcathaḥ |
5.074.05c yuvā̱ yadī̍ kṛ̱thaḥ puna̱r ā kāma̍m ṛṇve va̱dhva̍ḥ ||

5.074.06a अस्ति॒ हि वा॑मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये ।
5.074.06c नू श्रु॒तं म॒ आ ग॑त॒मवो॑भिर्वाजिनीवसू ॥
5.074.06a asti̱ hi vā̍m i̱ha sto̱tā smasi̍ vāṁ sa̱ṁdṛśi̍ śri̱ye |
5.074.06c nū śru̱tam ma̱ ā ga̍ta̱m avo̍bhir vājinīvasū ||

5.074.07a को वा॑म॒द्य पु॑रू॒णामा व॑व्ने॒ मर्त्या॑नाम् ।
5.074.07c को विप्रो॑ विप्रवाहसा॒ को य॒ज्ञैर्वा॑जिनीवसू ॥
5.074.07a ko vā̍m a̱dya pu̍rū̱ṇām ā va̍vne̱ martyā̍nām |
5.074.07c ko vipro̍ vipravāhasā̱ ko ya̱jñair vā̍jinīvasū ||

5.074.08a आ वां॒ रथो॒ रथा॑नां॒ येष्ठो॑ यात्वश्विना ।
5.074.08c पु॒रू चि॑दस्म॒युस्ति॒र आ॑ङ्गू॒षो मर्त्ये॒ष्वा ॥
5.074.08a ā vā̱ṁ ratho̱ rathā̍nā̱ṁ yeṣṭho̍ yātv aśvinā |
5.074.08c pu̱rū ci̍d asma̱yus ti̱ra ā̍ṅgū̱ṣo martye̱ṣv ā ||

5.074.09a शमू॒ षु वां॑ मधूयुवा॒स्माक॑मस्तु चर्कृ॒तिः ।
5.074.09c अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभिः॑ श्ये॒नेव॑ दीयतम् ॥
5.074.09a śam ū̱ ṣu vā̍m madhūyuvā̱smāka̍m astu carkṛ̱tiḥ |
5.074.09c a̱rvā̱cī̱nā vi̍cetasā̱ vibhi̍ḥ śye̱neva̍ dīyatam ||

5.074.10a अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव॑म् ।
5.074.10c वस्वी॑रू॒ षु वां॒ भुजः॑ पृ॒ञ्चन्ति॒ सु वां॒ पृचः॑ ॥
5.074.10a aśvi̍nā̱ yad dha̱ karhi̍ cic chuśrū̱yāta̍m i̱maṁ hava̍m |
5.074.10c vasvī̍r ū̱ ṣu vā̱m bhuja̍ḥ pṛ̱ñcanti̱ su vā̱m pṛca̍ḥ ||



5.075.01a प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नम् ।
5.075.01c स्तो॒ता वा॑मश्विना॒वृषिः॒ स्तोमे॑न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
5.075.01a prati̍ pri̱yata̍ma̱ṁ ratha̱ṁ vṛṣa̍ṇaṁ vasu̱vāha̍nam |
5.075.01c sto̱tā vā̍m aśvinā̱v ṛṣi̱ḥ stome̍na̱ prati̍ bhūṣati̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.02a अ॒त्याया॑तमश्विना ति॒रो विश्वा॑ अ॒हं सना॑ ।
5.075.02c दस्रा॒ हिर॑ण्यवर्तनी॒ सुषु॑म्ना॒ सिन्धु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
5.075.02a a̱tyāyā̍tam aśvinā ti̱ro viśvā̍ a̱haṁ sanā̍ |
5.075.02c dasrā̱ hira̍ṇyavartanī̱ suṣu̍mnā̱ sindhu̍vāhasā̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.03a आ नो॒ रत्ना॑नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वम् ।
5.075.03c रुद्रा॒ हिर॑ण्यवर्तनी जुषा॒णा वा॑जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
5.075.03a ā no̱ ratnā̍ni̱ bibhra̍tā̱v aśvi̍nā̱ gaccha̍taṁ yu̱vam |
5.075.03c rudrā̱ hira̍ṇyavartanī juṣā̱ṇā vā̍jinīvasū̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.04a सु॒ष्टुभो॑ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता ।
5.075.04c उ॒त वां॑ ककु॒हो मृ॒गः पृक्षः॑ कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
5.075.04a su̱ṣṭubho̍ vāṁ vṛṣaṇvasū̱ rathe̱ vāṇī̱cy āhi̍tā |
5.075.04c u̱ta vā̍ṁ kaku̱ho mṛ̱gaḥ pṛkṣa̍ḥ kṛṇoti vāpu̱ṣo mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.05a बो॒धिन्म॑नसा र॒थ्ये॑षि॒रा ह॑वन॒श्रुता॑ ।
5.075.05c विभि॒श्च्यवा॑नमश्विना॒ नि या॑थो॒ अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
5.075.05a bo̱dhinma̍nasā ra̱thye̍ṣi̱rā ha̍vana̱śrutā̍ |
5.075.05c vibhi̱ś cyavā̍nam aśvinā̱ ni yā̍tho̱ adva̍yāvina̱m mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.06a आ वां॑ नरा मनो॒युजोऽश्वा॑सः प्रुषि॒तप्स॑वः ।
5.075.06c वयो॑ वहन्तु पी॒तये॑ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
5.075.06a ā vā̍ṁ narā mano̱yujo 'śvā̍saḥ pruṣi̱tapsa̍vaḥ |
5.075.06c vayo̍ vahantu pī̱taye̍ sa̱ha su̱mnebhi̍r aśvinā̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.07a अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतम् ।
5.075.07c ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या॑तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
5.075.07a aśvi̍nā̱v eha ga̍cchata̱ṁ nāsa̍tyā̱ mā vi ve̍natam |
5.075.07c ti̱raś ci̍d arya̱yā pari̍ va̱rtir yā̍tam adābhyā̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.08a अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं॑ शुभस्पती ।
5.075.08c अ॒व॒स्युम॑श्विना यु॒वं गृ॒णन्त॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
5.075.08a a̱smin ya̱jñe a̍dābhyā jari̱tāra̍ṁ śubhas patī |
5.075.08c a̱va̱syum a̍śvinā yu̱vaṁ gṛ̱ṇanta̱m upa̍ bhūṣatho̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.09a अभू॑दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ ।
5.075.09c अयो॑जि वां वृषण्वसू॒ रथो॑ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
5.075.09a abhū̍d u̱ṣā ruśa̍tpaśu̱r āgnir a̍dhāyy ṛ̱tviya̍ḥ |
5.075.09c ayo̍ji vāṁ vṛṣaṇvasū̱ ratho̍ dasrā̱v ama̍rtyo̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||



5.076.01a आ भा॑त्य॒ग्निरु॒षसा॒मनी॑क॒मुद्विप्रा॑णां देव॒या वाचो॑ अस्थुः ।
5.076.01c अ॒र्वाञ्चा॑ नू॒नं र॑थ्ये॒ह या॑तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ॥
5.076.01a ā bhā̍ty a̱gnir u̱ṣasā̱m anī̍ka̱m ud viprā̍ṇāṁ deva̱yā vāco̍ asthuḥ |
5.076.01c a̱rvāñcā̍ nū̱naṁ ra̍thye̱ha yā̍tam pīpi̱vāṁsa̍m aśvinā gha̱rmam accha̍ ||

5.076.02a न सं॑स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठान्ति॑ नू॒नम॒श्विनोप॑स्तुते॒ह ।
5.076.02c दिवा॑भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शम्भ॑विष्ठा ॥
5.076.02a na sa̍ṁskṛ̱tam pra mi̍mīto̱ gami̱ṣṭhānti̍ nū̱nam a̱śvinopa̍stute̱ha |
5.076.02c divā̍bhipi̱tve 'va̱sāga̍miṣṭhā̱ praty ava̍rtiṁ dā̱śuṣe̱ śambha̍viṣṭhā ||

5.076.03a उ॒ता या॑तं संग॒वे प्रा॒तरह्नो॑ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य ।
5.076.03c दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं॑ पी॒तिर॒श्विना त॑तान ॥
5.076.03a u̱tā yā̍taṁ saṁga̱ve prā̱tar ahno̍ ma̱dhyaṁdi̍na̱ udi̍tā̱ sūrya̍sya |
5.076.03c divā̱ nakta̱m ava̍sā̱ śaṁta̍mena̱ nedānī̍m pī̱tir a̱śvinā ta̍tāna ||

5.076.04a इ॒दं हि वां॑ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णम् ।
5.076.04c आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या॑त॒मिष॒मूर्जं॒ वह॑न्ता ॥
5.076.04a i̱daṁ hi vā̍m pra̱divi̱ sthāna̱m oka̍ i̱me gṛ̱hā a̍śvine̱daṁ du̍ro̱ṇam |
5.076.04c ā no̍ di̱vo bṛ̍ha̱taḥ parva̍tā̱d ādbhyo yā̍ta̱m iṣa̱m ūrja̱ṁ vaha̍ntā ||

5.076.05a सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
5.076.05c आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥
5.076.05a sam a̱śvino̱r ava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
5.076.05c ā no̍ ra̱yiṁ va̍hata̱m ota vī̱rān ā viśvā̍ny amṛtā̱ saubha̍gāni ||



5.077.01a प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः ।
5.077.01c प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शं॑सन्ति क॒वयः॑ पूर्व॒भाजः॑ ॥
5.077.01a prā̱ta̱ryāvā̍ṇā pratha̱mā ya̍jadhvam pu̱rā gṛdhrā̱d ara̍ruṣaḥ pibātaḥ |
5.077.01c prā̱tar hi ya̱jñam a̱śvinā̍ da̱dhāte̱ pra śa̍ṁsanti ka̱vaya̍ḥ pūrva̱bhāja̍ḥ ||

5.077.02a प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टम् ।
5.077.02c उ॒तान्यो अ॒स्मद्य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी॑यान् ॥
5.077.02a prā̱tar ya̍jadhvam a̱śvinā̍ hinota̱ na sā̱yam a̍sti deva̱yā aju̍ṣṭam |
5.077.02c u̱tānyo a̱smad ya̍jate̱ vi cāva̱ḥ pūrva̍ḥ-pūrvo̱ yaja̍māno̱ vanī̍yān ||

5.077.03a हिर॑ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो॑ वर्तते वाम् ।
5.077.03c मनो॑जवा अश्विना॒ वात॑रंहा॒ येना॑तिया॒थो दु॑रि॒तानि॒ विश्वा॑ ॥
5.077.03a hira̍ṇyatva̱ṅ madhu̍varṇo ghṛ̱tasnu̱ḥ pṛkṣo̱ vaha̱nn ā ratho̍ vartate vām |
5.077.03c mano̍javā aśvinā̱ vāta̍raṁhā̱ yenā̍tiyā̱tho du̍ri̱tāni̱ viśvā̍ ||

5.077.04a यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे ।
5.077.04c स तो॒कम॑स्य पीपर॒च्छमी॑भि॒रनू॑र्ध्वभासः॒ सद॒मित्तु॑तुर्यात् ॥
5.077.04a yo bhūyi̍ṣṭha̱ṁ nāsa̍tyābhyāṁ vi̱veṣa̱ cani̍ṣṭham pi̱tvo rara̍te vibhā̱ge |
5.077.04c sa to̱kam a̍sya pīpara̱c chamī̍bhi̱r anū̍rdhvabhāsa̱ḥ sada̱m it tu̍turyāt ||

5.077.05a सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
5.077.05c आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥
5.077.05a sam a̱śvino̱r ava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
5.077.05c ā no̍ ra̱yiṁ va̍hata̱m ota vī̱rān ā viśvā̍ny amṛtā̱ saubha̍gāni ||



5.078.01a अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतम् ।
5.078.01c हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥
5.078.01a aśvi̍nā̱v eha ga̍cchata̱ṁ nāsa̍tyā̱ mā vi ve̍natam |
5.078.01c ha̱ṁsāv i̍va patata̱m ā su̱tām̐ upa̍ ||

5.078.02a अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सम् ।
5.078.02c हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥
5.078.02a aśvi̍nā hari̱ṇāv i̍va gau̱rāv i̱vānu̱ yava̍sam |
5.078.02c ha̱ṁsāv i̍va patata̱m ā su̱tām̐ upa̍ ||

5.078.03a अश्वि॑ना वाजिनीवसू जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ ।
5.078.03c हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥
5.078.03a aśvi̍nā vājinīvasū ju̱ṣethā̍ṁ ya̱jñam i̱ṣṭaye̍ |
5.078.03c ha̱ṁsāv i̍va patata̱m ā su̱tām̐ upa̍ ||

5.078.04a अत्रि॒र्यद्वा॑मव॒रोह॑न्नृ॒बीस॒मजो॑हवी॒न्नाध॑मानेव॒ योषा॑ ।
5.078.04c श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒नाग॑च्छतमश्विना॒ शंत॑मेन ॥
5.078.04a atri̱r yad vā̍m ava̱roha̍nn ṛ̱bīsa̱m ajo̍havī̱n nādha̍māneva̱ yoṣā̍ |
5.078.04c śye̱nasya̍ ci̱j java̍sā̱ nūta̍ne̱nāga̍cchatam aśvinā̱ śaṁta̍mena ||

5.078.05a वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्य॑न्त्या इव ।
5.078.05c श्रु॒तं मे॑ अश्विना॒ हवं॑ स॒प्तव॑ध्रिं च मुञ्चतम् ॥
5.078.05a vi ji̍hīṣva vanaspate̱ yoni̱ḥ sūṣya̍ntyā iva |
5.078.05c śru̱tam me̍ aśvinā̱ hava̍ṁ sa̱ptava̍dhriṁ ca muñcatam ||

5.078.06a भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये ।
5.078.06c मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा॑चथः ॥
5.078.06a bhī̱tāya̱ nādha̍mānāya̱ ṛṣa̍ye sa̱ptava̍dhraye |
5.078.06c mā̱yābhi̍r aśvinā yu̱vaṁ vṛ̱kṣaṁ saṁ ca̱ vi cā̍cathaḥ ||

5.078.07a यथा॒ वातः॑ पुष्क॒रिणीं॑ समि॒ङ्गय॑ति स॒र्वतः॑ ।
5.078.07c ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ॥
5.078.07a yathā̱ vāta̍ḥ puṣka̱riṇī̍ṁ sami̱ṅgaya̍ti sa̱rvata̍ḥ |
5.078.07c e̱vā te̱ garbha̍ ejatu ni̱raitu̱ daśa̍māsyaḥ ||

5.078.08a यथा॒ वातो॒ यथा॒ वनं॒ यथा॑ समु॒द्र एज॑ति ।
5.078.08c ए॒वा त्वं द॑शमास्य स॒हावे॑हि ज॒रायु॑णा ॥
5.078.08a yathā̱ vāto̱ yathā̱ vana̱ṁ yathā̍ samu̱dra eja̍ti |
5.078.08c e̱vā tvaṁ da̍śamāsya sa̱hāve̍hi ja̱rāyu̍ṇā ||

5.078.09a दश॒ मासा॑ञ्छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑ ।
5.078.09c नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीव॑न्त्या॒ अधि॑ ॥
5.078.09a daśa̱ māsā̍ñ chaśayā̱naḥ ku̍mā̱ro adhi̍ mā̱tari̍ |
5.078.09c ni̱raitu̍ jī̱vo akṣa̍to jī̱vo jīva̍ntyā̱ adhi̍ ||



5.079.01a म॒हे नो॑ अ॒द्य बो॑ध॒योषो॑ रा॒ये दि॒वित्म॑ती ।
5.079.01c यथा॑ चिन्नो॒ अबो॑धयः स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥
5.079.01a ma̱he no̍ a̱dya bo̍dha̱yoṣo̍ rā̱ye di̱vitma̍tī |
5.079.01c yathā̍ cin no̱ abo̍dhayaḥ sa̱tyaśra̍vasi vā̱yye sujā̍te̱ aśva̍sūnṛte ||

5.079.02a या सु॑नी॒थे शौ॑चद्र॒थे व्यौच्छो॑ दुहितर्दिवः ।
5.079.02c सा व्यु॑च्छ॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥
5.079.02a yā su̍nī̱the śau̍cadra̱the vy auccho̍ duhitar divaḥ |
5.079.02c sā vy u̍ccha̱ sahī̍yasi sa̱tyaśra̍vasi vā̱yye sujā̍te̱ aśva̍sūnṛte ||

5.079.03a सा नो॑ अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः ।
5.079.03c यो व्यौच्छः॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥
5.079.03a sā no̍ a̱dyābha̱radva̍su̱r vy u̍cchā duhitar divaḥ |
5.079.03c yo vy auccha̱ḥ sahī̍yasi sa̱tyaśra̍vasi vā̱yye sujā̍te̱ aśva̍sūnṛte ||

5.079.04a अ॒भि ये त्वा॑ विभावरि॒ स्तोमै॑र्गृ॒णन्ति॒ वह्न॑यः ।
5.079.04c म॒घैर्म॑घोनि सु॒श्रियो॒ दाम॑न्वन्तः सुरा॒तयः॒ सुजा॑ते॒ अश्व॑सूनृते ॥
5.079.04a a̱bhi ye tvā̍ vibhāvari̱ stomai̍r gṛ̱ṇanti̱ vahna̍yaḥ |
5.079.04c ma̱ghair ma̍ghoni su̱śriyo̱ dāma̍nvantaḥ surā̱taya̱ḥ sujā̍te̱ aśva̍sūnṛte ||

5.079.05a यच्चि॒द्धि ते॑ ग॒णा इ॒मे छ॒दय॑न्ति म॒घत्त॑ये ।
5.079.05c परि॑ चि॒द्वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒ अह्र॑यं॒ सुजा॑ते॒ अश्व॑सूनृते ॥
5.079.05a yac ci̱d dhi te̍ ga̱ṇā i̱me cha̱daya̍nti ma̱ghatta̍ye |
5.079.05c pari̍ ci̱d vaṣṭa̍yo dadhu̱r dada̍to̱ rādho̱ ahra̍ya̱ṁ sujā̍te̱ aśva̍sūnṛte ||

5.079.06a ऐषु॑ धा वी॒रव॒द्यश॒ उषो॑ मघोनि सू॒रिषु॑ ।
5.079.06c ये नो॒ राधां॒स्यह्र॑या म॒घवा॑नो॒ अरा॑सत॒ सुजा॑ते॒ अश्व॑सूनृते ॥
5.079.06a aiṣu̍ dhā vī̱rava̱d yaśa̱ uṣo̍ maghoni sū̱riṣu̍ |
5.079.06c ye no̱ rādhā̱ṁsy ahra̍yā ma̱ghavā̍no̱ arā̍sata̱ sujā̍te̱ aśva̍sūnṛte ||

5.079.07a तेभ्यो॑ द्यु॒म्नं बृ॒हद्यश॒ उषो॑ मघो॒न्या व॑ह ।
5.079.07c ये नो॒ राधां॒स्यश्व्या॑ ग॒व्या भज॑न्त सू॒रयः॒ सुजा॑ते॒ अश्व॑सूनृते ॥
5.079.07a tebhyo̍ dyu̱mnam bṛ̱had yaśa̱ uṣo̍ magho̱ny ā va̍ha |
5.079.07c ye no̱ rādhā̱ṁsy aśvyā̍ ga̱vyā bhaja̍nta sū̱raya̱ḥ sujā̍te̱ aśva̍sūnṛte ||

5.079.08a उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः ।
5.079.08c सा॒कं सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रैः शोच॑द्भिर॒र्चिभिः॒ सुजा॑ते॒ अश्व॑सूनृते ॥
5.079.08a u̱ta no̱ goma̍tī̱r iṣa̱ ā va̍hā duhitar divaḥ |
5.079.08c sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ śu̱kraiḥ śoca̍dbhir a̱rcibhi̱ḥ sujā̍te̱ aśva̍sūnṛte ||

5.079.09a व्यु॑च्छा दुहितर्दिवो॒ मा चि॒रं त॑नुथा॒ अपः॑ ।
5.079.09c नेत्त्वा॑ स्ते॒नं यथा॑ रि॒पुं तपा॑ति॒ सूरो॑ अ॒र्चिषा॒ सुजा॑ते॒ अश्व॑सूनृते ॥
5.079.09a vy u̍cchā duhitar divo̱ mā ci̱raṁ ta̍nuthā̱ apa̍ḥ |
5.079.09c net tvā̍ ste̱naṁ yathā̍ ri̱puṁ tapā̍ti̱ sūro̍ a̱rciṣā̱ sujā̍te̱ aśva̍sūnṛte ||

5.079.10a ए॒ताव॒द्वेदु॑ष॒स्त्वं भूयो॑ वा॒ दातु॑मर्हसि ।
5.079.10c या स्तो॒तृभ्यो॑ विभावर्यु॒च्छन्ती॒ न प्र॒मीय॑से॒ सुजा॑ते॒ अश्व॑सूनृते ॥
5.079.10a e̱tāva̱d ved u̍ṣa̱s tvam bhūyo̍ vā̱ dātu̍m arhasi |
5.079.10c yā sto̱tṛbhyo̍ vibhāvary u̱cchantī̱ na pra̱mīya̍se̱ sujā̍te̱ aśva̍sūnṛte ||



5.080.01a द्यु॒तद्या॑मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं॑ विभा॒तीम् ।
5.080.01c दे॒वीमु॒षसं॒ स्व॑रा॒वह॑न्तीं॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्जरन्ते ॥
5.080.01a dyu̱tadyā̍mānam bṛha̱tīm ṛ̱tena̍ ṛ̱tāva̍rīm aru̱ṇapsu̍ṁ vibhā̱tīm |
5.080.01c de̱vīm u̱ṣasa̱ṁ sva̍r ā̱vaha̍ntī̱m prati̱ viprā̍so ma̱tibhi̍r jarante ||

5.080.02a ए॒षा जनं॑ दर्श॒ता बो॒धय॑न्ती सु॒गान्प॒थः कृ॑ण्व॒ती या॒त्यग्रे॑ ।
5.080.02c बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति॑र्यच्छ॒त्यग्रे॒ अह्ना॑म् ॥
5.080.02a e̱ṣā jana̍ṁ darśa̱tā bo̱dhaya̍ntī su̱gān pa̱thaḥ kṛ̍ṇva̱tī yā̱ty agre̍ |
5.080.02c bṛ̱ha̱dra̱thā bṛ̍ha̱tī vi̍śvami̱nvoṣā jyoti̍r yaccha̱ty agre̱ ahnā̍m ||

5.080.03a ए॒षा गोभि॑ररु॒णेभि॑र्युजा॒नास्रे॑धन्ती र॒यिमप्रा॑यु चक्रे ।
5.080.03c प॒थो रद॑न्ती सुवि॒ताय॑ दे॒वी पु॑रुष्टु॒ता वि॒श्ववा॑रा॒ वि भा॑ति ॥
5.080.03a e̱ṣā gobhi̍r aru̱ṇebhi̍r yujā̱nāsre̍dhantī ra̱yim aprā̍yu cakre |
5.080.03c pa̱tho rada̍ntī suvi̱tāya̍ de̱vī pu̍ruṣṭu̱tā vi̱śvavā̍rā̱ vi bhā̍ti ||

5.080.04a ए॒षा व्ये॑नी भवति द्वि॒बर्हा॑ आविष्कृण्वा॒ना त॒न्वं॑ पु॒रस्ता॑त् ।
5.080.04c ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥
5.080.04a e̱ṣā vye̍nī bhavati dvi̱barhā̍ āviṣkṛṇvā̱nā ta̱nva̍m pu̱rastā̍t |
5.080.04c ṛ̱tasya̱ panthā̱m anv e̍ti sā̱dhu pra̍jāna̱tīva̱ na diśo̍ mināti ||

5.080.05a ए॒षा शु॒भ्रा न त॒न्वो॑ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये॑ नो अस्थात् ।
5.080.05c अप॒ द्वेषो॒ बाध॑माना॒ तमां॑स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा॑त् ॥
5.080.05a e̱ṣā śu̱bhrā na ta̱nvo̍ vidā̱nordhveva̍ snā̱tī dṛ̱śaye̍ no asthāt |
5.080.05c apa̱ dveṣo̱ bādha̍mānā̱ tamā̍ṁsy u̱ṣā di̱vo du̍hi̱tā jyoti̱ṣāgā̍t ||

5.080.06a ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्योषे॑व भ॒द्रा नि रि॑णीते॒ अप्सः॑ ।
5.080.06c व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या॑णि॒ पुन॒र्ज्योति॑र्युव॒तिः पू॒र्वथा॑कः ॥
5.080.06a e̱ṣā pra̍tī̱cī du̍hi̱tā di̱vo nṝn yoṣe̍va bha̱drā ni ri̍ṇīte̱ apsa̍ḥ |
5.080.06c vyū̱rṇva̱tī dā̱śuṣe̱ vāryā̍ṇi̱ puna̱r jyoti̍r yuva̱tiḥ pū̱rvathā̍kaḥ ||



5.081.01a यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।
5.081.01c वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥
5.081.01a yu̱ñjate̱ mana̍ u̱ta yu̍ñjate̱ dhiyo̱ viprā̱ vipra̍sya bṛha̱to vi̍pa̱ścita̍ḥ |
5.081.01c vi hotrā̍ dadhe vayunā̱vid eka̱ in ma̱hī de̱vasya̍ savi̱tuḥ pari̍ṣṭutiḥ ||

5.081.02a विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे ।
5.081.02c वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥
5.081.02a viśvā̍ rū̱pāṇi̱ prati̍ muñcate ka̱viḥ prāsā̍vīd bha̱draṁ dvi̱pade̱ catu̍ṣpade |
5.081.02c vi nāka̍m akhyat savi̱tā vare̱ṇyo 'nu̍ pra̱yāṇa̍m u̱ṣaso̱ vi rā̍jati ||

5.081.03a यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।
5.081.03c यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥
5.081.03a yasya̍ pra̱yāṇa̱m anv a̱nya id ya̱yur de̱vā de̱vasya̍ mahi̱māna̱m oja̍sā |
5.081.03c yaḥ pārthi̍vāni vima̱me sa eta̍śo̱ rajā̍ṁsi de̱vaḥ sa̍vi̱tā ma̍hitva̱nā ||

5.081.04a उ॒त या॑सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभिः॒ समु॑च्यसि ।
5.081.04c उ॒त रात्री॑मुभ॒यतः॒ परी॑यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ॥
5.081.04a u̱ta yā̍si savita̱s trīṇi̍ roca̱nota sūrya̍sya ra̱śmibhi̱ḥ sam u̍cyasi |
5.081.04c u̱ta rātrī̍m ubha̱yata̱ḥ parī̍yasa u̱ta mi̱tro bha̍vasi deva̱ dharma̍bhiḥ ||

5.081.05a उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः ।
5.081.05c उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा॑जसि श्या॒वाश्व॑स्ते सवितः॒ स्तोम॑मानशे ॥
5.081.05a u̱teśi̍ṣe prasa̱vasya̱ tvam eka̱ id u̱ta pū̱ṣā bha̍vasi deva̱ yāma̍bhiḥ |
5.081.05c u̱tedaṁ viśva̱m bhuva̍na̱ṁ vi rā̍jasi śyā̱vāśva̍s te savita̱ḥ stoma̍m ānaśe ||



5.082.01a तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् ।
5.082.01c श्रेष्ठं॑ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ॥
5.082.01a tat sa̍vi̱tur vṛ̍ṇīmahe va̱yaṁ de̱vasya̱ bhoja̍nam |
5.082.01c śreṣṭha̍ṁ sarva̱dhāta̍ma̱ṁ tura̱m bhaga̍sya dhīmahi ||

5.082.02a अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् ।
5.082.02c न मि॒नन्ति॑ स्व॒राज्य॑म् ॥
5.082.02a asya̱ hi svaya̍śastaraṁ savi̱tuḥ kac ca̱na pri̱yam |
5.082.02c na mi̱nanti̍ sva̱rājya̍m ||

5.082.03a स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑ ।
5.082.03c तं भा॒गं चि॒त्रमी॑महे ॥
5.082.03a sa hi ratnā̍ni dā̱śuṣe̍ su̱vāti̍ savi̱tā bhaga̍ḥ |
5.082.03c tam bhā̱gaṁ ci̱tram ī̍mahe ||

5.082.04a अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावीः॒ सौभ॑गम् ।
5.082.04c परा॑ दु॒ष्ष्वप्न्यं॑ सुव ॥
5.082.04a a̱dyā no̍ deva savitaḥ pra̱jāva̍t sāvī̱ḥ saubha̍gam |
5.082.04c parā̍ du̱ṣṣvapnya̍ṁ suva ||

5.082.05a विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव ।
5.082.05c यद्भ॒द्रं तन्न॒ आ सु॑व ॥
5.082.05a viśvā̍ni deva savitar duri̱tāni̱ parā̍ suva |
5.082.05c yad bha̱draṁ tan na̱ ā su̍va ||

5.082.06a अना॑गसो॒ अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे ।
5.082.06c विश्वा॑ वा॒मानि॑ धीमहि ॥
5.082.06a anā̍gaso̱ adi̍taye de̱vasya̍ savi̱tuḥ sa̱ve |
5.082.06c viśvā̍ vā̱māni̍ dhīmahi ||

5.082.07a आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे ।
5.082.07c स॒त्यस॑वं सवि॒तार॑म् ॥
5.082.07a ā vi̱śvade̍va̱ṁ satpa̍tiṁ sū̱ktair a̱dyā vṛ̍ṇīmahe |
5.082.07c sa̱tyasa̍vaṁ savi̱tāra̍m ||

5.082.08a य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन् ।
5.082.08c स्वा॒धीर्दे॒वः स॑वि॒ता ॥
5.082.08a ya i̱me u̱bhe aha̍nī pu̱ra ety apra̍yucchan |
5.082.08c svā̱dhīr de̱vaḥ sa̍vi̱tā ||

5.082.09a य इ॒मा विश्वा॑ जा॒तान्या॑श्रा॒वय॑ति॒ श्लोके॑न ।
5.082.09c प्र च॑ सु॒वाति॑ सवि॒ता ॥
5.082.09a ya i̱mā viśvā̍ jā̱tāny ā̍śrā̱vaya̍ti̱ śloke̍na |
5.082.09c pra ca̍ su̱vāti̍ savi̱tā ||



5.083.01a अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास ।
5.083.01c कनि॑क्रदद्वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भ॑म् ॥
5.083.01a acchā̍ vada ta̱vasa̍ṁ gī̱rbhir ā̱bhiḥ stu̱hi pa̱rjanya̱ṁ nama̱sā vi̍vāsa |
5.083.01c kani̍kradad vṛṣa̱bho jī̱radā̍nū̱ reto̍ dadhā̱ty oṣa̍dhīṣu̱ garbha̍m ||

5.083.02a वि वृ॒क्षान्ह॑न्त्यु॒त ह॑न्ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् ।
5.083.02c उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत्प॒र्जन्यः॑ स्त॒नय॒न्हन्ति॑ दु॒ष्कृतः॑ ॥
5.083.02a vi vṛ̱kṣān ha̍nty u̱ta ha̍nti ra̱kṣaso̱ viśva̍m bibhāya̱ bhuva̍nam ma̱hāva̍dhāt |
5.083.02c u̱tānā̍gā īṣate̱ vṛṣṇyā̍vato̱ yat pa̱rjanya̍ḥ sta̱naya̱n hanti̍ du̱ṣkṛta̍ḥ ||

5.083.03a र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ ।
5.083.03c दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत्प॒र्जन्यः॑ कृणु॒ते व॒र्ष्यं१॒॑ नभः॑ ॥
5.083.03a ra̱thīva̱ kaśa̱yāśvā̍m̐ abhikṣi̱pann ā̱vir dū̱tān kṛ̍ṇute va̱rṣyā̱3̱̍m̐ aha̍ |
5.083.03c dū̱rāt si̱ṁhasya̍ sta̱nathā̱ ud ī̍rate̱ yat pa̱rjanya̍ḥ kṛṇu̱te va̱rṣya1̱̍ṁ nabha̍ḥ ||

5.083.04a प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ ।
5.083.04c इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ॥
5.083.04a pra vātā̱ vānti̍ pa̱taya̍nti vi̱dyuta̱ ud oṣa̍dhī̱r jiha̍te̱ pinva̍te̱ sva̍ḥ |
5.083.04c irā̱ viśva̍smai̱ bhuva̍nāya jāyate̱ yat pa̱rjanya̍ḥ pṛthi̱vīṁ reta̱sāva̍ti ||

5.083.05a यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒फव॒ज्जर्भु॑रीति ।
5.083.05c यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥
5.083.05a yasya̍ vra̱te pṛ̍thi̱vī nanna̍mīti̱ yasya̍ vra̱te śa̱phava̱j jarbhu̍rīti |
5.083.05c yasya̍ vra̱ta oṣa̍dhīr vi̱śvarū̍pā̱ḥ sa na̍ḥ parjanya̱ mahi̱ śarma̍ yaccha ||

5.083.06a दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ ।
5.083.06c अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ॥
5.083.06a di̱vo no̍ vṛ̱ṣṭim ma̍ruto rarīdhva̱m pra pi̍nvata̱ vṛṣṇo̱ aśva̍sya̱ dhārā̍ḥ |
5.083.06c a̱rvāṅ e̱tena̍ stanayi̱tnunehy a̱po ni̍ṣi̱ñcann asu̍raḥ pi̱tā na̍ḥ ||

5.083.07a अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न ।
5.083.07c दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चं स॒मा भ॑वन्तू॒द्वतो॑ निपा॒दाः ॥
5.083.07a a̱bhi kra̍nda sta̱naya̱ garbha̱m ā dhā̍ uda̱nvatā̱ pari̍ dīyā̱ rathe̍na |
5.083.07c dṛti̱ṁ su ka̍rṣa̱ viṣi̍ta̱ṁ nya̍ñcaṁ sa̱mā bha̍vantū̱dvato̍ nipā̱dāḥ ||

5.083.08a म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि॑ञ्च॒ स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् ।
5.083.08c घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ॥
5.083.08a ma̱hānta̱ṁ kośa̱m ud a̍cā̱ ni ṣi̍ñca̱ syanda̍ntāṁ ku̱lyā viṣi̍tāḥ pu̱rastā̍t |
5.083.08c ghṛ̱tena̱ dyāvā̍pṛthi̱vī vy u̍ndhi suprapā̱ṇam bha̍vatv a̱ghnyābhya̍ḥ ||

5.083.09a यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न्हंसि॑ दु॒ष्कृतः॑ ।
5.083.09c प्रती॒दं विश्वं॑ मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ॥
5.083.09a yat pa̍rjanya̱ kani̍kradat sta̱naya̱n haṁsi̍ du̱ṣkṛta̍ḥ |
5.083.09c pratī̱daṁ viśva̍m modate̱ yat kiṁ ca̍ pṛthi̱vyām adhi̍ ||

5.083.10a अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ ।
5.083.10c अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो॑ऽविदो मनी॒षाम् ॥
5.083.10a ava̍rṣīr va̱rṣam ud u̱ ṣū gṛ̍bhā̱yāka̱r dhanvā̱ny atye̍ta̱vā u̍ |
5.083.10c ajī̍jana̱ oṣa̍dhī̱r bhoja̍nāya̱ kam u̱ta pra̱jābhyo̍ 'vido manī̱ṣām ||



5.084.01a बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि ।
5.084.01c प्र या भूमिं॑ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ॥
5.084.01a baḻ i̱tthā parva̍tānāṁ khi̱dram bi̍bharṣi pṛthivi |
5.084.01c pra yā bhūmi̍m pravatvati ma̱hnā ji̱noṣi̍ mahini ||

5.084.02a स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभिः॑ ।
5.084.02c प्र या वाजं॒ न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि ॥
5.084.02a stomā̍sas tvā vicāriṇi̱ prati̍ ṣṭobhanty a̱ktubhi̍ḥ |
5.084.02c pra yā vāja̱ṁ na heṣa̍ntam pe̱rum asya̍sy arjuni ||

5.084.03a दृ॒ळ्हा चि॒द्या वन॒स्पती॑न्क्ष्म॒या दर्ध॒र्ष्योज॑सा ।
5.084.03c यत्ते॑ अ॒भ्रस्य॑ वि॒द्युतो॑ दि॒वो वर्ष॑न्ति वृ॒ष्टयः॑ ॥
5.084.03a dṛ̱ḻhā ci̱d yā vana̱spatī̍n kṣma̱yā dardha̱rṣy oja̍sā |
5.084.03c yat te̍ a̱bhrasya̍ vi̱dyuto̍ di̱vo varṣa̍nti vṛ̱ṣṭaya̍ḥ ||



5.085.01a प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ ।
5.085.01c वि यो ज॒घान॑ शमि॒तेव॒ चर्मो॑प॒स्तिरे॑ पृथि॒वीं सूर्या॑य ॥
5.085.01a pra sa̱mrāje̍ bṛ̱had a̍rcā gabhī̱ram brahma̍ pri̱yaṁ varu̍ṇāya śru̱tāya̍ |
5.085.01c vi yo ja̱ghāna̍ śami̱teva̱ carmo̍pa̱stire̍ pṛthi̱vīṁ sūryā̍ya ||

5.085.02a वने॑षु॒ व्य१॒॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु ।
5.085.02c हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॒॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥
5.085.02a vane̍ṣu̱ vy a1̱̍ntari̍kṣaṁ tatāna̱ vāja̱m arva̍tsu̱ paya̍ u̱sriyā̍su |
5.085.02c hṛ̱tsu kratu̱ṁ varu̍ṇo a̱psv a1̱̍gniṁ di̱vi sūrya̍m adadhā̱t soma̱m adrau̍ ||

5.085.03a नी॒चीन॑बारं॒ वरु॑णः॒ कव॑न्धं॒ प्र स॑सर्ज॒ रोद॑सी अ॒न्तरि॑क्षम् ।
5.085.03c तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥
5.085.03a nī̱cīna̍bāra̱ṁ varu̍ṇa̱ḥ kava̍ndha̱m pra sa̍sarja̱ roda̍sī a̱ntari̍kṣam |
5.085.03c tena̱ viśva̍sya̱ bhuva̍nasya̱ rājā̱ yava̱ṁ na vṛ̱ṣṭir vy u̍natti̱ bhūma̍ ||

5.085.04a उ॒नत्ति॒ भूमिं॑ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् ।
5.085.04c सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्तः॑ श्रथयन्त वी॒राः ॥
5.085.04a u̱natti̱ bhūmi̍m pṛthi̱vīm u̱ta dyāṁ ya̱dā du̱gdhaṁ varu̍ṇo̱ vaṣṭy ād it |
5.085.04c sam a̱bhreṇa̍ vasata̱ parva̍tāsas taviṣī̱yanta̍ḥ śrathayanta vī̱rāḥ ||

5.085.05a इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो॑चम् ।
5.085.05c माने॑नेव तस्थि॒वाँ अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ॥
5.085.05a i̱mām ū̱ ṣv ā̍su̱rasya̍ śru̱tasya̍ ma̱hīm mā̱yāṁ varu̍ṇasya̱ pra vo̍cam |
5.085.05c māne̍neva tasthi̱vām̐ a̱ntari̍kṣe̱ vi yo ma̱me pṛ̍thi̱vīṁ sūrye̍ṇa ||

5.085.06a इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष ।
5.085.06c एकं॒ यदु॒द्ना न पृ॒णन्त्येनी॑रासि॒ञ्चन्ती॑र॒वन॑यः समु॒द्रम् ॥
5.085.06a i̱mām ū̱ nu ka̱vita̍masya mā̱yām ma̱hīṁ de̱vasya̱ naki̱r ā da̍dharṣa |
5.085.06c eka̱ṁ yad u̱dnā na pṛ̱ṇanty enī̍r āsi̱ñcantī̍r a̱vana̍yaḥ samu̱dram ||

5.085.07a अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा ।
5.085.07c वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥
5.085.07a a̱rya̱mya̍ṁ varuṇa mi̱trya̍ṁ vā̱ sakhā̍yaṁ vā̱ sada̱m id bhrāta̍raṁ vā |
5.085.07c ve̱śaṁ vā̱ nitya̍ṁ varu̱ṇāra̍ṇaṁ vā̱ yat sī̱m āga̍ś cakṛ̱mā śi̱śratha̱s tat ||

5.085.08a कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म ।
5.085.08c सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा॑ ते स्याम वरुण प्रि॒यासः॑ ॥
5.085.08a ki̱ta̱vāso̱ yad ri̍ri̱pur na dī̱vi yad vā̍ ghā sa̱tyam u̱ta yan na vi̱dma |
5.085.08c sarvā̱ tā vi ṣya̍ śithi̱reva̍ de̱vādhā̍ te syāma varuṇa pri̱yāsa̍ḥ ||



5.086.01a इन्द्रा॑ग्नी॒ यमव॑थ उ॒भा वाजे॑षु॒ मर्त्य॑म् ।
5.086.01c दृ॒ळ्हा चि॒त्स प्र भे॑दति द्यु॒म्ना वाणी॑रिव त्रि॒तः ॥
5.086.01a indrā̍gnī̱ yam ava̍tha u̱bhā vāje̍ṣu̱ martya̍m |
5.086.01c dṛ̱ḻhā ci̱t sa pra bhe̍dati dyu̱mnā vāṇī̍r iva tri̱taḥ ||

5.086.02a या पृत॑नासु दु॒ष्टरा॒ या वाजे॑षु श्र॒वाय्या॑ ।
5.086.02c या पञ्च॑ चर्ष॒णीर॒भी॑न्द्रा॒ग्नी ता ह॑वामहे ॥
5.086.02a yā pṛta̍nāsu du̱ṣṭarā̱ yā vāje̍ṣu śra̱vāyyā̍ |
5.086.02c yā pañca̍ carṣa̱ṇīr a̱bhī̍ndrā̱gnī tā ha̍vāmahe ||

5.086.03a तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनोः॑ ।
5.086.03c प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां॑ वृत्र॒घ्न एष॑ते ॥
5.086.03a tayo̱r id ama̍va̱c chava̍s ti̱gmā di̱dyun ma̱ghono̍ḥ |
5.086.03c prati̱ druṇā̱ gabha̍styo̱r gavā̍ṁ vṛtra̱ghna eṣa̍te ||

5.086.04a ता वा॒मेषे॒ रथा॑नामिन्द्रा॒ग्नी ह॑वामहे ।
5.086.04c पती॑ तु॒रस्य॒ राध॑सो वि॒द्वांसा॒ गिर्व॑णस्तमा ॥
5.086.04a tā vā̱m eṣe̱ rathā̍nām indrā̱gnī ha̍vāmahe |
5.086.04c patī̍ tu̱rasya̱ rādha̍so vi̱dvāṁsā̱ girva̍ṇastamā ||

5.086.05a ता वृ॒धन्ता॒वनु॒ द्यून्मर्ता॑य दे॒वाव॒दभा॑ ।
5.086.05c अर्ह॑न्ता चित्पु॒रो द॒धेंऽशे॑व दे॒वावर्व॑ते ॥
5.086.05a tā vṛ̱dhantā̱v anu̱ dyūn martā̍ya de̱vāv a̱dabhā̍ |
5.086.05c arha̍ntā cit pu̱ro da̱dhe 'ṁśe̍va de̱vāv arva̍te ||

5.086.06a ए॒वेन्द्रा॒ग्निभ्या॒महा॑वि ह॒व्यं शू॒ष्यं॑ घृ॒तं न पू॒तमद्रि॑भिः ।
5.086.06c ता सू॒रिषु॒ श्रवो॑ बृ॒हद्र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं॑ गृ॒णत्सु॑ दिधृतम् ॥
5.086.06a e̱vendrā̱gnibhyā̱m ahā̍vi ha̱vyaṁ śū̱ṣya̍ṁ ghṛ̱taṁ na pū̱tam adri̍bhiḥ |
5.086.06c tā sū̱riṣu̱ śravo̍ bṛ̱had ra̱yiṁ gṛ̱ṇatsu̍ didhṛta̱m iṣa̍ṁ gṛ̱ṇatsu̍ didhṛtam ||



5.087.01a प्र वो॑ म॒हे म॒तयो॑ यन्तु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा ए॑व॒याम॑रुत् ।
5.087.01c प्र शर्धा॑य॒ प्रय॑ज्यवे सुखा॒दये॑ त॒वसे॑ भ॒न्ददि॑ष्टये॒ धुनि॑व्रताय॒ शव॑से ॥
5.087.01a pra vo̍ ma̱he ma̱tayo̍ yantu̱ viṣṇa̍ve ma̱rutva̍te giri̱jā e̍va̱yāma̍rut |
5.087.01c pra śardhā̍ya̱ praya̍jyave sukhā̱daye̍ ta̱vase̍ bha̱ndadi̍ṣṭaye̱ dhuni̍vratāya̱ śava̍se ||

5.087.02a प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना॑ ब्रु॒वत॑ एव॒याम॑रुत् ।
5.087.02c क्रत्वा॒ तद्वो॑ मरुतो॒ नाधृषे॒ शवो॑ दा॒ना म॒ह्ना तदे॑षा॒मधृ॑ष्टासो॒ नाद्र॑यः ॥
5.087.02a pra ye jā̱tā ma̍hi̱nā ye ca̱ nu sva̱yam pra vi̱dmanā̍ bru̱vata̍ eva̱yāma̍rut |
5.087.02c kratvā̱ tad vo̍ maruto̱ nādhṛṣe̱ śavo̍ dā̱nā ma̱hnā tad e̍ṣā̱m adhṛ̍ṣṭāso̱ nādra̍yaḥ ||

5.087.03a प्र ये दि॒वो बृ॑ह॒तः शृ॑ण्वि॒रे गि॒रा सु॒शुक्वा॑नः सु॒भ्व॑ एव॒याम॑रुत् ।
5.087.03c न येषा॒मिरी॑ स॒धस्थ॒ ईष्ट॒ आँ अ॒ग्नयो॒ न स्ववि॑द्युतः॒ प्र स्य॒न्द्रासो॒ धुनी॑नाम् ॥
5.087.03a pra ye di̱vo bṛ̍ha̱taḥ śṛ̍ṇvi̱re gi̱rā su̱śukvā̍naḥ su̱bhva̍ eva̱yāma̍rut |
5.087.03c na yeṣā̱m irī̍ sa̱dhastha̱ īṣṭa̱ ām̐ a̱gnayo̱ na svavi̍dyuta̱ḥ pra sya̱ndrāso̱ dhunī̍nām ||

5.087.04a स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्सद॑स एव॒याम॑रुत् ।
5.087.04c य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा॑ति॒ शेवृ॑धो॒ नृभिः॑ ॥
5.087.04a sa ca̍krame maha̱to nir u̍rukra̱maḥ sa̍mā̱nasmā̱t sada̍sa eva̱yāma̍rut |
5.087.04c ya̱dāyu̍kta̱ tmanā̱ svād adhi̱ ṣṇubhi̱r viṣpa̍rdhaso̱ vima̍haso̱ jigā̍ti̱ śevṛ̍dho̱ nṛbhi̍ḥ ||

5.087.05a स्व॒नो न वोऽम॑वान्रेजय॒द्वृषा॑ त्वे॒षो य॒यिस्त॑वि॒ष ए॑व॒याम॑रुत् ।
5.087.05c येना॒ सह॑न्त ऋ॒ञ्जत॒ स्वरो॑चिषः॒ स्थार॑श्मानो हिर॒ण्ययाः॑ स्वायु॒धास॑ इ॒ष्मिणः॑ ॥
5.087.05a sva̱no na vo 'ma̍vān rejaya̱d vṛṣā̍ tve̱ṣo ya̱yis ta̍vi̱ṣa e̍va̱yāma̍rut |
5.087.05c yenā̱ saha̍nta ṛ̱ñjata̱ svaro̍ciṣa̱ḥ sthāra̍śmāno hira̱ṇyayā̍ḥ svāyu̱dhāsa̍ i̱ṣmiṇa̍ḥ ||

5.087.06a अ॒पा॒रो वो॑ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो॑ऽवत्वेव॒याम॑रुत् ।
5.087.06c स्थाता॑रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नयः॑ ॥
5.087.06a a̱pā̱ro vo̍ mahi̱mā vṛ̍ddhaśavasas tve̱ṣaṁ śavo̍ 'vatv eva̱yāma̍rut |
5.087.06c sthātā̍ro̱ hi prasi̍tau sa̱ṁdṛśi̱ sthana̱ te na̍ uruṣyatā ni̱daḥ śu̍śu̱kvāṁso̱ nāgnaya̍ḥ ||

5.087.07a ते रु॒द्रासः॒ सुम॑खा अ॒ग्नयो॑ यथा तुविद्यु॒म्ना अ॑वन्त्वेव॒याम॑रुत् ।
5.087.07c दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसाम् ॥
5.087.07a te ru̱drāsa̱ḥ suma̍khā a̱gnayo̍ yathā tuvidyu̱mnā a̍vantv eva̱yāma̍rut |
5.087.07c dī̱rgham pṛ̱thu pa̍prathe̱ sadma̱ pārthi̍va̱ṁ yeṣā̱m ajme̱ṣv ā ma̱haḥ śardhā̱ṁsy adbhu̍tainasām ||

5.087.08a अ॒द्वे॒षो नो॑ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं॑ जरि॒तुरे॑व॒याम॑रुत् ।
5.087.08c विष्णो॑र्म॒हः स॑मन्यवो युयोतन॒ स्मद्र॒थ्यो॒३॒॑ न दं॒सनाप॒ द्वेषां॑सि सनु॒तः ॥
5.087.08a a̱dve̱ṣo no̍ maruto gā̱tum eta̍na̱ śrotā̱ hava̍ṁ jari̱tur e̍va̱yāma̍rut |
5.087.08c viṣṇo̍r ma̱haḥ sa̍manyavo yuyotana̱ smad ra̱thyo̱3̱̍ na da̱ṁsanāpa̱ dveṣā̍ṁsi sanu̱taḥ ||

5.087.09a गन्ता॑ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए॑व॒याम॑रुत् ।
5.087.09c ज्येष्ठा॑सो॒ न पर्व॑तासो॒ व्यो॑मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः ॥
5.087.09a gantā̍ no ya̱jñaṁ ya̍jñiyāḥ su̱śami̱ śrotā̱ hava̍m ara̱kṣa e̍va̱yāma̍rut |
5.087.09c jyeṣṭhā̍so̱ na parva̍tāso̱ vyo̍mani yū̱yaṁ tasya̍ pracetasa̱ḥ syāta̍ du̱rdharta̍vo ni̱daḥ ||





6.001.01a त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒स्या धि॒यो अभ॑वो दस्म॒ होता॑ ।
6.001.01c त्वं सीं॑ वृषन्नकृणोर्दु॒ष्टरी॑तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ॥
6.001.01a tvaṁ hy a̍gne pratha̱mo ma̱notā̱syā dhi̱yo abha̍vo dasma̱ hotā̍ |
6.001.01c tvaṁ sī̍ṁ vṛṣann akṛṇor du̱ṣṭarī̍tu̱ saho̱ viśva̍smai̱ saha̍se̱ saha̍dhyai ||

6.001.02a अधा॒ होता॒ न्य॑सीदो॒ यजी॑यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन् ।
6.001.02c तं त्वा॒ नरः॑ प्रथ॒मं दे॑व॒यन्तो॑ म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ ग्मन् ॥
6.001.02a adhā̱ hotā̱ ny a̍sīdo̱ yajī̍yān i̱ḻas pa̱da i̱ṣaya̱nn īḍya̱ḥ san |
6.001.02c taṁ tvā̱ nara̍ḥ pratha̱maṁ de̍va̱yanto̍ ma̱ho rā̱ye ci̱taya̍nto̱ anu̍ gman ||

6.001.03a वृ॒तेव॒ यन्तं॑ ब॒हुभि॑र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ ग्मन् ।
6.001.03c रुश॑न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं॑ व॒पाव॑न्तं वि॒श्वहा॑ दीदि॒वांस॑म् ॥
6.001.03a vṛ̱teva̱ yanta̍m ba̱hubhi̍r vasa̱vyai̱3̱̍s tve ra̱yiṁ jā̍gṛ̱vāṁso̱ anu̍ gman |
6.001.03c ruśa̍ntam a̱gniṁ da̍rśa̱tam bṛ̱hanta̍ṁ va̱pāva̍ntaṁ vi̱śvahā̍ dīdi̱vāṁsa̍m ||

6.001.04a प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्तः॑ श्रव॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तम् ।
6.001.04c नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि भ॒द्रायां॑ ते रणयन्त॒ संदृ॑ष्टौ ॥
6.001.04a pa̱daṁ de̱vasya̱ nama̍sā̱ vyanta̍ḥ śrava̱syava̱ḥ śrava̍ āpa̱nn amṛ̍ktam |
6.001.04c nāmā̍ni cid dadhire ya̱jñiyā̍ni bha̱drāyā̍ṁ te raṇayanta̱ saṁdṛ̍ṣṭau ||

6.001.05a त्वां व॑र्धन्ति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया॑सो॒ जना॑नाम् ।
6.001.05c त्वं त्रा॒ता त॑रणे॒ चेत्यो॑ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ॥
6.001.05a tvāṁ va̍rdhanti kṣi̱taya̍ḥ pṛthi̱vyāṁ tvāṁ rāya̍ u̱bhayā̍so̱ janā̍nām |
6.001.05c tvaṁ trā̱tā ta̍raṇe̱ cetyo̍ bhūḥ pi̱tā mā̱tā sada̱m in mānu̍ṣāṇām ||

6.001.06a स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॒॑ग्निर्होता॑ म॒न्द्रो नि ष॑सादा॒ यजी॑यान् ।
6.001.06c तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ॥
6.001.06a sa̱pa̱ryeṇya̱ḥ sa pri̱yo vi̱kṣv a1̱̍gnir hotā̍ ma̱ndro ni ṣa̍sādā̱ yajī̍yān |
6.001.06c taṁ tvā̍ va̱yaṁ dama̱ ā dī̍di̱vāṁsa̱m upa̍ jñu̱bādho̱ nama̍sā sadema ||

6.001.07a तं त्वा॑ व॒यं सु॒ध्यो॒३॒॑ नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यन्तः॑ ।
6.001.07c त्वं विशो॑ अनयो॒ दीद्या॑नो दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ॥
6.001.07a taṁ tvā̍ va̱yaṁ su̱dhyo̱3̱̍ navya̍m agne sumnā̱yava̍ īmahe deva̱yanta̍ḥ |
6.001.07c tvaṁ viśo̍ anayo̱ dīdyā̍no di̱vo a̍gne bṛha̱tā ro̍ca̱nena̍ ||

6.001.08a वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम् ।
6.001.08c प्रेती॑षणिमि॒षय॑न्तं पाव॒कं राज॑न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ॥
6.001.08a vi̱śāṁ ka̱viṁ vi̱śpati̱ṁ śaśva̍tīnāṁ ni̱tośa̍naṁ vṛṣa̱bhaṁ ca̍rṣaṇī̱nām |
6.001.08c pretī̍ṣaṇim i̱ṣaya̍ntam pāva̱kaṁ rāja̍ntam a̱gniṁ ya̍ja̱taṁ ra̍yī̱ṇām ||

6.001.09a सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिम् ।
6.001.09c य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ॥
6.001.09a so a̍gna īje śaśa̱me ca̱ marto̱ yas ta̱ āna̍ṭ sa̱midhā̍ ha̱vyadā̍tim |
6.001.09c ya āhu̍ti̱m pari̱ vedā̱ namo̍bhi̱r viśvet sa vā̱mā da̍dhate̱ tvota̍ḥ ||

6.001.10a अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः ।
6.001.10c वेदी॑ सूनो सहसो गी॒र्भिरु॒क्थैरा ते॑ भ॒द्रायां॑ सुम॒तौ य॑तेम ॥
6.001.10a a̱smā u̍ te̱ mahi̍ ma̱he vi̍dhema̱ namo̍bhir agne sa̱midho̱ta ha̱vyaiḥ |
6.001.10c vedī̍ sūno sahaso gī̱rbhir u̱kthair ā te̍ bha̱drāyā̍ṁ suma̱tau ya̍tema ||

6.001.11a आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा श्रवो॑भिश्च श्रव॒स्य१॒॑स्तरु॑त्रः ।
6.001.11c बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा॑हि ॥
6.001.11a ā yas ta̱tantha̱ roda̍sī̱ vi bhā̱sā śravo̍bhiś ca śrava̱sya1̱̍s taru̍traḥ |
6.001.11c bṛ̱hadbhi̱r vājai̱ḥ sthavi̍rebhir a̱sme re̱vadbhi̍r agne vita̱raṁ vi bhā̍hi ||

6.001.12a नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः ।
6.001.12c पू॒र्वीरिषो॑ बृह॒तीरा॒रेअ॑घा अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ॥
6.001.12a nṛ̱vad va̍so̱ sada̱m id dhe̍hy a̱sme bhūri̍ to̱kāya̱ tana̍yāya pa̱śvaḥ |
6.001.12c pū̱rvīr iṣo̍ bṛha̱tīr ā̱re-a̍ghā a̱sme bha̱drā sau̍śrava̱sāni̍ santu ||

6.001.13a पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू॑नि राजन्व॒सुता॑ ते अश्याम् ।
6.001.13c पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्त्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ॥
6.001.13a pu̱rūṇy a̍gne puru̱dhā tvā̱yā vasū̍ni rājan va̱sutā̍ te aśyām |
6.001.13c pu̱rūṇi̱ hi tve pu̍ruvāra̱ santy agne̱ vasu̍ vidha̱te rāja̍ni̱ tve ||



6.002.01a त्वं हि क्षैत॑व॒द्यशोऽग्ने॑ मि॒त्रो न पत्य॑से ।
6.002.01c त्वं वि॑चर्षणे॒ श्रवो॒ वसो॑ पु॒ष्टिं न पु॑ष्यसि ॥
6.002.01a tvaṁ hi kṣaita̍va̱d yaśo 'gne̍ mi̱tro na patya̍se |
6.002.01c tvaṁ vi̍carṣaṇe̱ śravo̱ vaso̍ pu̱ṣṭiṁ na pu̍ṣyasi ||

6.002.02a त्वां हि ष्मा॑ चर्ष॒णयो॑ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते ।
6.002.02c त्वां वा॒जी या॑त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ॥
6.002.02a tvāṁ hi ṣmā̍ carṣa̱ṇayo̍ ya̱jñebhi̍r gī̱rbhir īḻa̍te |
6.002.02c tvāṁ vā̱jī yā̍ty avṛ̱ko ra̍ja̱stūr vi̱śvaca̍rṣaṇiḥ ||

6.002.03a स॒जोष॑स्त्वा दि॒वो नरो॑ य॒ज्ञस्य॑ के॒तुमि॑न्धते ।
6.002.03c यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे अ॑ध्व॒रे ॥
6.002.03a sa̱joṣa̍s tvā di̱vo naro̍ ya̱jñasya̍ ke̱tum i̍ndhate |
6.002.03c yad dha̱ sya mānu̍ṣo̱ jana̍ḥ sumnā̱yur ju̱hve a̍dhva̱re ||

6.002.04a ऋध॒द्यस्ते॑ सु॒दान॑वे धि॒या मर्तः॑ श॒शम॑ते ।
6.002.04c ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो अंहो॒ न त॑रति ॥
6.002.04a ṛdha̱d yas te̍ su̱dāna̍ve dhi̱yā marta̍ḥ śa̱śama̍te |
6.002.04c ū̱tī ṣa bṛ̍ha̱to di̱vo dvi̱ṣo aṁho̱ na ta̍rati ||

6.002.05a स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् ।
6.002.05c व॒याव॑न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम् ॥
6.002.05a sa̱midhā̱ yas ta̱ āhu̍ti̱ṁ niśi̍ti̱m martyo̱ naśa̍t |
6.002.05c va̱yāva̍nta̱ṁ sa pu̍ṣyati̱ kṣaya̍m agne śa̱tāyu̍ṣam ||

6.002.06a त्वे॒षस्ते॑ धू॒म ऋ॑ण्वति दि॒वि षञ्छु॒क्र आत॑तः ।
6.002.06c सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा॑वक॒ रोच॑से ॥
6.002.06a tve̱ṣas te̍ dhū̱ma ṛ̍ṇvati di̱vi ṣañ chu̱kra āta̍taḥ |
6.002.06c sūro̱ na hi dyu̱tā tvaṁ kṛ̱pā pā̍vaka̱ roca̍se ||

6.002.07a अधा॒ हि वि॒क्ष्वीड्योऽसि॑ प्रि॒यो नो॒ अति॑थिः ।
6.002.07c र॒ण्वः पु॒री॑व॒ जूर्यः॑ सू॒नुर्न त्र॑य॒याय्यः॑ ॥
6.002.07a adhā̱ hi vi̱kṣv īḍyo 'si̍ pri̱yo no̱ ati̍thiḥ |
6.002.07c ra̱ṇvaḥ pu̱rī̍va̱ jūrya̍ḥ sū̱nur na tra̍ya̱yāyya̍ḥ ||

6.002.08a क्रत्वा॒ हि द्रोणे॑ अ॒ज्यसेऽग्ने॑ वा॒जी न कृत्व्यः॑ ।
6.002.08c परि॑ज्मेव स्व॒धा गयोऽत्यो॒ न ह्वा॒र्यः शिशुः॑ ॥
6.002.08a kratvā̱ hi droṇe̍ a̱jyase 'gne̍ vā̱jī na kṛtvya̍ḥ |
6.002.08c pari̍jmeva sva̱dhā gayo 'tyo̱ na hvā̱ryaḥ śiśu̍ḥ ||

6.002.09a त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से ।
6.002.09c धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ॥
6.002.09a tvaṁ tyā ci̱d acyu̱tāgne̍ pa̱śur na yava̍se |
6.002.09c dhāmā̍ ha̱ yat te̍ ajara̱ vanā̍ vṛ̱ścanti̱ śikva̍saḥ ||

6.002.10a वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे॑ वि॒शाम् ।
6.002.10c स॒मृधो॑ विश्पते कृणु जु॒षस्व॑ ह॒व्यम॑ङ्गिरः ॥
6.002.10a veṣi̱ hy a̍dhvarīya̱tām agne̱ hotā̱ dame̍ vi̱śām |
6.002.10c sa̱mṛdho̍ viśpate kṛṇu ju̱ṣasva̍ ha̱vyam a̍ṅgiraḥ ||

6.002.11a अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः ।
6.002.11c वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥
6.002.11a acchā̍ no mitramaho deva de̱vān agne̱ voca̍ḥ suma̱tiṁ roda̍syoḥ |
6.002.11c vī̱hi sva̱stiṁ su̍kṣi̱tiṁ di̱vo nṝn dvi̱ṣo aṁhā̍ṁsi duri̱tā ta̍rema̱ tā ta̍rema̱ tavāva̍sā tarema ||



6.003.01a अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति॑र्नशते देव॒युष्टे॑ ।
6.003.01c यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ॥
6.003.01a agne̱ sa kṣe̍ṣad ṛta̱pā ṛ̍te̱jā u̱ru jyoti̍r naśate deva̱yuṣ ṭe̍ |
6.003.01c yaṁ tvam mi̱treṇa̱ varu̍ṇaḥ sa̱joṣā̱ deva̱ pāsi̱ tyaja̍sā̱ marta̱m aṁha̍ḥ ||

6.003.02a ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी॑भिर्ऋ॒धद्वा॑राया॒ग्नये॑ ददाश ।
6.003.02c ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ॥
6.003.02a ī̱je ya̱jñebhi̍ḥ śaśa̱me śamī̍bhir ṛ̱dhadvā̍rāyā̱gnaye̍ dadāśa |
6.003.02c e̱vā ca̱na taṁ ya̱śasā̱m aju̍ṣṭi̱r nāṁho̱ marta̍ṁ naśate̱ na pradṛ̍ptiḥ ||

6.003.03a सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः ।
6.003.03c हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा॑ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ॥
6.003.03a sūro̱ na yasya̍ dṛśa̱tir a̍re̱pā bhī̱mā yad eti̍ śuca̱tas ta̱ ā dhīḥ |
6.003.03c heṣa̍svataḥ śu̱rudho̱ nāyam a̱ktoḥ kutrā̍ cid ra̱ṇvo va̍sa̱tir va̍ne̱jāḥ ||

6.003.04a ति॒ग्मं चि॒देम॒ महि॒ वर्पो॑ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा ।
6.003.04c वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा॑वयति॒ दारु॒ धक्ष॑त् ॥
6.003.04a ti̱gmaṁ ci̱d ema̱ mahi̱ varpo̍ asya̱ bhasa̱d aśvo̱ na ya̍masā̱na ā̱sā |
6.003.04c vi̱jeha̍mānaḥ para̱śur na ji̱hvāṁ dra̱vir na drā̍vayati̱ dāru̱ dhakṣa̍t ||

6.003.05a स इदस्ते॑व॒ प्रति॑ धादसि॒ष्यञ्छिशी॑त॒ तेजोऽय॑सो॒ न धारा॑म् ।
6.003.05c चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा॑ रघु॒पत्म॑जंहाः ॥
6.003.05a sa id aste̍va̱ prati̍ dhād asi̱ṣyañ chiśī̍ta̱ tejo 'ya̍so̱ na dhārā̍m |
6.003.05c ci̱tradhra̍jatir ara̱tir yo a̱ktor ver na dru̱ṣadvā̍ raghu̱patma̍jaṁhāḥ ||

6.003.06a स ईं॑ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा॑ रारपीति मि॒त्रम॑हाः ।
6.003.06c नक्तं॒ य ई॑मरु॒षो यो दिवा॒ नॄनम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ॥
6.003.06a sa ī̍ṁ re̱bho na prati̍ vasta u̱srāḥ śo̱ciṣā̍ rārapīti mi̱trama̍hāḥ |
6.003.06c nakta̱ṁ ya ī̍m aru̱ṣo yo divā̱ nṝn ama̍rtyo aru̱ṣo yo divā̱ nṝn ||

6.003.07a दि॒वो न यस्य॑ विध॒तो नवी॑नो॒द्वृषा॑ रु॒क्ष ओष॑धीषु नूनोत् ।
6.003.07c घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी॑ ॥
6.003.07a di̱vo na yasya̍ vidha̱to navī̍no̱d vṛṣā̍ ru̱kṣa oṣa̍dhīṣu nūnot |
6.003.07c ghṛṇā̱ na yo dhraja̍sā̱ patma̍nā̱ yann ā roda̍sī̱ vasu̍nā̱ daṁ su̱patnī̍ ||

6.003.08a धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः॑ ।
6.003.08c शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ॥
6.003.08a dhāyo̍bhir vā̱ yo yujye̍bhir a̱rkair vi̱dyun na da̍vidyo̱t svebhi̱ḥ śuṣmai̍ḥ |
6.003.08c śardho̍ vā̱ yo ma̱rutā̍ṁ ta̱takṣa̍ ṛ̱bhur na tve̱ṣo ra̍bhasā̱no a̍dyaut ||



6.004.01a यथा॑ होत॒र्मनु॑षो दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि ।
6.004.01c ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥
6.004.01a yathā̍ hota̱r manu̍ṣo de̱vatā̍tā ya̱jñebhi̍ḥ sūno sahaso̱ yajā̍si |
6.004.01c e̱vā no̍ a̱dya sa̍ma̱nā sa̍mā̱nān u̱śann a̍gna uśa̱to ya̍kṣi de̱vān ||

6.004.02a स नो॑ वि॒भावा॑ च॒क्षणि॒र्न वस्तो॑र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो॑ धात् ।
6.004.02c वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये॑षूष॒र्भुद्भूदति॑थिर्जा॒तवे॑दाः ॥
6.004.02a sa no̍ vi̱bhāvā̍ ca̱kṣaṇi̱r na vasto̍r a̱gnir va̱ndāru̱ vedya̱ś cano̍ dhāt |
6.004.02c vi̱śvāyu̱r yo a̱mṛto̱ martye̍ṣūṣa̱rbhud bhūd ati̍thir jā̱tave̍dāḥ ||

6.004.03a द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्वं॒ भासां॑सि वस्ते॒ सूर्यो॒ न शु॒क्रः ।
6.004.03c वि य इ॒नोत्य॒जरः॑ पाव॒कोऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥
6.004.03a dyāvo̱ na yasya̍ pa̱naya̱nty abhva̱m bhāsā̍ṁsi vaste̱ sūryo̱ na śu̱kraḥ |
6.004.03c vi ya i̱noty a̱jara̍ḥ pāva̱ko 'śna̍sya cic chiśnathat pū̱rvyāṇi̍ ||

6.004.04a व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्न॑म् ।
6.004.04c स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे॑ष्य॒न्तः ॥
6.004.04a va̱dmā hi sū̍no̱ asy a̍dma̱sadvā̍ ca̱kre a̱gnir ja̱nuṣājmānna̍m |
6.004.04c sa tvaṁ na̍ ūrjasana̱ ūrja̍ṁ dhā̱ rāje̍va jer avṛ̱ke kṣe̍ṣy a̱ntaḥ ||

6.004.05a निति॑क्ति॒ यो वा॑र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये॑त्य॒क्तून् ।
6.004.05c तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा॑ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ॥
6.004.05a niti̍kti̱ yo vā̍ra̱ṇam anna̱m atti̍ vā̱yur na rāṣṭry aty e̍ty a̱ktūn |
6.004.05c tu̱ryāma̱ yas ta̍ ā̱diśā̱m arā̍tī̱r atyo̱ na hruta̱ḥ pata̍taḥ pari̱hrut ||

6.004.06a आ सूर्यो॒ न भा॑नु॒मद्भि॑र॒र्कैरग्ने॑ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा ।
6.004.06c चि॒त्रो न॑य॒त्परि॒ तमां॑स्य॒क्तः शो॒चिषा॒ पत्म॑न्नौशि॒जो न दीय॑न् ॥
6.004.06a ā sūryo̱ na bhā̍nu̱madbhi̍r a̱rkair agne̍ ta̱tantha̱ roda̍sī̱ vi bhā̱sā |
6.004.06c ci̱tro na̍ya̱t pari̱ tamā̍ṁsy a̱ktaḥ śo̱ciṣā̱ patma̍nn auśi̱jo na dīya̍n ||

6.004.07a त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने ।
6.004.07c इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ॥
6.004.07a tvāṁ hi ma̱ndrata̍mam arkaśo̱kair va̍vṛ̱mahe̱ mahi̍ na̱ḥ śroṣy a̍gne |
6.004.07c indra̱ṁ na tvā̱ śava̍sā de̱vatā̍ vā̱yum pṛ̍ṇanti̱ rādha̍sā̱ nṛta̍māḥ ||

6.004.08a नू नो॑ अग्नेऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ ।
6.004.08c ता सू॒रिभ्यो॑ गृण॒ते रा॑सि सु॒म्नं मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
6.004.08a nū no̍ agne 'vṛ̱kebhi̍ḥ sva̱sti veṣi̍ rā̱yaḥ pa̱thibhi̱ḥ parṣy aṁha̍ḥ |
6.004.08c tā sū̱ribhyo̍ gṛṇa̱te rā̍si su̱mnam made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||



6.005.01a हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा॑न॒मद्रो॑घवाचं म॒तिभि॒र्यवि॑ष्ठम् ।
6.005.01c य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे॑ता वि॒श्ववा॑राणि पुरु॒वारो॑ अ॒ध्रुक् ॥
6.005.01a hu̱ve va̍ḥ sū̱nuṁ saha̍so̱ yuvā̍na̱m adro̍ghavācam ma̱tibhi̱r yavi̍ṣṭham |
6.005.01c ya inva̍ti̱ dravi̍ṇāni̱ prace̍tā vi̱śvavā̍rāṇi puru̱vāro̍ a̱dhruk ||

6.005.02a त्वे वसू॑नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः ।
6.005.02c क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्त्सं सौभ॑गानि दधि॒रे पा॑व॒के ॥
6.005.02a tve vasū̍ni purvaṇīka hotar do̱ṣā vasto̱r eri̍re ya̱jñiyā̍saḥ |
6.005.02c kṣāme̍va̱ viśvā̱ bhuva̍nāni̱ yasmi̱n saṁ saubha̍gāni dadhi̱re pā̍va̱ke ||

6.005.03a त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा॑ र॒थीर॑भवो॒ वार्या॑णाम् ।
6.005.03c अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या॑नु॒षग्जा॑तवेदो॒ वसू॑नि ॥
6.005.03a tvaṁ vi̱kṣu pra̱diva̍ḥ sīda ā̱su kratvā̍ ra̱thīr a̍bhavo̱ vāryā̍ṇām |
6.005.03c ata̍ inoṣi vidha̱te ci̍kitvo̱ vy ā̍nu̱ṣag jā̍tavedo̱ vasū̍ni ||

6.005.04a यो नः॒ सनु॑त्यो अभि॒दास॑दग्ने॒ यो अन्त॑रो मित्रमहो वनु॒ष्यात् ।
6.005.04c तम॒जरे॑भि॒र्वृष॑भि॒स्तव॒ स्वैस्तपा॑ तपिष्ठ॒ तप॑सा॒ तप॑स्वान् ॥
6.005.04a yo na̱ḥ sanu̍tyo abhi̱dāsa̍d agne̱ yo anta̍ro mitramaho vanu̱ṣyāt |
6.005.04c tam a̱jare̍bhi̱r vṛṣa̍bhi̱s tava̱ svais tapā̍ tapiṣṭha̱ tapa̍sā̱ tapa̍svān ||

6.005.05a यस्ते॑ य॒ज्ञेन॑ स॒मिधा॒ य उ॒क्थैर॒र्केभिः॑ सूनो सहसो॒ ददा॑शत् ।
6.005.05c स मर्त्ये॑ष्वमृत॒ प्रचे॑ता रा॒या द्यु॒म्नेन॒ श्रव॑सा॒ वि भा॑ति ॥
6.005.05a yas te̍ ya̱jñena̍ sa̱midhā̱ ya u̱kthair a̱rkebhi̍ḥ sūno sahaso̱ dadā̍śat |
6.005.05c sa martye̍ṣv amṛta̱ prace̍tā rā̱yā dyu̱mnena̱ śrava̍sā̱ vi bhā̍ti ||

6.005.06a स तत्कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो॑ बाधस्व॒ सह॑सा॒ सह॑स्वान् ।
6.005.06c यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो॑भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑ ॥
6.005.06a sa tat kṛ̍dhīṣi̱tas tūya̍m agne̱ spṛdho̍ bādhasva̱ saha̍sā̱ saha̍svān |
6.005.06c yac cha̱syase̱ dyubhi̍r a̱kto vaco̍bhi̱s taj ju̍ṣasva jari̱tur ghoṣi̱ manma̍ ||

6.005.07a अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती अ॒श्याम॑ र॒यिं र॑यिवः सु॒वीर॑म् ।
6.005.07c अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ॥
6.005.07a a̱śyāma̱ taṁ kāma̍m agne̱ tavo̱tī a̱śyāma̍ ra̱yiṁ ra̍yivaḥ su̱vīra̍m |
6.005.07c a̱śyāma̱ vāja̍m a̱bhi vā̱jaya̍nto̱ 'śyāma̍ dyu̱mnam a̍jarā̱jara̍ṁ te ||



6.006.01a प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा॑ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा॑नः ।
6.006.01c वृ॒श्चद्व॑नं कृ॒ष्णया॑मं॒ रुश॑न्तं वी॒ती होता॑रं दि॒व्यं जि॑गाति ॥
6.006.01a pra navya̍sā̱ saha̍saḥ sū̱num acchā̍ ya̱jñena̍ gā̱tum ava̍ i̱cchamā̍naḥ |
6.006.01c vṛ̱ścadva̍naṁ kṛ̱ṣṇayā̍ma̱ṁ ruśa̍ntaṁ vī̱tī hotā̍raṁ di̱vyaṁ ji̍gāti ||

6.006.02a स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः ।
6.006.02c यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ॥
6.006.02a sa śvi̍tā̱nas ta̍nya̱tū ro̍cana̱sthā a̱jare̍bhi̱r nāna̍dadbhi̱r yavi̍ṣṭhaḥ |
6.006.02c yaḥ pā̍va̱kaḥ pu̍ru̱tama̍ḥ pu̱rūṇi̍ pṛ̱thūny a̱gnir a̍nu̱yāti̱ bharva̍n ||

6.006.03a वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः शुचे॒ शुच॑यश्चरन्ति ।
6.006.03c तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनन्ति धृष॒ता रु॒जन्तः॑ ॥
6.006.03a vi te̱ viṣva̱g vāta̍jūtāso agne̱ bhāmā̍saḥ śuce̱ śuca̍yaś caranti |
6.006.03c tu̱vi̱mra̱kṣāso̍ di̱vyā nava̍gvā̱ vanā̍ vananti dhṛṣa̱tā ru̱janta̍ḥ ||

6.006.04a ये ते॑ शु॒क्रासः॒ शुच॑यः शुचिष्मः॒ क्षां वप॑न्ति॒ विषि॑तासो॒ अश्वाः॑ ।
6.006.04c अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा॑ति या॒तय॑मानो॒ अधि॒ सानु॒ पृश्नेः॑ ॥
6.006.04a ye te̍ śu̱krāsa̱ḥ śuca̍yaḥ śuciṣma̱ḥ kṣāṁ vapa̍nti̱ viṣi̍tāso̱ aśvā̍ḥ |
6.006.04c adha̍ bhra̱mas ta̍ urvi̱yā vi bhā̍ti yā̱taya̍māno̱ adhi̱ sānu̱ pṛśne̍ḥ ||

6.006.05a अध॑ जि॒ह्वा पा॑पतीति॒ प्र वृष्णो॑ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना ।
6.006.05c शूर॑स्येव॒ प्रसि॑तिः क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना॑नि ॥
6.006.05a adha̍ ji̱hvā pā̍patīti̱ pra vṛṣṇo̍ goṣu̱yudho̱ nāśani̍ḥ sṛjā̱nā |
6.006.05c śūra̍syeva̱ prasi̍tiḥ kṣā̱tir a̱gner du̱rvartu̍r bhī̱mo da̍yate̱ vanā̍ni ||

6.006.06a आ भा॒नुना॒ पार्थि॑वानि॒ ज्रयां॑सि म॒हस्तो॒दस्य॑ धृष॒ता त॑तन्थ ।
6.006.06c स बा॑ध॒स्वाप॑ भ॒या सहो॑भिः॒ स्पृधो॑ वनु॒ष्यन्व॒नुषो॒ नि जू॑र्व ॥
6.006.06a ā bhā̱nunā̱ pārthi̍vāni̱ jrayā̍ṁsi ma̱has to̱dasya̍ dhṛṣa̱tā ta̍tantha |
6.006.06c sa bā̍dha̱svāpa̍ bha̱yā saho̍bhi̱ḥ spṛdho̍ vanu̱ṣyan va̱nuṣo̱ ni jū̍rva ||

6.006.07a स चि॑त्र चि॒त्रं चि॒तय॑न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् ।
6.006.07c च॒न्द्रं र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ॥
6.006.07a sa ci̍tra ci̱traṁ ci̱taya̍ntam a̱sme citra̍kṣatra ci̱trata̍maṁ vayo̱dhām |
6.006.07c ca̱ndraṁ ra̱yim pu̍ru̱vīra̍m bṛ̱hanta̱ṁ candra̍ ca̱ndrābhi̍r gṛṇa̱te yu̍vasva ||



6.007.01a मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् ।
6.007.01c क॒विं स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥
6.007.01a mū̱rdhāna̍ṁ di̱vo a̍ra̱tim pṛ̍thi̱vyā vai̍śvāna̱ram ṛ̱ta ā jā̱tam a̱gnim |
6.007.01c ka̱viṁ sa̱mrāja̱m ati̍thi̱ṁ janā̍nām ā̱sann ā pātra̍ṁ janayanta de̱vāḥ ||

6.007.02a नाभिं॑ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा॑हा॒वम॒भि सं न॑वन्त ।
6.007.02c वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां॑ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ॥
6.007.02a nābhi̍ṁ ya̱jñānā̱ṁ sada̍naṁ rayī̱ṇām ma̱hām ā̍hā̱vam a̱bhi saṁ na̍vanta |
6.007.02c vai̱śvā̱na̱raṁ ra̱thya̍m adhva̱rāṇā̍ṁ ya̱jñasya̍ ke̱tuṁ ja̍nayanta de̱vāḥ ||

6.007.03a त्वद्विप्रो॑ जायते वा॒ज्य॑ग्ने॒ त्वद्वी॒रासो॑ अभिमाति॒षाहः॑ ।
6.007.03c वैश्वा॑नर॒ त्वम॒स्मासु॑ धेहि॒ वसू॑नि राजन्त्स्पृह॒याय्या॑णि ॥
6.007.03a tvad vipro̍ jāyate vā̱jy a̍gne̱ tvad vī̱rāso̍ abhimāti̱ṣāha̍ḥ |
6.007.03c vaiśvā̍nara̱ tvam a̱smāsu̍ dhehi̱ vasū̍ni rājan spṛha̱yāyyā̍ṇi ||

6.007.04a त्वां विश्वे॑ अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा अ॒भि सं न॑वन्ते ।
6.007.04c तव॒ क्रतु॑भिरमृत॒त्वमा॑य॒न्वैश्वा॑नर॒ यत्पि॒त्रोरदी॑देः ॥
6.007.04a tvāṁ viśve̍ amṛta̱ jāya̍māna̱ṁ śiśu̱ṁ na de̱vā a̱bhi saṁ na̍vante |
6.007.04c tava̱ kratu̍bhir amṛta̱tvam ā̍ya̱n vaiśvā̍nara̱ yat pi̱tror adī̍deḥ ||

6.007.05a वैश्वा॑नर॒ तव॒ तानि॑ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष ।
6.007.05c यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽवि॑न्दः के॒तुं व॒युने॒ष्वह्ना॑म् ॥
6.007.05a vaiśvā̍nara̱ tava̱ tāni̍ vra̱tāni̍ ma̱hāny a̍gne̱ naki̱r ā da̍dharṣa |
6.007.05c yaj jāya̍mānaḥ pi̱tror u̱pasthe 'vi̍ndaḥ ke̱tuṁ va̱yune̱ṣv ahnā̍m ||

6.007.06a वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू॑नि दि॒वो अ॒मृत॑स्य के॒तुना॑ ।
6.007.06c तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑ ॥
6.007.06a vai̱śvā̱na̱rasya̱ vimi̍tāni̱ cakṣa̍sā̱ sānū̍ni di̱vo a̱mṛta̍sya ke̱tunā̍ |
6.007.06c tasyed u̱ viśvā̱ bhuva̱nādhi̍ mū̱rdhani̍ va̱yā i̍va ruruhuḥ sa̱pta vi̱sruha̍ḥ ||

6.007.07a वि यो रजां॒स्यमि॑मीत सु॒क्रतु॑र्वैश्वान॒रो वि दि॒वो रो॑च॒ना क॒विः ।
6.007.07c परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थेऽद॑ब्धो गो॒पा अ॒मृत॑स्य रक्षि॒ता ॥
6.007.07a vi yo rajā̱ṁsy ami̍mīta su̱kratu̍r vaiśvāna̱ro vi di̱vo ro̍ca̱nā ka̱viḥ |
6.007.07c pari̱ yo viśvā̱ bhuva̍nāni papra̱the 'da̍bdho go̱pā a̱mṛta̍sya rakṣi̱tā ||



6.008.01a पृ॒क्षस्य॒ वृष्णो॑ अरु॒षस्य॒ नू सहः॒ प्र नु वो॑चं वि॒दथा॑ जा॒तवे॑दसः ।
6.008.01c वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचिः॒ सोम॑ इव पवते॒ चारु॑र॒ग्नये॑ ॥
6.008.01a pṛ̱kṣasya̱ vṛṣṇo̍ aru̱ṣasya̱ nū saha̱ḥ pra nu vo̍caṁ vi̱dathā̍ jā̱tave̍dasaḥ |
6.008.01c vai̱śvā̱na̱rāya̍ ma̱tir navya̍sī̱ śuci̱ḥ soma̍ iva pavate̱ cāru̍r a̱gnaye̍ ||

6.008.02a स जाय॑मानः पर॒मे व्यो॑मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा अ॑रक्षत ।
6.008.02c व्य१॒॑न्तरि॑क्षममिमीत सु॒क्रतु॑र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ॥
6.008.02a sa jāya̍mānaḥ para̱me vyo̍mani vra̱tāny a̱gnir vra̍ta̱pā a̍rakṣata |
6.008.02c vy a1̱̍ntari̍kṣam amimīta su̱kratu̍r vaiśvāna̱ro ma̍hi̱nā nāka̍m aspṛśat ||

6.008.03a व्य॑स्तभ्ना॒द्रोद॑सी मि॒त्रो अद्भु॑तोऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑ ।
6.008.03c वि चर्म॑णीव धि॒षणे॑ अवर्तयद्वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्य॑म् ॥
6.008.03a vy a̍stabhnā̱d roda̍sī mi̱tro adbhu̍to 'nta̱rvāva̍d akṛṇo̱j jyoti̍ṣā̱ tama̍ḥ |
6.008.03c vi carma̍ṇīva dhi̱ṣaṇe̍ avartayad vaiśvāna̱ro viśva̍m adhatta̱ vṛṣṇya̍m ||

6.008.04a अ॒पामु॒पस्थे॑ महि॒षा अ॑गृभ्णत॒ विशो॒ राजा॑न॒मुप॑ तस्थुर्ऋ॒ग्मिय॑म् ।
6.008.04c आ दू॒तो अ॒ग्निम॑भरद्वि॒वस्व॑तो वैश्वान॒रं मा॑त॒रिश्वा॑ परा॒वतः॑ ॥
6.008.04a a̱pām u̱pasthe̍ mahi̱ṣā a̍gṛbhṇata̱ viśo̱ rājā̍na̱m upa̍ tasthur ṛ̱gmiya̍m |
6.008.04c ā dū̱to a̱gnim a̍bharad vi̱vasva̍to vaiśvāna̱ram mā̍ta̱riśvā̍ parā̱vata̍ḥ ||

6.008.05a यु॒गेयु॑गे विद॒थ्यं॑ गृ॒णद्भ्योऽग्ने॑ र॒यिं य॒शसं॑ धेहि॒ नव्य॑सीम् ।
6.008.05c प॒व्येव॑ राजन्न॒घशं॑समजर नी॒चा नि वृ॑श्च व॒निनं॒ न तेज॑सा ॥
6.008.05a yu̱ge-yu̍ge vida̱thya̍ṁ gṛ̱ṇadbhyo 'gne̍ ra̱yiṁ ya̱śasa̍ṁ dhehi̱ navya̍sīm |
6.008.05c pa̱vyeva̍ rājann a̱ghaśa̍ṁsam ajara nī̱cā ni vṛ̍śca va̱nina̱ṁ na teja̍sā ||

6.008.06a अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याना॑मि क्ष॒त्रम॒जरं॑ सु॒वीर्य॑म् ।
6.008.06c व॒यं ज॑येम श॒तिनं॑ सह॒स्रिणं॒ वैश्वा॑नर॒ वाज॑मग्ने॒ तवो॒तिभिः॑ ॥
6.008.06a a̱smāka̍m agne ma̱ghava̍tsu dhāra̱yānā̍mi kṣa̱tram a̱jara̍ṁ su̱vīrya̍m |
6.008.06c va̱yaṁ ja̍yema śa̱tina̍ṁ saha̱sriṇa̱ṁ vaiśvā̍nara̱ vāja̍m agne̱ tavo̱tibhi̍ḥ ||

6.008.07a अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ऽस्माकं॑ पाहि त्रिषधस्थ सू॒रीन् ।
6.008.07c रक्षा॑ च नो द॒दुषां॒ शर्धो॑ अग्ने॒ वैश्वा॑नर॒ प्र च॑ तारीः॒ स्तवा॑नः ॥
6.008.07a ada̍bdhebhi̱s tava̍ go̱pābhi̍r iṣṭe̱ 'smāka̍m pāhi triṣadhastha sū̱rīn |
6.008.07c rakṣā̍ ca no da̱duṣā̱ṁ śardho̍ agne̱ vaiśvā̍nara̱ pra ca̍ tārī̱ḥ stavā̍naḥ ||



6.009.01a अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑ ।
6.009.01c वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥
6.009.01a aha̍ś ca kṛ̱ṣṇam aha̱r arju̍naṁ ca̱ vi va̍rtete̱ raja̍sī ve̱dyābhi̍ḥ |
6.009.01c vai̱śvā̱na̱ro jāya̍māno̱ na rājāvā̍tira̱j jyoti̍ṣā̱gnis tamā̍ṁsi ||

6.009.02a नाहं तन्तुं॒ न वि जा॑ना॒म्योतुं॒ न यं वय॑न्ति सम॒रेऽत॑मानाः ।
6.009.02c कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा॑नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ॥
6.009.02a nāhaṁ tantu̱ṁ na vi jā̍nā̱my otu̱ṁ na yaṁ vaya̍nti sama̱re 'ta̍mānāḥ |
6.009.02c kasya̍ svit pu̱tra i̱ha vaktvā̍ni pa̱ro va̍dā̱ty ava̍reṇa pi̱trā ||

6.009.03a स इत्तन्तुं॒ स वि जा॑ना॒त्योतुं॒ स वक्त्वा॑न्यृतु॒था व॑दाति ।
6.009.03c य ईं॒ चिके॑तद॒मृत॑स्य गो॒पा अ॒वश्चर॑न्प॒रो अ॒न्येन॒ पश्य॑न् ॥
6.009.03a sa it tantu̱ṁ sa vi jā̍nā̱ty otu̱ṁ sa vaktvā̍ny ṛtu̱thā va̍dāti |
6.009.03c ya ī̱ṁ cike̍tad a̱mṛta̍sya go̱pā a̱vaś cara̍n pa̱ro a̱nyena̱ paśya̍n ||

6.009.04a अ॒यं होता॑ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये॑षु ।
6.009.04c अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॒॑ वर्ध॑मानः ॥
6.009.04a a̱yaṁ hotā̍ pratha̱maḥ paśya̍te̱mam i̱daṁ jyoti̍r a̱mṛta̱m martye̍ṣu |
6.009.04c a̱yaṁ sa ja̍jñe dhru̱va ā niṣa̱tto 'ma̍rtyas ta̱nvā̱3̱̍ vardha̍mānaḥ ||

6.009.05a ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः ।
6.009.05c विश्वे॑ दे॒वाः सम॑नसः॒ सके॑ता॒ एकं॒ क्रतु॑म॒भि वि य॑न्ति सा॒धु ॥
6.009.05a dhru̱vaṁ jyoti̱r nihi̍taṁ dṛ̱śaye̱ kam mano̱ javi̍ṣṭham pa̱taya̍tsv a̱ntaḥ |
6.009.05c viśve̍ de̱vāḥ sama̍nasa̱ḥ sake̍tā̱ eka̱ṁ kratu̍m a̱bhi vi ya̍nti sā̱dhu ||

6.009.06a वि मे॒ कर्णा॑ पतयतो॒ वि चक्षु॒र्वी॒३॒॑दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् ।
6.009.06c वि मे॒ मन॑श्चरति दू॒रआ॑धीः॒ किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ॥
6.009.06a vi me̱ karṇā̍ patayato̱ vi cakṣu̱r vī̱3̱̍daṁ jyoti̱r hṛda̍ya̱ āhi̍ta̱ṁ yat |
6.009.06c vi me̱ mana̍ś carati dū̱raā̍dhī̱ḥ kiṁ svi̍d va̱kṣyāmi̱ kim u̱ nū ma̍niṣye ||

6.009.07a विश्वे॑ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांस॑म् ।
6.009.07c वै॒श्वा॒न॒रो॑ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये॑ नः ॥
6.009.07a viśve̍ de̱vā a̍namasyan bhiyā̱nās tvām a̍gne̱ tama̍si tasthi̱vāṁsa̍m |
6.009.07c vai̱śvā̱na̱ro̍ 'vatū̱taye̱ no 'ma̍rtyo 'vatū̱taye̍ naḥ ||



6.010.01a पु॒रो वो॑ म॒न्द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे अ॒ग्निम॑ध्व॒रे द॑धिध्वम् ।
6.010.01c पु॒र उ॒क्थेभिः॒ स हि नो॑ वि॒भावा॑ स्वध्व॒रा क॑रति जा॒तवे॑दाः ॥
6.010.01a pu̱ro vo̍ ma̱ndraṁ di̱vyaṁ su̍vṛ̱ktim pra̍ya̱ti ya̱jñe a̱gnim a̍dhva̱re da̍dhidhvam |
6.010.01c pu̱ra u̱kthebhi̱ḥ sa hi no̍ vi̱bhāvā̍ svadhva̱rā ka̍rati jā̱tave̍dāḥ ||

6.010.02a तमु॑ द्युमः पुर्वणीक होत॒रग्ने॑ अ॒ग्निभि॒र्मनु॑ष इधा॒नः ।
6.010.02c स्तोमं॒ यम॑स्मै म॒मते॑व शू॒षं घृ॒तं न शुचि॑ म॒तयः॑ पवन्ते ॥
6.010.02a tam u̍ dyumaḥ purvaṇīka hota̱r agne̍ a̱gnibhi̱r manu̍ṣa idhā̱naḥ |
6.010.02c stoma̱ṁ yam a̍smai ma̱mate̍va śū̱ṣaṁ ghṛ̱taṁ na śuci̍ ma̱taya̍ḥ pavante ||

6.010.03a पी॒पाय॒ स श्रव॑सा॒ मर्त्ये॑षु॒ यो अ॒ग्नये॑ द॒दाश॒ विप्र॑ उ॒क्थैः ।
6.010.03c चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो॑चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ॥
6.010.03a pī̱pāya̱ sa śrava̍sā̱ martye̍ṣu̱ yo a̱gnaye̍ da̱dāśa̱ vipra̍ u̱kthaiḥ |
6.010.03c ci̱trābhi̱s tam ū̱tibhi̍ś ci̱traśo̍cir vra̱jasya̍ sā̱tā goma̍to dadhāti ||

6.010.04a आ यः प॒प्रौ जाय॑मान उ॒र्वी दू॑रे॒दृशा॑ भा॒सा कृ॒ष्णाध्वा॑ ।
6.010.04c अध॑ ब॒हु चि॒त्तम॒ ऊर्म्या॑यास्ति॒रः शो॒चिषा॑ ददृशे पाव॒कः ॥
6.010.04a ā yaḥ pa̱prau jāya̍māna u̱rvī dū̍re̱dṛśā̍ bhā̱sā kṛ̱ṣṇādhvā̍ |
6.010.04c adha̍ ba̱hu ci̱t tama̱ ūrmyā̍yās ti̱raḥ śo̱ciṣā̍ dadṛśe pāva̱kaḥ ||

6.010.05a नू न॑श्चि॒त्रं पु॑रु॒वाजा॑भिरू॒ती अग्ने॑ र॒यिं म॒घव॑द्भ्यश्च धेहि ।
6.010.05c ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान्त्सु॒वीर्ये॑भिश्चा॒भि सन्ति॒ जना॑न् ॥
6.010.05a nū na̍ś ci̱tram pu̍ru̱vājā̍bhir ū̱tī agne̍ ra̱yim ma̱ghava̍dbhyaś ca dhehi |
6.010.05c ye rādha̍sā̱ śrava̍sā̱ cāty a̱nyān su̱vīrye̍bhiś cā̱bhi santi̱ janā̍n ||

6.010.06a इ॒मं य॒ज्ञं चनो॑ धा अग्न उ॒शन्यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् ।
6.010.06c भ॒रद्वा॑जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ॥
6.010.06a i̱maṁ ya̱jñaṁ cano̍ dhā agna u̱śan yaṁ ta̍ āsā̱no ju̍hu̱te ha̱viṣmā̍n |
6.010.06c bha̱radvā̍jeṣu dadhiṣe suvṛ̱ktim avī̱r vāja̍sya̱ gadhya̍sya sā̱tau ||

6.010.07a वि द्वेषां॑सीनु॒हि व॒र्धयेळां॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
6.010.07a vi dveṣā̍ṁsīnu̱hi va̱rdhayeḻā̱m made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||



6.011.01a यज॑स्व होतरिषि॒तो यजी॑या॒नग्ने॒ बाधो॑ म॒रुतां॒ न प्रयु॑क्ति ।
6.011.01c आ नो॑ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा॑ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ॥
6.011.01a yaja̍sva hotar iṣi̱to yajī̍yā̱n agne̱ bādho̍ ma̱rutā̱ṁ na prayu̍kti |
6.011.01c ā no̍ mi̱trāvaru̍ṇā̱ nāsa̍tyā̱ dyāvā̍ ho̱trāya̍ pṛthi̱vī va̍vṛtyāḥ ||

6.011.02a त्वं होता॑ म॒न्द्रत॑मो नो अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये॑षु ।
6.011.02c पा॒व॒कया॑ जु॒ह्वा॒३॒॑ वह्नि॑रा॒साग्ने॒ यज॑स्व त॒न्वं१॒॑ तव॒ स्वाम् ॥
6.011.02a tvaṁ hotā̍ ma̱ndrata̍mo no a̱dhrug a̱ntar de̱vo vi̱dathā̱ martye̍ṣu |
6.011.02c pā̱va̱kayā̍ ju̱hvā̱3̱̍ vahni̍r ā̱sāgne̱ yaja̍sva ta̱nva1̱̍ṁ tava̱ svām ||

6.011.03a धन्या॑ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै ।
6.011.03c वेपि॑ष्ठो॒ अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ॥
6.011.03a dhanyā̍ ci̱d dhi tve dhi̱ṣaṇā̱ vaṣṭi̱ pra de̱vāñ janma̍ gṛṇa̱te yaja̍dhyai |
6.011.03c vepi̍ṣṭho̱ aṅgi̍rasā̱ṁ yad dha̱ vipro̱ madhu̍ ccha̱ndo bhana̍ti re̱bha i̱ṣṭau ||

6.011.04a अदि॑द्युत॒त्स्वपा॑को वि॒भावाग्ने॒ यज॑स्व॒ रोद॑सी उरू॒ची ।
6.011.04c आ॒युं न यं नम॑सा रा॒तह॑व्या अ॒ञ्जन्ति॑ सुप्र॒यसं॒ पञ्च॒ जनाः॑ ॥
6.011.04a adi̍dyuta̱t sv apā̍ko vi̱bhāvāgne̱ yaja̍sva̱ roda̍sī urū̱cī |
6.011.04c ā̱yuṁ na yaṁ nama̍sā rā̱taha̍vyā a̱ñjanti̍ supra̱yasa̱m pañca̱ janā̍ḥ ||

6.011.05a वृ॒ञ्जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः ।
6.011.05c अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या अश्रा॑यि य॒ज्ञः सूर्ये॒ न चक्षुः॑ ॥
6.011.05a vṛ̱ñje ha̱ yan nama̍sā ba̱rhir a̱gnāv ayā̍mi̱ srug ghṛ̱tava̍tī suvṛ̱ktiḥ |
6.011.05c amya̍kṣi̱ sadma̱ sada̍ne pṛthi̱vyā aśrā̍yi ya̱jñaḥ sūrye̱ na cakṣu̍ḥ ||

6.011.06a द॒श॒स्या नः॑ पुर्वणीक होतर्दे॒वेभि॑रग्ने अ॒ग्निभि॑रिधा॒नः ।
6.011.06c रा॒यः सू॑नो सहसो वावसा॒ना अति॑ स्रसेम वृ॒जनं॒ नांहः॑ ॥
6.011.06a da̱śa̱syā na̍ḥ purvaṇīka hotar de̱vebhi̍r agne a̱gnibhi̍r idhā̱naḥ |
6.011.06c rā̱yaḥ sū̍no sahaso vāvasā̱nā ati̍ srasema vṛ̱jana̱ṁ nāṁha̍ḥ ||



6.012.01a मध्ये॒ होता॑ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै ।
6.012.01c अ॒यं स सू॒नुः सह॑स ऋ॒तावा॑ दू॒रात्सूर्यो॒ न शो॒चिषा॑ ततान ॥
6.012.01a madhye̱ hotā̍ duro̱ṇe ba̱rhiṣo̱ rāḻ a̱gnis to̱dasya̱ roda̍sī̱ yaja̍dhyai |
6.012.01c a̱yaṁ sa sū̱nuḥ saha̍sa ṛ̱tāvā̍ dū̱rāt sūryo̱ na śo̱ciṣā̍ tatāna ||

6.012.02a आ यस्मि॒न्त्वे स्वपा॑के यजत्र॒ यक्ष॑द्राजन्त्स॒र्वता॑तेव॒ नु द्यौः ।
6.012.02c त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो॑ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ॥
6.012.02a ā yasmi̱n tve sv apā̍ke yajatra̱ yakṣa̍d rājan sa̱rvatā̍teva̱ nu dyauḥ |
6.012.02c tri̱ṣa̱dhastha̍s tata̱ruṣo̱ na jaṁho̍ ha̱vyā ma̱ghāni̱ mānu̍ṣā̱ yaja̍dhyai ||

6.012.03a तेजि॑ष्ठा॒ यस्या॑र॒तिर्व॑ने॒राट् तो॒दो अध्व॒न्न वृ॑धसा॒नो अ॑द्यौत् ।
6.012.03c अ॒द्रो॒घो न द्र॑वि॒ता चे॑तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ॥
6.012.03a teji̍ṣṭhā̱ yasyā̍ra̱tir va̍ne̱rāṭ to̱do adhva̱n na vṛ̍dhasā̱no a̍dyaut |
6.012.03c a̱dro̱gho na dra̍vi̱tā ce̍tati̱ tmann ama̍rtyo 'va̱rtra oṣa̍dhīṣu ||

6.012.04a सास्माके॑भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः ।
6.012.04c द्र्व॑न्नो व॒न्वन्क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः ॥
6.012.04a sāsmāke̍bhir e̱tarī̱ na śū̱ṣair a̱gniḥ ṣṭa̍ve̱ dama̱ ā jā̱tave̍dāḥ |
6.012.04c drva̍nno va̱nvan kratvā̱ nārvo̱sraḥ pi̱teva̍ jāra̱yāyi̍ ya̱jñaiḥ ||

6.012.05a अध॑ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत्तक्ष॑दनु॒याति॑ पृ॒थ्वीम् ।
6.012.05c स॒द्यो यः स्य॒न्द्रो विषि॑तो॒ धवी॑यानृ॒णो न ता॒युरति॒ धन्वा॑ राट् ॥
6.012.05a adha̍ smāsya panayanti̱ bhāso̱ vṛthā̱ yat takṣa̍d anu̱yāti̍ pṛ̱thvīm |
6.012.05c sa̱dyo yaḥ sya̱ndro viṣi̍to̱ dhavī̍yān ṛ̱ṇo na tā̱yur ati̱ dhanvā̍ rāṭ ||

6.012.06a स त्वं नो॑ अर्व॒न्निदा॑या॒ विश्वे॑भिरग्ने अ॒ग्निभि॑रिधा॒नः ।
6.012.06c वेषि॑ रा॒यो वि या॑सि दु॒च्छुना॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
6.012.06a sa tvaṁ no̍ arva̱n nidā̍yā̱ viśve̍bhir agne a̱gnibhi̍r idhā̱naḥ |
6.012.06c veṣi̍ rā̱yo vi yā̍si du̱cchunā̱ made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||



6.013.01a त्वद्विश्वा॑ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य॑न्ति व॒निनो॒ न व॒याः ।
6.013.01c श्रु॒ष्टी र॒यिर्वाजो॑ वृत्र॒तूर्ये॑ दि॒वो वृ॒ष्टिरीड्यो॑ री॒तिर॒पाम् ॥
6.013.01a tvad viśvā̍ subhaga̱ saubha̍gā̱ny agne̱ vi ya̍nti va̱nino̱ na va̱yāḥ |
6.013.01c śru̱ṣṭī ra̱yir vājo̍ vṛtra̱tūrye̍ di̱vo vṛ̱ṣṭir īḍyo̍ rī̱tir a̱pām ||

6.013.02a त्वं भगो॑ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः ।
6.013.02c अग्ने॑ मि॒त्रो न बृ॑ह॒त ऋ॒तस्यासि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरेः॑ ॥
6.013.02a tvam bhago̍ na̱ ā hi ratna̍m i̱ṣe pari̍jmeva kṣayasi da̱smava̍rcāḥ |
6.013.02c agne̍ mi̱tro na bṛ̍ha̱ta ṛ̱tasyāsi̍ kṣa̱ttā vā̱masya̍ deva̱ bhūre̍ḥ ||

6.013.03a स सत्प॑तिः॒ शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज॑म् ।
6.013.03c यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ॥
6.013.03a sa satpa̍ti̱ḥ śava̍sā hanti vṛ̱tram agne̱ vipro̱ vi pa̱ṇer bha̍rti̱ vāja̍m |
6.013.03c yaṁ tvam pra̍ceta ṛtajāta rā̱yā sa̱joṣā̱ naptrā̱pāṁ hi̱noṣi̍ ||

6.013.04a यस्ते॑ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् ।
6.013.04c विश्वं॒ स दे॑व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्यं१॒॑ पत्य॑ते वस॒व्यैः॑ ॥
6.013.04a yas te̍ sūno sahaso gī̱rbhir u̱kthair ya̱jñair marto̱ niśi̍tiṁ ve̱dyāna̍ṭ |
6.013.04c viśva̱ṁ sa de̍va̱ prati̱ vāra̍m agne dha̱tte dhā̱nya1̱̍m patya̍te vasa̱vyai̍ḥ ||

6.013.05a ता नृभ्य॒ आ सौ॑श्रव॒सा सु॒वीराग्ने॑ सूनो सहसः पु॒ष्यसे॑ धाः ।
6.013.05c कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका॑या॒रये॒ जसु॑रये ॥
6.013.05a tā nṛbhya̱ ā sau̍śrava̱sā su̱vīrāgne̍ sūno sahasaḥ pu̱ṣyase̍ dhāḥ |
6.013.05c kṛ̱ṇoṣi̱ yac chava̍sā̱ bhūri̍ pa̱śvo vayo̱ vṛkā̍yā̱raye̱ jasu̍raye ||

6.013.06a व॒द्मा सू॑नो सहसो नो॒ विहा॑या॒ अग्ने॑ तो॒कं तन॑यं वा॒जि नो॑ दाः ।
6.013.06c विश्वा॑भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
6.013.06a va̱dmā sū̍no sahaso no̱ vihā̍yā̱ agne̍ to̱kaṁ tana̍yaṁ vā̱ji no̍ dāḥ |
6.013.06c viśvā̍bhir gī̱rbhir a̱bhi pū̱rtim a̍śyā̱m made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||



6.014.01a अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं॑ जु॒जोष॑ धी॒तिभिः॑ ।
6.014.01c भस॒न्नु ष प्र पू॒र्व्य इषं॑ वुरी॒ताव॑से ॥
6.014.01a a̱gnā yo martyo̱ duvo̱ dhiya̍ṁ ju̱joṣa̍ dhī̱tibhi̍ḥ |
6.014.01c bhasa̱n nu ṣa pra pū̱rvya iṣa̍ṁ vurī̱tāva̍se ||

6.014.02a अ॒ग्निरिद्धि प्रचे॑ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑ ।
6.014.02c अ॒ग्निं होता॑रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ॥
6.014.02a a̱gnir id dhi prace̍tā a̱gnir ve̱dhasta̍ma̱ ṛṣi̍ḥ |
6.014.02c a̱gniṁ hotā̍ram īḻate ya̱jñeṣu̱ manu̍ṣo̱ viśa̍ḥ ||

6.014.03a नाना॒ ह्य१॒॑ग्नेऽव॑से॒ स्पर्ध॑न्ते॒ रायो॑ अ॒र्यः ।
6.014.03c तूर्व॑न्तो॒ दस्यु॑मा॒यवो॑ व्र॒तैः सीक्ष॑न्तो अव्र॒तम् ॥
6.014.03a nānā̱ hy a1̱̍gne 'va̍se̱ spardha̍nte̱ rāyo̍ a̱ryaḥ |
6.014.03c tūrva̍nto̱ dasyu̍m ā̱yavo̍ vra̱taiḥ sīkṣa̍nto avra̱tam ||

6.014.04a अ॒ग्निर॒प्सामृ॑ती॒षहं॑ वी॒रं द॑दाति॒ सत्प॑तिम् ।
6.014.04c यस्य॒ त्रस॑न्ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ॥
6.014.04a a̱gnir a̱psām ṛ̍tī̱ṣaha̍ṁ vī̱raṁ da̍dāti̱ satpa̍tim |
6.014.04c yasya̱ trasa̍nti̱ śava̍saḥ sa̱ṁcakṣi̱ śatra̍vo bhi̱yā ||

6.014.05a अ॒ग्निर्हि वि॒द्मना॑ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ ।
6.014.05c स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ॥
6.014.05a a̱gnir hi vi̱dmanā̍ ni̱do de̱vo marta̍m uru̱ṣyati̍ |
6.014.05c sa̱hāvā̱ yasyāvṛ̍to ra̱yir vāje̱ṣv avṛ̍taḥ ||

6.014.06a अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः ।
6.014.06c वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥
6.014.06a acchā̍ no mitramaho deva de̱vān agne̱ voca̍ḥ suma̱tiṁ roda̍syoḥ |
6.014.06c vī̱hi sva̱stiṁ su̍kṣi̱tiṁ di̱vo nṝn dvi̱ṣo aṁhā̍ṁsi duri̱tā ta̍rema̱ tā ta̍rema̱ tavāva̍sā tarema ||



6.015.01a इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा॑सां वि॒शां पति॑मृञ्जसे गि॒रा ।
6.015.01c वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ॥
6.015.01a i̱mam ū̱ ṣu vo̱ ati̍thim uṣa̱rbudha̱ṁ viśvā̍sāṁ vi̱śām pati̍m ṛñjase gi̱rā |
6.015.01c vetīd di̱vo ja̱nuṣā̱ kac ci̱d ā śuci̱r jyok ci̍d atti̱ garbho̱ yad acyu̍tam ||

6.015.02a मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो॑चिषम् ।
6.015.02c स त्वं सुप्री॑तो वी॒तह॑व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ॥
6.015.02a mi̱traṁ na yaṁ sudhi̍ta̱m bhṛga̍vo da̱dhur vana̱spatā̱v īḍya̍m ū̱rdhvaśo̍ciṣam |
6.015.02c sa tvaṁ suprī̍to vī̱taha̍vye adbhuta̱ praśa̍stibhir mahayase di̱ve-di̍ve ||

6.015.03a स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू॑र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः ।
6.015.03c रा॒यः सू॑नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह॑व्याय स॒प्रथो॑ भ॒रद्वा॑जाय स॒प्रथः॑ ॥
6.015.03a sa tvaṁ dakṣa̍syāvṛ̱ko vṛ̱dho bhū̍r a̱ryaḥ para̱syānta̍rasya̱ taru̍ṣaḥ |
6.015.03c rā̱yaḥ sū̍no sahaso̱ martye̱ṣv ā cha̱rdir ya̍ccha vī̱taha̍vyāya sa̱pratho̍ bha̱radvā̍jāya sa̱pratha̍ḥ ||

6.015.04a द्यु॒ता॒नं वो॒ अति॑थिं॒ स्व॑र्णरम॒ग्निं होता॑रं॒ मनु॑षः स्वध्व॒रम् ।
6.015.04c विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिं दे॒वमृ॑ञ्जसे ॥
6.015.04a dyu̱tā̱naṁ vo̱ ati̍thi̱ṁ sva̍rṇaram a̱gniṁ hotā̍ra̱m manu̍ṣaḥ svadhva̱ram |
6.015.04c vipra̱ṁ na dyu̱kṣava̍casaṁ suvṛ̱ktibhi̍r havya̱vāha̍m ara̱tiṁ de̱vam ṛ̍ñjase ||

6.015.05a पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑ ।
6.015.05c तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ॥
6.015.05a pā̱va̱kayā̱ yaś ci̱taya̍ntyā kṛ̱pā kṣāma̍n ruru̱ca u̱ṣaso̱ na bhā̱nunā̍ |
6.015.05c tūrva̱n na yāma̱nn eta̍śasya̱ nū raṇa̱ ā yo ghṛ̱ṇe na ta̍tṛṣā̱ṇo a̱jara̍ḥ ||

6.015.06a अ॒ग्निम॑ग्निं वः स॒मिधा॑ दुवस्यत प्रि॒यम्प्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑ ।
6.015.06c उप॑ वो गी॒र्भिर॒मृतं॑ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं॑ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ॥
6.015.06a a̱gnim-a̍gniṁ vaḥ sa̱midhā̍ duvasyata pri̱yam-pri̍yaṁ vo̱ ati̍thiṁ gṛṇī̱ṣaṇi̍ |
6.015.06c upa̍ vo gī̱rbhir a̱mṛta̍ṁ vivāsata de̱vo de̱veṣu̱ vana̍te̱ hi vārya̍ṁ de̱vo de̱veṣu̱ vana̍te̱ hi no̱ duva̍ḥ ||

6.015.07a समि॑द्धम॒ग्निं स॒मिधा॑ गि॒रा गृ॑णे॒ शुचिं॑ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वम् ।
6.015.07c विप्रं॒ होता॑रं पुरु॒वार॑म॒द्रुहं॑ क॒विं सु॒म्नैरी॑महे जा॒तवे॑दसम् ॥
6.015.07a sami̍ddham a̱gniṁ sa̱midhā̍ gi̱rā gṛ̍ṇe̱ śuci̍m pāva̱kam pu̱ro a̍dhva̱re dhru̱vam |
6.015.07c vipra̱ṁ hotā̍ram puru̱vāra̍m a̱druha̍ṁ ka̱viṁ su̱mnair ī̍mahe jā̱tave̍dasam ||

6.015.08a त्वां दू॒तम॑ग्ने अ॒मृतं॑ यु॒गेयु॑गे हव्य॒वाहं॑ दधिरे पा॒युमीड्य॑म् ।
6.015.08c दे॒वास॑श्च॒ मर्ता॑सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे॑दिरे ॥
6.015.08a tvāṁ dū̱tam a̍gne a̱mṛta̍ṁ yu̱ge-yu̍ge havya̱vāha̍ṁ dadhire pā̱yum īḍya̍m |
6.015.08c de̱vāsa̍ś ca̱ martā̍saś ca̱ jāgṛ̍viṁ vi̱bhuṁ vi̱śpati̱ṁ nama̍sā̱ ni ṣe̍dire ||

6.015.09a वि॒भूष॑न्नग्न उ॒भयाँ॒ अनु॑ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी॑यसे ।
6.015.09c यत्ते॑ धी॒तिं सु॑म॒तिमा॑वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू॑थः शि॒वो भ॑व ॥
6.015.09a vi̱bhūṣa̍nn agna u̱bhayā̱m̐ anu̍ vra̱tā dū̱to de̱vānā̱ṁ raja̍sī̱ sam ī̍yase |
6.015.09c yat te̍ dhī̱tiṁ su̍ma̱tim ā̍vṛṇī̱mahe 'dha̍ smā nas tri̱varū̍thaḥ śi̱vo bha̍va ||

6.015.10a तं सु॒प्रती॑कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम ।
6.015.10c स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥
6.015.10a taṁ su̱pratī̍kaṁ su̱dṛśa̱ṁ svañca̱m avi̍dvāṁso vi̱duṣṭa̍raṁ sapema |
6.015.10c sa ya̍kṣa̱d viśvā̍ va̱yunā̍ni vi̱dvān pra ha̱vyam a̱gnir a̱mṛte̍ṣu vocat ||

6.015.11a तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये॑ शूर धी॒तिम् ।
6.015.11c य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ॥
6.015.11a tam a̍gne pāsy u̱ta tam pi̍parṣi̱ yas ta̱ āna̍ṭ ka̱vaye̍ śūra dhī̱tim |
6.015.11c ya̱jñasya̍ vā̱ niśi̍ti̱ṁ vodi̍tiṁ vā̱ tam it pṛ̍ṇakṣi̱ śava̍so̱ta rā̱yā ||

6.015.12a त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् ।
6.015.12c सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ॥
6.015.12a tvam a̍gne vanuṣya̱to ni pā̍hi̱ tvam u̍ naḥ sahasāvann ava̱dyāt |
6.015.12c saṁ tvā̍ dhvasma̱nvad a̱bhy e̍tu̱ pātha̱ḥ saṁ ra̱yiḥ spṛ̍ha̱yāyya̍ḥ saha̱srī ||

6.015.13a अ॒ग्निर्होता॑ गृ॒हप॑तिः॒ स राजा॒ विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः ।
6.015.13c दे॒वाना॑मु॒त यो मर्त्या॑नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा॑ ॥
6.015.13a a̱gnir hotā̍ gṛ̱hapa̍ti̱ḥ sa rājā̱ viśvā̍ veda̱ jani̍mā jā̱tave̍dāḥ |
6.015.13c de̱vānā̍m u̱ta yo martyā̍nā̱ṁ yaji̍ṣṭha̱ḥ sa pra ya̍jatām ṛ̱tāvā̍ ||

6.015.14a अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा॑ ।
6.015.14c ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥
6.015.14a agne̱ yad a̱dya vi̱śo a̍dhvarasya hota̱ḥ pāva̍kaśoce̱ veṣ ṭvaṁ hi yajvā̍ |
6.015.14c ṛ̱tā ya̍jāsi mahi̱nā vi yad bhūr ha̱vyā va̍ha yaviṣṭha̱ yā te̍ a̱dya ||

6.015.15a अ॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा॑ दधीत॒ रोद॑सी॒ यज॑ध्यै ।
6.015.15c अवा॑ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा॑नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥
6.015.15a a̱bhi prayā̍ṁsi̱ sudhi̍tāni̱ hi khyo ni tvā̍ dadhīta̱ roda̍sī̱ yaja̍dhyai |
6.015.15c avā̍ no maghava̱n vāja̍sātā̱v agne̱ viśvā̍ni duri̱tā ta̍rema̱ tā ta̍rema̱ tavāva̍sā tarema ||

6.015.16a अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनि॑म् ।
6.015.16c कु॒ला॒यिनं॑ घृ॒तव॑न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥
6.015.16a agne̱ viśve̍bhiḥ svanīka de̱vair ūrṇā̍vantam pratha̱maḥ sī̍da̱ yoni̍m |
6.015.16c ku̱lā̱yina̍ṁ ghṛ̱tava̍ntaṁ savi̱tre ya̱jñaṁ na̍ya̱ yaja̍mānāya sā̱dhu ||

6.015.17a इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म॑न्थन्ति वे॒धसः॑ ।
6.015.17c यम॑ङ्कू॒यन्त॒मान॑य॒न्नमू॑रं श्या॒व्या॑भ्यः ॥
6.015.17a i̱mam u̱ tyam a̍tharva̱vad a̱gnim ma̍nthanti ve̱dhasa̍ḥ |
6.015.17c yam a̍ṅkū̱yanta̱m āna̍ya̱nn amū̍raṁ śyā̱vyā̍bhyaḥ ||

6.015.18a जनि॑ष्वा दे॒ववी॑तये स॒र्वता॑ता स्व॒स्तये॑ ।
6.015.18c आ दे॒वान्व॑क्ष्य॒मृताँ॑ ऋता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ॥
6.015.18a jani̍ṣvā de̱vavī̍taye sa̱rvatā̍tā sva̱staye̍ |
6.015.18c ā de̱vān va̍kṣy a̱mṛtā̍m̐ ṛtā̱vṛdho̍ ya̱jñaṁ de̱veṣu̍ pispṛśaḥ ||

6.015.19a व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त॑म् ।
6.015.19c अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ॥
6.015.19a va̱yam u̍ tvā gṛhapate janānā̱m agne̱ aka̍rma sa̱midhā̍ bṛ̱hanta̍m |
6.015.19c a̱sthū̱ri no̱ gārha̍patyāni santu ti̱gmena̍ na̱s teja̍sā̱ saṁ śi̍śādhi ||



6.016.01a त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः ।
6.016.01c दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥
6.016.01a tvam a̍gne ya̱jñānā̱ṁ hotā̱ viśve̍ṣāṁ hi̱taḥ |
6.016.01c de̱vebhi̱r mānu̍ṣe̱ jane̍ ||

6.016.02a स नो॑ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः ।
6.016.02c आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥
6.016.02a sa no̍ ma̱ndrābhi̍r adhva̱re ji̱hvābhi̍r yajā ma̱haḥ |
6.016.02c ā de̱vān va̍kṣi̱ yakṣi̍ ca ||

6.016.03a वेत्था॒ हि वे॑धो॒ अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा ।
6.016.03c अग्ने॑ य॒ज्ञेषु॑ सुक्रतो ॥
6.016.03a vetthā̱ hi ve̍dho̱ adhva̍naḥ pa̱thaś ca̍ de̱vāñja̍sā |
6.016.03c agne̍ ya̱jñeṣu̍ sukrato ||

6.016.04a त्वामी॑ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नम् ।
6.016.04c ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय॑म् ॥
6.016.04a tvām ī̍ḻe̱ adha̍ dvi̱tā bha̍ra̱to vā̱jibhi̍ḥ śu̱nam |
6.016.04c ī̱je ya̱jñeṣu̍ ya̱jñiya̍m ||

6.016.05a त्वमि॒मा वार्या॑ पु॒रु दिवो॑दासाय सुन्व॒ते ।
6.016.05c भ॒रद्वा॑जाय दा॒शुषे॑ ॥
6.016.05a tvam i̱mā vāryā̍ pu̱ru divo̍dāsāya sunva̱te |
6.016.05c bha̱radvā̍jāya dā̱śuṣe̍ ||

6.016.06a त्वं दू॒तो अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन॑म् ।
6.016.06c शृ॒ण्वन्विप्र॑स्य सुष्टु॒तिम् ॥
6.016.06a tvaṁ dū̱to ama̍rtya̱ ā va̍hā̱ daivya̱ṁ jana̍m |
6.016.06c śṛ̱ṇvan vipra̍sya suṣṭu̱tim ||

6.016.07a त्वाम॑ग्ने स्वा॒ध्यो॒३॒॑ मर्ता॑सो दे॒ववी॑तये ।
6.016.07c य॒ज्ञेषु॑ दे॒वमी॑ळते ॥
6.016.07a tvām a̍gne svā̱dhyo̱3̱̍ martā̍so de̱vavī̍taye |
6.016.07c ya̱jñeṣu̍ de̱vam ī̍ḻate ||

6.016.08a तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं॑ सु॒दान॑वः ।
6.016.08c विश्वे॑ जुषन्त का॒मिनः॑ ॥
6.016.08a tava̱ pra ya̍kṣi sa̱ṁdṛśa̍m u̱ta kratu̍ṁ su̱dāna̍vaḥ |
6.016.08c viśve̍ juṣanta kā̱mina̍ḥ ||

6.016.09a त्वं होता॒ मनु॑र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः ।
6.016.09c अग्ने॒ यक्षि॑ दि॒वो विशः॑ ॥
6.016.09a tvaṁ hotā̱ manu̍rhito̱ vahni̍r ā̱sā vi̱duṣṭa̍raḥ |
6.016.09c agne̱ yakṣi̍ di̱vo viśa̍ḥ ||

6.016.10a अग्न॒ आ या॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये ।
6.016.10c नि होता॑ सत्सि ब॒र्हिषि॑ ॥
6.016.10a agna̱ ā yā̍hi vī̱taye̍ gṛṇā̱no ha̱vyadā̍taye |
6.016.10c ni hotā̍ satsi ba̱rhiṣi̍ ||

6.016.11a तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि ।
6.016.11c बृ॒हच्छो॑चा यविष्ठ्य ॥
6.016.11a taṁ tvā̍ sa̱midbhi̍r aṅgiro ghṛ̱tena̍ vardhayāmasi |
6.016.11c bṛ̱hac cho̍cā yaviṣṭhya ||

6.016.12a स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा॑ देव विवाससि ।
6.016.12c बृ॒हद॑ग्ने सु॒वीर्य॑म् ॥
6.016.12a sa na̍ḥ pṛ̱thu śra̱vāyya̱m acchā̍ deva vivāsasi |
6.016.12c bṛ̱had a̍gne su̱vīrya̍m ||

6.016.13a त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत ।
6.016.13c मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥
6.016.13a tvām a̍gne̱ puṣka̍rā̱d adhy atha̍rvā̱ nir a̍manthata |
6.016.13c mū̱rdhno viśva̍sya vā̱ghata̍ḥ ||

6.016.14a तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः ।
6.016.14c वृ॒त्र॒हणं॑ पुरंद॒रम् ॥
6.016.14a tam u̍ tvā da̱dhyaṅṅ ṛṣi̍ḥ pu̱tra ī̍dhe̱ atha̍rvaṇaḥ |
6.016.14c vṛ̱tra̱haṇa̍m puraṁda̱ram ||

6.016.15a तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् ।
6.016.15c ध॒नं॒ज॒यं रणे॑रणे ॥
6.016.15a tam u̍ tvā pā̱thyo vṛṣā̱ sam ī̍dhe dasyu̱hanta̍mam |
6.016.15c dha̱na̱ṁja̱yaṁ raṇe̍-raṇe ||

6.016.16a एह्यू॒ षु ब्रवा॑णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑ ।
6.016.16c ए॒भिर्व॑र्धास॒ इन्दु॑भिः ॥
6.016.16a ehy ū̱ ṣu bravā̍ṇi̱ te 'gna̍ i̱ttheta̍rā̱ gira̍ḥ |
6.016.16c e̱bhir va̍rdhāsa̱ indu̍bhiḥ ||

6.016.17a यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं॑ दधस॒ उत्त॑रम् ।
6.016.17c तत्रा॒ सदः॑ कृणवसे ॥
6.016.17a yatra̱ kva̍ ca te̱ mano̱ dakṣa̍ṁ dadhasa̱ utta̍ram |
6.016.17c tatrā̱ sada̍ḥ kṛṇavase ||

6.016.18a न॒हि ते॑ पू॒र्तम॑क्षि॒पद्भुव॑न्नेमानां वसो ।
6.016.18c अथा॒ दुवो॑ वनवसे ॥
6.016.18a na̱hi te̍ pū̱rtam a̍kṣi̱pad bhuva̍n nemānāṁ vaso |
6.016.18c athā̱ duvo̍ vanavase ||

6.016.19a आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः ।
6.016.19c दिवो॑दासस्य॒ सत्प॑तिः ॥
6.016.19a āgnir a̍gāmi̱ bhāra̍to vṛtra̱hā pu̍ru̱ceta̍naḥ |
6.016.19c divo̍dāsasya̱ satpa̍tiḥ ||

6.016.20a स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश॑न्महित्व॒ना ।
6.016.20c व॒न्वन्नवा॑तो॒ अस्तृ॑तः ॥
6.016.20a sa hi viśvāti̱ pārthi̍vā ra̱yiṁ dāśa̍n mahitva̱nā |
6.016.20c va̱nvann avā̍to̱ astṛ̍taḥ ||

6.016.21a स प्र॑त्न॒वन्नवी॑य॒साग्ने॑ द्यु॒म्नेन॑ सं॒यता॑ ।
6.016.21c बृ॒हत्त॑तन्थ भा॒नुना॑ ॥
6.016.21a sa pra̍tna̱van navī̍ya̱sāgne̍ dyu̱mnena̍ sa̱ṁyatā̍ |
6.016.21c bṛ̱hat ta̍tantha bhā̱nunā̍ ||

6.016.22a प्र वः॑ सखायो अ॒ग्नये॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या ।
6.016.22c अर्च॒ गाय॑ च वे॒धसे॑ ॥
6.016.22a pra va̍ḥ sakhāyo a̱gnaye̱ stoma̍ṁ ya̱jñaṁ ca̍ dhṛṣṇu̱yā |
6.016.22c arca̱ gāya̍ ca ve̱dhase̍ ||

6.016.23a स हि यो मानु॑षा यु॒गा सीद॒द्धोता॑ क॒विक्र॑तुः ।
6.016.23c दू॒तश्च॑ हव्य॒वाह॑नः ॥
6.016.23a sa hi yo mānu̍ṣā yu̱gā sīda̱d dhotā̍ ka̱vikra̍tuḥ |
6.016.23c dū̱taś ca̍ havya̱vāha̍naḥ ||

6.016.24a ता राजा॑ना॒ शुचि॑व्रतादि॒त्यान्मारु॑तं ग॒णम् ।
6.016.24c वसो॒ यक्षी॒ह रोद॑सी ॥
6.016.24a tā rājā̍nā̱ śuci̍vratādi̱tyān māru̍taṁ ga̱ṇam |
6.016.24c vaso̱ yakṣī̱ha roda̍sī ||

6.016.25a वस्वी॑ ते अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या॑य ।
6.016.25c ऊर्जो॑ नपाद॒मृत॑स्य ॥
6.016.25a vasvī̍ te agne̱ saṁdṛ̍ṣṭir iṣaya̱te martyā̍ya |
6.016.25c ūrjo̍ napād a̱mṛta̍sya ||

6.016.26a क्रत्वा॒ दा अ॑स्तु॒ श्रेष्ठो॒ऽद्य त्वा॑ व॒न्वन्त्सु॒रेक्णाः॑ ।
6.016.26c मर्त॑ आनाश सुवृ॒क्तिम् ॥
6.016.26a kratvā̱ dā a̍stu̱ śreṣṭho̱ 'dya tvā̍ va̱nvan su̱rekṇā̍ḥ |
6.016.26c marta̍ ānāśa suvṛ̱ktim ||

6.016.27a ते ते॑ अग्ने॒ त्वोता॑ इ॒षय॑न्तो॒ विश्व॒मायुः॑ ।
6.016.27c तर॑न्तो अ॒र्यो अरा॑तीर्व॒न्वन्तो॑ अ॒र्यो अरा॑तीः ॥
6.016.27a te te̍ agne̱ tvotā̍ i̱ṣaya̍nto̱ viśva̱m āyu̍ḥ |
6.016.27c tara̍nto a̱ryo arā̍tīr va̱nvanto̍ a̱ryo arā̍tīḥ ||

6.016.28a अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य१॒॑त्रिण॑म् ।
6.016.28c अ॒ग्निर्नो॑ वनते र॒यिम् ॥
6.016.28a a̱gnis ti̱gmena̍ śo̱ciṣā̱ yāsa̱d viśva̱ṁ ny a1̱̍triṇa̍m |
6.016.28c a̱gnir no̍ vanate ra̱yim ||

6.016.29a सु॒वीरं॑ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे ।
6.016.29c ज॒हि रक्षां॑सि सुक्रतो ॥
6.016.29a su̱vīra̍ṁ ra̱yim ā bha̍ra̱ jāta̍vedo̱ vica̍rṣaṇe |
6.016.29c ja̱hi rakṣā̍ṁsi sukrato ||

6.016.30a त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो अघाय॒तः ।
6.016.30c रक्षा॑ णो ब्रह्मणस्कवे ॥
6.016.30a tvaṁ na̍ḥ pā̱hy aṁha̍so̱ jāta̍vedo aghāya̱taḥ |
6.016.30c rakṣā̍ ṇo brahmaṇas kave ||

6.016.31a यो नो॑ अग्ने दु॒रेव॒ आ मर्तो॑ व॒धाय॒ दाश॑ति ।
6.016.31c तस्मा॑न्नः पा॒ह्यंह॑सः ॥
6.016.31a yo no̍ agne du̱reva̱ ā marto̍ va̱dhāya̱ dāśa̍ti |
6.016.31c tasmā̍n naḥ pā̱hy aṁha̍saḥ ||

6.016.32a त्वं तं दे॑व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृत॑म् ।
6.016.32c मर्तो॒ यो नो॒ जिघां॑सति ॥
6.016.32a tvaṁ taṁ de̍va ji̱hvayā̱ pari̍ bādhasva du̱ṣkṛta̍m |
6.016.32c marto̱ yo no̱ jighā̍ṁsati ||

6.016.33a भ॒रद्वा॑जाय स॒प्रथः॒ शर्म॑ यच्छ सहन्त्य ।
6.016.33c अग्ने॒ वरे॑ण्यं॒ वसु॑ ॥
6.016.33a bha̱radvā̍jāya sa̱pratha̱ḥ śarma̍ yaccha sahantya |
6.016.33c agne̱ vare̍ṇya̱ṁ vasu̍ ||

6.016.34a अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ ।
6.016.34c समि॑द्धः शु॒क्र आहु॑तः ॥
6.016.34a a̱gnir vṛ̱trāṇi̍ jaṅghanad draviṇa̱syur vi̍pa̱nyayā̍ |
6.016.34c sami̍ddhaḥ śu̱kra āhu̍taḥ ||

6.016.35a गर्भे॑ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो अ॒क्षरे॑ ।
6.016.35c सीद॑न्नृ॒तस्य॒ योनि॒मा ॥
6.016.35a garbhe̍ mā̱tuḥ pi̱tuṣ pi̱tā vi̍didyutā̱no a̱kṣare̍ |
6.016.35c sīda̍nn ṛ̱tasya̱ yoni̱m ā ||

6.016.36a ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे ।
6.016.36c अग्ने॒ यद्दी॒दय॑द्दि॒वि ॥
6.016.36a brahma̍ pra̱jāva̱d ā bha̍ra̱ jāta̍vedo̱ vica̍rṣaṇe |
6.016.36c agne̱ yad dī̱daya̍d di̱vi ||

6.016.37a उप॑ त्वा र॒ण्वसं॑दृशं॒ प्रय॑स्वन्तः सहस्कृत ।
6.016.37c अग्ने॑ ससृ॒ज्महे॒ गिरः॑ ॥
6.016.37a upa̍ tvā ra̱ṇvasa̍ṁdṛśa̱m praya̍svantaḥ sahaskṛta |
6.016.37c agne̍ sasṛ̱jmahe̱ gira̍ḥ ||

6.016.38a उप॑ च्छा॒यामि॑व॒ घृणे॒रग॑न्म॒ शर्म॑ ते व॒यम् ।
6.016.38c अग्ने॒ हिर॑ण्यसंदृशः ॥
6.016.38a upa̍ cchā̱yām i̍va̱ ghṛṇe̱r aga̍nma̱ śarma̍ te va̱yam |
6.016.38c agne̱ hira̍ṇyasaṁdṛśaḥ ||

6.016.39a य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वंस॑गः ।
6.016.39c अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥
6.016.39a ya u̱gra i̍va śarya̱hā ti̱gmaśṛ̍ṅgo̱ na vaṁsa̍gaḥ |
6.016.39c agne̱ puro̍ ru̱roji̍tha ||

6.016.40a आ यं हस्ते॒ न खा॒दिनं॒ शिशुं॑ जा॒तं न बिभ्र॑ति ।
6.016.40c वि॒शाम॒ग्निं स्व॑ध्व॒रम् ॥
6.016.40a ā yaṁ haste̱ na khā̱dina̱ṁ śiśu̍ṁ jā̱taṁ na bibhra̍ti |
6.016.40c vi̱śām a̱gniṁ sva̍dhva̱ram ||

6.016.41a प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् ।
6.016.41c आ स्वे योनौ॒ नि षी॑दतु ॥
6.016.41a pra de̱vaṁ de̱vavī̍taye̱ bhara̍tā vasu̱vitta̍mam |
6.016.41c ā sve yonau̱ ni ṣī̍datu ||

6.016.42a आ जा॒तं जा॒तवे॑दसि प्रि॒यं शि॑शी॒ताति॑थिम् ।
6.016.42c स्यो॒न आ गृ॒हप॑तिम् ॥
6.016.42a ā jā̱taṁ jā̱tave̍dasi pri̱yaṁ śi̍śī̱tāti̍thim |
6.016.42c syo̱na ā gṛ̱hapa̍tim ||

6.016.43a अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ ।
6.016.43c अरं॒ वह॑न्ति म॒न्यवे॑ ॥
6.016.43a agne̍ yu̱kṣvā hi ye tavāśvā̍so deva sā̱dhava̍ḥ |
6.016.43c ara̱ṁ vaha̍nti ma̱nyave̍ ||

6.016.44a अच्छा॑ नो या॒ह्या व॑हा॒भि प्रयां॑सि वी॒तये॑ ।
6.016.44c आ दे॒वान्त्सोम॑पीतये ॥
6.016.44a acchā̍ no yā̱hy ā va̍hā̱bhi prayā̍ṁsi vī̱taye̍ |
6.016.44c ā de̱vān soma̍pītaye ||

6.016.45a उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् ।
6.016.45c शोचा॒ वि भा॑ह्यजर ॥
6.016.45a ud a̍gne bhārata dyu̱mad aja̍sreṇa̱ davi̍dyutat |
6.016.45c śocā̱ vi bhā̍hy ajara ||

6.016.46a वी॒ती यो दे॒वं मर्तो॑ दुव॒स्येद॒ग्निमी॑ळीताध्व॒रे ह॒विष्मा॑न् ।
6.016.46c होता॑रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ॥
6.016.46a vī̱tī yo de̱vam marto̍ duva̱syed a̱gnim ī̍ḻītādhva̱re ha̱viṣmā̍n |
6.016.46c hotā̍raṁ satya̱yaja̱ṁ roda̍syor uttā̱naha̍sto̱ nama̱sā vi̍vāset ||

6.016.47a आ ते॑ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि ।
6.016.47c ते ते॑ भवन्तू॒क्षण॑ ऋष॒भासो॑ व॒शा उ॒त ॥
6.016.47a ā te̍ agna ṛ̱cā ha̱vir hṛ̱dā ta̱ṣṭam bha̍rāmasi |
6.016.47c te te̍ bhavantū̱kṣaṇa̍ ṛṣa̱bhāso̍ va̱śā u̱ta ||

6.016.48a अ॒ग्निं दे॒वासो॑ अग्रि॒यमि॒न्धते॑ वृत्र॒हन्त॑मम् ।
6.016.48c येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां॑सि वा॒जिना॑ ॥
6.016.48a a̱gniṁ de̱vāso̍ agri̱yam i̱ndhate̍ vṛtra̱hanta̍mam |
6.016.48c yenā̱ vasū̱ny ābhṛ̍tā tṛ̱ḻhā rakṣā̍ṁsi vā̱jinā̍ ||



6.017.01a पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ॑न्द्र ।
6.017.01c वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा॑ वृ॒त्रम॑मि॒त्रिया॒ शवो॑भिः ॥
6.017.01a pibā̱ soma̍m a̱bhi yam u̍gra̱ tarda̍ ū̱rvaṁ gavya̱m mahi̍ gṛṇā̱na i̍ndra |
6.017.01c vi yo dhṛ̍ṣṇo̱ vadhi̍ṣo vajrahasta̱ viśvā̍ vṛ̱tram a̍mi̱triyā̱ śavo̍bhiḥ ||

6.017.02a स ईं॑ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् ।
6.017.02c यो गो॑त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः स इ॑न्द्र चि॒त्राँ अ॒भि तृ॑न्धि॒ वाजा॑न् ॥
6.017.02a sa ī̍m pāhi̱ ya ṛ̍jī̱ṣī taru̍tro̱ yaḥ śipra̍vān vṛṣa̱bho yo ma̍tī̱nām |
6.017.02c yo go̍tra̱bhid va̍jra̱bhṛd yo ha̍ri̱ṣṭhāḥ sa i̍ndra ci̱trām̐ a̱bhi tṛ̍ndhi̱ vājā̍n ||

6.017.03a ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः ।
6.017.03c आ॒विः सूर्यं॑ कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्रूँ॑र॒भि गा इ॑न्द्र तृन्धि ॥
6.017.03a e̱vā pā̍hi pra̱tnathā̱ manda̍tu tvā śru̱dhi brahma̍ vāvṛ̱dhasvo̱ta gī̱rbhiḥ |
6.017.03c ā̱viḥ sūrya̍ṁ kṛṇu̱hi pī̍pi̱hīṣo̍ ja̱hi śatrū̍m̐r a̱bhi gā i̍ndra tṛndhi ||

6.017.04a ते त्वा॒ मदा॑ बृ॒हदि॑न्द्र स्वधाव इ॒मे पी॒ता उ॑क्षयन्त द्यु॒मन्त॑म् ।
6.017.04c म॒हामनू॑नं त॒वसं॒ विभू॑तिं मत्स॒रासो॑ जर्हृषन्त प्र॒साह॑म् ॥
6.017.04a te tvā̱ madā̍ bṛ̱had i̍ndra svadhāva i̱me pī̱tā u̍kṣayanta dyu̱manta̍m |
6.017.04c ma̱hām anū̍naṁ ta̱vasa̱ṁ vibhū̍tim matsa̱rāso̍ jarhṛṣanta pra̱sāha̍m ||

6.017.05a येभिः॒ सूर्य॑मु॒षसं॑ मन्दसा॒नोऽवा॑स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् ।
6.017.05c म॒हामद्रिं॒ परि॒ गा इ॑न्द्र॒ सन्तं॑ नु॒त्था अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ॥
6.017.05a yebhi̱ḥ sūrya̍m u̱ṣasa̍m mandasā̱no 'vā̍sa̱yo 'pa̍ dṛ̱ḻhāni̱ dardra̍t |
6.017.05c ma̱hām adri̱m pari̱ gā i̍ndra̱ santa̍ṁ nu̱tthā acyu̍ta̱ṁ sada̍sa̱s pari̱ svāt ||

6.017.06a तव॒ क्रत्वा॒ तव॒ तद्दं॒सना॑भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी॑धः ।
6.017.06c और्णो॒र्दुर॑ उ॒स्रिया॑भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्गा अ॑सृजो॒ अङ्गि॑रस्वान् ॥
6.017.06a tava̱ kratvā̱ tava̱ tad da̱ṁsanā̍bhir ā̱māsu̍ pa̱kvaṁ śacyā̱ ni dī̍dhaḥ |
6.017.06c aurṇo̱r dura̍ u̱sriyā̍bhyo̱ vi dṛ̱ḻhod ū̱rvād gā a̍sṛjo̱ aṅgi̍rasvān ||

6.017.07a प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॒॑र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि॑न्द्र स्तभायः ।
6.017.07c अधा॑रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा॑ य॒ह्वी ऋ॒तस्य॑ ॥
6.017.07a pa̱prātha̱ kṣām mahi̱ daṁso̱ vy u1̱̍rvīm upa̱ dyām ṛ̱ṣvo bṛ̱had i̍ndra stabhāyaḥ |
6.017.07c adhā̍rayo̱ roda̍sī de̱vapu̍tre pra̱tne mā̱tarā̍ ya̱hvī ṛ̱tasya̍ ||

6.017.08a अध॑ त्वा॒ विश्वे॑ पु॒र इ॑न्द्र दे॒वा एकं॑ त॒वसं॑ दधिरे॒ भरा॑य ।
6.017.08c अदे॑वो॒ यद॒भ्यौहि॑ष्ट दे॒वान्त्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑ ॥
6.017.08a adha̍ tvā̱ viśve̍ pu̱ra i̍ndra de̱vā eka̍ṁ ta̱vasa̍ṁ dadhire̱ bharā̍ya |
6.017.08c ade̍vo̱ yad a̱bhy auhi̍ṣṭa de̱vān sva̍rṣātā vṛṇata̱ indra̱m atra̍ ||

6.017.09a अध॒ द्यौश्चि॑त्ते॒ अप॒ सा नु वज्रा॑द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः ।
6.017.09c अहिं॒ यदिन्द्रो॑ अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायुः॑ श॒यथे॑ ज॒घान॑ ॥
6.017.09a adha̱ dyauś ci̍t te̱ apa̱ sā nu vajrā̍d dvi̱tāna̍mad bhi̱yasā̱ svasya̍ ma̱nyoḥ |
6.017.09c ahi̱ṁ yad indro̍ a̱bhy oha̍sāna̱ṁ ni ci̍d vi̱śvāyu̍ḥ śa̱yathe̍ ja̱ghāna̍ ||

6.017.10a अध॒ त्वष्टा॑ ते म॒ह उ॑ग्र॒ वज्रं॑ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि॑म् ।
6.017.10c निका॑मम॒रम॑णसं॒ येन॒ नव॑न्त॒महिं॒ सं पि॑णगृजीषिन् ॥
6.017.10a adha̱ tvaṣṭā̍ te ma̱ha u̍gra̱ vajra̍ṁ sa̱hasra̍bhṛṣṭiṁ vavṛtac cha̱tāśri̍m |
6.017.10c nikā̍mam a̱rama̍ṇasa̱ṁ yena̱ nava̍nta̱m ahi̱ṁ sam pi̍ṇag ṛjīṣin ||

6.017.11a वर्धा॒न्यं विश्वे॑ म॒रुतः॑ स॒जोषाः॒ पच॑च्छ॒तं म॑हि॒षाँ इ॑न्द्र॒ तुभ्य॑म् ।
6.017.11c पू॒षा विष्णु॒स्त्रीणि॒ सरां॑सि धावन्वृत्र॒हणं॑ मदि॒रमं॒शुम॑स्मै ॥
6.017.11a vardhā̱n yaṁ viśve̍ ma̱ruta̍ḥ sa̱joṣā̱ḥ paca̍c cha̱tam ma̍hi̱ṣām̐ i̍ndra̱ tubhya̍m |
6.017.11c pū̱ṣā viṣṇu̱s trīṇi̱ sarā̍ṁsi dhāvan vṛtra̱haṇa̍m madi̱ram a̱ṁśum a̍smai ||

6.017.12a आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम् ।
6.017.12c तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची॑र॒पसः॑ समु॒द्रम् ॥
6.017.12a ā kṣodo̱ mahi̍ vṛ̱taṁ na̱dīnā̱m pari̍ṣṭhitam asṛja ū̱rmim a̱pām |
6.017.12c tāsā̱m anu̍ pra̱vata̍ indra̱ panthā̱m prārda̍yo̱ nīcī̍r a̱pasa̍ḥ samu̱dram ||

6.017.13a ए॒वा ता विश्वा॑ चकृ॒वांस॒मिन्द्रं॑ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम् ।
6.017.13c सु॒वीरं॑ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ॥
6.017.13a e̱vā tā viśvā̍ cakṛ̱vāṁsa̱m indra̍m ma̱hām u̱gram a̍ju̱ryaṁ sa̍ho̱dām |
6.017.13c su̱vīra̍ṁ tvā svāyu̱dhaṁ su̱vajra̱m ā brahma̱ navya̱m ava̍se vavṛtyāt ||

6.017.14a स नो॒ वाजा॑य॒ श्रव॑स इ॒षे च॑ रा॒ये धे॑हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् ।
6.017.14c भ॒रद्वा॑जे नृ॒वत॑ इन्द्र सू॒रीन्दि॒वि च॑ स्मैधि॒ पार्ये॑ न इन्द्र ॥
6.017.14a sa no̱ vājā̍ya̱ śrava̍sa i̱ṣe ca̍ rā̱ye dhe̍hi dyu̱mata̍ indra̱ viprā̍n |
6.017.14c bha̱radvā̍je nṛ̱vata̍ indra sū̱rīn di̱vi ca̍ smaidhi̱ pārye̍ na indra ||

6.017.15a अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
6.017.15a a̱yā vāja̍ṁ de̱vahi̍taṁ sanema̱ made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||



6.018.01a तमु॑ ष्टुहि॒ यो अ॒भिभू॑त्योजा व॒न्वन्नवा॑तः पुरुहू॒त इन्द्रः॑ ।
6.018.01c अषा॑ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम् ॥
6.018.01a tam u̍ ṣṭuhi̱ yo a̱bhibhū̍tyojā va̱nvann avā̍taḥ puruhū̱ta indra̍ḥ |
6.018.01c aṣā̍ḻham u̱graṁ saha̍mānam ā̱bhir gī̱rbhir va̍rdha vṛṣa̱bhaṁ ca̍rṣaṇī̱nām ||

6.018.02a स यु॒ध्मः सत्वा॑ खज॒कृत्स॒मद्वा॑ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी ।
6.018.02c बृ॒हद्रे॑णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत्स॒हावा॑ ॥
6.018.02a sa yu̱dhmaḥ satvā̍ khaja̱kṛt sa̱madvā̍ tuvimra̱kṣo na̍danu̱mām̐ ṛ̍jī̱ṣī |
6.018.02c bṛ̱hadre̍ṇu̱ś cyava̍no̱ mānu̍ṣīṇā̱m eka̍ḥ kṛṣṭī̱nām a̍bhavat sa̱hāvā̍ ||

6.018.03a त्वं ह॒ नु त्यद॑दमायो॒ दस्यूँ॒रेकः॑ कृ॒ष्टीर॑वनो॒रार्या॑य ।
6.018.03c अस्ति॑ स्वि॒न्नु वी॒र्यं१॒॑ तत्त॑ इन्द्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो॑चः ॥
6.018.03a tvaṁ ha̱ nu tyad a̍damāyo̱ dasyū̱m̐r eka̍ḥ kṛ̱ṣṭīr a̍vano̱r āryā̍ya |
6.018.03c asti̍ svi̱n nu vī̱rya1̱̍ṁ tat ta̍ indra̱ na svi̍d asti̱ tad ṛ̍tu̱thā vi vo̍caḥ ||

6.018.04a सदिद्धि ते॑ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑ ।
6.018.04c उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑ध्रस्य रध्र॒तुरो॑ बभूव ॥
6.018.04a sad id dhi te̍ tuvijā̱tasya̱ manye̱ saha̍ḥ sahiṣṭha tura̱tas tu̱rasya̍ |
6.018.04c u̱gram u̱grasya̍ ta̱vasa̱s tavī̱yo 'ra̍dhrasya radhra̱turo̍ babhūva ||

6.018.05a तन्नः॑ प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे इ॒त्था वद॑द्भिर्व॒लमङ्गि॑रोभिः ।
6.018.05c हन्न॑च्युतच्युद्दस्मे॒षय॑न्तमृ॒णोः पुरो॒ वि दुरो॑ अस्य॒ विश्वाः॑ ॥
6.018.05a tan na̍ḥ pra̱tnaṁ sa̱khyam a̍stu yu̱ṣme i̱tthā vada̍dbhir va̱lam aṅgi̍robhiḥ |
6.018.05c hann a̍cyutacyud dasme̱ṣaya̍ntam ṛ̱ṇoḥ puro̱ vi duro̍ asya̱ viśvā̍ḥ ||

6.018.06a स हि धी॒भिर्हव्यो॒ अस्त्यु॒ग्र ई॑शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये॑ ।
6.018.06c स तो॒कसा॑ता॒ तन॑ये॒ स व॒ज्री वि॑तन्त॒साय्यो॑ अभवत्स॒मत्सु॑ ॥
6.018.06a sa hi dhī̱bhir havyo̱ asty u̱gra ī̍śāna̱kṛn ma̍ha̱ti vṛ̍tra̱tūrye̍ |
6.018.06c sa to̱kasā̍tā̱ tana̍ye̱ sa va̱jrī vi̍tanta̱sāyyo̍ abhavat sa̱matsu̍ ||

6.018.07a स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे ।
6.018.07c स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये॑ण॒ नृत॑मः॒ समो॑काः ॥
6.018.07a sa ma̱jmanā̱ jani̍ma̱ mānu̍ṣāṇā̱m ama̍rtyena̱ nāmnāti̱ pra sa̍rsre |
6.018.07c sa dyu̱mnena̱ sa śava̍so̱ta rā̱yā sa vī̱rye̍ṇa̱ nṛta̍ma̱ḥ samo̍kāḥ ||

6.018.08a स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मन्तु॑नामा॒ चुमु॑रिं॒ धुनिं॑ च ।
6.018.08c वृ॒णक्पिप्रुं॒ शम्ब॑रं॒ शुष्ण॒मिन्द्रः॑ पु॒रां च्यौ॒त्नाय॑ श॒यथा॑य॒ नू चि॑त् ॥
6.018.08a sa yo na mu̱he na mithū̱ jano̱ bhūt su̱mantu̍nāmā̱ cumu̍ri̱ṁ dhuni̍ṁ ca |
6.018.08c vṛ̱ṇak pipru̱ṁ śamba̍ra̱ṁ śuṣṇa̱m indra̍ḥ pu̱rāṁ cyau̱tnāya̍ śa̱yathā̍ya̱ nū ci̍t ||

6.018.09a उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या॑य॒ रथ॑मिन्द्र तिष्ठ ।
6.018.09c धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्राभि प्र म॑न्द पुरुदत्र मा॒याः ॥
6.018.09a u̱dāva̍tā̱ tvakṣa̍sā̱ panya̍sā ca vṛtra̱hatyā̍ya̱ ratha̍m indra tiṣṭha |
6.018.09c dhi̱ṣva vajra̱ṁ hasta̱ ā da̍kṣiṇa̱trābhi pra ma̍nda purudatra mā̱yāḥ ||

6.018.10a अ॒ग्निर्न शुष्कं॒ वन॑मिन्द्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा ।
6.018.10c ग॒म्भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा॑नयद्दुरि॒ता द॒म्भय॑च्च ॥
6.018.10a a̱gnir na śuṣka̱ṁ vana̍m indra he̱tī rakṣo̱ ni dha̍kṣy a̱śani̱r na bhī̱mā |
6.018.10c ga̱mbhī̱raya̍ ṛ̱ṣvayā̱ yo ru̱rojādhvā̍nayad duri̱tā da̱mbhaya̍c ca ||

6.018.11a आ स॒हस्रं॑ प॒थिभि॑रिन्द्र रा॒या तुवि॑द्युम्न तुवि॒वाजे॑भिर॒र्वाक् ।
6.018.11c या॒हि सू॑नो सहसो॒ यस्य॒ नू चि॒ददे॑व॒ ईशे॑ पुरुहूत॒ योतोः॑ ॥
6.018.11a ā sa̱hasra̍m pa̱thibhi̍r indra rā̱yā tuvi̍dyumna tuvi̱vāje̍bhir a̱rvāk |
6.018.11c yā̱hi sū̍no sahaso̱ yasya̱ nū ci̱d ade̍va̱ īśe̍ puruhūta̱ yoto̍ḥ ||

6.018.12a प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे॑र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः ।
6.018.12c नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्योः॑ ॥
6.018.12a pra tu̍vidyu̱mnasya̱ sthavi̍rasya̱ ghṛṣve̍r di̱vo ra̍rapśe mahi̱mā pṛ̍thi̱vyāḥ |
6.018.12c nāsya̱ śatru̱r na pra̍ti̱māna̍m asti̱ na pra̍ti̱ṣṭhiḥ pu̍rumā̱yasya̱ sahyo̍ḥ ||

6.018.13a प्र तत्ते॑ अ॒द्या कर॑णं कृ॒तं भू॒त्कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै ।
6.018.13c पु॒रू स॒हस्रा॒ नि शि॑शा अ॒भि क्षामुत्तूर्व॑याणं धृष॒ता नि॑नेथ ॥
6.018.13a pra tat te̍ a̱dyā kara̍ṇaṁ kṛ̱tam bhū̱t kutsa̱ṁ yad ā̱yum a̍tithi̱gvam a̍smai |
6.018.13c pu̱rū sa̱hasrā̱ ni śi̍śā a̱bhi kṣām ut tūrva̍yāṇaṁ dhṛṣa̱tā ni̍netha ||

6.018.14a अनु॒ त्वाहि॑घ्ने॒ अध॑ देव दे॒वा मद॒न्विश्वे॑ क॒वित॑मं कवी॒नाम् ।
6.018.14c करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना॑य त॒न्वे॑ गृणा॒नः ॥
6.018.14a anu̱ tvāhi̍ghne̱ adha̍ deva de̱vā mada̱n viśve̍ ka̱vita̍maṁ kavī̱nām |
6.018.14c karo̱ yatra̱ vari̍vo bādhi̱tāya̍ di̱ve janā̍ya ta̱nve̍ gṛṇā̱naḥ ||

6.018.15a अनु॒ द्यावा॑पृथि॒वी तत्त॒ ओजोऽम॑र्त्या जिहत इन्द्र दे॒वाः ।
6.018.15c कृ॒ष्वा कृ॑त्नो॒ अकृ॑तं॒ यत्ते॒ अस्त्यु॒क्थं नवी॑यो जनयस्व य॒ज्ञैः ॥
6.018.15a anu̱ dyāvā̍pṛthi̱vī tat ta̱ ojo 'ma̍rtyā jihata indra de̱vāḥ |
6.018.15c kṛ̱ṣvā kṛ̍tno̱ akṛ̍ta̱ṁ yat te̱ asty u̱kthaṁ navī̍yo janayasva ya̱jñaiḥ ||



6.019.01a म॒हाँ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः ।
6.019.01c अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥
6.019.01a ma̱hām̐ indro̍ nṛ̱vad ā ca̍rṣaṇi̱prā u̱ta dvi̱barhā̍ ami̱naḥ saho̍bhiḥ |
6.019.01c a̱sma̱drya̍g vāvṛdhe vī̱ryā̍yo̱ruḥ pṛ̱thuḥ sukṛ̍taḥ ka̱rtṛbhi̍r bhūt ||

6.019.02a इन्द्र॑मे॒व धि॒षणा॑ सा॒तये॑ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् ।
6.019.02c अषा॑ळ्हेन॒ शव॑सा शूशु॒वांसं॑ स॒द्यश्चि॒द्यो वा॑वृ॒धे असा॑मि ॥
6.019.02a indra̍m e̱va dhi̱ṣaṇā̍ sā̱taye̍ dhād bṛ̱hanta̍m ṛ̱ṣvam a̱jara̱ṁ yuvā̍nam |
6.019.02c aṣā̍ḻhena̱ śava̍sā śūśu̱vāṁsa̍ṁ sa̱dyaś ci̱d yo vā̍vṛ̱dhe asā̍mi ||

6.019.03a पृ॒थू क॒रस्ना॑ बहु॒ला गभ॑स्ती अस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ।
6.019.03c यू॒थेव॑ प॒श्वः प॑शु॒पा दमू॑ना अ॒स्माँ इ॑न्द्रा॒भ्या व॑वृत्स्वा॒जौ ॥
6.019.03a pṛ̱thū ka̱rasnā̍ bahu̱lā gabha̍stī asma̱drya1̱̍k sam mi̍mīhi̱ śravā̍ṁsi |
6.019.03c yū̱theva̍ pa̱śvaḥ pa̍śu̱pā damū̍nā a̱smām̐ i̍ndrā̱bhy ā va̍vṛtsvā̱jau ||

6.019.04a तं व॒ इन्द्रं॑ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा॑ज॒यन्तो॑ हुवेम ।
6.019.04c यथा॑ चि॒त्पूर्वे॑ जरि॒तार॑ आ॒सुरने॑द्या अनव॒द्या अरि॑ष्टाः ॥
6.019.04a taṁ va̱ indra̍ṁ ca̱tina̍m asya śā̱kair i̱ha nū̱naṁ vā̍ja̱yanto̍ huvema |
6.019.04c yathā̍ ci̱t pūrve̍ jari̱tāra̍ ā̱sur ane̍dyā anava̱dyā ari̍ṣṭāḥ ||

6.019.05a धृ॒तव्र॑तो धन॒दाः सोम॑वृद्धः॒ स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः ।
6.019.05c सं ज॑ग्मिरे प॒थ्या॒३॒॑ रायो॑ अस्मिन्त्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः ॥
6.019.05a dhṛ̱tavra̍to dhana̱dāḥ soma̍vṛddha̱ḥ sa hi vā̱masya̱ vasu̍naḥ puru̱kṣuḥ |
6.019.05c saṁ ja̍gmire pa̱thyā̱3̱̍ rāyo̍ asmin samu̱dre na sindha̍vo̱ yāda̍mānāḥ ||

6.019.06a शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो॑ अभिभूत उ॒ग्रम् ।
6.019.06c विश्वा॑ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं॑ दा हरिवो माद॒यध्यै॑ ॥
6.019.06a śavi̍ṣṭhaṁ na̱ ā bha̍ra śūra̱ śava̱ oji̍ṣṭha̱m ojo̍ abhibhūta u̱gram |
6.019.06c viśvā̍ dyu̱mnā vṛṣṇyā̱ mānu̍ṣāṇām a̱smabhya̍ṁ dā harivo māda̱yadhyai̍ ||

6.019.07a यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस॑म् ।
6.019.07c येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं॑सी॒महि॑ जिगी॒वांस॒स्त्वोताः॑ ॥
6.019.07a yas te̱ mada̍ḥ pṛtanā̱ṣāḻ amṛ̍dhra̱ indra̱ taṁ na̱ ā bha̍ra śūśu̱vāṁsa̍m |
6.019.07c yena̍ to̱kasya̱ tana̍yasya sā̱tau ma̍ṁsī̱mahi̍ jigī̱vāṁsa̱s tvotā̍ḥ ||

6.019.08a आ नो॑ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्ष॑म् ।
6.019.08c येन॒ वंसा॑म॒ पृत॑नासु॒ शत्रू॒न्तवो॒तिभि॑रु॒त जा॒मीँरजा॑मीन् ॥
6.019.08a ā no̍ bhara̱ vṛṣa̍ṇa̱ṁ śuṣma̍m indra dhana̱spṛta̍ṁ śūśu̱vāṁsa̍ṁ su̱dakṣa̍m |
6.019.08c yena̱ vaṁsā̍ma̱ pṛta̍nāsu̱ śatrū̱n tavo̱tibhi̍r u̱ta jā̱mīm̐r ajā̍mīn ||

6.019.09a आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त् ।
6.019.09c आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥
6.019.09a ā te̱ śuṣmo̍ vṛṣa̱bha e̍tu pa̱ścād otta̱rād a̍dha̱rād ā pu̱rastā̍t |
6.019.09c ā vi̱śvato̍ a̱bhi sam e̍tv a̱rvāṅ indra̍ dyu̱mnaṁ sva̍rvad dhehy a̱sme ||

6.019.10a नृ॒वत्त॑ इन्द्र॒ नृत॑माभिरू॒ती वं॑सी॒महि॑ वा॒मं श्रोम॑तेभिः ।
6.019.10c ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न्धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त॑म् ॥
6.019.10a nṛ̱vat ta̍ indra̱ nṛta̍mābhir ū̱tī va̍ṁsī̱mahi̍ vā̱maṁ śroma̍tebhiḥ |
6.019.10c īkṣe̱ hi vasva̍ u̱bhaya̍sya rāja̱n dhā ratna̱m mahi̍ sthū̱ram bṛ̱hanta̍m ||

6.019.11a म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र॑म् ।
6.019.11c वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥
6.019.11a ma̱rutva̍ntaṁ vṛṣa̱bhaṁ vā̍vṛdhā̱nam aka̍vāriṁ di̱vyaṁ śā̱sam indra̍m |
6.019.11c vi̱śvā̱sāha̱m ava̍se̱ nūta̍nāyo̱graṁ sa̍ho̱dām i̱ha taṁ hu̍vema ||

6.019.12a जनं॑ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो॑ रन्धया॒ येष्वस्मि॑ ।
6.019.12c अधा॒ हि त्वा॑ पृथि॒व्यां शूर॑सातौ॒ हवा॑महे॒ तन॑ये॒ गोष्व॒प्सु ॥
6.019.12a jana̍ṁ vajri̱n mahi̍ ci̱n manya̍mānam e̱bhyo nṛbhyo̍ randhayā̱ yeṣv asmi̍ |
6.019.12c adhā̱ hi tvā̍ pṛthi̱vyāṁ śūra̍sātau̱ havā̍mahe̱ tana̍ye̱ goṣv a̱psu ||

6.019.13a व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः॑शत्रो॒रुत्त॑र॒ इत्स्या॑म ।
6.019.13c घ्नन्तो॑ वृ॒त्राण्यु॒भया॑नि शूर रा॒या म॑देम बृह॒ता त्वोताः॑ ॥
6.019.13a va̱yaṁ ta̍ e̱bhiḥ pu̍ruhūta sa̱khyaiḥ śatro̍ḥ-śatro̱r utta̍ra̱ it syā̍ma |
6.019.13c ghnanto̍ vṛ̱trāṇy u̱bhayā̍ni śūra rā̱yā ma̍dema bṛha̱tā tvotā̍ḥ ||



6.020.01a द्यौर्न य इ॑न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् ।
6.020.01c तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू॑नो सहसो वृत्र॒तुर॑म् ॥
6.020.01a dyaur na ya i̍ndrā̱bhi bhūmā̱ryas ta̱sthau ra̱yiḥ śava̍sā pṛ̱tsu janā̍n |
6.020.01c taṁ na̍ḥ sa̱hasra̍bharam urvarā̱sāṁ da̱ddhi sū̍no sahaso vṛtra̱tura̍m ||

6.020.02a दि॒वो न तुभ्य॒मन्वि॑न्द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्व॑म् ।
6.020.02c अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥
6.020.02a di̱vo na tubhya̱m anv i̍ndra sa̱trāsu̱rya̍ṁ de̱vebhi̍r dhāyi̱ viśva̍m |
6.020.02c ahi̱ṁ yad vṛ̱tram a̱po va̍vri̱vāṁsa̱ṁ hann ṛ̍jīṣi̱n viṣṇu̍nā sacā̱naḥ ||

6.020.03a तूर्व॒न्नोजी॑यान्त॒वस॒स्तवी॑यान्कृ॒तब्र॒ह्मेन्द्रो॑ वृ॒द्धम॑हाः ।
6.020.03c राजा॑भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा॑सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ॥
6.020.03a tūrva̱nn ojī̍yān ta̱vasa̱s tavī̍yān kṛ̱tabra̱hmendro̍ vṛ̱ddhama̍hāḥ |
6.020.03c rājā̍bhava̱n madhu̍naḥ so̱myasya̱ viśvā̍sā̱ṁ yat pu̱rāṁ da̱rtnum āva̍t ||

6.020.04a श॒तैर॑पद्रन्प॒णय॑ इ॒न्द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ ।
6.020.04c व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ॥
6.020.04a śa̱tair a̍padran pa̱ṇaya̍ i̱ndrātra̱ daśo̍ṇaye ka̱vaye̱ 'rkasā̍tau |
6.020.04c va̱dhaiḥ śuṣṇa̍syā̱śuṣa̍sya mā̱yāḥ pi̱tvo nāri̍recī̱t kiṁ ca̱na pra ||

6.020.05a म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्णः॑ ।
6.020.05c उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्रः॒ कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥
6.020.05a ma̱ho dru̱ho apa̍ vi̱śvāyu̍ dhāyi̱ vajra̍sya̱ yat pata̍ne̱ pādi̱ śuṣṇa̍ḥ |
6.020.05c u̱ru ṣa sa̱ratha̱ṁ sāra̍thaye ka̱r indra̱ḥ kutsā̍ya̱ sūrya̍sya sā̱tau ||

6.020.06a प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।
6.020.06c प्राव॒न्नमीं॑ सा॒प्यं स॒सन्तं॑ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ॥
6.020.06a pra śye̱no na ma̍di̱ram a̱ṁśum a̍smai̱ śiro̍ dā̱sasya̱ namu̍cer mathā̱yan |
6.020.06c prāva̱n namī̍ṁ sā̱pyaṁ sa̱santa̍m pṛ̱ṇag rā̱yā sam i̱ṣā saṁ sva̱sti ||

6.020.07a वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो॑ वज्रि॒ञ्छव॑सा॒ न द॑र्दः ।
6.020.07c सुदा॑म॒न्तद्रेक्णो॑ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे॑ दाः ॥
6.020.07a vi pipro̱r ahi̍māyasya dṛ̱ḻhāḥ puro̍ vajri̱ñ chava̍sā̱ na da̍rdaḥ |
6.020.07c sudā̍ma̱n tad rekṇo̍ apramṛ̱ṣyam ṛ̱jiśva̍ne dā̱traṁ dā̱śuṣe̍ dāḥ ||

6.020.08a स वे॑त॒सुं दश॑मायं॒ दशो॑णिं॒ तूतु॑जि॒मिन्द्रः॑ स्वभि॒ष्टिसु॑म्नः ।
6.020.08c आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै॑ ॥
6.020.08a sa ve̍ta̱suṁ daśa̍māya̱ṁ daśo̍ṇi̱ṁ tūtu̍ji̱m indra̍ḥ svabhi̱ṣṭisu̍mnaḥ |
6.020.08c ā tugra̱ṁ śaśva̱d ibha̱ṁ dyota̍nāya mā̱tur na sī̱m upa̍ sṛjā i̱yadhyai̍ ||

6.020.09a स ईं॒ स्पृधो॑ वनते॒ अप्र॑तीतो॒ बिभ्र॒द्वज्रं॑ वृत्र॒हणं॒ गभ॑स्तौ ।
6.020.09c तिष्ठ॒द्धरी॒ अध्यस्ते॑व॒ गर्ते॑ वचो॒युजा॑ वहत॒ इन्द्र॑मृ॒ष्वम् ॥
6.020.09a sa ī̱ṁ spṛdho̍ vanate̱ apra̍tīto̱ bibhra̱d vajra̍ṁ vṛtra̱haṇa̱ṁ gabha̍stau |
6.020.09c tiṣṭha̱d dharī̱ adhy aste̍va̱ garte̍ vaco̱yujā̍ vahata̱ indra̍m ṛ̱ṣvam ||

6.020.10a स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रवः॑ स्तवन्त ए॒ना य॒ज्ञैः ।
6.020.10c स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धन्दासीः॑ पुरु॒कुत्सा॑य॒ शिक्ष॑न् ॥
6.020.10a sa̱nema̱ te 'va̍sā̱ navya̍ indra̱ pra pū̱rava̍ḥ stavanta e̱nā ya̱jñaiḥ |
6.020.10c sa̱pta yat pura̱ḥ śarma̱ śāra̍dī̱r dard dhan dāsī̍ḥ puru̱kutsā̍ya̱ śikṣa̍n ||

6.020.11a त्वं वृ॒ध इ॑न्द्र पू॒र्व्यो भू॑र्वरिव॒स्यन्नु॒शने॑ का॒व्याय॑ ।
6.020.11c परा॒ नव॑वास्त्वमनु॒देयं॑ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा॑तम् ॥
6.020.11a tvaṁ vṛ̱dha i̍ndra pū̱rvyo bhū̍r variva̱syann u̱śane̍ kā̱vyāya̍ |
6.020.11c parā̱ nava̍vāstvam anu̱deya̍m ma̱he pi̱tre da̍dātha̱ svaṁ napā̍tam ||

6.020.12a त्वं धुनि॑रिन्द्र॒ धुनि॑मतीर्ऋ॒णोर॒पः सी॒रा न स्रव॑न्तीः ।
6.020.12c प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥
6.020.12a tvaṁ dhuni̍r indra̱ dhuni̍matīr ṛ̱ṇor a̱paḥ sī̱rā na srava̍ntīḥ |
6.020.12c pra yat sa̍mu̱dram ati̍ śūra̱ parṣi̍ pā̱rayā̍ tu̱rvaśa̱ṁ yadu̍ṁ sva̱sti ||

6.020.13a तव॑ ह॒ त्यदि॑न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् ।
6.020.13c दी॒दय॒दित्तुभ्यं॒ सोमे॑भिः सु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॒॑र्कैः ॥
6.020.13a tava̍ ha̱ tyad i̍ndra̱ viśva̍m ā̱jau sa̱sto dhunī̱cumu̍rī̱ yā ha̱ siṣva̍p |
6.020.13c dī̱daya̱d it tubhya̱ṁ some̍bhiḥ su̱nvan da̱bhīti̍r i̱dhmabhṛ̍tiḥ pa̱kthy a1̱̍rkaiḥ ||



6.021.01a इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं॑ वीर॒ हव्या॑ हवन्ते ।
6.021.01c धियो॑ रथे॒ष्ठाम॒जरं॒ नवी॑यो र॒यिर्विभू॑तिरीयते वच॒स्या ॥
6.021.01a i̱mā u̍ tvā puru̱tama̍sya kā̱ror havya̍ṁ vīra̱ havyā̍ havante |
6.021.01c dhiyo̍ rathe̱ṣṭhām a̱jara̱ṁ navī̍yo ra̱yir vibhū̍tir īyate vaca̱syā ||

6.021.02a तमु॑ स्तुष॒ इन्द्रं॒ यो विदा॑नो॒ गिर्वा॑हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम् ।
6.021.02c यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम् ॥
6.021.02a tam u̍ stuṣa̱ indra̱ṁ yo vidā̍no̱ girvā̍hasaṁ gī̱rbhir ya̱jñavṛ̍ddham |
6.021.02c yasya̱ diva̱m ati̍ ma̱hnā pṛ̍thi̱vyāḥ pu̍rumā̱yasya̍ riri̱ce ma̍hi̱tvam ||

6.021.03a स इत्तमो॑ऽवयु॒नं त॑त॒न्वत्सूर्ये॑ण व॒युन॑वच्चकार ।
6.021.03c क॒दा ते॒ मर्ता॑ अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः ॥
6.021.03a sa it tamo̍ 'vayu̱naṁ ta̍ta̱nvat sūrye̍ṇa va̱yuna̍vac cakāra |
6.021.03c ka̱dā te̱ martā̍ a̱mṛta̍sya̱ dhāmeya̍kṣanto̱ na mi̍nanti svadhāvaḥ ||

6.021.04a यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्रः॒ कमा जनं॑ चरति॒ कासु॑ वि॒क्षु ।
6.021.04c कस्ते॑ य॒ज्ञो मन॑से॒ शं वरा॑य॒ को अ॒र्क इ॑न्द्र कत॒मः स होता॑ ॥
6.021.04a yas tā ca̱kāra̱ sa kuha̍ svi̱d indra̱ḥ kam ā jana̍ṁ carati̱ kāsu̍ vi̱kṣu |
6.021.04c kas te̍ ya̱jño mana̍se̱ śaṁ varā̍ya̱ ko a̱rka i̍ndra kata̱maḥ sa hotā̍ ||

6.021.05a इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा॑यः ।
6.021.05c ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ॥
6.021.05a i̱dā hi te̱ vevi̍ṣataḥ purā̱jāḥ pra̱tnāsa̍ ā̱suḥ pu̍rukṛ̱t sakhā̍yaḥ |
6.021.05c ye ma̍dhya̱māsa̍ u̱ta nūta̍nāsa u̱tāva̱masya̍ puruhūta bodhi ||

6.021.06a तं पृ॒च्छन्तोऽव॑रासः॒ परा॑णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येमुः ।
6.021.06c अर्चा॑मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा॑ म॒हान्त॑म् ॥
6.021.06a tam pṛ̱cchanto 'va̍rāsa̱ḥ parā̍ṇi pra̱tnā ta̍ indra̱ śrutyānu̍ yemuḥ |
6.021.06c arcā̍masi vīra brahmavāho̱ yād e̱va vi̱dma tāt tvā̍ ma̱hānta̍m ||

6.021.07a अ॒भि त्वा॒ पाजो॑ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ ।
6.021.07c तव॑ प्र॒त्नेन॒ युज्ये॑न॒ सख्या॒ वज्रे॑ण धृष्णो॒ अप॒ ता नु॑दस्व ॥
6.021.07a a̱bhi tvā̱ pājo̍ ra̱kṣaso̱ vi ta̍sthe̱ mahi̍ jajñā̱nam a̱bhi tat su ti̍ṣṭha |
6.021.07c tava̍ pra̱tnena̱ yujye̍na̱ sakhyā̱ vajre̍ṇa dhṛṣṇo̱ apa̱ tā nu̍dasva ||

6.021.08a स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी॑र कारुधायः ।
6.021.08c त्वं ह्या॒३॒॑पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ॑ ॥
6.021.08a sa tu śru̍dhīndra̱ nūta̍nasya brahmaṇya̱to vī̍ra kārudhāyaḥ |
6.021.08c tvaṁ hy ā̱3̱̍piḥ pra̱divi̍ pitṝ̱ṇāṁ śaśva̍d ba̱bhūtha̍ su̱hava̱ eṣṭau̍ ||

6.021.09a प्रोतये॒ वरु॑णं मि॒त्रमिन्द्रं॑ म॒रुतः॑ कृ॒ष्वाव॑से नो अ॒द्य ।
6.021.09c प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं॑धिं सवि॒तार॒मोष॑धीः॒ पर्व॑ताँश्च ॥
6.021.09a protaye̱ varu̍ṇam mi̱tram indra̍m ma̱ruta̍ḥ kṛ̱ṣvāva̍se no a̱dya |
6.021.09c pra pū̱ṣaṇa̱ṁ viṣṇu̍m a̱gnim pura̍ṁdhiṁ savi̱tāra̱m oṣa̍dhī̱ḥ parva̍tām̐ś ca ||

6.021.10a इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो॑ अ॒भ्य॑र्चन्त्य॒र्कैः ।
6.021.10c श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ॑ अ॒न्यो अ॑मृत॒ त्वद॑स्ति ॥
6.021.10a i̱ma u̍ tvā puruśāka prayajyo jari̱tāro̍ a̱bhy a̍rcanty a̱rkaiḥ |
6.021.10c śru̱dhī hava̱m ā hu̍va̱to hu̍vā̱no na tvāvā̍m̐ a̱nyo a̍mṛta̱ tvad a̍sti ||

6.021.11a नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान्विश्वे॑भिः सूनो सहसो॒ यज॑त्रैः ।
6.021.11c ये अ॑ग्निजि॒ह्वा ऋ॑त॒साप॑ आ॒सुर्ये मनुं॑ च॒क्रुरुप॑रं॒ दसा॑य ॥
6.021.11a nū ma̱ ā vāca̱m upa̍ yāhi vi̱dvān viśve̍bhiḥ sūno sahaso̱ yaja̍traiḥ |
6.021.11c ye a̍gniji̱hvā ṛ̍ta̱sāpa̍ ā̱sur ye manu̍ṁ ca̱krur upa̍ra̱ṁ dasā̍ya ||

6.021.12a स नो॑ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा॑नः ।
6.021.12c ये अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि॑र्न इन्द्रा॒भि व॑क्षि॒ वाज॑म् ॥
6.021.12a sa no̍ bodhi purae̱tā su̱geṣū̱ta du̱rgeṣu̍ pathi̱kṛd vidā̍naḥ |
6.021.12c ye aśra̍māsa u̱ravo̱ vahi̍ṣṭhā̱s tebhi̍r na indrā̱bhi va̍kṣi̱ vāja̍m ||



6.022.01a य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः ।
6.022.01c यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥
6.022.01a ya eka̱ id dhavya̍ś carṣaṇī̱nām indra̱ṁ taṁ gī̱rbhir a̱bhy a̍rca ā̱bhiḥ |
6.022.01c yaḥ patya̍te vṛṣa̱bho vṛṣṇyā̍vān sa̱tyaḥ satvā̍ purumā̱yaḥ saha̍svān ||

6.022.02a तमु॑ नः॒ पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जय॑न्तः ।
6.022.02c न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभिः॒ शवि॑ष्ठम् ॥
6.022.02a tam u̍ na̱ḥ pūrve̍ pi̱taro̱ nava̍gvāḥ sa̱pta viprā̍so a̱bhi vā̱jaya̍ntaḥ |
6.022.02c na̱kṣa̱ddā̱bhaṁ tatu̍rim parvate̱ṣṭhām adro̍ghavācam ma̱tibhi̱ḥ śavi̍ṣṭham ||

6.022.03a तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः ।
6.022.03c यो अस्कृ॑धोयुर॒जरः॒ स्व॑र्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥
6.022.03a tam ī̍maha̱ indra̍m asya rā̱yaḥ pu̍ru̱vīra̍sya nṛ̱vata̍ḥ puru̱kṣoḥ |
6.022.03c yo askṛ̍dhoyur a̱jara̱ḥ sva̍rvā̱n tam ā bha̍ra harivo māda̱yadhyai̍ ||

6.022.04a तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र ।
6.022.04c कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥
6.022.04a tan no̱ vi vo̍co̱ yadi̍ te pu̱rā ci̍j jari̱tāra̍ āna̱śuḥ su̱mnam i̍ndra |
6.022.04c kas te̍ bhā̱gaḥ kiṁ vayo̍ dudhra khidva̱ḥ puru̍hūta purūvaso 'sura̱ghnaḥ ||

6.022.05a तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः ।
6.022.05c तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥
6.022.05a tam pṛ̱cchantī̱ vajra̍hastaṁ rathe̱ṣṭhām indra̱ṁ vepī̱ vakva̍rī̱ yasya̱ nū gīḥ |
6.022.05c tu̱vi̱grā̱bhaṁ tu̍vikū̱rmiṁ ra̍bho̱dāṁ gā̱tum i̍ṣe̱ nakṣa̍te̱ tumra̱m accha̍ ||

6.022.06a अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतवः॒ पर्व॑तेन ।
6.022.06c अच्यु॑ता चिद्वीळि॒ता स्वो॑जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ॥
6.022.06a a̱yā ha̱ tyam mā̱yayā̍ vāvṛdhā̱nam ma̍no̱juvā̍ svatava̱ḥ parva̍tena |
6.022.06c acyu̍tā cid vīḻi̱tā svo̍jo ru̱jo vi dṛ̱ḻhā dhṛ̍ṣa̱tā vi̍rapśin ||

6.022.07a तं वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै॑ ।
6.022.07c स नो॑ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ॥
6.022.07a taṁ vo̍ dhi̱yā navya̍syā̱ śavi̍ṣṭham pra̱tnam pra̍tna̱vat pa̍ritaṁsa̱yadhyai̍ |
6.022.07c sa no̍ vakṣad animā̱naḥ su̱vahmendro̱ viśvā̱ny ati̍ du̱rgahā̍ṇi ||

6.022.08a आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा ।
6.022.08c तपा॑ वृषन्वि॒श्वतः॑ शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॑ शोचय॒ क्षाम॒पश्च॑ ॥
6.022.08a ā janā̍ya̱ druhva̍ṇe̱ pārthi̍vāni di̱vyāni̍ dīpayo̱ 'ntari̍kṣā |
6.022.08c tapā̍ vṛṣan vi̱śvata̍ḥ śo̱ciṣā̱ tān bra̍hma̱dviṣe̍ śocaya̱ kṣām a̱paś ca̍ ||

6.022.09a भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् ।
6.022.09c धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥
6.022.09a bhuvo̱ jana̍sya di̱vyasya̱ rājā̱ pārthi̍vasya̱ jaga̍tas tveṣasaṁdṛk |
6.022.09c dhi̱ṣva vajra̱ṁ dakṣi̍ṇa indra̱ haste̱ viśvā̍ ajurya dayase̱ vi mā̱yāḥ ||

6.022.10a आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्राम् ।
6.022.10c यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिन्त्सु॒तुका॒ नाहु॑षाणि ॥
6.022.10a ā sa̱ṁyata̍m indra ṇaḥ sva̱stiṁ śa̍tru̱tūryā̍ya bṛha̱tīm amṛ̍dhrām |
6.022.10c yayā̱ dāsā̱ny āryā̍ṇi vṛ̱trā karo̍ vajrin su̱tukā̱ nāhu̍ṣāṇi ||

6.022.11a स नो॑ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो ।
6.022.11c न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ॥
6.022.11a sa no̍ ni̱yudbhi̍ḥ puruhūta vedho vi̱śvavā̍rābhi̱r ā ga̍hi prayajyo |
6.022.11c na yā ade̍vo̱ vara̍te̱ na de̱va ābhi̍r yāhi̱ tūya̱m ā ma̍drya̱drik ||



6.023.01a सु॒त इत्त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे ।
6.023.01c यद्वा॑ यु॒क्ताभ्यां॑ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ यासि॑ ॥
6.023.01a su̱ta it tvaṁ nimi̍śla indra̱ some̱ stome̱ brahma̍ṇi śa̱syamā̍na u̱kthe |
6.023.01c yad vā̍ yu̱ktābhyā̍m maghava̱n hari̍bhyā̱m bibhra̱d vajra̍m bā̱hvor i̍ndra̱ yāsi̍ ||

6.023.02a यद्वा॑ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ ।
6.023.02c यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्य॒दर॑न्धयः॒ शर्ध॑त इन्द्र॒ दस्यू॑न् ॥
6.023.02a yad vā̍ di̱vi pārye̱ suṣvi̍m indra vṛtra̱hatye 'va̍si̱ śūra̍sātau |
6.023.02c yad vā̱ dakṣa̍sya bi̱bhyuṣo̱ abi̍bhya̱d ara̍ndhaya̱ḥ śardha̍ta indra̱ dasyū̍n ||

6.023.03a पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॑ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती ।
6.023.03c कर्ता॑ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ॥
6.023.03a pātā̍ su̱tam indro̍ astu̱ soma̍m praṇe̱nīr u̱gro ja̍ri̱tāra̍m ū̱tī |
6.023.03c kartā̍ vī̱rāya̱ suṣva̍ya u lo̱kaṁ dātā̱ vasu̍ stuva̱te kī̱raye̍ cit ||

6.023.04a गन्तेया॑न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं॑ प॒पिः सोमं॑ द॒दिर्गाः ।
6.023.04c कर्ता॑ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं॑ गृण॒तः स्तोम॑वाहाः ॥
6.023.04a ganteyā̍nti̱ sava̍nā̱ hari̍bhyām ba̱bhrir vajra̍m pa̱piḥ soma̍ṁ da̱dir gāḥ |
6.023.04c kartā̍ vī̱raṁ narya̱ṁ sarva̍vīra̱ṁ śrotā̱ hava̍ṁ gṛṇa̱taḥ stoma̍vāhāḥ ||

6.023.05a अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इन्द्रा॑य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः ।
6.023.05c सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ॥
6.023.05a asmai̍ va̱yaṁ yad vā̱vāna̱ tad vi̍viṣma̱ indrā̍ya̱ yo na̍ḥ pra̱divo̱ apa̱s kaḥ |
6.023.05c su̱te some̍ stu̱masi̱ śaṁsa̍d u̱kthendrā̍ya̱ brahma̱ vardha̍na̱ṁ yathāsa̍t ||

6.023.06a ब्रह्मा॑णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इन्द्र म॒तिभि॑र्विविष्मः ।
6.023.06c सु॒ते सोमे॑ सुतपाः॒ शंत॑मानि॒ राण्ड्या॑ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ॥
6.023.06a brahmā̍ṇi̱ hi ca̍kṛ̱ṣe vardha̍nāni̱ tāva̍t ta indra ma̱tibhi̍r viviṣmaḥ |
6.023.06c su̱te some̍ sutapā̱ḥ śaṁta̍māni̱ rāṇḍyā̍ kriyāsma̱ vakṣa̍ṇāni ya̱jñaiḥ ||

6.023.07a स नो॑ बोधि पुरो॒ळाशं॒ ररा॑णः॒ पिबा॒ तु सोमं॒ गोऋ॑जीकमिन्द्र ।
6.023.07c एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कम् ॥
6.023.07a sa no̍ bodhi puro̱ḻāśa̱ṁ rarā̍ṇa̱ḥ pibā̱ tu soma̱ṁ goṛ̍jīkam indra |
6.023.07c edam ba̱rhir yaja̍mānasya sīdo̱ruṁ kṛ̍dhi tvāya̱ta u̍ lo̱kam ||

6.023.08a स म॑न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवन्तु ।
6.023.08c प्रेमे हवा॑सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इन्द्र यम्याः ॥
6.023.08a sa ma̍ndasvā̱ hy anu̱ joṣa̍m ugra̱ pra tvā̍ ya̱jñāsa̍ i̱me a̍śnuvantu |
6.023.08c preme havā̍saḥ puruhū̱tam a̱sme ā tve̱yaṁ dhīr ava̍sa indra yamyāḥ ||

6.023.09a तं वः॑ सखायः॒ सं यथा॑ सु॒तेषु॒ सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म् ।
6.023.09c कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ॥
6.023.09a taṁ va̍ḥ sakhāya̱ḥ saṁ yathā̍ su̱teṣu̱ some̍bhir īm pṛṇatā bho̱jam indra̍m |
6.023.09c ku̱vit tasmā̱ asa̍ti no̱ bharā̍ya̱ na suṣvi̱m indro 'va̍se mṛdhāti ||

6.023.10a ए॒वेदिन्द्रः॑ सु॒ते अ॑स्तावि॒ सोमे॑ भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोनः॑ ।
6.023.10c अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिरिन्द्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ॥
6.023.10a e̱ved indra̍ḥ su̱te a̍stāvi̱ some̍ bha̱radvā̍jeṣu̱ kṣaya̱d in ma̱ghona̍ḥ |
6.023.10c asa̱d yathā̍ jari̱tra u̱ta sū̱rir indro̍ rā̱yo vi̱śvavā̍rasya dā̱tā ||



6.024.01a वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे॑षु सुत॒पा ऋ॑जी॒षी ।
6.024.01c अ॒र्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा॑ गि॒रामक्षि॑तोतिः ॥
6.024.01a vṛṣā̱ mada̱ indre̱ śloka̍ u̱kthā sacā̱ some̍ṣu suta̱pā ṛ̍jī̱ṣī |
6.024.01c a̱rca̱tryo̍ ma̱ghavā̱ nṛbhya̍ u̱kthair dyu̱kṣo rājā̍ gi̱rām akṣi̍totiḥ ||

6.024.02a ततु॑रिर्वी॒रो नर्यो॒ विचे॑ताः॒ श्रोता॒ हवं॑ गृण॒त उ॒र्व्यू॑तिः ।
6.024.02c वसुः॒ शंसो॑ न॒रां का॒रुधा॑या वा॒जी स्तु॒तो वि॒दथे॑ दाति॒ वाज॑म् ॥
6.024.02a tatu̍rir vī̱ro naryo̱ vice̍tā̱ḥ śrotā̱ hava̍ṁ gṛṇa̱ta u̱rvyū̍tiḥ |
6.024.02c vasu̱ḥ śaṁso̍ na̱rāṁ kā̱rudhā̍yā vā̱jī stu̱to vi̱dathe̍ dāti̱ vāja̍m ||

6.024.03a अक्षो॒ न च॒क्र्योः॑ शूर बृ॒हन्प्र ते॑ म॒ह्ना रि॑रिचे॒ रोद॑स्योः ।
6.024.03c वृ॒क्षस्य॒ नु ते॑ पुरुहूत व॒या व्यू॒३॒॑तयो॑ रुरुहुरिन्द्र पू॒र्वीः ॥
6.024.03a akṣo̱ na ca̱kryo̍ḥ śūra bṛ̱han pra te̍ ma̱hnā ri̍rice̱ roda̍syoḥ |
6.024.03c vṛ̱kṣasya̱ nu te̍ puruhūta va̱yā vy ū̱3̱̍tayo̍ ruruhur indra pū̱rvīḥ ||

6.024.04a शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तयः॑ सं॒चर॑णीः ।
6.024.04c व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम॑न्वन्तो अदा॒मानः॑ सुदामन् ॥
6.024.04a śacī̍vatas te puruśāka̱ śākā̱ gavā̍m iva sru̱taya̍ḥ sa̱ṁcara̍ṇīḥ |
6.024.04c va̱tsānā̱ṁ na ta̱ntaya̍s ta indra̱ dāma̍nvanto adā̱māna̍ḥ sudāman ||

6.024.05a अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्रः॑ ।
6.024.05c मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥
6.024.05a a̱nyad a̱dya karva̍ram a̱nyad u̱ śvo 'sa̍c ca̱ san muhu̍r āca̱krir indra̍ḥ |
6.024.05c mi̱tro no̱ atra̱ varu̍ṇaś ca pū̱ṣāryo vaśa̍sya parye̱tāsti̍ ||

6.024.06a वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः ।
6.024.06c तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जय॑न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वाः॑ ॥
6.024.06a vi tvad āpo̱ na parva̍tasya pṛ̱ṣṭhād u̱kthebhi̍r indrānayanta ya̱jñaiḥ |
6.024.06c taṁ tvā̱bhiḥ su̍ṣṭu̱tibhi̍r vā̱jaya̍nta ā̱jiṁ na ja̍gmur girvāho̱ aśvā̍ḥ ||

6.024.07a न यं जर॑न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय॑न्ति ।
6.024.07c वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैश्च॑ श॒स्यमा॑ना ॥
6.024.07a na yaṁ jara̍nti śa̱rado̱ na māsā̱ na dyāva̱ indra̍m avaka̱rśaya̍nti |
6.024.07c vṛ̱ddhasya̍ cid vardhatām asya ta̱nūḥ stome̍bhir u̱kthaiś ca̍ śa̱syamā̍nā ||

6.024.08a न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् ।
6.024.08c अज्रा॒ इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग॑म्भी॒रे चि॑द्भवति गा॒धम॑स्मै ॥
6.024.08a na vī̱ḻave̱ nama̍te̱ na sthi̱rāya̱ na śardha̍te̱ dasyu̍jūtāya sta̱vān |
6.024.08c ajrā̱ indra̍sya gi̱raya̍ś cid ṛ̱ṣvā ga̍mbhī̱re ci̍d bhavati gā̱dham a̍smai ||

6.024.09a ग॒म्भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो य॑न्धि सुतपाव॒न्वाजा॑न् ।
6.024.09c स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ॥
6.024.09a ga̱mbhī̱reṇa̍ na u̱ruṇā̍matri̱n preṣo ya̍ndhi sutapāva̱n vājā̍n |
6.024.09c sthā ū̱ ṣu ū̱rdhva ū̱tī ari̍ṣaṇyann a̱ktor vyu̍ṣṭau̱ pari̍takmyāyām ||

6.024.10a सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमि॑न्द्र पाहि रि॒षः ।
6.024.10c अ॒मा चै॑न॒मर॑ण्ये पाहि रि॒षो मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
6.024.10a saca̍sva nā̱yam ava̍se a̱bhīka̍ i̱to vā̱ tam i̍ndra pāhi ri̱ṣaḥ |
6.024.10c a̱mā cai̍na̱m ara̍ṇye pāhi ri̱ṣo made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||



6.025.01a या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑ ।
6.025.01c ताभि॑रू॒ षु वृ॑त्र॒हत्ये॑ऽवीर्न ए॒भिश्च॒ वाजै॑र्म॒हान्न॑ उग्र ॥
6.025.01a yā ta̍ ū̱tir a̍va̱mā yā pa̍ra̱mā yā ma̍dhya̱mendra̍ śuṣmi̱nn asti̍ |
6.025.01c tābhi̍r ū̱ ṣu vṛ̍tra̱hatye̍ 'vīr na e̱bhiś ca̱ vājai̍r ma̱hān na̍ ugra ||

6.025.02a आभिः॒ स्पृधो॑ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र ।
6.025.02c आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑ची॒रार्या॑य॒ विशोऽव॑ तारी॒र्दासीः॑ ॥
6.025.02a ābhi̱ḥ spṛdho̍ mitha̱tīr ari̍ṣaṇyann a̱mitra̍sya vyathayā ma̱nyum i̍ndra |
6.025.02c ābhi̱r viśvā̍ abhi̱yujo̱ viṣū̍cī̱r āryā̍ya̱ viśo 'va̍ tārī̱r dāsī̍ḥ ||

6.025.03a इन्द्र॑ जा॒मय॑ उ॒त येऽजा॑मयोऽर्वाची॒नासो॑ व॒नुषो॑ युयु॒ज्रे ।
6.025.03c त्वमे॑षां विथु॒रा शवां॑सि ज॒हि वृष्ण्या॑नि कृणु॒ही परा॑चः ॥
6.025.03a indra̍ jā̱maya̍ u̱ta ye 'jā̍mayo 'rvācī̱nāso̍ va̱nuṣo̍ yuyu̱jre |
6.025.03c tvam e̍ṣāṁ vithu̱rā śavā̍ṁsi ja̱hi vṛṣṇyā̍ni kṛṇu̱hī parā̍caḥ ||

6.025.04a शूरो॑ वा॒ शूरं॑ वनते॒ शरी॑रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते॑ ।
6.025.04c तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी उ॒र्वरा॑सु॒ ब्रवै॑ते ॥
6.025.04a śūro̍ vā̱ śūra̍ṁ vanate̱ śarī̍rais tanū̱rucā̱ taru̍ṣi̱ yat kṛ̱ṇvaite̍ |
6.025.04c to̱ke vā̱ goṣu̱ tana̍ye̱ yad a̱psu vi kranda̍sī u̱rvarā̍su̱ bravai̍te ||

6.025.05a न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा॑ यो॒धो मन्य॑मानो यु॒योध॑ ।
6.025.05c इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा॑ जा॒तान्य॒भ्य॑सि॒ तानि॑ ॥
6.025.05a na̱hi tvā̱ śūro̱ na tu̱ro na dhṛ̱ṣṇur na tvā̍ yo̱dho manya̍māno yu̱yodha̍ |
6.025.05c indra̱ naki̍ṣ ṭvā̱ praty a̍sty eṣā̱ṁ viśvā̍ jā̱tāny a̱bhy a̍si̱ tāni̍ ||

6.025.06a स प॑त्यत उ॒भयो॑र्नृ॒म्णम॒योर्यदी॑ वे॒धसः॑ समि॒थे हव॑न्ते ।
6.025.06c वृ॒त्रे वा॑ म॒हो नृ॒वति॒ क्षये॑ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते॑ ॥
6.025.06a sa pa̍tyata u̱bhayo̍r nṛ̱mṇam a̱yor yadī̍ ve̱dhasa̍ḥ sami̱the hava̍nte |
6.025.06c vṛ̱tre vā̍ ma̱ho nṛ̱vati̱ kṣaye̍ vā̱ vyaca̍svantā̱ yadi̍ vitanta̱saite̍ ||

6.025.07a अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता ।
6.025.07c अ॒स्माका॑सो॒ ये नृत॑मासो अ॒र्य इन्द्र॑ सू॒रयो॑ दधि॒रे पु॒रो नः॑ ॥
6.025.07a adha̍ smā te carṣa̱ṇayo̱ yad ejā̱n indra̍ trā̱tota bha̍vā varū̱tā |
6.025.07c a̱smākā̍so̱ ye nṛta̍māso a̱rya indra̍ sū̱rayo̍ dadhi̱re pu̱ro na̍ḥ ||

6.025.08a अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ ।
6.025.08c अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ॥
6.025.08a anu̍ te dāyi ma̱ha i̍ndri̱yāya̍ sa̱trā te̱ viśva̱m anu̍ vṛtra̱hatye̍ |
6.025.08c anu̍ kṣa̱tram anu̱ saho̍ yaja̱trendra̍ de̱vebhi̱r anu̍ te nṛ̱ṣahye̍ ||

6.025.09a ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे॑वीः ।
6.025.09c वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ भ॒रद्वा॑जा उ॒त त॑ इन्द्र नू॒नम् ॥
6.025.09a e̱vā na̱ḥ spṛdha̱ḥ sam a̍jā sa̱matsv indra̍ rāra̱ndhi mi̍tha̱tīr ade̍vīḥ |
6.025.09c vi̱dyāma̱ vasto̱r ava̍sā gṛ̱ṇanto̍ bha̱radvā̍jā u̱ta ta̍ indra nū̱nam ||



6.026.01a श्रु॒धी न॑ इन्द्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः ।
6.026.01c सं यद्विशोऽय॑न्त॒ शूर॑साता उ॒ग्रं नोऽवः॒ पार्ये॒ अह॑न्दाः ॥
6.026.01a śru̱dhī na̍ indra̱ hvayā̍masi tvā ma̱ho vāja̍sya sā̱tau vā̍vṛṣā̱ṇāḥ |
6.026.01c saṁ yad viśo 'ya̍nta̱ śūra̍sātā u̱graṁ no 'va̱ḥ pārye̱ aha̍n dāḥ ||

6.026.02a त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ ।
6.026.02c त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥
6.026.02a tvāṁ vā̱jī ha̍vate vājine̱yo ma̱ho vāja̍sya̱ gadhya̍sya sā̱tau |
6.026.02c tvāṁ vṛ̱treṣv i̍ndra̱ satpa̍ti̱ṁ taru̍tra̱ṁ tvāṁ ca̍ṣṭe muṣṭi̱hā goṣu̱ yudhya̍n ||

6.026.03a त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क् ।
6.026.03c त्वं शिरो॑ अम॒र्मणः॒ परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥
6.026.03a tvaṁ ka̱viṁ co̍dayo̱ 'rkasā̍tau̱ tvaṁ kutsā̍ya̱ śuṣṇa̍ṁ dā̱śuṣe̍ vark |
6.026.03c tvaṁ śiro̍ ama̱rmaṇa̱ḥ parā̍hann atithi̱gvāya̱ śaṁsya̍ṁ kari̱ṣyan ||

6.026.04a त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् ।
6.026.04c त्वं तुग्रं॑ वेत॒सवे॒ सचा॑ह॒न्त्वं तुजिं॑ गृ॒णन्त॑मिन्द्र तूतोः ॥
6.026.04a tvaṁ ratha̱m pra bha̍ro yo̱dham ṛ̱ṣvam āvo̱ yudhya̍ntaṁ vṛṣa̱bhaṁ daśa̍dyum |
6.026.04c tvaṁ tugra̍ṁ veta̱save̱ sacā̍ha̱n tvaṁ tuji̍ṁ gṛ̱ṇanta̍m indra tūtoḥ ||

6.026.05a त्वं तदु॒क्थमि॑न्द्र ब॒र्हणा॑ कः॒ प्र यच्छ॒ता स॒हस्रा॑ शूर॒ दर्षि॑ ।
6.026.05c अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न्प्रावो॒ दिवो॑दासं चि॒त्राभि॑रू॒ती ॥
6.026.05a tvaṁ tad u̱ktham i̍ndra ba̱rhaṇā̍ ka̱ḥ pra yac cha̱tā sa̱hasrā̍ śūra̱ darṣi̍ |
6.026.05c ava̍ gi̱rer dāsa̱ṁ śamba̍raṁ ha̱n prāvo̱ divo̍dāsaṁ ci̱trābhi̍r ū̱tī ||

6.026.06a त्वं श्र॒द्धाभि॑र्मन्दसा॒नः सोमै॑र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप् ।
6.026.06c त्वं र॒जिं पिठी॑नसे दश॒स्यन्त्श॒ष्टिं स॒हस्रा॒ शच्या॒ सचा॑हन् ॥
6.026.06a tvaṁ śra̱ddhābhi̍r mandasā̱naḥ somai̍r da̱bhīta̍ye̱ cumu̍rim indra siṣvap |
6.026.06c tvaṁ ra̱jim piṭhī̍nase daśa̱syan ṣa̱ṣṭiṁ sa̱hasrā̱ śacyā̱ sacā̍han ||

6.026.07a अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोजः॑ ।
6.026.07c त्वया॒ यत्स्तव॑न्ते सधवीर वी॒रास्त्रि॒वरू॑थेन॒ नहु॑षा शविष्ठ ॥
6.026.07a a̱haṁ ca̱na tat sū̱ribhi̍r ānaśyā̱ṁ tava̱ jyāya̍ indra su̱mnam oja̍ḥ |
6.026.07c tvayā̱ yat stava̍nte sadhavīra vī̱rās tri̱varū̍thena̱ nahu̍ṣā śaviṣṭha ||

6.026.08a व॒यं ते॑ अ॒स्यामि॑न्द्र द्यु॒म्नहू॑तौ॒ सखा॑यः स्याम महिन॒ प्रेष्ठाः॑ ।
6.026.08c प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो॑ घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नाम् ॥
6.026.08a va̱yaṁ te̍ a̱syām i̍ndra dyu̱mnahū̍tau̱ sakhā̍yaḥ syāma mahina̱ preṣṭhā̍ḥ |
6.026.08c prāta̍rdaniḥ kṣatra̱śrīr a̍stu̱ śreṣṭho̍ gha̱ne vṛ̱trāṇā̍ṁ sa̱naye̱ dhanā̍nām ||



6.027.01a किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविन्द्रः॒ किम॑स्य स॒ख्ये च॑कार ।
6.027.01c रणा॑ वा॒ ये नि॒षदि॒ किं ते अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ॥
6.027.01a kim a̍sya̱ made̱ kim v a̍sya pī̱tāv indra̱ḥ kim a̍sya sa̱khye ca̍kāra |
6.027.01c raṇā̍ vā̱ ye ni̱ṣadi̱ kiṁ te a̍sya pu̱rā vi̍vidre̱ kim u̱ nūta̍nāsaḥ ||

6.027.02a सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविन्द्रः॒ सद॑स्य स॒ख्ये च॑कार ।
6.027.02c रणा॑ वा॒ ये नि॒षदि॒ सत्ते अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ॥
6.027.02a sad a̍sya̱ made̱ sad v a̍sya pī̱tāv indra̱ḥ sad a̍sya sa̱khye ca̍kāra |
6.027.02c raṇā̍ vā̱ ye ni̱ṣadi̱ sat te a̍sya pu̱rā vi̍vidre̱ sad u̱ nūta̍nāsaḥ ||

6.027.03a न॒हि नु ते॑ महि॒मनः॑ समस्य॒ न म॑घवन्मघव॒त्त्वस्य॑ वि॒द्म ।
6.027.03c न राध॑सोराधसो॒ नूत॑न॒स्येन्द्र॒ नकि॑र्ददृश इन्द्रि॒यं ते॑ ॥
6.027.03a na̱hi nu te̍ mahi̱mana̍ḥ samasya̱ na ma̍ghavan maghava̱ttvasya̍ vi̱dma |
6.027.03c na rādha̍so-rādhaso̱ nūta̍na̱syendra̱ naki̍r dadṛśa indri̱yaṁ te̍ ||

6.027.04a ए॒तत्त्यत्त॑ इन्द्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑ ।
6.027.04c वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा॑त्स्व॒नाच्चि॑दिन्द्र पर॒मो द॒दार॑ ॥
6.027.04a e̱tat tyat ta̍ indri̱yam a̍ceti̱ yenāva̍dhīr va̱raśi̍khasya̱ śeṣa̍ḥ |
6.027.04c vajra̍sya̱ yat te̱ niha̍tasya̱ śuṣmā̍t sva̱nāc ci̍d indra para̱mo da̱dāra̍ ||

6.027.05a वधी॒दिन्द्रो॑ व॒रशि॑खस्य॒ शेषो॑ऽभ्याव॒र्तिने॑ चायमा॒नाय॒ शिक्ष॑न् ।
6.027.05c वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया॑यां॒ हन्पूर्वे॒ अर्धे॑ भि॒यसाप॑रो॒ दर्त् ॥
6.027.05a vadhī̱d indro̍ va̱raśi̍khasya̱ śeṣo̍ 'bhyāva̱rtine̍ cāyamā̱nāya̱ śikṣa̍n |
6.027.05c vṛ̱cīva̍to̱ yad dha̍riyū̱pīyā̍yā̱ṁ han pūrve̱ ardhe̍ bhi̱yasāpa̍ro̱ dart ||

6.027.06a त्रिं॒शच्छ॑तं व॒र्मिण॑ इन्द्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या ।
6.027.06c वृ॒चीव॑न्तः॒ शर॑वे॒ पत्य॑मानाः॒ पात्रा॑ भिन्दा॒ना न्य॒र्थान्या॑यन् ॥
6.027.06a tri̱ṁśaccha̍taṁ va̱rmiṇa̍ indra sā̱kaṁ ya̱vyāva̍tyām puruhūta śrava̱syā |
6.027.06c vṛ̱cīva̍nta̱ḥ śara̍ve̱ patya̍mānā̱ḥ pātrā̍ bhindā̱nā nya̱rthāny ā̍yan ||

6.027.07a यस्य॒ गावा॑वरु॒षा सू॑यव॒स्यू अ॒न्तरू॒ षु चर॑तो॒ रेरि॑हाणा ।
6.027.07c स सृञ्ज॑याय तु॒र्वशं॒ परा॑दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ॥
6.027.07a yasya̱ gāvā̍v aru̱ṣā sū̍yava̱syū a̱ntar ū̱ ṣu cara̍to̱ reri̍hāṇā |
6.027.07c sa sṛñja̍yāya tu̱rvaśa̱m parā̍dād vṛ̱cīva̍to daivavā̱tāya̱ śikṣa̍n ||

6.027.08a द्व॒याँ अ॑ग्ने र॒थिनो॑ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं॑ स॒म्राट् ।
6.027.08c अ॒भ्या॒व॒र्ती चा॑यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना॑म् ॥
6.027.08a dva̱yām̐ a̍gne ra̱thino̍ viṁśa̱tiṁ gā va̱dhūma̍to ma̱ghavā̱ mahya̍ṁ sa̱mrāṭ |
6.027.08c a̱bhyā̱va̱rtī cā̍yamā̱no da̍dāti dū̱ṇāśe̱yaṁ dakṣi̍ṇā pārtha̱vānā̍m ||



6.028.01a आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे ।
6.028.01c प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥
6.028.01a ā gāvo̍ agmann u̱ta bha̱dram a̍kra̱n sīda̍ntu go̱ṣṭhe ra̱ṇaya̍ntv a̱sme |
6.028.01c pra̱jāva̍tīḥ puru̱rūpā̍ i̱ha syu̱r indrā̍ya pū̱rvīr u̱ṣaso̱ duhā̍nāḥ ||

6.028.02a इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति ।
6.028.02c भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥
6.028.02a indro̱ yajva̍ne pṛṇa̱te ca̍ śikṣa̱ty uped da̍dāti̱ na svam mu̍ṣāyati |
6.028.02c bhūyo̍-bhūyo ra̱yim id a̍sya va̱rdhaya̱nn abhi̍nne khi̱lye ni da̍dhāti deva̱yum ||

6.028.03a न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति ।
6.028.03c दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥
6.028.03a na tā na̍śanti̱ na da̍bhāti̱ taska̍ro̱ nāsā̍m āmi̱tro vyathi̱r ā da̍dharṣati |
6.028.03c de̱vām̐ś ca̱ yābhi̱r yaja̍te̱ dadā̍ti ca̱ jyog it tābhi̍ḥ sacate̱ gopa̍tiḥ sa̱ha ||

6.028.04a न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि ।
6.028.04c उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥
6.028.04a na tā arvā̍ re̱ṇuka̍kāṭo aśnute̱ na sa̍ṁskṛta̱tram upa̍ yanti̱ tā a̱bhi |
6.028.04c u̱ru̱gā̱yam abha̍ya̱ṁ tasya̱ tā anu̱ gāvo̱ marta̍sya̱ vi ca̍ranti̱ yajva̍naḥ ||

6.028.05a गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छा॒न्गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः ।
6.028.05c इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥
6.028.05a gāvo̱ bhago̱ gāva̱ indro̍ me acchā̱n gāva̱ḥ soma̍sya pratha̱masya̍ bha̱kṣaḥ |
6.028.05c i̱mā yā gāva̱ḥ sa ja̍nāsa̱ indra̍ i̱cchāmīd dhṛ̱dā mana̍sā ci̱d indra̍m ||

6.028.06a यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम् ।
6.028.06c भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥
6.028.06a yū̱yaṁ gā̍vo medayathā kṛ̱śaṁ ci̍d aśrī̱raṁ ci̍t kṛṇuthā su̱pratī̍kam |
6.028.06c bha̱draṁ gṛ̱haṁ kṛ̍ṇutha bhadravāco bṛ̱had vo̱ vaya̍ ucyate sa̱bhāsu̍ ||

6.028.07a प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः ।
6.028.07c मा वः॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ॥
6.028.07a pra̱jāva̍tīḥ sū̱yava̍saṁ ri̱śantī̍ḥ śu̱ddhā a̱paḥ su̍prapā̱ṇe piba̍ntīḥ |
6.028.07c mā va̍ḥ ste̱na ī̍śata̱ māghaśa̍ṁsa̱ḥ pari̍ vo he̱tī ru̱drasya̍ vṛjyāḥ ||

6.028.08a उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् ।
6.028.08c उप॑ ऋष॒भस्य॒ रेत॒स्युपे॑न्द्र॒ तव॑ वी॒र्ये॑ ॥
6.028.08a upe̱dam u̍pa̱parca̍nam ā̱su goṣūpa̍ pṛcyatām |
6.028.08c upa̍ ṛṣa̱bhasya̱ reta̱sy upe̍ndra̱ tava̍ vī̱rye̍ ||



6.029.01a इन्द्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये॑ चका॒नाः ।
6.029.01c म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ॥
6.029.01a indra̍ṁ vo̱ nara̍ḥ sa̱khyāya̍ sepur ma̱ho yanta̍ḥ suma̱taye̍ cakā̱nāḥ |
6.029.01c ma̱ho hi dā̱tā vajra̍hasto̱ asti̍ ma̱hām u̍ ra̱ṇvam ava̍se yajadhvam ||

6.029.02a आ यस्मि॒न्हस्ते॒ नर्या॑ मिमि॒क्षुरा रथे॑ हिर॒ण्यये॑ रथे॒ष्ठाः ।
6.029.02c आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा॑सो॒ वृष॑णो युजा॒नाः ॥
6.029.02a ā yasmi̱n haste̱ naryā̍ mimi̱kṣur ā rathe̍ hira̱ṇyaye̍ rathe̱ṣṭhāḥ |
6.029.02c ā ra̱śmayo̱ gabha̍styoḥ sthū̱rayo̱r ādhva̱nn aśvā̍so̱ vṛṣa̍ṇo yujā̱nāḥ ||

6.029.03a श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् ।
6.029.03c वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नृ॑तविषि॒रो ब॑भूथ ॥
6.029.03a śri̱ye te̱ pādā̱ duva̱ ā mi̍mikṣur dhṛ̱ṣṇur va̱jrī śava̍sā̱ dakṣi̍ṇāvān |
6.029.03c vasā̍no̱ atka̍ṁ sura̱bhiṁ dṛ̱śe kaṁ sva1̱̍r ṇa nṛ̍tav iṣi̱ro ba̍bhūtha ||

6.029.04a स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि॑न्प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः ।
6.029.04c इन्द्रं॒ नरः॑ स्तु॒वन्तो॑ ब्रह्मका॒रा उ॒क्था शंस॑न्तो दे॒ववा॑ततमाः ॥
6.029.04a sa soma̱ āmi̍ślatamaḥ su̱to bhū̱d yasmi̍n pa̱ktiḥ pa̱cyate̱ santi̍ dhā̱nāḥ |
6.029.04c indra̱ṁ nara̍ḥ stu̱vanto̍ brahmakā̱rā u̱kthā śaṁsa̍nto de̱vavā̍tatamāḥ ||

6.029.05a न ते॒ अन्तः॒ शव॑सो धाय्य॒स्य वि तु बा॑बधे॒ रोद॑सी महि॒त्वा ।
6.029.05c आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ॥
6.029.05a na te̱ anta̱ḥ śava̍so dhāyy a̱sya vi tu bā̍badhe̱ roda̍sī mahi̱tvā |
6.029.05c ā tā sū̱riḥ pṛ̍ṇati̱ tūtu̍jāno yū̱thevā̱psu sa̱mīja̍māna ū̱tī ||

6.029.06a ए॒वेदिन्द्रः॑ सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ ।
6.029.06c ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ॥
6.029.06a e̱ved indra̍ḥ su̱hava̍ ṛ̱ṣvo a̍stū̱tī anū̍tī hiriśi̱praḥ satvā̍ |
6.029.06c e̱vā hi jā̱to asa̍mātyojāḥ pu̱rū ca̍ vṛ̱trā ha̍nati̱ ni dasyū̍n ||



6.030.01a भूय॒ इद्वा॑वृधे वी॒र्या॑यँ॒ एको॑ अजु॒र्यो द॑यते॒ वसू॑नि ।
6.030.01c प्र रि॑रिचे दि॒व इन्द्रः॑ पृथि॒व्या अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ॥
6.030.01a bhūya̱ id vā̍vṛdhe vī̱ryā̍ya̱m̐ eko̍ aju̱ryo da̍yate̱ vasū̍ni |
6.030.01c pra ri̍rice di̱va indra̍ḥ pṛthi̱vyā a̱rdham id a̍sya̱ prati̱ roda̍sī u̱bhe ||

6.030.02a अधा॑ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति ।
6.030.02c दि॒वेदि॑वे॒ सूर्यो॑ दर्श॒तो भू॒द्वि सद्मा॑न्युर्वि॒या सु॒क्रतु॑र्धात् ॥
6.030.02a adhā̍ manye bṛ̱had a̍su̱rya̍m asya̱ yāni̍ dā̱dhāra̱ naki̱r ā mi̍nāti |
6.030.02c di̱ve-di̍ve̱ sūryo̍ darśa̱to bhū̱d vi sadmā̍ny urvi̱yā su̱kratu̍r dhāt ||

6.030.03a अ॒द्या चि॒न्नू चि॒त्तदपो॑ न॒दीनां॒ यदा॑भ्यो॒ अर॑दो गा॒तुमि॑न्द्र ।
6.030.03c नि पर्व॑ता अद्म॒सदो॒ न से॑दु॒स्त्वया॑ दृ॒ळ्हानि॑ सुक्रतो॒ रजां॑सि ॥
6.030.03a a̱dyā ci̱n nū ci̱t tad apo̍ na̱dīnā̱ṁ yad ā̍bhyo̱ ara̍do gā̱tum i̍ndra |
6.030.03c ni parva̍tā adma̱sado̱ na se̍du̱s tvayā̍ dṛ̱ḻhāni̍ sukrato̱ rajā̍ṁsi ||

6.030.04a स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् ।
6.030.04c अह॒न्नहिं॑ परि॒शया॑न॒मर्णोऽवा॑सृजो अ॒पो अच्छा॑ समु॒द्रम् ॥
6.030.04a sa̱tyam it tan na tvāvā̍m̐ a̱nyo a̱stīndra̍ de̱vo na martyo̱ jyāyā̍n |
6.030.04c aha̱nn ahi̍m pari̱śayā̍na̱m arṇo 'vā̍sṛjo a̱po acchā̍ samu̱dram ||

6.030.05a त्वम॒पो वि दुरो॒ विषू॑ची॒रिन्द्र॑ दृ॒ळ्हम॑रुजः॒ पर्व॑तस्य ।
6.030.05c राजा॑भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं॑ ज॒नय॒न्द्यामु॒षास॑म् ॥
6.030.05a tvam a̱po vi duro̱ viṣū̍cī̱r indra̍ dṛ̱ḻham a̍ruja̱ḥ parva̍tasya |
6.030.05c rājā̍bhavo̱ jaga̍taś carṣaṇī̱nāṁ sā̱kaṁ sūrya̍ṁ ja̱naya̱n dyām u̱ṣāsa̍m ||



6.031.01a अभू॒रेको॑ रयिपते रयी॒णामा हस्त॑योरधिथा इन्द्र कृ॒ष्टीः ।
6.031.01c वि तो॒के अ॒प्सु तन॑ये च॒ सूरेऽवो॑चन्त चर्ष॒णयो॒ विवा॑चः ॥
6.031.01a abhū̱r eko̍ rayipate rayī̱ṇām ā hasta̍yor adhithā indra kṛ̱ṣṭīḥ |
6.031.01c vi to̱ke a̱psu tana̍ye ca̱ sūre 'vo̍canta carṣa̱ṇayo̱ vivā̍caḥ ||

6.031.02a त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां॑सि ।
6.031.02c द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥
6.031.02a tvad bhi̱yendra̱ pārthi̍vāni̱ viśvācyu̍tā cic cyāvayante̱ rajā̍ṁsi |
6.031.02c dyāvā̱kṣāmā̱ parva̍tāso̱ vanā̍ni̱ viśva̍ṁ dṛ̱ḻham bha̍yate̱ ajma̱nn ā te̍ ||

6.031.03a त्वं कुत्से॑ना॒भि शुष्ण॑मिन्द्रा॒शुषं॑ युध्य॒ कुय॑वं॒ गवि॑ष्टौ ।
6.031.03c दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां॑सि ॥
6.031.03a tvaṁ kutse̍nā̱bhi śuṣṇa̍m indrā̱śuṣa̍ṁ yudhya̱ kuya̍va̱ṁ gavi̍ṣṭau |
6.031.03c daśa̍ prapi̱tve adha̱ sūrya̍sya muṣā̱yaś ca̱kram avi̍ve̱ rapā̍ṁsi ||

6.031.04a त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो॑ जघन्थाप्र॒तीनि॒ दस्योः॑ ।
6.031.04c अशि॑क्षो॒ यत्र॒ शच्या॑ शचीवो॒ दिवो॑दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा॑जाय गृण॒ते वसू॑नि ॥
6.031.04a tvaṁ śa̱tāny ava̱ śamba̍rasya̱ puro̍ jaghanthāpra̱tīni̱ dasyo̍ḥ |
6.031.04c aśi̍kṣo̱ yatra̱ śacyā̍ śacīvo̱ divo̍dāsāya sunva̱te su̍takre bha̱radvā̍jāya gṛṇa̱te vasū̍ni ||

6.031.05a स स॑त्यसत्वन्मह॒ते रणा॑य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम् ।
6.031.05c या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ॥
6.031.05a sa sa̍tyasatvan maha̱te raṇā̍ya̱ ratha̱m ā ti̍ṣṭha tuvinṛmṇa bhī̱mam |
6.031.05c yā̱hi pra̍pathi̱nn ava̱sopa̍ ma̱drik pra ca̍ śruta śrāvaya carṣa̱ṇibhya̍ḥ ||



6.032.01a अपू॑र्व्या पुरु॒तमा॑न्यस्मै म॒हे वी॒राय॑ त॒वसे॑ तु॒राय॑ ।
6.032.01c वि॒र॒प्शिने॑ व॒ज्रिणे॒ शंत॑मानि॒ वचां॑स्या॒सा स्थवि॑राय तक्षम् ॥
6.032.01a apū̍rvyā puru̱tamā̍ny asmai ma̱he vī̱rāya̍ ta̱vase̍ tu̱rāya̍ |
6.032.01c vi̱ra̱pśine̍ va̱jriṇe̱ śaṁta̍māni̱ vacā̍ṁsy ā̱sā sthavi̍rāya takṣam ||

6.032.02a स मा॒तरा॒ सूर्ये॑णा कवी॒नामवा॑सयद्रु॒जदद्रिं॑ गृणा॒नः ।
6.032.02c स्वा॒धीभि॒र्ऋक्व॑भिर्वावशा॒न उदु॒स्रिया॑णामसृजन्नि॒दान॑म् ॥
6.032.02a sa mā̱tarā̱ sūrye̍ṇā kavī̱nām avā̍sayad ru̱jad adri̍ṁ gṛṇā̱naḥ |
6.032.02c svā̱dhībhi̱r ṛkva̍bhir vāvaśā̱na ud u̱sriyā̍ṇām asṛjan ni̱dāna̍m ||

6.032.03a स वह्नि॑भि॒र्ऋक्व॑भि॒र्गोषु॒ शश्व॑न्मि॒तज्ञु॑भिः पुरु॒कृत्वा॑ जिगाय ।
6.032.03c पुरः॑ पुरो॒हा सखि॑भिः सखी॒यन्दृ॒ळ्हा रु॑रोज क॒विभिः॑ क॒विः सन् ॥
6.032.03a sa vahni̍bhi̱r ṛkva̍bhi̱r goṣu̱ śaśva̍n mi̱tajñu̍bhiḥ puru̱kṛtvā̍ jigāya |
6.032.03c pura̍ḥ puro̱hā sakhi̍bhiḥ sakhī̱yan dṛ̱ḻhā ru̍roja ka̱vibhi̍ḥ ka̱viḥ san ||

6.032.04a स नी॒व्या॑भिर्जरि॒तार॒मच्छा॑ म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मैः॑ ।
6.032.04c पु॒रु॒वीरा॑भिर्वृषभ क्षिती॒नामा गि॑र्वणः सुवि॒ताय॒ प्र या॑हि ॥
6.032.04a sa nī̱vyā̍bhir jari̱tāra̱m acchā̍ ma̱ho vāje̍bhir ma̱hadbhi̍ś ca̱ śuṣmai̍ḥ |
6.032.04c pu̱ru̱vīrā̍bhir vṛṣabha kṣitī̱nām ā gi̍rvaṇaḥ suvi̱tāya̱ pra yā̍hi ||

6.032.05a स सर्गे॑ण॒ शव॑सा त॒क्तो अत्यै॑र॒प इन्द्रो॑ दक्षिण॒तस्तु॑रा॒षाट् ।
6.032.05c इ॒त्था सृ॑जा॒ना अन॑पावृ॒दर्थं॑ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यम् ॥
6.032.05a sa sarge̍ṇa̱ śava̍sā ta̱kto atyai̍r a̱pa indro̍ dakṣiṇa̱tas tu̍rā̱ṣāṭ |
6.032.05c i̱tthā sṛ̍jā̱nā ana̍pāvṛ̱d artha̍ṁ di̱ve-di̍ve viviṣur apramṛ̱ṣyam ||



6.033.01a य ओजि॑ष्ठ इन्द्र॒ तं सु नो॑ दा॒ मदो॑ वृषन्त्स्वभि॒ष्टिर्दास्वा॑न् ।
6.033.01c सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ॥
6.033.01a ya oji̍ṣṭha indra̱ taṁ su no̍ dā̱ mado̍ vṛṣan svabhi̱ṣṭir dāsvā̍n |
6.033.01c sauva̍śvya̱ṁ yo va̱nava̱t svaśvo̍ vṛ̱trā sa̱matsu̍ sā̱saha̍d a̱mitrā̍n ||

6.033.02a त्वां ही॒३॒॑न्द्राव॑से॒ विवा॑चो॒ हव॑न्ते चर्ष॒णयः॒ शूर॑सातौ ।
6.033.02c त्वं विप्रे॑भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा॑ ॥
6.033.02a tvāṁ hī̱3̱̍ndrāva̍se̱ vivā̍co̱ hava̍nte carṣa̱ṇaya̱ḥ śūra̍sātau |
6.033.02c tvaṁ vipre̍bhi̱r vi pa̱ṇīm̐r a̍śāya̱s tvota̱ it sani̍tā̱ vāja̱m arvā̍ ||

6.033.03a त्वं ताँ इ॑न्द्रो॒भयाँ॑ अ॒मित्रा॒न्दासा॑ वृ॒त्राण्यार्या॑ च शूर ।
6.033.03c वधी॒र्वने॑व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ॥
6.033.03a tvaṁ tām̐ i̍ndro̱bhayā̍m̐ a̱mitrā̱n dāsā̍ vṛ̱trāṇy āryā̍ ca śūra |
6.033.03c vadhī̱r vane̍va̱ sudhi̍tebhi̱r atkai̱r ā pṛ̱tsu da̍rṣi nṛ̱ṇāṁ nṛ̍tama ||

6.033.04a स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा॑ वि॒श्वायु॑रवि॒ता वृ॒धे भूः॑ ।
6.033.04c स्व॑र्षाता॒ यद्ध्वया॑मसि त्वा॒ युध्य॑न्तो ने॒मधि॑ता पृ॒त्सु शू॑र ॥
6.033.04a sa tvaṁ na̍ i̱ndrāka̍vābhir ū̱tī sakhā̍ vi̱śvāyu̍r avi̱tā vṛ̱dhe bhū̍ḥ |
6.033.04c sva̍rṣātā̱ yad dhvayā̍masi tvā̱ yudhya̍nto ne̱madhi̍tā pṛ̱tsu śū̍ra ||

6.033.05a नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा॑ मृळी॒क उ॒त नो॑ अ॒भिष्टौ॑ ।
6.033.05c इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्म॑न्दि॒वि ष्या॑म॒ पार्ये॑ गो॒षत॑माः ॥
6.033.05a nū̱naṁ na̍ indrāpa̱rāya̍ ca syā̱ bhavā̍ mṛḻī̱ka u̱ta no̍ a̱bhiṣṭau̍ |
6.033.05c i̱tthā gṛ̱ṇanto̍ ma̱hina̍sya̱ śarma̍n di̱vi ṣyā̍ma̱ pārye̍ go̱ṣata̍māḥ ||



6.034.01a सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य॑न्ति वि॒भ्वो॑ मनी॒षाः ।
6.034.01c पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ॥
6.034.01a saṁ ca̱ tve ja̱gmur gira̍ indra pū̱rvīr vi ca̱ tvad ya̍nti vi̱bhvo̍ manī̱ṣāḥ |
6.034.01c pu̱rā nū̱naṁ ca̍ stu̱taya̱ ṛṣī̍ṇām paspṛ̱dhra indre̱ adhy u̍kthā̱rkā ||

6.034.02a पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एकः॑ पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः ।
6.034.02c रथो॒ न म॒हे शव॑से युजा॒नो॒३॒॑ऽस्माभि॒रिन्द्रो॑ अनु॒माद्यो॑ भूत् ॥
6.034.02a pu̱ru̱hū̱to yaḥ pu̍rugū̱rta ṛbhvā̱m̐ eka̍ḥ purupraśa̱sto asti̍ ya̱jñaiḥ |
6.034.02c ratho̱ na ma̱he śava̍se yujā̱no̱3̱̍ 'smābhi̱r indro̍ anu̱mādyo̍ bhūt ||

6.034.03a न यं हिंस॑न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय॑न्तीः ।
6.034.03c यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥
6.034.03a na yaṁ hiṁsa̍nti dhī̱tayo̱ na vāṇī̱r indra̱ṁ nakṣa̱ntīd a̱bhi va̱rdhaya̍ntīḥ |
6.034.03c yadi̍ sto̱tāra̍ḥ śa̱taṁ yat sa̱hasra̍ṁ gṛ̱ṇanti̱ girva̍ṇasa̱ṁ śaṁ tad a̍smai ||

6.034.04a अस्मा॑ ए॒तद्दि॒व्य१॒॑र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोमः॑ ।
6.034.04c जनं॒ न धन्व॑न्न॒भि सं यदापः॑ स॒त्रा वा॑वृधु॒र्हव॑नानि य॒ज्ञैः ॥
6.034.04a asmā̍ e̱tad di̱vy a1̱̍rceva̍ mā̱sā mi̍mi̱kṣa indre̱ ny a̍yāmi̱ soma̍ḥ |
6.034.04c jana̱ṁ na dhanva̍nn a̱bhi saṁ yad āpa̍ḥ sa̱trā vā̍vṛdhu̱r hava̍nāni ya̱jñaiḥ ||

6.034.05a अस्मा॑ ए॒तन्मह्या॑ङ्गू॒षम॑स्मा॒ इन्द्रा॑य स्तो॒त्रं म॒तिभि॑रवाचि ।
6.034.05c अस॒द्यथा॑ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो॑ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ॥
6.034.05a asmā̍ e̱tan mahy ā̍ṅgū̱ṣam a̍smā̱ indrā̍ya sto̱tram ma̱tibhi̍r avāci |
6.034.05c asa̱d yathā̍ maha̱ti vṛ̍tra̱tūrya̱ indro̍ vi̱śvāyu̍r avi̱tā vṛ̱dhaś ca̍ ||



6.035.01a क॒दा भु॑व॒न्रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं॑ दाः ।
6.035.01c क॒दा स्तोमं॑ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः ॥
6.035.01a ka̱dā bhu̍va̱n ratha̍kṣayāṇi̱ brahma̍ ka̱dā sto̱tre sa̍hasrapo̱ṣya̍ṁ dāḥ |
6.035.01c ka̱dā stoma̍ṁ vāsayo 'sya rā̱yā ka̱dā dhiya̍ḥ karasi̱ vāja̍ratnāḥ ||

6.035.02a कर्हि॑ स्वि॒त्तदि॑न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया॑से॒ जया॒जीन् ।
6.035.02c त्रि॒धातु॒ गा अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥
6.035.02a karhi̍ svi̱t tad i̍ndra̱ yan nṛbhi̱r nṝn vī̱rair vī̱rān nī̱ḻayā̍se̱ jayā̱jīn |
6.035.02c tri̱dhātu̱ gā adhi̍ jayāsi̱ goṣv indra̍ dyu̱mnaṁ sva̍rvad dhehy a̱sme ||

6.035.03a कर्हि॑ स्वि॒त्तदि॑न्द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णवः॑ शविष्ठ ।
6.035.03c क॒दा धियो॒ न नि॒युतो॑ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ॥
6.035.03a karhi̍ svi̱t tad i̍ndra̱ yaj ja̍ri̱tre vi̱śvapsu̱ brahma̍ kṛ̱ṇava̍ḥ śaviṣṭha |
6.035.03c ka̱dā dhiyo̱ na ni̱yuto̍ yuvāse ka̱dā goma̍ghā̱ hava̍nāni gacchāḥ ||

6.035.04a स गोम॑घा जरि॒त्रे अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒ अधि॑ धेहि॒ पृक्षः॑ ।
6.035.04c पी॒पि॒हीषः॑ सु॒दुघा॑मिन्द्र धे॒नुं भ॒रद्वा॑जेषु सु॒रुचो॑ रुरुच्याः ॥
6.035.04a sa goma̍ghā jari̱tre aśva̍ścandrā̱ vāja̍śravaso̱ adhi̍ dhehi̱ pṛkṣa̍ḥ |
6.035.04c pī̱pi̱hīṣa̍ḥ su̱dughā̍m indra dhe̱num bha̱radvā̍jeṣu su̱ruco̍ rurucyāḥ ||

6.035.05a तमा नू॒नं वृ॒जन॑म॒न्यथा॑ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो॑ गृणी॒षे ।
6.035.05c मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा॑ङ्गिर॒सान्ब्रह्म॑णा विप्र जिन्व ॥
6.035.05a tam ā nū̱naṁ vṛ̱jana̍m a̱nyathā̍ ci̱c chūro̱ yac cha̍kra̱ vi duro̍ gṛṇī̱ṣe |
6.035.05c mā nir a̍raṁ śukra̱dugha̍sya dhe̱nor ā̍ṅgira̱sān brahma̍ṇā vipra jinva ||



6.036.01a स॒त्रा मदा॑स॒स्तव॑ वि॒श्वज॑न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः ।
6.036.01c स॒त्रा वाजा॑नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था असु॒र्य॑म् ॥
6.036.01a sa̱trā madā̍sa̱s tava̍ vi̱śvaja̍nyāḥ sa̱trā rāyo 'dha̱ ye pārthi̍vāsaḥ |
6.036.01c sa̱trā vājā̍nām abhavo vibha̱ktā yad de̱veṣu̍ dhā̱raya̍thā asu̱rya̍m ||

6.036.02a अनु॒ प्र ये॑जे॒ जन॒ ओजो॑ अस्य स॒त्रा द॑धिरे॒ अनु॑ वी॒र्या॑य ।
6.036.02c स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं॑ वृञ्ज॒न्त्यपि॑ वृत्र॒हत्ये॑ ॥
6.036.02a anu̱ pra ye̍je̱ jana̱ ojo̍ asya sa̱trā da̍dhire̱ anu̍ vī̱ryā̍ya |
6.036.02c syū̱ma̱gṛbhe̱ dudha̱ye 'rva̍te ca̱ kratu̍ṁ vṛñja̱nty api̍ vṛtra̱hatye̍ ||

6.036.03a तं स॒ध्रीची॑रू॒तयो॒ वृष्ण्या॑नि॒ पौंस्या॑नि नि॒युतः॑ सश्चु॒रिन्द्र॑म् ।
6.036.03c स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्मा उरु॒व्यच॑सं॒ गिर॒ आ वि॑शन्ति ॥
6.036.03a taṁ sa̱dhrīcī̍r ū̱tayo̱ vṛṣṇyā̍ni̱ pauṁsyā̍ni ni̱yuta̍ḥ saścu̱r indra̍m |
6.036.03c sa̱mu̱draṁ na sindha̍va u̱kthaśu̍ṣmā uru̱vyaca̍sa̱ṁ gira̱ ā vi̍śanti ||

6.036.04a स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि॑न्द्र॒ वस्वः॑ ।
6.036.04c पति॑र्बभू॒थास॑मो॒ जना॑ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥
6.036.04a sa rā̱yas khām upa̍ sṛjā gṛṇā̱naḥ pu̍ruśca̱ndrasya̱ tvam i̍ndra̱ vasva̍ḥ |
6.036.04c pati̍r babhū̱thāsa̍mo̱ janā̍nā̱m eko̱ viśva̍sya̱ bhuva̍nasya̱ rājā̍ ||

6.036.05a स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो॑ अ॒र्यः ।
6.036.05c असो॒ यथा॑ नः॒ शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ॥
6.036.05a sa tu śru̍dhi̱ śrutyā̱ yo du̍vo̱yur dyaur na bhūmā̱bhi rāyo̍ a̱ryaḥ |
6.036.05c aso̱ yathā̍ na̱ḥ śava̍sā cakā̱no yu̱ge-yu̍ge̱ vaya̍sā̱ ceki̍tānaḥ ||



6.037.01a अ॒र्वाग्रथं॑ वि॒श्ववा॑रं त उ॒ग्रेन्द्र॑ यु॒क्तासो॒ हर॑यो वहन्तु ।
6.037.01c की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व॑र्वानृधी॒महि॑ सध॒माद॑स्ते अ॒द्य ॥
6.037.01a a̱rvāg ratha̍ṁ vi̱śvavā̍raṁ ta u̱grendra̍ yu̱ktāso̱ hara̍yo vahantu |
6.037.01c kī̱riś ci̱d dhi tvā̱ hava̍te̱ sva̍rvān ṛdhī̱mahi̍ sadha̱māda̍s te a̱dya ||

6.037.02a प्रो द्रोणे॒ हर॑यः॒ कर्मा॑ग्मन्पुना॒नास॒ ऋज्य॑न्तो अभूवन् ।
6.037.02c इन्द्रो॑ नो अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा॑ ॥
6.037.02a pro droṇe̱ hara̍ya̱ḥ karmā̍gman punā̱nāsa̱ ṛjya̍nto abhūvan |
6.037.02c indro̍ no a̱sya pū̱rvyaḥ pa̍pīyād dyu̱kṣo mada̍sya so̱myasya̱ rājā̍ ||

6.037.03a आ॒स॒स्रा॒णासः॑ शवसा॒नमच्छेन्द्रं॑ सुच॒क्रे र॒थ्या॑सो॒ अश्वाः॑ ।
6.037.03c अ॒भि श्रव॒ ऋज्य॑न्तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ॥
6.037.03a ā̱sa̱srā̱ṇāsa̍ḥ śavasā̱nam acchendra̍ṁ suca̱kre ra̱thyā̍so̱ aśvā̍ḥ |
6.037.03c a̱bhi śrava̱ ṛjya̍nto vaheyu̱r nū ci̱n nu vā̱yor a̱mṛta̱ṁ vi da̍syet ||

6.037.04a वरि॑ष्ठो अस्य॒ दक्षि॑णामिय॒र्तीन्द्रो॑ म॒घोनां॑ तुविकू॒र्मित॑मः ।
6.037.04c यया॑ वज्रिवः परि॒यास्यंहो॑ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन् ॥
6.037.04a vari̍ṣṭho asya̱ dakṣi̍ṇām iya̱rtīndro̍ ma̱ghonā̍ṁ tuvikū̱rmita̍maḥ |
6.037.04c yayā̍ vajrivaḥ pari̱yāsy aṁho̍ ma̱ghā ca̍ dhṛṣṇo̱ daya̍se̱ vi sū̱rīn ||

6.037.05a इन्द्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेन्द्रो॑ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः ।
6.037.05c इन्द्रो॑ वृ॒त्रं हनि॑ष्ठो अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ॥
6.037.05a indro̱ vāja̍sya̱ sthavi̍rasya dā̱tendro̍ gī̱rbhir va̍rdhatāṁ vṛ̱ddhama̍hāḥ |
6.037.05c indro̍ vṛ̱traṁ hani̍ṣṭho astu̱ satvā tā sū̱riḥ pṛ̍ṇati̱ tūtu̍jānaḥ ||



6.038.01a अपा॑दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् ।
6.038.01c पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानुः॑ ॥
6.038.01a apā̍d i̱ta ud u̍ naś ci̱trata̍mo ma̱hīm bha̍rṣad dyu̱matī̱m indra̍hūtim |
6.038.01c panya̍sīṁ dhī̱tiṁ daivya̍sya̱ yāma̱ñ jana̍sya rā̱tiṁ va̍nate su̱dānu̍ḥ ||

6.038.02a दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः ।
6.038.02c एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिन्द्र॑मि॒यमृ॒च्यमा॑ना ॥
6.038.02a dū̱rāc ci̱d ā va̍sato asya̱ karṇā̱ ghoṣā̱d indra̍sya tanyati bruvā̱ṇaḥ |
6.038.02c eyam e̍naṁ de̱vahū̍tir vavṛtyān ma̱drya1̱̍g indra̍m i̱yam ṛ̱cyamā̍nā ||

6.038.03a तं वो॑ धि॒या प॑र॒मया॑ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः ।
6.038.03c ब्रह्मा॑ च॒ गिरो॑ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒ अधि॑ वर्ध॒दिन्द्रे॑ ॥
6.038.03a taṁ vo̍ dhi̱yā pa̍ra̱mayā̍ purā̱jām a̱jara̱m indra̍m a̱bhy a̍nūṣy a̱rkaiḥ |
6.038.03c brahmā̍ ca̱ giro̍ dadhi̱re sam a̍smin ma̱hām̐ś ca̱ stomo̱ adhi̍ vardha̱d indre̍ ||

6.038.04a वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ ।
6.038.04c वर्धाहै॑नमु॒षसो॒ याम॑न्न॒क्तोर्वर्धा॒न्मासाः॑ श॒रदो॒ द्याव॒ इन्द्र॑म् ॥
6.038.04a vardhā̱d yaṁ ya̱jña u̱ta soma̱ indra̱ṁ vardhā̱d brahma̱ gira̍ u̱kthā ca̱ manma̍ |
6.038.04c vardhāhai̍nam u̱ṣaso̱ yāma̍nn a̱ktor vardhā̱n māsā̍ḥ śa̱rado̱ dyāva̱ indra̍m ||

6.038.05a ए॒वा ज॑ज्ञा॒नं सह॑से॒ असा॑मि वावृधा॒नं राध॑से च श्रु॒ताय॑ ।
6.038.05c म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये॑षु ॥
6.038.05a e̱vā ja̍jñā̱naṁ saha̍se̱ asā̍mi vāvṛdhā̱naṁ rādha̍se ca śru̱tāya̍ |
6.038.05c ma̱hām u̱gram ava̍se vipra nū̱nam ā vi̍vāsema vṛtra̱tūrye̍ṣu ||



6.039.01a म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ ।
6.039.01c अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ॥
6.039.01a ma̱ndrasya̍ ka̱ver di̱vyasya̱ vahne̱r vipra̍manmano vaca̱nasya̱ madhva̍ḥ |
6.039.01c apā̍ na̱s tasya̍ saca̱nasya̍ de̱veṣo̍ yuvasva gṛṇa̱te goa̍grāḥ ||

6.039.02a अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी॑तिभिर्ऋत॒युग्यु॑जा॒नः ।
6.039.02c रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं॑ प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिन्द्रः॑ ॥
6.039.02a a̱yam u̍śā̱naḥ pary adri̍m u̱srā ṛ̱tadhī̍tibhir ṛta̱yug yu̍jā̱naḥ |
6.039.02c ru̱jad aru̍gṇa̱ṁ vi va̱lasya̱ sānu̍m pa̱ṇīm̐r vaco̍bhir a̱bhi yo̍dha̱d indra̍ḥ ||

6.039.03a अ॒यं द्यो॑तयद॒द्युतो॒ व्य१॒॑क्तून्दो॒षा वस्तोः॑ श॒रद॒ इन्दु॑रिन्द्र ।
6.039.03c इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ॥
6.039.03a a̱yaṁ dyo̍tayad a̱dyuto̱ vy a1̱̍ktūn do̱ṣā vasto̍ḥ śa̱rada̱ indu̍r indra |
6.039.03c i̱maṁ ke̱tum a̍dadhu̱r nū ci̱d ahnā̱ṁ śuci̍janmana u̱ṣasa̍ś cakāra ||

6.039.04a अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो॒३॒॑ऽयं वा॑सय॒द्व्यृ१॒॑तेन॑ पू॒र्वीः ।
6.039.04c अ॒यमी॑यत ऋत॒युग्भि॒रश्वैः॑ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ॥
6.039.04a a̱yaṁ ro̍cayad a̱ruco̍ rucā̱no̱3̱̍ 'yaṁ vā̍saya̱d vy ṛ1̱̍tena̍ pū̱rvīḥ |
6.039.04c a̱yam ī̍yata ṛta̱yugbhi̱r aśvai̍ḥ sva̱rvidā̱ nābhi̍nā carṣaṇi̱prāḥ ||

6.039.05a नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया॑य पू॒र्वीः ।
6.039.05c अ॒प ओष॑धीरवि॒षा वना॑नि॒ गा अर्व॑तो॒ नॄनृ॒चसे॑ रिरीहि ॥
6.039.05a nū gṛ̍ṇā̱no gṛ̍ṇa̱te pra̍tna rāja̱nn iṣa̍ḥ pinva vasu̱deyā̍ya pū̱rvīḥ |
6.039.05c a̱pa oṣa̍dhīr avi̱ṣā vanā̍ni̱ gā arva̍to̱ nṝn ṛ̱case̍ rirīhi ||



6.040.01a इन्द्र॒ पिब॒ तुभ्यं॑ सु॒तो मदा॒याव॑ स्य॒ हरी॒ वि मु॑चा॒ सखा॑या ।
6.040.01c उ॒त प्र गा॑य ग॒ण आ नि॒षद्याथा॑ य॒ज्ञाय॑ गृण॒ते वयो॑ धाः ॥
6.040.01a indra̱ piba̱ tubhya̍ṁ su̱to madā̱yāva̍ sya̱ harī̱ vi mu̍cā̱ sakhā̍yā |
6.040.01c u̱ta pra gā̍ya ga̱ṇa ā ni̱ṣadyāthā̍ ya̱jñāya̍ gṛṇa̱te vayo̍ dhāḥ ||

6.040.02a अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ॑न्द्र॒ मदा॑य॒ क्रत्वे॒ अपि॑बो विरप्शिन् ।
6.040.02c तमु॑ ते॒ गावो॒ नर॒ आपो॒ अद्रि॒रिन्दुं॒ सम॑ह्यन्पी॒तये॒ सम॑स्मै ॥
6.040.02a asya̍ piba̱ yasya̍ jajñā̱na i̍ndra̱ madā̍ya̱ kratve̱ api̍bo virapśin |
6.040.02c tam u̍ te̱ gāvo̱ nara̱ āpo̱ adri̱r indu̱ṁ sam a̍hyan pī̱taye̱ sam a̍smai ||

6.040.03a समि॑द्धे अ॒ग्नौ सु॒त इ॑न्द्र॒ सोम॒ आ त्वा॑ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः ।
6.040.03c त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या॑हि सुवि॒ताय॑ म॒हे नः॑ ॥
6.040.03a sami̍ddhe a̱gnau su̱ta i̍ndra̱ soma̱ ā tvā̍ vahantu̱ hara̍yo̱ vahi̍ṣṭhāḥ |
6.040.03c tvā̱ya̱tā mana̍sā johavī̱mīndrā yā̍hi suvi̱tāya̍ ma̱he na̍ḥ ||

6.040.04a आ या॑हि॒ शश्व॑दुश॒ता य॑या॒थेन्द्र॑ म॒हा मन॑सा सोम॒पेय॑म् ।
6.040.04c उप॒ ब्रह्मा॑णि शृणव इ॒मा नोऽथा॑ ते य॒ज्ञस्त॒न्वे॒३॒॑ वयो॑ धात् ॥
6.040.04a ā yā̍hi̱ śaśva̍d uśa̱tā ya̍yā̱thendra̍ ma̱hā mana̍sā soma̱peya̍m |
6.040.04c upa̱ brahmā̍ṇi śṛṇava i̱mā no 'thā̍ te ya̱jñas ta̱nve̱3̱̍ vayo̍ dhāt ||

6.040.05a यदि॑न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑ ।
6.040.05c अतो॑ नो य॒ज्ञमव॑से नि॒युत्वा॑न्त्स॒जोषाः॑ पाहि गिर्वणो म॒रुद्भिः॑ ॥
6.040.05a yad i̍ndra di̱vi pārye̱ yad ṛdha̱g yad vā̱ sve sada̍ne̱ yatra̱ vāsi̍ |
6.040.05c ato̍ no ya̱jñam ava̍se ni̱yutvā̍n sa̱joṣā̍ḥ pāhi girvaṇo ma̱rudbhi̍ḥ ||



6.041.01a अहे॑ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं॑ पवन्त॒ इन्द॑वः सु॒तासः॑ ।
6.041.01c गावो॒ न व॑ज्रि॒न्त्स्वमोको॒ अच्छेन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् ॥
6.041.01a ahe̍ḻamāna̱ upa̍ yāhi ya̱jñaṁ tubhya̍m pavanta̱ inda̍vaḥ su̱tāsa̍ḥ |
6.041.01c gāvo̱ na va̍jri̱n svam oko̱ acchendrā ga̍hi pratha̱mo ya̱jñiyā̍nām ||

6.041.02a या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् ।
6.041.02c तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः ॥
6.041.02a yā te̍ kā̱kut sukṛ̍tā̱ yā vari̍ṣṭhā̱ yayā̱ śaśva̱t piba̍si̱ madhva̍ ū̱rmim |
6.041.02c tayā̍ pāhi̱ pra te̍ adhva̱ryur a̍sthā̱t saṁ te̱ vajro̍ vartatām indra ga̱vyuḥ ||

6.041.03a ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू॑प॒ इन्द्रा॑य॒ वृष्णे॒ सम॑कारि॒ सोमः॑ ।
6.041.03c ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒ अन्न॑म् ॥
6.041.03a e̱ṣa dra̱pso vṛ̍ṣa̱bho vi̱śvarū̍pa̱ indrā̍ya̱ vṛṣṇe̱ sam a̍kāri̱ soma̍ḥ |
6.041.03c e̱tam pi̍ba harivaḥ sthātar ugra̱ yasyeśi̍ṣe pra̱divi̱ yas te̱ anna̍m ||

6.041.04a सु॒तः सोमो॒ असु॑तादिन्द्र॒ वस्या॑न॒यं श्रेया॑ञ्चिकि॒तुषे॒ रणा॑य ।
6.041.04c ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ॥
6.041.04a su̱taḥ somo̱ asu̍tād indra̱ vasyā̍n a̱yaṁ śreyā̍ñ ciki̱tuṣe̱ raṇā̍ya |
6.041.04c e̱taṁ ti̍tirva̱ upa̍ yāhi ya̱jñaṁ tena̱ viśvā̱s tavi̍ṣī̱r ā pṛ̍ṇasva ||

6.041.05a ह्वया॑मसि॒ त्वेन्द्र॑ याह्य॒र्वाङरं॑ ते॒ सोम॑स्त॒न्वे॑ भवाति ।
6.041.05c शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ॥
6.041.05a hvayā̍masi̱ tvendra̍ yāhy a̱rvāṅ ara̍ṁ te̱ soma̍s ta̱nve̍ bhavāti |
6.041.05c śata̍krato mā̱daya̍svā su̱teṣu̱ prāsmām̐ a̍va̱ pṛta̍nāsu̱ pra vi̱kṣu ||



6.042.01a प्रत्य॑स्मै॒ पिपी॑षते॒ विश्वा॑नि वि॒दुषे॑ भर ।
6.042.01c अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे॑ ॥
6.042.01a praty a̍smai̱ pipī̍ṣate̱ viśvā̍ni vi̱duṣe̍ bhara |
6.042.01c a̱ra̱ṁga̱māya̱ jagma̱ye 'pa̍ścāddaghvane̱ nare̍ ||

6.042.02a एमे॑नं प्र॒त्येत॑न॒ सोमे॑भिः सोम॒पात॑मम् ।
6.042.02c अम॑त्रेभिर्ऋजी॒षिण॒मिन्द्रं॑ सु॒तेभि॒रिन्दु॑भिः ॥
6.042.02a em e̍nam pra̱tyeta̍na̱ some̍bhiḥ soma̱pāta̍mam |
6.042.02c ama̍trebhir ṛjī̱ṣiṇa̱m indra̍ṁ su̱tebhi̱r indu̍bhiḥ ||

6.042.03a यदी॑ सु॒तेभि॒रिन्दु॑भिः॒ सोमे॑भिः प्रति॒भूष॑थ ।
6.042.03c वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ॥
6.042.03a yadī̍ su̱tebhi̱r indu̍bhi̱ḥ some̍bhiḥ prati̱bhūṣa̍tha |
6.042.03c vedā̱ viśva̍sya̱ medhi̍ro dhṛ̱ṣat taṁ-ta̱m id eṣa̍te ||

6.042.04a अ॒स्माअ॑स्मा॒ इदन्ध॒सोऽध्व॑र्यो॒ प्र भ॑रा सु॒तम् ।
6.042.04c कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ॥
6.042.04a a̱smā-a̍smā̱ id andha̱so 'dhva̍ryo̱ pra bha̍rā su̱tam |
6.042.04c ku̱vit sa̍masya̱ jenya̍sya̱ śardha̍to̱ 'bhiśa̍ster ava̱spara̍t ||



6.043.01a यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो॑दासाय र॒न्धयः॑ ।
6.043.01c अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥
6.043.01a yasya̱ tyac chamba̍ra̱m made̱ divo̍dāsāya ra̱ndhaya̍ḥ |
6.043.01c a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ ||

6.043.02a यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से ।
6.043.02c अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥
6.043.02a yasya̍ tīvra̱suta̱m mada̱m madhya̱m anta̍ṁ ca̱ rakṣa̍se |
6.043.02c a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ ||

6.043.03a यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः ।
6.043.03c अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥
6.043.03a yasya̱ gā a̱ntar aśma̍no̱ made̍ dṛ̱ḻhā a̱vāsṛ̍jaḥ |
6.043.03c a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ ||

6.043.04a यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो॑नं दधि॒षे शवः॑ ।
6.043.04c अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥
6.043.04a yasya̍ mandā̱no andha̍so̱ māgho̍naṁ dadhi̱ṣe śava̍ḥ |
6.043.04c a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ ||



6.044.01a यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः ।
6.044.01c सोमः॑ सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥
6.044.01a yo ra̍yivo ra̱yiṁta̍mo̱ yo dyu̱mnair dyu̱mnava̍ttamaḥ |
6.044.01c soma̍ḥ su̱taḥ sa i̍ndra̱ te 'sti̍ svadhāpate̱ mada̍ḥ ||

6.044.02a यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नाम् ।
6.044.02c सोमः॑ सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥
6.044.02a yaḥ śa̱gmas tu̍viśagma te rā̱yo dā̱mā ma̍tī̱nām |
6.044.02c soma̍ḥ su̱taḥ sa i̍ndra̱ te 'sti̍ svadhāpate̱ mada̍ḥ ||

6.044.03a येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभिः॑ ।
6.044.03c सोमः॑ सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥
6.044.03a yena̍ vṛ̱ddho na śava̍sā tu̱ro na svābhi̍r ū̱tibhi̍ḥ |
6.044.03c soma̍ḥ su̱taḥ sa i̍ndra̱ te 'sti̍ svadhāpate̱ mada̍ḥ ||

6.044.04a त्यमु॑ वो॒ अप्र॑हणं गृणी॒षे शव॑स॒स्पति॑म् ।
6.044.04c इन्द्रं॑ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिम् ॥
6.044.04a tyam u̍ vo̱ apra̍haṇaṁ gṛṇī̱ṣe śava̍sa̱s pati̍m |
6.044.04c indra̍ṁ viśvā̱sāha̱ṁ nara̱m maṁhi̍ṣṭhaṁ vi̱śvaca̍rṣaṇim ||

6.044.05a यं व॒र्धय॒न्तीद्गिरः॒ पतिं॑ तु॒रस्य॒ राध॑सः ।
6.044.05c तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं॑ सपर्यतः ॥
6.044.05a yaṁ va̱rdhaya̱ntīd gira̱ḥ pati̍ṁ tu̱rasya̱ rādha̍saḥ |
6.044.05c tam in nv a̍sya̱ roda̍sī de̱vī śuṣma̍ṁ saparyataḥ ||

6.044.06a तद्व॑ उ॒क्थस्य॑ ब॒र्हणेन्द्रा॑योपस्तृणी॒षणि॑ ।
6.044.06c विपो॒ न यस्यो॒तयो॒ वि यद्रोह॑न्ति स॒क्षितः॑ ॥
6.044.06a tad va̍ u̱kthasya̍ ba̱rhaṇendrā̍yopastṛṇī̱ṣaṇi̍ |
6.044.06c vipo̱ na yasyo̱tayo̱ vi yad roha̍nti sa̱kṣita̍ḥ ||

6.044.07a अवि॑द॒द्दक्षं॑ मि॒त्रो नवी॑यान्पपा॒नो दे॒वेभ्यो॒ वस्यो॑ अचैत् ।
6.044.07c स॒स॒वान्त्स्तौ॒लाभि॑र्धौ॒तरी॑भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ॥
6.044.07a avi̍da̱d dakṣa̍m mi̱tro navī̍yān papā̱no de̱vebhyo̱ vasyo̍ acait |
6.044.07c sa̱sa̱vān stau̱lābhi̍r dhau̱tarī̍bhir uru̱ṣyā pā̱yur a̍bhava̱t sakhi̍bhyaḥ ||

6.044.08a ऋ॒तस्य॑ प॒थि वे॒धा अ॑पायि श्रि॒ये मनां॑सि दे॒वासो॑ अक्रन् ।
6.044.08c दधा॑नो॒ नाम॑ म॒हो वचो॑भि॒र्वपु॑र्दृ॒शये॑ वे॒न्यो व्या॑वः ॥
6.044.08a ṛ̱tasya̍ pa̱thi ve̱dhā a̍pāyi śri̱ye manā̍ṁsi de̱vāso̍ akran |
6.044.08c dadhā̍no̱ nāma̍ ma̱ho vaco̍bhi̱r vapu̍r dṛ̱śaye̍ ve̱nyo vy ā̍vaḥ ||

6.044.09a द्यु॒मत्त॑मं॒ दक्षं॑ धेह्य॒स्मे सेधा॒ जना॑नां पू॒र्वीररा॑तीः ।
6.044.09c वर्षी॑यो॒ वयः॑ कृणुहि॒ शची॑भि॒र्धन॑स्य सा॒ताव॒स्माँ अ॑विड्ढि ॥
6.044.09a dyu̱matta̍ma̱ṁ dakṣa̍ṁ dhehy a̱sme sedhā̱ janā̍nām pū̱rvīr arā̍tīḥ |
6.044.09c varṣī̍yo̱ vaya̍ḥ kṛṇuhi̱ śacī̍bhi̱r dhana̍sya sā̱tāv a̱smām̐ a̍viḍḍhi ||

6.044.10a इन्द्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे॑नः ।
6.044.10c नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किम॒ङ्ग र॑ध्र॒चोद॑नं त्वाहुः ॥
6.044.10a indra̱ tubhya̱m in ma̍ghavann abhūma va̱yaṁ dā̱tre ha̍rivo̱ mā vi ve̍naḥ |
6.044.10c naki̍r ā̱pir da̍dṛśe martya̱trā kim a̱ṅga ra̍dhra̱coda̍naṁ tvāhuḥ ||

6.044.11a मा जस्व॑ने वृषभ नो ररीथा॒ मा ते॑ रे॒वतः॑ स॒ख्ये रि॑षाम ।
6.044.11c पू॒र्वीष्ट॑ इन्द्र नि॒ष्षिधो॒ जने॑षु ज॒ह्यसु॑ष्वी॒न्प्र वृ॒हापृ॑णतः ॥
6.044.11a mā jasva̍ne vṛṣabha no rarīthā̱ mā te̍ re̱vata̍ḥ sa̱khye ri̍ṣāma |
6.044.11c pū̱rvīṣ ṭa̍ indra ni̱ṣṣidho̱ jane̍ṣu ja̱hy asu̍ṣvī̱n pra vṛ̱hāpṛ̍ṇataḥ ||

6.044.12a उद॒भ्राणी॑व स्त॒नय॑न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या॑नि॒ गव्या॑ ।
6.044.12c त्वम॑सि प्र॒दिवः॑ का॒रुधा॑या॒ मा त्वा॑दा॒मान॒ आ द॑भन्म॒घोनः॑ ॥
6.044.12a ud a̱bhrāṇī̍va sta̱naya̍nn iya̱rtīndro̱ rādhā̱ṁsy aśvyā̍ni̱ gavyā̍ |
6.044.12c tvam a̍si pra̱diva̍ḥ kā̱rudhā̍yā̱ mā tvā̍dā̱māna̱ ā da̍bhan ma̱ghona̍ḥ ||

6.044.13a अध्व॑र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा॑य भर॒ स ह्य॑स्य॒ राजा॑ ।
6.044.13c यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा॑वृ॒धे गृ॑ण॒तामृषी॑णाम् ॥
6.044.13a adhva̍ryo vīra̱ pra ma̱he su̱tānā̱m indrā̍ya bhara̱ sa hy a̍sya̱ rājā̍ |
6.044.13c yaḥ pū̱rvyābhi̍r u̱ta nūta̍nābhir gī̱rbhir vā̍vṛ̱dhe gṛ̍ṇa̱tām ṛṣī̍ṇām ||

6.044.14a अ॒स्य मदे॑ पु॒रु वर्पां॑सि वि॒द्वानिन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घान ।
6.044.14c तमु॒ प्र हो॑षि॒ मधु॑मन्तमस्मै॒ सोमं॑ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ॥
6.044.14a a̱sya made̍ pu̱ru varpā̍ṁsi vi̱dvān indro̍ vṛ̱trāṇy a̍pra̱tī ja̍ghāna |
6.044.14c tam u̱ pra ho̍ṣi̱ madhu̍mantam asmai̱ soma̍ṁ vī̱rāya̍ śi̱priṇe̱ piba̍dhyai ||

6.044.15a पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॒ हन्ता॑ वृ॒त्रं वज्रे॑ण मन्दसा॒नः ।
6.044.15c गन्ता॑ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा॑याः ॥
6.044.15a pātā̍ su̱tam indro̍ astu̱ soma̱ṁ hantā̍ vṛ̱traṁ vajre̍ṇa mandasā̱naḥ |
6.044.15c gantā̍ ya̱jñam pa̍rā̱vata̍ś ci̱d acchā̱ vasu̍r dhī̱nām a̍vi̱tā kā̱rudhā̍yāḥ ||

6.044.16a इ॒दं त्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्य प्रि॒यम॒मृत॑मपायि ।
6.044.16c मत्स॒द्यथा॑ सौमन॒साय॑ दे॒वं व्य१॒॑स्मद्द्वेषो॑ यु॒यव॒द्व्यंहः॑ ॥
6.044.16a i̱daṁ tyat pātra̍m indra̱pāna̱m indra̍sya pri̱yam a̱mṛta̍m apāyi |
6.044.16c matsa̱d yathā̍ saumana̱sāya̍ de̱vaṁ vy a1̱̍smad dveṣo̍ yu̱yava̱d vy aṁha̍ḥ ||

6.044.17a ए॒ना म॑न्दा॒नो ज॒हि शू॑र॒ शत्रू॑ञ्जा॒मिमजा॑मिं मघवन्न॒मित्रा॑न् ।
6.044.17c अ॒भि॒षे॒णाँ अ॒भ्या॒३॒॑देदि॑शाना॒न्परा॑च इन्द्र॒ प्र मृ॑णा ज॒ही च॑ ॥
6.044.17a e̱nā ma̍ndā̱no ja̱hi śū̍ra̱ śatrū̍ñ jā̱mim ajā̍mim maghavann a̱mitrā̍n |
6.044.17c a̱bhi̱ṣe̱ṇām̐ a̱bhy ā̱3̱̍dedi̍śānā̱n parā̍ca indra̱ pra mṛ̍ṇā ja̱hī ca̍ ||

6.044.18a आ॒सु ष्मा॑ णो मघवन्निन्द्र पृ॒त्स्व१॒॑स्मभ्यं॒ महि॒ वरि॑वः सु॒गं कः॑ ।
6.044.18c अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सू॒रीन्कृ॑णु॒हि स्मा॑ नो अ॒र्धम् ॥
6.044.18a ā̱su ṣmā̍ ṇo maghavann indra pṛ̱tsv a1̱̍smabhya̱m mahi̱ vari̍vaḥ su̱gaṁ ka̍ḥ |
6.044.18c a̱pāṁ to̱kasya̱ tana̍yasya je̱ṣa indra̍ sū̱rīn kṛ̍ṇu̱hi smā̍ no a̱rdham ||

6.044.19a आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्याः॑ ।
6.044.19c अ॒स्म॒त्राञ्चो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा॑य सु॒युजो॑ वहन्तु ॥
6.044.19a ā tvā̱ hara̍yo̱ vṛṣa̍ṇo yujā̱nā vṛṣa̍rathāso̱ vṛṣa̍raśma̱yo 'tyā̍ḥ |
6.044.19c a̱sma̱trāñco̱ vṛṣa̍ṇo vajra̱vāho̱ vṛṣṇe̱ madā̍ya su̱yujo̍ vahantu ||

6.044.20a आ ते॑ वृष॒न्वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद॑न्तः ।
6.044.20c इन्द्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे॑ भरन्ति वृष॒भाय॒ सोम॑म् ॥
6.044.20a ā te̍ vṛṣa̱n vṛṣa̍ṇo̱ droṇa̍m asthur ghṛta̱pruṣo̱ normayo̱ mada̍ntaḥ |
6.044.20c indra̱ pra tubhya̱ṁ vṛṣa̍bhiḥ su̱tānā̱ṁ vṛṣṇe̍ bharanti vṛṣa̱bhāya̱ soma̍m ||

6.044.21a वृषा॑सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू॑नां वृष॒भः स्तिया॑नाम् ।
6.044.21c वृष्णे॑ त॒ इन्दु॑र्वृषभ पीपाय स्वा॒दू रसो॑ मधु॒पेयो॒ वरा॑य ॥
6.044.21a vṛṣā̍si di̱vo vṛ̍ṣa̱bhaḥ pṛ̍thi̱vyā vṛṣā̱ sindhū̍nāṁ vṛṣa̱bhaḥ stiyā̍nām |
6.044.21c vṛṣṇe̍ ta̱ indu̍r vṛṣabha pīpāya svā̱dū raso̍ madhu̱peyo̱ varā̍ya ||

6.044.22a अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे॑ण यु॒जा प॒णिम॑स्तभायत् ।
6.044.22c अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ॥
6.044.22a a̱yaṁ de̱vaḥ saha̍sā̱ jāya̍māna̱ indre̍ṇa yu̱jā pa̱ṇim a̍stabhāyat |
6.044.22c a̱yaṁ svasya̍ pi̱tur āyu̍dhā̱nīndu̍r amuṣṇā̱d aśi̍vasya mā̱yāḥ ||

6.044.23a अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी॑र॒यं सूर्ये॑ अदधा॒ज्ज्योति॑र॒न्तः ।
6.044.23c अ॒यं त्रि॒धातु॑ दि॒वि रो॑च॒नेषु॑ त्रि॒तेषु॑ विन्दद॒मृतं॒ निगू॑ळ्हम् ॥
6.044.23a a̱yam a̍kṛṇod u̱ṣasa̍ḥ su̱patnī̍r a̱yaṁ sūrye̍ adadhā̱j jyoti̍r a̱ntaḥ |
6.044.23c a̱yaṁ tri̱dhātu̍ di̱vi ro̍ca̱neṣu̍ tri̱teṣu̍ vindad a̱mṛta̱ṁ nigū̍ḻham ||

6.044.24a अ॒यं द्यावा॑पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिम् ।
6.044.24c अ॒यं गोषु॒ शच्या॑ प॒क्वम॒न्तः सोमो॑ दाधार॒ दश॑यन्त्र॒मुत्स॑म् ॥
6.044.24a a̱yaṁ dyāvā̍pṛthi̱vī vi ṣka̍bhāyad a̱yaṁ ratha̍m ayunak sa̱ptara̍śmim |
6.044.24c a̱yaṁ goṣu̱ śacyā̍ pa̱kvam a̱ntaḥ somo̍ dādhāra̱ daśa̍yantra̱m utsa̍m ||



6.045.01a य आन॑यत्परा॒वतः॒ सुनी॑ती तु॒र्वशं॒ यदु॑म् ।
6.045.01c इन्द्रः॒ स नो॒ युवा॒ सखा॑ ॥
6.045.01a ya āna̍yat parā̱vata̱ḥ sunī̍tī tu̱rvaśa̱ṁ yadu̍m |
6.045.01c indra̱ḥ sa no̱ yuvā̱ sakhā̍ ||

6.045.02a अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना॑ चि॒दर्व॑ता ।
6.045.02c इन्द्रो॒ जेता॑ हि॒तं धन॑म् ॥
6.045.02a a̱vi̱pre ci̱d vayo̱ dadha̍d anā̱śunā̍ ci̱d arva̍tā |
6.045.02c indro̱ jetā̍ hi̱taṁ dhana̍m ||

6.045.03a म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।
6.045.03c नास्य॑ क्षीयन्त ऊ॒तयः॑ ॥
6.045.03a ma̱hīr a̍sya̱ praṇī̍tayaḥ pū̱rvīr u̱ta praśa̍stayaḥ |
6.045.03c nāsya̍ kṣīyanta ū̱taya̍ḥ ||

6.045.04a सखा॑यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत ।
6.045.04c स हि नः॒ प्रम॑तिर्म॒ही ॥
6.045.04a sakhā̍yo̱ brahma̍vāha̱se 'rca̍ta̱ pra ca̍ gāyata |
6.045.04c sa hi na̱ḥ prama̍tir ma̱hī ||

6.045.05a त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो॑रसि ।
6.045.05c उ॒तेदृशे॒ यथा॑ व॒यम् ॥
6.045.05a tvam eka̍sya vṛtrahann avi̱tā dvayo̍r asi |
6.045.05c u̱tedṛśe̱ yathā̍ va̱yam ||

6.045.06a नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑ ।
6.045.06c नृभिः॑ सु॒वीर॑ उच्यसे ॥
6.045.06a naya̱sīd v ati̱ dviṣa̍ḥ kṛ̱ṇoṣy u̍kthaśa̱ṁsina̍ḥ |
6.045.06c nṛbhi̍ḥ su̱vīra̍ ucyase ||

6.045.07a ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा॑यमृ॒ग्मिय॑म् ।
6.045.07c गां न दो॒हसे॑ हुवे ॥
6.045.07a bra̱hmāṇa̱m brahma̍vāhasaṁ gī̱rbhiḥ sakhā̍yam ṛ̱gmiya̍m |
6.045.07c gāṁ na do̱hase̍ huve ||

6.045.08a यस्य॒ विश्वा॑नि॒ हस्त॑योरू॒चुर्वसू॑नि॒ नि द्वि॒ता ।
6.045.08c वी॒रस्य॑ पृतना॒षहः॑ ॥
6.045.08a yasya̱ viśvā̍ni̱ hasta̍yor ū̱cur vasū̍ni̱ ni dvi̱tā |
6.045.08c vī̱rasya̍ pṛtanā̱ṣaha̍ḥ ||

6.045.09a वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना॑नां शचीपते ।
6.045.09c वृ॒ह मा॒या अ॑नानत ॥
6.045.09a vi dṛ̱ḻhāni̍ cid adrivo̱ janā̍nāṁ śacīpate |
6.045.09c vṛ̱ha mā̱yā a̍nānata ||

6.045.10a तमु॑ त्वा सत्य सोमपा॒ इन्द्र॑ वाजानां पते ।
6.045.10c अहू॑महि श्रव॒स्यवः॑ ॥
6.045.10a tam u̍ tvā satya somapā̱ indra̍ vājānām pate |
6.045.10c ahū̍mahi śrava̱syava̍ḥ ||

6.045.11a तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नू॒नं हि॒ते धने॑ ।
6.045.11c हव्यः॒ स श्रु॑धी॒ हव॑म् ॥
6.045.11a tam u̍ tvā̱ yaḥ pu̱rāsi̍tha̱ yo vā̍ nū̱naṁ hi̱te dhane̍ |
6.045.11c havya̱ḥ sa śru̍dhī̱ hava̍m ||

6.045.12a धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ॑ इन्द्र श्र॒वाय्या॑न् ।
6.045.12c त्वया॑ जेष्म हि॒तं धन॑म् ॥
6.045.12a dhī̱bhir arva̍dbhi̱r arva̍to̱ vājā̍m̐ indra śra̱vāyyā̍n |
6.045.12c tvayā̍ jeṣma hi̱taṁ dhana̍m ||

6.045.13a अभू॑रु वीर गिर्वणो म॒हाँ इ॑न्द्र॒ धने॑ हि॒ते ।
6.045.13c भरे॑ वितन्त॒साय्यः॑ ॥
6.045.13a abhū̍r u vīra girvaṇo ma̱hām̐ i̍ndra̱ dhane̍ hi̱te |
6.045.13c bhare̍ vitanta̱sāyya̍ḥ ||

6.045.14a या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति ।
6.045.14c तया॑ नो हिनुही॒ रथ॑म् ॥
6.045.14a yā ta̍ ū̱tir a̍mitrahan ma̱kṣūja̍vasta̱māsa̍ti |
6.045.14c tayā̍ no hinuhī̱ ratha̍m ||

6.045.15a स रथे॑न र॒थीत॑मो॒ऽस्माके॑नाभि॒युग्व॑ना ।
6.045.15c जेषि॑ जिष्णो हि॒तं धन॑म् ॥
6.045.15a sa rathe̍na ra̱thīta̍mo̱ 'smāke̍nābhi̱yugva̍nā |
6.045.15c jeṣi̍ jiṣṇo hi̱taṁ dhana̍m ||

6.045.16a य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः ।
6.045.16c पति॑र्ज॒ज्ञे वृष॑क्रतुः ॥
6.045.16a ya eka̱ it tam u̍ ṣṭuhi kṛṣṭī̱nāṁ vica̍rṣaṇiḥ |
6.045.16c pati̍r ja̱jñe vṛṣa̍kratuḥ ||

6.045.17a यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा॑ ।
6.045.17c स त्वं न॑ इन्द्र मृळय ॥
6.045.17a yo gṛ̍ṇa̱tām id āsi̍thā̱pir ū̱tī śi̱vaḥ sakhā̍ |
6.045.17c sa tvaṁ na̍ indra mṛḻaya ||

6.045.18a धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः ।
6.045.18c सा॒स॒ही॒ष्ठा अ॒भि स्पृधः॑ ॥
6.045.18a dhi̱ṣva vajra̱ṁ gabha̍styo rakṣo̱hatyā̍ya vajrivaḥ |
6.045.18c sā̱sa̱hī̱ṣṭhā a̱bhi spṛdha̍ḥ ||

6.045.19a प्र॒त्नं र॑यी॒णां युजं॒ सखा॑यं कीरि॒चोद॑नम् ।
6.045.19c ब्रह्म॑वाहस्तमं हुवे ॥
6.045.19a pra̱tnaṁ ra̍yī̱ṇāṁ yuja̱ṁ sakhā̍yaṁ kīri̱coda̍nam |
6.045.19c brahma̍vāhastamaṁ huve ||

6.045.20a स हि विश्वा॑नि॒ पार्थि॑वाँ॒ एको॒ वसू॑नि॒ पत्य॑ते ।
6.045.20c गिर्व॑णस्तमो॒ अध्रि॑गुः ॥
6.045.20a sa hi viśvā̍ni̱ pārthi̍vā̱m̐ eko̱ vasū̍ni̱ patya̍te |
6.045.20c girva̍ṇastamo̱ adhri̍guḥ ||

6.045.21a स नो॑ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे॑भिर॒श्विभिः॑ ।
6.045.21c गोम॑द्भिर्गोपते धृ॒षत् ॥
6.045.21a sa no̍ ni̱yudbhi̱r ā pṛ̍ṇa̱ kāma̱ṁ vāje̍bhir a̱śvibhi̍ḥ |
6.045.21c goma̍dbhir gopate dhṛ̱ṣat ||

6.045.22a तद्वो॑ गाय सु॒ते सचा॑ पुरुहू॒ताय॒ सत्व॑ने ।
6.045.22c शं यद्गवे॒ न शा॒किने॑ ॥
6.045.22a tad vo̍ gāya su̱te sacā̍ puruhū̱tāya̱ satva̍ne |
6.045.22c śaṁ yad gave̱ na śā̱kine̍ ||

6.045.23a न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः ।
6.045.23c यत्सी॒मुप॒ श्रव॒द्गिरः॑ ॥
6.045.23a na ghā̱ vasu̱r ni ya̍mate dā̱naṁ vāja̍sya̱ goma̍taḥ |
6.045.23c yat sī̱m upa̱ śrava̱d gira̍ḥ ||

6.045.24a कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम॑न्तं दस्यु॒हा गम॑त् ।
6.045.24c शची॑भि॒रप॑ नो वरत् ॥
6.045.24a ku̱vitsa̍sya̱ pra hi vra̱jaṁ goma̍ntaṁ dasyu̱hā gama̍t |
6.045.24c śacī̍bhi̱r apa̍ no varat ||

6.045.25a इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो॑नुवु॒र्गिरः॑ ।
6.045.25c इन्द्र॑ व॒त्सं न मा॒तरः॑ ॥
6.045.25a i̱mā u̍ tvā śatakrato̱ 'bhi pra ṇo̍nuvu̱r gira̍ḥ |
6.045.25c indra̍ va̱tsaṁ na mā̱tara̍ḥ ||

6.045.26a दू॒णाशं॑ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते ।
6.045.26c अश्वो॑ अश्वाय॒ते भ॑व ॥
6.045.26a dū̱ṇāśa̍ṁ sa̱khyaṁ tava̱ gaur a̍si vīra gavya̱te |
6.045.26c aśvo̍ aśvāya̱te bha̍va ||

6.045.27a स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।
6.045.27c न स्तो॒तारं॑ नि॒दे क॑रः ॥
6.045.27a sa ma̍ndasvā̱ hy andha̍so̱ rādha̍se ta̱nvā̍ ma̱he |
6.045.27c na sto̱tāra̍ṁ ni̱de ka̍raḥ ||

6.045.28a इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्ष॑न्ते गिर्वणो॒ गिरः॑ ।
6.045.28c व॒त्सं गावो॒ न धे॒नवः॑ ॥
6.045.28a i̱mā u̍ tvā su̱te-su̍te̱ nakṣa̍nte girvaṇo̱ gira̍ḥ |
6.045.28c va̱tsaṁ gāvo̱ na dhe̱nava̍ḥ ||

6.045.29a पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि ।
6.045.29c वाजे॑भिर्वाजय॒ताम् ॥
6.045.29a pu̱rū̱tama̍m purū̱ṇāṁ sto̍tṝ̱ṇāṁ vivā̍ci |
6.045.29c vāje̍bhir vājaya̱tām ||

6.045.30a अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः ।
6.045.30c अ॒स्मान्रा॒ये म॒हे हि॑नु ॥
6.045.30a a̱smāka̍m indra bhūtu te̱ stomo̱ vāhi̍ṣṭho̱ anta̍maḥ |
6.045.30c a̱smān rā̱ye ma̱he hi̍nu ||

6.045.31a अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् ।
6.045.31c उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ॥
6.045.31a adhi̍ bṛ̱buḥ pa̍ṇī̱nāṁ varṣi̍ṣṭhe mū̱rdhann a̍sthāt |
6.045.31c u̱ruḥ kakṣo̱ na gā̱ṅgyaḥ ||

6.045.32a यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑ ।
6.045.32c स॒द्यो दा॒नाय॒ मंह॑ते ॥
6.045.32a yasya̍ vā̱yor i̍va dra̱vad bha̱drā rā̱tiḥ sa̍ha̱sriṇī̍ |
6.045.32c sa̱dyo dā̱nāya̱ maṁha̍te ||

6.045.33a तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रवः॑ ।
6.045.33c बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ॥
6.045.33a tat su no̱ viśve̍ a̱rya ā sadā̍ gṛṇanti kā̱rava̍ḥ |
6.045.33c bṛ̱buṁ sa̍hasra̱dāta̍maṁ sū̱riṁ sa̍hasra̱sāta̍mam ||



6.046.01a त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ ।
6.046.01c त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥
6.046.01a tvām id dhi havā̍mahe sā̱tā vāja̍sya kā̱rava̍ḥ |
6.046.01c tvāṁ vṛ̱treṣv i̍ndra̱ satpa̍ti̱ṁ nara̱s tvāṁ kāṣṭhā̱sv arva̍taḥ ||

6.046.02a स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः ।
6.046.02c गामश्वं॑ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥
6.046.02a sa tvaṁ na̍ś citra vajrahasta dhṛṣṇu̱yā ma̱haḥ sta̍vā̱no a̍drivaḥ |
6.046.02c gām aśva̍ṁ ra̱thya̍m indra̱ saṁ ki̍ra sa̱trā vāja̱ṁ na ji̱gyuṣe̍ ||

6.046.03a यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू॑महे व॒यम् ।
6.046.03c सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा॑ स॒मत्सु॑ नो वृ॒धे ॥
6.046.03a yaḥ sa̍trā̱hā vica̍rṣaṇi̱r indra̱ṁ taṁ hū̍mahe va̱yam |
6.046.03c saha̍sramuṣka̱ tuvi̍nṛmṇa̱ satpa̍te̱ bhavā̍ sa̱matsu̍ no vṛ̱dhe ||

6.046.04a बाध॑से॒ जना॑न्वृष॒भेव॑ म॒न्युना॒ घृषौ॑ मी॒ळ्ह ऋ॑चीषम ।
6.046.04c अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये॑ ॥
6.046.04a bādha̍se̱ janā̍n vṛṣa̱bheva̍ ma̱nyunā̱ ghṛṣau̍ mī̱ḻha ṛ̍cīṣama |
6.046.04c a̱smāka̍m bodhy avi̱tā ma̍hādha̱ne ta̱nūṣv a̱psu sūrye̍ ||

6.046.05a इन्द्र॒ ज्येष्ठं॑ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ ।
6.046.05c येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ॥
6.046.05a indra̱ jyeṣṭha̍ṁ na̱ ā bha̍ra̱m̐ oji̍ṣṭha̱m papu̍ri̱ śrava̍ḥ |
6.046.05c yene̱me ci̍tra vajrahasta̱ roda̍sī̱ obhe su̍śipra̱ prāḥ ||

6.046.06a त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज॑न्दे॒वेषु॑ हूमहे ।
6.046.06c विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा॑न्त्सु॒षहा॑न्कृधि ॥
6.046.06a tvām u̱gram ava̍se carṣaṇī̱saha̱ṁ rāja̍n de̱veṣu̍ hūmahe |
6.046.06c viśvā̱ su no̍ vithu̱rā pi̍bda̱nā va̍so̱ 'mitrā̍n su̱ṣahā̍n kṛdhi ||

6.046.07a यदि॑न्द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑ ।
6.046.07c यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥
6.046.07a yad i̍ndra̱ nāhu̍ṣī̱ṣv ām̐ ojo̍ nṛ̱mṇaṁ ca̍ kṛ̱ṣṭiṣu̍ |
6.046.07c yad vā̱ pañca̍ kṣitī̱nāṁ dyu̱mnam ā bha̍ra sa̱trā viśvā̍ni̱ pauṁsyā̍ ||

6.046.08a यद्वा॑ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य॑म् ।
6.046.08c अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा॑न्पृ॒त्सु तु॒र्वणे॑ ॥
6.046.08a yad vā̍ tṛ̱kṣau ma̍ghavan dru̱hyāv ā jane̱ yat pū̱rau kac ca̱ vṛṣṇya̍m |
6.046.08c a̱smabhya̱ṁ tad ri̍rīhi̱ saṁ nṛ̱ṣāhye̱ 'mitrā̍n pṛ̱tsu tu̱rvaṇe̍ ||

6.046.09a इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत् ।
6.046.09c छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥
6.046.09a indra̍ tri̱dhātu̍ śara̱ṇaṁ tri̱varū̍thaṁ svasti̱mat |
6.046.09c cha̱rdir ya̍ccha ma̱ghava̍dbhyaś ca̱ mahya̍ṁ ca yā̱vayā̍ di̱dyum e̍bhyaḥ ||

6.046.10a ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या ।
6.046.10c अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त॑मो भव ॥
6.046.10a ye ga̍vya̱tā mana̍sā̱ śatru̍m āda̱bhur a̍bhipra̱ghnanti̍ dhṛṣṇu̱yā |
6.046.10c adha̍ smā no maghavann indra girvaṇas tanū̱pā anta̍mo bhava ||

6.046.11a अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि ।
6.046.11c यद॒न्तरि॑क्षे प॒तय॑न्ति प॒र्णिनो॑ दि॒द्यव॑स्ति॒ग्ममू॑र्धानः ॥
6.046.11a adha̍ smā no vṛ̱dhe bha̱vendra̍ nā̱yam a̍vā yu̱dhi |
6.046.11c yad a̱ntari̍kṣe pa̱taya̍nti pa̱rṇino̍ di̱dyava̍s ti̱gmamū̍rdhānaḥ ||

6.046.12a यत्र॒ शूरा॑सस्त॒न्वो॑ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम् ।
6.046.12c अध॑ स्मा यच्छ त॒न्वे॒३॒॑ तने॑ च छ॒र्दिर॒चित्तं॑ या॒वय॒ द्वेषः॑ ॥
6.046.12a yatra̱ śūrā̍sas ta̱nvo̍ vitanva̱te pri̱yā śarma̍ pitṝ̱ṇām |
6.046.12c adha̍ smā yaccha ta̱nve̱3̱̍ tane̍ ca cha̱rdir a̱citta̍ṁ yā̱vaya̱ dveṣa̍ḥ ||

6.046.13a यदि॑न्द्र॒ सर्गे॒ अर्व॑तश्चो॒दया॑से महाध॒ने ।
6.046.13c अ॒स॒म॒ने अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ इ॑व श्रवस्य॒तः ॥
6.046.13a yad i̍ndra̱ sarge̱ arva̍taś co̱dayā̍se mahādha̱ne |
6.046.13c a̱sa̱ma̱ne adhva̍ni vṛji̱ne pa̱thi śye̱nām̐ i̍va śravasya̱taḥ ||

6.046.14a सिन्धूँ॑रिव प्रव॒ण आ॑शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ ।
6.046.14c आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ॥
6.046.14a sindhū̍m̐r iva prava̱ṇa ā̍śu̱yā ya̱to yadi̱ klośa̱m anu̱ ṣvaṇi̍ |
6.046.14c ā ye vayo̱ na varvṛ̍ta̱ty āmi̍ṣi gṛbhī̱tā bā̱hvor gavi̍ ||



6.047.01a स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम् ।
6.047.01c उ॒तो न्व१॒॑स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥
6.047.01a svā̱duṣ kilā̱yam madhu̍mām̐ u̱tāyaṁ tī̱vraḥ kilā̱yaṁ rasa̍vām̐ u̱tāyam |
6.047.01c u̱to nv a1̱̍sya pa̍pi̱vāṁsa̱m indra̱ṁ na kaś ca̱na sa̍hata āha̱veṣu̍ ||

6.047.02a अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो॑ वृत्र॒हत्ये॑ म॒माद॑ ।
6.047.02c पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॒॑ हन् ॥
6.047.02a a̱yaṁ svā̱dur i̱ha madi̍ṣṭha āsa̱ yasyendro̍ vṛtra̱hatye̍ ma̱māda̍ |
6.047.02c pu̱rūṇi̱ yaś cyau̱tnā śamba̍rasya̱ vi na̍va̱tiṁ nava̍ ca de̱hyo̱3̱̍ han ||

6.047.03a अ॒यं मे॑ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः ।
6.047.03c अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ॥
6.047.03a a̱yam me̍ pī̱ta ud i̍yarti̱ vāca̍m a̱yam ma̍nī̱ṣām u̍śa̱tīm a̍jīgaḥ |
6.047.03c a̱yaṁ ṣaḻ u̱rvīr a̍mimīta̱ dhīro̱ na yābhyo̱ bhuva̍na̱ṁ kac ca̱nāre ||

6.047.04a अ॒यं स यो व॑रि॒माणं॑ पृथि॒व्या व॒र्ष्माणं॑ दि॒वो अकृ॑णोद॒यं सः ।
6.047.04c अ॒यं पी॒यूषं॑ ति॒सृषु॑ प्र॒वत्सु॒ सोमो॑ दाधारो॒र्व१॒॑न्तरि॑क्षम् ॥
6.047.04a a̱yaṁ sa yo va̍ri̱māṇa̍m pṛthi̱vyā va̱rṣmāṇa̍ṁ di̱vo akṛ̍ṇod a̱yaṁ saḥ |
6.047.04c a̱yam pī̱yūṣa̍ṁ ti̱sṛṣu̍ pra̱vatsu̱ somo̍ dādhāro̱rv a1̱̍ntari̍kṣam ||

6.047.05a अ॒यं वि॑दच्चित्र॒दृशी॑क॒मर्णः॑ शु॒क्रस॑द्मनामु॒षसा॒मनी॑के ।
6.047.05c अ॒यं म॒हान्म॑ह॒ता स्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ॥
6.047.05a a̱yaṁ vi̍dac citra̱dṛśī̍ka̱m arṇa̍ḥ śu̱krasa̍dmanām u̱ṣasā̱m anī̍ke |
6.047.05c a̱yam ma̱hān ma̍ha̱tā skambha̍ne̱nod dyām a̍stabhnād vṛṣa̱bho ma̱rutvā̍n ||

6.047.06a धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू॑र सम॒रे वसू॑नाम् ।
6.047.06c माध्यं॑दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो॑ र॒यिम॒स्मासु॑ धेहि ॥
6.047.06a dhṛ̱ṣat pi̍ba ka̱laśe̱ soma̍m indra vṛtra̱hā śū̍ra sama̱re vasū̍nām |
6.047.06c mādhya̍ṁdine̱ sava̍na̱ ā vṛ̍ṣasva rayi̱sthāno̍ ra̱yim a̱smāsu̍ dhehi ||

6.047.07a इन्द्र॒ प्र णः॑ पुरए॒तेव॑ पश्य॒ प्र नो॑ नय प्रत॒रं वस्यो॒ अच्छ॑ ।
6.047.07c भवा॑ सुपा॒रो अ॑तिपार॒यो नो॒ भवा॒ सुनी॑तिरु॒त वा॒मनी॑तिः ॥
6.047.07a indra̱ pra ṇa̍ḥ purae̱teva̍ paśya̱ pra no̍ naya prata̱raṁ vasyo̱ accha̍ |
6.047.07c bhavā̍ supā̱ro a̍tipāra̱yo no̱ bhavā̱ sunī̍tir u̱ta vā̱manī̍tiḥ ||

6.047.08a उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति ।
6.047.08c ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ स्थेयाम शर॒णा बृ॒हन्ता॑ ॥
6.047.08a u̱ruṁ no̍ lo̱kam anu̍ neṣi vi̱dvān sva̍rva̱j jyoti̱r abha̍yaṁ sva̱sti |
6.047.08c ṛ̱ṣvā ta̍ indra̱ sthavi̍rasya bā̱hū upa̍ stheyāma śara̱ṇā bṛ̱hantā̍ ||

6.047.09a वरि॑ष्ठे न इन्द्र व॒न्धुरे॑ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा ।
6.047.09c इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्रायो॑ अ॒र्यः ॥
6.047.09a vari̍ṣṭhe na indra va̱ndhure̍ dhā̱ vahi̍ṣṭhayoḥ śatāva̱nn aśva̍yo̱r ā |
6.047.09c iṣa̱m ā va̍kṣī̱ṣāṁ varṣi̍ṣṭhā̱m mā na̍s tārīn maghava̱n rāyo̍ a̱ryaḥ ||

6.047.10a इन्द्र॑ मृ॒ळ मह्यं॑ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारा॑म् ।
6.047.10c यत्किं चा॒हं त्वा॒युरि॒दं वदा॑मि॒ तज्जु॑षस्व कृ॒धि मा॑ दे॒वव॑न्तम् ॥
6.047.10a indra̍ mṛ̱ḻa mahya̍ṁ jī̱vātu̍m iccha co̱daya̱ dhiya̱m aya̍so̱ na dhārā̍m |
6.047.10c yat kiṁ cā̱haṁ tvā̱yur i̱daṁ vadā̍mi̱ taj ju̍ṣasva kṛ̱dhi mā̍ de̱vava̍ntam ||

6.047.11a त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म् ।
6.047.11c ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥
6.047.11a trā̱tāra̱m indra̍m avi̱tāra̱m indra̱ṁ have̍-have su̱hava̱ṁ śūra̱m indra̍m |
6.047.11c hvayā̍mi śa̱kram pu̍ruhū̱tam indra̍ṁ sva̱sti no̍ ma̱ghavā̍ dhā̱tv indra̍ḥ ||

6.047.12a इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः ।
6.047.12c बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
6.047.12a indra̍ḥ su̱trāmā̱ svavā̱m̐ avo̍bhiḥ sumṛḻī̱ko bha̍vatu vi̱śvave̍dāḥ |
6.047.12c bādha̍tā̱ṁ dveṣo̱ abha̍yaṁ kṛṇotu su̱vīrya̍sya̱ pata̍yaḥ syāma ||

6.047.13a तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
6.047.13c स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ॥
6.047.13a tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma |
6.047.13c sa su̱trāmā̱ svavā̱m̐ indro̍ a̱sme ā̱rāc ci̱d dveṣa̍ḥ sanu̱tar yu̍yotu ||

6.047.14a अव॒ त्वे इ॑न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा॑णि नि॒युतो॑ धवन्ते ।
6.047.14c उ॒रू न राधः॒ सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिन्दू॑न् ॥
6.047.14a ava̱ tve i̍ndra pra̱vato̱ normir giro̱ brahmā̍ṇi ni̱yuto̍ dhavante |
6.047.14c u̱rū na rādha̱ḥ sava̍nā pu̱rūṇy a̱po gā va̍jrin yuvase̱ sam indū̍n ||

6.047.15a क ईं॑ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा॑ वि॒श्वहावे॑त् ।
6.047.15c पादा॑विव प्र॒हर॑न्न॒न्यम॑न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची॑भिः ॥
6.047.15a ka ī̍ṁ stava̱t kaḥ pṛ̍ṇā̱t ko ya̍jāte̱ yad u̱gram in ma̱ghavā̍ vi̱śvahāve̍t |
6.047.15c pādā̍v iva pra̱hara̍nn a̱nyam-a̍nyaṁ kṛ̱ṇoti̱ pūrva̱m apa̍ra̱ṁ śacī̍bhiḥ ||

6.047.16a शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम॑न्यमतिनेनी॒यमा॑नः ।
6.047.16c ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा॑ चोष्कू॒यते॒ विश॒ इन्द्रो॑ मनु॒ष्या॑न् ॥
6.047.16a śṛ̱ṇve vī̱ra u̱gram-u̍graṁ damā̱yann a̱nyam-a̍nyam atinenī̱yamā̍naḥ |
6.047.16c e̱dha̱mā̱na̱dviḻ u̱bhaya̍sya̱ rājā̍ coṣkū̱yate̱ viśa̱ indro̍ manu̱ṣyā̍n ||

6.047.17a परा॒ पूर्वे॑षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒ अप॑रेभिरेति ।
6.047.17c अना॑नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्रः॑ श॒रद॑स्तर्तरीति ॥
6.047.17a parā̱ pūrve̍ṣāṁ sa̱khyā vṛ̍ṇakti vi̱tartu̍rāṇo̱ apa̍rebhir eti |
6.047.17c anā̍nubhūtīr avadhūnvā̱naḥ pū̱rvīr indra̍ḥ śa̱rada̍s tartarīti ||

6.047.18a रू॒पंरू॑पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय ।
6.047.18c इन्द्रो॑ मा॒याभिः॑ पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ॥
6.047.18a rū̱paṁ-rū̍pa̱m prati̍rūpo babhūva̱ tad a̍sya rū̱pam pra̍ti̱cakṣa̍ṇāya |
6.047.18c indro̍ mā̱yābhi̍ḥ puru̱rūpa̍ īyate yu̱ktā hy a̍sya̱ hara̍yaḥ śa̱tā daśa̍ ||

6.047.19a यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा॑जति ।
6.047.19c को वि॒श्वाहा॑ द्विष॒तः पक्ष॑ आसत उ॒तासी॑नेषु सू॒रिषु॑ ॥
6.047.19a yu̱jā̱no ha̱ritā̱ rathe̱ bhūri̱ tvaṣṭe̱ha rā̍jati |
6.047.19c ko vi̱śvāhā̍ dviṣa̱taḥ pakṣa̍ āsata u̱tāsī̍neṣu sū̱riṣu̍ ||

6.047.20a अ॒ग॒व्यू॒ति क्षेत्र॒माग॑न्म देवा उ॒र्वी स॒ती भूमि॑रंहूर॒णाभू॑त् ।
6.047.20c बृह॑स्पते॒ प्र चि॑कित्सा॒ गवि॑ष्टावि॒त्था स॒ते ज॑रि॒त्र इ॑न्द्र॒ पन्था॑म् ॥
6.047.20a a̱ga̱vyū̱ti kṣetra̱m āga̍nma devā u̱rvī sa̱tī bhūmi̍r aṁhūra̱ṇābhū̍t |
6.047.20c bṛha̍spate̱ pra ci̍kitsā̱ gavi̍ṣṭāv i̱tthā sa̱te ja̍ri̱tra i̍ndra̱ panthā̍m ||

6.047.21a दि॒वेदि॑वे स॒दृशी॑र॒न्यमर्धं॑ कृ॒ष्णा अ॑सेध॒दप॒ सद्म॑नो॒ जाः ।
6.047.21c अह॑न्दा॒सा वृ॑ष॒भो व॑स्न॒यन्तो॒दव्र॑जे व॒र्चिनं॒ शम्ब॑रं च ॥
6.047.21a di̱ve-di̍ve sa̱dṛśī̍r a̱nyam ardha̍ṁ kṛ̱ṣṇā a̍sedha̱d apa̱ sadma̍no̱ jāḥ |
6.047.21c aha̍n dā̱sā vṛ̍ṣa̱bho va̍sna̱yanto̱davra̍je va̱rcina̱ṁ śamba̍raṁ ca ||

6.047.22a प्र॒स्तो॒क इन्नु राध॑सस्त इन्द्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो॑ऽदात् ।
6.047.22c दिवो॑दासादतिथि॒ग्वस्य॒ राधः॑ शाम्ब॒रं वसु॒ प्रत्य॑ग्रभीष्म ॥
6.047.22a pra̱sto̱ka in nu rādha̍sas ta indra̱ daśa̱ kośa̍yī̱r daśa̍ vā̱jino̍ 'dāt |
6.047.22c divo̍dāsād atithi̱gvasya̱ rādha̍ḥ śāmba̱raṁ vasu̱ praty a̍grabhīṣma ||

6.047.23a दशाश्वा॒न्दश॒ कोशा॒न्दश॒ वस्त्राधि॑भोजना ।
6.047.23c दशो॑ हिरण्यपि॒ण्डान्दिवो॑दासादसानिषम् ॥
6.047.23a daśāśvā̱n daśa̱ kośā̱n daśa̱ vastrādhi̍bhojanā |
6.047.23c daśo̍ hiraṇyapi̱ṇḍān divo̍dāsād asāniṣam ||

6.047.24a दश॒ रथा॒न्प्रष्टि॑मतः श॒तं गा अथ॑र्वभ्यः ।
6.047.24c अ॒श्व॒थः पा॒यवे॑ऽदात् ॥
6.047.24a daśa̱ rathā̱n praṣṭi̍mataḥ śa̱taṁ gā atha̍rvabhyaḥ |
6.047.24c a̱śva̱thaḥ pā̱yave̍ 'dāt ||

6.047.25a महि॒ राधो॑ वि॒श्वज॑न्यं॒ दधा॑नान्भ॒रद्वा॑जान्त्सार्ञ्ज॒यो अ॒भ्य॑यष्ट ॥
6.047.25a mahi̱ rādho̍ vi̱śvaja̍nya̱ṁ dadhā̍nān bha̱radvā̍jān sārñja̱yo a̱bhy a̍yaṣṭa ||

6.047.26a वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ ।
6.047.26c गोभिः॒ संन॑द्धो असि वी॒ळय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥
6.047.26a vana̍spate vī̱ḍva̍ṅgo̱ hi bhū̱yā a̱smatsa̍khā pra̱tara̍ṇaḥ su̱vīra̍ḥ |
6.047.26c gobhi̱ḥ saṁna̍ddho asi vī̱ḻaya̍svāsthā̱tā te̍ jayatu̱ jetvā̍ni ||

6.047.27a दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑ ।
6.047.27c अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं॑ ह॒विषा॒ रथं॑ यज ॥
6.047.27a di̱vas pṛ̍thi̱vyāḥ pary oja̱ udbhṛ̍ta̱ṁ vana̱spati̍bhya̱ḥ pary ābhṛ̍ta̱ṁ saha̍ḥ |
6.047.27c a̱pām o̱jmāna̱m pari̱ gobhi̱r āvṛ̍ta̱m indra̍sya̱ vajra̍ṁ ha̱viṣā̱ ratha̍ṁ yaja ||

6.047.28a इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ ।
6.047.28c सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥
6.047.28a indra̍sya̱ vajro̍ ma̱rutā̱m anī̍kam mi̱trasya̱ garbho̱ varu̍ṇasya̱ nābhi̍ḥ |
6.047.28c semāṁ no̍ ha̱vyadā̍tiṁ juṣā̱ṇo deva̍ ratha̱ prati̍ ha̱vyā gṛ̍bhāya ||

6.047.29a उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् ।
6.047.29c स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥
6.047.29a upa̍ śvāsaya pṛthi̱vīm u̱ta dyām pu̍ru̱trā te̍ manutā̱ṁ viṣṭhi̍ta̱ṁ jaga̍t |
6.047.29c sa du̍ndubhe sa̱jūr indre̍ṇa de̱vair dū̱rād davī̍yo̱ apa̍ sedha̱ śatrū̍n ||

6.047.30a आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः ।
6.047.30c अप॑ प्रोथ दुन्दुभे दु॒च्छुना॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ॥
6.047.30a ā kra̍ndaya̱ bala̱m ojo̍ na̱ ā dhā̱ niḥ ṣṭa̍nihi duri̱tā bādha̍mānaḥ |
6.047.30c apa̍ protha dundubhe du̱cchunā̍ i̱ta indra̍sya mu̱ṣṭir a̍si vī̱ḻaya̍sva ||

6.047.31a आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति ।
6.047.31c समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥
6.047.31a āmūr a̍ja pra̱tyāva̍rtaye̱māḥ ke̍tu̱mad du̍ndu̱bhir vā̍vadīti |
6.047.31c sam aśva̍parṇā̱ś cara̍nti no̱ naro̱ 'smāka̍m indra ra̱thino̍ jayantu ||



6.048.01a य॒ज्ञाय॑ज्ञा वो अ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से ।
6.048.01c प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न शं॑सिषम् ॥
6.048.01a ya̱jñā-ya̍jñā vo a̱gnaye̍ gi̱rā-gi̍rā ca̱ dakṣa̍se |
6.048.01c pra-pra̍ va̱yam a̱mṛta̍ṁ jā̱tave̍dasam pri̱yam mi̱traṁ na śa̍ṁsiṣam ||

6.048.02a ऊ॒र्जो नपा॑तं॒ स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये ।
6.048.02c भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना॑म् ॥
6.048.02a ū̱rjo napā̍ta̱ṁ sa hi̱nāyam a̍sma̱yur dāśe̍ma ha̱vyadā̍taye |
6.048.02c bhuva̱d vāje̍ṣv avi̱tā bhuva̍d vṛ̱dha u̱ta trā̱tā ta̱nūnā̍m ||

6.048.03a वृषा॒ ह्य॑ग्ने अ॒जरो॑ म॒हान्वि॒भास्य॒र्चिषा॑ ।
6.048.03c अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी॑दिहि ॥
6.048.03a vṛṣā̱ hy a̍gne a̱jaro̍ ma̱hān vi̱bhāsy a̱rciṣā̍ |
6.048.03c aja̍sreṇa śo̱ciṣā̱ śośu̍cac chuce sudī̱tibhi̱ḥ su dī̍dihi ||

6.048.04a म॒हो दे॒वान्यज॑सि॒ यक्ष्या॑नु॒षक्तव॒ क्रत्वो॒त दं॒सना॑ ।
6.048.04c अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं॑स्व ॥
6.048.04a ma̱ho de̱vān yaja̍si̱ yakṣy ā̍nu̱ṣak tava̱ kratvo̱ta da̱ṁsanā̍ |
6.048.04c a̱rvāca̍ḥ sīṁ kṛṇuhy a̱gne 'va̍se̱ rāsva̱ vājo̱ta va̍ṁsva ||

6.048.05a यमापो॒ अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति ।
6.048.05c सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या अधि॒ सान॑वि ॥
6.048.05a yam āpo̱ adra̍yo̱ vanā̱ garbha̍m ṛ̱tasya̱ pipra̍ti |
6.048.05c saha̍sā̱ yo ma̍thi̱to jāya̍te̱ nṛbhi̍ḥ pṛthi̱vyā adhi̱ sāna̍vi ||

6.048.06a आ यः प॒प्रौ भा॒नुना॒ रोद॑सी उ॒भे धू॒मेन॑ धावते दि॒वि ।
6.048.06c ति॒रस्तमो॑ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा अ॑रु॒षो वृषा॑ ॥
6.048.06a ā yaḥ pa̱prau bhā̱nunā̱ roda̍sī u̱bhe dhū̱mena̍ dhāvate di̱vi |
6.048.06c ti̱ras tamo̍ dadṛśa̱ ūrmyā̱sv ā śyā̱vāsv a̍ru̱ṣo vṛṣā śyā̱vā a̍ru̱ṣo vṛṣā̍ ||

6.048.07a बृ॒हद्भि॑रग्ने अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा॑ ।
6.048.07c भ॒रद्वा॑जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥
6.048.07a bṛ̱hadbhi̍r agne a̱rcibhi̍ḥ śu̱kreṇa̍ deva śo̱ciṣā̍ |
6.048.07c bha̱radvā̍je samidhā̱no ya̍viṣṭhya re̱van na̍ḥ śukra dīdihi dyu̱mat pā̍vaka dīdihi ||

6.048.08a विश्वा॑सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम् ।
6.048.08c श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं॑ श॒तं हिमाः॑ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ॥
6.048.08a viśvā̍sāṁ gṛ̱hapa̍tir vi̱śām a̍si̱ tvam a̍gne̱ mānu̍ṣīṇām |
6.048.08c śa̱tam pū̱rbhir ya̍viṣṭha pā̱hy aṁha̍saḥ same̱ddhāra̍ṁ śa̱taṁ himā̍ḥ sto̱tṛbhyo̱ ye ca̱ dada̍ti ||

6.048.09a त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां॑सि चोदय ।
6.048.09c अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ॥
6.048.09a tvaṁ na̍ś ci̱tra ū̱tyā vaso̱ rādhā̍ṁsi codaya |
6.048.09c a̱sya rā̱yas tvam a̍gne ra̱thīr a̍si vi̱dā gā̱dhaṁ tu̱ce tu na̍ḥ ||

6.048.10a पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः ।
6.048.10c अग्ने॒ हेळां॑सि॒ दैव्या॑ युयोधि॒ नोऽदे॑वानि॒ ह्वरां॑सि च ॥
6.048.10a parṣi̍ to̱kaṁ tana̍yam pa̱rtṛbhi̱ṣ ṭvam ada̍bdhai̱r apra̍yutvabhiḥ |
6.048.10c agne̱ heḻā̍ṁsi̱ daivyā̍ yuyodhi̱ no 'de̍vāni̱ hvarā̍ṁsi ca ||

6.048.11a आ स॑खायः सब॒र्दुघां॑ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑ ।
6.048.11c सृ॒जध्व॒मन॑पस्फुराम् ॥
6.048.11a ā sa̍khāyaḥ saba̱rdughā̍ṁ dhe̱num a̍jadhva̱m upa̱ navya̍sā̱ vaca̍ḥ |
6.048.11c sṛ̱jadhva̱m ana̍pasphurām ||

6.048.12a या शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त ।
6.048.12c या मृ॑ळी॒के म॒रुतां॑ तु॒राणां॒ या सु॒म्नैरे॑व॒याव॑री ॥
6.048.12a yā śardhā̍ya̱ māru̍tāya̱ svabhā̍nave̱ śravo 'mṛ̍tyu̱ dhukṣa̍ta |
6.048.12c yā mṛ̍ḻī̱ke ma̱rutā̍ṁ tu̱rāṇā̱ṁ yā su̱mnair e̍va̱yāva̍rī ||

6.048.13a भ॒रद्वा॑जा॒याव॑ धुक्षत द्वि॒ता ।
6.048.13b धे॒नुं च॑ वि॒श्वदो॑हस॒मिषं॑ च वि॒श्वभो॑जसम् ॥
6.048.13a bha̱radvā̍jā̱yāva̍ dhukṣata dvi̱tā |
6.048.13b dhe̱nuṁ ca̍ vi̱śvado̍hasa̱m iṣa̍ṁ ca vi̱śvabho̍jasam ||

6.048.14a तं व॒ इन्द्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिन॑म् ।
6.048.14c अ॒र्य॒मणं॒ न म॒न्द्रं सृ॒प्रभो॑जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे॑ ॥
6.048.14a taṁ va̱ indra̱ṁ na su̱kratu̱ṁ varu̍ṇam iva mā̱yina̍m |
6.048.14c a̱rya̱maṇa̱ṁ na ma̱ndraṁ sṛ̱prabho̍jasa̱ṁ viṣṇu̱ṁ na stu̍ṣa ā̱diśe̍ ||

6.048.15a त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं॑ पू॒षणं॒ सं यथा॑ श॒ता ।
6.048.15c सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ आ॒विर्गू॒ळ्हा वसू॑ करत्सु॒वेदा॑ नो॒ वसू॑ करत् ॥
6.048.15a tve̱ṣaṁ śardho̱ na māru̍taṁ tuvi̱ṣvaṇy a̍na̱rvāṇa̍m pū̱ṣaṇa̱ṁ saṁ yathā̍ śa̱tā |
6.048.15c saṁ sa̱hasrā̱ kāri̍ṣac carṣa̱ṇibhya̱ ām̐ ā̱vir gū̱ḻhā vasū̍ karat su̱vedā̍ no̱ vasū̍ karat ||

6.048.16a आ मा॑ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते॑ अपिक॒र्ण आ॑घृणे ।
6.048.16c अ॒घा अ॒र्यो अरा॑तयः ॥
6.048.16a ā mā̍ pūṣa̱nn upa̍ drava̱ śaṁsi̍ṣa̱ṁ nu te̍ apika̱rṇa ā̍ghṛṇe |
6.048.16c a̱ghā a̱ryo arā̍tayaḥ ||

6.048.17a मा का॑क॒म्बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः ।
6.048.17c मोत सूरो॒ अह॑ ए॒वा च॒न ग्री॒वा आ॒दध॑ते॒ वेः ॥
6.048.17a mā kā̍ka̱mbīra̱m ud vṛ̍ho̱ vana̱spati̱m aśa̍stī̱r vi hi nīna̍śaḥ |
6.048.17c mota sūro̱ aha̍ e̱vā ca̱na grī̱vā ā̱dadha̍te̱ veḥ ||

6.048.18a दृते॑रिव तेऽवृ॒कम॑स्तु स॒ख्यम् ।
6.048.18b अच्छि॑द्रस्य दध॒न्वतः॒ सुपू॑र्णस्य दध॒न्वतः॑ ॥
6.048.18a dṛte̍r iva te 'vṛ̱kam a̍stu sa̱khyam |
6.048.18b acchi̍drasya dadha̱nvata̱ḥ supū̍rṇasya dadha̱nvata̍ḥ ||

6.048.19a प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या ।
6.048.19c अ॒भि ख्यः॑ पूष॒न्पृत॑नासु न॒स्त्वमवा॑ नू॒नं यथा॑ पु॒रा ॥
6.048.19a pa̱ro hi martyai̱r asi̍ sa̱mo de̱vair u̱ta śri̱yā |
6.048.19c a̱bhi khya̍ḥ pūṣa̱n pṛta̍nāsu na̱s tvam avā̍ nū̱naṁ yathā̍ pu̱rā ||

6.048.20a वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी॑तिरस्तु सू॒नृता॑ ।
6.048.20c दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ॥
6.048.20a vā̱mī vā̱masya̍ dhūtaya̱ḥ praṇī̍tir astu sū̱nṛtā̍ |
6.048.20c de̱vasya̍ vā maruto̱ martya̍sya vejā̱nasya̍ prayajyavaḥ ||

6.048.21a स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑ ।
6.048.21c त्वे॒षं शवो॑ दधिरे॒ नाम॑ य॒ज्ञियं॑ म॒रुतो॑ वृत्र॒हं शवो॒ ज्येष्ठं॑ वृत्र॒हं शवः॑ ॥
6.048.21a sa̱dyaś ci̱d yasya̍ carkṛ̱tiḥ pari̱ dyāṁ de̱vo naiti̱ sūrya̍ḥ |
6.048.21c tve̱ṣaṁ śavo̍ dadhire̱ nāma̍ ya̱jñiya̍m ma̱ruto̍ vṛtra̱haṁ śavo̱ jyeṣṭha̍ṁ vṛtra̱haṁ śava̍ḥ ||

6.048.22a स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत ।
6.048.22c पृश्न्या॑ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ॥
6.048.22a sa̱kṛd dha̱ dyaur a̍jāyata sa̱kṛd bhūmi̍r ajāyata |
6.048.22c pṛśnyā̍ du̱gdhaṁ sa̱kṛt paya̱s tad a̱nyo nānu̍ jāyate ||



6.049.01a स्तु॒षे जनं॑ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता॑ ।
6.049.01c त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ॥
6.049.01a stu̱ṣe jana̍ṁ suvra̱taṁ navya̍sībhir gī̱rbhir mi̱trāvaru̍ṇā sumna̱yantā̍ |
6.049.01c ta ā ga̍mantu̱ ta i̱ha śru̍vantu sukṣa̱trāso̱ varu̍ṇo mi̱tro a̱gniḥ ||

6.049.02a वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः ।
6.049.02c दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ॥
6.049.02a vi̱śo-vi̍śa̱ īḍya̍m adhva̱reṣv adṛ̍ptakratum ara̱tiṁ yu̍va̱tyoḥ |
6.049.02c di̱vaḥ śiśu̱ṁ saha̍saḥ sū̱num a̱gniṁ ya̱jñasya̍ ke̱tum a̍ru̱ṣaṁ yaja̍dhyai ||

6.049.03a अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू॑पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो॑ अ॒न्या ।
6.049.03c मि॒थ॒स्तुरा॑ वि॒चर॑न्ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा॑ने ॥
6.049.03a a̱ru̱ṣasya̍ duhi̱tarā̱ virū̍pe̱ stṛbhi̍r a̱nyā pi̍pi̱śe sūro̍ a̱nyā |
6.049.03c mi̱tha̱sturā̍ vi̱cara̍ntī pāva̱ke manma̍ śru̱taṁ na̍kṣata ṛ̱cyamā̍ne ||

6.049.04a प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑रं रथ॒प्राम् ।
6.049.04c द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥
6.049.04a pra vā̱yum acchā̍ bṛha̱tī ma̍nī̱ṣā bṛ̱hadra̍yiṁ vi̱śvavā̍raṁ ratha̱prām |
6.049.04c dyu̱tadyā̍mā ni̱yuta̱ḥ patya̍mānaḥ ka̱viḥ ka̱vim i̍yakṣasi prayajyo ||

6.049.05a स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो॑ वि॒रुक्मा॒न्मन॑सा युजा॒नः ।
6.049.05c येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥
6.049.05a sa me̱ vapu̍ś chadayad a̱śvino̱r yo ratho̍ vi̱rukmā̱n mana̍sā yujā̱naḥ |
6.049.05c yena̍ narā nāsatyeṣa̱yadhyai̍ va̱rtir yā̱thas tana̍yāya̱ tmane̍ ca ||

6.049.06a पर्ज॑न्यवाता वृषभा पृथि॒व्याः पुरी॑षाणि जिन्वत॒मप्या॑नि ।
6.049.06c सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ॥
6.049.06a parja̍nyavātā vṛṣabhā pṛthi̱vyāḥ purī̍ṣāṇi jinvata̱m apyā̍ni |
6.049.06c satya̍śrutaḥ kavayo̱ yasya̍ gī̱rbhir jaga̍taḥ sthāta̱r jaga̱d ā kṛ̍ṇudhvam ||

6.049.07a पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् ।
6.049.07c ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑ यंसत् ॥
6.049.07a pāvī̍ravī ka̱nyā̍ ci̱trāyu̱ḥ sara̍svatī vī̱rapa̍tnī̱ dhiya̍ṁ dhāt |
6.049.07c gnābhi̱r acchi̍draṁ śara̱ṇaṁ sa̱joṣā̍ durā̱dharṣa̍ṁ gṛṇa̱te śarma̍ yaṁsat ||

6.049.08a प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कम् ।
6.049.08c स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू॒षा ॥
6.049.08a pa̱thas-pa̍tha̱ḥ pari̍patiṁ vaca̱syā kāme̍na kṛ̱to a̱bhy ā̍naḻ a̱rkam |
6.049.08c sa no̍ rāsac chu̱rudha̍ś ca̱ndrāgrā̱ dhiya̍ṁ-dhiyaṁ sīṣadhāti̱ pra pū̱ṣā ||

6.049.09a प्र॒थ॒म॒भाजं॑ य॒शसं॑ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व॑म् ।
6.049.09c होता॑ यक्षद्यज॒तं प॒स्त्या॑नाम॒ग्निस्त्वष्टा॑रं सु॒हवं॑ वि॒भावा॑ ॥
6.049.09a pra̱tha̱ma̱bhāja̍ṁ ya̱śasa̍ṁ vayo̱dhāṁ su̍pā̱ṇiṁ de̱vaṁ su̱gabha̍sti̱m ṛbhva̍m |
6.049.09c hotā̍ yakṣad yaja̱tam pa̱styā̍nām a̱gnis tvaṣṭā̍raṁ su̱hava̍ṁ vi̱bhāvā̍ ||

6.049.10a भुव॑नस्य पि॒तरं॑ गी॒र्भिरा॒भी रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रम॒क्तौ ।
6.049.10c बृ॒हन्त॑मृ॒ष्वम॒जरं॑ सुषु॒म्नमृध॑ग्घुवेम क॒विने॑षि॒तासः॑ ॥
6.049.10a bhuva̍nasya pi̱tara̍ṁ gī̱rbhir ā̱bhī ru̱draṁ divā̍ va̱rdhayā̍ ru̱dram a̱ktau |
6.049.10c bṛ̱hanta̍m ṛ̱ṣvam a̱jara̍ṁ suṣu̱mnam ṛdha̍g ghuvema ka̱vine̍ṣi̱tāsa̍ḥ ||

6.049.11a आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम् ।
6.049.11c अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष॑न्तो नरो अङ्गिर॒स्वत् ॥
6.049.11a ā yu̍vānaḥ kavayo yajñiyāso̱ maru̍to ga̱nta gṛ̍ṇa̱to va̍ra̱syām |
6.049.11c a̱ci̱traṁ ci̱d dhi jinva̍thā vṛ̱dhanta̍ i̱tthā nakṣa̍nto naro aṅgira̱svat ||

6.049.12a प्र वी॒राय॒ प्र त॒वसे॑ तु॒रायाजा॑ यू॒थेव॑ पशु॒रक्षि॒रस्त॑म् ।
6.049.12c स पि॑स्पृशति त॒न्वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं॑ वच॒नस्य॒ विपः॑ ॥
6.049.12a pra vī̱rāya̱ pra ta̱vase̍ tu̱rāyājā̍ yū̱theva̍ paśu̱rakṣi̱r asta̍m |
6.049.12c sa pi̍spṛśati ta̱nvi̍ śru̱tasya̱ stṛbhi̱r na nāka̍ṁ vaca̱nasya̱ vipa̍ḥ ||

6.049.13a यो रजां॑सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ ।
6.049.13c तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने रा॒या म॑देम त॒न्वा॒३॒॑ तना॑ च ॥
6.049.13a yo rajā̍ṁsi vima̱me pārthi̍vāni̱ triś ci̱d viṣṇu̱r mana̍ve bādhi̱tāya̍ |
6.049.13c tasya̍ te̱ śarma̍nn upada̱dyamā̍ne rā̱yā ma̍dema ta̱nvā̱3̱̍ tanā̍ ca ||

6.049.14a तन्नोऽहि॑र्बु॒ध्न्यो॑ अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ता चनो॑ धात् ।
6.049.14c तदोष॑धीभिर॒भि रा॑ति॒षाचो॒ भगः॒ पुरं॑धिर्जिन्वतु॒ प्र रा॒ये ॥
6.049.14a tan no 'hi̍r bu̱dhnyo̍ a̱dbhir a̱rkais tat parva̍ta̱s tat sa̍vi̱tā cano̍ dhāt |
6.049.14c tad oṣa̍dhībhir a̱bhi rā̍ti̱ṣāco̱ bhaga̱ḥ pura̍ṁdhir jinvatu̱ pra rā̱ye ||

6.049.15a नु नो॑ र॒यिं र॒थ्यं॑ चर्षणि॒प्रां पु॑रु॒वीरं॑ म॒ह ऋ॒तस्य॑ गो॒पाम् ।
6.049.15c क्षयं॑ दाता॒जरं॒ येन॒ जना॒न्त्स्पृधो॒ अदे॑वीर॒भि च॒ क्रमा॑म॒ विश॒ आदे॑वीर॒भ्य१॒॑श्नवा॑म ॥
6.049.15a nu no̍ ra̱yiṁ ra̱thya̍ṁ carṣaṇi̱prām pu̍ru̱vīra̍m ma̱ha ṛ̱tasya̍ go̱pām |
6.049.15c kṣaya̍ṁ dātā̱jara̱ṁ yena̱ janā̱n spṛdho̱ ade̍vīr a̱bhi ca̱ kramā̍ma̱ viśa̱ āde̍vīr a̱bhy a1̱̍śnavā̍ma ||



6.050.01a हु॒वे वो॑ दे॒वीमदि॑तिं॒ नमो॑भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् ।
6.050.01c अ॒भि॒क्ष॒दाम॑र्य॒मणं॑ सु॒शेवं॑ त्रा॒तॄन्दे॒वान्त्स॑वि॒तारं॒ भगं॑ च ॥
6.050.01a hu̱ve vo̍ de̱vīm adi̍ti̱ṁ namo̍bhir mṛḻī̱kāya̱ varu̍ṇam mi̱tram a̱gnim |
6.050.01c a̱bhi̱kṣa̱dām a̍rya̱maṇa̍ṁ su̱śeva̍ṁ trā̱tṝn de̱vān sa̍vi̱tāra̱m bhaga̍ṁ ca ||

6.050.02a सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् ।
6.050.02c द्वि॒जन्मा॑नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व॑र्वन्तो यज॒ता अ॑ग्निजि॒ह्वाः ॥
6.050.02a su̱jyoti̍ṣaḥ sūrya̱ dakṣa̍pitṝn anāgā̱stve su̍maho vīhi de̱vān |
6.050.02c dvi̱janmā̍no̱ ya ṛ̍ta̱sāpa̍ḥ sa̱tyāḥ sva̍rvanto yaja̱tā a̍gniji̱hvāḥ ||

6.050.03a उ॒त द्या॑वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो॑दसी शर॒णं सु॑षुम्ने ।
6.050.03c म॒हस्क॑रथो॒ वरि॑वो॒ यथा॑ नो॒ऽस्मे क्षया॑य धिषणे अने॒हः ॥
6.050.03a u̱ta dyā̍vāpṛthivī kṣa̱tram u̱ru bṛ̱had ro̍dasī śara̱ṇaṁ su̍ṣumne |
6.050.03c ma̱has ka̍ratho̱ vari̍vo̱ yathā̍ no̱ 'sme kṣayā̍ya dhiṣaṇe ane̱haḥ ||

6.050.04a आ नो॑ रु॒द्रस्य॑ सू॒नवो॑ नमन्ताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः ।
6.050.04c यदी॒मर्भे॑ मह॒ति वा॑ हि॒तासो॑ बा॒धे म॒रुतो॒ अह्वा॑म दे॒वान् ॥
6.050.04a ā no̍ ru̱drasya̍ sū̱navo̍ namantām a̱dyā hū̱tāso̱ vasa̱vo 'dhṛ̍ṣṭāḥ |
6.050.04c yad ī̱m arbhe̍ maha̱ti vā̍ hi̱tāso̍ bā̱dhe ma̱ruto̱ ahvā̍ma de̱vān ||

6.050.05a मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा अ॑भ्यर्ध॒यज्वा॑ ।
6.050.05c श्रु॒त्वा हवं॑ मरुतो॒ यद्ध॑ या॒थ भूमा॑ रेजन्ते॒ अध्व॑नि॒ प्रवि॑क्ते ॥
6.050.05a mi̱myakṣa̱ yeṣu̍ roda̱sī nu de̱vī siṣa̍kti pū̱ṣā a̍bhyardha̱yajvā̍ |
6.050.05c śru̱tvā hava̍m maruto̱ yad dha̍ yā̱tha bhūmā̍ rejante̱ adhva̍ni̱ pravi̍kte ||

6.050.06a अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरित॒र्नवे॑न ।
6.050.06c श्रव॒दिद्धव॒मुप॑ च॒ स्तवा॑नो॒ रास॒द्वाजाँ॒ उप॑ म॒हो गृ॑णा॒नः ॥
6.050.06a a̱bhi tyaṁ vī̱raṁ girva̍ṇasam a̱rcendra̱m brahma̍ṇā jarita̱r nave̍na |
6.050.06c śrava̱d id dhava̱m upa̍ ca̱ stavā̍no̱ rāsa̱d vājā̱m̐ upa̍ ma̱ho gṛ̍ṇā̱naḥ ||

6.050.07a ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः ।
6.050.07c यू॒यं हि ष्ठा भि॒षजो॑ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ॥
6.050.07a o̱māna̍m āpo mānuṣī̱r amṛ̍kta̱ṁ dhāta̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ |
6.050.07c yū̱yaṁ hi ṣṭhā bhi̱ṣajo̍ mā̱tṛta̍mā̱ viśva̍sya sthā̱tur jaga̍to̱ jani̍trīḥ ||

6.050.08a आ नो॑ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर॑ण्यपाणिर्यज॒तो ज॑गम्यात् ।
6.050.08c यो दत्र॑वाँ उ॒षसो॒ न प्रती॑कं व्यूर्णु॒ते दा॒शुषे॒ वार्या॑णि ॥
6.050.08a ā no̍ de̱vaḥ sa̍vi̱tā trāya̍māṇo̱ hira̍ṇyapāṇir yaja̱to ja̍gamyāt |
6.050.08c yo datra̍vām̐ u̱ṣaso̱ na pratī̍kaṁ vyūrṇu̱te dā̱śuṣe̱ vāryā̍ṇi ||

6.050.09a उ॒त त्वं सू॑नो सहसो नो अ॒द्या दे॒वाँ अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः ।
6.050.09c स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑ ॥
6.050.09a u̱ta tvaṁ sū̍no sahaso no a̱dyā de̱vām̐ a̱sminn a̍dhva̱re va̍vṛtyāḥ |
6.050.09c syām a̱haṁ te̱ sada̱m id rā̱tau tava̍ syām a̱gne 'va̍sā su̱vīra̍ḥ ||

6.050.10a उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वम॒ङ्ग वि॑प्रा ।
6.050.10c अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके॑ ॥
6.050.10a u̱ta tyā me̱ hava̱m ā ja̍gmyāta̱ṁ nāsa̍tyā dhī̱bhir yu̱vam a̱ṅga vi̍prā |
6.050.10c atri̱ṁ na ma̱has tama̍so 'mumukta̱ṁ tūrva̍taṁ narā duri̱tād a̱bhīke̍ ||

6.050.11a ते नो॑ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो॑ भूत नृ॒वतः॑ पुरु॒क्षोः ।
6.050.11c द॒श॒स्यन्तो॑ दि॒व्याः पार्थि॑वासो॒ गोजा॑ता॒ अप्या॑ मृ॒ळता॑ च देवाः ॥
6.050.11a te no̍ rā̱yo dyu̱mato̱ vāja̍vato dā̱tāro̍ bhūta nṛ̱vata̍ḥ puru̱kṣoḥ |
6.050.11c da̱śa̱syanto̍ di̱vyāḥ pārthi̍vāso̱ gojā̍tā̱ apyā̍ mṛ̱ḻatā̍ ca devāḥ ||

6.050.12a ते नो॑ रु॒द्रः सर॑स्वती स॒जोषा॑ मी॒ळ्हुष्म॑न्तो॒ विष्णु॑र्मृळन्तु वा॒युः ।
6.050.12c ऋ॒भु॒क्षा वाजो॒ दैव्यो॑ विधा॒ता प॒र्जन्या॒वाता॑ पिप्यता॒मिषं॑ नः ॥
6.050.12a te no̍ ru̱draḥ sara̍svatī sa̱joṣā̍ mī̱ḻhuṣma̍nto̱ viṣṇu̍r mṛḻantu vā̱yuḥ |
6.050.12c ṛ̱bhu̱kṣā vājo̱ daivyo̍ vidhā̱tā pa̱rjanyā̱vātā̍ pipyatā̱m iṣa̍ṁ naḥ ||

6.050.13a उ॒त स्य दे॒वः स॑वि॒ता भगो॑ नो॒ऽपां नपा॑दवतु॒ दानु॒ पप्रिः॑ ।
6.050.13c त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभिः॑ पृथि॒वी स॑मु॒द्रैः ॥
6.050.13a u̱ta sya de̱vaḥ sa̍vi̱tā bhago̍ no̱ 'pāṁ napā̍d avatu̱ dānu̱ papri̍ḥ |
6.050.13c tvaṣṭā̍ de̱vebhi̱r jani̍bhiḥ sa̱joṣā̱ dyaur de̱vebhi̍ḥ pṛthi̱vī sa̍mu̱draiḥ ||

6.050.14a उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः ।
6.050.14c विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मन्त्राः॑ कविश॒स्ता अ॑वन्तु ॥
6.050.14a u̱ta no 'hi̍r bu̱dhnya̍ḥ śṛṇotv a̱ja eka̍pāt pṛthi̱vī sa̍mu̱draḥ |
6.050.14c viśve̍ de̱vā ṛ̍tā̱vṛdho̍ huvā̱nāḥ stu̱tā mantrā̍ḥ kaviśa̱stā a̍vantu ||

6.050.15a ए॒वा नपा॑तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा॑जा अ॒भ्य॑र्चन्त्य॒र्कैः ।
6.050.15c ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे॑ स्तु॒तासो॑ भूता यजत्राः ॥
6.050.15a e̱vā napā̍to̱ mama̱ tasya̍ dhī̱bhir bha̱radvā̍jā a̱bhy a̍rcanty a̱rkaiḥ |
6.050.15c gnā hu̱tāso̱ vasa̱vo 'dhṛ̍ṣṭā̱ viśve̍ stu̱tāso̍ bhūtā yajatrāḥ ||



6.051.01a उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् ।
6.051.01c ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी॑कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ॥
6.051.01a ud u̱ tyac cakṣu̱r mahi̍ mi̱trayo̱r ām̐ eti̍ pri̱yaṁ varu̍ṇayo̱r ada̍bdham |
6.051.01c ṛ̱tasya̱ śuci̍ darśa̱tam anī̍kaṁ ru̱kmo na di̱va udi̍tā̱ vy a̍dyaut ||

6.051.02a वेद॒ यस्त्रीणि॑ वि॒दथा॑न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्रः॑ ।
6.051.02c ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न्न॒भि च॑ष्टे॒ सूरो॑ अ॒र्य एवा॑न् ॥
6.051.02a veda̱ yas trīṇi̍ vi̱dathā̍ny eṣāṁ de̱vānā̱ṁ janma̍ sanu̱tar ā ca̱ vipra̍ḥ |
6.051.02c ṛ̱ju marte̍ṣu vṛji̱nā ca̱ paśya̍nn a̱bhi ca̍ṣṭe̱ sūro̍ a̱rya evā̍n ||

6.051.03a स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् ।
6.051.03c अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्यः॑ पाव॒कान् ॥
6.051.03a stu̱ṣa u̍ vo ma̱ha ṛ̱tasya̍ go̱pān adi̍tim mi̱traṁ varu̍ṇaṁ sujā̱tān |
6.051.03c a̱rya̱maṇa̱m bhaga̱m ada̍bdhadhītī̱n acchā̍ voce sadha̱nya̍ḥ pāva̱kān ||

6.051.04a रि॒शाद॑सः॒ सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञः॑ सुवस॒नस्य॑ दा॒तॄन् ।
6.051.04c यूनः॑ सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ॥
6.051.04a ri̱śāda̍sa̱ḥ satpa̍tī̱m̐r ada̍bdhān ma̱ho rājña̍ḥ suvasa̱nasya̍ dā̱tṝn |
6.051.04c yūna̍ḥ sukṣa̱trān kṣaya̍to di̱vo nṝn ā̍di̱tyān yā̱my adi̍tiṁ duvo̱yu ||

6.051.05a द्यौ॒३॒॑ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः ।
6.051.05c विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्त ॥
6.051.05a dyau̱3̱̍ṣ pita̱ḥ pṛthi̍vi̱ māta̱r adhru̱g agne̍ bhrātar vasavo mṛ̱ḻatā̍ naḥ |
6.051.05c viśva̍ ādityā adite sa̱joṣā̍ a̱smabhya̱ṁ śarma̍ bahu̱laṁ vi ya̍nta ||

6.051.06a मा नो॒ वृका॑य वृ॒क्ये॑ समस्मा अघाय॒ते री॑रधता यजत्राः ।
6.051.06c यू॒यं हि ष्ठा र॒थ्यो॑ नस्त॒नूनां॑ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ॥
6.051.06a mā no̱ vṛkā̍ya vṛ̱kye̍ samasmā aghāya̱te rī̍radhatā yajatrāḥ |
6.051.06c yū̱yaṁ hi ṣṭhā ra̱thyo̍ nas ta̱nūnā̍ṁ yū̱yaṁ dakṣa̍sya̱ vaca̍so babhū̱va ||

6.051.07a मा व॒ एनो॑ अ॒न्यकृ॑तं भुजेम॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ।
6.051.07c विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं॑ रीरिषीष्ट ॥
6.051.07a mā va̱ eno̍ a̱nyakṛ̍tam bhujema̱ mā tat ka̍rma vasavo̱ yac caya̍dhve |
6.051.07c viśva̍sya̱ hi kṣaya̍tha viśvadevāḥ sva̱yaṁ ri̱pus ta̱nva̍ṁ rīriṣīṣṭa ||

6.051.08a नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्याम् ।
6.051.08c नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ॥
6.051.08a nama̱ id u̱graṁ nama̱ ā vi̍vāse̱ namo̍ dādhāra pṛthi̱vīm u̱ta dyām |
6.051.08c namo̍ de̱vebhyo̱ nama̍ īśa eṣāṁ kṛ̱taṁ ci̱d eno̱ nama̱sā vi̍vāse ||

6.051.09a ऋ॒तस्य॑ वो र॒थ्यः॑ पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् ।
6.051.09c ताँ आ नमो॑भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा॑न्व॒ आ न॑मे म॒हो य॑जत्राः ॥
6.051.09a ṛ̱tasya̍ vo ra̱thya̍ḥ pū̱tada̍kṣān ṛ̱tasya̍ pastya̱sado̱ ada̍bdhān |
6.051.09c tām̐ ā namo̍bhir uru̱cakṣa̍so̱ nṝn viśvā̍n va̱ ā na̍me ma̱ho ya̍jatrāḥ ||

6.051.10a ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा॑नि दुरि॒ता नय॑न्ति ।
6.051.10c सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निर्ऋ॒तधी॑तयो वक्म॒राज॑सत्याः ॥
6.051.10a te hi śreṣṭha̍varcasa̱s ta u̍ nas ti̱ro viśvā̍ni duri̱tā naya̍nti |
6.051.10c su̱kṣa̱trāso̱ varu̍ṇo mi̱tro a̱gnir ṛ̱tadhī̍tayo vakma̱rāja̍satyāḥ ||

6.051.11a ते न॒ इन्द्रः॑ पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑तिः॒ पञ्च॒ जनाः॑ ।
6.051.11c सु॒शर्मा॑णः॒ स्वव॑सः सुनी॒था भव॑न्तु नः सुत्रा॒त्रासः॑ सुगो॒पाः ॥
6.051.11a te na̱ indra̍ḥ pṛthi̱vī kṣāma̍ vardhan pū̱ṣā bhago̱ adi̍ti̱ḥ pañca̱ janā̍ḥ |
6.051.11c su̱śarmā̍ṇa̱ḥ svava̍saḥ sunī̱thā bhava̍ntu naḥ sutrā̱trāsa̍ḥ sugo̱pāḥ ||

6.051.12a नू स॒द्मानं॑ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या॑ति॒ होता॑ ।
6.051.12c आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै॑र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ॥
6.051.12a nū sa̱dmāna̍ṁ di̱vyaṁ naṁśi̍ devā̱ bhāra̍dvājaḥ suma̱tiṁ yā̍ti̱ hotā̍ |
6.051.12c ā̱sā̱nebhi̱r yaja̍māno mi̱yedhai̍r de̱vānā̱ṁ janma̍ vasū̱yur va̍vanda ||

6.051.13a अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य॑म् ।
6.051.13c द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ॥
6.051.13a apa̱ tyaṁ vṛ̍ji̱naṁ ri̱puṁ ste̱nam a̍gne durā̱dhya̍m |
6.051.13c da̱vi̱ṣṭham a̍sya satpate kṛ̱dhī su̱gam ||

6.051.14a ग्रावा॑णः सोम नो॒ हि कं॑ सखित्व॒नाय॑ वाव॒शुः ।
6.051.14c ज॒ही न्य१॒॑त्रिणं॑ प॒णिं वृको॒ हि षः ॥
6.051.14a grāvā̍ṇaḥ soma no̱ hi ka̍ṁ sakhitva̱nāya̍ vāva̱śuḥ |
6.051.14c ja̱hī ny a1̱̍triṇa̍m pa̱ṇiṁ vṛko̱ hi ṣaḥ ||

6.051.15a यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः ।
6.051.15c कर्ता॑ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ॥
6.051.15a yū̱yaṁ hi ṣṭhā su̍dānava̱ indra̍jyeṣṭhā a̱bhidya̍vaḥ |
6.051.15c kartā̍ no̱ adhva̱nn ā su̱gaṁ go̱pā a̱mā ||

6.051.16a अपि॒ पन्था॑मगन्महि स्वस्ति॒गाम॑ने॒हस॑म् ।
6.051.16c येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ॥
6.051.16a api̱ panthā̍m aganmahi svasti̱gām a̍ne̱hasa̍m |
6.051.16c yena̱ viśvā̱ḥ pari̱ dviṣo̍ vṛ̱ṇakti̍ vi̱ndate̱ vasu̍ ||



6.052.01a न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी॑भिरा॒भिः ।
6.052.01c उ॒ब्जन्तु॒ तं सु॒भ्व१॒॑ः पर्व॑तासो॒ नि ही॑यतामतिया॒जस्य॑ य॒ष्टा ॥
6.052.01a na tad di̱vā na pṛ̍thi̱vyānu̍ manye̱ na ya̱jñena̱ nota śamī̍bhir ā̱bhiḥ |
6.052.01c u̱bjantu̱ taṁ su̱bhva1̱̍ḥ parva̍tāso̱ ni hī̍yatām atiyā̱jasya̍ ya̱ṣṭā ||

6.052.02a अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात् ।
6.052.02c तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥
6.052.02a ati̍ vā̱ yo ma̍ruto̱ manya̍te no̱ brahma̍ vā̱ yaḥ kri̱yamā̍ṇa̱ṁ nini̍tsāt |
6.052.02c tapū̍ṁṣi̱ tasmai̍ vṛji̱nāni̍ santu brahma̱dviṣa̍m a̱bhi taṁ śo̍catu̱ dyauḥ ||

6.052.03a किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा॑हुरभिशस्ति॒पां नः॑ ।
6.052.03c किम॒ङ्ग नः॑ पश्यसि नि॒द्यमा॑नान्ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥
6.052.03a kim a̱ṅga tvā̱ brahma̍ṇaḥ soma go̱pāṁ kim a̱ṅga tvā̍hur abhiśasti̱pāṁ na̍ḥ |
6.052.03c kim a̱ṅga na̍ḥ paśyasi ni̱dyamā̍nān brahma̱dviṣe̱ tapu̍ṣiṁ he̱tim a̍sya ||

6.052.04a अव॑न्तु॒ मामु॒षसो॒ जाय॑माना॒ अव॑न्तु मा॒ सिन्ध॑वः॒ पिन्व॑मानाः ।
6.052.04c अव॑न्तु मा॒ पर्व॑तासो ध्रु॒वासोऽव॑न्तु मा पि॒तरो॑ दे॒वहू॑तौ ॥
6.052.04a ava̍ntu̱ mām u̱ṣaso̱ jāya̍mānā̱ ava̍ntu mā̱ sindha̍va̱ḥ pinva̍mānāḥ |
6.052.04c ava̍ntu mā̱ parva̍tāso dhru̱vāso 'va̍ntu mā pi̱taro̍ de̱vahū̍tau ||

6.052.05a वि॒श्व॒दानीं॑ सु॒मन॑सः स्याम॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् ।
6.052.05c तथा॑ कर॒द्वसु॑पति॒र्वसू॑नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ॥
6.052.05a vi̱śva̱dānī̍ṁ su̱mana̍saḥ syāma̱ paśye̍ma̱ nu sūrya̍m u̱ccara̍ntam |
6.052.05c tathā̍ kara̱d vasu̍pati̱r vasū̍nāṁ de̱vām̐ ohā̱no 'va̱sāga̍miṣṭhaḥ ||

6.052.06a इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिन्धु॑भिः॒ पिन्व॑माना ।
6.052.06c प॒र्जन्यो॑ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ॥
6.052.06a indro̱ nedi̍ṣṭha̱m ava̱sāga̍miṣṭha̱ḥ sara̍svatī̱ sindhu̍bhi̱ḥ pinva̍mānā |
6.052.06c pa̱rjanyo̍ na̱ oṣa̍dhībhir mayo̱bhur a̱gniḥ su̱śaṁsa̍ḥ su̱hava̍ḥ pi̱teva̍ ||

6.052.07a विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव॑म् ।
6.052.07c एदं ब॒र्हिर्नि षी॑दत ॥
6.052.07a viśve̍ devāsa̱ ā ga̍ta śṛṇu̱tā ma̍ i̱maṁ hava̍m |
6.052.07c edam ba̱rhir ni ṣī̍data ||

6.052.08a यो वो॑ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति ।
6.052.08c तं विश्व॒ उप॑ गच्छथ ॥
6.052.08a yo vo̍ devā ghṛ̱tasnu̍nā ha̱vyena̍ prati̱bhūṣa̍ti |
6.052.08c taṁ viśva̱ upa̍ gacchatha ||

6.052.09a उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये ।
6.052.09c सु॒मृ॒ळी॒का भ॑वन्तु नः ॥
6.052.09a upa̍ naḥ sū̱navo̱ gira̍ḥ śṛ̱ṇvantv a̱mṛta̍sya̱ ye |
6.052.09c su̱mṛ̱ḻī̱kā bha̍vantu naḥ ||

6.052.10a विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ ।
6.052.10c जु॒षन्तां॒ युज्यं॒ पयः॑ ॥
6.052.10a viśve̍ de̱vā ṛ̍tā̱vṛdha̍ ṛ̱tubhi̍r havana̱śruta̍ḥ |
6.052.10c ju̱ṣantā̱ṁ yujya̱m paya̍ḥ ||

6.052.11a स्तो॒त्रमिन्द्रो॑ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो अ॑र्य॒मा ।
6.052.11c इ॒मा ह॒व्या जु॑षन्त नः ॥
6.052.11a sto̱tram indro̍ ma̱rudga̍ṇa̱s tvaṣṭṛ̍mān mi̱tro a̍rya̱mā |
6.052.11c i̱mā ha̱vyā ju̍ṣanta naḥ ||

6.052.12a इ॒मं नो॑ अग्ने अध्व॒रं होत॑र्वयुन॒शो य॑ज ।
6.052.12c चि॒कि॒त्वान्दैव्यं॒ जन॑म् ॥
6.052.12a i̱maṁ no̍ agne adhva̱raṁ hota̍r vayuna̱śo ya̍ja |
6.052.12c ci̱ki̱tvān daivya̱ṁ jana̍m ||

6.052.13a विश्वे॑ देवाः शृणु॒तेमं हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ ।
6.052.13c ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥
6.052.13a viśve̍ devāḥ śṛṇu̱temaṁ hava̍m me̱ ye a̱ntari̍kṣe̱ ya upa̱ dyavi̱ ṣṭha |
6.052.13c ye a̍gniji̱hvā u̱ta vā̱ yaja̍trā ā̱sadyā̱smin ba̱rhiṣi̍ mādayadhvam ||

6.052.14a विश्वे॑ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया॑ उ॒भे रोद॑सी अ॒पां नपा॑च्च॒ मन्म॑ ।
6.052.14c मा वो॒ वचां॑सि परि॒चक्ष्या॑णि वोचं सु॒म्नेष्विद्वो॒ अन्त॑मा मदेम ॥
6.052.14a viśve̍ de̱vā mama̍ śṛṇvantu ya̱jñiyā̍ u̱bhe roda̍sī a̱pāṁ napā̍c ca̱ manma̍ |
6.052.14c mā vo̱ vacā̍ṁsi pari̱cakṣyā̍ṇi vocaṁ su̱mneṣv id vo̱ anta̍mā madema ||

6.052.15a ये के च॒ ज्मा म॒हिनो॒ अहि॑माया दि॒वो ज॑ज्ञि॒रे अ॒पां स॒धस्थे॑ ।
6.052.15c ते अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒ क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः ॥
6.052.15a ye ke ca̱ jmā ma̱hino̱ ahi̍māyā di̱vo ja̍jñi̱re a̱pāṁ sa̱dhasthe̍ |
6.052.15c te a̱smabhya̍m i̱ṣaye̱ viśva̱m āyu̱ḥ kṣapa̍ u̱srā va̍rivasyantu de̱vāḥ ||

6.052.16a अग्नी॑पर्जन्या॒वव॑तं॒ धियं॑ मे॒ऽस्मिन्हवे॑ सुहवा सुष्टु॒तिं नः॑ ।
6.052.16c इळा॑म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ॥
6.052.16a agnī̍parjanyā̱v ava̍ta̱ṁ dhiya̍m me̱ 'smin have̍ suhavā suṣṭu̱tiṁ na̍ḥ |
6.052.16c iḻā̍m a̱nyo ja̱naya̱d garbha̍m a̱nyaḥ pra̱jāva̍tī̱r iṣa̱ ā dha̍ttam a̱sme ||

6.052.17a स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे ।
6.052.17c अ॒स्मिन्नो॑ अ॒द्य वि॒दथे॑ यजत्रा॒ विश्वे॑ देवा ह॒विषि॑ मादयध्वम् ॥
6.052.17a stī̱rṇe ba̱rhiṣi̍ samidhā̱ne a̱gnau sū̱ktena̍ ma̱hā nama̱sā vi̍vāse |
6.052.17c a̱smin no̍ a̱dya vi̱dathe̍ yajatrā̱ viśve̍ devā ha̱viṣi̍ mādayadhvam ||



6.053.01a व॒यमु॑ त्वा पथस्पते॒ रथं॒ न वाज॑सातये ।
6.053.01c धि॒ये पू॑षन्नयुज्महि ॥
6.053.01a va̱yam u̍ tvā pathas pate̱ ratha̱ṁ na vāja̍sātaye |
6.053.01c dhi̱ye pū̍ṣann ayujmahi ||

6.053.02a अ॒भि नो॒ नर्यं॒ वसु॑ वी॒रं प्रय॑तदक्षिणम् ।
6.053.02c वा॒मं गृ॒हप॑तिं नय ॥
6.053.02a a̱bhi no̱ narya̱ṁ vasu̍ vī̱ram praya̍tadakṣiṇam |
6.053.02c vā̱maṁ gṛ̱hapa̍tiṁ naya ||

6.053.03a अदि॑त्सन्तं चिदाघृणे॒ पूष॒न्दाना॑य चोदय ।
6.053.03c प॒णेश्चि॒द्वि म्र॑दा॒ मनः॑ ॥
6.053.03a adi̍tsantaṁ cid āghṛṇe̱ pūṣa̱n dānā̍ya codaya |
6.053.03c pa̱ṇeś ci̱d vi mra̍dā̱ mana̍ḥ ||

6.053.04a वि प॒थो वाज॑सातये चिनु॒हि वि मृधो॑ जहि ।
6.053.04c साध॑न्तामुग्र नो॒ धियः॑ ॥
6.053.04a vi pa̱tho vāja̍sātaye cinu̱hi vi mṛdho̍ jahi |
6.053.04c sādha̍ntām ugra no̱ dhiya̍ḥ ||

6.053.05a परि॑ तृन्धि पणी॒नामार॑या॒ हृद॑या कवे ।
6.053.05c अथे॑म॒स्मभ्यं॑ रन्धय ॥
6.053.05a pari̍ tṛndhi paṇī̱nām āra̍yā̱ hṛda̍yā kave |
6.053.05c athe̍m a̱smabhya̍ṁ randhaya ||

6.053.06a वि पू॑ष॒न्नार॑या तुद प॒णेरि॑च्छ हृ॒दि प्रि॒यम् ।
6.053.06c अथे॑म॒स्मभ्यं॑ रन्धय ॥
6.053.06a vi pū̍ṣa̱nn āra̍yā tuda pa̱ṇer i̍ccha hṛ̱di pri̱yam |
6.053.06c athe̍m a̱smabhya̍ṁ randhaya ||

6.053.07a आ रि॑ख किकि॒रा कृ॑णु पणी॒नां हृद॑या कवे ।
6.053.07c अथे॑म॒स्मभ्यं॑ रन्धय ॥
6.053.07a ā ri̍kha kiki̱rā kṛ̍ṇu paṇī̱nāṁ hṛda̍yā kave |
6.053.07c athe̍m a̱smabhya̍ṁ randhaya ||

6.053.08a यां पू॑षन्ब्रह्म॒चोद॑नी॒मारां॒ बिभ॑र्ष्याघृणे ।
6.053.08c तया॑ समस्य॒ हृद॑य॒मा रि॑ख किकि॒रा कृ॑णु ॥
6.053.08a yām pū̍ṣan brahma̱coda̍nī̱m ārā̱m bibha̍rṣy āghṛṇe |
6.053.08c tayā̍ samasya̱ hṛda̍ya̱m ā ri̍kha kiki̱rā kṛ̍ṇu ||

6.053.09a या ते॒ अष्ट्रा॒ गोओ॑प॒शाघृ॑णे पशु॒साध॑नी ।
6.053.09c तस्या॑स्ते सु॒म्नमी॑महे ॥
6.053.09a yā te̱ aṣṭrā̱ goo̍pa̱śāghṛ̍ṇe paśu̱sādha̍nī |
6.053.09c tasyā̍s te su̱mnam ī̍mahe ||

6.053.10a उ॒त नो॑ गो॒षणिं॒ धिय॑मश्व॒सां वा॑ज॒सामु॒त ।
6.053.10c नृ॒वत्कृ॑णुहि वी॒तये॑ ॥
6.053.10a u̱ta no̍ go̱ṣaṇi̱ṁ dhiya̍m aśva̱sāṁ vā̍ja̱sām u̱ta |
6.053.10c nṛ̱vat kṛ̍ṇuhi vī̱taye̍ ||



6.054.01a सं पू॑षन्वि॒दुषा॑ नय॒ यो अञ्ज॑सानु॒शास॑ति ।
6.054.01c य ए॒वेदमिति॒ ब्रव॑त् ॥
6.054.01a sam pū̍ṣan vi̱duṣā̍ naya̱ yo añja̍sānu̱śāsa̍ti |
6.054.01c ya e̱vedam iti̱ brava̍t ||

6.054.02a समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति ।
6.054.02c इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥
6.054.02a sam u̍ pū̱ṣṇā ga̍memahi̱ yo gṛ̱hām̐ a̍bhi̱śāsa̍ti |
6.054.02c i̱ma e̱veti̍ ca̱ brava̍t ||

6.054.03a पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते ।
6.054.03c नो अ॑स्य व्यथते प॒विः ॥
6.054.03a pū̱ṣṇaś ca̱kraṁ na ri̍ṣyati̱ na kośo 'va̍ padyate |
6.054.03c no a̍sya vyathate pa̱viḥ ||

6.054.04a यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते ।
6.054.04c प्र॒थ॒मो वि॑न्दते॒ वसु॑ ॥
6.054.04a yo a̍smai ha̱viṣāvi̍dha̱n na tam pū̱ṣāpi̍ mṛṣyate |
6.054.04c pra̱tha̱mo vi̍ndate̱ vasu̍ ||

6.054.05a पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः ।
6.054.05c पू॒षा वाजं॑ सनोतु नः ॥
6.054.05a pū̱ṣā gā anv e̍tu naḥ pū̱ṣā ra̍kṣa̱tv arva̍taḥ |
6.054.05c pū̱ṣā vāja̍ṁ sanotu naḥ ||

6.054.06a पूष॒न्ननु॒ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः ।
6.054.06c अ॒स्माकं॑ स्तुव॒तामु॒त ॥
6.054.06a pūṣa̱nn anu̱ pra gā i̍hi̱ yaja̍mānasya sunva̱taḥ |
6.054.06c a̱smāka̍ṁ stuva̱tām u̱ta ||

6.054.07a माकि॑र्नेश॒न्माकीं॑ रिष॒न्माकीं॒ सं शा॑रि॒ केव॑टे ।
6.054.07c अथारि॑ष्टाभि॒रा ग॑हि ॥
6.054.07a māki̍r neśa̱n mākī̍ṁ riṣa̱n mākī̱ṁ saṁ śā̍ri̱ keva̍ṭe |
6.054.07c athāri̍ṣṭābhi̱r ā ga̍hi ||

6.054.08a शृ॒ण्वन्तं॑ पू॒षणं॑ व॒यमिर्य॒मन॑ष्टवेदसम् ।
6.054.08c ईशा॑नं रा॒य ई॑महे ॥
6.054.08a śṛ̱ṇvanta̍m pū̱ṣaṇa̍ṁ va̱yam irya̱m ana̍ṣṭavedasam |
6.054.08c īśā̍naṁ rā̱ya ī̍mahe ||

6.054.09a पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न ।
6.054.09c स्तो॒तार॑स्त इ॒ह स्म॑सि ॥
6.054.09a pūṣa̱n tava̍ vra̱te va̱yaṁ na ri̍ṣyema̱ kadā̍ ca̱na |
6.054.09c sto̱tāra̍s ta i̱ha sma̍si ||

6.054.10a परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णम् ।
6.054.10c पुन॑र्नो न॒ष्टमाज॑तु ॥
6.054.10a pari̍ pū̱ṣā pa̱rastā̱d dhasta̍ṁ dadhātu̱ dakṣi̍ṇam |
6.054.10c puna̍r no na̱ṣṭam āja̍tu ||



6.055.01a एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै ।
6.055.01c र॒थीर्ऋ॒तस्य॑ नो भव ॥
6.055.01a ehi̱ vāṁ vi̍muco napā̱d āghṛ̍ṇe̱ saṁ sa̍cāvahai |
6.055.01c ra̱thīr ṛ̱tasya̍ no bhava ||

6.055.02a र॒थीत॑मं कप॒र्दिन॒मीशा॑नं॒ राध॑सो म॒हः ।
6.055.02c रा॒यः सखा॑यमीमहे ॥
6.055.02a ra̱thīta̍maṁ kapa̱rdina̱m īśā̍na̱ṁ rādha̍so ma̱haḥ |
6.055.02c rā̱yaḥ sakhā̍yam īmahe ||

6.055.03a रा॒यो धारा॑स्याघृणे॒ वसो॑ रा॒शिर॑जाश्व ।
6.055.03c धीव॑तोधीवतः॒ सखा॑ ॥
6.055.03a rā̱yo dhārā̍sy āghṛṇe̱ vaso̍ rā̱śir a̍jāśva |
6.055.03c dhīva̍to-dhīvata̱ḥ sakhā̍ ||

6.055.04a पू॒षणं॒ न्व१॒॑जाश्व॒मुप॑ स्तोषाम वा॒जिन॑म् ।
6.055.04c स्वसु॒र्यो जा॒र उ॒च्यते॑ ॥
6.055.04a pū̱ṣaṇa̱ṁ nv a1̱̍jāśva̱m upa̍ stoṣāma vā̱jina̍m |
6.055.04c svasu̱r yo jā̱ra u̱cyate̍ ||

6.055.05a मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः ।
6.055.05c भ्रातेन्द्र॑स्य॒ सखा॒ मम॑ ॥
6.055.05a mā̱tur di̍dhi̱ṣum a̍brava̱ṁ svasu̍r jā̱raḥ śṛ̍ṇotu naḥ |
6.055.05c bhrātendra̍sya̱ sakhā̱ mama̍ ||

6.055.06a आजासः॑ पू॒षणं॒ रथे॑ निशृ॒म्भास्ते ज॑न॒श्रिय॑म् ।
6.055.06c दे॒वं व॑हन्तु॒ बिभ्र॑तः ॥
6.055.06a ājāsa̍ḥ pū̱ṣaṇa̱ṁ rathe̍ niśṛ̱mbhās te ja̍na̱śriya̍m |
6.055.06c de̱vaṁ va̍hantu̱ bibhra̍taḥ ||



6.056.01a य ए॑नमा॒दिदे॑शति कर॒म्भादिति॑ पू॒षण॑म् ।
6.056.01c न तेन॑ दे॒व आ॒दिशे॑ ॥
6.056.01a ya e̍nam ā̱dide̍śati kara̱mbhād iti̍ pū̱ṣaṇa̍m |
6.056.01c na tena̍ de̱va ā̱diśe̍ ||

6.056.02a उ॒त घा॒ स र॒थीत॑मः॒ सख्या॒ सत्प॑तिर्यु॒जा ।
6.056.02c इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥
6.056.02a u̱ta ghā̱ sa ra̱thīta̍ma̱ḥ sakhyā̱ satpa̍tir yu̱jā |
6.056.02c indro̍ vṛ̱trāṇi̍ jighnate ||

6.056.03a उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय॑म् ।
6.056.03c न्यै॑रयद्र॒थीत॑मः ॥
6.056.03a u̱tādaḥ pa̍ru̱ṣe gavi̱ sūra̍ś ca̱kraṁ hi̍ra̱ṇyaya̍m |
6.056.03c ny ai̍rayad ra̱thīta̍maḥ ||

6.056.04a यद॒द्य त्वा॑ पुरुष्टुत॒ ब्रवा॑म दस्र मन्तुमः ।
6.056.04c तत्सु नो॒ मन्म॑ साधय ॥
6.056.04a yad a̱dya tvā̍ puruṣṭuta̱ bravā̍ma dasra mantumaḥ |
6.056.04c tat su no̱ manma̍ sādhaya ||

6.056.05a इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णम् ।
6.056.05c आ॒रात्पू॑षन्नसि श्रु॒तः ॥
6.056.05a i̱maṁ ca̍ no ga̱veṣa̍ṇaṁ sā̱taye̍ sīṣadho ga̱ṇam |
6.056.05c ā̱rāt pū̍ṣann asi śru̱taḥ ||

6.056.06a आ ते॑ स्व॒स्तिमी॑मह आ॒रेअ॑घा॒मुपा॑वसुम् ।
6.056.06c अ॒द्या च॑ स॒र्वता॑तये॒ श्वश्च॑ स॒र्वता॑तये ॥
6.056.06a ā te̍ sva̱stim ī̍maha ā̱rea̍ghā̱m upā̍vasum |
6.056.06c a̱dyā ca̍ sa̱rvatā̍taye̱ śvaś ca̍ sa̱rvatā̍taye ||



6.057.01a इन्द्रा॒ नु पू॒षणा॑ व॒यं स॒ख्याय॑ स्व॒स्तये॑ ।
6.057.01c हु॒वेम॒ वाज॑सातये ॥
6.057.01a indrā̱ nu pū̱ṣaṇā̍ va̱yaṁ sa̱khyāya̍ sva̱staye̍ |
6.057.01c hu̱vema̱ vāja̍sātaye ||

6.057.02a सोम॑म॒न्य उपा॑सद॒त्पात॑वे च॒म्वोः॑ सु॒तम् ।
6.057.02c क॒र॒म्भम॒न्य इ॑च्छति ॥
6.057.02a soma̍m a̱nya upā̍sada̱t pāta̍ve ca̱mvo̍ḥ su̱tam |
6.057.02c ka̱ra̱mbham a̱nya i̍cchati ||

6.057.03a अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ सम्भृ॑ता ।
6.057.03c ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते ॥
6.057.03a a̱jā a̱nyasya̱ vahna̍yo̱ harī̍ a̱nyasya̱ sambhṛ̍tā |
6.057.03c tābhyā̍ṁ vṛ̱trāṇi̍ jighnate ||

6.057.04a यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः ।
6.057.04c तत्र॑ पू॒षाभ॑व॒त्सचा॑ ॥
6.057.04a yad indro̱ ana̍ya̱d rito̍ ma̱hīr a̱po vṛṣa̍ntamaḥ |
6.057.04c tatra̍ pū̱ṣābha̍va̱t sacā̍ ||

6.057.05a तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व ।
6.057.05c इन्द्र॑स्य॒ चा र॑भामहे ॥
6.057.05a tām pū̱ṣṇaḥ su̍ma̱tiṁ va̱yaṁ vṛ̱kṣasya̱ pra va̱yām i̍va |
6.057.05c indra̍sya̱ cā ra̍bhāmahe ||

6.057.06a उत्पू॒षणं॑ युवामहे॒ऽभीशूँ॑रिव॒ सार॑थिः ।
6.057.06c म॒ह्या इन्द्रं॑ स्व॒स्तये॑ ॥
6.057.06a ut pū̱ṣaṇa̍ṁ yuvāmahe̱ 'bhīśū̍m̐r iva̱ sāra̍thiḥ |
6.057.06c ma̱hyā indra̍ṁ sva̱staye̍ ||



6.058.01a शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
6.058.01c विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥
6.058.01a śu̱kraṁ te̍ a̱nyad ya̍ja̱taṁ te̍ a̱nyad viṣu̍rūpe̱ aha̍nī̱ dyaur i̍vāsi |
6.058.01c viśvā̱ hi mā̱yā ava̍si svadhāvo bha̱drā te̍ pūṣann i̱ha rā̱tir a̍stu ||

6.058.02a अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒ अर्पि॑तः ।
6.058.02c अष्ट्रां॑ पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत्सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ॥
6.058.02a a̱jāśva̍ḥ paśu̱pā vāja̍pastyo dhiyaṁji̱nvo bhuva̍ne̱ viśve̱ arpi̍taḥ |
6.058.02c aṣṭrā̍m pū̱ṣā śi̍thi̱rām u̱dvarī̍vṛjat sa̱ṁcakṣā̍ṇo̱ bhuva̍nā de̱va ī̍yate ||

6.058.03a यास्ते॑ पूष॒न्नावो॑ अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति ।
6.058.03c ताभि॑र्यासि दू॒त्यां सूर्य॑स्य॒ कामे॑न कृत॒ श्रव॑ इ॒च्छमा॑नः ॥
6.058.03a yās te̍ pūṣa̱n nāvo̍ a̱ntaḥ sa̍mu̱dre hi̍ra̱ṇyayī̍r a̱ntari̍kṣe̱ cara̍nti |
6.058.03c tābhi̍r yāsi dū̱tyāṁ sūrya̍sya̱ kāme̍na kṛta̱ śrava̍ i̱cchamā̍naḥ ||

6.058.04a पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या इ॒ळस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः ।
6.058.04c यं दे॒वासो॒ अद॑दुः सू॒र्यायै॒ कामे॑न कृ॒तं त॒वसं॒ स्वञ्च॑म् ॥
6.058.04a pū̱ṣā su̱bandhu̍r di̱va ā pṛ̍thi̱vyā i̱ḻas pati̍r ma̱ghavā̍ da̱smava̍rcāḥ |
6.058.04c yaṁ de̱vāso̱ ada̍duḥ sū̱ryāyai̱ kāme̍na kṛ̱taṁ ta̱vasa̱ṁ svañca̍m ||



6.059.01a प्र नु वो॑चा सु॒तेषु॑ वां वी॒र्या॒३॒॑ यानि॑ च॒क्रथुः॑ ।
6.059.01c ह॒तासो॑ वां पि॒तरो॑ दे॒वश॑त्रव॒ इन्द्रा॑ग्नी॒ जीव॑थो यु॒वम् ॥
6.059.01a pra nu vo̍cā su̱teṣu̍ vāṁ vī̱ryā̱3̱̍ yāni̍ ca̱krathu̍ḥ |
6.059.01c ha̱tāso̍ vām pi̱taro̍ de̱vaśa̍trava̱ indrā̍gnī̱ jīva̍tho yu̱vam ||

6.059.02a बळि॒त्था म॑हि॒मा वा॒मिन्द्रा॑ग्नी॒ पनि॑ष्ठ॒ आ ।
6.059.02c स॒मा॒नो वां॑ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा ॥
6.059.02a baḻ i̱tthā ma̍hi̱mā vā̱m indrā̍gnī̱ pani̍ṣṭha̱ ā |
6.059.02c sa̱mā̱no vā̍ṁ jani̱tā bhrāta̍rā yu̱vaṁ ya̱māv i̱heha̍mātarā ||

6.059.03a ओ॒कि॒वांसा॑ सु॒ते सचाँ॒ अश्वा॒ सप्ती॑ इ॒वाद॑ने ।
6.059.03c इन्द्रा॒ न्व१॒॑ग्नी अव॑से॒ह व॒ज्रिणा॑ व॒यं दे॒वा ह॑वामहे ॥
6.059.03a o̱ki̱vāṁsā̍ su̱te sacā̱m̐ aśvā̱ saptī̍ i̱vāda̍ne |
6.059.03c indrā̱ nv a1̱̍gnī ava̍se̱ha va̱jriṇā̍ va̱yaṁ de̱vā ha̍vāmahe ||

6.059.04a य इ॑न्द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा ।
6.059.04c जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे॑वा भ॒सथ॑श्च॒न ॥
6.059.04a ya i̍ndrāgnī su̱teṣu̍ vā̱ṁ stava̱t teṣv ṛ̍tāvṛdhā |
6.059.04c jo̱ṣa̱vā̱kaṁ vada̍taḥ pajrahoṣiṇā̱ na de̍vā bha̱satha̍ś ca̱na ||

6.059.05a इन्द्रा॑ग्नी॒ को अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति ।
6.059.05c विषू॑चो॒ अश्वा॑न्युयुजा॒न ई॑यत॒ एकः॑ समा॒न आ रथे॑ ॥
6.059.05a indrā̍gnī̱ ko a̱sya vā̱ṁ devau̱ marta̍ś ciketati |
6.059.05c viṣū̍co̱ aśvā̍n yuyujā̱na ī̍yata̱ eka̍ḥ samā̱na ā rathe̍ ||

6.059.06a इन्द्रा॑ग्नी अ॒पादि॒यं पूर्वागा॑त्प॒द्वती॑भ्यः ।
6.059.06c हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ॥
6.059.06a indrā̍gnī a̱pād i̱yam pūrvāgā̍t pa̱dvatī̍bhyaḥ |
6.059.06c hi̱tvī śiro̍ ji̱hvayā̱ vāva̍da̱c cara̍t tri̱ṁśat pa̱dā ny a̍kramīt ||

6.059.07a इन्द्रा॑ग्नी॒ आ हि त॑न्व॒ते नरो॒ धन्वा॑नि बा॒ह्वोः ।
6.059.07c मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्क्तं॒ गवि॑ष्टिषु ॥
6.059.07a indrā̍gnī̱ ā hi ta̍nva̱te naro̱ dhanvā̍ni bā̱hvoḥ |
6.059.07c mā no̍ a̱smin ma̍hādha̱ne parā̍ varkta̱ṁ gavi̍ṣṭiṣu ||

6.059.08a इन्द्रा॑ग्नी॒ तप॑न्ति मा॒घा अ॒र्यो अरा॑तयः ।
6.059.08c अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ॥
6.059.08a indrā̍gnī̱ tapa̍nti mā̱ghā a̱ryo arā̍tayaḥ |
6.059.08c apa̱ dveṣā̱ṁsy ā kṛ̍taṁ yuyu̱taṁ sūryā̱d adhi̍ ||

6.059.09a इन्द्रा॑ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा ।
6.059.09c आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसम् ॥
6.059.09a indrā̍gnī yu̱vor api̱ vasu̍ di̱vyāni̱ pārthi̍vā |
6.059.09c ā na̍ i̱ha pra ya̍cchataṁ ra̱yiṁ vi̱śvāyu̍poṣasam ||

6.059.10a इन्द्रा॑ग्नी उक्थवाहसा॒ स्तोमे॑भिर्हवनश्रुता ।
6.059.10c विश्वा॑भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये॑ ॥
6.059.10a indrā̍gnī ukthavāhasā̱ stome̍bhir havanaśrutā |
6.059.10c viśvā̍bhir gī̱rbhir ā ga̍tam a̱sya soma̍sya pī̱taye̍ ||



6.060.01a श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
6.060.01c इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ॥
6.060.01a śnatha̍d vṛ̱tram u̱ta sa̍noti̱ vāja̱m indrā̱ yo a̱gnī sahu̍rī sapa̱ryāt |
6.060.01c i̱ra̱jyantā̍ vasa̱vya̍sya̱ bhūre̱ḥ saha̍stamā̱ saha̍sā vāja̱yantā̍ ||

6.060.02a ता यो॑धिष्टम॒भि गा इ॑न्द्र नू॒नम॒पः स्व॑रु॒षसो॑ अग्न ऊ॒ळ्हाः ।
6.060.02c दिशः॒ स्व॑रु॒षस॑ इन्द्र चि॒त्रा अ॒पो गा अ॑ग्ने युवसे नि॒युत्वा॑न् ॥
6.060.02a tā yo̍dhiṣṭam a̱bhi gā i̍ndra nū̱nam a̱paḥ sva̍r u̱ṣaso̍ agna ū̱ḻhāḥ |
6.060.02c diśa̱ḥ sva̍r u̱ṣasa̍ indra ci̱trā a̱po gā a̍gne yuvase ni̱yutvā̍n ||

6.060.03a आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मै॒रिन्द्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् ।
6.060.03c यु॒वं राधो॑भि॒रक॑वेभिरि॒न्द्राग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ॥
6.060.03a ā vṛ̍trahaṇā vṛtra̱habhi̱ḥ śuṣmai̱r indra̍ yā̱taṁ namo̍bhir agne a̱rvāk |
6.060.03c yu̱vaṁ rādho̍bhi̱r aka̍vebhir i̱ndrāgne̍ a̱sme bha̍vatam utta̱mebhi̍ḥ ||

6.060.04a ता हु॑वे॒ ययो॑रि॒दं प॒प्ने विश्वं॑ पु॒रा कृ॒तम् ।
6.060.04c इ॒न्द्रा॒ग्नी न म॑र्धतः ॥
6.060.04a tā hu̍ve̱ yayo̍r i̱dam pa̱pne viśva̍m pu̱rā kṛ̱tam |
6.060.04c i̱ndrā̱gnī na ma̍rdhataḥ ||

6.060.05a उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे ।
6.060.05c ता नो॑ मृळात ई॒दृशे॑ ॥
6.060.05a u̱grā vi̍gha̱ninā̱ mṛdha̍ indrā̱gnī ha̍vāmahe |
6.060.05c tā no̍ mṛḻāta ī̱dṛśe̍ ||

6.060.06a ह॒तो वृ॒त्राण्यार्या॑ ह॒तो दासा॑नि॒ सत्प॑ती ।
6.060.06c ह॒तो विश्वा॒ अप॒ द्विषः॑ ॥
6.060.06a ha̱to vṛ̱trāṇy āryā̍ ha̱to dāsā̍ni̱ satpa̍tī |
6.060.06c ha̱to viśvā̱ apa̱ dviṣa̍ḥ ||

6.060.07a इन्द्रा॑ग्नी यु॒वामि॒मे॒३॒॑ऽभि स्तोमा॑ अनूषत ।
6.060.07c पिब॑तं शम्भुवा सु॒तम् ॥
6.060.07a indrā̍gnī yu̱vām i̱me̱3̱̍ 'bhi stomā̍ anūṣata |
6.060.07c piba̍taṁ śambhuvā su̱tam ||

6.060.08a या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।
6.060.08c इन्द्रा॑ग्नी॒ ताभि॒रा ग॑तम् ॥
6.060.08a yā vā̱ṁ santi̍ puru̱spṛho̍ ni̱yuto̍ dā̱śuṣe̍ narā |
6.060.08c indrā̍gnī̱ tābhi̱r ā ga̍tam ||

6.060.09a ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् ।
6.060.09c इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
6.060.09a tābhi̱r ā ga̍cchataṁ na̱rope̱daṁ sava̍naṁ su̱tam |
6.060.09c indrā̍gnī̱ soma̍pītaye ||

6.060.10a तमी॑ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा॑ परि॒ष्वज॑त् ।
6.060.10c कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया॑ ॥
6.060.10a tam ī̍ḻiṣva̱ yo a̱rciṣā̱ vanā̱ viśvā̍ pari̱ṣvaja̍t |
6.060.10c kṛ̱ṣṇā kṛ̱ṇoti̍ ji̱hvayā̍ ||

6.060.11a य इ॒द्ध आ॒विवा॑सति सु॒म्नमिन्द्र॑स्य॒ मर्त्यः॑ ।
6.060.11c द्यु॒म्नाय॑ सु॒तरा॑ अ॒पः ॥
6.060.11a ya i̱ddha ā̱vivā̍sati su̱mnam indra̍sya̱ martya̍ḥ |
6.060.11c dyu̱mnāya̍ su̱tarā̍ a̱paḥ ||

6.060.12a ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः ।
6.060.12c इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ॥
6.060.12a tā no̱ vāja̍vatī̱r iṣa̍ ā̱śūn pi̍pṛta̱m arva̍taḥ |
6.060.12c indra̍m a̱gniṁ ca̱ voḻha̍ve ||

6.060.13a उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।
6.060.13c उ॒भा दा॒तारा॑वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥
6.060.13a u̱bhā vā̍m indrāgnī āhu̱vadhyā̍ u̱bhā rādha̍saḥ sa̱ha mā̍da̱yadhyai̍ |
6.060.13c u̱bhā dā̱tārā̍v i̱ṣāṁ ra̍yī̱ṇām u̱bhā vāja̍sya sā̱taye̍ huve vām ||

6.060.14a आ नो॒ गव्ये॑भि॒रश्व्यै॑र्वस॒व्यै॒३॒॑रुप॑ गच्छतम् ।
6.060.14c सखा॑यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे॑न्द्रा॒ग्नी ता ह॑वामहे ॥
6.060.14a ā no̱ gavye̍bhi̱r aśvyai̍r vasa̱vyai̱3̱̍r upa̍ gacchatam |
6.060.14c sakhā̍yau de̱vau sa̱khyāya̍ śa̱mbhuve̍ndrā̱gnī tā ha̍vāmahe ||

6.060.15a इन्द्रा॑ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः ।
6.060.15c वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ॥
6.060.15a indrā̍gnī śṛṇu̱taṁ hava̱ṁ yaja̍mānasya sunva̱taḥ |
6.060.15c vī̱taṁ ha̱vyāny ā ga̍ta̱m piba̍taṁ so̱myam madhu̍ ||



6.061.01a इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो॑दासं वध्र्य॒श्वाय॑ दा॒शुषे॑ ।
6.061.01c या शश्व॑न्तमाच॒खादा॑व॒सं प॒णिं ता ते॑ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥
6.061.01a i̱yam a̍dadād rabha̱sam ṛ̍ṇa̱cyuta̱ṁ divo̍dāsaṁ vadhrya̱śvāya̍ dā̱śuṣe̍ |
6.061.01c yā śaśva̍ntam āca̱khādā̍va̱sam pa̱ṇiṁ tā te̍ dā̱trāṇi̍ tavi̱ṣā sa̍rasvati ||

6.061.02a इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ ।
6.061.02c पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥
6.061.02a i̱yaṁ śuṣme̍bhir bisa̱khā i̍vāruja̱t sānu̍ girī̱ṇāṁ ta̍vi̱ṣebhi̍r ū̱rmibhi̍ḥ |
6.061.02c pā̱rā̱va̱ta̱ghnīm ava̍se suvṛ̱ktibhi̱ḥ sara̍svatī̱m ā vi̍vāsema dhī̱tibhi̍ḥ ||

6.061.03a सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ ।
6.061.03c उ॒त क्षि॒तिभ्यो॒ऽवनी॑रविन्दो वि॒षमे॑भ्यो अस्रवो वाजिनीवति ॥
6.061.03a sara̍svati deva̱nido̱ ni ba̍rhaya pra̱jāṁ viśva̍sya̱ bṛsa̍yasya mā̱yina̍ḥ |
6.061.03c u̱ta kṣi̱tibhyo̱ 'vanī̍r avindo vi̱ṣam e̍bhyo asravo vājinīvati ||

6.061.04a प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
6.061.04c धी॒नाम॑वि॒त्र्य॑वतु ॥
6.061.04a pra ṇo̍ de̱vī sara̍svatī̱ vāje̍bhir vā̱jinī̍vatī |
6.061.04c dhī̱nām a̍vi̱try a̍vatu ||

6.061.05a यस्त्वा॑ देवि सरस्वत्युपब्रू॒ते धने॑ हि॒ते ।
6.061.05c इन्द्रं॒ न वृ॑त्र॒तूर्ये॑ ॥
6.061.05a yas tvā̍ devi sarasvaty upabrū̱te dhane̍ hi̱te |
6.061.05c indra̱ṁ na vṛ̍tra̱tūrye̍ ||

6.061.06a त्वं दे॑वि सरस्व॒त्यवा॒ वाजे॑षु वाजिनि ।
6.061.06c रदा॑ पू॒षेव॑ नः स॒निम् ॥
6.061.06a tvaṁ de̍vi sarasva̱ty avā̱ vāje̍ṣu vājini |
6.061.06c radā̍ pū̱ṣeva̍ naḥ sa̱nim ||

6.061.07a उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर॑ण्यवर्तनिः ।
6.061.07c वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ॥
6.061.07a u̱ta syā na̱ḥ sara̍svatī gho̱rā hira̍ṇyavartaniḥ |
6.061.07c vṛ̱tra̱ghnī va̍ṣṭi suṣṭu̱tim ||

6.061.08a यस्या॑ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर॑र्ण॒वः ।
6.061.08c अम॒श्चर॑ति॒ रोरु॑वत् ॥
6.061.08a yasyā̍ ana̱nto ahru̍tas tve̱ṣaś ca̍ri̱ṣṇur a̍rṇa̱vaḥ |
6.061.08c ama̱ś cara̍ti̱ roru̍vat ||

6.061.09a सा नो॒ विश्वा॒ अति॒ द्विषः॒ स्वसॄ॑र॒न्या ऋ॒ताव॑री ।
6.061.09c अत॒न्नहे॑व॒ सूर्यः॑ ॥
6.061.09a sā no̱ viśvā̱ ati̱ dviṣa̱ḥ svasṝ̍r a̱nyā ṛ̱tāva̍rī |
6.061.09c ata̱nn ahe̍va̱ sūrya̍ḥ ||

6.061.10a उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा ।
6.061.10c सर॑स्वती॒ स्तोम्या॑ भूत् ॥
6.061.10a u̱ta na̍ḥ pri̱yā pri̱yāsu̍ sa̱ptasva̍sā̱ suju̍ṣṭā |
6.061.10c sara̍svatī̱ stomyā̍ bhūt ||

6.061.11a आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो॑ अ॒न्तरि॑क्षम् ।
6.061.11c सर॑स्वती नि॒दस्पा॑तु ॥
6.061.11a ā̱pa̱pruṣī̱ pārthi̍vāny u̱ru rajo̍ a̱ntari̍kṣam |
6.061.11c sara̍svatī ni̱das pā̍tu ||

6.061.12a त्रि॒ष॒धस्था॑ स॒प्तधा॑तुः॒ पञ्च॑ जा॒ता व॒र्धय॑न्ती ।
6.061.12c वाजे॑वाजे॒ हव्या॑ भूत् ॥
6.061.12a tri̱ṣa̱dhasthā̍ sa̱ptadhā̍tu̱ḥ pañca̍ jā̱tā va̱rdhaya̍ntī |
6.061.12c vāje̍-vāje̱ havyā̍ bhūt ||

6.061.13a प्र या म॑हि॒म्ना म॒हिना॑सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा॑म॒पस्त॑मा ।
6.061.13c रथ॑ इव बृह॒ती वि॒भ्वने॑ कृ॒तोप॒स्तुत्या॑ चिकि॒तुषा॒ सर॑स्वती ॥
6.061.13a pra yā ma̍hi̱mnā ma̱hinā̍su̱ ceki̍te dyu̱mnebhi̍r a̱nyā a̱pasā̍m a̱pasta̍mā |
6.061.13c ratha̍ iva bṛha̱tī vi̱bhvane̍ kṛ̱topa̱stutyā̍ ciki̱tuṣā̱ sara̍svatī ||

6.061.14a सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् ।
6.061.14c जु॒षस्व॑ नः स॒ख्या वे॒श्या॑ च॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म ॥
6.061.14a sara̍svaty a̱bhi no̍ neṣi̱ vasyo̱ māpa̍ spharī̱ḥ paya̍sā̱ mā na̱ ā dha̍k |
6.061.14c ju̱ṣasva̍ naḥ sa̱khyā ve̱śyā̍ ca̱ mā tvat kṣetrā̱ṇy ara̍ṇāni ganma ||



6.062.01a स्तु॒षे नरा॑ दि॒वो अ॒स्य प्र॒सन्ता॒श्विना॑ हुवे॒ जर॑माणो अ॒र्कैः ।
6.062.01c या स॒द्य उ॒स्रा व्युषि॒ ज्मो अन्ता॒न्युयू॑षतः॒ पर्यु॒रू वरां॑सि ॥
6.062.01a stu̱ṣe narā̍ di̱vo a̱sya pra̱santā̱śvinā̍ huve̱ jara̍māṇo a̱rkaiḥ |
6.062.01c yā sa̱dya u̱srā vyuṣi̱ jmo antā̱n yuyū̍ṣata̱ḥ pary u̱rū varā̍ṁsi ||

6.062.02a ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो॑भिः ।
6.062.02c पु॒रू वरां॒स्यमि॑ता॒ मिमा॑ना॒पो धन्वा॒न्यति॑ याथो॒ अज्रा॑न् ॥
6.062.02a tā ya̱jñam ā śuci̍bhiś cakramā̱ṇā ratha̍sya bhā̱nuṁ ru̍rucū̱ rajo̍bhiḥ |
6.062.02c pu̱rū varā̱ṁsy ami̍tā̱ mimā̍nā̱po dhanvā̱ny ati̍ yātho̱ ajrā̍n ||

6.062.03a ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथुः॒ शश्व॒दश्वैः॑ ।
6.062.03c मनो॑जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ॥
6.062.03a tā ha̱ tyad va̱rtir yad ara̍dhram ugre̱tthā dhiya̍ ūhathu̱ḥ śaśva̱d aśvai̍ḥ |
6.062.03c mano̍javebhir iṣi̱raiḥ śa̱yadhyai̱ pari̱ vyathi̍r dā̱śuṣo̱ martya̍sya ||

6.062.04a ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती ।
6.062.04c शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वह॑न्ता॒ होता॑ यक्षत्प्र॒त्नो अ॒ध्रुग्युवा॑ना ॥
6.062.04a tā navya̍so̱ jara̍māṇasya̱ manmopa̍ bhūṣato yuyujā̱nasa̍ptī |
6.062.04c śubha̱m pṛkṣa̱m iṣa̱m ūrja̱ṁ vaha̍ntā̱ hotā̍ yakṣat pra̱tno a̱dhrug yuvā̍nā ||

6.062.05a ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे ।
6.062.05c या शंस॑ते स्तुव॒ते शम्भ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा॑ती ॥
6.062.05a tā va̱lgū da̱srā pu̍ru̱śāka̍tamā pra̱tnā navya̍sā̱ vaca̱sā vi̍vāse |
6.062.05c yā śaṁsa̍te stuva̱te śambha̍viṣṭhā babhū̱vatu̍r gṛṇa̱te ci̱trarā̍tī ||

6.062.06a ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू॑हथू॒ रजो॑भिः ।
6.062.06c अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता॑ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था॑त् ॥
6.062.06a tā bhu̱jyuṁ vibhi̍r a̱dbhyaḥ sa̍mu̱drāt tugra̍sya sū̱num ū̍hathū̱ rajo̍bhiḥ |
6.062.06c a̱re̱ṇubhi̱r yoja̍nebhir bhu̱jantā̍ pata̱tribhi̱r arṇa̍so̱ nir u̱pasthā̍t ||

6.062.07a वि ज॒युषा॑ रथ्या यात॒मद्रिं॑ श्रु॒तं हवं॑ वृषणा वध्रिम॒त्याः ।
6.062.07c द॒श॒स्यन्ता॑ श॒यवे॑ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ॥
6.062.07a vi ja̱yuṣā̍ rathyā yāta̱m adri̍ṁ śru̱taṁ hava̍ṁ vṛṣaṇā vadhrima̱tyāḥ |
6.062.07c da̱śa̱syantā̍ śa̱yave̍ pipyathu̱r gām iti̍ cyavānā suma̱tim bhu̍raṇyū ||

6.062.08a यद्रो॑दसी प्र॒दिवो॒ अस्ति॒ भूमा॒ हेळो॑ दे॒वाना॑मु॒त म॑र्त्य॒त्रा ।
6.062.08c तदा॑दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ॥
6.062.08a yad ro̍dasī pra̱divo̱ asti̱ bhūmā̱ heḻo̍ de̱vānā̍m u̱ta ma̍rtya̱trā |
6.062.08c tad ā̍dityā vasavo rudriyāso rakṣo̱yuje̱ tapu̍r a̱ghaṁ da̍dhāta ||

6.062.09a य ईं॒ राजा॑नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके॑तत् ।
6.062.09c ग॒म्भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा॑य चि॒द्वच॑स॒ आन॑वाय ॥
6.062.09a ya ī̱ṁ rājā̍nāv ṛtu̱thā vi̱dadha̱d raja̍so mi̱tro varu̍ṇa̱ś cike̍tat |
6.062.09c ga̱mbhī̱rāya̱ rakṣa̍se he̱tim a̍sya̱ droghā̍ya ci̱d vaca̍sa̱ āna̍vāya ||

6.062.10a अन्त॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या॑तं नृ॒वता॒ रथे॑न ।
6.062.10c सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तम् ॥
6.062.10a anta̍raiś ca̱krais tana̍yāya va̱rtir dyu̱matā yā̍taṁ nṛ̱vatā̱ rathe̍na |
6.062.10c sanu̍tyena̱ tyaja̍sā̱ martya̍sya vanuṣya̱tām api̍ śī̱rṣā va̍vṛktam ||

6.062.11a आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि॑र्नि॒युद्भि॑र्यातमव॒माभि॑र॒र्वाक् ।
6.062.11c दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो॑ वर्तं गृण॒ते चि॑त्रराती ॥
6.062.11a ā pa̍ra̱mābhi̍r u̱ta ma̍dhya̱mābhi̍r ni̱yudbhi̍r yātam ava̱mābhi̍r a̱rvāk |
6.062.11c dṛ̱ḻhasya̍ ci̱d goma̍to̱ vi vra̱jasya̱ duro̍ vartaṁ gṛṇa̱te ci̍trarātī ||



6.063.01a क्व१॒॑ त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो॑ऽविद॒न्नम॑स्वान् ।
6.063.01c आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ॥
6.063.01a kva1̱̍ tyā va̱lgū pu̍ruhū̱tādya dū̱to na stomo̍ 'vida̱n nama̍svān |
6.063.01c ā yo a̱rvāṅ nāsa̍tyā va̱varta̱ preṣṭhā̱ hy asa̍tho asya̱ manma̍n ||

6.063.02a अरं॑ मे गन्तं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा॑थो॒ अन्धः॑ ।
6.063.02c परि॑ ह॒ त्यद्व॒र्तिर्या॑थो रि॒षो न यत्परो॒ नान्त॑रस्तुतु॒र्यात् ॥
6.063.02a ara̍m me ganta̱ṁ hava̍nāyā̱smai gṛ̍ṇā̱nā yathā̱ pibā̍tho̱ andha̍ḥ |
6.063.02c pari̍ ha̱ tyad va̱rtir yā̍tho ri̱ṣo na yat paro̱ nānta̍ras tutu̱ryāt ||

6.063.03a अका॑रि वा॒मन्ध॑सो॒ वरी॑म॒न्नस्ता॑रि ब॒र्हिः सु॑प्राय॒णत॑मम् ।
6.063.03c उ॒त्ता॒नह॑स्तो युव॒युर्व॑व॒न्दा वां॒ नक्ष॑न्तो॒ अद्र॑य आञ्जन् ॥
6.063.03a akā̍ri vā̱m andha̍so̱ varī̍ma̱nn astā̍ri ba̱rhiḥ su̍prāya̱ṇata̍mam |
6.063.03c u̱ttā̱naha̍sto yuva̱yur va̍va̱ndā vā̱ṁ nakṣa̍nto̱ adra̍ya āñjan ||

6.063.04a ऊ॒र्ध्वो वा॑म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे॑ति जू॒र्णिनी॑ घृ॒ताची॑ ।
6.063.04c प्र होता॑ गू॒र्तम॑ना उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी॑मन् ॥
6.063.04a ū̱rdhvo vā̍m a̱gnir a̍dhva̱reṣv a̍sthā̱t pra rā̱tir e̍ti jū̱rṇinī̍ ghṛ̱tācī̍ |
6.063.04c pra hotā̍ gū̱rtama̍nā urā̱ṇo 'yu̍kta̱ yo nāsa̍tyā̱ havī̍man ||

6.063.05a अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं॑ तस्थौ पुरुभुजा श॒तोति॑म् ।
6.063.05c प्र मा॒याभि॑र्मायिना भूत॒मत्र॒ नरा॑ नृतू॒ जनि॑मन्य॒ज्ञिया॑नाम् ॥
6.063.05a adhi̍ śri̱ye du̍hi̱tā sūrya̍sya̱ ratha̍ṁ tasthau purubhujā śa̱toti̍m |
6.063.05c pra mā̱yābhi̍r māyinā bhūta̱m atra̱ narā̍ nṛtū̱ jani̍man ya̱jñiyā̍nām ||

6.063.06a यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू॑हथुः सू॒र्यायाः॑ ।
6.063.06c प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वाम् ॥
6.063.06a yu̱vaṁ śrī̱bhir da̍rśa̱tābhi̍r ā̱bhiḥ śu̱bhe pu̱ṣṭim ū̍hathuḥ sū̱ryāyā̍ḥ |
6.063.06c pra vā̱ṁ vayo̱ vapu̱ṣe 'nu̍ papta̱n nakṣa̱d vāṇī̱ suṣṭu̍tā dhiṣṇyā vām ||

6.063.07a आ वां॒ वयोऽश्वा॑सो॒ वहि॑ष्ठा अ॒भि प्रयो॑ नासत्या वहन्तु ।
6.063.07c प्र वां॒ रथो॒ मनो॑जवा असर्जी॒षः पृ॒क्ष इ॒षिधो॒ अनु॑ पू॒र्वीः ॥
6.063.07a ā vā̱ṁ vayo 'śvā̍so̱ vahi̍ṣṭhā a̱bhi prayo̍ nāsatyā vahantu |
6.063.07c pra vā̱ṁ ratho̱ mano̍javā asarjī̱ṣaḥ pṛ̱kṣa i̱ṣidho̱ anu̍ pū̱rvīḥ ||

6.063.08a पु॒रु हि वां॑ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं॑ पिन्वत॒मस॑क्राम् ।
6.063.08c स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा॑श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ॥
6.063.08a pu̱ru hi vā̍m purubhujā de̱ṣṇaṁ dhe̱nuṁ na̱ iṣa̍m pinvata̱m asa̍krām |
6.063.08c stuta̍ś ca vām mādhvī suṣṭu̱tiś ca̱ rasā̍ś ca̱ ye vā̱m anu̍ rā̱tim agma̍n ||

6.063.09a उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे॑रु॒के च॑ प॒क्वा ।
6.063.09c शा॒ण्डो दा॑द्धिर॒णिनः॒ स्मद्दि॑ष्टी॒न्दश॑ व॒शासो॑ अभि॒षाच॑ ऋ॒ष्वान् ॥
6.063.09a u̱ta ma̍ ṛ̱jre pura̍yasya ra̱ghvī su̍mī̱ḻhe śa̱tam pe̍ru̱ke ca̍ pa̱kvā |
6.063.09c śā̱ṇḍo dā̍d dhira̱ṇina̱ḥ smaddi̍ṣṭī̱n daśa̍ va̱śāso̍ abhi̱ṣāca̍ ṛ̱ṣvān ||

6.063.10a सं वां॑ श॒ता ना॑सत्या स॒हस्राश्वा॑नां पुरु॒पन्था॑ गि॒रे दा॑त् ।
6.063.10c भ॒रद्वा॑जाय वीर॒ नू गि॒रे दा॑द्ध॒ता रक्षां॑सि पुरुदंससा स्युः ॥
6.063.10a saṁ vā̍ṁ śa̱tā nā̍satyā sa̱hasrāśvā̍nām puru̱panthā̍ gi̱re dā̍t |
6.063.10c bha̱radvā̍jāya vīra̱ nū gi̱re dā̍d dha̱tā rakṣā̍ṁsi purudaṁsasā syuḥ ||

6.063.11a आ वां॑ सु॒म्ने वरि॑मन्त्सू॒रिभिः॑ ष्याम् ॥
6.063.11a ā vā̍ṁ su̱mne vari̍man sū̱ribhi̍ḥ ṣyām ||



6.064.01a उदु॑ श्रि॒य उ॒षसो॒ रोच॑माना॒ अस्थु॑र॒पां नोर्मयो॒ रुश॑न्तः ।
6.064.01c कृ॒णोति॒ विश्वा॑ सु॒पथा॑ सु॒गान्यभू॑दु॒ वस्वी॒ दक्षि॑णा म॒घोनी॑ ॥
6.064.01a ud u̍ śri̱ya u̱ṣaso̱ roca̍mānā̱ asthu̍r a̱pāṁ normayo̱ ruśa̍ntaḥ |
6.064.01c kṛ̱ṇoti̱ viśvā̍ su̱pathā̍ su̱gāny abhū̍d u̱ vasvī̱ dakṣi̍ṇā ma̱ghonī̍ ||

6.064.02a भ॒द्रा द॑दृक्ष उर्वि॒या वि भा॒स्युत्ते॑ शो॒चिर्भा॒नवो॒ द्याम॑पप्तन् ।
6.064.02c आ॒विर्वक्षः॑ कृणुषे शु॒म्भमा॒नोषो॑ देवि॒ रोच॑माना॒ महो॑भिः ॥
6.064.02a bha̱drā da̍dṛkṣa urvi̱yā vi bhā̱sy ut te̍ śo̱cir bhā̱navo̱ dyām a̍paptan |
6.064.02c ā̱vir vakṣa̍ḥ kṛṇuṣe śu̱mbhamā̱noṣo̍ devi̱ roca̍mānā̱ maho̍bhiḥ ||

6.064.03a वह॑न्ति सीमरु॒णासो॒ रुश॑न्तो॒ गावः॑ सु॒भगा॑मुर्वि॒या प्र॑था॒नाम् ।
6.064.03c अपे॑जते॒ शूरो॒ अस्ते॑व॒ शत्रू॒न्बाध॑ते॒ तमो॑ अजि॒रो न वोळ्हा॑ ॥
6.064.03a vaha̍nti sīm aru̱ṇāso̱ ruśa̍nto̱ gāva̍ḥ su̱bhagā̍m urvi̱yā pra̍thā̱nām |
6.064.03c ape̍jate̱ śūro̱ aste̍va̱ śatrū̱n bādha̍te̱ tamo̍ aji̱ro na voḻhā̍ ||

6.064.04a सु॒गोत ते॑ सु॒पथा॒ पर्व॑तेष्ववा॒ते अ॒पस्त॑रसि स्वभानो ।
6.064.04c सा न॒ आ व॑ह पृथुयामन्नृष्वे र॒यिं दि॑वो दुहितरिष॒यध्यै॑ ॥
6.064.04a su̱gota te̍ su̱pathā̱ parva̍teṣv avā̱te a̱pas ta̍rasi svabhāno |
6.064.04c sā na̱ ā va̍ha pṛthuyāmann ṛṣve ra̱yiṁ di̍vo duhitar iṣa̱yadhyai̍ ||

6.064.05a सा व॑ह॒ योक्षभि॒रवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒मनु॑ ।
6.064.05c त्वं दि॑वो दुहित॒र्या ह॑ दे॒वी पू॒र्वहू॑तौ मं॒हना॑ दर्श॒ता भूः॑ ॥
6.064.05a sā va̍ha̱ yokṣabhi̱r avā̱toṣo̱ vara̱ṁ vaha̍si̱ joṣa̱m anu̍ |
6.064.05c tvaṁ di̍vo duhita̱r yā ha̍ de̱vī pū̱rvahū̍tau ma̱ṁhanā̍ darśa̱tā bhū̍ḥ ||

6.064.06a उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ ।
6.064.06c अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥
6.064.06a ut te̱ vaya̍ś cid vasa̱ter a̍papta̱n nara̍ś ca̱ ye pi̍tu̱bhājo̱ vyu̍ṣṭau |
6.064.06c a̱mā sa̱te va̍hasi̱ bhūri̍ vā̱mam uṣo̍ devi dā̱śuṣe̱ martyā̍ya ||



6.065.01a ए॒षा स्या नो॑ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छन्ती॒ मानु॑षीरजीगः ।
6.065.01c या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा॑यि ति॒रस्तम॑सश्चिद॒क्तून् ॥
6.065.01a e̱ṣā syā no̍ duhi̱tā di̍vo̱jāḥ kṣi̱tīr u̱cchantī̱ mānu̍ṣīr ajīgaḥ |
6.065.01c yā bhā̱nunā̱ ruśa̍tā rā̱myāsv ajñā̍yi ti̱ras tama̍saś cid a̱ktūn ||

6.065.02a वि तद्य॑युररुण॒युग्भि॒रश्वै॑श्चि॒त्रं भा॑न्त्यु॒षस॑श्च॒न्द्रर॑थाः ।
6.065.02c अग्रं॑ य॒ज्ञस्य॑ बृह॒तो नय॑न्ती॒र्वि ता बा॑धन्ते॒ तम॒ ऊर्म्या॑याः ॥
6.065.02a vi tad ya̍yur aruṇa̱yugbhi̱r aśvai̍ś ci̱tram bhā̍nty u̱ṣasa̍ś ca̱ndrara̍thāḥ |
6.065.02c agra̍ṁ ya̱jñasya̍ bṛha̱to naya̍ntī̱r vi tā bā̍dhante̱ tama̱ ūrmyā̍yāḥ ||

6.065.03a श्रवो॒ वाज॒मिष॒मूर्जं॒ वह॑न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या॑य ।
6.065.03c म॒घोनी॑र्वी॒रव॒त्पत्य॑माना॒ अवो॑ धात विध॒ते रत्न॑म॒द्य ॥
6.065.03a śravo̱ vāja̱m iṣa̱m ūrja̱ṁ vaha̍ntī̱r ni dā̱śuṣa̍ uṣaso̱ martyā̍ya |
6.065.03c ma̱ghonī̍r vī̱rava̱t patya̍mānā̱ avo̍ dhāta vidha̱te ratna̍m a̱dya ||

6.065.04a इ॒दा हि वो॑ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः ।
6.065.04c इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ॥
6.065.04a i̱dā hi vo̍ vidha̱te ratna̱m astī̱dā vī̱rāya̍ dā̱śuṣa̍ uṣāsaḥ |
6.065.04c i̱dā viprā̍ya̱ jara̍te̱ yad u̱kthā ni ṣma̱ māva̍te vahathā pu̱rā ci̍t ||

6.065.05a इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑ ।
6.065.05c व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥
6.065.05a i̱dā hi ta̍ uṣo adrisāno go̱trā gavā̱m aṅgi̍raso gṛ̱ṇanti̍ |
6.065.05c vy a1̱̍rkeṇa̍ bibhidu̱r brahma̍ṇā ca sa̱tyā nṛ̱ṇām a̍bhavad de̱vahū̍tiḥ ||

6.065.06a उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो॑ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि ।
6.065.06c सु॒वीरं॑ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो॑ नः ॥
6.065.06a u̱cchā di̍vo duhitaḥ pratna̱van no̍ bharadvāja̱vad vi̍dha̱te ma̍ghoni |
6.065.06c su̱vīra̍ṁ ra̱yiṁ gṛ̍ṇa̱te ri̍rīhy urugā̱yam adhi̍ dhehi̱ śravo̍ naḥ ||



6.066.01a वपु॒र्नु तच्चि॑कि॒तुषे॑ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानम् ।
6.066.01c मर्ते॑ष्व॒न्यद्दो॒हसे॑ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥
6.066.01a vapu̱r nu tac ci̍ki̱tuṣe̍ cid astu samā̱naṁ nāma̍ dhe̱nu patya̍mānam |
6.066.01c marte̍ṣv a̱nyad do̱hase̍ pī̱pāya̍ sa̱kṛc chu̱kraṁ du̍duhe̱ pṛśni̱r ūdha̍ḥ ||

6.066.02a ये अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो॑ वावृ॒धन्त॑ ।
6.066.02c अ॒रे॒णवो॑ हिर॒ण्यया॑स एषां सा॒कं नृ॒म्णैः पौंस्ये॑भिश्च भूवन् ॥
6.066.02a ye a̱gnayo̱ na śośu̍cann idhā̱nā dvir yat trir ma̱ruto̍ vāvṛ̱dhanta̍ |
6.066.02c a̱re̱ṇavo̍ hira̱ṇyayā̍sa eṣāṁ sā̱kaṁ nṛ̱mṇaiḥ pauṁsye̍bhiś ca bhūvan ||

6.066.03a रु॒द्रस्य॒ ये मी॒ळ्हुषः॒ सन्ति॑ पु॒त्रा याँश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै ।
6.066.03c वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्पृश्निः॑ सु॒भ्वे॒३॒॑ गर्भ॒माधा॑त् ॥
6.066.03a ru̱drasya̱ ye mī̱ḻhuṣa̱ḥ santi̍ pu̱trā yām̐ś co̱ nu dādhṛ̍vi̱r bhara̍dhyai |
6.066.03c vi̱de hi mā̱tā ma̱ho ma̱hī ṣā set pṛśni̍ḥ su̱bhve̱3̱̍ garbha̱m ādhā̍t ||

6.066.04a न य ईष॑न्ते ज॒नुषोऽया॒ न्व१॒॑न्तः सन्तो॑ऽव॒द्यानि॑ पुना॒नाः ।
6.066.04c निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा॑णाः ॥
6.066.04a na ya īṣa̍nte ja̱nuṣo 'yā̱ nv a1̱̍ntaḥ santo̍ 'va̱dyāni̍ punā̱nāḥ |
6.066.04c nir yad du̱hre śuca̱yo 'nu̱ joṣa̱m anu̍ śri̱yā ta̱nva̍m u̱kṣamā̍ṇāḥ ||

6.066.05a म॒क्षू न येषु॑ दो॒हसे॑ चिद॒या आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा॑नाः ।
6.066.05c न ये स्तौ॒ना अ॒यासो॑ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ॥
6.066.05a ma̱kṣū na yeṣu̍ do̱hase̍ cid a̱yā ā nāma̍ dhṛ̱ṣṇu māru̍ta̱ṁ dadhā̍nāḥ |
6.066.05c na ye stau̱nā a̱yāso̍ ma̱hnā nū ci̍t su̱dānu̱r ava̍ yāsad u̱grān ||

6.066.06a त इदु॒ग्राः शव॑सा धृ॒ष्णुषे॑णा उ॒भे यु॑जन्त॒ रोद॑सी सु॒मेके॑ ।
6.066.06c अध॑ स्मैषु रोद॒सी स्वशो॑चि॒राम॑वत्सु तस्थौ॒ न रोकः॑ ॥
6.066.06a ta id u̱grāḥ śava̍sā dhṛ̱ṣṇuṣe̍ṇā u̱bhe yu̍janta̱ roda̍sī su̱meke̍ |
6.066.06c adha̍ smaiṣu roda̱sī svaśo̍ci̱r āma̍vatsu tasthau̱ na roka̍ḥ ||

6.066.07a अ॒ने॒नो वो॑ मरुतो॒ यामो॑ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः ।
6.066.07c अ॒न॒व॒सो अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या॑ याति॒ साध॑न् ॥
6.066.07a a̱ne̱no vo̍ maruto̱ yāmo̍ astv ana̱śvaś ci̱d yam aja̱ty ara̍thīḥ |
6.066.07c a̱na̱va̱so a̍nabhī̱śū ra̍ja̱stūr vi roda̍sī pa̱thyā̍ yāti̱ sādha̍n ||

6.066.08a नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ ।
6.066.08c तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥
6.066.08a nāsya̍ va̱rtā na ta̍ru̱tā nv a̍sti̱ maru̍to̱ yam ava̍tha̱ vāja̍sātau |
6.066.08c to̱ke vā̱ goṣu̱ tana̍ye̱ yam a̱psu sa vra̱jaṁ dartā̱ pārye̱ adha̱ dyoḥ ||

6.066.09a प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् ।
6.066.09c ये सहां॑सि॒ सह॑सा॒ सह॑न्ते॒ रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ॥
6.066.09a pra ci̱tram a̱rkaṁ gṛ̍ṇa̱te tu̱rāya̱ māru̍tāya̱ svata̍vase bharadhvam |
6.066.09c ye sahā̍ṁsi̱ saha̍sā̱ saha̍nte̱ reja̍te agne pṛthi̱vī ma̱khebhya̍ḥ ||

6.066.10a त्विषी॑मन्तो अध्व॒रस्ये॑व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॒॑ नाग्नेः ।
6.066.10c अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ॥
6.066.10a tviṣī̍manto adhva̱rasye̍va di̱dyut tṛ̍ṣu̱cyava̍so ju̱hvo̱3̱̍ nāgneḥ |
6.066.10c a̱rcatra̍yo̱ dhuna̍yo̱ na vī̱rā bhrāja̍jjanmāno ma̱ruto̱ adhṛ̍ṣṭāḥ ||

6.066.11a तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे ।
6.066.11c दि॒वः शर्धा॑य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ॥
6.066.11a taṁ vṛ̱dhanta̱m māru̍ta̱m bhrāja̍dṛṣṭiṁ ru̱drasya̍ sū̱nuṁ ha̱vasā vi̍vāse |
6.066.11c di̱vaḥ śardhā̍ya̱ śuca̍yo manī̱ṣā gi̱rayo̱ nāpa̍ u̱grā a̍spṛdhran ||



6.067.01a विश्वे॑षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै॑ ।
6.067.01c सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒ अस॑मा बा॒हुभिः॒ स्वैः ॥
6.067.01a viśve̍ṣāṁ vaḥ sa̱tāṁ jyeṣṭha̍tamā gī̱rbhir mi̱trāvaru̍ṇā vāvṛ̱dhadhyai̍ |
6.067.01c saṁ yā ra̱śmeva̍ ya̱matu̱r yami̍ṣṭhā̱ dvā janā̱m̐ asa̍mā bā̱hubhi̱ḥ svaiḥ ||

6.067.02a इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ ।
6.067.02c य॒न्तं नो॑ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां॑ वरू॒थ्यं॑ सुदानू ॥
6.067.02a i̱yam mad vā̱m pra stṛ̍ṇīte manī̱ṣopa̍ pri̱yā nama̍sā ba̱rhir accha̍ |
6.067.02c ya̱ntaṁ no̍ mitrāvaruṇā̱v adhṛ̍ṣṭaṁ cha̱rdir yad vā̍ṁ varū̱thya̍ṁ sudānū ||

6.067.03a आ या॑तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा॑ना ।
6.067.03c सं याव॑प्नः॒स्थो अ॒पसे॑व॒ जना॑ञ्छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ॥
6.067.03a ā yā̍tam mitrāvaruṇā suśa̱sty upa̍ pri̱yā nama̍sā hū̱yamā̍nā |
6.067.03c saṁ yāv a̍pna̱ḥstho a̱pase̍va̱ janā̍ñ chrudhīya̱taś ci̍d yatatho mahi̱tvā ||

6.067.04a अश्वा॒ न या वा॒जिना॑ पू॒तब॑न्धू ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै ।
6.067.04c प्र या महि॑ म॒हान्ता॒ जाय॑माना घो॒रा मर्ता॑य रि॒पवे॒ नि दी॑धः ॥
6.067.04a aśvā̱ na yā vā̱jinā̍ pū̱taba̍ndhū ṛ̱tā yad garbha̱m adi̍ti̱r bhara̍dhyai |
6.067.04c pra yā mahi̍ ma̱hāntā̱ jāya̍mānā gho̱rā martā̍ya ri̱pave̱ ni dī̍dhaḥ ||

6.067.05a विश्वे॒ यद्वां॑ मं॒हना॒ मन्द॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषाः॑ ।
6.067.05c परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद॑ब्धासो॒ अमू॑राः ॥
6.067.05a viśve̱ yad vā̍m ma̱ṁhanā̱ manda̍mānāḥ kṣa̱traṁ de̱vāso̱ ada̍dhuḥ sa̱joṣā̍ḥ |
6.067.05c pari̱ yad bhū̱tho roda̍sī cid u̱rvī santi̱ spaśo̱ ada̍bdhāso̱ amū̍rāḥ ||

6.067.06a ता हि क्ष॒त्रं धा॒रये॑थे॒ अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः ।
6.067.06c दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे॑वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ॥
6.067.06a tā hi kṣa̱traṁ dhā̱raye̍the̱ anu̱ dyūn dṛ̱ṁhethe̱ sānu̍m upa̱mād i̍va̱ dyoḥ |
6.067.06c dṛ̱ḻho nakṣa̍tra u̱ta vi̱śvade̍vo̱ bhūmi̱m ātā̱n dyāṁ dhā̱sinā̱yoḥ ||

6.067.07a ता वि॒ग्रं धै॑थे ज॒ठरं॑ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ ।
6.067.07c न मृ॑ष्यन्ते युव॒तयोऽवा॑ता॒ वि यत्पयो॑ विश्वजिन्वा॒ भर॑न्ते ॥
6.067.07a tā vi̱graṁ dhai̍the ja̱ṭhara̍m pṛ̱ṇadhyā̱ ā yat sadma̱ sabhṛ̍tayaḥ pṛ̱ṇanti̍ |
6.067.07c na mṛ̍ṣyante yuva̱tayo 'vā̍tā̱ vi yat payo̍ viśvajinvā̱ bhara̍nte ||

6.067.08a ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां॑ स॒त्यो अ॑र॒तिर्ऋ॒ते भूत् ।
6.067.08c तद्वां॑ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ॥
6.067.08a tā ji̱hvayā̱ sada̱m edaṁ su̍me̱dhā ā yad vā̍ṁ sa̱tyo a̍ra̱tir ṛ̱te bhūt |
6.067.08c tad vā̍m mahi̱tvaṁ ghṛ̍tānnāv astu yu̱vaṁ dā̱śuṣe̱ vi ca̍yiṣṭa̱m aṁha̍ḥ ||

6.067.09a प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑ ।
6.067.09c न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥
6.067.09a pra yad vā̍m mitrāvaruṇā spū̱rdhan pri̱yā dhāma̍ yu̱vadhi̍tā mi̱nanti̍ |
6.067.09c na ye de̱vāsa̱ oha̍sā̱ na martā̱ aya̍jñasāco̱ apyo̱ na pu̱trāḥ ||

6.067.10a वि यद्वाचं॑ की॒स्तासो॒ भर॑न्ते॒ शंस॑न्ति॒ के चि॑न्नि॒विदो॑ मना॒नाः ।
6.067.10c आद्वां॑ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि॑र्यतथो महि॒त्वा ॥
6.067.10a vi yad vāca̍ṁ kī̱stāso̱ bhara̍nte̱ śaṁsa̍nti̱ ke ci̍n ni̱vido̍ manā̱nāḥ |
6.067.10c ād vā̍m bravāma sa̱tyāny u̱kthā naki̍r de̱vebhi̍r yatatho mahi̱tvā ||

6.067.11a अ॒वोरि॒त्था वां॑ छ॒र्दिषो॑ अ॒भिष्टौ॑ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु ।
6.067.11c अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ॥
6.067.11a a̱vor i̱tthā vā̍ṁ cha̱rdiṣo̍ a̱bhiṣṭau̍ yu̱vor mi̍trāvaruṇā̱v askṛ̍dhoyu |
6.067.11c anu̱ yad gāva̍ḥ sphu̱rān ṛ̍ji̱pyaṁ dhṛ̱ṣṇuṁ yad raṇe̱ vṛṣa̍ṇaṁ yu̱naja̍n ||



6.068.01a श्रु॒ष्टी वां॑ य॒ज्ञ उद्य॑तः स॒जोषा॑ मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒ यज॑ध्यै ।
6.068.01c आ य इन्द्रा॒वरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ॑व॒वर्त॑त् ॥
6.068.01a śru̱ṣṭī vā̍ṁ ya̱jña udya̍taḥ sa̱joṣā̍ manu̱ṣvad vṛ̱ktaba̍rhiṣo̱ yaja̍dhyai |
6.068.01c ā ya indrā̱varu̍ṇāv i̱ṣe a̱dya ma̱he su̱mnāya̍ ma̱ha ā̍va̱varta̍t ||

6.068.02a ता हि श्रेष्ठा॑ दे॒वता॑ता तु॒जा शूरा॑णां॒ शवि॑ष्ठा॒ ता हि भू॒तम् ।
6.068.02c म॒घोनां॒ मंहि॑ष्ठा तुवि॒शुष्म॑ ऋ॒तेन॑ वृत्र॒तुरा॒ सर्व॑सेना ॥
6.068.02a tā hi śreṣṭhā̍ de̱vatā̍tā tu̱jā śūrā̍ṇā̱ṁ śavi̍ṣṭhā̱ tā hi bhū̱tam |
6.068.02c ma̱ghonā̱m maṁhi̍ṣṭhā tuvi̱śuṣma̍ ṛ̱tena̍ vṛtra̱turā̱ sarva̍senā ||

6.068.03a ता गृ॑णीहि नम॒स्ये॑भिः शू॒षैः सु॒म्नेभि॒रिन्द्रा॒वरु॑णा चका॒ना ।
6.068.03c वज्रे॑णा॒न्यः शव॑सा॒ हन्ति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने॑षु॒ विप्रः॑ ॥
6.068.03a tā gṛ̍ṇīhi nama̱sye̍bhiḥ śū̱ṣaiḥ su̱mnebhi̱r indrā̱varu̍ṇā cakā̱nā |
6.068.03c vajre̍ṇā̱nyaḥ śava̍sā̱ hanti̍ vṛ̱traṁ siṣa̍kty a̱nyo vṛ̱jane̍ṣu̱ vipra̍ḥ ||

6.068.04a ग्नाश्च॒ यन्नर॑श्च वावृ॒धन्त॒ विश्वे॑ दे॒वासो॑ न॒रां स्वगू॑र्ताः ।
6.068.04c प्रैभ्य॑ इन्द्रावरुणा महि॒त्वा द्यौश्च॑ पृथिवि भूतमु॒र्वी ॥
6.068.04a gnāś ca̱ yan nara̍ś ca vāvṛ̱dhanta̱ viśve̍ de̱vāso̍ na̱rāṁ svagū̍rtāḥ |
6.068.04c praibhya̍ indrāvaruṇā mahi̱tvā dyauś ca̍ pṛthivi bhūtam u̱rvī ||

6.068.05a स इत्सु॒दानुः॒ स्ववाँ॑ ऋ॒तावेन्द्रा॒ यो वां॑ वरुण॒ दाश॑ति॒ त्मन् ।
6.068.05c इ॒षा स द्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिं र॑यि॒वत॑श्च॒ जना॑न् ॥
6.068.05a sa it su̱dānu̱ḥ svavā̍m̐ ṛ̱tāvendrā̱ yo vā̍ṁ varuṇa̱ dāśa̍ti̱ tman |
6.068.05c i̱ṣā sa dvi̱ṣas ta̍re̱d dāsvā̱n vaṁsa̍d ra̱yiṁ ra̍yi̱vata̍ś ca̱ janā̍n ||

6.068.06a यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मन्तं पुरु॒क्षुम् ।
6.068.06c अ॒स्मे स इ॑न्द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ॥
6.068.06a yaṁ yu̱vaṁ dā̱śva̍dhvarāya devā ra̱yiṁ dha̱ttho vasu̍mantam puru̱kṣum |
6.068.06c a̱sme sa i̍ndrāvaruṇā̱v api̍ ṣyā̱t pra yo bha̱nakti̍ va̱nuṣā̱m aśa̍stīḥ ||

6.068.07a उ॒त नः॑ सुत्रा॒त्रो दे॒वगो॑पाः सू॒रिभ्य॑ इन्द्रावरुणा र॒यिः ष्या॑त् ।
6.068.07c येषां॒ शुष्मः॒ पृत॑नासु सा॒ह्वान्प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ॥
6.068.07a u̱ta na̍ḥ sutrā̱tro de̱vago̍pāḥ sū̱ribhya̍ indrāvaruṇā ra̱yiḥ ṣyā̍t |
6.068.07c yeṣā̱ṁ śuṣma̱ḥ pṛta̍nāsu sā̱hvān pra sa̱dyo dyu̱mnā ti̱rate̱ tatu̍riḥ ||

6.068.08a नू न॑ इन्द्रावरुणा गृणा॒ना पृ॒ङ्क्तं र॒यिं सौ॑श्रव॒साय॑ देवा ।
6.068.08c इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्धो॒ऽपो न ना॒वा दु॑रि॒ता त॑रेम ॥
6.068.08a nū na̍ indrāvaruṇā gṛṇā̱nā pṛ̱ṅktaṁ ra̱yiṁ sau̍śrava̱sāya̍ devā |
6.068.08c i̱tthā gṛ̱ṇanto̍ ma̱hina̍sya̱ śardho̱ 'po na nā̱vā du̍ri̱tā ta̍rema ||

6.068.09a प्र स॒म्राजे॑ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथः॑ ।
6.068.09c अ॒यं य उ॒र्वी म॑हि॒ना महि॑व्रतः॒ क्रत्वा॑ वि॒भात्य॒जरो॒ न शो॒चिषा॑ ॥
6.068.09a pra sa̱mrāje̍ bṛha̱te manma̱ nu pri̱yam arca̍ de̱vāya̱ varu̍ṇāya sa̱pratha̍ḥ |
6.068.09c a̱yaṁ ya u̱rvī ma̍hi̱nā mahi̍vrata̱ḥ kratvā̍ vi̱bhāty a̱jaro̱ na śo̱ciṣā̍ ||

6.068.10a इन्द्रा॑वरुणा सुतपावि॒मं सु॒तं सोमं॑ पिबतं॒ मद्यं॑ धृतव्रता ।
6.068.10c यु॒वो रथो॑ अध्व॒रं दे॒ववी॑तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये॑ ॥
6.068.10a indrā̍varuṇā sutapāv i̱maṁ su̱taṁ soma̍m pibata̱m madya̍ṁ dhṛtavratā |
6.068.10c yu̱vo ratho̍ adhva̱raṁ de̱vavī̍taye̱ prati̱ svasa̍ra̱m upa̍ yāti pī̱taye̍ ||

6.068.11a इन्द्रा॑वरुणा॒ मधु॑मत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् ।
6.068.11c इ॒दं वा॒मन्धः॒ परि॑षिक्तम॒स्मे आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथाम् ॥
6.068.11a indrā̍varuṇā̱ madhu̍mattamasya̱ vṛṣṇa̱ḥ soma̍sya vṛṣa̱ṇā vṛ̍ṣethām |
6.068.11c i̱daṁ vā̱m andha̱ḥ pari̍ṣiktam a̱sme ā̱sadyā̱smin ba̱rhiṣi̍ mādayethām ||



6.069.01a सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य ।
6.069.01c जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय॑न्ता ॥
6.069.01a saṁ vā̱ṁ karma̍ṇā̱ sam i̱ṣā hi̍no̱mīndrā̍viṣṇū̱ apa̍sas pā̱re a̱sya |
6.069.01c ju̱ṣethā̍ṁ ya̱jñaṁ dravi̍ṇaṁ ca dhatta̱m ari̍ṣṭair naḥ pa̱thibhi̍ḥ pā̱raya̍ntā ||

6.069.02a या विश्वा॑सां जनि॒तारा॑ मती॒नामिन्द्रा॒विष्णू॑ क॒लशा॑ सोम॒धाना॑ ।
6.069.02c प्र वां॒ गिरः॑ श॒स्यमा॑ना अवन्तु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥
6.069.02a yā viśvā̍sāṁ jani̱tārā̍ matī̱nām indrā̱viṣṇū̍ ka̱laśā̍ soma̱dhānā̍ |
6.069.02c pra vā̱ṁ gira̍ḥ śa̱syamā̍nā avantu̱ pra stomā̍so gī̱yamā̍nāso a̱rkaiḥ ||

6.069.03a इन्द्रा॑विष्णू मदपती मदाना॒मा सोमं॑ यातं॒ द्रवि॑णो॒ दधा॑ना ।
6.069.03c सं वा॑मञ्जन्त्व॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥
6.069.03a indrā̍viṣṇū madapatī madānā̱m ā soma̍ṁ yāta̱ṁ dravi̍ṇo̱ dadhā̍nā |
6.069.03c saṁ vā̍m añjantv a̱ktubhi̍r matī̱nāṁ saṁ stomā̍saḥ śa̱syamā̍nāsa u̱kthaiḥ ||

6.069.04a आ वा॒मश्वा॑सो अभिमाति॒षाह॒ इन्द्रा॑विष्णू सध॒मादो॑ वहन्तु ।
6.069.04c जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा॑णि शृणुतं॒ गिरो॑ मे ॥
6.069.04a ā vā̱m aśvā̍so abhimāti̱ṣāha̱ indrā̍viṣṇū sadha̱mādo̍ vahantu |
6.069.04c ju̱ṣethā̱ṁ viśvā̱ hava̍nā matī̱nām upa̱ brahmā̍ṇi śṛṇuta̱ṁ giro̍ me ||

6.069.05a इन्द्रा॑विष्णू॒ तत्प॑न॒याय्यं॑ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे ।
6.069.05c अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे॑ नो॒ रजां॑सि ॥
6.069.05a indrā̍viṣṇū̱ tat pa̍na̱yāyya̍ṁ vā̱ṁ soma̍sya̱ mada̍ u̱ru ca̍kramāthe |
6.069.05c akṛ̍ṇutam a̱ntari̍kṣa̱ṁ varī̱yo 'pra̍thataṁ jī̱vase̍ no̱ rajā̍ṁsi ||

6.069.06a इन्द्रा॑विष्णू ह॒विषा॑ वावृधा॒नाग्रा॑द्वाना॒ नम॑सा रातहव्या ।
6.069.06c घृता॑सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ॥
6.069.06a indrā̍viṣṇū ha̱viṣā̍ vāvṛdhā̱nāgrā̍dvānā̱ nama̍sā rātahavyā |
6.069.06c ghṛtā̍sutī̱ dravi̍ṇaṁ dhattam a̱sme sa̍mu̱draḥ stha̍ḥ ka̱laśa̍ḥ soma̱dhāna̍ḥ ||

6.069.07a इन्द्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथाम् ।
6.069.07c आ वा॒मन्धां॑सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे ॥
6.069.07a indrā̍viṣṇū̱ piba̍ta̱m madhvo̍ a̱sya soma̍sya dasrā ja̱ṭhara̍m pṛṇethām |
6.069.07c ā vā̱m andhā̍ṁsi madi̱rāṇy a̍gma̱nn upa̱ brahmā̍ṇi śṛṇuta̱ṁ hava̍m me ||

6.069.08a उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ ।
6.069.08c इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् ॥
6.069.08a u̱bhā ji̍gyathu̱r na parā̍ jayethe̱ na parā̍ jigye kata̱raś ca̱naino̍ḥ |
6.069.08c indra̍ś ca viṣṇo̱ yad apa̍spṛdhethāṁ tre̱dhā sa̱hasra̱ṁ vi tad ai̍rayethām ||



6.070.01a घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा ।
6.070.01c द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥
6.070.01a ghṛ̱tava̍tī̱ bhuva̍nānām abhi̱śriyo̱rvī pṛ̱thvī ma̍dhu̱dughe̍ su̱peśa̍sā |
6.070.01c dyāvā̍pṛthi̱vī varu̍ṇasya̱ dharma̍ṇā̱ viṣka̍bhite a̱jare̱ bhūri̍retasā ||

6.070.02a अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि॑व्रते ।
6.070.02c राज॑न्ती अ॒स्य भुव॑नस्य रोदसी अ॒स्मे रेतः॑ सिञ्चतं॒ यन्मनु॑र्हितम् ॥
6.070.02a asa̍ścantī̱ bhūri̍dhāre̱ paya̍svatī ghṛ̱taṁ du̍hāte su̱kṛte̱ śuci̍vrate |
6.070.02c rāja̍ntī a̱sya bhuva̍nasya rodasī a̱sme reta̍ḥ siñcata̱ṁ yan manu̍rhitam ||

6.070.03a यो वा॑मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो॑ द॒दाश॑ धिषणे॒ स सा॑धति ।
6.070.03c प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ॥
6.070.03a yo vā̍m ṛ̱jave̱ krama̍ṇāya rodasī̱ marto̍ da̱dāśa̍ dhiṣaṇe̱ sa sā̍dhati |
6.070.03c pra pra̱jābhi̍r jāyate̱ dharma̍ṇa̱s pari̍ yu̱voḥ si̱ktā viṣu̍rūpāṇi̱ savra̍tā ||

6.070.04a घृ॒तेन॒ द्यावा॑पृथि॒वी अ॒भीवृ॑ते घृत॒श्रिया॑ घृत॒पृचा॑ घृता॒वृधा॑ ।
6.070.04c उ॒र्वी पृ॒थ्वी हो॑तृ॒वूर्ये॑ पु॒रोहि॑ते॒ ते इद्विप्रा॑ ईळते सु॒म्नमि॒ष्टये॑ ॥
6.070.04a ghṛ̱tena̱ dyāvā̍pṛthi̱vī a̱bhīvṛ̍te ghṛta̱śriyā̍ ghṛta̱pṛcā̍ ghṛtā̱vṛdhā̍ |
6.070.04c u̱rvī pṛ̱thvī ho̍tṛ̱vūrye̍ pu̱rohi̍te̱ te id viprā̍ īḻate su̱mnam i̱ṣṭaye̍ ||

6.070.05a मधु॑ नो॒ द्यावा॑पृथि॒वी मि॑मिक्षतां मधु॒श्चुता॑ मधु॒दुघे॒ मधु॑व्रते ।
6.070.05c दधा॑ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य॑म् ॥
6.070.05a madhu̍ no̱ dyāvā̍pṛthi̱vī mi̍mikṣatām madhu̱ścutā̍ madhu̱dughe̱ madhu̍vrate |
6.070.05c dadhā̍ne ya̱jñaṁ dravi̍ṇaṁ ca de̱vatā̱ mahi̱ śravo̱ vāja̍m a̱sme su̱vīrya̍m ||

6.070.06a ऊर्जं॑ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा॑ सु॒दंस॑सा ।
6.070.06c सं॒र॒रा॒णे रोद॑सी वि॒श्वश॑म्भुवा स॒निं वाजं॑ र॒यिम॒स्मे समि॑न्वताम् ॥
6.070.06a ūrja̍ṁ no̱ dyauś ca̍ pṛthi̱vī ca̍ pinvatām pi̱tā mā̱tā vi̍śva̱vidā̍ su̱daṁsa̍sā |
6.070.06c sa̱ṁra̱rā̱ṇe roda̍sī vi̱śvaśa̍mbhuvā sa̱niṁ vāja̍ṁ ra̱yim a̱sme sam i̍nvatām ||



6.071.01a उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया॑ बा॒हू अ॑यंस्त॒ सव॑नाय सु॒क्रतुः॑ ।
6.071.01c घृ॒तेन॑ पा॒णी अ॒भि प्रु॑ष्णुते म॒खो युवा॑ सु॒दक्षो॒ रज॑सो॒ विध॑र्मणि ॥
6.071.01a ud u̱ ṣya de̱vaḥ sa̍vi̱tā hi̍ra̱ṇyayā̍ bā̱hū a̍yaṁsta̱ sava̍nāya su̱kratu̍ḥ |
6.071.01c ghṛ̱tena̍ pā̱ṇī a̱bhi pru̍ṣṇute ma̱kho yuvā̍ su̱dakṣo̱ raja̍so̱ vidha̍rmaṇi ||

6.071.02a दे॒वस्य॑ व॒यं स॑वि॒तुः सवी॑मनि॒ श्रेष्ठे॑ स्याम॒ वसु॑नश्च दा॒वने॑ ।
6.071.02c यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ॥
6.071.02a de̱vasya̍ va̱yaṁ sa̍vi̱tuḥ savī̍mani̱ śreṣṭhe̍ syāma̱ vasu̍naś ca dā̱vane̍ |
6.071.02c yo viśva̍sya dvi̱pado̱ yaś catu̍ṣpado ni̱veśa̍ne prasa̱ve cāsi̱ bhūma̍naḥ ||

6.071.03a अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ।
6.071.03c हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥
6.071.03a ada̍bdhebhiḥ savitaḥ pā̱yubhi̱ṣ ṭvaṁ śi̱vebhi̍r a̱dya pari̍ pāhi no̱ gaya̍m |
6.071.03c hira̍ṇyajihvaḥ suvi̱tāya̱ navya̍se̱ rakṣā̱ māki̍r no a̱ghaśa̍ṁsa īśata ||

6.071.04a उदु॒ ष्य दे॒वः स॑वि॒ता दमू॑ना॒ हिर॑ण्यपाणिः प्रतिदो॒षम॑स्थात् ।
6.071.04c अयो॑हनुर्यज॒तो म॒न्द्रजि॑ह्व॒ आ दा॒शुषे॑ सुवति॒ भूरि॑ वा॒मम् ॥
6.071.04a ud u̱ ṣya de̱vaḥ sa̍vi̱tā damū̍nā̱ hira̍ṇyapāṇiḥ pratido̱ṣam a̍sthāt |
6.071.04c ayo̍hanur yaja̱to ma̱ndraji̍hva̱ ā dā̱śuṣe̍ suvati̱ bhūri̍ vā̱mam ||

6.071.05a उदू॑ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया॑ सवि॒ता सु॒प्रती॑का ।
6.071.05c दि॒वो रोहां॑स्यरुहत्पृथि॒व्या अरी॑रमत्प॒तय॒त्कच्चि॒दभ्व॑म् ॥
6.071.05a ud ū̍ ayām̐ upava̱kteva̍ bā̱hū hi̍ra̱ṇyayā̍ savi̱tā su̱pratī̍kā |
6.071.05c di̱vo rohā̍ṁsy aruhat pṛthi̱vyā arī̍ramat pa̱taya̱t kac ci̱d abhva̍m ||

6.071.06a वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं॑ सावीः ।
6.071.06c वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥
6.071.06a vā̱mam a̱dya sa̍vitar vā̱mam u̱ śvo di̱ve-di̍ve vā̱mam a̱smabhya̍ṁ sāvīḥ |
6.071.06c vā̱masya̱ hi kṣaya̍sya deva̱ bhūre̍r a̱yā dhi̱yā vā̍ma̱bhāja̍ḥ syāma ||



6.072.01a इन्द्रा॑सोमा॒ महि॒ तद्वां॑ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः ।
6.072.01c यु॒वं सूर्यं॑ विवि॒दथु॑र्यु॒वं स्व१॒॑र्विश्वा॒ तमां॑स्यहतं नि॒दश्च॑ ॥
6.072.01a indrā̍somā̱ mahi̱ tad vā̍m mahi̱tvaṁ yu̱vam ma̱hāni̍ pratha̱māni̍ cakrathuḥ |
6.072.01c yu̱vaṁ sūrya̍ṁ vivi̱dathu̍r yu̱vaṁ sva1̱̍r viśvā̱ tamā̍ṁsy ahataṁ ni̱daś ca̍ ||

6.072.02a इन्द्रा॑सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं॑ नयथो॒ ज्योति॑षा स॒ह ।
6.072.02c उप॒ द्यां स्क॒म्भथुः॒ स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ॥
6.072.02a indrā̍somā vā̱saya̍tha u̱ṣāsa̱m ut sūrya̍ṁ nayatho̱ jyoti̍ṣā sa̱ha |
6.072.02c upa̱ dyāṁ ska̱mbhathu̱ḥ skambha̍ne̱nāpra̍thatam pṛthi̱vīm mā̱tara̱ṁ vi ||

6.072.03a इन्द्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत ।
6.072.03c प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ॥
6.072.03a indrā̍somā̱v ahi̍m a̱paḥ pa̍ri̱ṣṭhāṁ ha̱tho vṛ̱tram anu̍ vā̱ṁ dyaur a̍manyata |
6.072.03c prārṇā̍ṁsy airayataṁ na̱dīnā̱m ā sa̍mu̱drāṇi̍ paprathuḥ pu̱rūṇi̍ ||

6.072.04a इन्द्रा॑सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु ।
6.072.04c ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ॥
6.072.04a indrā̍somā pa̱kvam ā̱māsv a̱ntar ni gavā̱m id da̍dhathur va̱kṣaṇā̍su |
6.072.04c ja̱gṛ̱bhathu̱r ana̍pinaddham āsu̱ ruśa̍c ci̱trāsu̱ jaga̍tīṣv a̱ntaḥ ||

6.072.05a इन्द्रा॑सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं॑ रराथे ।
6.072.05c यु॒वं शुष्मं॒ नर्यं॑ चर्ष॒णिभ्यः॒ सं वि॑व्यथुः पृतना॒षाह॑मुग्रा ॥
6.072.05a indrā̍somā yu̱vam a̱ṅga taru̍tram apatya̱sāca̱ṁ śrutya̍ṁ rarāthe |
6.072.05c yu̱vaṁ śuṣma̱ṁ narya̍ṁ carṣa̱ṇibhya̱ḥ saṁ vi̍vyathuḥ pṛtanā̱ṣāha̍m ugrā ||



6.073.01a यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न् ।
6.073.01c द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो॑रवीति ॥
6.073.01a yo a̍dri̱bhit pra̍thama̱jā ṛ̱tāvā̱ bṛha̱spati̍r āṅgira̱so ha̱viṣmā̍n |
6.073.01c dvi̱barha̍jmā prāgharma̱sat pi̱tā na̱ ā roda̍sī vṛṣa̱bho ro̍ravīti ||

6.073.02a जना॑य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑ ।
6.073.02c घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जय॒ञ्छत्रूँ॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥
6.073.02a janā̍ya ci̱d ya īva̍ta u lo̱kam bṛha̱spati̍r de̱vahū̍tau ca̱kāra̍ |
6.073.02c ghnan vṛ̱trāṇi̱ vi puro̍ dardarīti̱ jaya̱ñ chatrū̍m̐r a̱mitrā̍n pṛ̱tsu sāha̍n ||

6.073.03a बृह॒स्पतिः॒ सम॑जय॒द्वसू॑नि म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः ।
6.073.03c अ॒पः सिषा॑स॒न्त्स्व१॒॑रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ॥
6.073.03a bṛha̱spati̱ḥ sam a̍jaya̱d vasū̍ni ma̱ho vra̱jān goma̍to de̱va e̱ṣaḥ |
6.073.03c a̱paḥ siṣā̍sa̱n sva1̱̍r apra̍tīto̱ bṛha̱spati̱r hanty a̱mitra̍m a̱rkaiḥ ||



6.074.01a सोमा॑रुद्रा धा॒रये॑थामसु॒र्यं१॒॑ प्र वा॑मि॒ष्टयोऽर॑मश्नुवन्तु ।
6.074.01c दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ शं नो॑ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ॥
6.074.01a somā̍rudrā dhā̱raye̍thām asu̱rya1̱̍m pra vā̍m i̱ṣṭayo 'ra̍m aśnuvantu |
6.074.01c dame̍-dame sa̱pta ratnā̱ dadhā̍nā̱ śaṁ no̍ bhūtaṁ dvi̱pade̱ śaṁ catu̍ṣpade ||

6.074.02a सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ ।
6.074.02c आ॒रे बा॑धेथां॒ निर्ऋ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ॥
6.074.02a somā̍rudrā̱ vi vṛ̍hata̱ṁ viṣū̍cī̱m amī̍vā̱ yā no̱ gaya̍m āvi̱veśa̍ |
6.074.02c ā̱re bā̍dhethā̱ṁ nirṛ̍tim parā̱cair a̱sme bha̱drā sau̍śrava̱sāni̍ santu ||

6.074.03a सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् ।
6.074.03c अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥
6.074.03a somā̍rudrā yu̱vam e̱tāny a̱sme viśvā̍ ta̱nūṣu̍ bheṣa̱jāni̍ dhattam |
6.074.03c ava̍ syatam mu̱ñcata̱ṁ yan no̱ asti̍ ta̱nūṣu̍ ba̱ddhaṁ kṛ̱tam eno̍ a̱smat ||

6.074.04a ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑ळतं नः ।
6.074.04c प्र नो॑ मुञ्चतं॒ वरु॑णस्य॒ पाशा॑द्गोपा॒यतं॑ नः सुमन॒स्यमा॑ना ॥
6.074.04a ti̱gmāyu̍dhau ti̱gmahe̍tī su̱śevau̱ somā̍rudrāv i̱ha su mṛ̍ḻataṁ naḥ |
6.074.04c pra no̍ muñcata̱ṁ varu̍ṇasya̱ pāśā̍d gopā̱yata̍ṁ naḥ sumana̱syamā̍nā ||



6.075.01a जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ ।
6.075.01c अना॑विद्धया त॒न्वा॑ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥
6.075.01a jī̱mūta̍syeva bhavati̱ pratī̍ka̱ṁ yad va̱rmī yāti̍ sa̱madā̍m u̱pasthe̍ |
6.075.01c anā̍viddhayā ta̱nvā̍ jaya̱ tvaṁ sa tvā̱ varma̍ṇo mahi̱mā pi̍partu ||

6.075.02a धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम ।
6.075.02c धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ॥
6.075.02a dhanva̍nā̱ gā dhanva̍nā̱jiṁ ja̍yema̱ dhanva̍nā tī̱vrāḥ sa̱mado̍ jayema |
6.075.02c dhanu̱ḥ śatro̍r apakā̱maṁ kṛ̍ṇoti̱ dhanva̍nā̱ sarvā̍ḥ pra̱diśo̍ jayema ||

6.075.03a व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यं सखा॑यं परिषस्वजा॒ना ।
6.075.03c योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यं सम॑ने पा॒रय॑न्ती ॥
6.075.03a va̱kṣyantī̱ved ā ga̍nīganti̱ karṇa̍m pri̱yaṁ sakhā̍yam pariṣasvajā̱nā |
6.075.03c yoṣe̍va śiṅkte̱ vita̱tādhi̱ dhanva̱ñ jyā i̱yaṁ sama̍ne pā̱raya̍ntī ||

6.075.04a ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ ।
6.075.04c अप॒ शत्रू॑न्विध्यतां संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न् ॥
6.075.04a te ā̱cara̍ntī̱ sama̍neva̱ yoṣā̍ mā̱teva̍ pu̱tram bi̍bhṛtām u̱pasthe̍ |
6.075.04c apa̱ śatrū̍n vidhyatāṁ saṁvidā̱ne ārtnī̍ i̱me vi̍ṣphu̱rantī̍ a̱mitrā̍n ||

6.075.05a ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ ।
6.075.05c इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥
6.075.05a ba̱hvī̱nām pi̱tā ba̱hur a̍sya pu̱traś ci̱ścā kṛ̍ṇoti̱ sama̍nāva̱gatya̍ |
6.075.05c i̱ṣu̱dhiḥ saṅkā̱ḥ pṛta̍nāś ca̱ sarvā̍ḥ pṛ̱ṣṭhe nina̍ddho jayati̱ prasū̍taḥ ||

6.075.06a रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः ।
6.075.06c अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ॥
6.075.06a rathe̱ tiṣṭha̍n nayati vā̱jina̍ḥ pu̱ro yatra̍-yatra kā̱maya̍te suṣāra̱thiḥ |
6.075.06c a̱bhīśū̍nām mahi̱māna̍m panāyata̱ mana̍ḥ pa̱ścād anu̍ yacchanti ra̱śmaya̍ḥ ||

6.075.07a ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः ।
6.075.07c अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा॑न्क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ॥
6.075.07a tī̱vrān ghoṣā̍n kṛṇvate̱ vṛṣa̍pāṇa̱yo 'śvā̱ rathe̍bhiḥ sa̱ha vā̱jaya̍ntaḥ |
6.075.07c a̱va̱krāma̍nta̱ḥ prapa̍dair a̱mitrā̍n kṣi̱ṇanti̱ śatrū̱m̐r ana̍pavyayantaḥ ||

6.075.08a र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ ।
6.075.08c तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः ॥
6.075.08a ra̱tha̱vāha̍naṁ ha̱vir a̍sya̱ nāma̱ yatrāyu̍dha̱ṁ nihi̍tam asya̱ varma̍ |
6.075.08c tatrā̱ ratha̱m upa̍ śa̱gmaṁ sa̍dema vi̱śvāhā̍ va̱yaṁ su̍mana̱syamā̍nāḥ ||

6.075.09a स्वा॒दु॒षं॒सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती॑वन्तो गभी॒राः ।
6.075.09c चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ॥
6.075.09a svā̱du̱ṣa̱ṁsada̍ḥ pi̱taro̍ vayo̱dhāḥ kṛ̍cchre̱śrita̱ḥ śaktī̍vanto gabhī̱rāḥ |
6.075.09c ci̱trase̍nā̱ iṣu̍balā̱ amṛ̍dhrāḥ sa̱tovī̍rā u̱ravo̍ vrātasā̱hāḥ ||

6.075.10a ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ ।
6.075.10c पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥
6.075.10a brāhma̍ṇāsa̱ḥ pita̍ra̱ḥ somyā̍saḥ śi̱ve no̱ dyāvā̍pṛthi̱vī a̍ne̱hasā̍ |
6.075.10c pū̱ṣā na̍ḥ pātu duri̱tād ṛ̍tāvṛdho̱ rakṣā̱ māki̍r no a̱ghaśa̍ṁsa īśata ||

6.075.11a सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू॑ता ।
6.075.11c यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यंसन् ॥
6.075.11a su̱pa̱rṇaṁ va̍ste mṛ̱go a̍syā̱ danto̱ gobhi̱ḥ saṁna̍ddhā patati̱ prasū̍tā |
6.075.11c yatrā̱ nara̱ḥ saṁ ca̱ vi ca̱ drava̍nti̱ tatrā̱smabhya̱m iṣa̍va̱ḥ śarma̍ yaṁsan ||

6.075.12a ऋजी॑ते॒ परि॑ वृङ्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः ।
6.075.12c सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ शर्म॑ यच्छतु ॥
6.075.12a ṛjī̍te̱ pari̍ vṛṅdhi̱ no 'śmā̍ bhavatu nas ta̱nūḥ |
6.075.12c somo̱ adhi̍ bravītu̱ no 'di̍ti̱ḥ śarma̍ yacchatu ||

6.075.13a आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनाँ॒ उप॑ जिघ्नते ।
6.075.13c अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय ॥
6.075.13a ā ja̍ṅghanti̱ sānv e̍ṣāṁ ja̱ghanā̱m̐ upa̍ jighnate |
6.075.13c aśvā̍jani̱ prace̍ta̱so 'śvā̍n sa̱matsu̍ codaya ||

6.075.14a अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः ।
6.075.14c ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमां॑सं॒ परि॑ पातु वि॒श्वतः॑ ॥
6.075.14a ahi̍r iva bho̱gaiḥ pary e̍ti bā̱huṁ jyāyā̍ he̱tim pa̍ri̱bādha̍mānaḥ |
6.075.14c ha̱sta̱ghno viśvā̍ va̱yunā̍ni vi̱dvān pumā̱n pumā̍ṁsa̱m pari̍ pātu vi̱śvata̍ḥ ||

6.075.15a आला॑क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒ अयो॒ मुख॑म् ।
6.075.15c इ॒दं प॒र्जन्य॑रेतस॒ इष्वै॑ दे॒व्यै बृ॒हन्नमः॑ ॥
6.075.15a ālā̍ktā̱ yā ruru̍śī̱rṣṇy atho̱ yasyā̱ ayo̱ mukha̍m |
6.075.15c i̱dam pa̱rjanya̍retasa̱ iṣvai̍ de̱vyai bṛ̱han nama̍ḥ ||

6.075.16a अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते ।
6.075.16c गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ॥
6.075.16a ava̍sṛṣṭā̱ parā̍ pata̱ śara̍vye̱ brahma̍saṁśite |
6.075.16c gacchā̱mitrā̱n pra pa̍dyasva̱ māmīṣā̱ṁ kaṁ ca̱noc chi̍ṣaḥ ||

6.075.17a यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
6.075.17c तत्रा॑ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥
6.075.17a yatra̍ bā̱ṇāḥ sa̱mpata̍nti kumā̱rā vi̍śi̱khā i̍va |
6.075.17c tatrā̍ no̱ brahma̍ṇa̱s pati̱r adi̍ti̱ḥ śarma̍ yacchatu vi̱śvāhā̱ śarma̍ yacchatu ||

6.075.18a मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् ।
6.075.18c उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥
6.075.18a marmā̍ṇi te̱ varma̍ṇā chādayāmi̱ soma̍s tvā̱ rājā̱mṛte̱nānu̍ vastām |
6.075.18c u̱ror varī̍yo̱ varu̍ṇas te kṛṇotu̱ jaya̍nta̱ṁ tvānu̍ de̱vā ma̍dantu ||

6.075.19a यो नः॒ स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां॑सति ।
6.075.19c दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥
6.075.19a yo na̱ḥ svo ara̍ṇo̱ yaś ca̱ niṣṭyo̱ jighā̍ṁsati |
6.075.19c de̱vās taṁ sarve̍ dhūrvantu̱ brahma̱ varma̱ mamānta̍ram ||





7.001.01a अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयन्त प्रश॒स्तम् ।
7.001.01c दू॒रे॒दृशं॑ गृ॒हप॑तिमथ॒र्युम् ॥
7.001.01a a̱gniṁ naro̱ dīdhi̍tibhir a̱raṇyo̱r hasta̍cyutī janayanta praśa̱stam |
7.001.01c dū̱re̱dṛśa̍ṁ gṛ̱hapa̍tim atha̱ryum ||

7.001.02a तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ॑ण्वन्त्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित् ।
7.001.02c द॒क्षाय्यो॒ यो दम॒ आस॒ नित्यः॑ ॥
7.001.02a tam a̱gnim aste̱ vasa̍vo̱ ny ṛ̍ṇvan suprati̱cakṣa̱m ava̍se̱ kuta̍ś cit |
7.001.02c da̱kṣāyyo̱ yo dama̱ āsa̱ nitya̍ḥ ||

7.001.03a प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ ।
7.001.03c त्वां शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः॑ ॥
7.001.03a preddho̍ agne dīdihi pu̱ro no 'ja̍srayā sū̱rmyā̍ yaviṣṭha |
7.001.03c tvāṁ śaśva̍nta̱ upa̍ yanti̱ vājā̍ḥ ||

7.001.04a प्र ते अ॒ग्नयो॒ऽग्निभ्यो॒ वरं॒ निः सु॒वीरा॑सः शोशुचन्त द्यु॒मन्तः॑ ।
7.001.04c यत्रा॒ नरः॑ स॒मास॑ते सुजा॒ताः ॥
7.001.04a pra te a̱gnayo̱ 'gnibhyo̱ vara̱ṁ niḥ su̱vīrā̍saḥ śośucanta dyu̱manta̍ḥ |
7.001.04c yatrā̱ nara̍ḥ sa̱māsa̍te sujā̱tāḥ ||

7.001.05a दा नो॑ अग्ने धि॒या र॒यिं सु॒वीरं॑ स्वप॒त्यं स॑हस्य प्रश॒स्तम् ।
7.001.05c न यं यावा॒ तर॑ति यातु॒मावा॑न् ॥
7.001.05a dā no̍ agne dhi̱yā ra̱yiṁ su̱vīra̍ṁ svapa̱tyaṁ sa̍hasya praśa̱stam |
7.001.05c na yaṁ yāvā̱ tara̍ti yātu̱māvā̍n ||

7.001.06a उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑ ।
7.001.06c उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ॥
7.001.06a upa̱ yam eti̍ yuva̱tiḥ su̱dakṣa̍ṁ do̱ṣā vasto̍r ha̱viṣma̍tī ghṛ̱tācī̍ |
7.001.06c upa̱ svaina̍m a̱rama̍tir vasū̱yuḥ ||

7.001.07a विश्वा॑ अ॒ग्नेऽप॑ द॒हारा॑ती॒र्येभि॒स्तपो॑भि॒रद॑हो॒ जरू॑थम् ।
7.001.07c प्र नि॑स्व॒रं चा॑तय॒स्वामी॑वाम् ॥
7.001.07a viśvā̍ a̱gne 'pa̍ da̱hārā̍tī̱r yebhi̱s tapo̍bhi̱r ada̍ho̱ jarū̍tham |
7.001.07c pra ni̍sva̱raṁ cā̍taya̱svāmī̍vām ||

7.001.08a आ यस्ते॑ अग्न इध॒ते अनी॑कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑वः॒ पाव॑क ।
7.001.08c उ॒तो न॑ ए॒भिः स्त॒वथै॑रि॒ह स्याः॑ ॥
7.001.08a ā yas te̍ agna idha̱te anī̍ka̱ṁ vasi̍ṣṭha̱ śukra̱ dīdi̍va̱ḥ pāva̍ka |
7.001.08c u̱to na̍ e̱bhiḥ sta̱vathai̍r i̱ha syā̍ḥ ||

7.001.09a वि ये ते॑ अग्ने भेजि॒रे अनी॑कं॒ मर्ता॒ नरः॒ पित्र्या॑सः पुरु॒त्रा ।
7.001.09c उ॒तो न॑ ए॒भिः सु॒मना॑ इ॒ह स्याः॑ ॥
7.001.09a vi ye te̍ agne bheji̱re anī̍ka̱m martā̱ nara̱ḥ pitryā̍saḥ puru̱trā |
7.001.09c u̱to na̍ e̱bhiḥ su̱manā̍ i̱ha syā̍ḥ ||

7.001.10a इ॒मे नरो॑ वृत्र॒हत्ये॑षु॒ शूरा॒ विश्वा॒ अदे॑वीर॒भि स॑न्तु मा॒याः ।
7.001.10c ये मे॒ धियं॑ प॒नय॑न्त प्रश॒स्ताम् ॥
7.001.10a i̱me naro̍ vṛtra̱hatye̍ṣu̱ śūrā̱ viśvā̱ ade̍vīr a̱bhi sa̍ntu mā̱yāḥ |
7.001.10c ye me̱ dhiya̍m pa̱naya̍nta praśa̱stām ||

7.001.11a मा शूने॑ अग्ने॒ नि ष॑दाम नृ॒णां माशेष॑सो॒ऽवीर॑ता॒ परि॑ त्वा ।
7.001.11c प्र॒जाव॑तीषु॒ दुर्या॑सु दुर्य ॥
7.001.11a mā śūne̍ agne̱ ni ṣa̍dāma nṛ̱ṇām māśeṣa̍so̱ 'vīra̍tā̱ pari̍ tvā |
7.001.11c pra̱jāva̍tīṣu̱ duryā̍su durya ||

7.001.12a यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जाव॑न्तं स्वप॒त्यं क्षयं॑ नः ।
7.001.12c स्वज॑न्मना॒ शेष॑सा वावृधा॒नम् ॥
7.001.12a yam a̱śvī nitya̍m upa̱yāti̍ ya̱jñam pra̱jāva̍ntaṁ svapa̱tyaṁ kṣaya̍ṁ naḥ |
7.001.12c svaja̍nmanā̱ śeṣa̍sā vāvṛdhā̱nam ||

7.001.13a पा॒हि नो॑ अग्ने र॒क्षसो॒ अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो अघा॒योः ।
7.001.13c त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्या॑म् ॥
7.001.13a pā̱hi no̍ agne ra̱kṣaso̱ aju̍ṣṭāt pā̱hi dhū̱rter ara̍ruṣo aghā̱yoḥ |
7.001.13c tvā yu̱jā pṛ̍tanā̱yūm̐r a̱bhi ṣyā̍m ||

7.001.14a सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा॑णिः ।
7.001.14c स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ॥
7.001.14a sed a̱gnir a̱gnīm̐r aty a̍stv a̱nyān yatra̍ vā̱jī tana̍yo vī̱ḻupā̍ṇiḥ |
7.001.14c sa̱hasra̍pāthā a̱kṣarā̍ sa̱meti̍ ||

7.001.15a सेद॒ग्निर्यो व॑नुष्य॒तो नि॒पाति॑ समे॒द्धार॒मंह॑स उरु॒ष्यात् ।
7.001.15c सु॒जा॒तासः॒ परि॑ चरन्ति वी॒राः ॥
7.001.15a sed a̱gnir yo va̍nuṣya̱to ni̱pāti̍ same̱ddhāra̱m aṁha̍sa uru̱ṣyāt |
7.001.15c su̱jā̱tāsa̱ḥ pari̍ caranti vī̱rāḥ ||

7.001.16a अ॒यं सो अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा॑नः॒ समिदि॒न्धे ह॒विष्मा॑न् ।
7.001.16c परि॒ यमेत्य॑ध्व॒रेषु॒ होता॑ ॥
7.001.16a a̱yaṁ so a̱gnir āhu̍taḥ puru̱trā yam īśā̍na̱ḥ sam id i̱ndhe ha̱viṣmā̍n |
7.001.16c pari̱ yam ety a̍dhva̱reṣu̱ hotā̍ ||

7.001.17a त्वे अ॑ग्न आ॒हव॑नानि॒ भूरी॑शा॒नास॒ आ जु॑हुयाम॒ नित्या॑ ।
7.001.17c उ॒भा कृ॒ण्वन्तो॑ वह॒तू मि॒येधे॑ ॥
7.001.17a tve a̍gna ā̱hava̍nāni̱ bhūrī̍śā̱nāsa̱ ā ju̍huyāma̱ nityā̍ |
7.001.17c u̱bhā kṛ̱ṇvanto̍ vaha̱tū mi̱yedhe̍ ||

7.001.18a इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ ।
7.001.18c प्रति॑ न ईं सुर॒भीणि॑ व्यन्तु ॥
7.001.18a i̱mo a̍gne vī̱tata̍māni ha̱vyāja̍sro vakṣi de̱vatā̍ti̱m accha̍ |
7.001.18c prati̍ na īṁ sura̱bhīṇi̍ vyantu ||

7.001.19a मा नो॑ अग्ने॒ऽवीर॑ते॒ परा॑ दा दु॒र्वास॒सेऽम॑तये॒ मा नो॑ अ॒स्यै ।
7.001.19c मा नः॑ क्षु॒धे मा र॒क्षस॑ ऋतावो॒ मा नो॒ दमे॒ मा वन॒ आ जु॑हूर्थाः ॥
7.001.19a mā no̍ agne̱ 'vīra̍te̱ parā̍ dā du̱rvāsa̱se 'ma̍taye̱ mā no̍ a̱syai |
7.001.19c mā na̍ḥ kṣu̱dhe mā ra̱kṣasa̍ ṛtāvo̱ mā no̱ dame̱ mā vana̱ ā ju̍hūrthāḥ ||

7.001.20a नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः ।
7.001.20c रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.001.20a nū me̱ brahmā̍ṇy agna̱ uc cha̍śādhi̱ tvaṁ de̍va ma̱ghava̍dbhyaḥ suṣūdaḥ |
7.001.20c rā̱tau syā̍mo̱bhayā̍sa̱ ā te̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

7.001.21a त्वम॑ग्ने सु॒हवो॑ र॒ण्वसं॑दृक्सुदी॒ती सू॑नो सहसो दिदीहि ।
7.001.21c मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा॑सीत् ॥
7.001.21a tvam a̍gne su̱havo̍ ra̱ṇvasa̍ṁdṛk sudī̱tī sū̍no sahaso didīhi |
7.001.21c mā tve sacā̱ tana̍ye̱ nitya̱ ā dha̱ṅ mā vī̱ro a̱sman naryo̱ vi dā̍sīt ||

7.001.22a मा नो॑ अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे॑ष्व॒ग्निषु॒ प्र वो॑चः ।
7.001.22c मा ते॑ अ॒स्मान्दु॑र्म॒तयो॑ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशन्त ॥
7.001.22a mā no̍ agne durbhṛ̱taye̱ sacai̱ṣu de̱veddhe̍ṣv a̱gniṣu̱ pra vo̍caḥ |
7.001.22c mā te̍ a̱smān du̍rma̱tayo̍ bhṛ̱māc ci̍d de̱vasya̍ sūno sahaso naśanta ||

7.001.23a स मर्तो॑ अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ॑जु॒होति॑ ह॒व्यम् ।
7.001.23c स दे॒वता॑ वसु॒वनिं॑ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा॑न॒ एति॑ ॥
7.001.23a sa marto̍ agne svanīka re̱vān ama̍rtye̱ ya ā̍ju̱hoti̍ ha̱vyam |
7.001.23c sa de̱vatā̍ vasu̱vani̍ṁ dadhāti̱ yaṁ sū̱rir a̱rthī pṛ̱cchamā̍na̱ eti̍ ||

7.001.24a म॒हो नो॑ अग्ने सुवि॒तस्य॑ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हन्त॑म् ।
7.001.24c येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीराः॑ ॥
7.001.24a ma̱ho no̍ agne suvi̱tasya̍ vi̱dvān ra̱yiṁ sū̱ribhya̱ ā va̍hā bṛ̱hanta̍m |
7.001.24c yena̍ va̱yaṁ sa̍hasāva̱n made̱māvi̍kṣitāsa̱ āyu̍ṣā su̱vīrā̍ḥ ||

7.001.25a नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः ।
7.001.25c रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.001.25a nū me̱ brahmā̍ṇy agna̱ uc cha̍śādhi̱ tvaṁ de̍va ma̱ghava̍dbhyaḥ suṣūdaḥ |
7.001.25c rā̱tau syā̍mo̱bhayā̍sa̱ ā te̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.002.01a जु॒षस्व॑ नः स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धू॒ममृ॒ण्वन् ।
7.002.01c उप॑ स्पृश दि॒व्यं सानु॒ स्तूपैः॒ सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥
7.002.01a ju̱ṣasva̍ naḥ sa̱midha̍m agne a̱dya śocā̍ bṛ̱had ya̍ja̱taṁ dhū̱mam ṛ̱ṇvan |
7.002.01c upa̍ spṛśa di̱vyaṁ sānu̱ stūpai̱ḥ saṁ ra̱śmibhi̍s tatana̱ḥ sūrya̍sya ||

7.002.02a नरा॒शंस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः ।
7.002.02c ये सु॒क्रत॑वः॒ शुच॑यो धियं॒धाः स्वद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥
7.002.02a narā̱śaṁsa̍sya mahi̱māna̍m eṣā̱m upa̍ stoṣāma yaja̱tasya̍ ya̱jñaiḥ |
7.002.02c ye su̱krata̍va̱ḥ śuca̍yo dhiya̱ṁdhāḥ svada̍nti de̱vā u̱bhayā̍ni ha̱vyā ||

7.002.03a ई॒ळेन्यं॑ वो॒ असु॑रं सु॒दक्ष॑म॒न्तर्दू॒तं रोद॑सी सत्य॒वाच॑म् ।
7.002.03c म॒नु॒ष्वद॒ग्निं मनु॑ना॒ समि॑द्धं॒ सम॑ध्व॒राय॒ सद॒मिन्म॑हेम ॥
7.002.03a ī̱ḻenya̍ṁ vo̱ asu̍raṁ su̱dakṣa̍m a̱ntar dū̱taṁ roda̍sī satya̱vāca̍m |
7.002.03c ma̱nu̱ṣvad a̱gnim manu̍nā̱ sami̍ddha̱ṁ sam a̍dhva̱rāya̱ sada̱m in ma̍hema ||

7.002.04a स॒प॒र्यवो॒ भर॑माणा अभि॒ज्ञु प्र वृ॑ञ्जते॒ नम॑सा ब॒र्हिर॒ग्नौ ।
7.002.04c आ॒जुह्वा॑ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व॑र्यवो ह॒विषा॑ मर्जयध्वम् ॥
7.002.04a sa̱pa̱ryavo̱ bhara̍māṇā abhi̱jñu pra vṛ̍ñjate̱ nama̍sā ba̱rhir a̱gnau |
7.002.04c ā̱juhvā̍nā ghṛ̱tapṛ̍ṣṭha̱m pṛṣa̍dva̱d adhva̍ryavo ha̱viṣā̍ marjayadhvam ||

7.002.05a स्वा॒ध्यो॒३॒॑ वि दुरो॑ देव॒यन्तोऽशि॑श्रयू रथ॒युर्दे॒वता॑ता ।
7.002.05c पू॒र्वी शिशुं॒ न मा॒तरा॑ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वञ्जन् ॥
7.002.05a svā̱dhyo̱3̱̍ vi duro̍ deva̱yanto 'śi̍śrayū ratha̱yur de̱vatā̍tā |
7.002.05c pū̱rvī śiśu̱ṁ na mā̱tarā̍ rihā̱ṇe sam a̱gruvo̱ na sama̍neṣv añjan ||

7.002.06a उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः ।
7.002.06c ब॒र्हि॒षदा॑ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये॑ सुवि॒ताय॑ श्रयेताम् ॥
7.002.06a u̱ta yoṣa̍ṇe di̱vye ma̱hī na̍ u̱ṣāsā̱naktā̍ su̱dughe̍va dhe̱nuḥ |
7.002.06c ba̱rhi̱ṣadā̍ puruhū̱te ma̱ghonī̱ ā ya̱jñiye̍ suvi̱tāya̍ śrayetām ||

7.002.07a विप्रा॑ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये॑ वां जा॒तवे॑दसा॒ यज॑ध्यै ।
7.002.07c ऊ॒र्ध्वं नो॑ अध्व॒रं कृ॑तं॒ हवे॑षु॒ ता दे॒वेषु॑ वनथो॒ वार्या॑णि ॥
7.002.07a viprā̍ ya̱jñeṣu̱ mānu̍ṣeṣu kā̱rū manye̍ vāṁ jā̱tave̍dasā̱ yaja̍dhyai |
7.002.07c ū̱rdhvaṁ no̍ adhva̱raṁ kṛ̍ta̱ṁ have̍ṣu̱ tā de̱veṣu̍ vanatho̱ vāryā̍ṇi ||

7.002.08a आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः ।
7.002.08c सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥
7.002.08a ā bhāra̍tī̱ bhāra̍tībhiḥ sa̱joṣā̱ iḻā̍ de̱vair ma̍nu̱ṣye̍bhir a̱gniḥ |
7.002.08c sara̍svatī sārasva̱tebhi̍r a̱rvāk ti̱sro de̱vīr ba̱rhir edaṁ sa̍dantu ||

7.002.09a तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व ।
7.002.09c यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥
7.002.09a tan na̍s tu̱rīpa̱m adha̍ poṣayi̱tnu deva̍ tvaṣṭa̱r vi ra̍rā̱ṇaḥ sya̍sva |
7.002.09c yato̍ vī̱raḥ ka̍rma̱ṇya̍ḥ su̱dakṣo̍ yu̱ktagrā̍vā̱ jāya̍te de̱vakā̍maḥ ||

7.002.10a वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति ।
7.002.10c सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥
7.002.10a vana̍spa̱te 'va̍ sṛ̱jopa̍ de̱vān a̱gnir ha̱viḥ śa̍mi̱tā sū̍dayāti |
7.002.10c sed u̱ hotā̍ sa̱tyata̍ro yajāti̱ yathā̍ de̱vānā̱ṁ jani̍māni̱ veda̍ ||

7.002.11a आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ ।
7.002.11c ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥
7.002.11a ā yā̍hy agne samidhā̱no a̱rvāṅ indre̍ṇa de̱vaiḥ sa̱ratha̍ṁ tu̱rebhi̍ḥ |
7.002.11c ba̱rhir na̍ āstā̱m adi̍tiḥ supu̱trā svāhā̍ de̱vā a̱mṛtā̍ mādayantām ||



7.003.01a अ॒ग्निं वो॑ दे॒वम॒ग्निभिः॑ स॒जोषा॒ यजि॑ष्ठं दू॒तम॑ध्व॒रे कृ॑णुध्वम् ।
7.003.01c यो मर्त्ये॑षु॒ निध्रु॑विर्ऋ॒तावा॒ तपु॑र्मूर्धा घृ॒तान्नः॑ पाव॒कः ॥
7.003.01a a̱gniṁ vo̍ de̱vam a̱gnibhi̍ḥ sa̱joṣā̱ yaji̍ṣṭhaṁ dū̱tam a̍dhva̱re kṛ̍ṇudhvam |
7.003.01c yo martye̍ṣu̱ nidhru̍vir ṛ̱tāvā̱ tapu̍rmūrdhā ghṛ̱tānna̍ḥ pāva̱kaḥ ||

7.003.02a प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त् ।
7.003.02c आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥
7.003.02a protha̱d aśvo̱ na yava̍se 'vi̱ṣyan ya̱dā ma̱haḥ sa̱ṁvara̍ṇā̱d vy asthā̍t |
7.003.02c ād a̍sya̱ vāto̱ anu̍ vāti śo̱cir adha̍ sma te̱ vraja̍naṁ kṛ̱ṣṇam a̍sti ||

7.003.03a उद्यस्य॑ ते॒ नव॑जातस्य॒ वृष्णोऽग्ने॒ चर॑न्त्य॒जरा॑ इधा॒नाः ।
7.003.03c अच्छा॒ द्याम॑रु॒षो धू॒म ए॑ति॒ सं दू॒तो अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ॥
7.003.03a ud yasya̍ te̱ nava̍jātasya̱ vṛṣṇo 'gne̱ cara̍nty a̱jarā̍ idhā̱nāḥ |
7.003.03c acchā̱ dyām a̍ru̱ṣo dhū̱ma e̍ti̱ saṁ dū̱to a̍gna̱ īya̍se̱ hi de̱vān ||

7.003.04a वि यस्य॑ ते पृथि॒व्यां पाजो॒ अश्रे॑त्तृ॒षु यदन्ना॑ स॒मवृ॑क्त॒ जम्भैः॑ ।
7.003.04c सेने॑व सृ॒ष्टा प्रसि॑तिष्ट एति॒ यवं॒ न द॑स्म जु॒ह्वा॑ विवेक्षि ॥
7.003.04a vi yasya̍ te pṛthi̱vyām pājo̱ aśre̍t tṛ̱ṣu yad annā̍ sa̱mavṛ̍kta̱ jambhai̍ḥ |
7.003.04c sene̍va sṛ̱ṣṭā prasi̍tiṣ ṭa eti̱ yava̱ṁ na da̍sma ju̱hvā̍ vivekṣi ||

7.003.05a तमिद्दो॒षा तमु॒षसि॒ यवि॑ष्ठम॒ग्निमत्यं॒ न म॑र्जयन्त॒ नरः॑ ।
7.003.05c नि॒शिशा॑ना॒ अति॑थिमस्य॒ योनौ॑ दी॒दाय॑ शो॒चिराहु॑तस्य॒ वृष्णः॑ ॥
7.003.05a tam id do̱ṣā tam u̱ṣasi̱ yavi̍ṣṭham a̱gnim atya̱ṁ na ma̍rjayanta̱ nara̍ḥ |
7.003.05c ni̱śiśā̍nā̱ ati̍thim asya̱ yonau̍ dī̱dāya̍ śo̱cir āhu̍tasya̱ vṛṣṇa̍ḥ ||

7.003.06a सु॒सं॒दृक्ते॑ स्वनीक॒ प्रती॑कं॒ वि यद्रु॒क्मो न रोच॑स उपा॒के ।
7.003.06c दि॒वो न ते॑ तन्य॒तुरे॑ति॒ शुष्म॑श्चि॒त्रो न सूरः॒ प्रति॑ चक्षि भा॒नुम् ॥
7.003.06a su̱sa̱ṁdṛk te̍ svanīka̱ pratī̍ka̱ṁ vi yad ru̱kmo na roca̍sa upā̱ke |
7.003.06c di̱vo na te̍ tanya̱tur e̍ti̱ śuṣma̍ś ci̱tro na sūra̱ḥ prati̍ cakṣi bhā̱num ||

7.003.07a यथा॑ वः॒ स्वाहा॒ग्नये॒ दाशे॑म॒ परीळा॑भिर्घृ॒तव॑द्भिश्च ह॒व्यैः ।
7.003.07c तेभि॑र्नो अग्ने॒ अमि॑तै॒र्महो॑भिः श॒तं पू॒र्भिराय॑सीभि॒र्नि पा॑हि ॥
7.003.07a yathā̍ va̱ḥ svāhā̱gnaye̱ dāśe̍ma̱ parīḻā̍bhir ghṛ̱tava̍dbhiś ca ha̱vyaiḥ |
7.003.07c tebhi̍r no agne̱ ami̍tai̱r maho̍bhiḥ śa̱tam pū̱rbhir āya̍sībhi̱r ni pā̍hi ||

7.003.08a या वा॑ ते॒ सन्ति॑ दा॒शुषे॒ अधृ॑ष्टा॒ गिरो॑ वा॒ याभि॑र्नृ॒वती॑रुरु॒ष्याः ।
7.003.08c ताभि॑र्नः सूनो सहसो॒ नि पा॑हि॒ स्मत्सू॒रीञ्ज॑रि॒तॄञ्जा॑तवेदः ॥
7.003.08a yā vā̍ te̱ santi̍ dā̱śuṣe̱ adhṛ̍ṣṭā̱ giro̍ vā̱ yābhi̍r nṛ̱vatī̍r uru̱ṣyāḥ |
7.003.08c tābhi̍r naḥ sūno sahaso̱ ni pā̍hi̱ smat sū̱rīñ ja̍ri̱tṝñ jā̍tavedaḥ ||

7.003.09a निर्यत्पू॒तेव॒ स्वधि॑तिः॒ शुचि॒र्गात्स्वया॑ कृ॒पा त॒न्वा॒३॒॑ रोच॑मानः ।
7.003.09c आ यो मा॒त्रोरु॒शेन्यो॒ जनि॑ष्ट देव॒यज्या॑य सु॒क्रतुः॑ पाव॒कः ॥
7.003.09a nir yat pū̱teva̱ svadhi̍ti̱ḥ śuci̱r gāt svayā̍ kṛ̱pā ta̱nvā̱3̱̍ roca̍mānaḥ |
7.003.09c ā yo mā̱tror u̱śenyo̱ jani̍ṣṭa deva̱yajyā̍ya su̱kratu̍ḥ pāva̱kaḥ ||

7.003.10a ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम ।
7.003.10c विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ सन्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.003.10a e̱tā no̍ agne̱ saubha̍gā didī̱hy api̱ kratu̍ṁ su̱ceta̍saṁ vatema |
7.003.10c viśvā̍ sto̱tṛbhyo̍ gṛṇa̱te ca̍ santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.004.01a प्र वः॑ शु॒क्राय॑ भा॒नवे॑ भरध्वं ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तम् ।
7.004.01c यो दैव्या॑नि॒ मानु॑षा ज॒नूंष्य॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥
7.004.01a pra va̍ḥ śu̱krāya̍ bhā̱nave̍ bharadhvaṁ ha̱vyam ma̱tiṁ cā̱gnaye̱ supū̍tam |
7.004.01c yo daivyā̍ni̱ mānu̍ṣā ja̱nūṁṣy a̱ntar viśvā̍ni vi̱dmanā̱ jigā̍ti ||

7.004.02a स गृत्सो॑ अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒ अज॑निष्ट मा॒तुः ।
7.004.02c सं यो वना॑ यु॒वते॒ शुचि॑द॒न्भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ॥
7.004.02a sa gṛtso̍ a̱gnis taru̍ṇaś cid astu̱ yato̱ yavi̍ṣṭho̱ aja̍niṣṭa mā̱tuḥ |
7.004.02c saṁ yo vanā̍ yu̱vate̱ śuci̍da̱n bhūri̍ ci̱d annā̱ sam id a̍tti sa̱dyaḥ ||

7.004.03a अ॒स्य दे॒वस्य॑ सं॒सद्यनी॑के॒ यं मर्ता॑सः श्ये॒तं ज॑गृ॒भ्रे ।
7.004.03c नि यो गृभं॒ पौरु॑षेयीमु॒वोच॑ दु॒रोक॑म॒ग्निरा॒यवे॑ शुशोच ॥
7.004.03a a̱sya de̱vasya̍ sa̱ṁsady anī̍ke̱ yam martā̍saḥ śye̱taṁ ja̍gṛ̱bhre |
7.004.03c ni yo gṛbha̱m pauru̍ṣeyīm u̱voca̍ du̱roka̍m a̱gnir ā̱yave̍ śuśoca ||

7.004.04a अ॒यं क॒विरक॑विषु॒ प्रचे॑ता॒ मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि ।
7.004.04c स मा नो॒ अत्र॑ जुहुरः सहस्वः॒ सदा॒ त्वे सु॒मन॑सः स्याम ॥
7.004.04a a̱yaṁ ka̱vir aka̍viṣu̱ prace̍tā̱ marte̍ṣv a̱gnir a̱mṛto̱ ni dhā̍yi |
7.004.04c sa mā no̱ atra̍ juhuraḥ sahasva̱ḥ sadā̱ tve su̱mana̍saḥ syāma ||

7.004.05a आ यो योनिं॑ दे॒वकृ॑तं स॒साद॒ क्रत्वा॒ ह्य१॒॑ग्निर॒मृताँ॒ अता॑रीत् ।
7.004.05c तमोष॑धीश्च व॒निन॑श्च॒ गर्भं॒ भूमि॑श्च वि॒श्वधा॑यसं बिभर्ति ॥
7.004.05a ā yo yoni̍ṁ de̱vakṛ̍taṁ sa̱sāda̱ kratvā̱ hy a1̱̍gnir a̱mṛtā̱m̐ atā̍rīt |
7.004.05c tam oṣa̍dhīś ca va̱nina̍ś ca̱ garbha̱m bhūmi̍ś ca vi̱śvadhā̍yasam bibharti ||

7.004.06a ईशे॒ ह्य१॒॑ग्निर॒मृत॑स्य॒ भूरे॒रीशे॑ रा॒यः सु॒वीर्य॑स्य॒ दातोः॑ ।
7.004.06c मा त्वा॑ व॒यं स॑हसावन्न॒वीरा॒ माप्स॑वः॒ परि॑ षदाम॒ मादु॑वः ॥
7.004.06a īśe̱ hy a1̱̍gnir a̱mṛta̍sya̱ bhūre̱r īśe̍ rā̱yaḥ su̱vīrya̍sya̱ dāto̍ḥ |
7.004.06c mā tvā̍ va̱yaṁ sa̍hasāvann a̱vīrā̱ māpsa̍va̱ḥ pari̍ ṣadāma̱ mādu̍vaḥ ||

7.004.07a प॒रि॒षद्यं॒ ह्यर॑णस्य॒ रेक्णो॒ नित्य॑स्य रा॒यः पत॑यः स्याम ।
7.004.07c न शेषो॑ अग्ने अ॒न्यजा॑तम॒स्त्यचे॑तानस्य॒ मा प॒थो वि दु॑क्षः ॥
7.004.07a pa̱ri̱ṣadya̱ṁ hy ara̍ṇasya̱ rekṇo̱ nitya̍sya rā̱yaḥ pata̍yaḥ syāma |
7.004.07c na śeṣo̍ agne a̱nyajā̍tam a̱sty ace̍tānasya̱ mā pa̱tho vi du̍kṣaḥ ||

7.004.08a न॒हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद॑र्यो॒ मन॑सा॒ मन्त॒वा उ॑ ।
7.004.08c अधा॑ चि॒दोकः॒ पुन॒रित्स ए॒त्या नो॑ वा॒ज्य॑भी॒षाळे॑तु॒ नव्यः॑ ॥
7.004.08a na̱hi grabhā̱yāra̍ṇaḥ su̱śevo̱ 'nyoda̍ryo̱ mana̍sā̱ manta̱vā u̍ |
7.004.08c adhā̍ ci̱d oka̱ḥ puna̱r it sa e̱ty ā no̍ vā̱jy a̍bhī̱ṣāḻ e̍tu̱ navya̍ḥ ||

7.004.09a त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् ।
7.004.09c सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ॥
7.004.09a tvam a̍gne vanuṣya̱to ni pā̍hi̱ tvam u̍ naḥ sahasāvann ava̱dyāt |
7.004.09c saṁ tvā̍ dhvasma̱nvad a̱bhy e̍tu̱ pātha̱ḥ saṁ ra̱yiḥ spṛ̍ha̱yāyya̍ḥ saha̱srī ||

7.004.10a ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम ।
7.004.10c विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ सन्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.004.10a e̱tā no̍ agne̱ saubha̍gā didī̱hy api̱ kratu̍ṁ su̱ceta̍saṁ vatema |
7.004.10c viśvā̍ sto̱tṛbhyo̍ gṛṇa̱te ca̍ santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.005.01a प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः ।
7.005.01c यो विश्वे॑षाम॒मृता॑नामु॒पस्थे॑ वैश्वान॒रो वा॑वृ॒धे जा॑गृ॒वद्भिः॑ ॥
7.005.01a prāgnaye̍ ta̱vase̍ bharadhva̱ṁ gira̍ṁ di̱vo a̍ra̱taye̍ pṛthi̱vyāḥ |
7.005.01c yo viśve̍ṣām a̱mṛtā̍nām u̱pasthe̍ vaiśvāna̱ro vā̍vṛ̱dhe jā̍gṛ̱vadbhi̍ḥ ||

7.005.02a पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिन्धू॑नां वृष॒भः स्तिया॑नाम् ।
7.005.02c स मानु॑षीर॒भि विशो॒ वि भा॑ति वैश्वान॒रो वा॑वृधा॒नो वरे॑ण ॥
7.005.02a pṛ̱ṣṭo di̱vi dhāyy a̱gniḥ pṛ̍thi̱vyāṁ ne̱tā sindhū̍nāṁ vṛṣa̱bhaḥ stiyā̍nām |
7.005.02c sa mānu̍ṣīr a̱bhi viśo̱ vi bhā̍ti vaiśvāna̱ro vā̍vṛdhā̱no vare̍ṇa ||

7.005.03a त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि ।
7.005.03c वैश्वा॑नर पू॒रवे॒ शोशु॑चानः॒ पुरो॒ यद॑ग्ने द॒रय॒न्नदी॑देः ॥
7.005.03a tvad bhi̱yā viśa̍ āya̱nn asi̍knīr asama̱nā jaha̍tī̱r bhoja̍nāni |
7.005.03c vaiśvā̍nara pū̱rave̱ śośu̍cāna̱ḥ puro̱ yad a̍gne da̱raya̱nn adī̍deḥ ||

7.005.04a तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा॑नर व्र॒तम॑ग्ने सचन्त ।
7.005.04c त्वं भा॒सा रोद॑सी॒ आ त॑त॒न्थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ॥
7.005.04a tava̍ tri̱dhātu̍ pṛthi̱vī u̱ta dyaur vaiśvā̍nara vra̱tam a̍gne sacanta |
7.005.04c tvam bhā̱sā roda̍sī̱ ā ta̍ta̱nthāja̍sreṇa śo̱ciṣā̱ śośu̍cānaḥ ||

7.005.05a त्वाम॑ग्ने ह॒रितो॑ वावशा॒ना गिरः॑ सचन्ते॒ धुन॑यो घृ॒ताचीः॑ ।
7.005.05c पतिं॑ कृष्टी॒नां र॒थ्यं॑ रयी॒णां वै॑श्वान॒रमु॒षसां॑ के॒तुमह्ना॑म् ॥
7.005.05a tvām a̍gne ha̱rito̍ vāvaśā̱nā gira̍ḥ sacante̱ dhuna̍yo ghṛ̱tācī̍ḥ |
7.005.05c pati̍ṁ kṛṣṭī̱nāṁ ra̱thya̍ṁ rayī̱ṇāṁ vai̍śvāna̱ram u̱ṣasā̍ṁ ke̱tum ahnā̍m ||

7.005.06a त्वे अ॑सु॒र्यं१॒॑ वस॑वो॒ न्यृ॑ण्व॒न्क्रतुं॒ हि ते॑ मित्रमहो जु॒षन्त॑ ।
7.005.06c त्वं दस्यूँ॒रोक॑सो अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या॑य ॥
7.005.06a tve a̍su̱rya1̱̍ṁ vasa̍vo̱ ny ṛ̍ṇva̱n kratu̱ṁ hi te̍ mitramaho ju̱ṣanta̍ |
7.005.06c tvaṁ dasyū̱m̐r oka̍so agna āja u̱ru jyoti̍r ja̱naya̱nn āryā̍ya ||

7.005.07a स जाय॑मानः पर॒मे व्यो॑मन्वा॒युर्न पाथः॒ परि॑ पासि स॒द्यः ।
7.005.07c त्वं भुव॑ना ज॒नय॑न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ॥
7.005.07a sa jāya̍mānaḥ para̱me vyo̍man vā̱yur na pātha̱ḥ pari̍ pāsi sa̱dyaḥ |
7.005.07c tvam bhuva̍nā ja̱naya̍nn a̱bhi kra̱nn apa̍tyāya jātavedo daśa̱syan ||

7.005.08a ताम॑ग्ने अ॒स्मे इष॒मेर॑यस्व॒ वैश्वा॑नर द्यु॒मतीं॑ जातवेदः ।
7.005.08c यया॒ राधः॒ पिन्व॑सि विश्ववार पृ॒थु श्रवो॑ दा॒शुषे॒ मर्त्या॑य ॥
7.005.08a tām a̍gne a̱sme iṣa̱m era̍yasva̱ vaiśvā̍nara dyu̱matī̍ṁ jātavedaḥ |
7.005.08c yayā̱ rādha̱ḥ pinva̍si viśvavāra pṛ̱thu śravo̍ dā̱śuṣe̱ martyā̍ya ||

7.005.09a तं नो॑ अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं॑ युवस्व ।
7.005.09c वैश्वा॑नर॒ महि॑ नः॒ शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषाः॑ ॥
7.005.09a taṁ no̍ agne ma̱ghava̍dbhyaḥ puru̱kṣuṁ ra̱yiṁ ni vāja̱ṁ śrutya̍ṁ yuvasva |
7.005.09c vaiśvā̍nara̱ mahi̍ na̱ḥ śarma̍ yaccha ru̱drebhi̍r agne̱ vasu̍bhiḥ sa̱joṣā̍ḥ ||



7.006.01a प्र स॒म्राजो॒ असु॑रस्य॒ प्रश॑स्तिं पुं॒सः कृ॑ष्टी॒नाम॑नु॒माद्य॑स्य ।
7.006.01c इन्द्र॑स्येव॒ प्र त॒वस॑स्कृ॒तानि॒ वन्दे॑ दा॒रुं वन्द॑मानो विवक्मि ॥
7.006.01a pra sa̱mrājo̱ asu̍rasya̱ praśa̍stim pu̱ṁsaḥ kṛ̍ṣṭī̱nām a̍nu̱mādya̍sya |
7.006.01c indra̍syeva̱ pra ta̱vasa̍s kṛ̱tāni̱ vande̍ dā̱ruṁ vanda̍māno vivakmi ||

7.006.02a क॒विं के॒तुं धा॒सिं भा॒नुमद्रे॑र्हि॒न्वन्ति॒ शं रा॒ज्यं रोद॑स्योः ।
7.006.02c पु॒रं॒द॒रस्य॑ गी॒र्भिरा वि॑वासे॒ऽग्नेर्व्र॒तानि॑ पू॒र्व्या म॒हानि॑ ॥
7.006.02a ka̱viṁ ke̱tuṁ dhā̱sim bhā̱num adre̍r hi̱nvanti̱ śaṁ rā̱jyaṁ roda̍syoḥ |
7.006.02c pu̱ra̱ṁda̱rasya̍ gī̱rbhir ā vi̍vāse̱ 'gner vra̱tāni̍ pū̱rvyā ma̱hāni̍ ||

7.006.03a न्य॑क्र॒तून्ग्र॒थिनो॑ मृ॒ध्रवा॑चः प॒णीँर॑श्र॒द्धाँ अ॑वृ॒धाँ अ॑य॒ज्ञान् ।
7.006.03c प्रप्र॒ तान्दस्यूँ॑र॒ग्निर्वि॑वाय॒ पूर्व॑श्चका॒राप॑राँ॒ अय॑ज्यून् ॥
7.006.03a ny a̍kra̱tūn gra̱thino̍ mṛ̱dhravā̍caḥ pa̱ṇīm̐r a̍śra̱ddhām̐ a̍vṛ̱dhām̐ a̍ya̱jñān |
7.006.03c pra-pra̱ tān dasyū̍m̐r a̱gnir vi̍vāya̱ pūrva̍ś cakā̱rāpa̍rā̱m̐ aya̍jyūn ||

7.006.04a यो अ॑पा॒चीने॒ तम॑सि॒ मद॑न्तीः॒ प्राची॑श्च॒कार॒ नृत॑मः॒ शची॑भिः ।
7.006.04c तमीशा॑नं॒ वस्वो॑ अ॒ग्निं गृ॑णी॒षेऽना॑नतं द॒मय॑न्तं पृत॒न्यून् ॥
7.006.04a yo a̍pā̱cīne̱ tama̍si̱ mada̍ntī̱ḥ prācī̍ś ca̱kāra̱ nṛta̍ma̱ḥ śacī̍bhiḥ |
7.006.04c tam īśā̍na̱ṁ vasvo̍ a̱gniṁ gṛ̍ṇī̱ṣe 'nā̍nataṁ da̱maya̍ntam pṛta̱nyūn ||

7.006.05a यो दे॒ह्यो॒३॒॑ अन॑मयद्वध॒स्नैर्यो अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ ।
7.006.05c स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निर्विश॑श्चक्रे बलि॒हृतः॒ सहो॑भिः ॥
7.006.05a yo de̱hyo̱3̱̍ ana̍mayad vadha̱snair yo a̱ryapa̍tnīr u̱ṣasa̍ś ca̱kāra̍ |
7.006.05c sa ni̱rudhyā̱ nahu̍ṣo ya̱hvo a̱gnir viśa̍ś cakre bali̱hṛta̱ḥ saho̍bhiḥ ||

7.006.06a यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना॑स॒ एवै॑स्त॒स्थुः सु॑म॒तिं भिक्ष॑माणाः ।
7.006.06c वै॒श्वा॒न॒रो वर॒मा रोद॑स्यो॒राग्निः स॑साद पि॒त्रोरु॒पस्थ॑म् ॥
7.006.06a yasya̱ śarma̱nn upa̱ viśve̱ janā̍sa̱ evai̍s ta̱sthuḥ su̍ma̱tim bhikṣa̍māṇāḥ |
7.006.06c vai̱śvā̱na̱ro vara̱m ā roda̍syo̱r āgniḥ sa̍sāda pi̱tror u̱pastha̍m ||

7.006.07a आ दे॒वो द॑दे बु॒ध्न्या॒३॒॑ वसू॑नि वैश्वान॒र उदि॑ता॒ सूर्य॑स्य ।
7.006.07c आ स॑मु॒द्रादव॑रा॒दा पर॑स्मा॒दाग्निर्द॑दे दि॒व आ पृ॑थि॒व्याः ॥
7.006.07a ā de̱vo da̍de bu̱dhnyā̱3̱̍ vasū̍ni vaiśvāna̱ra udi̍tā̱ sūrya̍sya |
7.006.07c ā sa̍mu̱drād ava̍rā̱d ā para̍smā̱d āgnir da̍de di̱va ā pṛ̍thi̱vyāḥ ||



7.007.01a प्र वो॑ दे॒वं चि॑त्सहसा॒नम॒ग्निमश्वं॒ न वा॒जिनं॑ हिषे॒ नमो॑भिः ।
7.007.01c भवा॑ नो दू॒तो अ॑ध्व॒रस्य॑ वि॒द्वान्त्मना॑ दे॒वेषु॑ विविदे मि॒तद्रुः॑ ॥
7.007.01a pra vo̍ de̱vaṁ ci̍t sahasā̱nam a̱gnim aśva̱ṁ na vā̱jina̍ṁ hiṣe̱ namo̍bhiḥ |
7.007.01c bhavā̍ no dū̱to a̍dhva̱rasya̍ vi̱dvān tmanā̍ de̱veṣu̍ vivide mi̱tadru̍ḥ ||

7.007.02a आ या॑ह्यग्ने प॒थ्या॒३॒॑ अनु॒ स्वा म॒न्द्रो दे॒वानां॑ स॒ख्यं जु॑षा॒णः ।
7.007.02c आ सानु॒ शुष्मै॑र्न॒दय॑न्पृथि॒व्या जम्भे॑भि॒र्विश्व॑मु॒शध॒ग्वना॑नि ॥
7.007.02a ā yā̍hy agne pa̱thyā̱3̱̍ anu̱ svā ma̱ndro de̱vānā̍ṁ sa̱khyaṁ ju̍ṣā̱ṇaḥ |
7.007.02c ā sānu̱ śuṣmai̍r na̱daya̍n pṛthi̱vyā jambhe̍bhi̱r viśva̍m u̱śadha̱g vanā̍ni ||

7.007.03a प्रा॒चीनो॑ य॒ज्ञः सुधि॑तं॒ हि ब॒र्हिः प्री॑णी॒ते अ॒ग्निरी॑ळि॒तो न होता॑ ।
7.007.03c आ मा॒तरा॑ वि॒श्ववा॑रे हुवा॒नो यतो॑ यविष्ठ जज्ञि॒षे सु॒शेवः॑ ॥
7.007.03a prā̱cīno̍ ya̱jñaḥ sudhi̍ta̱ṁ hi ba̱rhiḥ prī̍ṇī̱te a̱gnir ī̍ḻi̱to na hotā̍ |
7.007.03c ā mā̱tarā̍ vi̱śvavā̍re huvā̱no yato̍ yaviṣṭha jajñi̱ṣe su̱śeva̍ḥ ||

7.007.04a स॒द्यो अ॑ध्व॒रे र॑थि॒रं ज॑नन्त॒ मानु॑षासो॒ विचे॑तसो॒ य ए॑षाम् ।
7.007.04c वि॒शाम॑धायि वि॒श्पति॑र्दुरो॒णे॒३॒॑ऽग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ ॥
7.007.04a sa̱dyo a̍dhva̱re ra̍thi̱raṁ ja̍nanta̱ mānu̍ṣāso̱ vice̍taso̱ ya e̍ṣām |
7.007.04c vi̱śām a̍dhāyi vi̱śpati̍r duro̱ṇe̱3̱̍ 'gnir ma̱ndro madhu̍vacā ṛ̱tāvā̍ ||

7.007.05a असा॑दि वृ॒तो वह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मा नृ॒षद॑ने विध॒र्ता ।
7.007.05c द्यौश्च॒ यं पृ॑थि॒वी वा॑वृ॒धाते॒ आ यं होता॒ यज॑ति वि॒श्ववा॑रम् ॥
7.007.05a asā̍di vṛ̱to vahni̍r ājaga̱nvān a̱gnir bra̱hmā nṛ̱ṣada̍ne vidha̱rtā |
7.007.05c dyauś ca̱ yam pṛ̍thi̱vī vā̍vṛ̱dhāte̱ ā yaṁ hotā̱ yaja̍ti vi̱śvavā̍ram ||

7.007.06a ए॒ते द्यु॒म्नेभि॒र्विश्व॒माति॑रन्त॒ मन्त्रं॒ ये वारं॒ नर्या॒ अत॑क्षन् ।
7.007.06c प्र ये विश॑स्ति॒रन्त॒ श्रोष॑माणा॒ आ ये मे॑ अ॒स्य दीध॑यन्नृ॒तस्य॑ ॥
7.007.06a e̱te dyu̱mnebhi̱r viśva̱m āti̍ranta̱ mantra̱ṁ ye vāra̱ṁ naryā̱ ata̍kṣan |
7.007.06c pra ye viśa̍s ti̱ranta̱ śroṣa̍māṇā̱ ā ye me̍ a̱sya dīdha̍yann ṛ̱tasya̍ ||

7.007.07a नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नाम् ।
7.007.07c इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.007.07a nū tvām a̍gna īmahe̱ vasi̍ṣṭhā īśā̱naṁ sū̍no sahaso̱ vasū̍nām |
7.007.07c iṣa̍ṁ sto̱tṛbhyo̍ ma̱ghava̍dbhya ānaḍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.008.01a इ॒न्धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑ ।
7.008.01c नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥
7.008.01a i̱ndhe rājā̱ sam a̱ryo namo̍bhi̱r yasya̱ pratī̍ka̱m āhu̍taṁ ghṛ̱tena̍ |
7.008.01c naro̍ ha̱vyebhi̍r īḻate sa̱bādha̱ āgnir agra̍ u̱ṣasā̍m aśoci ||

7.008.02a अ॒यमु॒ ष्य सुम॑हाँ अवेदि॒ होता॑ म॒न्द्रो मनु॑षो य॒ह्वो अ॒ग्निः ।
7.008.02c वि भा अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ॥
7.008.02a a̱yam u̱ ṣya suma̍hām̐ avedi̱ hotā̍ ma̱ndro manu̍ṣo ya̱hvo a̱gniḥ |
7.008.02c vi bhā a̍kaḥ sasṛjā̱naḥ pṛ̍thi̱vyāṁ kṛ̱ṣṇapa̍vi̱r oṣa̍dhībhir vavakṣe ||

7.008.03a कया॑ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा॑नः ।
7.008.03c क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो व॒न्तारो॑ दु॒ष्टर॑स्य सा॒धोः ॥
7.008.03a kayā̍ no agne̱ vi va̍saḥ suvṛ̱ktiṁ kām u̍ sva̱dhām ṛ̍ṇavaḥ śa̱syamā̍naḥ |
7.008.03c ka̱dā bha̍vema̱ pata̍yaḥ sudatra rā̱yo va̱ntāro̍ du̱ṣṭara̍sya sā̱dhoḥ ||

7.008.04a प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः ।
7.008.04c अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ॥
7.008.04a pra-prā̱yam a̱gnir bha̍ra̱tasya̍ śṛṇve̱ vi yat sūryo̱ na roca̍te bṛ̱had bhāḥ |
7.008.04c a̱bhi yaḥ pū̱rum pṛta̍nāsu ta̱sthau dyu̍tā̱no daivyo̱ ati̍thiḥ śuśoca ||

7.008.05a अस॒न्नित्त्वे आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ।
7.008.05c स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं॑ सुजात ॥
7.008.05a asa̱nn it tve ā̱hava̍nāni̱ bhūri̱ bhuvo̱ viśve̍bhiḥ su̱manā̱ anī̍kaiḥ |
7.008.05c stu̱taś ci̍d agne śṛṇviṣe gṛṇā̱naḥ sva̱yaṁ va̍rdhasva ta̱nva̍ṁ sujāta ||

7.008.06a इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये॑ जनिषीष्ट द्वि॒बर्हाः॑ ।
7.008.06c शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ॥
7.008.06a i̱daṁ vaca̍ḥ śata̱sāḥ saṁsa̍hasra̱m ud a̱gnaye̍ janiṣīṣṭa dvi̱barhā̍ḥ |
7.008.06c śaṁ yat sto̱tṛbhya̍ ā̱paye̱ bhavā̍ti dyu̱mad a̍mīva̱cāta̍naṁ rakṣo̱hā ||

7.008.07a नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नाम् ।
7.008.07c इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.008.07a nū tvām a̍gna īmahe̱ vasi̍ṣṭhā īśā̱naṁ sū̍no sahaso̱ vasū̍nām |
7.008.07c iṣa̍ṁ sto̱tṛbhyo̍ ma̱ghava̍dbhya ānaḍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.009.01a अबो॑धि जा॒र उ॒षसा॑मु॒पस्था॒द्धोता॑ म॒न्द्रः क॒वित॑मः पाव॒कः ।
7.009.01c दधा॑ति के॒तुमु॒भय॑स्य ज॒न्तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ॥
7.009.01a abo̍dhi jā̱ra u̱ṣasā̍m u̱pasthā̱d dhotā̍ ma̱ndraḥ ka̱vita̍maḥ pāva̱kaḥ |
7.009.01c dadhā̍ti ke̱tum u̱bhaya̍sya ja̱ntor ha̱vyā de̱veṣu̱ dravi̍ṇaṁ su̱kṛtsu̍ ||

7.009.02a स सु॒क्रतु॒र्यो वि दुरः॑ पणी॒नां पु॑ना॒नो अ॒र्कं पु॑रु॒भोज॑सं नः ।
7.009.02c होता॑ म॒न्द्रो वि॒शां दमू॑नास्ति॒रस्तमो॑ ददृशे रा॒म्याणा॑म् ॥
7.009.02a sa su̱kratu̱r yo vi dura̍ḥ paṇī̱nām pu̍nā̱no a̱rkam pu̍ru̱bhoja̍saṁ naḥ |
7.009.02c hotā̍ ma̱ndro vi̱śāṁ damū̍nās ti̱ras tamo̍ dadṛśe rā̱myāṇā̍m ||

7.009.03a अमू॑रः क॒विरदि॑तिर्वि॒वस्वा॑न्त्सुसं॒सन्मि॒त्रो अति॑थिः शि॒वो नः॑ ।
7.009.03c चि॒त्रभा॑नुरु॒षसां॑ भा॒त्यग्रे॒ऽपां गर्भः॑ प्र॒स्व१॒॑ आ वि॑वेश ॥
7.009.03a amū̍raḥ ka̱vir adi̍tir vi̱vasvā̍n susa̱ṁsan mi̱tro ati̍thiḥ śi̱vo na̍ḥ |
7.009.03c ci̱trabhā̍nur u̱ṣasā̍m bhā̱ty agre̱ 'pāṁ garbha̍ḥ pra̱sva1̱̍ ā vi̍veśa ||

7.009.04a ई॒ळेन्यो॑ वो॒ मनु॑षो यु॒गेषु॑ समन॒गा अ॑शुचज्जा॒तवे॑दाः ।
7.009.04c सु॒सं॒दृशा॑ भा॒नुना॒ यो वि॒भाति॒ प्रति॒ गावः॑ समिधा॒नं बु॑धन्त ॥
7.009.04a ī̱ḻenyo̍ vo̱ manu̍ṣo yu̱geṣu̍ samana̱gā a̍śucaj jā̱tave̍dāḥ |
7.009.04c su̱sa̱ṁdṛśā̍ bhā̱nunā̱ yo vi̱bhāti̱ prati̱ gāva̍ḥ samidhā̱nam bu̍dhanta ||

7.009.05a अग्ने॑ या॒हि दू॒त्यं१॒॑ मा रि॑षण्यो दे॒वाँ अच्छा॑ ब्रह्म॒कृता॑ ग॒णेन॑ ।
7.009.05c सर॑स्वतीं म॒रुतो॑ अ॒श्विना॒पो यक्षि॑ दे॒वान्र॑त्न॒धेया॑य॒ विश्वा॑न् ॥
7.009.05a agne̍ yā̱hi dū̱tya1̱̍m mā ri̍ṣaṇyo de̱vām̐ acchā̍ brahma̱kṛtā̍ ga̱ṇena̍ |
7.009.05c sara̍svatīm ma̱ruto̍ a̱śvinā̱po yakṣi̍ de̱vān ra̍tna̱dheyā̍ya̱ viśvā̍n ||

7.009.06a त्वाम॑ग्ने समिधा॒नो वसि॑ष्ठो॒ जरू॑थं ह॒न्यक्षि॑ रा॒ये पुरं॑धिम् ।
7.009.06c पु॒रु॒णी॒था जा॑तवेदो जरस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.009.06a tvām a̍gne samidhā̱no vasi̍ṣṭho̱ jarū̍thaṁ ha̱n yakṣi̍ rā̱ye pura̍ṁdhim |
7.009.06c pu̱ru̱ṇī̱thā jā̍tavedo jarasva yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.010.01a उ॒षो न जा॒रः पृ॒थु पाजो॑ अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः ।
7.010.01c वृषा॒ हरिः॒ शुचि॒रा भा॑ति भा॒सा धियो॑ हिन्वा॒न उ॑श॒तीर॑जीगः ॥
7.010.01a u̱ṣo na jā̱raḥ pṛ̱thu pājo̍ aśre̱d davi̍dyuta̱d dīdya̱c chośu̍cānaḥ |
7.010.01c vṛṣā̱ hari̱ḥ śuci̱r ā bhā̍ti bhā̱sā dhiyo̍ hinvā̱na u̍śa̱tīr a̍jīgaḥ ||

7.010.02a स्व१॒॑र्ण वस्तो॑रु॒षसा॑मरोचि य॒ज्ञं त॑न्वा॒ना उ॒शिजो॒ न मन्म॑ ।
7.010.02c अ॒ग्निर्जन्मा॑नि दे॒व आ वि वि॒द्वान्द्र॒वद्दू॒तो दे॑व॒यावा॒ वनि॑ष्ठः ॥
7.010.02a sva1̱̍r ṇa vasto̍r u̱ṣasā̍m aroci ya̱jñaṁ ta̍nvā̱nā u̱śijo̱ na manma̍ |
7.010.02c a̱gnir janmā̍ni de̱va ā vi vi̱dvān dra̱vad dū̱to de̍va̱yāvā̱ vani̍ṣṭhaḥ ||

7.010.03a अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्ती॑र॒ग्निं य॑न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः ।
7.010.03c सु॒सं॒दृशं॑ सु॒प्रती॑कं॒ स्वञ्चं॑ हव्य॒वाह॑मर॒तिं मानु॑षाणाम् ॥
7.010.03a acchā̱ giro̍ ma̱tayo̍ deva̱yantī̍r a̱gniṁ ya̍nti̱ dravi̍ṇa̱m bhikṣa̍māṇāḥ |
7.010.03c su̱sa̱ṁdṛśa̍ṁ su̱pratī̍ka̱ṁ svañca̍ṁ havya̱vāha̍m ara̱tim mānu̍ṣāṇām ||

7.010.04a इन्द्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हन्त॑म् ।
7.010.04c आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रम् ॥
7.010.04a indra̍ṁ no agne̱ vasu̍bhiḥ sa̱joṣā̍ ru̱draṁ ru̱drebhi̱r ā va̍hā bṛ̱hanta̍m |
7.010.04c ā̱di̱tyebhi̱r adi̍tiṁ vi̱śvaja̍nyā̱m bṛha̱spati̱m ṛkva̍bhir vi̱śvavā̍ram ||

7.010.05a म॒न्द्रं होता॑रमु॒शिजो॒ यवि॑ष्ठम॒ग्निं विश॑ ईळते अध्व॒रेषु॑ ।
7.010.05c स हि क्षपा॑वाँ॒ अभ॑वद्रयी॒णामत॑न्द्रो दू॒तो य॒जथा॑य दे॒वान् ॥
7.010.05a ma̱ndraṁ hotā̍ram u̱śijo̱ yavi̍ṣṭham a̱gniṁ viśa̍ īḻate adhva̱reṣu̍ |
7.010.05c sa hi kṣapā̍vā̱m̐ abha̍vad rayī̱ṇām ata̍ndro dū̱to ya̱jathā̍ya de̱vān ||



7.011.01a म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयन्ते ।
7.011.01c आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥
7.011.01a ma̱hām̐ a̍sy adhva̱rasya̍ prake̱to na ṛ̱te tvad a̱mṛtā̍ mādayante |
7.011.01c ā viśve̍bhiḥ sa̱ratha̍ṁ yāhi de̱vair ny a̍gne̱ hotā̍ pratha̱maḥ sa̍de̱ha ||

7.011.02a त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्म॑न्तः॒ सद॒मिन्मानु॑षासः ।
7.011.02c यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवन्ति ॥
7.011.02a tvām ī̍ḻate aji̱raṁ dū̱tyā̍ya ha̱viṣma̍nta̱ḥ sada̱m in mānu̍ṣāsaḥ |
7.011.02c yasya̍ de̱vair āsa̍do ba̱rhir a̱gne 'hā̍ny asmai su̱dinā̍ bhavanti ||

7.011.03a त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अ॒न्तर्दा॒शुषे॒ मर्त्या॑य ।
7.011.03c म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑ ॥
7.011.03a triś ci̍d a̱ktoḥ pra ci̍kitu̱r vasū̍ni̱ tve a̱ntar dā̱śuṣe̱ martyā̍ya |
7.011.03c ma̱nu̱ṣvad a̍gna i̱ha ya̍kṣi de̱vān bhavā̍ no dū̱to a̍bhiśasti̱pāvā̍ ||

7.011.04a अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑ ।
7.011.04c क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥
7.011.04a a̱gnir ī̍śe bṛha̱to a̍dhva̱rasyā̱gnir viśva̍sya ha̱viṣa̍ḥ kṛ̱tasya̍ |
7.011.04c kratu̱ṁ hy a̍sya̱ vasa̍vo ju̱ṣantāthā̍ de̱vā da̍dhire havya̱vāha̍m ||

7.011.05a आग्ने॑ वह हवि॒रद्या॑य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा॑दयन्ताम् ।
7.011.05c इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.011.05a āgne̍ vaha havi̱radyā̍ya de̱vān indra̍jyeṣṭhāsa i̱ha mā̍dayantām |
7.011.05c i̱maṁ ya̱jñaṁ di̱vi de̱veṣu̍ dhehi yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.012.01a अग॑न्म म॒हा नम॑सा॒ यवि॑ष्ठं॒ यो दी॒दाय॒ समि॑द्धः॒ स्वे दु॑रो॒णे ।
7.012.01c चि॒त्रभा॑नुं॒ रोद॑सी अ॒न्तरु॒र्वी स्वा॑हुतं वि॒श्वतः॑ प्र॒त्यञ्च॑म् ॥
7.012.01a aga̍nma ma̱hā nama̍sā̱ yavi̍ṣṭha̱ṁ yo dī̱dāya̱ sami̍ddha̱ḥ sve du̍ro̱ṇe |
7.012.01c ci̱trabhā̍nu̱ṁ roda̍sī a̱ntar u̱rvī svā̍hutaṁ vi̱śvata̍ḥ pra̱tyañca̍m ||

7.012.02a स म॒ह्ना विश्वा॑ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः ।
7.012.02c स नो॑ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒त उ॒त नो॑ म॒घोनः॑ ॥
7.012.02a sa ma̱hnā viśvā̍ duri̱tāni̍ sā̱hvān a̱gniḥ ṣṭa̍ve̱ dama̱ ā jā̱tave̍dāḥ |
7.012.02c sa no̍ rakṣiṣad duri̱tād a̍va̱dyād a̱smān gṛ̍ṇa̱ta u̱ta no̍ ma̱ghona̍ḥ ||

7.012.03a त्वं वरु॑ण उ॒त मि॒त्रो अ॑ग्ने॒ त्वां व॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः ।
7.012.03c त्वे वसु॑ सुषण॒नानि॑ सन्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.012.03a tvaṁ varu̍ṇa u̱ta mi̱tro a̍gne̱ tvāṁ va̍rdhanti ma̱tibhi̱r vasi̍ṣṭhāḥ |
7.012.03c tve vasu̍ suṣaṇa̱nāni̍ santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.013.01a प्राग्नये॑ विश्व॒शुचे॑ धियं॒धे॑ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वम् ।
7.013.01c भरे॑ ह॒विर्न ब॒र्हिषि॑ प्रीणा॒नो वै॑श्वान॒राय॒ यत॑ये मती॒नाम् ॥
7.013.01a prāgnaye̍ viśva̱śuce̍ dhiya̱ṁdhe̍ 'sura̱ghne manma̍ dhī̱tim bha̍radhvam |
7.013.01c bhare̍ ha̱vir na ba̱rhiṣi̍ prīṇā̱no vai̍śvāna̱rāya̱ yata̍ye matī̱nām ||

7.013.02a त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः ।
7.013.02c त्वं दे॒वाँ अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥
7.013.02a tvam a̍gne śo̱ciṣā̱ śośu̍cāna̱ ā roda̍sī apṛṇā̱ jāya̍mānaḥ |
7.013.02c tvaṁ de̱vām̐ a̱bhiśa̍ster amuñco̱ vaiśvā̍nara jātavedo mahi̱tvā ||

7.013.03a जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शून्न गो॒पा इर्यः॒ परि॑ज्मा ।
7.013.03c वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.013.03a jā̱to yad a̍gne̱ bhuva̍nā̱ vy akhya̍ḥ pa̱śūn na go̱pā irya̱ḥ pari̍jmā |
7.013.03c vaiśvā̍nara̱ brahma̍ṇe vinda gā̱tuṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.014.01a स॒मिधा॑ जा॒तवे॑दसे दे॒वाय॑ दे॒वहू॑तिभिः ।
7.014.01c ह॒विर्भिः॑ शु॒क्रशो॑चिषे नम॒स्विनो॑ व॒यं दा॑शेमा॒ग्नये॑ ॥
7.014.01a sa̱midhā̍ jā̱tave̍dase de̱vāya̍ de̱vahū̍tibhiḥ |
7.014.01c ha̱virbhi̍ḥ śu̱kraśo̍ciṣe nama̱svino̍ va̱yaṁ dā̍śemā̱gnaye̍ ||

7.014.02a व॒यं ते॑ अग्ने स॒मिधा॑ विधेम व॒यं दा॑शेम सुष्टु॒ती य॑जत्र ।
7.014.02c व॒यं घृ॒तेना॑ध्वरस्य होतर्व॒यं दे॑व ह॒विषा॑ भद्रशोचे ॥
7.014.02a va̱yaṁ te̍ agne sa̱midhā̍ vidhema va̱yaṁ dā̍śema suṣṭu̱tī ya̍jatra |
7.014.02c va̱yaṁ ghṛ̱tenā̍dhvarasya hotar va̱yaṁ de̍va ha̱viṣā̍ bhadraśoce ||

7.014.03a आ नो॑ दे॒वेभि॒रुप॑ दे॒वहू॑ति॒मग्ने॑ या॒हि वष॑ट्कृतिं जुषा॒णः ।
7.014.03c तुभ्यं॑ दे॒वाय॒ दाश॑तः स्याम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.014.03a ā no̍ de̱vebhi̱r upa̍ de̱vahū̍ti̱m agne̍ yā̱hi vaṣa̍ṭkṛtiṁ juṣā̱ṇaḥ |
7.014.03c tubhya̍ṁ de̱vāya̱ dāśa̍taḥ syāma yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.015.01a उ॒प॒सद्या॑य मी॒ळ्हुष॑ आ॒स्ये॑ जुहुता ह॒विः ।
7.015.01c यो नो॒ नेदि॑ष्ठ॒माप्य॑म् ॥
7.015.01a u̱pa̱sadyā̍ya mī̱ḻhuṣa̍ ā̱sye̍ juhutā ha̱viḥ |
7.015.01c yo no̱ nedi̍ṣṭha̱m āpya̍m ||

7.015.02a यः पञ्च॑ चर्ष॒णीर॒भि नि॑ष॒साद॒ दमे॑दमे ।
7.015.02c क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥
7.015.02a yaḥ pañca̍ carṣa̱ṇīr a̱bhi ni̍ṣa̱sāda̱ dame̍-dame |
7.015.02c ka̱vir gṛ̱hapa̍ti̱r yuvā̍ ||

7.015.03a स नो॒ वेदो॑ अ॒मात्य॑म॒ग्नी र॑क्षतु वि॒श्वतः॑ ।
7.015.03c उ॒तास्मान्पा॒त्वंह॑सः ॥
7.015.03a sa no̱ vedo̍ a̱mātya̍m a̱gnī ra̍kṣatu vi̱śvata̍ḥ |
7.015.03c u̱tāsmān pā̱tv aṁha̍saḥ ||

7.015.04a नवं॒ नु स्तोम॑म॒ग्नये॑ दि॒वः श्ये॒नाय॑ जीजनम् ।
7.015.04c वस्वः॑ कु॒विद्व॒नाति॑ नः ॥
7.015.04a nava̱ṁ nu stoma̍m a̱gnaye̍ di̱vaḥ śye̱nāya̍ jījanam |
7.015.04c vasva̍ḥ ku̱vid va̱nāti̍ naḥ ||

7.015.05a स्पा॒र्हा यस्य॒ श्रियो॑ दृ॒शे र॒यिर्वी॒रव॑तो यथा ।
7.015.05c अग्रे॑ य॒ज्ञस्य॒ शोच॑तः ॥
7.015.05a spā̱rhā yasya̱ śriyo̍ dṛ̱śe ra̱yir vī̱rava̍to yathā |
7.015.05c agre̍ ya̱jñasya̱ śoca̍taḥ ||

7.015.06a सेमां वे॑तु॒ वष॑ट्कृतिम॒ग्निर्जु॑षत नो॒ गिरः॑ ।
7.015.06c यजि॑ष्ठो हव्य॒वाह॑नः ॥
7.015.06a semāṁ ve̍tu̱ vaṣa̍ṭkṛtim a̱gnir ju̍ṣata no̱ gira̍ḥ |
7.015.06c yaji̍ṣṭho havya̱vāha̍naḥ ||

7.015.07a नि त्वा॑ नक्ष्य विश्पते द्यु॒मन्तं॑ देव धीमहि ।
7.015.07c सु॒वीर॑मग्न आहुत ॥
7.015.07a ni tvā̍ nakṣya viśpate dyu̱manta̍ṁ deva dhīmahi |
7.015.07c su̱vīra̍m agna āhuta ||

7.015.08a क्षप॑ उ॒स्रश्च॑ दीदिहि स्व॒ग्नय॒स्त्वया॑ व॒यम् ।
7.015.08c सु॒वीर॒स्त्वम॑स्म॒युः ॥
7.015.08a kṣapa̍ u̱sraś ca̍ dīdihi sva̱gnaya̱s tvayā̍ va̱yam |
7.015.08c su̱vīra̱s tvam a̍sma̱yuḥ ||

7.015.09a उप॑ त्वा सा॒तये॒ नरो॒ विप्रा॑सो यन्ति धी॒तिभिः॑ ।
7.015.09c उपाक्ष॑रा सह॒स्रिणी॑ ॥
7.015.09a upa̍ tvā sā̱taye̱ naro̱ viprā̍so yanti dhī̱tibhi̍ḥ |
7.015.09c upākṣa̍rā saha̱sriṇī̍ ||

7.015.10a अ॒ग्नी रक्षां॑सि सेधति शु॒क्रशो॑चि॒रम॑र्त्यः ।
7.015.10c शुचिः॑ पाव॒क ईड्यः॑ ॥
7.015.10a a̱gnī rakṣā̍ṁsi sedhati śu̱kraśo̍ci̱r ama̍rtyaḥ |
7.015.10c śuci̍ḥ pāva̱ka īḍya̍ḥ ||

7.015.11a स नो॒ राधां॒स्या भ॒रेशा॑नः सहसो यहो ।
7.015.11c भग॑श्च दातु॒ वार्य॑म् ॥
7.015.11a sa no̱ rādhā̱ṁsy ā bha̱reśā̍naḥ sahaso yaho |
7.015.11c bhaga̍ś ca dātu̱ vārya̍m ||

7.015.12a त्वम॑ग्ने वी॒रव॒द्यशो॑ दे॒वश्च॑ सवि॒ता भगः॑ ।
7.015.12c दिति॑श्च दाति॒ वार्य॑म् ॥
7.015.12a tvam a̍gne vī̱rava̱d yaśo̍ de̱vaś ca̍ savi̱tā bhaga̍ḥ |
7.015.12c diti̍ś ca dāti̱ vārya̍m ||

7.015.13a अग्ने॒ रक्षा॑ णो॒ अंह॑सः॒ प्रति॑ ष्म देव॒ रीष॑तः ।
7.015.13c तपि॑ष्ठैर॒जरो॑ दह ॥
7.015.13a agne̱ rakṣā̍ ṇo̱ aṁha̍sa̱ḥ prati̍ ṣma deva̱ rīṣa̍taḥ |
7.015.13c tapi̍ṣṭhair a̱jaro̍ daha ||

7.015.14a अधा॑ म॒ही न॒ आय॒स्यना॑धृष्टो॒ नृपी॑तये ।
7.015.14c पूर्भ॑वा श॒तभु॑जिः ॥
7.015.14a adhā̍ ma̱hī na̱ āya̱sy anā̍dhṛṣṭo̱ nṛpī̍taye |
7.015.14c pūr bha̍vā śa̱tabhu̍jiḥ ||

7.015.15a त्वं नः॑ पा॒ह्यंह॑सो॒ दोषा॑वस्तरघाय॒तः ।
7.015.15c दिवा॒ नक्त॑मदाभ्य ॥
7.015.15a tvaṁ na̍ḥ pā̱hy aṁha̍so̱ doṣā̍vastar aghāya̱taḥ |
7.015.15c divā̱ nakta̍m adābhya ||



7.016.01a ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे ।
7.016.01c प्रि॒यं चेति॑ष्ठमर॒तिं स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म् ॥
7.016.01a e̱nā vo̍ a̱gniṁ nama̍so̱rjo napā̍ta̱m ā hu̍ve |
7.016.01c pri̱yaṁ ceti̍ṣṭham ara̱tiṁ sva̍dhva̱raṁ viśva̍sya dū̱tam a̱mṛta̍m ||

7.016.02a स यो॑जते अरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः ।
7.016.02c सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒वं राधो॒ जना॑नाम् ॥
7.016.02a sa yo̍jate aru̱ṣā vi̱śvabho̍jasā̱ sa du̍drava̱t svā̍hutaḥ |
7.016.02c su̱brahmā̍ ya̱jñaḥ su̱śamī̱ vasū̍nāṁ de̱vaṁ rādho̱ janā̍nām ||

7.016.03a उद॑स्य शो॒चिर॑स्थादा॒जुह्वा॑नस्य मी॒ळ्हुषः॑ ।
7.016.03c उद्धू॒मासो॑ अरु॒षासो॑ दिवि॒स्पृशः॒ सम॒ग्निमि॑न्धते॒ नरः॑ ॥
7.016.03a ud a̍sya śo̱cir a̍sthād ā̱juhvā̍nasya mī̱ḻhuṣa̍ḥ |
7.016.03c ud dhū̱māso̍ aru̱ṣāso̍ divi̱spṛśa̱ḥ sam a̱gnim i̍ndhate̱ nara̍ḥ ||

7.016.04a तं त्वा॑ दू॒तं कृ॑ण्महे य॒शस्त॑मं दे॒वाँ आ वी॒तये॑ वह ।
7.016.04c विश्वा॑ सूनो सहसो मर्त॒भोज॑ना॒ रास्व॒ तद्यत्त्वेम॑हे ॥
7.016.04a taṁ tvā̍ dū̱taṁ kṛ̍ṇmahe ya̱śasta̍maṁ de̱vām̐ ā vī̱taye̍ vaha |
7.016.04c viśvā̍ sūno sahaso marta̱bhoja̍nā̱ rāsva̱ tad yat tvema̍he ||

7.016.05a त्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता॑ नो अध्व॒रे ।
7.016.05c त्वं पोता॑ विश्ववार॒ प्रचे॑ता॒ यक्षि॒ वेषि॑ च॒ वार्य॑म् ॥
7.016.05a tvam a̍gne gṛ̱hapa̍ti̱s tvaṁ hotā̍ no adhva̱re |
7.016.05c tvam potā̍ viśvavāra̱ prace̍tā̱ yakṣi̱ veṣi̍ ca̱ vārya̍m ||

7.016.06a कृ॒धि रत्नं॒ यज॑मानाय सुक्रतो॒ त्वं हि र॑त्न॒धा असि॑ ।
7.016.06c आ न॑ ऋ॒ते शि॑शीहि॒ विश्व॑मृ॒त्विजं॑ सु॒शंसो॒ यश्च॒ दक्ष॑ते ॥
7.016.06a kṛ̱dhi ratna̱ṁ yaja̍mānāya sukrato̱ tvaṁ hi ra̍tna̱dhā asi̍ |
7.016.06c ā na̍ ṛ̱te śi̍śīhi̱ viśva̍m ṛ̱tvija̍ṁ su̱śaṁso̱ yaś ca̱ dakṣa̍te ||

7.016.07a त्वे अ॑ग्ने स्वाहुत प्रि॒यासः॑ सन्तु सू॒रयः॑ ।
7.016.07c य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान्दय॑न्त॒ गोना॑म् ॥
7.016.07a tve a̍gne svāhuta pri̱yāsa̍ḥ santu sū̱raya̍ḥ |
7.016.07c ya̱ntāro̱ ye ma̱ghavā̍no̱ janā̍nām ū̱rvān daya̍nta̱ gonā̍m ||

7.016.08a येषा॒मिळा॑ घृ॒तह॑स्ता दुरो॒ण आँ अपि॑ प्रा॒ता नि॒षीद॑ति ।
7.016.08c ताँस्त्रा॑यस्व सहस्य द्रु॒हो नि॒दो यच्छा॑ नः॒ शर्म॑ दीर्घ॒श्रुत् ॥
7.016.08a yeṣā̱m iḻā̍ ghṛ̱taha̍stā duro̱ṇa ām̐ api̍ prā̱tā ni̱ṣīda̍ti |
7.016.08c tām̐s trā̍yasva sahasya dru̱ho ni̱do yacchā̍ na̱ḥ śarma̍ dīrgha̱śrut ||

7.016.09a स म॒न्द्रया॑ च जि॒ह्वया॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः ।
7.016.09c अग्ने॑ र॒यिं म॒घव॑द्भ्यो न॒ आ व॑ह ह॒व्यदा॑तिं च सूदय ॥
7.016.09a sa ma̱ndrayā̍ ca ji̱hvayā̱ vahni̍r ā̱sā vi̱duṣṭa̍raḥ |
7.016.09c agne̍ ra̱yim ma̱ghava̍dbhyo na̱ ā va̍ha ha̱vyadā̍tiṁ ca sūdaya ||

7.016.10a ये राधां॑सि॒ दद॒त्यश्व्या॑ म॒घा कामे॑न॒ श्रव॑सो म॒हः ।
7.016.10c ताँ अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ॥
7.016.10a ye rādhā̍ṁsi̱ dada̱ty aśvyā̍ ma̱ghā kāme̍na̱ śrava̍so ma̱haḥ |
7.016.10c tām̐ aṁha̍saḥ pipṛhi pa̱rtṛbhi̱ṣ ṭvaṁ śa̱tam pū̱rbhir ya̍viṣṭhya ||

7.016.11a दे॒वो वो॑ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिच॑म् ।
7.016.11c उद्वा॑ सि॒ञ्चध्व॒मुप॑ वा पृणध्व॒मादिद्वो॑ दे॒व ओ॑हते ॥
7.016.11a de̱vo vo̍ draviṇo̱dāḥ pū̱rṇāṁ vi̍vaṣṭy ā̱sica̍m |
7.016.11c ud vā̍ si̱ñcadhva̱m upa̍ vā pṛṇadhva̱m ād id vo̍ de̱va o̍hate ||

7.016.12a तं होता॑रमध्व॒रस्य॒ प्रचे॑तसं॒ वह्निं॑ दे॒वा अ॑कृण्वत ।
7.016.12c दधा॑ति॒ रत्नं॑ विध॒ते सु॒वीर्य॑म॒ग्निर्जना॑य दा॒शुषे॑ ॥
7.016.12a taṁ hotā̍ram adhva̱rasya̱ prace̍tasa̱ṁ vahni̍ṁ de̱vā a̍kṛṇvata |
7.016.12c dadhā̍ti̱ ratna̍ṁ vidha̱te su̱vīrya̍m a̱gnir janā̍ya dā̱śuṣe̍ ||



7.017.01 अग्ने॒ भव॑ सुष॒मिधा॒ समि॑द्ध उ॒त ब॒र्हिरु॑र्वि॒या वि स्तृ॑णीताम् ॥
7.017.01 agne̱ bhava̍ suṣa̱midhā̱ sami̍ddha u̱ta ba̱rhir u̍rvi̱yā vi stṛ̍ṇītām ||

7.017.02 उ॒त द्वार॑ उश॒तीर्वि श्र॑यन्तामु॒त दे॒वाँ उ॑श॒त आ व॑हे॒ह ॥
7.017.02 u̱ta dvāra̍ uśa̱tīr vi śra̍yantām u̱ta de̱vām̐ u̍śa̱ta ā va̍he̱ha ||

7.017.03 अग्ने॑ वी॒हि ह॒विषा॒ यक्षि॑ दे॒वान्त्स्व॑ध्व॒रा कृ॑णुहि जातवेदः ॥
7.017.03 agne̍ vī̱hi ha̱viṣā̱ yakṣi̍ de̱vān sva̍dhva̱rā kṛ̍ṇuhi jātavedaḥ ||

7.017.04 स्व॒ध्व॒रा क॑रति जा॒तवे॑दा॒ यक्ष॑द्दे॒वाँ अ॒मृता॑न्पि॒प्रय॑च्च ॥
7.017.04 sva̱dhva̱rā ka̍rati jā̱tave̍dā̱ yakṣa̍d de̱vām̐ a̱mṛtā̍n pi̱praya̍c ca ||

7.017.05 वंस्व॒ विश्वा॒ वार्या॑णि प्रचेतः स॒त्या भ॑वन्त्वा॒शिषो॑ नो अ॒द्य ॥
7.017.05 vaṁsva̱ viśvā̱ vāryā̍ṇi pracetaḥ sa̱tyā bha̍vantv ā̱śiṣo̍ no a̱dya ||

7.017.06 त्वामु॒ ते द॑धिरे हव्य॒वाहं॑ दे॒वासो॑ अग्न ऊ॒र्ज आ नपा॑तम् ॥
7.017.06 tvām u̱ te da̍dhire havya̱vāha̍ṁ de̱vāso̍ agna ū̱rja ā napā̍tam ||

7.017.07 ते ते॑ दे॒वाय॒ दाश॑तः स्याम म॒हो नो॒ रत्ना॒ वि द॑ध इया॒नः ॥
7.017.07 te te̍ de̱vāya̱ dāśa̍taḥ syāma ma̱ho no̱ ratnā̱ vi da̍dha iyā̱naḥ ||



7.018.01a त्वे ह॒ यत्पि॒तर॑श्चिन्न इन्द्र॒ विश्वा॑ वा॒मा ज॑रि॒तारो॒ अस॑न्वन् ।
7.018.01c त्वे गावः॑ सु॒दुघा॒स्त्वे ह्यश्वा॒स्त्वं वसु॑ देवय॒ते वनि॑ष्ठः ॥
7.018.01a tve ha̱ yat pi̱tara̍ś cin na indra̱ viśvā̍ vā̱mā ja̍ri̱tāro̱ asa̍nvan |
7.018.01c tve gāva̍ḥ su̱dughā̱s tve hy aśvā̱s tvaṁ vasu̍ devaya̱te vani̍ṣṭhaḥ ||

7.018.02a राजे॑व॒ हि जनि॑भिः॒ क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन् ।
7.018.02c पि॒शा गिरो॑ मघव॒न्गोभि॒रश्वै॑स्त्वाय॒तः शि॑शीहि रा॒ये अ॒स्मान् ॥
7.018.02a rāje̍va̱ hi jani̍bhi̱ḥ kṣeṣy e̱vāva̱ dyubhi̍r a̱bhi vi̱duṣ ka̱viḥ san |
7.018.02c pi̱śā giro̍ maghava̱n gobhi̱r aśvai̍s tvāya̱taḥ śi̍śīhi rā̱ye a̱smān ||

7.018.03a इ॒मा उ॑ त्वा पस्पृधा॒नासो॒ अत्र॑ म॒न्द्रा गिरो॑ देव॒यन्ती॒रुप॑ स्थुः ।
7.018.03c अ॒र्वाची॑ ते प॒थ्या॑ रा॒य ए॑तु॒ स्याम॑ ते सुम॒तावि॑न्द्र॒ शर्म॑न् ॥
7.018.03a i̱mā u̍ tvā paspṛdhā̱nāso̱ atra̍ ma̱ndrā giro̍ deva̱yantī̱r upa̍ sthuḥ |
7.018.03c a̱rvācī̍ te pa̱thyā̍ rā̱ya e̍tu̱ syāma̍ te suma̱tāv i̍ndra̱ śarma̍n ||

7.018.04a धे॒नुं न त्वा॑ सू॒यव॑से॒ दुदु॑क्ष॒न्नुप॒ ब्रह्मा॑णि ससृजे॒ वसि॑ष्ठः ।
7.018.04c त्वामिन्मे॒ गोप॑तिं॒ विश्व॑ आ॒हा न॒ इन्द्रः॑ सुम॒तिं ग॒न्त्वच्छ॑ ॥
7.018.04a dhe̱nuṁ na tvā̍ sū̱yava̍se̱ dudu̍kṣa̱nn upa̱ brahmā̍ṇi sasṛje̱ vasi̍ṣṭhaḥ |
7.018.04c tvām in me̱ gopa̍ti̱ṁ viśva̍ ā̱hā na̱ indra̍ḥ suma̱tiṁ ga̱ntv accha̍ ||

7.018.05a अर्णां॑सि चित्पप्रथा॒ना सु॒दास॒ इन्द्रो॑ गा॒धान्य॑कृणोत्सुपा॒रा ।
7.018.05c शर्ध॑न्तं शि॒म्युमु॒चथ॑स्य॒ नव्यः॒ शापं॒ सिन्धू॑नामकृणो॒दश॑स्तीः ॥
7.018.05a arṇā̍ṁsi cit paprathā̱nā su̱dāsa̱ indro̍ gā̱dhāny a̍kṛṇot supā̱rā |
7.018.05c śardha̍ntaṁ śi̱myum u̱catha̍sya̱ navya̱ḥ śāpa̱ṁ sindhū̍nām akṛṇo̱d aśa̍stīḥ ||

7.018.06a पु॒रो॒ळा इत्तु॒र्वशो॒ यक्षु॑रासीद्रा॒ये मत्स्या॑सो॒ निशि॑ता॒ अपी॑व ।
7.018.06c श्रु॒ष्टिं च॑क्रु॒र्भृग॑वो द्रु॒ह्यव॑श्च॒ सखा॒ सखा॑यमतर॒द्विषू॑चोः ॥
7.018.06a pu̱ro̱ḻā it tu̱rvaśo̱ yakṣu̍r āsīd rā̱ye matsyā̍so̱ niśi̍tā̱ apī̍va |
7.018.06c śru̱ṣṭiṁ ca̍kru̱r bhṛga̍vo dru̱hyava̍ś ca̱ sakhā̱ sakhā̍yam atara̱d viṣū̍coḥ ||

7.018.07a आ प॒क्थासो॑ भला॒नसो॑ भन॒न्तालि॑नासो विषा॒णिनः॑ शि॒वासः॑ ।
7.018.07c आ योऽन॑यत्सध॒मा आर्य॑स्य ग॒व्या तृत्सु॑भ्यो अजगन्यु॒धा नॄन् ॥
7.018.07a ā pa̱kthāso̍ bhalā̱naso̍ bhana̱ntāli̍nāso viṣā̱ṇina̍ḥ śi̱vāsa̍ḥ |
7.018.07c ā yo 'na̍yat sadha̱mā ārya̍sya ga̱vyā tṛtsu̍bhyo ajagan yu̱dhā nṝn ||

7.018.08a दु॒रा॒ध्यो॒३॒॑ अदि॑तिं स्रे॒वय॑न्तोऽचे॒तसो॒ वि ज॑गृभ्रे॒ परु॑ष्णीम् ।
7.018.08c म॒ह्नावि॑व्यक्पृथि॒वीं पत्य॑मानः प॒शुष्क॒विर॑शय॒च्चाय॑मानः ॥
7.018.08a du̱rā̱dhyo̱3̱̍ adi̍tiṁ sre̱vaya̍nto 'ce̱taso̱ vi ja̍gṛbhre̱ paru̍ṣṇīm |
7.018.08c ma̱hnāvi̍vyak pṛthi̱vīm patya̍mānaḥ pa̱śuṣ ka̱vir a̍śaya̱c cāya̍mānaḥ ||

7.018.09a ई॒युरर्थं॒ न न्य॒र्थं परु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वं ज॑गाम ।
7.018.09c सु॒दास॒ इन्द्रः॑ सु॒तुकाँ॑ अ॒मित्रा॒नर॑न्धय॒न्मानु॑षे॒ वध्रि॑वाचः ॥
7.018.09a ī̱yur artha̱ṁ na nya̱rtham paru̍ṣṇīm ā̱śuś ca̱ned a̍bhipi̱tvaṁ ja̍gāma |
7.018.09c su̱dāsa̱ indra̍ḥ su̱tukā̍m̐ a̱mitrā̱n ara̍ndhaya̱n mānu̍ṣe̱ vadhri̍vācaḥ ||

7.018.10a ई॒युर्गावो॒ न यव॑सा॒दगो॑पा यथाकृ॒तम॒भि मि॒त्रं चि॒तासः॑ ।
7.018.10c पृश्नि॑गावः॒ पृश्नि॑निप्रेषितासः श्रु॒ष्टिं च॑क्रुर्नि॒युतो॒ रन्त॑यश्च ॥
7.018.10a ī̱yur gāvo̱ na yava̍sā̱d ago̍pā yathākṛ̱tam a̱bhi mi̱traṁ ci̱tāsa̍ḥ |
7.018.10c pṛśni̍gāva̱ḥ pṛśni̍nipreṣitāsaḥ śru̱ṣṭiṁ ca̍krur ni̱yuto̱ ranta̍yaś ca ||

7.018.11a एकं॑ च॒ यो विं॑श॒तिं च॑ श्रव॒स्या वै॑क॒र्णयो॒र्जना॒न्राजा॒ न्यस्तः॑ ।
7.018.11c द॒स्मो न सद्म॒न्नि शि॑शाति ब॒र्हिः शूरः॒ सर्ग॑मकृणो॒दिन्द्र॑ एषाम् ॥
7.018.11a eka̍ṁ ca̱ yo vi̍ṁśa̱tiṁ ca̍ śrava̱syā vai̍ka̱rṇayo̱r janā̱n rājā̱ ny asta̍ḥ |
7.018.11c da̱smo na sadma̱n ni śi̍śāti ba̱rhiḥ śūra̱ḥ sarga̍m akṛṇo̱d indra̍ eṣām ||

7.018.12a अध॑ श्रु॒तं क॒वषं॑ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः ।
7.018.12c वृ॒णा॒ना अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यन्तो॒ ये अम॑द॒न्ननु॑ त्वा ॥
7.018.12a adha̍ śru̱taṁ ka̱vaṣa̍ṁ vṛ̱ddham a̱psv anu̍ dru̱hyuṁ ni vṛ̍ṇa̱g vajra̍bāhuḥ |
7.018.12c vṛ̱ṇā̱nā atra̍ sa̱khyāya̍ sa̱khyaṁ tvā̱yanto̱ ye ama̍da̱nn anu̍ tvā ||

7.018.13a वि स॒द्यो विश्वा॑ दृंहि॒तान्ये॑षा॒मिन्द्रः॒ पुरः॒ सह॑सा स॒प्त द॑र्दः ।
7.018.13c व्यान॑वस्य॒ तृत्स॑वे॒ गयं॑ भा॒ग्जेष्म॑ पू॒रुं वि॒दथे॑ मृ॒ध्रवा॑चम् ॥
7.018.13a vi sa̱dyo viśvā̍ dṛṁhi̱tāny e̍ṣā̱m indra̱ḥ pura̱ḥ saha̍sā sa̱pta da̍rdaḥ |
7.018.13c vy āna̍vasya̱ tṛtsa̍ve̱ gaya̍m bhā̱g jeṣma̍ pū̱ruṁ vi̱dathe̍ mṛ̱dhravā̍cam ||

7.018.14a नि ग॒व्यवोऽन॑वो द्रु॒ह्यव॑श्च ष॒ष्टिः श॒ता सु॑षुपुः॒ षट् स॒हस्रा॑ ।
7.018.14c ष॒ष्टिर्वी॒रासो॒ अधि॒ षड्दु॑वो॒यु विश्वेदिन्द्र॑स्य वी॒र्या॑ कृ॒तानि॑ ॥
7.018.14a ni ga̱vyavo 'na̍vo dru̱hyava̍ś ca ṣa̱ṣṭiḥ śa̱tā su̍ṣupu̱ḥ ṣaṭ sa̱hasrā̍ |
7.018.14c ṣa̱ṣṭir vī̱rāso̱ adhi̱ ṣaḍ du̍vo̱yu viśved indra̍sya vī̱ryā̍ kṛ̱tāni̍ ||

7.018.15a इन्द्रे॑णै॒ते तृत्स॑वो॒ वेवि॑षाणा॒ आपो॒ न सृ॒ष्टा अ॑धवन्त॒ नीचीः॑ ।
7.018.15c दु॒र्मि॒त्रासः॑ प्रकल॒विन्मिमा॑ना ज॒हुर्विश्वा॑नि॒ भोज॑ना सु॒दासे॑ ॥
7.018.15a indre̍ṇai̱te tṛtsa̍vo̱ vevi̍ṣāṇā̱ āpo̱ na sṛ̱ṣṭā a̍dhavanta̱ nīcī̍ḥ |
7.018.15c du̱rmi̱trāsa̍ḥ prakala̱vin mimā̍nā ja̱hur viśvā̍ni̱ bhoja̍nā su̱dāse̍ ||

7.018.16a अ॒र्धं वी॒रस्य॑ शृत॒पाम॑नि॒न्द्रं परा॒ शर्ध॑न्तं नुनुदे अ॒भि क्षाम् ।
7.018.16c इन्द्रो॑ म॒न्युं म॑न्यु॒म्यो॑ मिमाय भे॒जे प॒थो व॑र्त॒निं पत्य॑मानः ॥
7.018.16a a̱rdhaṁ vī̱rasya̍ śṛta̱pām a̍ni̱ndram parā̱ śardha̍ntaṁ nunude a̱bhi kṣām |
7.018.16c indro̍ ma̱nyum ma̍nyu̱myo̍ mimāya bhe̱je pa̱tho va̍rta̱nim patya̍mānaḥ ||

7.018.17a आ॒ध्रेण॑ चि॒त्तद्वेकं॑ चकार सिं॒ह्यं॑ चि॒त्पेत्वे॑ना जघान ।
7.018.17c अव॑ स्र॒क्तीर्वे॒श्या॑वृश्च॒दिन्द्रः॒ प्राय॑च्छ॒द्विश्वा॒ भोज॑ना सु॒दासे॑ ॥
7.018.17a ā̱dhreṇa̍ ci̱t tad v eka̍ṁ cakāra si̱ṁhya̍ṁ ci̱t petve̍nā jaghāna |
7.018.17c ava̍ sra̱ktīr ve̱śyā̍vṛśca̱d indra̱ḥ prāya̍ccha̱d viśvā̱ bhoja̍nā su̱dāse̍ ||

7.018.18a शश्व॑न्तो॒ हि शत्र॑वो रार॒धुष्टे॑ भे॒दस्य॑ चि॒च्छर्ध॑तो विन्द॒ रन्धि॑म् ।
7.018.18c मर्ताँ॒ एनः॑ स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न्नि ज॑हि॒ वज्र॑मिन्द्र ॥
7.018.18a śaśva̍nto̱ hi śatra̍vo rāra̱dhuṣ ṭe̍ bhe̱dasya̍ ci̱c chardha̍to vinda̱ randhi̍m |
7.018.18c martā̱m̐ ena̍ḥ stuva̱to yaḥ kṛ̱ṇoti̍ ti̱gmaṁ tasmi̱n ni ja̍hi̱ vajra̍m indra ||

7.018.19a आव॒दिन्द्रं॑ य॒मुना॒ तृत्स॑वश्च॒ प्रात्र॑ भे॒दं स॒र्वता॑ता मुषायत् ।
7.018.19c अ॒जास॑श्च॒ शिग्र॑वो॒ यक्ष॑वश्च ब॒लिं शी॒र्षाणि॑ जभ्रु॒रश्व्या॑नि ॥
7.018.19a āva̱d indra̍ṁ ya̱munā̱ tṛtsa̍vaś ca̱ prātra̍ bhe̱daṁ sa̱rvatā̍tā muṣāyat |
7.018.19c a̱jāsa̍ś ca̱ śigra̍vo̱ yakṣa̍vaś ca ba̱liṁ śī̱rṣāṇi̍ jabhru̱r aśvyā̍ni ||

7.018.20a न त॑ इन्द्र सुम॒तयो॒ न रायः॑ सं॒चक्षे॒ पूर्वा॑ उ॒षसो॒ न नूत्नाः॑ ।
7.018.20c देव॑कं चिन्मान्यमा॒नं ज॑घ॒न्थाव॒ त्मना॑ बृह॒तः शम्ब॑रं भेत् ॥
7.018.20a na ta̍ indra suma̱tayo̱ na rāya̍ḥ sa̱ṁcakṣe̱ pūrvā̍ u̱ṣaso̱ na nūtnā̍ḥ |
7.018.20c deva̍kaṁ cin mānyamā̱naṁ ja̍gha̱nthāva̱ tmanā̍ bṛha̱taḥ śamba̍ram bhet ||

7.018.21a प्र ये गृ॒हादम॑मदुस्त्वा॒या प॑राश॒रः श॒तया॑तु॒र्वसि॑ष्ठः ।
7.018.21c न ते॑ भो॒जस्य॑ स॒ख्यं मृ॑ष॒न्ताधा॑ सू॒रिभ्यः॑ सु॒दिना॒ व्यु॑च्छान् ॥
7.018.21a pra ye gṛ̱hād ama̍madus tvā̱yā pa̍rāśa̱raḥ śa̱tayā̍tu̱r vasi̍ṣṭhaḥ |
7.018.21c na te̍ bho̱jasya̍ sa̱khyam mṛ̍ṣa̱ntādhā̍ sū̱ribhya̍ḥ su̱dinā̱ vy u̍cchān ||

7.018.22a द्वे नप्तु॑र्दे॒वव॑तः श॒ते गोर्द्वा रथा॑ व॒धूम॑न्ता सु॒दासः॑ ।
7.018.22c अर्ह॑न्नग्ने पैजव॒नस्य॒ दानं॒ होते॑व॒ सद्म॒ पर्ये॑मि॒ रेभ॑न् ॥
7.018.22a dve naptu̍r de̱vava̍taḥ śa̱te gor dvā rathā̍ va̱dhūma̍ntā su̱dāsa̍ḥ |
7.018.22c arha̍nn agne paijava̱nasya̱ dāna̱ṁ hote̍va̱ sadma̱ pary e̍mi̱ rebha̍n ||

7.018.23a च॒त्वारो॑ मा पैजव॒नस्य॒ दानाः॒ स्मद्दि॑ष्टयः कृश॒निनो॑ निरे॒के ।
7.018.23c ऋ॒ज्रासो॑ मा पृथिवि॒ष्ठाः सु॒दास॑स्तो॒कं तो॒काय॒ श्रव॑से वहन्ति ॥
7.018.23a ca̱tvāro̍ mā paijava̱nasya̱ dānā̱ḥ smaddi̍ṣṭayaḥ kṛśa̱nino̍ nire̱ke |
7.018.23c ṛ̱jrāso̍ mā pṛthivi̱ṣṭhāḥ su̱dāsa̍s to̱kaṁ to̱kāya̱ śrava̍se vahanti ||

7.018.24a यस्य॒ श्रवो॒ रोद॑सी अ॒न्तरु॒र्वी शी॒र्ष्णेशी॑र्ष्णे विब॒भाजा॑ विभ॒क्ता ।
7.018.24c स॒प्तेदिन्द्रं॒ न स्र॒वतो॑ गृणन्ति॒ नि यु॑ध्याम॒धिम॑शिशाद॒भीके॑ ॥
7.018.24a yasya̱ śravo̱ roda̍sī a̱ntar u̱rvī śī̱rṣṇe-śī̍rṣṇe viba̱bhājā̍ vibha̱ktā |
7.018.24c sa̱pted indra̱ṁ na sra̱vato̍ gṛṇanti̱ ni yu̍dhyāma̱dhim a̍śiśād a̱bhīke̍ ||

7.018.25a इ॒मं न॑रो मरुतः सश्च॒तानु॒ दिवो॑दासं॒ न पि॒तरं॑ सु॒दासः॑ ।
7.018.25c अ॒वि॒ष्टना॑ पैजव॒नस्य॒ केतं॑ दू॒णाशं॑ क्ष॒त्रम॒जरं॑ दुवो॒यु ॥
7.018.25a i̱maṁ na̍ro marutaḥ saśca̱tānu̱ divo̍dāsa̱ṁ na pi̱tara̍ṁ su̱dāsa̍ḥ |
7.018.25c a̱vi̱ṣṭanā̍ paijava̱nasya̱ keta̍ṁ dū̱ṇāśa̍ṁ kṣa̱tram a̱jara̍ṁ duvo̱yu ||



7.019.01a यस्ति॒ग्मशृ॑ङ्गो वृष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वाः॑ ।
7.019.01c यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेदः॑ ॥
7.019.01a yas ti̱gmaśṛ̍ṅgo vṛṣa̱bho na bhī̱ma eka̍ḥ kṛ̱ṣṭīś cyā̱vaya̍ti̱ pra viśvā̍ḥ |
7.019.01c yaḥ śaśva̍to̱ adā̍śuṣo̱ gaya̍sya praya̱ntāsi̱ suṣvi̍tarāya̱ veda̍ḥ ||

7.019.02a त्वं ह॒ त्यदि॑न्द्र॒ कुत्स॑मावः॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये ।
7.019.02c दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒ अर॑न्धय आर्जुने॒याय॒ शिक्ष॑न् ॥
7.019.02a tvaṁ ha̱ tyad i̍ndra̱ kutsa̍m āva̱ḥ śuśrū̍ṣamāṇas ta̱nvā̍ sama̱rye |
7.019.02c dāsa̱ṁ yac chuṣṇa̱ṁ kuya̍va̱ṁ ny a̍smā̱ ara̍ndhaya ārjune̱yāya̱ śikṣa̍n ||

7.019.03a त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभिः॑ सु॒दास॑म् ।
7.019.03c प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒ क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुम् ॥
7.019.03a tvaṁ dhṛ̍ṣṇo dhṛṣa̱tā vī̱taha̍vya̱m prāvo̱ viśvā̍bhir ū̱tibhi̍ḥ su̱dāsa̍m |
7.019.03c pra pauru̍kutsiṁ tra̱sada̍syum āva̱ḥ kṣetra̍sātā vṛtra̱hatye̍ṣu pū̱rum ||

7.019.04a त्वं नृभि॑र्नृमणो दे॒ववी॑तौ॒ भूरी॑णि वृ॒त्रा ह॑र्यश्व हंसि ।
7.019.04c त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ॥
7.019.04a tvaṁ nṛbhi̍r nṛmaṇo de̱vavī̍tau̱ bhūrī̍ṇi vṛ̱trā ha̍ryaśva haṁsi |
7.019.04c tvaṁ ni dasyu̱ṁ cumu̍ri̱ṁ dhuni̱ṁ cāsvā̍payo da̱bhīta̍ye su̱hantu̍ ||

7.019.05a तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः ।
7.019.05c नि॒वेश॑ने शतत॒मावि॑वेषी॒रह॑ञ्च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥
7.019.05a tava̍ cyau̱tnāni̍ vajrahasta̱ tāni̱ nava̱ yat puro̍ nava̱tiṁ ca̍ sa̱dyaḥ |
7.019.05c ni̱veśa̍ne śatata̱māvi̍veṣī̱r aha̍ñ ca vṛ̱traṁ namu̍cim u̱tāha̍n ||

7.019.06a सना॒ ता त॑ इन्द्र॒ भोज॑नानि रा॒तह॑व्याय दा॒शुषे॑ सु॒दासे॑ ।
7.019.06c वृष्णे॑ ते॒ हरी॒ वृष॑णा युनज्मि॒ व्यन्तु॒ ब्रह्मा॑णि पुरुशाक॒ वाज॑म् ॥
7.019.06a sanā̱ tā ta̍ indra̱ bhoja̍nāni rā̱taha̍vyāya dā̱śuṣe̍ su̱dāse̍ |
7.019.06c vṛṣṇe̍ te̱ harī̱ vṛṣa̍ṇā yunajmi̱ vyantu̱ brahmā̍ṇi puruśāka̱ vāja̍m ||

7.019.07a मा ते॑ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै ।
7.019.07c त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥
7.019.07a mā te̍ a̱syāṁ sa̍hasāva̱n pari̍ṣṭāv a̱ghāya̍ bhūma harivaḥ parā̱dai |
7.019.07c trāya̍sva no 'vṛ̱kebhi̱r varū̍thai̱s tava̍ pri̱yāsa̍ḥ sū̱riṣu̍ syāma ||

7.019.08a प्रि॒यास॒ इत्ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः ।
7.019.08c नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥
7.019.08a pri̱yāsa̱ it te̍ maghavann a̱bhiṣṭau̱ naro̍ madema śara̱ṇe sakhā̍yaḥ |
7.019.08c ni tu̱rvaśa̱ṁ ni yādva̍ṁ śiśīhy atithi̱gvāya̱ śaṁsya̍ṁ kari̱ṣyan ||

7.019.09a स॒द्यश्चि॒न्नु ते म॑घवन्न॒भिष्टौ॒ नरः॑ शंसन्त्युक्थ॒शास॑ उ॒क्था ।
7.019.09c ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥
7.019.09a sa̱dyaś ci̱n nu te ma̍ghavann a̱bhiṣṭau̱ nara̍ḥ śaṁsanty uktha̱śāsa̍ u̱kthā |
7.019.09c ye te̱ have̍bhi̱r vi pa̱ṇīm̐r adā̍śann a̱smān vṛ̍ṇīṣva̱ yujyā̍ya̱ tasmai̍ ||

7.019.10a ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्य॑ञ्चो॒ दद॑तो म॒घानि॑ ।
7.019.10c तेषा॑मिन्द्र वृत्र॒हत्ये॑ शि॒वो भूः॒ सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णाम् ॥
7.019.10a e̱te stomā̍ na̱rāṁ nṛ̍tama̱ tubhya̍m asma̱drya̍ñco̱ dada̍to ma̱ghāni̍ |
7.019.10c teṣā̍m indra vṛtra̱hatye̍ śi̱vo bhū̱ḥ sakhā̍ ca̱ śūro̍ 'vi̱tā ca̍ nṛ̱ṇām ||

7.019.11a नू इ॑न्द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा॑ वावृधस्व ।
7.019.11c उप॑ नो॒ वाजा॑न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.019.11a nū i̍ndra śūra̱ stava̍māna ū̱tī brahma̍jūtas ta̱nvā̍ vāvṛdhasva |
7.019.11c upa̍ no̱ vājā̍n mimī̱hy upa̱ stīn yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.020.01a उ॒ग्रो ज॑ज्ञे वी॒र्या॑य स्व॒धावा॒ञ्चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् ।
7.020.01c जग्मि॒र्युवा॑ नृ॒षद॑न॒मवो॑भिस्त्रा॒ता न॒ इन्द्र॒ एन॑सो म॒हश्चि॑त् ॥
7.020.01a u̱gro ja̍jñe vī̱ryā̍ya sva̱dhāvā̱ñ cakri̱r apo̱ naryo̱ yat ka̍ri̱ṣyan |
7.020.01c jagmi̱r yuvā̍ nṛ̱ṣada̍na̱m avo̍bhis trā̱tā na̱ indra̱ ena̍so ma̱haś ci̍t ||

7.020.02a हन्ता॑ वृ॒त्रमिन्द्रः॒ शूशु॑वानः॒ प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती ।
7.020.02c कर्ता॑ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे॑ भूत् ॥
7.020.02a hantā̍ vṛ̱tram indra̱ḥ śūśu̍vāna̱ḥ prāvī̱n nu vī̱ro ja̍ri̱tāra̍m ū̱tī |
7.020.02c kartā̍ su̱dāse̱ aha̱ vā u̍ lo̱kaṁ dātā̱ vasu̱ muhu̱r ā dā̱śuṣe̍ bhūt ||

7.020.03a यु॒ध्मो अ॑न॒र्वा ख॑ज॒कृत्स॒मद्वा॒ शूरः॑ सत्रा॒षाड्ज॒नुषे॒मषा॑ळ्हः ।
7.020.03c व्या॑स॒ इन्द्रः॒ पृत॑नाः॒ स्वोजा॒ अधा॒ विश्वं॑ शत्रू॒यन्तं॑ जघान ॥
7.020.03a yu̱dhmo a̍na̱rvā kha̍ja̱kṛt sa̱madvā̱ śūra̍ḥ satrā̱ṣāḍ ja̱nuṣe̱m aṣā̍ḻhaḥ |
7.020.03c vy ā̍sa̱ indra̱ḥ pṛta̍nā̱ḥ svojā̱ adhā̱ viśva̍ṁ śatrū̱yanta̍ṁ jaghāna ||

7.020.04a उ॒भे चि॑दिन्द्र॒ रोद॑सी महि॒त्वा प॑प्राथ॒ तवि॑षीभिस्तुविष्मः ।
7.020.04c नि वज्र॒मिन्द्रो॒ हरि॑वा॒न्मिमि॑क्ष॒न्त्समन्ध॑सा॒ मदे॑षु॒ वा उ॑वोच ॥
7.020.04a u̱bhe ci̍d indra̱ roda̍sī mahi̱tvā pa̍prātha̱ tavi̍ṣībhis tuviṣmaḥ |
7.020.04c ni vajra̱m indro̱ hari̍vā̱n mimi̍kṣa̱n sam andha̍sā̱ made̍ṣu̱ vā u̍voca ||

7.020.05a वृषा॑ जजान॒ वृष॑णं॒ रणा॑य॒ तमु॑ चि॒न्नारी॒ नर्यं॑ ससूव ।
7.020.05c प्र यः से॑ना॒नीरध॒ नृभ्यो॒ अस्ती॒नः सत्वा॑ ग॒वेष॑णः॒ स धृ॒ष्णुः ॥
7.020.05a vṛṣā̍ jajāna̱ vṛṣa̍ṇa̱ṁ raṇā̍ya̱ tam u̍ ci̱n nārī̱ narya̍ṁ sasūva |
7.020.05c pra yaḥ se̍nā̱nīr adha̱ nṛbhyo̱ astī̱naḥ satvā̍ ga̱veṣa̍ṇa̱ḥ sa dhṛ̱ṣṇuḥ ||

7.020.06a नू चि॒त्स भ्रे॑षते॒ जनो॒ न रे॑ष॒न्मनो॒ यो अ॑स्य घो॒रमा॒विवा॑सात् ।
7.020.06c य॒ज्ञैर्य इन्द्रे॒ दध॑ते॒ दुवां॑सि॒ क्षय॒त्स रा॒य ऋ॑त॒पा ऋ॑ते॒जाः ॥
7.020.06a nū ci̱t sa bhre̍ṣate̱ jano̱ na re̍ṣa̱n mano̱ yo a̍sya gho̱ram ā̱vivā̍sāt |
7.020.06c ya̱jñair ya indre̱ dadha̍te̱ duvā̍ṁsi̱ kṣaya̱t sa rā̱ya ṛ̍ta̱pā ṛ̍te̱jāḥ ||

7.020.07a यदि॑न्द्र॒ पूर्वो॒ अप॑राय॒ शिक्ष॒न्नय॒ज्ज्याया॒न्कनी॑यसो दे॒ष्णम् ।
7.020.07c अ॒मृत॒ इत्पर्या॑सीत दू॒रमा चि॑त्र॒ चित्र्यं॑ भरा र॒यिं नः॑ ॥
7.020.07a yad i̍ndra̱ pūrvo̱ apa̍rāya̱ śikṣa̱nn aya̱j jyāyā̱n kanī̍yaso de̱ṣṇam |
7.020.07c a̱mṛta̱ it pary ā̍sīta dū̱ram ā ci̍tra̱ citrya̍m bharā ra̱yiṁ na̍ḥ ||

7.020.08a यस्त॑ इन्द्र प्रि॒यो जनो॒ ददा॑श॒दस॑न्निरे॒के अ॑द्रिवः॒ सखा॑ ते ।
7.020.08c व॒यं ते॑ अ॒स्यां सु॑म॒तौ चनि॑ष्ठाः॒ स्याम॒ वरू॑थे॒ अघ्न॑तो॒ नृपी॑तौ ॥
7.020.08a yas ta̍ indra pri̱yo jano̱ dadā̍śa̱d asa̍n nire̱ke a̍driva̱ḥ sakhā̍ te |
7.020.08c va̱yaṁ te̍ a̱syāṁ su̍ma̱tau cani̍ṣṭhā̱ḥ syāma̱ varū̍the̱ aghna̍to̱ nṛpī̍tau ||

7.020.09a ए॒ष स्तोमो॑ अचिक्रद॒द्वृषा॑ त उ॒त स्ता॒मुर्म॑घवन्नक्रपिष्ट ।
7.020.09c रा॒यस्कामो॑ जरि॒तारं॑ त॒ आग॒न्त्वम॒ङ्ग श॑क्र॒ वस्व॒ आ श॑को नः ॥
7.020.09a e̱ṣa stomo̍ acikrada̱d vṛṣā̍ ta u̱ta stā̱mur ma̍ghavann akrapiṣṭa |
7.020.09c rā̱yas kāmo̍ jari̱tāra̍ṁ ta̱ āga̱n tvam a̱ṅga śa̍kra̱ vasva̱ ā śa̍ko naḥ ||

7.020.10a स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ ।
7.020.10c वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.020.10a sa na̍ indra̱ tvaya̍tāyā i̱ṣe dhā̱s tmanā̍ ca̱ ye ma̱ghavā̍no ju̱nanti̍ |
7.020.10c vasvī̱ ṣu te̍ jari̱tre a̍stu śa̱ktir yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.021.01a असा॑वि दे॒वं गोऋ॑जीक॒मन्धो॒ न्य॑स्मि॒न्निन्द्रो॑ ज॒नुषे॑मुवोच ।
7.021.01c बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ नः॒ स्तोम॒मन्ध॑सो॒ मदे॑षु ॥
7.021.01a asā̍vi de̱vaṁ goṛ̍jīka̱m andho̱ ny a̍smi̱nn indro̍ ja̱nuṣe̍m uvoca |
7.021.01c bodhā̍masi tvā haryaśva ya̱jñair bodhā̍ na̱ḥ stoma̱m andha̍so̱ made̍ṣu ||

7.021.02a प्र य॑न्ति य॒ज्ञं वि॒पय॑न्ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः ।
7.021.02c न्यु॑ भ्रियन्ते य॒शसो॑ गृ॒भादा दू॒रउ॑पब्दो॒ वृष॑णो नृ॒षाचः॑ ॥
7.021.02a pra ya̍nti ya̱jñaṁ vi̱paya̍nti ba̱rhiḥ so̍ma̱mādo̍ vi̱dathe̍ du̱dhravā̍caḥ |
7.021.02c ny u̍ bhriyante ya̱śaso̍ gṛ̱bhād ā dū̱raü̍pabdo̱ vṛṣa̍ṇo nṛ̱ṣāca̍ḥ ||

7.021.03a त्वमि॑न्द्र॒ स्रवि॑त॒वा अ॒पस्कः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।
7.021.03c त्वद्वा॑वक्रे र॒थ्यो॒३॒॑ न धेना॒ रेज॑न्ते॒ विश्वा॑ कृ॒त्रिमा॑णि भी॒षा ॥
7.021.03a tvam i̍ndra̱ sravi̍ta̱vā a̱pas ka̱ḥ pari̍ṣṭhitā̱ ahi̍nā śūra pū̱rvīḥ |
7.021.03c tvad vā̍vakre ra̱thyo̱3̱̍ na dhenā̱ reja̍nte̱ viśvā̍ kṛ̱trimā̍ṇi bhī̱ṣā ||

7.021.04a भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां॑सि॒ विश्वा॒ नर्या॑णि वि॒द्वान् ।
7.021.04c इन्द्रः॒ पुरो॒ जर्हृ॑षाणो॒ वि दू॑धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ॥
7.021.04a bhī̱mo vi̍ve̱ṣāyu̍dhebhir eṣā̱m apā̍ṁsi̱ viśvā̱ naryā̍ṇi vi̱dvān |
7.021.04c indra̱ḥ puro̱ jarhṛ̍ṣāṇo̱ vi dū̍dho̱d vi vajra̍hasto mahi̱nā ja̍ghāna ||

7.021.05a न या॒तव॑ इन्द्र जूजुवुर्नो॒ न वन्द॑ना शविष्ठ वे॒द्याभिः॑ ।
7.021.05c स श॑र्धद॒र्यो विषु॑णस्य ज॒न्तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुर्ऋ॒तं नः॑ ॥
7.021.05a na yā̱tava̍ indra jūjuvur no̱ na vanda̍nā śaviṣṭha ve̱dyābhi̍ḥ |
7.021.05c sa śa̍rdhad a̱ryo viṣu̍ṇasya ja̱ntor mā śi̱śnade̍vā̱ api̍ gur ṛ̱taṁ na̍ḥ ||

7.021.06a अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि ।
7.021.06c स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते॑ ॥
7.021.06a a̱bhi kratve̍ndra bhū̱r adha̱ jman na te̍ vivyaṅ mahi̱māna̱ṁ rajā̍ṁsi |
7.021.06c svenā̱ hi vṛ̱traṁ śava̍sā ja̱ghantha̱ na śatru̱r anta̍ṁ vividad yu̱dhā te̍ ||

7.021.07a दे॒वाश्चि॑त्ते असु॒र्या॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां॑सि ।
7.021.07c इन्द्रो॑ म॒घानि॑ दयते वि॒षह्येन्द्रं॒ वाज॑स्य जोहुवन्त सा॒तौ ॥
7.021.07a de̱vāś ci̍t te asu̱ryā̍ya̱ pūrve 'nu̍ kṣa̱trāya̍ mamire̱ sahā̍ṁsi |
7.021.07c indro̍ ma̱ghāni̍ dayate vi̱ṣahyendra̱ṁ vāja̍sya johuvanta sā̱tau ||

7.021.08a की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा॑नमिन्द्र॒ सौभ॑गस्य॒ भूरेः॑ ।
7.021.08c अवो॑ बभूथ शतमूते अ॒स्मे अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ॥
7.021.08a kī̱riś ci̱d dhi tvām ava̍se ju̱hāveśā̍nam indra̱ saubha̍gasya̱ bhūre̍ḥ |
7.021.08c avo̍ babhūtha śatamūte a̱sme a̍bhikṣa̱ttus tvāva̍to varū̱tā ||

7.021.09a सखा॑यस्त इन्द्र वि॒श्वह॑ स्याम नमोवृ॒धासो॑ महि॒ना त॑रुत्र ।
7.021.09c व॒न्वन्तु॑ स्मा॒ तेऽव॑सा समी॒के॒३॒॑ऽभी॑तिम॒र्यो व॒नुषां॒ शवां॑सि ॥
7.021.09a sakhā̍yas ta indra vi̱śvaha̍ syāma namovṛ̱dhāso̍ mahi̱nā ta̍rutra |
7.021.09c va̱nvantu̍ smā̱ te 'va̍sā samī̱ke̱3̱̍ 'bhī̍tim a̱ryo va̱nuṣā̱ṁ śavā̍ṁsi ||

7.021.10a स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ ।
7.021.10c वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.021.10a sa na̍ indra̱ tvaya̍tāyā i̱ṣe dhā̱s tmanā̍ ca̱ ye ma̱ghavā̍no ju̱nanti̍ |
7.021.10c vasvī̱ ṣu te̍ jari̱tre a̍stu śa̱ktir yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.022.01a पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ ।
7.022.01c सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑ ॥
7.022.01a pibā̱ soma̍m indra̱ manda̍tu tvā̱ yaṁ te̍ su̱ṣāva̍ harya̱śvādri̍ḥ |
7.022.01c so̱tur bā̱hubhyā̱ṁ suya̍to̱ nārvā̍ ||

7.022.02a यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ ।
7.022.02c स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥
7.022.02a yas te̱ mado̱ yujya̱ś cāru̱r asti̱ yena̍ vṛ̱trāṇi̍ haryaśva̱ haṁsi̍ |
7.022.02c sa tvām i̍ndra prabhūvaso mamattu ||

7.022.03a बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिम् ।
7.022.03c इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ॥
7.022.03a bodhā̱ su me̍ maghava̱n vāca̱m emāṁ yāṁ te̱ vasi̍ṣṭho̱ arca̍ti̱ praśa̍stim |
7.022.03c i̱mā brahma̍ sadha̱māde̍ juṣasva ||

7.022.04a श्रु॒धी हवं॑ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षाम् ।
7.022.04c कृ॒ष्वा दुवां॒स्यन्त॑मा॒ सचे॒मा ॥
7.022.04a śru̱dhī hava̍ṁ vipipā̱nasyādre̱r bodhā̱ vipra̱syārca̍to manī̱ṣām |
7.022.04c kṛ̱ṣvā duvā̱ṁsy anta̍mā̱ sace̱mā ||

7.022.05a न ते॒ गिरो॒ अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् ।
7.022.05c सदा॑ ते॒ नाम॑ स्वयशो विवक्मि ॥
7.022.05a na te̱ giro̱ api̍ mṛṣye tu̱rasya̱ na su̍ṣṭu̱tim a̍su̱rya̍sya vi̱dvān |
7.022.05c sadā̍ te̱ nāma̍ svayaśo vivakmi ||

7.022.06a भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित् ।
7.022.06c मारे अ॒स्मन्म॑घव॒ञ्ज्योक्कः॑ ॥
7.022.06a bhūri̱ hi te̱ sava̍nā̱ mānu̍ṣeṣu̱ bhūri̍ manī̱ṣī ha̍vate̱ tvām it |
7.022.06c māre a̱sman ma̍ghava̱ñ jyok ka̍ḥ ||

7.022.07a तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि ।
7.022.07c त्वं नृभि॒र्हव्यो॑ वि॒श्वधा॑सि ॥
7.022.07a tubhyed i̱mā sava̍nā śūra̱ viśvā̱ tubhya̱m brahmā̍ṇi̱ vardha̍nā kṛṇomi |
7.022.07c tvaṁ nṛbhi̱r havyo̍ vi̱śvadhā̍si ||

7.022.08a नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र ।
7.022.08c न वी॒र्य॑मिन्द्र ते॒ न राधः॑ ॥
7.022.08a nū ci̱n nu te̱ manya̍mānasya da̱smod a̍śnuvanti mahi̱māna̍m ugra |
7.022.08c na vī̱rya̍m indra te̱ na rādha̍ḥ ||

7.022.09a ये च॒ पूर्व॒ ऋष॑यो॒ ये च॒ नूत्ना॒ इन्द्र॒ ब्रह्मा॑णि ज॒नय॑न्त॒ विप्राः॑ ।
7.022.09c अ॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.022.09a ye ca̱ pūrva̱ ṛṣa̍yo̱ ye ca̱ nūtnā̱ indra̱ brahmā̍ṇi ja̱naya̍nta̱ viprā̍ḥ |
7.022.09c a̱sme te̍ santu sa̱khyā śi̱vāni̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.023.01a उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येन्द्रं॑ सम॒र्ये म॑हया वसिष्ठ ।
7.023.01c आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥
7.023.01a ud u̱ brahmā̍ṇy airata śrava̱syendra̍ṁ sama̱rye ma̍hayā vasiṣṭha |
7.023.01c ā yo viśvā̍ni̱ śava̍sā ta̱tāno̍paśro̱tā ma̱ īva̍to̱ vacā̍ṁsi ||

7.023.02a अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि ।
7.023.02c न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥
7.023.02a ayā̍mi̱ ghoṣa̍ indra de̱vajā̍mir ira̱jyanta̱ yac chu̱rudho̱ vivā̍ci |
7.023.02c na̱hi svam āyu̍ś ciki̱te jane̍ṣu̱ tānīd aṁhā̱ṁsy ati̍ parṣy a̱smān ||

7.023.03a यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः ।
7.023.03c वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥
7.023.03a yu̱je ratha̍ṁ ga̱veṣa̍ṇa̱ṁ hari̍bhyā̱m upa̱ brahmā̍ṇi jujuṣā̱ṇam a̍sthuḥ |
7.023.03c vi bā̍dhiṣṭa̱ sya roda̍sī mahi̱tvendro̍ vṛ̱trāṇy a̍pra̱tī ja̍gha̱nvān ||

7.023.04a आप॑श्चित्पिप्युः स्त॒र्यो॒३॒॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र ।
7.023.04c या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥
7.023.04a āpa̍ś cit pipyuḥ sta̱ryo̱3̱̍ na gāvo̱ nakṣa̍nn ṛ̱taṁ ja̍ri̱tāra̍s ta indra |
7.023.04c yā̱hi vā̱yur na ni̱yuto̍ no̱ acchā̱ tvaṁ hi dhī̱bhir daya̍se̱ vi vājā̍n ||

7.023.05a ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे ।
7.023.05c एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिञ्छू॑र॒ सव॑ने मादयस्व ॥
7.023.05a te tvā̱ madā̍ indra mādayantu śu̱ṣmiṇa̍ṁ tuvi̱rādha̍saṁ jari̱tre |
7.023.05c eko̍ deva̱trā daya̍se̱ hi martā̍n a̱smiñ chū̍ra̱ sava̍ne mādayasva ||

7.023.06a ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चन्त्य॒र्कैः ।
7.023.06c स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.023.06a e̱ved indra̱ṁ vṛṣa̍ṇa̱ṁ vajra̍bāhu̱ṁ vasi̍ṣṭhāso a̱bhy a̍rcanty a̱rkaiḥ |
7.023.06c sa na̍ḥ stu̱to vī̱rava̍d dhātu̱ goma̍d yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.024.01a योनि॑ष्ट इन्द्र॒ सद॑ने अकारि॒ तमा नृभिः॑ पुरुहूत॒ प्र या॑हि ।
7.024.01c असो॒ यथा॑ नोऽवि॒ता वृ॒धे च॒ ददो॒ वसू॑नि म॒मद॑श्च॒ सोमैः॑ ॥
7.024.01a yoni̍ṣ ṭa indra̱ sada̍ne akāri̱ tam ā nṛbhi̍ḥ puruhūta̱ pra yā̍hi |
7.024.01c aso̱ yathā̍ no 'vi̱tā vṛ̱dhe ca̱ dado̱ vasū̍ni ma̱mada̍ś ca̱ somai̍ḥ ||

7.024.02a गृ॒भी॒तं ते॒ मन॑ इन्द्र द्वि॒बर्हाः॑ सु॒तः सोमः॒ परि॑षिक्ता॒ मधू॑नि ।
7.024.02c विसृ॑ष्टधेना भरते सुवृ॒क्तिरि॒यमिन्द्रं॒ जोहु॑वती मनी॒षा ॥
7.024.02a gṛ̱bhī̱taṁ te̱ mana̍ indra dvi̱barhā̍ḥ su̱taḥ soma̱ḥ pari̍ṣiktā̱ madhū̍ni |
7.024.02c visṛ̍ṣṭadhenā bharate suvṛ̱ktir i̱yam indra̱ṁ johu̍vatī manī̱ṣā ||

7.024.03a आ नो॑ दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन्नि॒दं ब॒र्हिः सो॑म॒पेया॑य याहि ।
7.024.03c वह॑न्तु त्वा॒ हर॑यो म॒द्र्य॑ञ्चमाङ्गू॒षमच्छा॑ त॒वसं॒ मदा॑य ॥
7.024.03a ā no̍ di̱va ā pṛ̍thi̱vyā ṛ̍jīṣinn i̱dam ba̱rhiḥ so̍ma̱peyā̍ya yāhi |
7.024.03c vaha̍ntu tvā̱ hara̍yo ma̱drya̍ñcam āṅgū̱ṣam acchā̍ ta̱vasa̱m madā̍ya ||

7.024.04a आ नो॒ विश्वा॑भिरू॒तिभिः॑ स॒जोषा॒ ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि ।
7.024.04c वरी॑वृज॒त्स्थवि॑रेभिः सुशिप्रा॒स्मे दध॒द्वृष॑णं॒ शुष्म॑मिन्द्र ॥
7.024.04a ā no̱ viśvā̍bhir ū̱tibhi̍ḥ sa̱joṣā̱ brahma̍ juṣā̱ṇo ha̍ryaśva yāhi |
7.024.04c varī̍vṛja̱t sthavi̍rebhiḥ suśiprā̱sme dadha̱d vṛṣa̍ṇa̱ṁ śuṣma̍m indra ||

7.024.05a ए॒ष स्तोमो॑ म॒ह उ॒ग्राय॒ वाहे॑ धु॒री॒३॒॑वात्यो॒ न वा॒जय॑न्नधायि ।
7.024.05c इन्द्र॑ त्वा॒यम॒र्क ई॑ट्टे॒ वसू॑नां दि॒वी॑व॒ द्यामधि॑ नः॒ श्रोम॑तं धाः ॥
7.024.05a e̱ṣa stomo̍ ma̱ha u̱grāya̱ vāhe̍ dhu̱rī̱3̱̍vātyo̱ na vā̱jaya̍nn adhāyi |
7.024.05c indra̍ tvā̱yam a̱rka ī̍ṭṭe̱ vasū̍nāṁ di̱vī̍va̱ dyām adhi̍ na̱ḥ śroma̍taṁ dhāḥ ||

7.024.06a ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम ।
7.024.06c इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.024.06a e̱vā na̍ indra̱ vārya̍sya pūrdhi̱ pra te̍ ma̱hīṁ su̍ma̱tiṁ ve̍vidāma |
7.024.06c iṣa̍m pinva ma̱ghava̍dbhyaḥ su̱vīrā̍ṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.025.01a आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यत्स॒मर॑न्त॒ सेनाः॑ ।
7.025.01c पता॑ति दि॒द्युन्नर्य॑स्य बा॒ह्वोर्मा ते॒ मनो॑ विष्व॒द्र्य१॒॑ग्वि चा॑रीत् ॥
7.025.01a ā te̍ ma̱ha i̍ndro̱ty u̍gra̱ sama̍nyavo̱ yat sa̱mara̍nta̱ senā̍ḥ |
7.025.01c patā̍ti di̱dyun narya̍sya bā̱hvor mā te̱ mano̍ viṣva̱drya1̱̍g vi cā̍rīt ||

7.025.02a नि दु॒र्ग इ॑न्द्र श्नथिह्य॒मित्रा॑न॒भि ये नो॒ मर्ता॑सो अ॒मन्ति॑ ।
7.025.02c आ॒रे तं शंसं॑ कृणुहि निनि॒त्सोरा नो॑ भर स॒म्भर॑णं॒ वसू॑नाम् ॥
7.025.02a ni du̱rga i̍ndra śnathihy a̱mitrā̍n a̱bhi ye no̱ martā̍so a̱manti̍ |
7.025.02c ā̱re taṁ śaṁsa̍ṁ kṛṇuhi nini̱tsor ā no̍ bhara sa̱mbhara̍ṇa̱ṁ vasū̍nām ||

7.025.03a श॒तं ते॑ शिप्रिन्नू॒तयः॑ सु॒दासे॑ स॒हस्रं॒ शंसा॑ उ॒त रा॒तिर॑स्तु ।
7.025.03c ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्या॒स्मे द्यु॒म्नमधि॒ रत्नं॑ च धेहि ॥
7.025.03a śa̱taṁ te̍ śiprinn ū̱taya̍ḥ su̱dāse̍ sa̱hasra̱ṁ śaṁsā̍ u̱ta rā̱tir a̍stu |
7.025.03c ja̱hi vadha̍r va̱nuṣo̱ martya̍syā̱sme dyu̱mnam adhi̱ ratna̍ṁ ca dhehi ||

7.025.04a त्वाव॑तो॒ ही॑न्द्र॒ क्रत्वे॒ अस्मि॒ त्वाव॑तोऽवि॒तुः शू॑र रा॒तौ ।
7.025.04c विश्वेदहा॑नि तविषीव उग्रँ॒ ओकः॑ कृणुष्व हरिवो॒ न म॑र्धीः ॥
7.025.04a tvāva̍to̱ hī̍ndra̱ kratve̱ asmi̱ tvāva̍to 'vi̱tuḥ śū̍ra rā̱tau |
7.025.04c viśved ahā̍ni taviṣīva ugra̱m̐ oka̍ḥ kṛṇuṣva harivo̱ na ma̍rdhīḥ ||

7.025.05a कुत्सा॑ ए॒ते हर्य॑श्वाय शू॒षमिन्द्रे॒ सहो॑ दे॒वजू॑तमिया॒नाः ।
7.025.05c स॒त्रा कृ॑धि सु॒हना॑ शूर वृ॒त्रा व॒यं तरु॑त्राः सनुयाम॒ वाज॑म् ॥
7.025.05a kutsā̍ e̱te harya̍śvāya śū̱ṣam indre̱ saho̍ de̱vajū̍tam iyā̱nāḥ |
7.025.05c sa̱trā kṛ̍dhi su̱hanā̍ śūra vṛ̱trā va̱yaṁ taru̍trāḥ sanuyāma̱ vāja̍m ||

7.025.06a ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम ।
7.025.06c इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.025.06a e̱vā na̍ indra̱ vārya̍sya pūrdhi̱ pra te̍ ma̱hīṁ su̍ma̱tiṁ ve̍vidāma |
7.025.06c iṣa̍m pinva ma̱ghava̍dbhyaḥ su̱vīrā̍ṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.026.01a न सोम॒ इन्द्र॒मसु॑तो ममाद॒ नाब्र॑ह्माणो म॒घवा॑नं सु॒तासः॑ ।
7.026.01c तस्मा॑ उ॒क्थं ज॑नये॒ यज्जुजो॑षन्नृ॒वन्नवी॑यः शृ॒णव॒द्यथा॑ नः ॥
7.026.01a na soma̱ indra̱m asu̍to mamāda̱ nābra̍hmāṇo ma̱ghavā̍naṁ su̱tāsa̍ḥ |
7.026.01c tasmā̍ u̱kthaṁ ja̍naye̱ yaj jujo̍ṣan nṛ̱van navī̍yaḥ śṛ̱ṇava̱d yathā̍ naḥ ||

7.026.02a उ॒क्थउ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नं सु॒तासः॑ ।
7.026.02c यदीं॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ॥
7.026.02a u̱ktha-u̍kthe̱ soma̱ indra̍m mamāda nī̱the-nī̍the ma̱ghavā̍naṁ su̱tāsa̍ḥ |
7.026.02c yad ī̍ṁ sa̱bādha̍ḥ pi̱tara̱ṁ na pu̱trāḥ sa̍mā̱nada̍kṣā̱ ava̍se̱ hava̍nte ||

7.026.03a च॒कार॒ ता कृ॒णव॑न्नू॒नम॒न्या यानि॑ ब्रु॒वन्ति॑ वे॒धसः॑ सु॒तेषु॑ ।
7.026.03c जनी॑रिव॒ पति॒रेकः॑ समा॒नो नि मा॑मृजे॒ पुर॒ इन्द्रः॒ सु सर्वाः॑ ॥
7.026.03a ca̱kāra̱ tā kṛ̱ṇava̍n nū̱nam a̱nyā yāni̍ bru̱vanti̍ ve̱dhasa̍ḥ su̱teṣu̍ |
7.026.03c janī̍r iva̱ pati̱r eka̍ḥ samā̱no ni mā̍mṛje̱ pura̱ indra̱ḥ su sarvā̍ḥ ||

7.026.04a ए॒वा तमा॑हुरु॒त शृ॑ण्व॒ इन्द्र॒ एको॑ विभ॒क्ता त॒रणि॑र्म॒घाना॑म् ।
7.026.04c मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑ ॥
7.026.04a e̱vā tam ā̍hur u̱ta śṛ̍ṇva̱ indra̱ eko̍ vibha̱ktā ta̱raṇi̍r ma̱ghānā̍m |
7.026.04c mi̱tha̱stura̍ ū̱tayo̱ yasya̍ pū̱rvīr a̱sme bha̱drāṇi̍ saścata pri̱yāṇi̍ ||

7.026.05a ए॒वा वसि॑ष्ठ॒ इन्द्र॑मू॒तये॒ नॄन्कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति ।
7.026.05c स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.026.05a e̱vā vasi̍ṣṭha̱ indra̍m ū̱taye̱ nṝn kṛ̍ṣṭī̱nāṁ vṛ̍ṣa̱bhaṁ su̱te gṛ̍ṇāti |
7.026.05c sa̱ha̱sriṇa̱ upa̍ no māhi̱ vājā̍n yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.027.01a इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः ।
7.027.01c शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ॥
7.027.01a indra̱ṁ naro̍ ne̱madhi̍tā havante̱ yat pāryā̍ yu̱naja̍te̱ dhiya̱s tāḥ |
7.027.01c śūro̱ nṛṣā̍tā̱ śava̍saś cakā̱na ā goma̍ti vra̱je bha̍jā̱ tvaṁ na̍ḥ ||

7.027.02a य इ॑न्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑ ।
7.027.02c त्वं हि दृ॒ळ्हा म॑घव॒न्विचे॑ता॒ अपा॑ वृधि॒ परि॑वृतं॒ न राधः॑ ॥
7.027.02a ya i̍ndra̱ śuṣmo̍ maghavan te̱ asti̱ śikṣā̱ sakhi̍bhyaḥ puruhūta̱ nṛbhya̍ḥ |
7.027.02c tvaṁ hi dṛ̱ḻhā ma̍ghava̱n vice̍tā̱ apā̍ vṛdhi̱ pari̍vṛta̱ṁ na rādha̍ḥ ||

7.027.03a इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑ ।
7.027.03c ततो॑ ददाति दा॒शुषे॒ वसू॑नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ॥
7.027.03a indro̱ rājā̱ jaga̍taś carṣaṇī̱nām adhi̱ kṣami̱ viṣu̍rūpa̱ṁ yad asti̍ |
7.027.03c tato̍ dadāti dā̱śuṣe̱ vasū̍ni̱ coda̱d rādha̱ upa̍stutaś cid a̱rvāk ||

7.027.04a नू चि॑न्न॒ इन्द्रो॑ म॒घवा॒ सहू॑ती दा॒नो वाजं॒ नि य॑मते न ऊ॒ती ।
7.027.04c अनू॑ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ वा॒मं नृभ्यो॑ अ॒भिवी॑ता॒ सखि॑भ्यः ॥
7.027.04a nū ci̍n na̱ indro̍ ma̱ghavā̱ sahū̍tī dā̱no vāja̱ṁ ni ya̍mate na ū̱tī |
7.027.04c anū̍nā̱ yasya̱ dakṣi̍ṇā pī̱pāya̍ vā̱maṁ nṛbhyo̍ a̱bhivī̍tā̱ sakhi̍bhyaḥ ||

7.027.05a नू इ॑न्द्र रा॒ये वरि॑वस्कृधी न॒ आ ते॒ मनो॑ ववृत्याम म॒घाय॑ ।
7.027.05c गोम॒दश्वा॑व॒द्रथ॑व॒द्व्यन्तो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.027.05a nū i̍ndra rā̱ye vari̍vas kṛdhī na̱ ā te̱ mano̍ vavṛtyāma ma̱ghāya̍ |
7.027.05c goma̱d aśvā̍va̱d ratha̍va̱d vyanto̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.028.01a ब्रह्मा॑ ण इ॒न्द्रोप॑ याहि वि॒द्वान॒र्वाञ्च॑स्ते॒ हर॑यः सन्तु यु॒क्ताः ।
7.028.01c विश्वे॑ चि॒द्धि त्वा॑ वि॒हव॑न्त॒ मर्ता॑ अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ॥
7.028.01a brahmā̍ ṇa i̱ndropa̍ yāhi vi̱dvān a̱rvāñca̍s te̱ hara̍yaḥ santu yu̱ktāḥ |
7.028.01c viśve̍ ci̱d dhi tvā̍ vi̱hava̍nta̱ martā̍ a̱smāka̱m ic chṛ̍ṇuhi viśvaminva ||

7.028.02a हवं॑ त इन्द्र महि॒मा व्या॑न॒ड्ब्रह्म॒ यत्पासि॑ शवसि॒न्नृषी॑णाम् ।
7.028.02c आ यद्वज्रं॑ दधि॒षे हस्त॑ उग्र घो॒रः सन्क्रत्वा॑ जनिष्ठा॒ अषा॑ळ्हः ॥
7.028.02a hava̍ṁ ta indra mahi̱mā vy ā̍na̱ḍ brahma̱ yat pāsi̍ śavasi̱nn ṛṣī̍ṇām |
7.028.02c ā yad vajra̍ṁ dadhi̱ṣe hasta̍ ugra gho̱raḥ san kratvā̍ janiṣṭhā̱ aṣā̍ḻhaḥ ||

7.028.03a तव॒ प्रणी॑तीन्द्र॒ जोहु॑वाना॒न्त्सं यन्नॄन्न रोद॑सी नि॒नेथ॑ ।
7.028.03c म॒हे क्ष॒त्राय॒ शव॑से॒ हि ज॒ज्ञेऽतू॑तुजिं चि॒त्तूतु॑जिरशिश्नत् ॥
7.028.03a tava̱ praṇī̍tīndra̱ johu̍vānā̱n saṁ yan nṝn na roda̍sī ni̱netha̍ |
7.028.03c ma̱he kṣa̱trāya̱ śava̍se̱ hi ja̱jñe 'tū̍tujiṁ ci̱t tūtu̍jir aśiśnat ||

7.028.04a ए॒भिर्न॑ इ॒न्द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तयः॒ पव॑न्ते ।
7.028.04c प्रति॒ यच्चष्टे॒ अनृ॑तमने॒ना अव॑ द्वि॒ता वरु॑णो मा॒यी नः॑ सात् ॥
7.028.04a e̱bhir na̍ i̱ndrāha̍bhir daśasya durmi̱trāso̱ hi kṣi̱taya̱ḥ pava̍nte |
7.028.04c prati̱ yac caṣṭe̱ anṛ̍tam ane̱nā ava̍ dvi̱tā varu̍ṇo mā̱yī na̍ḥ sāt ||

7.028.05a वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।
7.028.05c यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.028.05a vo̱cemed indra̍m ma̱ghavā̍nam enam ma̱ho rā̱yo rādha̍so̱ yad dada̍n naḥ |
7.028.05c yo arca̍to̱ brahma̍kṛti̱m avi̍ṣṭho yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.029.01a अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्व॒ आ तु प्र या॑हि हरिव॒स्तदो॑काः ।
7.029.01c पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॒र्ददो॑ म॒घानि॑ मघवन्निया॒नः ॥
7.029.01a a̱yaṁ soma̍ indra̱ tubhya̍ṁ sunva̱ ā tu pra yā̍hi hariva̱s tado̍kāḥ |
7.029.01c pibā̱ tv a1̱̍sya suṣu̍tasya̱ cāro̱r dado̍ ma̱ghāni̍ maghavann iyā̱naḥ ||

7.029.02a ब्रह्म॑न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो॑ऽर्वाची॒नो हरि॑भिर्याहि॒ तूय॑म् ।
7.029.02c अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा॑णि शृणव इ॒मा नः॑ ॥
7.029.02a brahma̍n vīra̱ brahma̍kṛtiṁ juṣā̱ṇo̍ 'rvācī̱no hari̍bhir yāhi̱ tūya̍m |
7.029.02c a̱sminn ū̱ ṣu sava̍ne mādaya̱svopa̱ brahmā̍ṇi śṛṇava i̱mā na̍ḥ ||

7.029.03a का ते॑ अ॒स्त्यरं॑कृतिः सू॒क्तैः क॒दा नू॒नं ते॑ मघवन्दाशेम ।
7.029.03c विश्वा॑ म॒तीरा त॑तने त्वा॒याधा॑ म इन्द्र शृणवो॒ हवे॒मा ॥
7.029.03a kā te̍ a̱sty ara̍ṁkṛtiḥ sū̱ktaiḥ ka̱dā nū̱naṁ te̍ maghavan dāśema |
7.029.03c viśvā̍ ma̱tīr ā ta̍tane tvā̱yādhā̍ ma indra śṛṇavo̱ have̱mā ||

7.029.04a उ॒तो घा॒ ते पु॑रु॒ष्या॒३॒॑ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मशृ॑णो॒र्ऋषी॑णाम् ।
7.029.04c अधा॒हं त्वा॑ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ॥
7.029.04a u̱to ghā̱ te pu̍ru̱ṣyā̱3̱̍ id ā̍sa̱n yeṣā̱m pūrve̍ṣā̱m aśṛ̍ṇo̱r ṛṣī̍ṇām |
7.029.04c adhā̱haṁ tvā̍ maghavañ johavīmi̱ tvaṁ na̍ indrāsi̱ prama̍tiḥ pi̱teva̍ ||

7.029.05a वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।
7.029.05c यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.029.05a vo̱cemed indra̍m ma̱ghavā̍nam enam ma̱ho rā̱yo rādha̍so̱ yad dada̍n naḥ |
7.029.05c yo arca̍to̱ brahma̍kṛti̱m avi̍ṣṭho yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.030.01a आ नो॑ देव॒ शव॑सा याहि शुष्मि॒न्भवा॑ वृ॒ध इ॑न्द्र रा॒यो अ॒स्य ।
7.030.01c म॒हे नृ॒म्णाय॑ नृपते सुवज्र॒ महि॑ क्ष॒त्राय॒ पौंस्या॑य शूर ॥
7.030.01a ā no̍ deva̱ śava̍sā yāhi śuṣmi̱n bhavā̍ vṛ̱dha i̍ndra rā̱yo a̱sya |
7.030.01c ma̱he nṛ̱mṇāya̍ nṛpate suvajra̱ mahi̍ kṣa̱trāya̱ pauṁsyā̍ya śūra ||

7.030.02a हव॑न्त उ त्वा॒ हव्यं॒ विवा॑चि त॒नूषु॒ शूराः॒ सूर्य॑स्य सा॒तौ ।
7.030.02c त्वं विश्वे॑षु॒ सेन्यो॒ जने॑षु॒ त्वं वृ॒त्राणि॑ रन्धया सु॒हन्तु॑ ॥
7.030.02a hava̍nta u tvā̱ havya̱ṁ vivā̍ci ta̱nūṣu̱ śūrā̱ḥ sūrya̍sya sā̱tau |
7.030.02c tvaṁ viśve̍ṣu̱ senyo̱ jane̍ṣu̱ tvaṁ vṛ̱trāṇi̍ randhayā su̱hantu̍ ||

7.030.03a अहा॒ यदि॑न्द्र सु॒दिना॑ व्यु॒च्छान्दधो॒ यत्के॒तुमु॑प॒मं स॒मत्सु॑ ।
7.030.03c न्य१॒॑ग्निः सी॑द॒दसु॑रो॒ न होता॑ हुवा॒नो अत्र॑ सु॒भगा॑य दे॒वान् ॥
7.030.03a ahā̱ yad i̍ndra su̱dinā̍ vyu̱cchān dadho̱ yat ke̱tum u̍pa̱maṁ sa̱matsu̍ |
7.030.03c ny a1̱̍gniḥ sī̍da̱d asu̍ro̱ na hotā̍ huvā̱no atra̍ su̱bhagā̍ya de̱vān ||

7.030.04a व॒यं ते त॑ इन्द्र॒ ये च॑ देव॒ स्तव॑न्त शूर॒ दद॑तो म॒घानि॑ ।
7.030.04c यच्छा॑ सू॒रिभ्य॑ उप॒मं वरू॑थं स्वा॒भुवो॑ जर॒णाम॑श्नवन्त ॥
7.030.04a va̱yaṁ te ta̍ indra̱ ye ca̍ deva̱ stava̍nta śūra̱ dada̍to ma̱ghāni̍ |
7.030.04c yacchā̍ sū̱ribhya̍ upa̱maṁ varū̍thaṁ svā̱bhuvo̍ jara̱ṇām a̍śnavanta ||

7.030.05a वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।
7.030.05c यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.030.05a vo̱cemed indra̍m ma̱ghavā̍nam enam ma̱ho rā̱yo rādha̍so̱ yad dada̍n naḥ |
7.030.05c yo arca̍to̱ brahma̍kṛti̱m avi̍ṣṭho yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.031.01a प्र व॒ इन्द्रा॑य॒ माद॑नं॒ हर्य॑श्वाय गायत ।
7.031.01c सखा॑यः सोम॒पाव्ने॑ ॥
7.031.01a pra va̱ indrā̍ya̱ māda̍na̱ṁ harya̍śvāya gāyata |
7.031.01c sakhā̍yaḥ soma̱pāvne̍ ||

7.031.02a शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नरः॑ ।
7.031.02c च॒कृ॒मा स॒त्यरा॑धसे ॥
7.031.02a śaṁsed u̱kthaṁ su̱dāna̍va u̱ta dyu̱kṣaṁ yathā̱ nara̍ḥ |
7.031.02c ca̱kṛ̱mā sa̱tyarā̍dhase ||

7.031.03a त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो ।
7.031.03c त्वं हि॑रण्य॒युर्व॑सो ॥
7.031.03a tvaṁ na̍ indra vāja̱yus tvaṁ ga̱vyuḥ śa̍takrato |
7.031.03c tvaṁ hi̍raṇya̱yur va̍so ||

7.031.04a व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन् ।
7.031.04c वि॒द्धी त्व१॒॑स्य नो॑ वसो ॥
7.031.04a va̱yam i̍ndra tvā̱yavo̱ 'bhi pra ṇo̍numo vṛṣan |
7.031.04c vi̱ddhī tv a1̱̍sya no̍ vaso ||

7.031.05a मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे ।
7.031.05c त्वे अपि॒ क्रतु॒र्मम॑ ॥
7.031.05a mā no̍ ni̱de ca̱ vakta̍ve̱ 'ryo ra̍ndhī̱r arā̍vṇe |
7.031.05c tve api̱ kratu̱r mama̍ ||

7.031.06a त्वं वर्मा॑सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन् ।
7.031.06c त्वया॒ प्रति॑ ब्रुवे यु॒जा ॥
7.031.06a tvaṁ varmā̍si sa̱pratha̍ḥ puroyo̱dhaś ca̍ vṛtrahan |
7.031.06c tvayā̱ prati̍ bruve yu̱jā ||

7.031.07a म॒हाँ उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सहः॑ ।
7.031.07c म॒म्नाते॑ इन्द्र॒ रोद॑सी ॥
7.031.07a ma̱hām̐ u̱tāsi̱ yasya̱ te 'nu̍ sva̱dhāva̍rī̱ saha̍ḥ |
7.031.07c ma̱mnāte̍ indra̱ roda̍sī ||

7.031.08a तं त्वा॑ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी॑ स॒याव॑री ।
7.031.08c नक्ष॑माणा स॒ह द्युभिः॑ ॥
7.031.08a taṁ tvā̍ ma̱rutva̍tī̱ pari̱ bhuva̱d vāṇī̍ sa̱yāva̍rī |
7.031.08c nakṣa̍māṇā sa̱ha dyubhi̍ḥ ||

7.031.09a ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒ भुव॑न्द॒स्ममुप॒ द्यवि॑ ।
7.031.09c सं ते॑ नमन्त कृ॒ष्टयः॑ ॥
7.031.09a ū̱rdhvāsa̱s tvānv inda̍vo̱ bhuva̍n da̱smam upa̱ dyavi̍ |
7.031.09c saṁ te̍ namanta kṛ̱ṣṭaya̍ḥ ||

7.031.10a प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम् ।
7.031.10c विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ॥
7.031.10a pra vo̍ ma̱he ma̍hi̱vṛdhe̍ bharadhva̱m prace̍tase̱ pra su̍ma̱tiṁ kṛ̍ṇudhvam |
7.031.10c viśa̍ḥ pū̱rvīḥ pra ca̍rā carṣaṇi̱prāḥ ||

7.031.11a उ॒रु॒व्यच॑से म॒हिने॑ सुवृ॒क्तिमिन्द्रा॑य॒ ब्रह्म॑ जनयन्त॒ विप्राः॑ ।
7.031.11c तस्य॑ व्र॒तानि॒ न मि॑नन्ति॒ धीराः॑ ॥
7.031.11a u̱ru̱vyaca̍se ma̱hine̍ suvṛ̱ktim indrā̍ya̱ brahma̍ janayanta̱ viprā̍ḥ |
7.031.11c tasya̍ vra̱tāni̱ na mi̍nanti̱ dhīrā̍ḥ ||

7.031.12a इन्द्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा॑नं दधिरे॒ सह॑ध्यै ।
7.031.12c हर्य॑श्वाय बर्हया॒ समा॒पीन् ॥
7.031.12a indra̱ṁ vāṇī̱r anu̍ttamanyum e̱va sa̱trā rājā̍naṁ dadhire̱ saha̍dhyai |
7.031.12c harya̍śvāya barhayā̱ sam ā̱pīn ||



7.032.01a मो षु त्वा॑ वा॒घत॑श्च॒नारे अ॒स्मन्नि री॑रमन् ।
7.032.01c आ॒रात्ता॑च्चित्सध॒मादं॑ न॒ आ ग॑ही॒ह वा॒ सन्नुप॑ श्रुधि ॥
7.032.01a mo ṣu tvā̍ vā̱ghata̍ś ca̱nāre a̱sman ni rī̍raman |
7.032.01c ā̱rāttā̍c cit sadha̱māda̍ṁ na̱ ā ga̍hī̱ha vā̱ sann upa̍ śrudhi ||

7.032.02a इ॒मे हि ते॑ ब्रह्म॒कृतः॑ सु॒ते सचा॒ मधौ॒ न मक्ष॒ आस॑ते ।
7.032.02c इन्द्रे॒ कामं॑ जरि॒तारो॑ वसू॒यवो॒ रथे॒ न पाद॒मा द॑धुः ॥
7.032.02a i̱me hi te̍ brahma̱kṛta̍ḥ su̱te sacā̱ madhau̱ na makṣa̱ āsa̍te |
7.032.02c indre̱ kāma̍ṁ jari̱tāro̍ vasū̱yavo̱ rathe̱ na pāda̱m ā da̍dhuḥ ||

7.032.03 रा॒यस्का॑मो॒ वज्र॑हस्तं सु॒दक्षि॑णं पु॒त्रो न पि॒तरं॑ हुवे ॥
7.032.03 rā̱yaskā̍mo̱ vajra̍hastaṁ su̱dakṣi̍ṇam pu̱tro na pi̱tara̍ṁ huve ||

7.032.04a इ॒म इन्द्रा॑य सुन्विरे॒ सोमा॑सो॒ दध्या॑शिरः ।
7.032.04c ताँ आ मदा॑य वज्रहस्त पी॒तये॒ हरि॑भ्यां या॒ह्योक॒ आ ॥
7.032.04a i̱ma indrā̍ya sunvire̱ somā̍so̱ dadhyā̍śiraḥ |
7.032.04c tām̐ ā madā̍ya vajrahasta pī̱taye̱ hari̍bhyāṁ yā̱hy oka̱ ā ||

7.032.05a श्रव॒च्छ्रुत्क॑र्ण ईयते॒ वसू॑नां॒ नू चि॑न्नो मर्धिष॒द्गिरः॑ ।
7.032.05c स॒द्यश्चि॒द्यः स॒हस्रा॑णि श॒ता दद॒न्नकि॒र्दित्स॑न्त॒मा मि॑नत् ॥
7.032.05a śrava̱c chrutka̍rṇa īyate̱ vasū̍nā̱ṁ nū ci̍n no mardhiṣa̱d gira̍ḥ |
7.032.05c sa̱dyaś ci̱d yaḥ sa̱hasrā̍ṇi śa̱tā dada̱n naki̱r ditsa̍nta̱m ā mi̍nat ||

7.032.06a स वी॒रो अप्र॑तिष्कुत॒ इन्द्रे॑ण शूशुवे॒ नृभिः॑ ।
7.032.06c यस्ते॑ गभी॒रा सव॑नानि वृत्रहन्त्सु॒नोत्या च॒ धाव॑ति ॥
7.032.06a sa vī̱ro apra̍tiṣkuta̱ indre̍ṇa śūśuve̱ nṛbhi̍ḥ |
7.032.06c yas te̍ gabhī̱rā sava̍nāni vṛtrahan su̱noty ā ca̱ dhāva̍ti ||

7.032.07a भवा॒ वरू॑थं मघवन्म॒घोनां॒ यत्स॒मजा॑सि॒ शर्ध॑तः ।
7.032.07c वि त्वाह॑तस्य॒ वेद॑नं भजेम॒ह्या दू॒णाशो॑ भरा॒ गय॑म् ॥
7.032.07a bhavā̱ varū̍tham maghavan ma̱ghonā̱ṁ yat sa̱majā̍si̱ śardha̍taḥ |
7.032.07c vi tvāha̍tasya̱ veda̍nam bhajema̱hy ā dū̱ṇāśo̍ bharā̱ gaya̍m ||

7.032.08a सु॒नोता॑ सोम॒पाव्ने॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
7.032.08c पच॑ता प॒क्तीरव॑से कृणु॒ध्वमित्पृ॒णन्नित्पृ॑ण॒ते मयः॑ ॥
7.032.08a su̱notā̍ soma̱pāvne̱ soma̱m indrā̍ya va̱jriṇe̍ |
7.032.08c paca̍tā pa̱ktīr ava̍se kṛṇu̱dhvam it pṛ̱ṇann it pṛ̍ṇa̱te maya̍ḥ ||

7.032.09a मा स्रे॑धत सोमिनो॒ दक्ष॑ता म॒हे कृ॑णु॒ध्वं रा॒य आ॒तुजे॑ ।
7.032.09c त॒रणि॒रिज्ज॑यति॒ क्षेति॒ पुष्य॑ति॒ न दे॒वासः॑ कव॒त्नवे॑ ॥
7.032.09a mā sre̍dhata somino̱ dakṣa̍tā ma̱he kṛ̍ṇu̱dhvaṁ rā̱ya ā̱tuje̍ |
7.032.09c ta̱raṇi̱r ij ja̍yati̱ kṣeti̱ puṣya̍ti̱ na de̱vāsa̍ḥ kava̱tnave̍ ||

7.032.10a नकिः॑ सु॒दासो॒ रथं॒ पर्या॑स॒ न री॑रमत् ।
7.032.10c इन्द्रो॒ यस्या॑वि॒ता यस्य॑ म॒रुतो॒ गम॒त्स गोम॑ति व्र॒जे ॥
7.032.10a naki̍ḥ su̱dāso̱ ratha̱m pary ā̍sa̱ na rī̍ramat |
7.032.10c indro̱ yasyā̍vi̱tā yasya̍ ma̱ruto̱ gama̱t sa goma̍ti vra̱je ||

7.032.11a गम॒द्वाजं॑ वा॒जय॑न्निन्द्र॒ मर्त्यो॒ यस्य॒ त्वम॑वि॒ता भुवः॑ ।
7.032.11c अ॒स्माकं॑ बोध्यवि॒ता रथा॑नाम॒स्माकं॑ शूर नृ॒णाम् ॥
7.032.11a gama̱d vāja̍ṁ vā̱jaya̍nn indra̱ martyo̱ yasya̱ tvam a̍vi̱tā bhuva̍ḥ |
7.032.11c a̱smāka̍m bodhy avi̱tā rathā̍nām a̱smāka̍ṁ śūra nṛ̱ṇām ||

7.032.12a उदिन्न्व॑स्य रिच्य॒तेंऽशो॒ धनं॒ न जि॒ग्युषः॑ ।
7.032.12c य इन्द्रो॒ हरि॑वा॒न्न द॑भन्ति॒ तं रिपो॒ दक्षं॑ दधाति सो॒मिनि॑ ॥
7.032.12a ud in nv a̍sya ricya̱te 'ṁśo̱ dhana̱ṁ na ji̱gyuṣa̍ḥ |
7.032.12c ya indro̱ hari̍vā̱n na da̍bhanti̱ taṁ ripo̱ dakṣa̍ṁ dadhāti so̱mini̍ ||

7.032.13a मन्त्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा ।
7.032.13c पू॒र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ॥
7.032.13a mantra̱m akha̍rva̱ṁ sudhi̍taṁ su̱peśa̍sa̱ṁ dadhā̍ta ya̱jñiye̱ṣv ā |
7.032.13c pū̱rvīś ca̱na prasi̍tayas taranti̱ taṁ ya indre̱ karma̍ṇā̱ bhuva̍t ||

7.032.14a कस्तमि॑न्द्र॒ त्वाव॑सु॒मा मर्त्यो॑ दधर्षति ।
7.032.14c श्र॒द्धा इत्ते॑ मघव॒न्पार्ये॑ दि॒वि वा॒जी वाजं॑ सिषासति ॥
7.032.14a kas tam i̍ndra̱ tvāva̍su̱m ā martyo̍ dadharṣati |
7.032.14c śra̱ddhā it te̍ maghava̱n pārye̍ di̱vi vā̱jī vāja̍ṁ siṣāsati ||

7.032.15a म॒घोनः॑ स्म वृत्र॒हत्ये॑षु चोदय॒ ये दद॑ति प्रि॒या वसु॑ ।
7.032.15c तव॒ प्रणी॑ती हर्यश्व सू॒रिभि॒र्विश्वा॑ तरेम दुरि॒ता ॥
7.032.15a ma̱ghona̍ḥ sma vṛtra̱hatye̍ṣu codaya̱ ye dada̍ti pri̱yā vasu̍ |
7.032.15c tava̱ praṇī̍tī haryaśva sū̱ribhi̱r viśvā̍ tarema duri̱tā ||

7.032.16a तवेदि॑न्द्राव॒मं वसु॒ त्वं पु॑ष्यसि मध्य॒मम् ।
7.032.16c स॒त्रा विश्व॑स्य पर॒मस्य॑ राजसि॒ नकि॑ष्ट्वा॒ गोषु॑ वृण्वते ॥
7.032.16a taved i̍ndrāva̱maṁ vasu̱ tvam pu̍ṣyasi madhya̱mam |
7.032.16c sa̱trā viśva̍sya para̱masya̍ rājasi̱ naki̍ṣ ṭvā̱ goṣu̍ vṛṇvate ||

7.032.17a त्वं विश्व॑स्य धन॒दा अ॑सि श्रु॒तो य ईं॒ भव॑न्त्या॒जयः॑ ।
7.032.17c तवा॒यं विश्वः॑ पुरुहूत॒ पार्थि॑वोऽव॒स्युर्नाम॑ भिक्षते ॥
7.032.17a tvaṁ viśva̍sya dhana̱dā a̍si śru̱to ya ī̱m bhava̍nty ā̱jaya̍ḥ |
7.032.17c tavā̱yaṁ viśva̍ḥ puruhūta̱ pārthi̍vo 'va̱syur nāma̍ bhikṣate ||

7.032.18a यदि॑न्द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी॑य ।
7.032.18c स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा॑प॒त्वाय॑ रासीय ॥
7.032.18a yad i̍ndra̱ yāva̍ta̱s tvam e̱tāva̍d a̱ham īśī̍ya |
7.032.18c sto̱tāra̱m id di̍dhiṣeya radāvaso̱ na pā̍pa̱tvāya̍ rāsīya ||

7.032.19a शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑ ।
7.032.19c न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥
7.032.19a śikṣe̍ya̱m in ma̍haya̱te di̱ve-di̍ve rā̱ya ā ku̍haci̱dvide̍ |
7.032.19c na̱hi tvad a̱nyan ma̍ghavan na̱ āpya̱ṁ vasyo̱ asti̍ pi̱tā ca̱na ||

7.032.20a त॒रणि॒रित्सि॑षासति॒ वाजं॒ पुरं॑ध्या यु॒जा ।
7.032.20c आ व॒ इन्द्रं॑ पुरुहू॒तं न॑मे गि॒रा ने॒मिं तष्टे॑व सु॒द्र्व॑म् ॥
7.032.20a ta̱raṇi̱r it si̍ṣāsati̱ vāja̱m pura̍ṁdhyā yu̱jā |
7.032.20c ā va̱ indra̍m puruhū̱taṁ na̍me gi̱rā ne̱miṁ taṣṭe̍va su̱drva̍m ||

7.032.21a न दु॑ष्टु॒ती मर्त्यो॑ विन्दते॒ वसु॒ न स्रेध॑न्तं र॒यिर्न॑शत् ।
7.032.21c सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये॑ दि॒वि ॥
7.032.21a na du̍ṣṭu̱tī martyo̍ vindate̱ vasu̱ na sredha̍ntaṁ ra̱yir na̍śat |
7.032.21c su̱śakti̱r in ma̍ghava̱n tubhya̱m māva̍te de̱ṣṇaṁ yat pārye̍ di̱vi ||

7.032.22a अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ ।
7.032.22c ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ ॥
7.032.22a a̱bhi tvā̍ śūra nonu̱mo 'du̍gdhā iva dhe̱nava̍ḥ |
7.032.22c īśā̍nam a̱sya jaga̍taḥ sva̱rdṛśa̱m īśā̍nam indra ta̱sthuṣa̍ḥ ||

7.032.23a न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ।
7.032.23c अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥
7.032.23a na tvāvā̍m̐ a̱nyo di̱vyo na pārthi̍vo̱ na jā̱to na ja̍niṣyate |
7.032.23c a̱śvā̱yanto̍ maghavann indra vā̱jino̍ ga̱vyanta̍s tvā havāmahe ||

7.032.24a अ॒भी ष॒तस्तदा भ॒रेन्द्र॒ ज्यायः॒ कनी॑यसः ।
7.032.24c पु॒रू॒वसु॒र्हि म॑घवन्त्स॒नादसि॒ भरे॑भरे च॒ हव्यः॑ ॥
7.032.24a a̱bhī ṣa̱tas tad ā bha̱rendra̱ jyāya̱ḥ kanī̍yasaḥ |
7.032.24c pu̱rū̱vasu̱r hi ma̍ghavan sa̱nād asi̱ bhare̍-bhare ca̱ havya̍ḥ ||

7.032.25a परा॑ णुदस्व मघवन्न॒मित्रा॑न्त्सु॒वेदा॑ नो॒ वसू॑ कृधि ।
7.032.25c अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने भवा॑ वृ॒धः सखी॑नाम् ॥
7.032.25a parā̍ ṇudasva maghavann a̱mitrā̍n su̱vedā̍ no̱ vasū̍ kṛdhi |
7.032.25c a̱smāka̍m bodhy avi̱tā ma̍hādha̱ne bhavā̍ vṛ̱dhaḥ sakhī̍nām ||

7.032.26a इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।
7.032.26c शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ॥
7.032.26a indra̱ kratu̍ṁ na̱ ā bha̍ra pi̱tā pu̱trebhyo̱ yathā̍ |
7.032.26c śikṣā̍ ṇo a̱smin pu̍ruhūta̱ yāma̍ni jī̱vā jyoti̍r aśīmahi ||

7.032.27a मा नो॒ अज्ञा॑ता वृ॒जना॑ दुरा॒ध्यो॒३॒॑ माशि॑वासो॒ अव॑ क्रमुः ।
7.032.27c त्वया॑ व॒यं प्र॒वतः॒ शश्व॑तीर॒पोऽति॑ शूर तरामसि ॥
7.032.27a mā no̱ ajñā̍tā vṛ̱janā̍ durā̱dhyo̱3̱̍ māśi̍vāso̱ ava̍ kramuḥ |
7.032.27c tvayā̍ va̱yam pra̱vata̱ḥ śaśva̍tīr a̱po 'ti̍ śūra tarāmasi ||



7.033.01a श्वि॒त्यञ्चो॑ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो॑ अ॒भि हि प्र॑म॒न्दुः ।
7.033.01c उ॒त्तिष्ठ॑न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे॑ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ॥
7.033.01a śvi̱tyañco̍ mā dakṣiṇa̱taska̍pardā dhiyaṁji̱nvāso̍ a̱bhi hi pra̍ma̱nduḥ |
7.033.01c u̱ttiṣṭha̍n voce̱ pari̍ ba̱rhiṣo̱ nṝn na me̍ dū̱rād avi̍tave̱ vasi̍ṣṭhāḥ ||

7.033.02a दू॒रादिन्द्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै॑श॒न्तमति॒ पान्त॑मु॒ग्रम् ।
7.033.02c पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा॑त्सु॒तादिन्द्रो॑ऽवृणीता॒ वसि॑ष्ठान् ॥
7.033.02a dū̱rād indra̍m anaya̱nn ā su̱tena̍ ti̱ro vai̍śa̱ntam ati̱ pānta̍m u̱gram |
7.033.02c pāśa̍dyumnasya vāya̱tasya̱ somā̍t su̱tād indro̍ 'vṛṇītā̱ vasi̍ṣṭhān ||

7.033.03a ए॒वेन्नु कं॒ सिन्धु॑मेभिस्ततारे॒वेन्नु कं॑ भे॒दमे॑भिर्जघान ।
7.033.03c ए॒वेन्नु कं॑ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिन्द्रो॒ ब्रह्म॑णा वो वसिष्ठाः ॥
7.033.03a e̱ven nu ka̱ṁ sindhu̍m ebhis tatāre̱ven nu ka̍m bhe̱dam e̍bhir jaghāna |
7.033.03c e̱ven nu ka̍ṁ dāśarā̱jñe su̱dāsa̱m prāva̱d indro̱ brahma̍ṇā vo vasiṣṭhāḥ ||

7.033.04a जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला॑ रिषाथ ।
7.033.04c यच्छक्व॑रीषु बृह॒ता रवे॒णेन्द्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ॥
7.033.04a juṣṭī̍ naro̱ brahma̍ṇā vaḥ pitṝ̱ṇām akṣa̍m avyaya̱ṁ na kilā̍ riṣātha |
7.033.04c yac chakva̍rīṣu bṛha̱tā rave̱ṇendre̱ śuṣma̱m ada̍dhātā vasiṣṭhāḥ ||

7.033.05a उद्द्यामि॒वेत्तृ॒ष्णजो॑ नाथि॒तासोऽदी॑धयुर्दाशरा॒ज्ञे वृ॒तासः॑ ।
7.033.05c वसि॑ष्ठस्य स्तुव॒त इन्द्रो॑ अश्रोदु॒रुं तृत्सु॑भ्यो अकृणोदु लो॒कम् ॥
7.033.05a ud dyām i̱vet tṛ̱ṣṇajo̍ nāthi̱tāso 'dī̍dhayur dāśarā̱jñe vṛ̱tāsa̍ḥ |
7.033.05c vasi̍ṣṭhasya stuva̱ta indro̍ aśrod u̱ruṁ tṛtsu̍bhyo akṛṇod u lo̱kam ||

7.033.06a द॒ण्डा इ॒वेद्गो॒अज॑नास आस॒न्परि॑च्छिन्ना भर॒ता अ॑र्भ॒कासः॑ ।
7.033.06c अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू॑नां॒ विशो॑ अप्रथन्त ॥
7.033.06a da̱ṇḍā i̱ved go̱aja̍nāsa āsa̱n pari̍cchinnā bhara̱tā a̍rbha̱kāsa̍ḥ |
7.033.06c abha̍vac ca purae̱tā vasi̍ṣṭha̱ ād it tṛtsū̍nā̱ṁ viśo̍ aprathanta ||

7.033.07a त्रयः॑ कृण्वन्ति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा आर्या॒ ज्योति॑रग्राः ।
7.033.07c त्रयो॑ घ॒र्मास॑ उ॒षसं॑ सचन्ते॒ सर्वाँ॒ इत्ताँ अनु॑ विदु॒र्वसि॑ष्ठाः ॥
7.033.07a traya̍ḥ kṛṇvanti̱ bhuva̍neṣu̱ reta̍s ti̱sraḥ pra̱jā āryā̱ jyoti̍ragrāḥ |
7.033.07c trayo̍ gha̱rmāsa̍ u̱ṣasa̍ṁ sacante̱ sarvā̱m̐ it tām̐ anu̍ vidu̱r vasi̍ṣṭhāḥ ||

7.033.08a सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये॑व महि॒मा ग॑भी॒रः ।
7.033.08c वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो॑ वसिष्ठा॒ अन्वे॑तवे वः ॥
7.033.08a sūrya̍syeva va̱kṣatho̱ jyoti̍r eṣāṁ samu̱drasye̍va mahi̱mā ga̍bhī̱raḥ |
7.033.08c vāta̍syeva praja̱vo nānyena̱ stomo̍ vasiṣṭhā̱ anve̍tave vaḥ ||

7.033.09a त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रन्ति ।
7.033.09c य॒मेन॑ त॒तं प॑रि॒धिं वय॑न्तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥
7.033.09a ta in ni̱ṇyaṁ hṛda̍yasya prake̱taiḥ sa̱hasra̍valśam a̱bhi saṁ ca̍ranti |
7.033.09c ya̱mena̍ ta̱tam pa̍ri̱dhiṁ vaya̍nto 'psa̱rasa̱ upa̍ sedu̱r vasi̍ṣṭhāḥ ||

7.033.10a वि॒द्युतो॒ ज्योतिः॒ परि॑ सं॒जिहा॑नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा ।
7.033.10c तत्ते॒ जन्मो॒तैकं॑ वसिष्ठा॒गस्त्यो॒ यत्त्वा॑ वि॒श आ॑ज॒भार॑ ॥
7.033.10a vi̱dyuto̱ jyoti̱ḥ pari̍ sa̱ṁjihā̍nam mi̱trāvaru̍ṇā̱ yad apa̍śyatāṁ tvā |
7.033.10c tat te̱ janmo̱taika̍ṁ vasiṣṭhā̱gastyo̱ yat tvā̍ vi̱śa ā̍ja̱bhāra̍ ||

7.033.11a उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या॑ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः ।
7.033.11c द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये॑न॒ विश्वे॑ दे॒वाः पुष्क॑रे त्वाददन्त ॥
7.033.11a u̱tāsi̍ maitrāvaru̱ṇo va̍siṣṭho̱rvaśyā̍ brahma̱n mana̱so 'dhi̍ jā̱taḥ |
7.033.11c dra̱psaṁ ska̱nnam brahma̍ṇā̱ daivye̍na̱ viśve̍ de̱vāḥ puṣka̍re tvādadanta ||

7.033.12a स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान्त्स॒हस्र॑दान उ॒त वा॒ सदा॑नः ।
7.033.12c य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रसः॒ परि॑ जज्ञे॒ वसि॑ष्ठः ॥
7.033.12a sa pra̍ke̱ta u̱bhaya̍sya pravi̱dvān sa̱hasra̍dāna u̱ta vā̱ sadā̍naḥ |
7.033.12c ya̱mena̍ ta̱tam pa̍ri̱dhiṁ va̍yi̱ṣyann a̍psa̱rasa̱ḥ pari̍ jajñe̱ vasi̍ṣṭhaḥ ||

7.033.13a स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो॑भिः कु॒म्भे रेतः॑ सिषिचतुः समा॒नम् ।
7.033.13c ततो॑ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो॑ जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् ॥
7.033.13a sa̱tre ha̍ jā̱tāv i̍ṣi̱tā namo̍bhiḥ ku̱mbhe reta̍ḥ siṣicatuḥ samā̱nam |
7.033.13c tato̍ ha̱ māna̱ ud i̍yāya̱ madhyā̱t tato̍ jā̱tam ṛṣi̍m āhu̱r vasi̍ṣṭham ||

7.033.14a उ॒क्थ॒भृतं॑ साम॒भृतं॑ बिभर्ति॒ ग्रावा॑णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे॑ ।
7.033.14c उपै॑नमाध्वं सुमन॒स्यमा॑ना॒ आ वो॑ गच्छाति प्रतृदो॒ वसि॑ष्ठः ॥
7.033.14a u̱ktha̱bhṛta̍ṁ sāma̱bhṛta̍m bibharti̱ grāvā̍ṇa̱m bibhra̱t pra va̍dā̱ty agre̍ |
7.033.14c upai̍nam ādhvaṁ sumana̱syamā̍nā̱ ā vo̍ gacchāti pratṛdo̱ vasi̍ṣṭhaḥ ||



7.034.01 प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा अ॒स्मत्सुत॑ष्टो॒ रथो॒ न वा॒जी ॥
7.034.01 pra śu̱kraitu̍ de̱vī ma̍nī̱ṣā a̱smat suta̍ṣṭo̱ ratho̱ na vā̱jī ||

7.034.02 वि॒दुः पृ॑थि॒व्या दि॒वो ज॒नित्रं॑ शृ॒ण्वन्त्यापो॒ अध॒ क्षर॑न्तीः ॥
7.034.02 vi̱duḥ pṛ̍thi̱vyā di̱vo ja̱nitra̍ṁ śṛ̱ṇvanty āpo̱ adha̱ kṣara̍ntīḥ ||

7.034.03 आप॑श्चिदस्मै॒ पिन्व॑न्त पृ॒थ्वीर्वृ॒त्रेषु॒ शूरा॒ मंस॑न्त उ॒ग्राः ॥
7.034.03 āpa̍ś cid asmai̱ pinva̍nta pṛ̱thvīr vṛ̱treṣu̱ śūrā̱ maṁsa̍nta u̱grāḥ ||

7.034.04 आ धू॒र्ष्व॑स्मै॒ दधा॒ताश्वा॒निन्द्रो॒ न व॒ज्री हिर॑ण्यबाहुः ॥
7.034.04 ā dhū̱rṣv a̍smai̱ dadhā̱tāśvā̱n indro̱ na va̱jrī hira̍ṇyabāhuḥ ||

7.034.05 अ॒भि प्र स्था॒ताहे॑व य॒ज्ञं याते॑व॒ पत्म॒न्त्मना॑ हिनोत ॥
7.034.05 a̱bhi pra sthā̱tāhe̍va ya̱jñaṁ yāte̍va̱ patma̱n tmanā̍ hinota ||

7.034.06 त्मना॑ स॒मत्सु॑ हि॒नोत॑ य॒ज्ञं दधा॑त के॒तुं जना॑य वी॒रम् ॥
7.034.06 tmanā̍ sa̱matsu̍ hi̱nota̍ ya̱jñaṁ dadhā̍ta ke̱tuṁ janā̍ya vī̱ram ||

7.034.07 उद॑स्य॒ शुष्मा॑द्भा॒नुर्नार्त॒ बिभ॑र्ति भा॒रं पृ॑थि॒वी न भूम॑ ॥
7.034.07 ud a̍sya̱ śuṣmā̍d bhā̱nur nārta̱ bibha̍rti bhā̱ram pṛ̍thi̱vī na bhūma̍ ||

7.034.08 ह्वया॑मि दे॒वाँ अया॑तुरग्ने॒ साध॑न्नृ॒तेन॒ धियं॑ दधामि ॥
7.034.08 hvayā̍mi de̱vām̐ ayā̍tur agne̱ sādha̍nn ṛ̱tena̱ dhiya̍ṁ dadhāmi ||

7.034.09 अ॒भि वो॑ दे॒वीं धियं॑ दधिध्वं॒ प्र वो॑ देव॒त्रा वाचं॑ कृणुध्वम् ॥
7.034.09 a̱bhi vo̍ de̱vīṁ dhiya̍ṁ dadhidhva̱m pra vo̍ deva̱trā vāca̍ṁ kṛṇudhvam ||

7.034.10 आ च॑ष्ट आसां॒ पाथो॑ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ॥
7.034.10 ā ca̍ṣṭa āsā̱m pātho̍ na̱dīnā̱ṁ varu̍ṇa u̱graḥ sa̱hasra̍cakṣāḥ ||

7.034.11 राजा॑ रा॒ष्ट्रानां॒ पेशो॑ न॒दीना॒मनु॑त्तमस्मै क्ष॒त्रं वि॒श्वायु॑ ॥
7.034.11 rājā̍ rā̱ṣṭrānā̱m peśo̍ na̱dīnā̱m anu̍ttam asmai kṣa̱traṁ vi̱śvāyu̍ ||

7.034.12 अवि॑ष्टो अ॒स्मान्विश्वा॑सु वि॒क्ष्वद्युं॑ कृणोत॒ शंसं॑ निनि॒त्सोः ॥
7.034.12 avi̍ṣṭo a̱smān viśvā̍su vi̱kṣv adyu̍ṁ kṛṇota̱ śaṁsa̍ṁ nini̱tsoḥ ||

7.034.13 व्ये॑तु दि॒द्युद्द्वि॒षामशे॑वा यु॒योत॒ विष्व॒ग्रप॑स्त॒नूना॑म् ॥
7.034.13 vy e̍tu di̱dyud dvi̱ṣām aśe̍vā yu̱yota̱ viṣva̱g rapa̍s ta̱nūnā̍m ||

7.034.14 अवी॑न्नो अ॒ग्निर्ह॒व्यान्नमो॑भिः॒ प्रेष्ठो॑ अस्मा अधायि॒ स्तोमः॑ ॥
7.034.14 avī̍n no a̱gnir ha̱vyān namo̍bhi̱ḥ preṣṭho̍ asmā adhāyi̱ stoma̍ḥ ||

7.034.15 स॒जूर्दे॒वेभि॑र॒पां नपा॑तं॒ सखा॑यं कृध्वं शि॒वो नो॑ अस्तु ॥
7.034.15 sa̱jūr de̱vebhi̍r a̱pāṁ napā̍ta̱ṁ sakhā̍yaṁ kṛdhvaṁ śi̱vo no̍ astu ||

7.034.16 अ॒ब्जामु॒क्थैरहिं॑ गृणीषे बु॒ध्ने न॒दीनां॒ रजः॑सु॒ षीद॑न् ॥
7.034.16 a̱bjām u̱kthair ahi̍ṁ gṛṇīṣe bu̱dhne na̱dīnā̱ṁ raja̍ḥsu̱ ṣīda̍n ||

7.034.17 मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॒न्मा य॒ज्ञो अ॑स्य स्रिधदृता॒योः ॥
7.034.17 mā no 'hi̍r bu̱dhnyo̍ ri̱ṣe dhā̱n mā ya̱jño a̍sya sridhad ṛtā̱yoḥ ||

7.034.18 उ॒त न॑ ए॒षु नृषु॒ श्रवो॑ धुः॒ प्र रा॒ये य॑न्तु॒ शर्ध॑न्तो अ॒र्यः ॥
7.034.18 u̱ta na̍ e̱ṣu nṛṣu̱ śravo̍ dhu̱ḥ pra rā̱ye ya̍ntu̱ śardha̍nto a̱ryaḥ ||

7.034.19 तप॑न्ति॒ शत्रुं॒ स्व१॒॑र्ण भूमा॑ म॒हासे॑नासो॒ अमे॑भिरेषाम् ॥
7.034.19 tapa̍nti̱ śatru̱ṁ sva1̱̍r ṇa bhūmā̍ ma̱hāse̍nāso̱ ame̍bhir eṣām ||

7.034.20 आ यन्नः॒ पत्नी॒र्गम॒न्त्यच्छा॒ त्वष्टा॑ सुपा॒णिर्दधा॑तु वी॒रान् ॥
7.034.20 ā yan na̱ḥ patnī̱r gama̱nty acchā̱ tvaṣṭā̍ supā̱ṇir dadhā̍tu vī̱rān ||

7.034.21 प्रति॑ नः॒ स्तोमं॒ त्वष्टा॑ जुषेत॒ स्याद॒स्मे अ॒रम॑तिर्वसू॒युः ॥
7.034.21 prati̍ na̱ḥ stoma̱ṁ tvaṣṭā̍ juṣeta̱ syād a̱sme a̱rama̍tir vasū̱yuḥ ||

7.034.22a ता नो॑ रासन्राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी शृ॑णोतु ।
7.034.22c वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु॒ त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायः॑ ॥
7.034.22a tā no̍ rāsan rāti̱ṣāco̱ vasū̱ny ā roda̍sī varuṇā̱nī śṛ̍ṇotu |
7.034.22c varū̍trībhiḥ suśara̱ṇo no̍ astu̱ tvaṣṭā̍ su̱datro̱ vi da̍dhātu̱ rāya̍ḥ ||

7.034.23a तन्नो॒ रायः॒ पर्व॑ता॒स्तन्न॒ आप॒स्तद्रा॑ति॒षाच॒ ओष॑धीरु॒त द्यौः ।
7.034.23c वन॒स्पति॑भिः पृथि॒वी स॒जोषा॑ उ॒भे रोद॑सी॒ परि॑ पासतो नः ॥
7.034.23a tan no̱ rāya̱ḥ parva̍tā̱s tan na̱ āpa̱s tad rā̍ti̱ṣāca̱ oṣa̍dhīr u̱ta dyauḥ |
7.034.23c vana̱spati̍bhiḥ pṛthi̱vī sa̱joṣā̍ u̱bhe roda̍sī̱ pari̍ pāsato naḥ ||

7.034.24a अनु॒ तदु॒र्वी रोद॑सी जिहाता॒मनु॑ द्यु॒क्षो वरु॑ण॒ इन्द्र॑सखा ।
7.034.24c अनु॒ विश्वे॑ म॒रुतो॒ ये स॒हासो॑ रा॒यः स्या॑म ध॒रुणं॑ धि॒यध्यै॑ ॥
7.034.24a anu̱ tad u̱rvī roda̍sī jihātā̱m anu̍ dyu̱kṣo varu̍ṇa̱ indra̍sakhā |
7.034.24c anu̱ viśve̍ ma̱ruto̱ ye sa̱hāso̍ rā̱yaḥ syā̍ma dha̱ruṇa̍ṁ dhi̱yadhyai̍ ||

7.034.25a तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषन्त ।
7.034.25c शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.034.25a tan na̱ indro̱ varu̍ṇo mi̱tro a̱gnir āpa̱ oṣa̍dhīr va̱nino̍ juṣanta |
7.034.25c śarma̍n syāma ma̱rutā̍m u̱pasthe̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.035.01a शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या ।
7.035.01c शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ॥
7.035.01a śaṁ na̍ indrā̱gnī bha̍vatā̱m avo̍bhi̱ḥ śaṁ na̱ indrā̱varu̍ṇā rā̱taha̍vyā |
7.035.01c śam indrā̱somā̍ suvi̱tāya̱ śaṁ yoḥ śaṁ na̱ indrā̍pū̱ṣaṇā̱ vāja̍sātau ||

7.035.02a शं नो॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुरं॑धिः॒ शमु॑ सन्तु॒ रायः॑ ।
7.035.02c शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥
7.035.02a śaṁ no̱ bhaga̱ḥ śam u̍ na̱ḥ śaṁso̍ astu̱ śaṁ na̱ḥ pura̍ṁdhi̱ḥ śam u̍ santu̱ rāya̍ḥ |
7.035.02c śaṁ na̍ḥ sa̱tyasya̍ su̱yama̍sya̱ śaṁsa̱ḥ śaṁ no̍ arya̱mā pu̍rujā̱to a̍stu ||

7.035.03a शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ ।
7.035.03c शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ॥
7.035.03a śaṁ no̍ dhā̱tā śam u̍ dha̱rtā no̍ astu̱ śaṁ na̍ urū̱cī bha̍vatu sva̱dhābhi̍ḥ |
7.035.03c śaṁ roda̍sī bṛha̱tī śaṁ no̱ adri̱ḥ śaṁ no̍ de̱vānā̍ṁ su̱havā̍ni santu ||

7.035.04a शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम् ।
7.035.04c शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑ ॥
7.035.04a śaṁ no̍ a̱gnir jyoti̍ranīko astu̱ śaṁ no̍ mi̱trāvaru̍ṇāv a̱śvinā̱ śam |
7.035.04c śaṁ na̍ḥ su̱kṛtā̍ṁ sukṛ̱tāni̍ santu̱ śaṁ na̍ iṣi̱ro a̱bhi vā̍tu̱ vāta̍ḥ ||

7.035.05a शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु ।
7.035.05c शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥
7.035.05a śaṁ no̱ dyāvā̍pṛthi̱vī pū̱rvahū̍tau̱ śam a̱ntari̍kṣaṁ dṛ̱śaye̍ no astu |
7.035.05c śaṁ na̱ oṣa̍dhīr va̱nino̍ bhavantu̱ śaṁ no̱ raja̍sa̱s pati̍r astu ji̱ṣṇuḥ ||

7.035.06a शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ ।
7.035.06c शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥
7.035.06a śaṁ na̱ indro̱ vasu̍bhir de̱vo a̍stu̱ śam ā̍di̱tyebhi̱r varu̍ṇaḥ su̱śaṁsa̍ḥ |
7.035.06c śaṁ no̍ ru̱dro ru̱drebhi̱r jalā̍ṣa̱ḥ śaṁ na̱s tvaṣṭā̱ gnābhi̍r i̱ha śṛ̍ṇotu ||

7.035.07a शं नः॒ सोमो॑ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा॑णः॒ शमु॑ सन्तु य॒ज्ञाः ।
7.035.07c शं नः॒ स्वरू॑णां मि॒तयो॑ भवन्तु॒ शं नः॑ प्र॒स्व१॒॑ः शम्व॑स्तु॒ वेदिः॑ ॥
7.035.07a śaṁ na̱ḥ somo̍ bhavatu̱ brahma̱ śaṁ na̱ḥ śaṁ no̱ grāvā̍ṇa̱ḥ śam u̍ santu ya̱jñāḥ |
7.035.07c śaṁ na̱ḥ svarū̍ṇām mi̱tayo̍ bhavantu̱ śaṁ na̍ḥ pra̱sva1̱̍ḥ śam v a̍stu̱ vedi̍ḥ ||

7.035.08a शं नः॒ सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्र॒दिशो॑ भवन्तु ।
7.035.08c शं नः॒ पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं नः॒ सिन्ध॑वः॒ शमु॑ स॒न्त्वापः॑ ॥
7.035.08a śaṁ na̱ḥ sūrya̍ uru̱cakṣā̱ ud e̍tu̱ śaṁ na̱ś cata̍sraḥ pra̱diśo̍ bhavantu |
7.035.08c śaṁ na̱ḥ parva̍tā dhru̱vayo̍ bhavantu̱ śaṁ na̱ḥ sindha̍va̱ḥ śam u̍ sa̱ntv āpa̍ḥ ||

7.035.09a शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवन्तु म॒रुतः॑ स्व॒र्काः ।
7.035.09c शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥
7.035.09a śaṁ no̱ adi̍tir bhavatu vra̱tebhi̱ḥ śaṁ no̍ bhavantu ma̱ruta̍ḥ sva̱rkāḥ |
7.035.09c śaṁ no̱ viṣṇu̱ḥ śam u̍ pū̱ṣā no̍ astu̱ śaṁ no̍ bha̱vitra̱ṁ śam v a̍stu vā̱yuḥ ||

7.035.10a शं नो॑ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो॑ भवन्तू॒षसो॑ विभा॒तीः ।
7.035.10c शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः ॥
7.035.10a śaṁ no̍ de̱vaḥ sa̍vi̱tā trāya̍māṇa̱ḥ śaṁ no̍ bhavantū̱ṣaso̍ vibhā̱tīḥ |
7.035.10c śaṁ na̍ḥ pa̱rjanyo̍ bhavatu pra̱jābhya̱ḥ śaṁ na̱ḥ kṣetra̍sya̱ pati̍r astu śa̱mbhuḥ ||

7.035.11a शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु ।
7.035.11c शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः॑ ॥
7.035.11a śaṁ no̍ de̱vā vi̱śvade̍vā bhavantu̱ śaṁ sara̍svatī sa̱ha dhī̱bhir a̍stu |
7.035.11c śam a̍bhi̱ṣāca̱ḥ śam u̍ rāti̱ṣāca̱ḥ śaṁ no̍ di̱vyāḥ pārthi̍vā̱ḥ śaṁ no̱ apyā̍ḥ ||

7.035.12a शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्तः॒ शमु॑ सन्तु॒ गावः॑ ।
7.035.12c शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवन्तु पि॒तरो॒ हवे॑षु ॥
7.035.12a śaṁ na̍ḥ sa̱tyasya̱ pata̍yo bhavantu̱ śaṁ no̱ arva̍nta̱ḥ śam u̍ santu̱ gāva̍ḥ |
7.035.12c śaṁ na̍ ṛ̱bhava̍ḥ su̱kṛta̍ḥ su̱hastā̱ḥ śaṁ no̍ bhavantu pi̱taro̱ have̍ṣu ||

7.035.13a शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१॒॑ः शं स॑मु॒द्रः ।
7.035.13c शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो॑पा ॥
7.035.13a śaṁ no̍ a̱ja eka̍pād de̱vo a̍stu̱ śaṁ no 'hi̍r bu̱dhnya1̱̍ḥ śaṁ sa̍mu̱draḥ |
7.035.13c śaṁ no̍ a̱pāṁ napā̍t pe̱rur a̍stu̱ śaṁ na̱ḥ pṛśni̍r bhavatu de̱vago̍pā ||

7.035.14a आ॒दि॒त्या रु॒द्रा वस॑वो जुषन्ते॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः ।
7.035.14c शृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ॥
7.035.14a ā̱di̱tyā ru̱drā vasa̍vo juṣante̱dam brahma̍ kri̱yamā̍ṇa̱ṁ navī̍yaḥ |
7.035.14c śṛ̱ṇvantu̍ no di̱vyāḥ pārthi̍vāso̱ gojā̍tā u̱ta ye ya̱jñiyā̍saḥ ||

7.035.15a ये दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नां॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
7.035.15c ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.035.15a ye de̱vānā̍ṁ ya̱jñiyā̍ ya̱jñiyā̍nā̱m mano̱r yaja̍trā a̱mṛtā̍ ṛta̱jñāḥ |
7.035.15c te no̍ rāsantām urugā̱yam a̱dya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.036.01a प्र ब्रह्मै॑तु॒ सद॑नादृ॒तस्य॒ वि र॒श्मिभिः॑ ससृजे॒ सूर्यो॒ गाः ।
7.036.01c वि सानु॑ना पृथि॒वी स॑स्र उ॒र्वी पृ॒थु प्रती॑क॒मध्येधे॑ अ॒ग्निः ॥
7.036.01a pra brahmai̍tu̱ sada̍nād ṛ̱tasya̱ vi ra̱śmibhi̍ḥ sasṛje̱ sūryo̱ gāḥ |
7.036.01c vi sānu̍nā pṛthi̱vī sa̍sra u̱rvī pṛ̱thu pratī̍ka̱m adhy edhe̍ a̱gniḥ ||

7.036.02a इ॒मां वां॑ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ॑ण्वे असुरा॒ नवी॑यः ।
7.036.02c इ॒नो वा॑म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं॑ च मि॒त्रो य॑तति ब्रुवा॒णः ॥
7.036.02a i̱māṁ vā̍m mitrāvaruṇā suvṛ̱ktim iṣa̱ṁ na kṛ̍ṇve asurā̱ navī̍yaḥ |
7.036.02c i̱no vā̍m a̱nyaḥ pa̍da̱vīr ada̍bdho̱ jana̍ṁ ca mi̱tro ya̍tati bruvā̱ṇaḥ ||

7.036.03a आ वात॑स्य॒ ध्रज॑तो रन्त इ॒त्या अपी॑पयन्त धे॒नवो॒ न सूदाः॑ ।
7.036.03c म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद्वृष॒भः सस्मि॒न्नूध॑न् ॥
7.036.03a ā vāta̍sya̱ dhraja̍to ranta i̱tyā apī̍payanta dhe̱navo̱ na sūdā̍ḥ |
7.036.03c ma̱ho di̱vaḥ sada̍ne̱ jāya̍mā̱no 'ci̍kradad vṛṣa̱bhaḥ sasmi̱nn ūdha̍n ||

7.036.04a गि॒रा य ए॒ता यु॒नज॒द्धरी॑ त॒ इन्द्र॑ प्रि॒या सु॒रथा॑ शूर धा॒यू ।
7.036.04c प्र यो म॒न्युं रिरि॑क्षतो मि॒नात्या सु॒क्रतु॑मर्य॒मणं॑ ववृत्याम् ॥
7.036.04a gi̱rā ya e̱tā yu̱naja̱d dharī̍ ta̱ indra̍ pri̱yā su̱rathā̍ śūra dhā̱yū |
7.036.04c pra yo ma̱nyuṁ riri̍kṣato mi̱nāty ā su̱kratu̍m arya̱maṇa̍ṁ vavṛtyām ||

7.036.05a यज॑न्ते अस्य स॒ख्यं वय॑श्च नम॒स्विनः॒ स्व ऋ॒तस्य॒ धाम॑न् ।
7.036.05c वि पृक्षो॑ बाबधे॒ नृभिः॒ स्तवा॑न इ॒दं नमो॑ रु॒द्राय॒ प्रेष्ठ॑म् ॥
7.036.05a yaja̍nte asya sa̱khyaṁ vaya̍ś ca nama̱svina̱ḥ sva ṛ̱tasya̱ dhāma̍n |
7.036.05c vi pṛkṣo̍ bābadhe̱ nṛbhi̱ḥ stavā̍na i̱daṁ namo̍ ru̱drāya̱ preṣṭha̍m ||

7.036.06a आ यत्सा॒कं य॒शसो॑ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिन्धु॑माता ।
7.036.06c याः सु॒ष्वय॑न्त सु॒दुघाः॑ सुधा॒रा अ॒भि स्वेन॒ पय॑सा॒ पीप्या॑नाः ॥
7.036.06a ā yat sā̱kaṁ ya̱śaso̍ vāvaśā̱nāḥ sara̍svatī sa̱ptathī̱ sindhu̍mātā |
7.036.06c yāḥ su̱ṣvaya̍nta su̱dughā̍ḥ sudhā̱rā a̱bhi svena̱ paya̍sā̱ pīpyā̍nāḥ ||

7.036.07a उ॒त त्ये नो॑ म॒रुतो॑ मन्दसा॒ना धियं॑ तो॒कं च॑ वा॒जिनो॑ऽवन्तु ।
7.036.07c मा नः॒ परि॑ ख्य॒दक्ष॑रा॒ चर॒न्त्यवी॑वृध॒न्युज्यं॒ ते र॒यिं नः॑ ॥
7.036.07a u̱ta tye no̍ ma̱ruto̍ mandasā̱nā dhiya̍ṁ to̱kaṁ ca̍ vā̱jino̍ 'vantu |
7.036.07c mā na̱ḥ pari̍ khya̱d akṣa̍rā̱ cara̱nty avī̍vṛdha̱n yujya̱ṁ te ra̱yiṁ na̍ḥ ||

7.036.08a प्र वो॑ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं॑ विद॒थ्यं१॒॑ न वी॒रम् ।
7.036.08c भगं॑ धि॒यो॑ऽवि॒तारं॑ नो अ॒स्याः सा॒तौ वाजं॑ राति॒षाचं॒ पुरं॑धिम् ॥
7.036.08a pra vo̍ ma̱hīm a̱rama̍tiṁ kṛṇudhva̱m pra pū̱ṣaṇa̍ṁ vida̱thya1̱̍ṁ na vī̱ram |
7.036.08c bhaga̍ṁ dhi̱yo̍ 'vi̱tāra̍ṁ no a̱syāḥ sā̱tau vāja̍ṁ rāti̱ṣāca̱m pura̍ṁdhim ||

7.036.09a अच्छा॒यं वो॑ मरुतः॒ श्लोक॑ ए॒त्वच्छा॒ विष्णुं॑ निषिक्त॒पामवो॑भिः ।
7.036.09c उ॒त प्र॒जायै॑ गृण॒ते वयो॑ धुर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.036.09a acchā̱yaṁ vo̍ maruta̱ḥ śloka̍ e̱tv acchā̱ viṣṇu̍ṁ niṣikta̱pām avo̍bhiḥ |
7.036.09c u̱ta pra̱jāyai̍ gṛṇa̱te vayo̍ dhur yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.037.01a आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो॑ वाजा ऋभुक्षणो॒ अमृ॑क्तः ।
7.037.01c अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे॑ सुशिप्रा म॒हभिः॑ पृणध्वम् ॥
7.037.01a ā vo̱ vāhi̍ṣṭho vahatu sta̱vadhyai̱ ratho̍ vājā ṛbhukṣaṇo̱ amṛ̍ktaḥ |
7.037.01c a̱bhi tri̍pṛ̱ṣṭhaiḥ sava̍neṣu̱ somai̱r made̍ suśiprā ma̱habhi̍ḥ pṛṇadhvam ||

7.037.02a यू॒यं ह॒ रत्नं॑ म॒घव॑त्सु धत्थ स्व॒र्दृश॑ ऋभुक्षणो॒ अमृ॑क्तम् ।
7.037.02c सं य॒ज्ञेषु॑ स्वधावन्तः पिबध्वं॒ वि नो॒ राधां॑सि म॒तिभि॑र्दयध्वम् ॥
7.037.02a yū̱yaṁ ha̱ ratna̍m ma̱ghava̍tsu dhattha sva̱rdṛśa̍ ṛbhukṣaṇo̱ amṛ̍ktam |
7.037.02c saṁ ya̱jñeṣu̍ svadhāvantaḥ pibadhva̱ṁ vi no̱ rādhā̍ṁsi ma̱tibhi̍r dayadhvam ||

7.037.03a उ॒वोचि॑थ॒ हि म॑घवन्दे॒ष्णं म॒हो अर्भ॑स्य॒ वसु॑नो विभा॒गे ।
7.037.03c उ॒भा ते॑ पू॒र्णा वसु॑ना॒ गभ॑स्ती॒ न सू॒नृता॒ नि य॑मते वस॒व्या॑ ॥
7.037.03a u̱voci̍tha̱ hi ma̍ghavan de̱ṣṇam ma̱ho arbha̍sya̱ vasu̍no vibhā̱ge |
7.037.03c u̱bhā te̍ pū̱rṇā vasu̍nā̱ gabha̍stī̱ na sū̱nṛtā̱ ni ya̍mate vasa̱vyā̍ ||

7.037.04a त्वमि॑न्द्र॒ स्वय॑शा ऋभु॒क्षा वाजो॒ न सा॒धुरस्त॑मे॒ष्यृक्वा॑ ।
7.037.04c व॒यं नु ते॑ दा॒श्वांसः॑ स्याम॒ ब्रह्म॑ कृ॒ण्वन्तो॑ हरिवो॒ वसि॑ष्ठाः ॥
7.037.04a tvam i̍ndra̱ svaya̍śā ṛbhu̱kṣā vājo̱ na sā̱dhur asta̍m e̱ṣy ṛkvā̍ |
7.037.04c va̱yaṁ nu te̍ dā̱śvāṁsa̍ḥ syāma̱ brahma̍ kṛ̱ṇvanto̍ harivo̱ vasi̍ṣṭhāḥ ||

7.037.05a सनि॑तासि प्र॒वतो॑ दा॒शुषे॑ चि॒द्याभि॒र्विवे॑षो हर्यश्व धी॒भिः ।
7.037.05c व॒व॒न्मा नु ते॒ युज्या॑भिरू॒ती क॒दा न॑ इन्द्र रा॒य आ द॑शस्येः ॥
7.037.05a sani̍tāsi pra̱vato̍ dā̱śuṣe̍ ci̱d yābhi̱r vive̍ṣo haryaśva dhī̱bhiḥ |
7.037.05c va̱va̱nmā nu te̱ yujyā̍bhir ū̱tī ka̱dā na̍ indra rā̱ya ā da̍śasyeḥ ||

7.037.06a वा॒सय॑सीव वे॒धस॒स्त्वं नः॑ क॒दा न॑ इन्द्र॒ वच॑सो बुबोधः ।
7.037.06c अस्तं॑ ता॒त्या धि॒या र॒यिं सु॒वीरं॑ पृ॒क्षो नो॒ अर्वा॒ न्यु॑हीत वा॒जी ॥
7.037.06a vā̱saya̍sīva ve̱dhasa̱s tvaṁ na̍ḥ ka̱dā na̍ indra̱ vaca̍so bubodhaḥ |
7.037.06c asta̍ṁ tā̱tyā dhi̱yā ra̱yiṁ su̱vīra̍m pṛ̱kṣo no̱ arvā̱ ny u̍hīta vā̱jī ||

7.037.07a अ॒भि यं दे॒वी निर्ऋ॑तिश्चि॒दीशे॒ नक्ष॑न्त॒ इन्द्रं॑ श॒रदः॑ सु॒पृक्षः॑ ।
7.037.07c उप॑ त्रिब॒न्धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒ यं कृ॒णव॑न्त॒ मर्ताः॑ ॥
7.037.07a a̱bhi yaṁ de̱vī nirṛ̍tiś ci̱d īśe̱ nakṣa̍nta̱ indra̍ṁ śa̱rada̍ḥ su̱pṛkṣa̍ḥ |
7.037.07c upa̍ triba̱ndhur ja̱rada̍ṣṭim e̱ty asva̍veśa̱ṁ yaṁ kṛ̱ṇava̍nta̱ martā̍ḥ ||

7.037.08a आ नो॒ राधां॑सि सवितः स्त॒वध्या॒ आ रायो॑ यन्तु॒ पर्व॑तस्य रा॒तौ ।
7.037.08c सदा॑ नो दि॒व्यः पा॒युः सि॑षक्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.037.08a ā no̱ rādhā̍ṁsi savitaḥ sta̱vadhyā̱ ā rāyo̍ yantu̱ parva̍tasya rā̱tau |
7.037.08c sadā̍ no di̱vyaḥ pā̱yuḥ si̍ṣaktu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.038.01a उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।
7.038.01c नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना॑ पुरू॒वसु॒र्दधा॑ति ॥
7.038.01a ud u̱ ṣya de̱vaḥ sa̍vi̱tā ya̍yāma hira̱ṇyayī̍m a̱mati̱ṁ yām aśi̍śret |
7.038.01c nū̱nam bhago̱ havyo̱ mānu̍ṣebhi̱r vi yo ratnā̍ purū̱vasu̱r dadhā̍ti ||

7.038.02a उदु॑ तिष्ठ सवितः श्रु॒ध्य१॒॑स्य हिर॑ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑ ।
7.038.02c व्यु१॒॑र्वीं पृ॒थ्वीम॒मतिं॑ सृजा॒न आ नृभ्यो॑ मर्त॒भोज॑नं सुवा॒नः ॥
7.038.02a ud u̍ tiṣṭha savitaḥ śru̱dhy a1̱̍sya hira̍ṇyapāṇe̱ prabhṛ̍tāv ṛ̱tasya̍ |
7.038.02c vy u1̱̍rvīm pṛ̱thvīm a̱mati̍ṁ sṛjā̱na ā nṛbhyo̍ marta̱bhoja̍naṁ suvā̱naḥ ||

7.038.03a अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णन्ति॑ ।
7.038.03c स नः॒ स्तोमा॑न्नम॒स्य१॒॑श्चनो॑ धा॒द्विश्वे॑भिः पातु पा॒युभि॒र्नि सू॒रीन् ॥
7.038.03a api̍ ṣṭu̱taḥ sa̍vi̱tā de̱vo a̍stu̱ yam ā ci̱d viśve̱ vasa̍vo gṛ̱ṇanti̍ |
7.038.03c sa na̱ḥ stomā̍n nama̱sya1̱̍ś cano̍ dhā̱d viśve̍bhiḥ pātu pā̱yubhi̱r ni sū̱rīn ||

7.038.04a अ॒भि यं दे॒व्यदि॑तिर्गृ॒णाति॑ स॒वं दे॒वस्य॑ सवि॒तुर्जु॑षा॒णा ।
7.038.04c अ॒भि स॒म्राजो॒ वरु॑णो गृणन्त्य॒भि मि॒त्रासो॑ अर्य॒मा स॒जोषाः॑ ॥
7.038.04a a̱bhi yaṁ de̱vy adi̍tir gṛ̱ṇāti̍ sa̱vaṁ de̱vasya̍ savi̱tur ju̍ṣā̱ṇā |
7.038.04c a̱bhi sa̱mrājo̱ varu̍ṇo gṛṇanty a̱bhi mi̱trāso̍ arya̱mā sa̱joṣā̍ḥ ||

7.038.05a अ॒भि ये मि॒थो व॒नुषः॒ सप॑न्ते रा॒तिं दि॒वो रा॑ति॒षाचः॑ पृथि॒व्याः ।
7.038.05c अहि॑र्बु॒ध्न्य॑ उ॒त नः॑ शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा॑तु ॥
7.038.05a a̱bhi ye mi̱tho va̱nuṣa̱ḥ sapa̍nte rā̱tiṁ di̱vo rā̍ti̱ṣāca̍ḥ pṛthi̱vyāḥ |
7.038.05c ahi̍r bu̱dhnya̍ u̱ta na̍ḥ śṛṇotu̱ varū̱try eka̍dhenubhi̱r ni pā̍tu ||

7.038.06a अनु॒ तन्नो॒ जास्पति॑र्मंसीष्ट॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नः ।
7.038.06c भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒ अध॑ याति॒ रत्न॑म् ॥
7.038.06a anu̱ tan no̱ jāspati̍r maṁsīṣṭa̱ ratna̍ṁ de̱vasya̍ savi̱tur i̍yā̱naḥ |
7.038.06c bhaga̍m u̱gro 'va̍se̱ joha̍vīti̱ bhaga̱m anu̍gro̱ adha̍ yāti̱ ratna̍m ||

7.038.07a शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।
7.038.07c ज॒म्भय॒न्तोऽहिं॒ वृकं॒ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥
7.038.07a śaṁ no̍ bhavantu vā̱jino̱ have̍ṣu de̱vatā̍tā mi̱tadra̍vaḥ sva̱rkāḥ |
7.038.07c ja̱mbhaya̱nto 'hi̱ṁ vṛka̱ṁ rakṣā̍ṁsi̱ sane̍my a̱smad yu̍yava̱nn amī̍vāḥ ||

7.038.08a वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
7.038.08c अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥
7.038.08a vāje̍-vāje 'vata vājino no̱ dhane̍ṣu viprā amṛtā ṛtajñāḥ |
7.038.08c a̱sya madhva̍ḥ pibata mā̱daya̍dhvaṁ tṛ̱ptā yā̍ta pa̱thibhi̍r deva̱yānai̍ḥ ||



7.039.01a ऊ॒र्ध्वो अ॒ग्निः सु॑म॒तिं वस्वो॑ अश्रेत्प्रती॒ची जू॒र्णिर्दे॒वता॑तिमेति ।
7.039.01c भे॒जाते॒ अद्री॑ र॒थ्ये॑व॒ पन्था॑मृ॒तं होता॑ न इषि॒तो य॑जाति ॥
7.039.01a ū̱rdhvo a̱gniḥ su̍ma̱tiṁ vasvo̍ aśret pratī̱cī jū̱rṇir de̱vatā̍tim eti |
7.039.01c bhe̱jāte̱ adrī̍ ra̱thye̍va̱ panthā̍m ṛ̱taṁ hotā̍ na iṣi̱to ya̍jāti ||

7.039.02a प्र वा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑ट इयाते ।
7.039.02c वि॒शाम॒क्तोरु॒षसः॑ पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥
7.039.02a pra vā̍vṛje supra̱yā ba̱rhir e̍ṣā̱m ā vi̱śpatī̍va̱ bīri̍ṭa iyāte |
7.039.02c vi̱śām a̱ktor u̱ṣasa̍ḥ pū̱rvahū̍tau vā̱yuḥ pū̱ṣā sva̱staye̍ ni̱yutvā̍n ||

7.039.03a ज्म॒या अत्र॒ वस॑वो रन्त दे॒वा उ॒राव॒न्तरि॑क्षे मर्जयन्त शु॒भ्राः ।
7.039.03c अ॒र्वाक्प॒थ उ॑रुज्रयः कृणुध्वं॒ श्रोता॑ दू॒तस्य॑ ज॒ग्मुषो॑ नो अ॒स्य ॥
7.039.03a jma̱yā atra̱ vasa̍vo ranta de̱vā u̱rāv a̱ntari̍kṣe marjayanta śu̱bhrāḥ |
7.039.03c a̱rvāk pa̱tha u̍rujrayaḥ kṛṇudhva̱ṁ śrotā̍ dū̱tasya̍ ja̱gmuṣo̍ no a̱sya ||

7.039.04a ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमाः॑ स॒धस्थं॒ विश्वे॑ अ॒भि सन्ति॑ दे॒वाः ।
7.039.04c ताँ अ॑ध्व॒र उ॑श॒तो य॑क्ष्यग्ने श्रु॒ष्टी भगं॒ नास॑त्या॒ पुरं॑धिम् ॥
7.039.04a te hi ya̱jñeṣu̍ ya̱jñiyā̍sa̱ ūmā̍ḥ sa̱dhastha̱ṁ viśve̍ a̱bhi santi̍ de̱vāḥ |
7.039.04c tām̐ a̍dhva̱ra u̍śa̱to ya̍kṣy agne śru̱ṣṭī bhaga̱ṁ nāsa̍tyā̱ pura̍ṁdhim ||

7.039.05a आग्ने॒ गिरो॑ दि॒व आ पृ॑थि॒व्या मि॒त्रं व॑ह॒ वरु॑ण॒मिन्द्र॑म॒ग्निम् ।
7.039.05c आर्य॒मण॒मदि॑तिं॒ विष्णु॑मेषां॒ सर॑स्वती म॒रुतो॑ मादयन्ताम् ॥
7.039.05a āgne̱ giro̍ di̱va ā pṛ̍thi̱vyā mi̱traṁ va̍ha̱ varu̍ṇa̱m indra̍m a̱gnim |
7.039.05c ārya̱maṇa̱m adi̍ti̱ṁ viṣṇu̍m eṣā̱ṁ sara̍svatī ma̱ruto̍ mādayantām ||

7.039.06a र॒रे ह॒व्यं म॒तिभि॑र्य॒ज्ञिया॑नां॒ नक्ष॒त्कामं॒ मर्त्या॑ना॒मसि॑न्वन् ।
7.039.06c धाता॑ र॒यिम॑विद॒स्यं स॑दा॒सां स॑क्षी॒महि॒ युज्ये॑भि॒र्नु दे॒वैः ॥
7.039.06a ra̱re ha̱vyam ma̱tibhi̍r ya̱jñiyā̍nā̱ṁ nakṣa̱t kāma̱m martyā̍nā̱m asi̍nvan |
7.039.06c dhātā̍ ra̱yim a̍vida̱syaṁ sa̍dā̱sāṁ sa̍kṣī̱mahi̱ yujye̍bhi̱r nu de̱vaiḥ ||

7.039.07a नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैर्ऋ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
7.039.07c यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.039.07a nū roda̍sī a̱bhiṣṭu̍te̱ vasi̍ṣṭhair ṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
7.039.07c yaccha̍ntu ca̱ndrā u̍pa̱maṁ no̍ a̱rkaṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.040.01a ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणा॑म् ।
7.040.01c यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥
7.040.01a o śru̱ṣṭir vi̍da̱thyā̱3̱̍ sam e̍tu̱ prati̱ stoma̍ṁ dadhīmahi tu̱rāṇā̍m |
7.040.01c yad a̱dya de̱vaḥ sa̍vi̱tā su̱vāti̱ syāmā̍sya ra̱tnino̍ vibhā̱ge ||

7.040.02a मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिन्द्रो॑ अर्य॒मा द॑दातु ।
7.040.02c दिदे॑ष्टु दे॒व्यदि॑ती॒ रेक्णो॑ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ॥
7.040.02a mi̱tras tan no̱ varu̍ṇo̱ roda̍sī ca̱ dyubha̍kta̱m indro̍ arya̱mā da̍dātu |
7.040.02c dide̍ṣṭu de̱vy adi̍tī̱ rekṇo̍ vā̱yuś ca̱ yan ni̍yu̱vaite̱ bhaga̍ś ca ||

7.040.03a सेदु॒ग्रो अ॑स्तु मरुतः॒ स शु॒ष्मी यं मर्त्यं॑ पृषदश्वा॒ अवा॑थ ।
7.040.03c उ॒तेम॒ग्निः सर॑स्वती जु॒नन्ति॒ न तस्य॑ रा॒यः प॑र्ये॒तास्ति॑ ॥
7.040.03a sed u̱gro a̍stu maruta̱ḥ sa śu̱ṣmī yam martya̍m pṛṣadaśvā̱ avā̍tha |
7.040.03c u̱tem a̱gniḥ sara̍svatī ju̱nanti̱ na tasya̍ rā̱yaḥ pa̍rye̱tāsti̍ ||

7.040.04a अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा॑नो अर्य॒मापो॒ धुः ।
7.040.04c सु॒हवा॑ दे॒व्यदि॑तिरन॒र्वा ते नो॒ अंहो॒ अति॑ पर्ष॒न्नरि॑ष्टान् ॥
7.040.04a a̱yaṁ hi ne̱tā varu̍ṇa ṛ̱tasya̍ mi̱tro rājā̍no arya̱māpo̱ dhuḥ |
7.040.04c su̱havā̍ de̱vy adi̍tir ana̱rvā te no̱ aṁho̱ ati̍ parṣa̱nn ari̍ṣṭān ||

7.040.05a अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो॑ व॒या विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॒विर्भिः॑ ।
7.040.05c वि॒दे हि रु॒द्रो रु॒द्रियं॑ महि॒त्वं या॑सि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ॥
7.040.05a a̱sya de̱vasya̍ mī̱ḻhuṣo̍ va̱yā viṣṇo̍r e̱ṣasya̍ prabhṛ̱the ha̱virbhi̍ḥ |
7.040.05c vi̱de hi ru̱dro ru̱driya̍m mahi̱tvaṁ yā̍si̱ṣṭaṁ va̱rtir a̍śvinā̱v irā̍vat ||

7.040.06a मात्र॑ पूषन्नाघृण इरस्यो॒ वरू॑त्री॒ यद्रा॑ति॒षाच॑श्च॒ रास॑न् ।
7.040.06c म॒यो॒भुवो॑ नो॒ अर्व॑न्तो॒ नि पा॑न्तु वृ॒ष्टिं परि॑ज्मा॒ वातो॑ ददातु ॥
7.040.06a mātra̍ pūṣann āghṛṇa irasyo̱ varū̍trī̱ yad rā̍ti̱ṣāca̍ś ca̱ rāsa̍n |
7.040.06c ma̱yo̱bhuvo̍ no̱ arva̍nto̱ ni pā̍ntu vṛ̱ṣṭim pari̍jmā̱ vāto̍ dadātu ||

7.040.07a नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैर्ऋ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
7.040.07c यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.040.07a nū roda̍sī a̱bhiṣṭu̍te̱ vasi̍ṣṭhair ṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
7.040.07c yaccha̍ntu ca̱ndrā u̍pa̱maṁ no̍ a̱rkaṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.041.01a प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।
7.041.01c प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥
7.041.01a prā̱tar a̱gnim prā̱tar indra̍ṁ havāmahe prā̱tar mi̱trāvaru̍ṇā prā̱tar a̱śvinā̍ |
7.041.01c prā̱tar bhaga̍m pū̱ṣaṇa̱m brahma̍ṇa̱s pati̍m prā̱taḥ soma̍m u̱ta ru̱draṁ hu̍vema ||

7.041.02a प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
7.041.02c आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥
7.041.02a prā̱ta̱rjita̱m bhaga̍m u̱graṁ hu̍vema va̱yam pu̱tram adi̍te̱r yo vi̍dha̱rtā |
7.041.02c ā̱dhraś ci̱d yam manya̍mānas tu̱raś ci̱d rājā̍ ci̱d yam bhaga̍m bha̱kṣīty āha̍ ||

7.041.03a भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः ।
7.041.03c भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ॥
7.041.03a bhaga̱ praṇe̍ta̱r bhaga̱ satya̍rādho̱ bhage̱māṁ dhiya̱m ud a̍vā̱ dada̍n naḥ |
7.041.03c bhaga̱ pra ṇo̍ janaya̱ gobhi̱r aśvai̱r bhaga̱ pra nṛbhi̍r nṛ̱vanta̍ḥ syāma ||

7.041.04a उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् ।
7.041.04c उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
7.041.04a u̱tedānī̱m bhaga̍vantaḥ syāmo̱ta pra̍pi̱tva u̱ta madhye̱ ahnā̍m |
7.041.04c u̱todi̍tā maghava̱n sūrya̍sya va̱yaṁ de̱vānā̍ṁ suma̱tau syā̍ma ||

7.041.05a भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम ।
7.041.05c तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥
7.041.05a bhaga̍ e̱va bhaga̍vām̐ astu devā̱s tena̍ va̱yam bhaga̍vantaḥ syāma |
7.041.05c taṁ tvā̍ bhaga̱ sarva̱ ij jo̍havīti̱ sa no̍ bhaga purae̱tā bha̍ve̱ha ||

7.041.06a सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
7.041.06c अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥
7.041.06a sam a̍dhva̱rāyo̱ṣaso̍ namanta dadhi̱krāve̍va̱ śuca̍ye pa̱dāya̍ |
7.041.06c a̱rvā̱cī̱naṁ va̍su̱vida̱m bhaga̍ṁ no̱ ratha̍m i̱vāśvā̍ vā̱jina̱ ā va̍hantu ||

7.041.07a अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः ।
7.041.07c घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.041.07a aśvā̍vatī̱r goma̍tīr na u̱ṣāso̍ vī̱rava̍tī̱ḥ sada̍m ucchantu bha̱drāḥ |
7.041.07c ghṛ̱taṁ duhā̍nā vi̱śvata̱ḥ prapī̍tā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.042.01a प्र ब्र॒ह्माणो॒ अङ्गि॑रसो नक्षन्त॒ प्र क्र॑न्द॒नुर्न॑भ॒न्य॑स्य वेतु ।
7.042.01c प्र धे॒नव॑ उद॒प्रुतो॑ नवन्त यु॒ज्याता॒मद्री॑ अध्व॒रस्य॒ पेशः॑ ॥
7.042.01a pra bra̱hmāṇo̱ aṅgi̍raso nakṣanta̱ pra kra̍nda̱nur na̍bha̱nya̍sya vetu |
7.042.01c pra dhe̱nava̍ uda̱pruto̍ navanta yu̱jyātā̱m adrī̍ adhva̱rasya̱ peśa̍ḥ ||

7.042.02a सु॒गस्ते॑ अग्ने॒ सन॑वित्तो॒ अध्वा॑ यु॒क्ष्वा सु॒ते ह॒रितो॑ रो॒हित॑श्च ।
7.042.02c ये वा॒ सद्म॑न्नरु॒षा वी॑र॒वाहो॑ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ॥
7.042.02a su̱gas te̍ agne̱ sana̍vitto̱ adhvā̍ yu̱kṣvā su̱te ha̱rito̍ ro̱hita̍ś ca |
7.042.02c ye vā̱ sadma̍nn aru̱ṣā vī̍ra̱vāho̍ hu̱ve de̱vānā̱ṁ jani̍māni sa̱ttaḥ ||

7.042.03a समु॑ वो य॒ज्ञं म॑हय॒न्नमो॑भिः॒ प्र होता॑ म॒न्द्रो रि॑रिच उपा॒के ।
7.042.03c यज॑स्व॒ सु पु॑र्वणीक दे॒वाना य॒ज्ञिया॑म॒रम॑तिं ववृत्याः ॥
7.042.03a sam u̍ vo ya̱jñam ma̍haya̱n namo̍bhi̱ḥ pra hotā̍ ma̱ndro ri̍rica upā̱ke |
7.042.03c yaja̍sva̱ su pu̍rvaṇīka de̱vān ā ya̱jñiyā̍m a̱rama̍tiṁ vavṛtyāḥ ||

7.042.04a य॒दा वी॒रस्य॑ रे॒वतो॑ दुरो॒णे स्यो॑न॒शीरति॑थिरा॒चिके॑तत् ।
7.042.04c सुप्री॑तो अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा॑ति॒ वार्य॒मिय॑त्यै ॥
7.042.04a ya̱dā vī̱rasya̍ re̱vato̍ duro̱ṇe syo̍na̱śīr ati̍thir ā̱cike̍tat |
7.042.04c suprī̍to a̱gniḥ sudhi̍to̱ dama̱ ā sa vi̱śe dā̍ti̱ vārya̱m iya̍tyai ||

7.042.05a इ॒मं नो॑ अग्ने अध्व॒रं जु॑षस्व म॒रुत्स्विन्द्रे॑ य॒शसं॑ कृधी नः ।
7.042.05c आ नक्ता॑ ब॒र्हिः स॑दतामु॒षासो॒शन्ता॑ मि॒त्रावरु॑णा यजे॒ह ॥
7.042.05a i̱maṁ no̍ agne adhva̱raṁ ju̍ṣasva ma̱rutsv indre̍ ya̱śasa̍ṁ kṛdhī naḥ |
7.042.05c ā naktā̍ ba̱rhiḥ sa̍datām u̱ṣāso̱śantā̍ mi̱trāvaru̍ṇā yaje̱ha ||

7.042.06a ए॒वाग्निं स॑ह॒स्यं१॒॑ वसि॑ष्ठो रा॒यस्का॑मो वि॒श्वप्स्न्य॑स्य स्तौत् ।
7.042.06c इषं॑ र॒यिं प॑प्रथ॒द्वाज॑म॒स्मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.042.06a e̱vāgniṁ sa̍ha̱sya1̱̍ṁ vasi̍ṣṭho rā̱yaskā̍mo vi̱śvapsnya̍sya staut |
7.042.06c iṣa̍ṁ ra̱yim pa̍pratha̱d vāja̍m a̱sme yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.043.01a प्र वो॑ य॒ज्ञेषु॑ देव॒यन्तो॑ अर्च॒न्द्यावा॒ नमो॑भिः पृथि॒वी इ॒षध्यै॑ ।
7.043.01c येषां॒ ब्रह्मा॒ण्यस॑मानि॒ विप्रा॒ विष्व॑ग्वि॒यन्ति॑ व॒निनो॒ न शाखाः॑ ॥
7.043.01a pra vo̍ ya̱jñeṣu̍ deva̱yanto̍ arca̱n dyāvā̱ namo̍bhiḥ pṛthi̱vī i̱ṣadhyai̍ |
7.043.01c yeṣā̱m brahmā̱ṇy asa̍māni̱ viprā̱ viṣva̍g vi̱yanti̍ va̱nino̱ na śākhā̍ḥ ||

7.043.02a प्र य॒ज्ञ ए॑तु॒ हेत्वो॒ न सप्ति॒रुद्य॑च्छध्वं॒ सम॑नसो घृ॒ताचीः॑ ।
7.043.02c स्तृ॒णी॒त ब॒र्हिर॑ध्व॒राय॑ सा॒धूर्ध्वा शो॒चींषि॑ देव॒यून्य॑स्थुः ॥
7.043.02a pra ya̱jña e̍tu̱ hetvo̱ na sapti̱r ud ya̍cchadhva̱ṁ sama̍naso ghṛ̱tācī̍ḥ |
7.043.02c stṛ̱ṇī̱ta ba̱rhir a̍dhva̱rāya̍ sā̱dhūrdhvā śo̱cīṁṣi̍ deva̱yūny a̍sthuḥ ||

7.043.03a आ पु॒त्रासो॒ न मा॒तरं॒ विभृ॑त्राः॒ सानौ॑ दे॒वासो॑ ब॒र्हिषः॑ सदन्तु ।
7.043.03c आ वि॒श्वाची॑ विद॒थ्या॑मन॒क्त्वग्ने॒ मा नो॑ दे॒वता॑ता॒ मृध॑स्कः ॥
7.043.03a ā pu̱trāso̱ na mā̱tara̱ṁ vibhṛ̍trā̱ḥ sānau̍ de̱vāso̍ ba̱rhiṣa̍ḥ sadantu |
7.043.03c ā vi̱śvācī̍ vida̱thyā̍m ana̱ktv agne̱ mā no̍ de̱vatā̍tā̱ mṛdha̍s kaḥ ||

7.043.04a ते सी॑षपन्त॒ जोष॒मा यज॑त्रा ऋ॒तस्य॒ धाराः॑ सु॒दुघा॒ दुहा॑नाः ।
7.043.04c ज्येष्ठं॑ वो अ॒द्य मह॒ आ वसू॑ना॒मा ग॑न्तन॒ सम॑नसो॒ यति॒ ष्ठ ॥
7.043.04a te sī̍ṣapanta̱ joṣa̱m ā yaja̍trā ṛ̱tasya̱ dhārā̍ḥ su̱dughā̱ duhā̍nāḥ |
7.043.04c jyeṣṭha̍ṁ vo a̱dya maha̱ ā vasū̍nā̱m ā ga̍ntana̱ sama̍naso̱ yati̱ ṣṭha ||

7.043.05a ए॒वा नो॑ अग्ने वि॒क्ष्वा द॑शस्य॒ त्वया॑ व॒यं स॑हसाव॒न्नास्क्राः॑ ।
7.043.05c रा॒या यु॒जा स॑ध॒मादो॒ अरि॑ष्टा यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.043.05a e̱vā no̍ agne vi̱kṣv ā da̍śasya̱ tvayā̍ va̱yaṁ sa̍hasāva̱nn āskrā̍ḥ |
7.043.05c rā̱yā yu̱jā sa̍dha̱mādo̱ ari̍ṣṭā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.044.01a द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे ।
7.044.01c इन्द्रं॒ विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्वः॑ ॥
7.044.01a da̱dhi̱krāṁ va̍ḥ pratha̱mam a̱śvino̱ṣasa̍m a̱gniṁ sami̍ddha̱m bhaga̍m ū̱taye̍ huve |
7.044.01c indra̱ṁ viṣṇu̍m pū̱ṣaṇa̱m brahma̍ṇa̱s pati̍m ādi̱tyān dyāvā̍pṛthi̱vī a̱paḥ sva̍ḥ ||

7.044.02a द॒धि॒क्रामु॒ नम॑सा बो॒धय॑न्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्तः॑ ।
7.044.02c इळां॑ दे॒वीं ब॒र्हिषि॑ सा॒दय॑न्तो॒ऽश्विना॒ विप्रा॑ सु॒हवा॑ हुवेम ॥
7.044.02a da̱dhi̱krām u̱ nama̍sā bo̱dhaya̍nta u̱dīrā̍ṇā ya̱jñam u̍papra̱yanta̍ḥ |
7.044.02c iḻā̍ṁ de̱vīm ba̱rhiṣi̍ sā̱daya̍nto̱ 'śvinā̱ viprā̍ su̱havā̍ huvema ||

7.044.03a द॒धि॒क्रावा॑णं बुबुधा॒नो अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गाम् ।
7.044.03c ब्र॒ध्नं मँ॑श्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या॑वयन्तु ॥
7.044.03a da̱dhi̱krāvā̍ṇam bubudhā̱no a̱gnim upa̍ bruva u̱ṣasa̱ṁ sūrya̱ṁ gām |
7.044.03c bra̱dhnam ma̍m̐śca̱tor varu̍ṇasya ba̱bhruṁ te viśvā̱smad du̍ri̱tā yā̍vayantu ||

7.044.04a द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन् ।
7.044.04c सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ॥
7.044.04a da̱dhi̱krāvā̍ pratha̱mo vā̱jy arvāgre̱ rathā̍nām bhavati prajā̱nan |
7.044.04c sa̱ṁvi̱dā̱na u̱ṣasā̱ sūrye̍ṇādi̱tyebhi̱r vasu̍bhi̱r aṅgi̍robhiḥ ||

7.044.05a आ नो॑ दधि॒क्राः प॒थ्या॑मनक्त्वृ॒तस्य॒ पन्था॒मन्वे॑त॒वा उ॑ ।
7.044.05c शृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो॑ अ॒ग्निः शृ॒ण्वन्तु॒ विश्वे॑ महि॒षा अमू॑राः ॥
7.044.05a ā no̍ dadhi̱krāḥ pa̱thyā̍m anaktv ṛ̱tasya̱ panthā̱m anve̍ta̱vā u̍ |
7.044.05c śṛ̱ṇotu̍ no̱ daivya̱ṁ śardho̍ a̱gniḥ śṛ̱ṇvantu̱ viśve̍ mahi̱ṣā amū̍rāḥ ||



7.045.01a आ दे॒वो या॑तु सवि॒ता सु॒रत्नो॑ऽन्तरिक्ष॒प्रा वह॑मानो॒ अश्वैः॑ ।
7.045.01c हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ निवे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ ॥
7.045.01a ā de̱vo yā̍tu savi̱tā su̱ratno̍ 'ntarikṣa̱prā vaha̍māno̱ aśvai̍ḥ |
7.045.01c haste̱ dadhā̍no̱ naryā̍ pu̱rūṇi̍ nive̱śaya̍ñ ca prasu̱vañ ca̱ bhūma̍ ||

7.045.02a उद॑स्य बा॒हू शि॑थि॒रा बृ॒हन्ता॑ हिर॒ण्यया॑ दि॒वो अन्ताँ॑ अनष्टाम् ।
7.045.02c नू॒नं सो अ॑स्य महि॒मा प॑निष्ट॒ सूर॑श्चिदस्मा॒ अनु॑ दादप॒स्याम् ॥
7.045.02a ud a̍sya bā̱hū śi̍thi̱rā bṛ̱hantā̍ hira̱ṇyayā̍ di̱vo antā̍m̐ anaṣṭām |
7.045.02c nū̱naṁ so a̍sya mahi̱mā pa̍niṣṭa̱ sūra̍ś cid asmā̱ anu̍ dād apa̱syām ||

7.045.03a स घा॑ नो दे॒वः स॑वि॒ता स॒हावा सा॑विष॒द्वसु॑पति॒र्वसू॑नि ।
7.045.03c वि॒श्रय॑माणो अ॒मति॑मुरू॒चीं म॑र्त॒भोज॑न॒मध॑ रासते नः ॥
7.045.03a sa ghā̍ no de̱vaḥ sa̍vi̱tā sa̱hāvā sā̍viṣa̱d vasu̍pati̱r vasū̍ni |
7.045.03c vi̱śraya̍māṇo a̱mati̍m urū̱cīm ma̍rta̱bhoja̍na̱m adha̍ rāsate naḥ ||

7.045.04a इ॒मा गिरः॑ सवि॒तारं॑ सुजि॒ह्वं पू॒र्णग॑भस्तिमीळते सुपा॒णिम् ।
7.045.04c चि॒त्रं वयो॑ बृ॒हद॒स्मे द॑धातु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.045.04a i̱mā gira̍ḥ savi̱tāra̍ṁ suji̱hvam pū̱rṇaga̍bhastim īḻate supā̱ṇim |
7.045.04c ci̱traṁ vayo̍ bṛ̱had a̱sme da̍dhātu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.046.01a इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने॑ ।
7.046.01c अषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ॥
7.046.01a i̱mā ru̱drāya̍ sthi̱radha̍nvane̱ gira̍ḥ kṣi̱preṣa̍ve de̱vāya̍ sva̱dhāvne̍ |
7.046.01c aṣā̍ḻhāya̱ saha̍mānāya ve̱dhase̍ ti̱gmāyu̍dhāya bharatā śṛ̱ṇotu̍ naḥ ||

7.046.02a स हि क्षये॑ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा॑ज्येन दि॒व्यस्य॒ चेत॑ति ।
7.046.02c अव॒न्नव॑न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥
7.046.02a sa hi kṣaye̍ṇa̱ kṣamya̍sya̱ janma̍na̱ḥ sāmrā̍jyena di̱vyasya̱ ceta̍ti |
7.046.02c ava̱nn ava̍ntī̱r upa̍ no̱ dura̍ś carānamī̱vo ru̍dra̱ jāsu̍ no bhava ||

7.046.03a या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः ।
7.046.03c स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥
7.046.03a yā te̍ di̱dyud ava̍sṛṣṭā di̱vas pari̍ kṣma̱yā cara̍ti̱ pari̱ sā vṛ̍ṇaktu naḥ |
7.046.03c sa̱hasra̍ṁ te svapivāta bheṣa̱jā mā na̍s to̱keṣu̱ tana̍yeṣu rīriṣaḥ ||

7.046.04a मा नो॑ वधी रुद्र॒ मा परा॑ दा॒ मा ते॑ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ ।
7.046.04c आ नो॑ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.046.04a mā no̍ vadhī rudra̱ mā parā̍ dā̱ mā te̍ bhūma̱ prasi̍tau hīḻi̱tasya̍ |
7.046.04c ā no̍ bhaja ba̱rhiṣi̍ jīvaśa̱ṁse yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.047.01a आपो॒ यं वः॑ प्रथ॒मं दे॑व॒यन्त॑ इन्द्र॒पान॑मू॒र्मिमकृ॑ण्वते॒ळः ।
7.047.01c तं वो॑ व॒यं शुचि॑मरि॒प्रम॒द्य घृ॑त॒प्रुषं॒ मधु॑मन्तं वनेम ॥
7.047.01a āpo̱ yaṁ va̍ḥ pratha̱maṁ de̍va̱yanta̍ indra̱pāna̍m ū̱rmim akṛ̍ṇvate̱ḻaḥ |
7.047.01c taṁ vo̍ va̱yaṁ śuci̍m ari̱pram a̱dya ghṛ̍ta̱pruṣa̱m madhu̍mantaṁ vanema ||

7.047.02a तमू॒र्मिमा॑पो॒ मधु॑मत्तमं वो॒ऽपां नपा॑दवत्वाशु॒हेमा॑ ।
7.047.02c यस्मि॒न्निन्द्रो॒ वसु॑भिर्मा॒दया॑ते॒ तम॑श्याम देव॒यन्तो॑ वो अ॒द्य ॥
7.047.02a tam ū̱rmim ā̍po̱ madhu̍mattamaṁ vo̱ 'pāṁ napā̍d avatv āśu̱hemā̍ |
7.047.02c yasmi̱nn indro̱ vasu̍bhir mā̱dayā̍te̱ tam a̍śyāma deva̱yanto̍ vo a̱dya ||

7.047.03a श॒तप॑वित्राः स्व॒धया॒ मद॑न्तीर्दे॒वीर्दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ ।
7.047.03c ता इन्द्र॑स्य॒ न मि॑नन्ति व्र॒तानि॒ सिन्धु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ॥
7.047.03a śa̱tapa̍vitrāḥ sva̱dhayā̱ mada̍ntīr de̱vīr de̱vānā̱m api̍ yanti̱ pātha̍ḥ |
7.047.03c tā indra̍sya̱ na mi̍nanti vra̱tāni̱ sindhu̍bhyo ha̱vyaṁ ghṛ̱tava̍j juhota ||

7.047.04a याः सूर्यो॑ र॒श्मिभि॑रात॒तान॒ याभ्य॒ इन्द्रो॒ अर॑दद्गा॒तुमू॒र्मिम् ।
7.047.04c ते सि॑न्धवो॒ वरि॑वो धातना नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.047.04a yāḥ sūryo̍ ra̱śmibhi̍r āta̱tāna̱ yābhya̱ indro̱ ara̍dad gā̱tum ū̱rmim |
7.047.04c te si̍ndhavo̱ vari̍vo dhātanā no yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.048.01a ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ ।
7.048.01c आ वो॒ऽर्वाचः॒ क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं॑ वर्तयन्तु ॥
7.048.01a ṛbhu̍kṣaṇo vājā mā̱daya̍dhvam a̱sme na̍ro maghavānaḥ su̱tasya̍ |
7.048.01c ā vo̱ 'rvāca̱ḥ krata̍vo̱ na yā̱tāṁ vibhvo̱ ratha̱ṁ narya̍ṁ vartayantu ||

7.048.02a ऋ॒भुर्ऋ॒भुभि॑र॒भि वः॑ स्याम॒ विभ्वो॑ वि॒भुभिः॒ शव॑सा॒ शवां॑सि ।
7.048.02c वाजो॑ अ॒स्माँ अ॑वतु॒ वाज॑साता॒विन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम् ॥
7.048.02a ṛ̱bhur ṛ̱bhubhi̍r a̱bhi va̍ḥ syāma̱ vibhvo̍ vi̱bhubhi̱ḥ śava̍sā̱ śavā̍ṁsi |
7.048.02c vājo̍ a̱smām̐ a̍vatu̱ vāja̍sātā̱v indre̍ṇa yu̱jā ta̍ruṣema vṛ̱tram ||

7.048.03a ते चि॒द्धि पू॒र्वीर॒भि सन्ति॑ शा॒सा विश्वाँ॑ अ॒र्य उ॑प॒रता॑ति वन्वन् ।
7.048.03c इन्द्रो॒ विभ्वाँ॑ ऋभु॒क्षा वाजो॑ अ॒र्यः शत्रो॑र्मिथ॒त्या कृ॑णव॒न्वि नृ॒म्णम् ॥
7.048.03a te ci̱d dhi pū̱rvīr a̱bhi santi̍ śā̱sā viśvā̍m̐ a̱rya u̍pa̱ratā̍ti vanvan |
7.048.03c indro̱ vibhvā̍m̐ ṛbhu̱kṣā vājo̍ a̱ryaḥ śatro̍r mitha̱tyā kṛ̍ṇava̱n vi nṛ̱mṇam ||

7.048.04a नू दे॑वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषाः॑ ।
7.048.04c सम॒स्मे इषं॒ वस॑वो ददीरन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.048.04a nū de̍vāso̱ vari̍vaḥ kartanā no bhū̱ta no̱ viśve 'va̍se sa̱joṣā̍ḥ |
7.048.04c sam a̱sme iṣa̱ṁ vasa̍vo dadīran yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.049.01a स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना य॒न्त्यनि॑विशमानाः ।
7.049.01c इन्द्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥
7.049.01a sa̱mu̱drajye̍ṣṭhāḥ sali̱lasya̱ madhyā̍t punā̱nā ya̱nty ani̍viśamānāḥ |
7.049.01c indro̱ yā va̱jrī vṛ̍ṣa̱bho ra̱rāda̱ tā āpo̍ de̱vīr i̱ha mām a̍vantu ||

7.049.02a या आपो॑ दि॒व्या उ॒त वा॒ स्रव॑न्ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः ।
7.049.02c स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥
7.049.02a yā āpo̍ di̱vyā u̱ta vā̱ srava̍nti kha̱nitri̍mā u̱ta vā̱ yāḥ sva̍ya̱ṁjāḥ |
7.049.02c sa̱mu̱drārthā̱ yāḥ śuca̍yaḥ pāva̱kās tā āpo̍ de̱vīr i̱ha mām a̍vantu ||

7.049.03a यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।
7.049.03c म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥
7.049.03a yāsā̱ṁ rājā̱ varu̍ṇo̱ yāti̱ madhye̍ satyānṛ̱te a̍va̱paśya̱ñ janā̍nām |
7.049.03c ma̱dhu̱ścuta̱ḥ śuca̍yo̱ yāḥ pā̍va̱kās tā āpo̍ de̱vīr i̱ha mām a̍vantu ||

7.049.04a यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे॑ दे॒वा यासूर्जं॒ मद॑न्ति ।
7.049.04c वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥
7.049.04a yāsu̱ rājā̱ varu̍ṇo̱ yāsu̱ somo̱ viśve̍ de̱vā yāsūrja̱m mada̍nti |
7.049.04c vai̱śvā̱na̱ro yāsv a̱gniḥ pravi̍ṣṭa̱s tā āpo̍ de̱vīr i̱ha mām a̍vantu ||



7.050.01a आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द्वि॒श्वय॒न्मा न॒ आ ग॑न् ।
7.050.01c अ॒ज॒का॒वं दु॒र्दृशी॑कं ति॒रो द॑धे॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥
7.050.01a ā mām mi̍trāvaruṇe̱ha ra̍kṣataṁ kulā̱yaya̍d vi̱śvaya̱n mā na̱ ā ga̍n |
7.050.01c a̱ja̱kā̱vaṁ du̱rdṛśī̍kaṁ ti̱ro da̍dhe̱ mā mām padye̍na̱ rapa̍sā vida̱t tsaru̍ḥ ||

7.050.02a यद्वि॒जाम॒न्परु॑षि॒ वन्द॑नं॒ भुव॑दष्ठी॒वन्तौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् ।
7.050.02c अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥
7.050.02a yad vi̱jāma̱n paru̍ṣi̱ vanda̍na̱m bhuva̍d aṣṭhī̱vantau̱ pari̍ ku̱lphau ca̱ deha̍t |
7.050.02c a̱gniṣ ṭac choca̱nn apa̍ bādhatām i̱to mā mām padye̍na̱ rapa̍sā vida̱t tsaru̍ḥ ||

7.050.03a यच्छ॑ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्यः॒ परि॒ जाय॑ते वि॒षम् ।
7.050.03c विश्वे॑ दे॒वा निरि॒तस्तत्सु॑वन्तु॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥
7.050.03a yac cha̍lma̱lau bhava̍ti̱ yan na̱dīṣu̱ yad oṣa̍dhībhya̱ḥ pari̱ jāya̍te vi̱ṣam |
7.050.03c viśve̍ de̱vā nir i̱tas tat su̍vantu̱ mā mām padye̍na̱ rapa̍sā vida̱t tsaru̍ḥ ||

7.050.04a याः प्र॒वतो॑ नि॒वत॑ उ॒द्वत॑ उद॒न्वती॑रनुद॒काश्च॒ याः ।
7.050.04c ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वन्तु॒ सर्वा॑ न॒द्यो॑ अशिमि॒दा भ॑वन्तु ॥
7.050.04a yāḥ pra̱vato̍ ni̱vata̍ u̱dvata̍ uda̱nvatī̍r anuda̱kāś ca̱ yāḥ |
7.050.04c tā a̱smabhya̱m paya̍sā̱ pinva̍mānāḥ śi̱vā de̱vīr a̍śipa̱dā bha̍vantu̱ sarvā̍ na̱dyo̍ aśimi̱dā bha̍vantu ||



7.051.01a आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन ।
7.051.01c अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥
7.051.01a ā̱di̱tyānā̱m ava̍sā̱ nūta̍nena sakṣī̱mahi̱ śarma̍ṇā̱ śaṁta̍mena |
7.051.01c a̱nā̱gā̱stve a̍diti̱tve tu̱rāsa̍ i̱maṁ ya̱jñaṁ da̍dhatu̱ śroṣa̍māṇāḥ ||

7.051.02a आ॒दि॒त्यासो॒ अदि॑तिर्मादयन्तां मि॒त्रो अ॑र्य॒मा वरु॑णो॒ रजि॑ष्ठाः ।
7.051.02c अ॒स्माकं॑ सन्तु॒ भुव॑नस्य गो॒पाः पिब॑न्तु॒ सोम॒मव॑से नो अ॒द्य ॥
7.051.02a ā̱di̱tyāso̱ adi̍tir mādayantām mi̱tro a̍rya̱mā varu̍ṇo̱ raji̍ṣṭhāḥ |
7.051.02c a̱smāka̍ṁ santu̱ bhuva̍nasya go̱pāḥ piba̍ntu̱ soma̱m ava̍se no a̱dya ||

7.051.03a आ॒दि॒त्या विश्वे॑ म॒रुत॑श्च॒ विश्वे॑ दे॒वाश्च॒ विश्व॑ ऋ॒भव॑श्च॒ विश्वे॑ ।
7.051.03c इन्द्रो॑ अ॒ग्निर॒श्विना॑ तुष्टुवा॒ना यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.051.03a ā̱di̱tyā viśve̍ ma̱ruta̍ś ca̱ viśve̍ de̱vāś ca̱ viśva̍ ṛ̱bhava̍ś ca̱ viśve̍ |
7.051.03c indro̍ a̱gnir a̱śvinā̍ tuṣṭuvā̱nā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.052.01a आ॒दि॒त्यासो॒ अदि॑तयः स्याम॒ पूर्दे॑व॒त्रा व॑सवो मर्त्य॒त्रा ।
7.052.01c सने॑म मित्रावरुणा॒ सन॑न्तो॒ भवे॑म द्यावापृथिवी॒ भव॑न्तः ॥
7.052.01a ā̱di̱tyāso̱ adi̍tayaḥ syāma̱ pūr de̍va̱trā va̍savo martya̱trā |
7.052.01c sane̍ma mitrāvaruṇā̱ sana̍nto̱ bhave̍ma dyāvāpṛthivī̱ bhava̍ntaḥ ||

7.052.02a मि॒त्रस्तन्नो॒ वरु॑णो मामहन्त॒ शर्म॑ तो॒काय॒ तन॑याय गो॒पाः ।
7.052.02c मा वो॑ भुजेमा॒न्यजा॑त॒मेनो॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ॥
7.052.02a mi̱tras tan no̱ varu̍ṇo māmahanta̱ śarma̍ to̱kāya̱ tana̍yāya go̱pāḥ |
7.052.02c mā vo̍ bhujemā̱nyajā̍ta̱m eno̱ mā tat ka̍rma vasavo̱ yac caya̍dhve ||

7.052.03a तु॒र॒ण्यवोऽङ्गि॑रसो नक्षन्त॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नाः ।
7.052.03c पि॒ता च॒ तन्नो॑ म॒हान्यज॑त्रो॒ विश्वे॑ दे॒वाः सम॑नसो जुषन्त ॥
7.052.03a tu̱ra̱ṇyavo 'ṅgi̍raso nakṣanta̱ ratna̍ṁ de̱vasya̍ savi̱tur i̍yā̱nāḥ |
7.052.03c pi̱tā ca̱ tan no̍ ma̱hān yaja̍tro̱ viśve̍ de̱vāḥ sama̍naso juṣanta ||



7.053.01a प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे ।
7.053.01c ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णन्तः॑ पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥
7.053.01a pra dyāvā̍ ya̱jñaiḥ pṛ̍thi̱vī namo̍bhiḥ sa̱bādha̍ īḻe bṛha̱tī yaja̍tre |
7.053.01c te ci̱d dhi pūrve̍ ka̱vayo̍ gṛ̱ṇanta̍ḥ pu̱ro ma̱hī da̍dhi̱re de̱vapu̍tre ||

7.053.02a प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ ।
7.053.02c आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थम् ॥
7.053.02a pra pū̍rva̱je pi̱tarā̱ navya̍sībhir gī̱rbhiḥ kṛ̍ṇudhva̱ṁ sada̍ne ṛ̱tasya̍ |
7.053.02c ā no̍ dyāvāpṛthivī̱ daivye̍na̱ jane̍na yāta̱m mahi̍ vā̱ṁ varū̍tham ||

7.053.03a उ॒तो हि वां॑ रत्न॒धेया॑नि॒ सन्ति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे॑ ।
7.053.03c अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.053.03a u̱to hi vā̍ṁ ratna̱dheyā̍ni̱ santi̍ pu̱rūṇi̍ dyāvāpṛthivī su̱dāse̍ |
7.053.03c a̱sme dha̍tta̱ṁ yad asa̱d askṛ̍dhoyu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.054.01a वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्त्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः ।
7.054.01c यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥
7.054.01a vāsto̍ṣ pate̱ prati̍ jānīhy a̱smān svā̍ve̱śo a̍namī̱vo bha̍vā naḥ |
7.054.01c yat tvema̍he̱ prati̱ tan no̍ juṣasva̱ śaṁ no̍ bhava dvi̱pade̱ śaṁ catu̍ṣpade ||

7.054.02a वास्तो॑ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒ गोभि॒रश्वे॑भिरिन्दो ।
7.054.02c अ॒जरा॑सस्ते स॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान्प्रति॑ नो जुषस्व ॥
7.054.02a vāsto̍ṣ pate pra̱tara̍ṇo na edhi gaya̱sphāno̱ gobhi̱r aśve̍bhir indo |
7.054.02c a̱jarā̍sas te sa̱khye syā̍ma pi̱teva̍ pu̱trān prati̍ no juṣasva ||

7.054.03a वास्तो॑ष्पते श॒ग्मया॑ सं॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या॑ ।
7.054.03c पा॒हि क्षेम॑ उ॒त योगे॒ वरं॑ नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.054.03a vāsto̍ṣ pate śa̱gmayā̍ sa̱ṁsadā̍ te sakṣī̱mahi̍ ra̱ṇvayā̍ gātu̱matyā̍ |
7.054.03c pā̱hi kṣema̍ u̱ta yoge̱ vara̍ṁ no yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.055.01a अ॒मी॒व॒हा वा॑स्तोष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन् ।
7.055.01c सखा॑ सु॒शेव॑ एधि नः ॥
7.055.01a a̱mī̱va̱hā vā̍stoṣ pate̱ viśvā̍ rū̱pāṇy ā̍vi̱śan |
7.055.01c sakhā̍ su̱śeva̍ edhi naḥ ||

7.055.02a यद॑र्जुन सारमेय द॒तः पि॑शङ्ग॒ यच्छ॑से ।
7.055.02c वी॑व भ्राजन्त ऋ॒ष्टय॒ उप॒ स्रक्वे॑षु॒ बप्स॑तो॒ नि षु स्व॑प ॥
7.055.02a yad a̍rjuna sārameya da̱taḥ pi̍śaṅga̱ yaccha̍se |
7.055.02c vī̍va bhrājanta ṛ̱ṣṭaya̱ upa̱ srakve̍ṣu̱ bapsa̍to̱ ni ṣu sva̍pa ||

7.055.03a स्ते॒नं रा॑य सारमेय॒ तस्क॑रं वा पुनःसर ।
7.055.03c स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ॥
7.055.03a ste̱naṁ rā̍ya sārameya̱ taska̍raṁ vā punaḥsara |
7.055.03c sto̱tṝn indra̍sya rāyasi̱ kim a̱smān du̍cchunāyase̱ ni ṣu sva̍pa ||

7.055.04a त्वं सू॑क॒रस्य॑ दर्दृहि॒ तव॑ दर्दर्तु सूक॒रः ।
7.055.04c स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ॥
7.055.04a tvaṁ sū̍ka̱rasya̍ dardṛhi̱ tava̍ dardartu sūka̱raḥ |
7.055.04c sto̱tṝn indra̍sya rāyasi̱ kim a̱smān du̍cchunāyase̱ ni ṣu sva̍pa ||

7.055.05a सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु॒ श्वा सस्तु॑ वि॒श्पतिः॑ ।
7.055.05c स॒सन्तु॒ सर्वे॑ ज्ञा॒तयः॒ सस्त्व॒यम॒भितो॒ जनः॑ ॥
7.055.05a sastu̍ mā̱tā sastu̍ pi̱tā sastu̱ śvā sastu̍ vi̱śpati̍ḥ |
7.055.05c sa̱santu̱ sarve̍ jñā̱taya̱ḥ sastv a̱yam a̱bhito̱ jana̍ḥ ||

7.055.06a य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जनः॑ ।
7.055.06c तेषां॒ सं ह॑न्मो अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥
7.055.06a ya āste̱ yaś ca̱ cara̍ti̱ yaś ca̱ paśya̍ti no̱ jana̍ḥ |
7.055.06c teṣā̱ṁ saṁ ha̍nmo a̱kṣāṇi̱ yathe̱daṁ ha̱rmyaṁ tathā̍ ||

7.055.07a स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् ।
7.055.07c तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ॥
7.055.07a sa̱hasra̍śṛṅgo vṛṣa̱bho yaḥ sa̍mu̱drād u̱dāca̍rat |
7.055.07c tenā̍ saha̱sye̍nā va̱yaṁ ni janā̍n svāpayāmasi ||

7.055.08a प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः ।
7.055.08c स्त्रियो॒ याः पुण्य॑गन्धा॒स्ताः सर्वाः॑ स्वापयामसि ॥
7.055.08a pro̱ṣṭhe̱śa̱yā va̍hyeśa̱yā nārī̱r yās ta̍lpa̱śīva̍rīḥ |
7.055.08c striyo̱ yāḥ puṇya̍gandhā̱s tāḥ sarvā̍ḥ svāpayāmasi ||



7.056.01a क ईं॒ व्य॑क्ता॒ नरः॒ सनी॑ळा रु॒द्रस्य॒ मर्या॒ अध॒ स्वश्वाः॑ ॥
7.056.01a ka ī̱ṁ vya̍ktā̱ nara̱ḥ sanī̍ḻā ru̱drasya̱ maryā̱ adha̱ svaśvā̍ḥ ||

7.056.02a नकि॒र्ह्ये॑षां ज॒नूंषि॒ वेद॒ ते अ॒ङ्ग वि॑द्रे मि॒थो ज॒नित्र॑म् ॥
7.056.02a naki̱r hy e̍ṣāṁ ja̱nūṁṣi̱ veda̱ te a̱ṅga vi̍dre mi̱tho ja̱nitra̍m ||

7.056.03a अ॒भि स्व॒पूभि॑र्मि॒थो व॑पन्त॒ वात॑स्वनसः श्ये॒ना अ॑स्पृध्रन् ॥
7.056.03a a̱bhi sva̱pūbhi̍r mi̱tho va̍panta̱ vāta̍svanasaḥ śye̱nā a̍spṛdhran ||

7.056.04a ए॒तानि॒ धीरो॑ नि॒ण्या चि॑केत॒ पृश्नि॒र्यदूधो॑ म॒ही ज॒भार॑ ॥
7.056.04a e̱tāni̱ dhīro̍ ni̱ṇyā ci̍keta̱ pṛśni̱r yad ūdho̍ ma̱hī ja̱bhāra̍ ||

7.056.05a सा विट् सु॒वीरा॑ म॒रुद्भि॑रस्तु स॒नात्सह॑न्ती॒ पुष्य॑न्ती नृ॒म्णम् ॥
7.056.05a sā viṭ su̱vīrā̍ ma̱rudbhi̍r astu sa̱nāt saha̍ntī̱ puṣya̍ntī nṛ̱mṇam ||

7.056.06a यामं॒ येष्ठाः॑ शु॒भा शोभि॑ष्ठाः श्रि॒या सम्मि॑श्ला॒ ओजो॑भिरु॒ग्राः ॥
7.056.06a yāma̱ṁ yeṣṭhā̍ḥ śu̱bhā śobhi̍ṣṭhāḥ śri̱yā sammi̍ślā̱ ojo̍bhir u̱grāḥ ||

7.056.07a उ॒ग्रं व॒ ओजः॑ स्थि॒रा शवां॒स्यधा॑ म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् ॥
7.056.07a u̱graṁ va̱ oja̍ḥ sthi̱rā śavā̱ṁsy adhā̍ ma̱rudbhi̍r ga̱ṇas tuvi̍ṣmān ||

7.056.08a शु॒भ्रो वः॒ शुष्मः॒ क्रुध्मी॒ मनां॑सि॒ धुनि॒र्मुनि॑रिव॒ शर्ध॑स्य धृ॒ष्णोः ॥
7.056.08a śu̱bhro va̱ḥ śuṣma̱ḥ krudhmī̱ manā̍ṁsi̱ dhuni̱r muni̍r iva̱ śardha̍sya dhṛ̱ṣṇoḥ ||

7.056.09a सने॑म्य॒स्मद्यु॒योत॑ दि॒द्युं मा वो॑ दुर्म॒तिरि॒ह प्रण॑ङ्नः ॥
7.056.09a sane̍my a̱smad yu̱yota̍ di̱dyum mā vo̍ durma̱tir i̱ha praṇa̍ṅ naḥ ||

7.056.10a प्रि॒या वो॒ नाम॑ हुवे तु॒राणा॒मा यत्तृ॒पन्म॑रुतो वावशा॒नाः ॥
7.056.10a pri̱yā vo̱ nāma̍ huve tu̱rāṇā̱m ā yat tṛ̱pan ma̍ruto vāvaśā̱nāḥ ||

7.056.11a स्वा॒यु॒धास॑ इ॒ष्मिणः॑ सुनि॒ष्का उ॒त स्व॒यं त॒न्व१॒॑ः शुम्भ॑मानाः ॥
7.056.11a svā̱yu̱dhāsa̍ i̱ṣmiṇa̍ḥ suni̱ṣkā u̱ta sva̱yaṁ ta̱nva1̱̍ḥ śumbha̍mānāḥ ||

7.056.12a शुची॑ वो ह॒व्या म॑रुतः॒ शुची॑नां॒ शुचिं॑ हिनोम्यध्व॒रं शुचि॑भ्यः ।
7.056.12c ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आय॒ञ्छुचि॑जन्मानः॒ शुच॑यः पाव॒काः ॥
7.056.12a śucī̍ vo ha̱vyā ma̍ruta̱ḥ śucī̍nā̱ṁ śuci̍ṁ hinomy adhva̱raṁ śuci̍bhyaḥ |
7.056.12c ṛ̱tena̍ sa̱tyam ṛ̍ta̱sāpa̍ āya̱ñ chuci̍janmāna̱ḥ śuca̍yaḥ pāva̱kāḥ ||

7.056.13a अंसे॒ष्वा म॑रुतः खा॒दयो॑ वो॒ वक्षः॑सु रु॒क्मा उ॑पशिश्रिया॒णाः ।
7.056.13c वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒ना अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ॥
7.056.13a aṁse̱ṣv ā ma̍rutaḥ khā̱dayo̍ vo̱ vakṣa̍ḥsu ru̱kmā u̍paśiśriyā̱ṇāḥ |
7.056.13c vi vi̱dyuto̱ na vṛ̱ṣṭibhī̍ rucā̱nā anu̍ sva̱dhām āyu̍dhai̱r yaccha̍mānāḥ ||

7.056.14a प्र बु॒ध्न्या॑ व ईरते॒ महां॑सि॒ प्र नामा॑नि प्रयज्यवस्तिरध्वम् ।
7.056.14c स॒ह॒स्रियं॒ दम्यं॑ भा॒गमे॒तं गृ॑हमे॒धीयं॑ मरुतो जुषध्वम् ॥
7.056.14a pra bu̱dhnyā̍ va īrate̱ mahā̍ṁsi̱ pra nāmā̍ni prayajyavas tiradhvam |
7.056.14c sa̱ha̱sriya̱ṁ damya̍m bhā̱gam e̱taṁ gṛ̍hame̱dhīya̍m maruto juṣadhvam ||

7.056.15a यदि॑ स्तु॒तस्य॑ मरुतो अधी॒थेत्था विप्र॑स्य वा॒जिनो॒ हवी॑मन् ।
7.056.15c म॒क्षू रा॒यः सु॒वीर्य॑स्य दात॒ नू चि॒द्यम॒न्य आ॒दभ॒दरा॑वा ॥
7.056.15a yadi̍ stu̱tasya̍ maruto adhī̱thetthā vipra̍sya vā̱jino̱ havī̍man |
7.056.15c ma̱kṣū rā̱yaḥ su̱vīrya̍sya dāta̱ nū ci̱d yam a̱nya ā̱dabha̱d arā̍vā ||

7.056.16a अत्या॑सो॒ न ये म॒रुतः॒ स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः॑ ।
7.056.16c ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒ळिनः॑ पयो॒धाः ॥
7.056.16a atyā̍so̱ na ye ma̱ruta̱ḥ svañco̍ yakṣa̱dṛśo̱ na śu̱bhaya̍nta̱ maryā̍ḥ |
7.056.16c te ha̍rmye̱ṣṭhāḥ śiśa̍vo̱ na śu̱bhrā va̱tsāso̱ na pra̍krī̱ḻina̍ḥ payo̱dhāḥ ||

7.056.17a द॒श॒स्यन्तो॑ नो म॒रुतो॑ मृळन्तु वरिव॒स्यन्तो॒ रोद॑सी सु॒मेके॑ ।
7.056.17c आ॒रे गो॒हा नृ॒हा व॒धो वो॑ अस्तु सु॒म्नेभि॑र॒स्मे व॑सवो नमध्वम् ॥
7.056.17a da̱śa̱syanto̍ no ma̱ruto̍ mṛḻantu variva̱syanto̱ roda̍sī su̱meke̍ |
7.056.17c ā̱re go̱hā nṛ̱hā va̱dho vo̍ astu su̱mnebhi̍r a̱sme va̍savo namadhvam ||

7.056.18a आ वो॒ होता॑ जोहवीति स॒त्तः स॒त्राचीं॑ रा॒तिं म॑रुतो गृणा॒नः ।
7.056.18c य ईव॑तो वृषणो॒ अस्ति॑ गो॒पाः सो अद्व॑यावी हवते व उ॒क्थैः ॥
7.056.18a ā vo̱ hotā̍ johavīti sa̱ttaḥ sa̱trācī̍ṁ rā̱tim ma̍ruto gṛṇā̱naḥ |
7.056.18c ya īva̍to vṛṣaṇo̱ asti̍ go̱pāḥ so adva̍yāvī havate va u̱kthaiḥ ||

7.056.19a इ॒मे तु॒रं म॒रुतो॑ रामयन्ती॒मे सहः॒ सह॑स॒ आ न॑मन्ति ।
7.056.19c इ॒मे शंसं॑ वनुष्य॒तो नि पा॑न्ति गु॒रु द्वेषो॒ अर॑रुषे दधन्ति ॥
7.056.19a i̱me tu̱ram ma̱ruto̍ rāmayantī̱me saha̱ḥ saha̍sa̱ ā na̍manti |
7.056.19c i̱me śaṁsa̍ṁ vanuṣya̱to ni pā̍nti gu̱ru dveṣo̱ ara̍ruṣe dadhanti ||

7.056.20a इ॒मे र॒ध्रं चि॑न्म॒रुतो॑ जुनन्ति॒ भृमिं॑ चि॒द्यथा॒ वस॑वो जु॒षन्त॑ ।
7.056.20c अप॑ बाधध्वं वृषण॒स्तमां॑सि ध॒त्त विश्वं॒ तन॑यं तो॒कम॒स्मे ॥
7.056.20a i̱me ra̱dhraṁ ci̍n ma̱ruto̍ junanti̱ bhṛmi̍ṁ ci̱d yathā̱ vasa̍vo ju̱ṣanta̍ |
7.056.20c apa̍ bādhadhvaṁ vṛṣaṇa̱s tamā̍ṁsi dha̱tta viśva̱ṁ tana̍yaṁ to̱kam a̱sme ||

7.056.21a मा वो॑ दा॒त्रान्म॑रुतो॒ निर॑राम॒ मा प॒श्चाद्द॑घ्म रथ्यो विभा॒गे ।
7.056.21c आ नः॑ स्पा॒र्हे भ॑जतना वस॒व्ये॒३॒॑ यदीं॑ सुजा॒तं वृ॑षणो वो॒ अस्ति॑ ॥
7.056.21a mā vo̍ dā̱trān ma̍ruto̱ nir a̍rāma̱ mā pa̱ścād da̍ghma rathyo vibhā̱ge |
7.056.21c ā na̍ḥ spā̱rhe bha̍jatanā vasa̱vye̱3̱̍ yad ī̍ṁ sujā̱taṁ vṛ̍ṣaṇo vo̱ asti̍ ||

7.056.22a सं यद्धन॑न्त म॒न्युभि॒र्जना॑सः॒ शूरा॑ य॒ह्वीष्वोष॑धीषु वि॒क्षु ।
7.056.22c अध॑ स्मा नो मरुतो रुद्रियासस्त्रा॒तारो॑ भूत॒ पृत॑नास्व॒र्यः ॥
7.056.22a saṁ yad dhana̍nta ma̱nyubhi̱r janā̍sa̱ḥ śūrā̍ ya̱hvīṣv oṣa̍dhīṣu vi̱kṣu |
7.056.22c adha̍ smā no maruto rudriyāsas trā̱tāro̍ bhūta̱ pṛta̍nāsv a̱ryaḥ ||

7.056.23a भूरि॑ चक्र मरुतः॒ पित्र्या॑ण्यु॒क्थानि॒ या वः॑ श॒स्यन्ते॑ पु॒रा चि॑त् ।
7.056.23c म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साळ्हा॑ म॒रुद्भि॒रित्सनि॑ता॒ वाज॒मर्वा॑ ॥
7.056.23a bhūri̍ cakra maruta̱ḥ pitryā̍ṇy u̱kthāni̱ yā va̍ḥ śa̱syante̍ pu̱rā ci̍t |
7.056.23c ma̱rudbhi̍r u̱graḥ pṛta̍nāsu̱ sāḻhā̍ ma̱rudbhi̱r it sani̍tā̱ vāja̱m arvā̍ ||

7.056.24a अ॒स्मे वी॒रो म॑रुतः शु॒ष्म्य॑स्तु॒ जना॑नां॒ यो असु॑रो विध॒र्ता ।
7.056.24c अ॒पो येन॑ सुक्षि॒तये॒ तरे॒माध॒ स्वमोको॑ अ॒भि वः॑ स्याम ॥
7.056.24a a̱sme vī̱ro ma̍rutaḥ śu̱ṣmy a̍stu̱ janā̍nā̱ṁ yo asu̍ro vidha̱rtā |
7.056.24c a̱po yena̍ sukṣi̱taye̱ tare̱mādha̱ svam oko̍ a̱bhi va̍ḥ syāma ||

7.056.25a तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषन्त ।
7.056.25c शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.056.25a tan na̱ indro̱ varu̍ṇo mi̱tro a̱gnir āpa̱ oṣa̍dhīr va̱nino̍ juṣanta |
7.056.25c śarma̍n syāma ma̱rutā̍m u̱pasthe̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.057.01a मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्राः॒ प्र य॒ज्ञेषु॒ शव॑सा मदन्ति ।
7.057.01c ये रे॒जय॑न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया॑सुरु॒ग्राः ॥
7.057.01a madhvo̍ vo̱ nāma̱ māru̍taṁ yajatrā̱ḥ pra ya̱jñeṣu̱ śava̍sā madanti |
7.057.01c ye re̱jaya̍nti̱ roda̍sī cid u̱rvī pinva̱nty utsa̱ṁ yad ayā̍sur u̱grāḥ ||

7.057.02a नि॒चे॒तारो॒ हि म॒रुतो॑ गृ॒णन्तं॑ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ ।
7.057.02c अ॒स्माक॑म॒द्य वि॒दथे॑षु ब॒र्हिरा वी॒तये॑ सदत पिप्रिया॒णाः ॥
7.057.02a ni̱ce̱tāro̱ hi ma̱ruto̍ gṛ̱ṇanta̍m praṇe̱tāro̱ yaja̍mānasya̱ manma̍ |
7.057.02c a̱smāka̍m a̱dya vi̱dathe̍ṣu ba̱rhir ā vī̱taye̍ sadata pipriyā̱ṇāḥ ||

7.057.03a नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राज॑न्ते रु॒क्मैरायु॑धैस्त॒नूभिः॑ ।
7.057.03c आ रोद॑सी विश्व॒पिशः॑ पिशा॒नाः स॑मा॒नम॒ञ्ज्य॑ञ्जते शु॒भे कम् ॥
7.057.03a naitāva̍d a̱nye ma̱ruto̱ yathe̱me bhrāja̍nte ru̱kmair āyu̍dhais ta̱nūbhi̍ḥ |
7.057.03c ā roda̍sī viśva̱piśa̍ḥ piśā̱nāḥ sa̍mā̱nam a̱ñjy a̍ñjate śu̱bhe kam ||

7.057.04a ऋध॒क्सा वो॑ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ।
7.057.04c मा व॒स्तस्या॒मपि॑ भूमा यजत्रा अ॒स्मे वो॑ अस्तु सुम॒तिश्चनि॑ष्ठा ॥
7.057.04a ṛdha̱k sā vo̍ maruto di̱dyud a̍stu̱ yad va̱ āga̍ḥ puru̱ṣatā̱ karā̍ma |
7.057.04c mā va̱s tasyā̱m api̍ bhūmā yajatrā a̱sme vo̍ astu suma̱tiś cani̍ṣṭhā ||

7.057.05a कृ॒ते चि॒दत्र॑ म॒रुतो॑ रणन्तानव॒द्यासः॒ शुच॑यः पाव॒काः ।
7.057.05c प्र णो॑ऽवत सुम॒तिभि॑र्यजत्राः॒ प्र वाजे॑भिस्तिरत पु॒ष्यसे॑ नः ॥
7.057.05a kṛ̱te ci̱d atra̍ ma̱ruto̍ raṇantānava̱dyāsa̱ḥ śuca̍yaḥ pāva̱kāḥ |
7.057.05c pra ṇo̍ 'vata suma̱tibhi̍r yajatrā̱ḥ pra vāje̍bhis tirata pu̱ṣyase̍ naḥ ||

7.057.06a उ॒त स्तु॒तासो॑ म॒रुतो॑ व्यन्तु॒ विश्वे॑भि॒र्नाम॑भि॒र्नरो॑ ह॒वींषि॑ ।
7.057.06c ददा॑त नो अ॒मृत॑स्य प्र॒जायै॑ जिगृ॒त रा॒यः सू॒नृता॑ म॒घानि॑ ॥
7.057.06a u̱ta stu̱tāso̍ ma̱ruto̍ vyantu̱ viśve̍bhi̱r nāma̍bhi̱r naro̍ ha̱vīṁṣi̍ |
7.057.06c dadā̍ta no a̱mṛta̍sya pra̱jāyai̍ jigṛ̱ta rā̱yaḥ sū̱nṛtā̍ ma̱ghāni̍ ||

7.057.07a आ स्तु॒तासो॑ मरुतो॒ विश्व॑ ऊ॒ती अच्छा॑ सू॒रीन्त्स॒र्वता॑ता जिगात ।
7.057.07c ये न॒स्त्मना॑ श॒तिनो॑ व॒र्धय॑न्ति यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.057.07a ā stu̱tāso̍ maruto̱ viśva̍ ū̱tī acchā̍ sū̱rīn sa̱rvatā̍tā jigāta |
7.057.07c ye na̱s tmanā̍ śa̱tino̍ va̱rdhaya̍nti yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.058.01a प्र सा॑क॒मुक्षे॑ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् ।
7.058.01c उ॒त क्षो॑दन्ति॒ रोद॑सी महि॒त्वा नक्ष॑न्ते॒ नाकं॒ निर्ऋ॑तेरवं॒शात् ॥
7.058.01a pra sā̍ka̱mukṣe̍ arcatā ga̱ṇāya̱ yo daivya̍sya̱ dhāmna̱s tuvi̍ṣmān |
7.058.01c u̱ta kṣo̍danti̱ roda̍sī mahi̱tvā nakṣa̍nte̱ nāka̱ṁ nirṛ̍ter ava̱ṁśāt ||

7.058.02a ज॒नूश्चि॑द्वो मरुतस्त्वे॒ष्ये॑ण॒ भीमा॑स॒स्तुवि॑मन्य॒वोऽया॑सः ।
7.058.02c प्र ये महो॑भि॒रोज॑सो॒त सन्ति॒ विश्वो॑ वो॒ याम॑न्भयते स्व॒र्दृक् ॥
7.058.02a ja̱nūś ci̍d vo marutas tve̱ṣye̍ṇa̱ bhīmā̍sa̱s tuvi̍manya̱vo 'yā̍saḥ |
7.058.02c pra ye maho̍bhi̱r oja̍so̱ta santi̱ viśvo̍ vo̱ yāma̍n bhayate sva̱rdṛk ||

7.058.03a बृ॒हद्वयो॑ म॒घव॑द्भ्यो दधात॒ जुजो॑ष॒न्निन्म॒रुतः॑ सुष्टु॒तिं नः॑ ।
7.058.03c ग॒तो नाध्वा॒ वि ति॑राति ज॒न्तुं प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत ॥
7.058.03a bṛ̱had vayo̍ ma̱ghava̍dbhyo dadhāta̱ jujo̍ṣa̱nn in ma̱ruta̍ḥ suṣṭu̱tiṁ na̍ḥ |
7.058.03c ga̱to nādhvā̱ vi ti̍rāti ja̱ntum pra ṇa̍ḥ spā̱rhābhi̍r ū̱tibhi̍s tireta ||

7.058.04a यु॒ष्मोतो॒ विप्रो॑ मरुतः शत॒स्वी यु॒ष्मोतो॒ अर्वा॒ सहु॑रिः सह॒स्री ।
7.058.04c यु॒ष्मोतः॑ स॒म्राळु॒त ह॑न्ति वृ॒त्रं प्र तद्वो॑ अस्तु धूतयो दे॒ष्णम् ॥
7.058.04a yu̱ṣmoto̱ vipro̍ marutaḥ śata̱svī yu̱ṣmoto̱ arvā̱ sahu̍riḥ saha̱srī |
7.058.04c yu̱ṣmota̍ḥ sa̱mrāḻ u̱ta ha̍nti vṛ̱tram pra tad vo̍ astu dhūtayo de̱ṣṇam ||

7.058.05a ताँ आ रु॒द्रस्य॑ मी॒ळ्हुषो॑ विवासे कु॒विन्नंस॑न्ते म॒रुतः॒ पुन॑र्नः ।
7.058.05c यत्स॒स्वर्ता॑ जिहीळि॒रे यदा॒विरव॒ तदेन॑ ईमहे तु॒राणा॑म् ॥
7.058.05a tām̐ ā ru̱drasya̍ mī̱ḻhuṣo̍ vivāse ku̱vin naṁsa̍nte ma̱ruta̱ḥ puna̍r naḥ |
7.058.05c yat sa̱svartā̍ jihīḻi̱re yad ā̱vir ava̱ tad ena̍ īmahe tu̱rāṇā̍m ||

7.058.06a प्र सा वा॑चि सुष्टु॒तिर्म॒घोना॑मि॒दं सू॒क्तं म॒रुतो॑ जुषन्त ।
7.058.06c आ॒राच्चि॒द्द्वेषो॑ वृषणो युयोत यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.058.06a pra sā vā̍ci suṣṭu̱tir ma̱ghonā̍m i̱daṁ sū̱ktam ma̱ruto̍ juṣanta |
7.058.06c ā̱rāc ci̱d dveṣo̍ vṛṣaṇo yuyota yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.059.01a यं त्राय॑ध्व इ॒दमि॑दं॒ देवा॑सो॒ यं च॒ नय॑थ ।
7.059.01c तस्मा॑ अग्ने॒ वरु॑ण॒ मित्रार्य॑म॒न्मरु॑तः॒ शर्म॑ यच्छत ॥
7.059.01a yaṁ trāya̍dhva i̱dam-i̍da̱ṁ devā̍so̱ yaṁ ca̱ naya̍tha |
7.059.01c tasmā̍ agne̱ varu̍ṇa̱ mitrārya̍ma̱n maru̍ta̱ḥ śarma̍ yacchata ||

7.059.02a यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒य ई॑जा॒नस्त॑रति॒ द्विषः॑ ।
7.059.02c प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ॥
7.059.02a yu̱ṣmāka̍ṁ devā̱ ava̱sāha̍ni pri̱ya ī̍jā̱nas ta̍rati̱ dviṣa̍ḥ |
7.059.02c pra sa kṣaya̍ṁ tirate̱ vi ma̱hīr iṣo̱ yo vo̱ varā̍ya̱ dāśa̍ti ||

7.059.03a न॒हि व॑श्चर॒मं च॒न वसि॑ष्ठः परि॒मंस॑ते ।
7.059.03c अ॒स्माक॑म॒द्य म॑रुतः सु॒ते सचा॒ विश्वे॑ पिबत का॒मिनः॑ ॥
7.059.03a na̱hi va̍ś cara̱maṁ ca̱na vasi̍ṣṭhaḥ pari̱maṁsa̍te |
7.059.03c a̱smāka̍m a̱dya ma̍rutaḥ su̱te sacā̱ viśve̍ pibata kā̱mina̍ḥ ||

7.059.04a न॒हि व॑ ऊ॒तिः पृत॑नासु॒ मर्ध॑ति॒ यस्मा॒ अरा॑ध्वं नरः ।
7.059.04c अ॒भि व॒ आव॑र्त्सुम॒तिर्नवी॑यसी॒ तूयं॑ यात पिपीषवः ॥
7.059.04a na̱hi va̍ ū̱tiḥ pṛta̍nāsu̱ mardha̍ti̱ yasmā̱ arā̍dhvaṁ naraḥ |
7.059.04c a̱bhi va̱ āva̍rt suma̱tir navī̍yasī̱ tūya̍ṁ yāta pipīṣavaḥ ||

7.059.05a ओ षु घृ॑ष्विराधसो या॒तनान्धां॑सि पी॒तये॑ ।
7.059.05c इ॒मा वो॑ ह॒व्या म॑रुतो र॒रे हि कं॒ मो ष्व१॒॑न्यत्र॑ गन्तन ॥
7.059.05a o ṣu ghṛ̍ṣvirādhaso yā̱tanāndhā̍ṁsi pī̱taye̍ |
7.059.05c i̱mā vo̍ ha̱vyā ma̍ruto ra̱re hi ka̱m mo ṣv a1̱̍nyatra̍ gantana ||

7.059.06a आ च॑ नो ब॒र्हिः सद॑तावि॒ता च॑ नः स्पा॒र्हाणि॒ दात॑वे॒ वसु॑ ।
7.059.06c अस्रे॑धन्तो मरुतः सो॒म्ये मधौ॒ स्वाहे॒ह मा॑दयाध्वै ॥
7.059.06a ā ca̍ no ba̱rhiḥ sada̍tāvi̱tā ca̍ naḥ spā̱rhāṇi̱ dāta̍ve̱ vasu̍ |
7.059.06c asre̍dhanto marutaḥ so̱mye madhau̱ svāhe̱ha mā̍dayādhvai ||

7.059.07a स॒स्वश्चि॒द्धि त॒न्व१॒॑ः शुम्भ॑माना॒ आ हं॒सासो॒ नील॑पृष्ठा अपप्तन् ।
7.059.07c विश्वं॒ शर्धो॑ अ॒भितो॑ मा॒ नि षे॑द॒ नरो॒ न र॒ण्वाः सव॑ने॒ मद॑न्तः ॥
7.059.07a sa̱svaś ci̱d dhi ta̱nva1̱̍ḥ śumbha̍mānā̱ ā ha̱ṁsāso̱ nīla̍pṛṣṭhā apaptan |
7.059.07c viśva̱ṁ śardho̍ a̱bhito̍ mā̱ ni ṣe̍da̱ naro̱ na ra̱ṇvāḥ sava̍ne̱ mada̍ntaḥ ||

7.059.08a यो नो॑ मरुतो अ॒भि दु॑र्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति ।
7.059.08c द्रु॒हः पाशा॒न्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ हन्म॑ना हन्तना॒ तम् ॥
7.059.08a yo no̍ maruto a̱bhi du̍rhṛṇā̱yus ti̱raś ci̱ttāni̍ vasavo̱ jighā̍ṁsati |
7.059.08c dru̱haḥ pāśā̱n prati̱ sa mu̍cīṣṭa̱ tapi̍ṣṭhena̱ hanma̍nā hantanā̱ tam ||

7.059.09a सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन ।
7.059.09c यु॒ष्माको॒ती रि॑शादसः ॥
7.059.09a sāṁta̍panā i̱daṁ ha̱vir maru̍ta̱s taj ju̍juṣṭana |
7.059.09c yu̱ṣmāko̱tī ri̍śādasaḥ ||

7.059.10a गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन ।
7.059.10c यु॒ष्माको॒ती सु॑दानवः ॥
7.059.10a gṛha̍medhāsa̱ ā ga̍ta̱ maru̍to̱ māpa̍ bhūtana |
7.059.10c yu̱ṣmāko̱tī su̍dānavaḥ ||

7.059.11a इ॒हेह॑ वः स्वतवसः॒ कव॑यः॒ सूर्य॑त्वचः ।
7.059.11c य॒ज्ञं म॑रुत॒ आ वृ॑णे ॥
7.059.11a i̱heha̍ vaḥ svatavasa̱ḥ kava̍ya̱ḥ sūrya̍tvacaḥ |
7.059.11c ya̱jñam ma̍ruta̱ ā vṛ̍ṇe ||

7.059.12a त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् ।
7.059.12c उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥
7.059.12a trya̍mbakaṁ yajāmahe su̱gandhi̍m puṣṭi̱vardha̍nam |
7.059.12c u̱rvā̱ru̱kam i̍va̱ bandha̍nān mṛ̱tyor mu̍kṣīya̱ māmṛtā̍t ||



7.060.01a यद॒द्य सू॑र्य॒ ब्रवोऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम् ।
7.060.01c व॒यं दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णन्तः॑ ॥
7.060.01a yad a̱dya sū̍rya̱ bravo 'nā̍gā u̱dyan mi̱trāya̱ varu̍ṇāya sa̱tyam |
7.060.01c va̱yaṁ de̍va̱trādi̍te syāma̱ tava̍ pri̱yāso̍ aryaman gṛ̱ṇanta̍ḥ ||

7.060.02a ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् ।
7.060.02c विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥
7.060.02a e̱ṣa sya mi̍trāvaruṇā nṛ̱cakṣā̍ u̱bhe ud e̍ti̱ sūryo̍ a̱bhi jman |
7.060.02c viśva̍sya sthā̱tur jaga̍taś ca go̱pā ṛ̱ju marte̍ṣu vṛji̱nā ca̱ paśya̍n ||

7.060.03a अयु॑क्त स॒प्त ह॒रितः॑ स॒धस्था॒द्या ईं॒ वह॑न्ति॒ सूर्यं॑ घृ॒ताचीः॑ ।
7.060.03c धामा॑नि मित्रावरुणा यु॒वाकुः॒ सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे॑ ॥
7.060.03a ayu̍kta sa̱pta ha̱rita̍ḥ sa̱dhasthā̱d yā ī̱ṁ vaha̍nti̱ sūrya̍ṁ ghṛ̱tācī̍ḥ |
7.060.03c dhāmā̍ni mitrāvaruṇā yu̱vāku̱ḥ saṁ yo yū̱theva̱ jani̍māni̱ caṣṭe̍ ||

7.060.04a उद्वां॑ पृ॒क्षासो॒ मधु॑मन्तो अस्थु॒रा सूर्यो॑ अरुहच्छु॒क्रमर्णः॑ ।
7.060.04c यस्मा॑ आदि॒त्या अध्व॑नो॒ रद॑न्ति मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः॑ ॥
7.060.04a ud vā̍m pṛ̱kṣāso̱ madhu̍manto asthu̱r ā sūryo̍ aruhac chu̱kram arṇa̍ḥ |
7.060.04c yasmā̍ ādi̱tyā adhva̍no̱ rada̍nti mi̱tro a̍rya̱mā varu̍ṇaḥ sa̱joṣā̍ḥ ||

7.060.05a इ॒मे चे॒तारो॒ अनृ॑तस्य॒ भूरे॑र्मि॒त्रो अ॑र्य॒मा वरु॑णो॒ हि सन्ति॑ ।
7.060.05c इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मासः॑ पु॒त्रा अदि॑ते॒रद॑ब्धाः ॥
7.060.05a i̱me ce̱tāro̱ anṛ̍tasya̱ bhūre̍r mi̱tro a̍rya̱mā varu̍ṇo̱ hi santi̍ |
7.060.05c i̱ma ṛ̱tasya̍ vāvṛdhur duro̱ṇe śa̱gmāsa̍ḥ pu̱trā adi̍te̱r ada̍bdhāḥ ||

7.060.06a इ॒मे मि॒त्रो वरु॑णो दू॒ळभा॑सोऽचे॒तसं॑ चिच्चितयन्ति॒ दक्षैः॑ ।
7.060.06c अपि॒ क्रतुं॑ सु॒चेत॑सं॒ वत॑न्तस्ति॒रश्चि॒दंहः॑ सु॒पथा॑ नयन्ति ॥
7.060.06a i̱me mi̱tro varu̍ṇo dū̱ḻabhā̍so 'ce̱tasa̍ṁ cic citayanti̱ dakṣai̍ḥ |
7.060.06c api̱ kratu̍ṁ su̱ceta̍sa̱ṁ vata̍ntas ti̱raś ci̱d aṁha̍ḥ su̱pathā̍ nayanti ||

7.060.07a इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो॑ अचे॒तसं॑ नयन्ति ।
7.060.07c प्र॒व्रा॒जे चि॑न्न॒द्यो॑ गा॒धम॑स्ति पा॒रं नो॑ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ॥
7.060.07a i̱me di̱vo ani̍miṣā pṛthi̱vyāś ci̍ki̱tvāṁso̍ ace̱tasa̍ṁ nayanti |
7.060.07c pra̱vrā̱je ci̍n na̱dyo̍ gā̱dham a̍sti pā̱raṁ no̍ a̱sya vi̍ṣpi̱tasya̍ parṣan ||

7.060.08a यद्गो॒पाव॒ददि॑तिः॒ शर्म॑ भ॒द्रं मि॒त्रो यच्छ॑न्ति॒ वरु॑णः सु॒दासे॑ ।
7.060.08c तस्मि॒न्ना तो॒कं तन॑यं॒ दधा॑ना॒ मा क॑र्म देव॒हेळ॑नं तुरासः ॥
7.060.08a yad go̱pāva̱d adi̍ti̱ḥ śarma̍ bha̱dram mi̱tro yaccha̍nti̱ varu̍ṇaḥ su̱dāse̍ |
7.060.08c tasmi̱nn ā to̱kaṁ tana̍ya̱ṁ dadhā̍nā̱ mā ka̍rma deva̱heḻa̍naṁ turāsaḥ ||

7.060.09a अव॒ वेदिं॒ होत्रा॑भिर्यजेत॒ रिपः॒ काश्चि॑द्वरुण॒ध्रुतः॒ सः ।
7.060.09c परि॒ द्वेषो॑भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे॑ वृषणा उ लो॒कम् ॥
7.060.09a ava̱ vedi̱ṁ hotrā̍bhir yajeta̱ ripa̱ḥ kāś ci̍d varuṇa̱dhruta̱ḥ saḥ |
7.060.09c pari̱ dveṣo̍bhir arya̱mā vṛ̍ṇaktū̱ruṁ su̱dāse̍ vṛṣaṇā u lo̱kam ||

7.060.10a स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये॑षामपी॒च्ये॑न॒ सह॑सा॒ सह॑न्ते ।
7.060.10c यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता॑ नः ॥
7.060.10a sa̱svaś ci̱d dhi samṛ̍tis tve̱ṣy e̍ṣām apī̱cye̍na̱ saha̍sā̱ saha̍nte |
7.060.10c yu̱ṣmad bhi̱yā vṛ̍ṣaṇo̱ reja̍mānā̱ dakṣa̍sya cin mahi̱nā mṛ̱ḻatā̍ naḥ ||

7.060.11a यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः ।
7.060.11c सीक्ष॑न्त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥
7.060.11a yo brahma̍ṇe suma̱tim ā̱yajā̍te̱ vāja̍sya sā̱tau pa̍ra̱masya̍ rā̱yaḥ |
7.060.11c sīkṣa̍nta ma̱nyum ma̱ghavā̍no a̱rya u̱ru kṣayā̍ya cakrire su̱dhātu̍ ||

7.060.12a इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि ।
7.060.12c विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.060.12a i̱yaṁ de̍va pu̱rohi̍tir yu̱vabhyā̍ṁ ya̱jñeṣu̍ mitrāvaruṇāv akāri |
7.060.12c viśvā̍ni du̱rgā pi̍pṛtaṁ ti̱ro no̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.061.01a उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् ।
7.061.01c अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ॥
7.061.01a ud vā̱ṁ cakṣu̍r varuṇa su̱pratī̍kaṁ de̱vayo̍r eti̱ sūrya̍s tata̱nvān |
7.061.01c a̱bhi yo viśvā̱ bhuva̍nāni̱ caṣṭe̱ sa ma̱nyum martye̱ṣv ā ci̍keta ||

7.061.02a प्र वां॒ स मि॑त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा॑नि दीर्घ॒श्रुदि॑यर्ति ।
7.061.02c यस्य॒ ब्रह्मा॑णि सुक्रतू॒ अवा॑थ॒ आ यत्क्रत्वा॒ न श॒रदः॑ पृ॒णैथे॑ ॥
7.061.02a pra vā̱ṁ sa mi̍trāvaruṇāv ṛ̱tāvā̱ vipro̱ manmā̍ni dīrgha̱śrud i̍yarti |
7.061.02c yasya̱ brahmā̍ṇi sukratū̱ avā̍tha̱ ā yat kratvā̱ na śa̱rada̍ḥ pṛ̱ṇaithe̍ ||

7.061.03a प्रोरोर्मि॑त्रावरुणा पृथि॒व्याः प्र दि॒व ऋ॒ष्वाद्बृ॑ह॒तः सु॑दानू ।
7.061.03c स्पशो॑ दधाथे॒ ओष॑धीषु वि॒क्ष्वृध॑ग्य॒तो अनि॑मिषं॒ रक्ष॑माणा ॥
7.061.03a proror mi̍trāvaruṇā pṛthi̱vyāḥ pra di̱va ṛ̱ṣvād bṛ̍ha̱taḥ su̍dānū |
7.061.03c spaśo̍ dadhāthe̱ oṣa̍dhīṣu vi̱kṣv ṛdha̍g ya̱to ani̍miṣa̱ṁ rakṣa̍māṇā ||

7.061.04a शंसा॑ मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ शुष्मो॒ रोद॑सी बद्बधे महि॒त्वा ।
7.061.04c अय॒न्मासा॒ अय॑ज्वनाम॒वीराः॒ प्र य॒ज्ञम॑न्मा वृ॒जनं॑ तिराते ॥
7.061.04a śaṁsā̍ mi̱trasya̱ varu̍ṇasya̱ dhāma̱ śuṣmo̱ roda̍sī badbadhe mahi̱tvā |
7.061.04c aya̱n māsā̱ aya̍jvanām a̱vīrā̱ḥ pra ya̱jñama̍nmā vṛ̱jana̍ṁ tirāte ||

7.061.05a अमू॑रा॒ विश्वा॑ वृषणावि॒मा वां॒ न यासु॑ चि॒त्रं ददृ॑शे॒ न य॒क्षम् ।
7.061.05c द्रुहः॑ सचन्ते॒ अनृ॑ता॒ जना॑नां॒ न वां॑ नि॒ण्यान्य॒चिते॑ अभूवन् ॥
7.061.05a amū̍rā̱ viśvā̍ vṛṣaṇāv i̱mā vā̱ṁ na yāsu̍ ci̱traṁ dadṛ̍śe̱ na ya̱kṣam |
7.061.05c druha̍ḥ sacante̱ anṛ̍tā̱ janā̍nā̱ṁ na vā̍ṁ ni̱ṇyāny a̱cite̍ abhūvan ||

7.061.06a समु॑ वां य॒ज्ञं म॑हयं॒ नमो॑भिर्हु॒वे वां॑ मित्रावरुणा स॒बाधः॑ ।
7.061.06c प्र वां॒ मन्मा॑न्यृ॒चसे॒ नवा॑नि कृ॒तानि॒ ब्रह्म॑ जुजुषन्नि॒मानि॑ ॥
7.061.06a sam u̍ vāṁ ya̱jñam ma̍haya̱ṁ namo̍bhir hu̱ve vā̍m mitrāvaruṇā sa̱bādha̍ḥ |
7.061.06c pra vā̱m manmā̍ny ṛ̱case̱ navā̍ni kṛ̱tāni̱ brahma̍ jujuṣann i̱māni̍ ||

7.061.07a इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि ।
7.061.07c विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.061.07a i̱yaṁ de̍va pu̱rohi̍tir yu̱vabhyā̍ṁ ya̱jñeṣu̍ mitrāvaruṇāv akāri |
7.061.07c viśvā̍ni du̱rgā pi̍pṛtaṁ ti̱ro no̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.062.01a उत्सूर्यो॑ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् ।
7.062.01c स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा॑ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥
7.062.01a ut sūryo̍ bṛ̱had a̱rcīṁṣy a̍śret pu̱ru viśvā̱ jani̍ma̱ mānu̍ṣāṇām |
7.062.01c sa̱mo di̱vā da̍dṛśe̱ roca̍māna̱ḥ kratvā̍ kṛ̱taḥ sukṛ̍taḥ ka̱rtṛbhi̍r bhūt ||

7.062.02a स सू॑र्य॒ प्रति॑ पु॒रो न॒ उद्गा॑ ए॒भिः स्तोमे॑भिरेत॒शेभि॒रेवैः॑ ।
7.062.02c प्र नो॑ मि॒त्राय॒ वरु॑णाय वो॒चोऽना॑गसो अर्य॒म्णे अ॒ग्नये॑ च ॥
7.062.02a sa sū̍rya̱ prati̍ pu̱ro na̱ ud gā̍ e̱bhiḥ stome̍bhir eta̱śebhi̱r evai̍ḥ |
7.062.02c pra no̍ mi̱trāya̱ varu̍ṇāya vo̱co 'nā̍gaso arya̱mṇe a̱gnaye̍ ca ||

7.062.03a वि नः॑ स॒हस्रं॑ शु॒रुधो॑ रदन्त्वृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
7.062.03c यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कमा नः॒ कामं॑ पूपुरन्तु॒ स्तवा॑नाः ॥
7.062.03a vi na̍ḥ sa̱hasra̍ṁ śu̱rudho̍ radantv ṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
7.062.03c yaccha̍ntu ca̱ndrā u̍pa̱maṁ no̍ a̱rkam ā na̱ḥ kāma̍m pūpurantu̱ stavā̍nāḥ ||

7.062.04a द्यावा॑भूमी अदिते॒ त्रासी॑थां नो॒ ये वां॑ ज॒ज्ञुः सु॒जनि॑मान ऋष्वे ।
7.062.04c मा हेळे॑ भूम॒ वरु॑णस्य वा॒योर्मा मि॒त्रस्य॑ प्रि॒यत॑मस्य नृ॒णाम् ॥
7.062.04a dyāvā̍bhūmī adite̱ trāsī̍thāṁ no̱ ye vā̍ṁ ja̱jñuḥ su̱jani̍māna ṛṣve |
7.062.04c mā heḻe̍ bhūma̱ varu̍ṇasya vā̱yor mā mi̱trasya̍ pri̱yata̍masya nṛ̱ṇām ||

7.062.05a प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ ।
7.062.05c आ नो॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥
7.062.05a pra bā̱havā̍ sisṛtaṁ jī̱vase̍ na̱ ā no̱ gavyū̍tim ukṣataṁ ghṛ̱tena̍ |
7.062.05c ā no̱ jane̍ śravayataṁ yuvānā śru̱tam me̍ mitrāvaruṇā̱ have̱mā ||

7.062.06a नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधन्तु ।
7.062.06c सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि सन्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.062.06a nū mi̱tro varu̍ṇo arya̱mā na̱s tmane̍ to̱kāya̱ vari̍vo dadhantu |
7.062.06c su̱gā no̱ viśvā̍ su̱pathā̍ni santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.063.01a उद्वे॑ति सु॒भगो॑ वि॒श्वच॑क्षाः॒ साधा॑रणः॒ सूर्यो॒ मानु॑षाणाम् ।
7.063.01c चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे॑व॒ यः स॒मवि॑व्य॒क्तमां॑सि ॥
7.063.01a ud v e̍ti su̱bhago̍ vi̱śvaca̍kṣā̱ḥ sādhā̍raṇa̱ḥ sūryo̱ mānu̍ṣāṇām |
7.063.01c cakṣu̍r mi̱trasya̱ varu̍ṇasya de̱vaś carme̍va̱ yaḥ sa̱mavi̍vya̱k tamā̍ṁsi ||

7.063.02a उद्वे॑ति प्रसवी॒ता जना॑नां म॒हान्के॒तुर॑र्ण॒वः सूर्य॑स्य ।
7.063.02c स॒मा॒नं च॒क्रं प॑र्या॒विवृ॑त्स॒न्यदे॑त॒शो वह॑ति धू॒र्षु यु॒क्तः ॥
7.063.02a ud v e̍ti prasavī̱tā janā̍nām ma̱hān ke̱tur a̍rṇa̱vaḥ sūrya̍sya |
7.063.02c sa̱mā̱naṁ ca̱kram pa̍ryā̱vivṛ̍tsa̱n yad e̍ta̱śo vaha̍ti dhū̱rṣu yu̱ktaḥ ||

7.063.03a वि॒भ्राज॑मान उ॒षसा॑मु॒पस्था॑द्रे॒भैरुदे॑त्यनुम॒द्यमा॑नः ।
7.063.03c ए॒ष मे॑ दे॒वः स॑वि॒ता च॑च्छन्द॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ॥
7.063.03a vi̱bhrāja̍māna u̱ṣasā̍m u̱pasthā̍d re̱bhair ud e̍ty anuma̱dyamā̍naḥ |
7.063.03c e̱ṣa me̍ de̱vaḥ sa̍vi̱tā ca̍cchanda̱ yaḥ sa̍mā̱naṁ na pra̍mi̱nāti̱ dhāma̍ ||

7.063.04a दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति दू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः ।
7.063.04c नू॒नं जनाः॒ सूर्ये॑ण॒ प्रसू॑ता॒ अय॒न्नर्था॑नि कृ॒णव॒न्नपां॑सि ॥
7.063.04a di̱vo ru̱kma u̍ru̱cakṣā̱ ud e̍ti dū̱rea̍rthas ta̱raṇi̱r bhrāja̍mānaḥ |
7.063.04c nū̱naṁ janā̱ḥ sūrye̍ṇa̱ prasū̍tā̱ aya̱nn arthā̍ni kṛ̱ṇava̱nn apā̍ṁsi ||

7.063.05a यत्रा॑ च॒क्रुर॒मृता॑ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे॑ति॒ पाथः॑ ।
7.063.05c प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो॑भिर्मित्रावरुणो॒त ह॒व्यैः ॥
7.063.05a yatrā̍ ca̱krur a̱mṛtā̍ gā̱tum a̍smai śye̱no na dīya̱nn anv e̍ti̱ pātha̍ḥ |
7.063.05c prati̍ vā̱ṁ sūra̱ udi̍te vidhema̱ namo̍bhir mitrāvaruṇo̱ta ha̱vyaiḥ ||

7.063.06a नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधन्तु ।
7.063.06c सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि सन्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.063.06a nū mi̱tro varu̍ṇo arya̱mā na̱s tmane̍ to̱kāya̱ vari̍vo dadhantu |
7.063.06c su̱gā no̱ viśvā̍ su̱pathā̍ni santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.064.01a दि॒वि क्षय॑न्ता॒ रज॑सः पृथि॒व्यां प्र वां॑ घृ॒तस्य॑ नि॒र्णिजो॑ ददीरन् ।
7.064.01c ह॒व्यं नो॑ मि॒त्रो अ॑र्य॒मा सुजा॑तो॒ राजा॑ सुक्ष॒त्रो वरु॑णो जुषन्त ॥
7.064.01a di̱vi kṣaya̍ntā̱ raja̍saḥ pṛthi̱vyām pra vā̍ṁ ghṛ̱tasya̍ ni̱rṇijo̍ dadīran |
7.064.01c ha̱vyaṁ no̍ mi̱tro a̍rya̱mā sujā̍to̱ rājā̍ sukṣa̱tro varu̍ṇo juṣanta ||

7.064.02a आ रा॑जाना मह ऋतस्य गोपा॒ सिन्धु॑पती क्षत्रिया यातम॒र्वाक् ।
7.064.02c इळां॑ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ॑न्वतं जीरदानू ॥
7.064.02a ā rā̍jānā maha ṛtasya gopā̱ sindhu̍patī kṣatriyā yātam a̱rvāk |
7.064.02c iḻā̍ṁ no mitrāvaruṇo̱ta vṛ̱ṣṭim ava̍ di̱va i̍nvataṁ jīradānū ||

7.064.03a मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि॑र्नयन्तु ।
7.064.03c ब्रव॒द्यथा॑ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो॑पाः ॥
7.064.03a mi̱tras tan no̱ varu̍ṇo de̱vo a̱ryaḥ pra sādhi̍ṣṭhebhiḥ pa̱thibhi̍r nayantu |
7.064.03c brava̱d yathā̍ na̱ ād a̱riḥ su̱dāsa̍ i̱ṣā ma̍dema sa̱ha de̱vago̍pāḥ ||

7.064.04a यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च ।
7.064.04c उ॒क्षेथां॑ मित्रावरुणा घृ॒तेन॒ ता रा॑जाना सुक्षि॒तीस्त॑र्पयेथाम् ॥
7.064.04a yo vā̱ṁ garta̱m mana̍sā̱ takṣa̍d e̱tam ū̱rdhvāṁ dhī̱tiṁ kṛ̱ṇava̍d dhā̱raya̍c ca |
7.064.04c u̱kṣethā̍m mitrāvaruṇā ghṛ̱tena̱ tā rā̍jānā sukṣi̱tīs ta̍rpayethām ||

7.064.05a ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे॑ऽयामि ।
7.064.05c अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.064.05a e̱ṣa stomo̍ varuṇa mitra̱ tubhya̱ṁ soma̍ḥ śu̱kro na vā̱yave̍ 'yāmi |
7.064.05c a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱tam pura̍ṁdhīr yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.065.01a प्रति॑ वां॒ सूर॒ उदि॑ते सू॒क्तैर्मि॒त्रं हु॑वे॒ वरु॑णं पू॒तद॑क्षम् ।
7.065.01c ययो॑रसु॒र्य१॒॑मक्षि॑तं॒ ज्येष्ठं॒ विश्व॑स्य॒ याम॑न्ना॒चिता॑ जिग॒त्नु ॥
7.065.01a prati̍ vā̱ṁ sūra̱ udi̍te sū̱ktair mi̱traṁ hu̍ve̱ varu̍ṇam pū̱tada̍kṣam |
7.065.01c yayo̍r asu̱rya1̱̍m akṣi̍ta̱ṁ jyeṣṭha̱ṁ viśva̍sya̱ yāma̍nn ā̱citā̍ jiga̱tnu ||

7.065.02a ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता नः॑ क्षि॒तीः क॑रतमू॒र्जय॑न्तीः ।
7.065.02c अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा॑ च॒ यत्र॑ पी॒पय॒न्नहा॑ च ॥
7.065.02a tā hi de̱vānā̱m asu̍rā̱ tāv a̱ryā tā na̍ḥ kṣi̱tīḥ ka̍ratam ū̱rjaya̍ntīḥ |
7.065.02c a̱śyāma̍ mitrāvaruṇā va̱yaṁ vā̱ṁ dyāvā̍ ca̱ yatra̍ pī̱paya̱nn ahā̍ ca ||

7.065.03a ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू॑ दुर॒त्येतू॑ रि॒पवे॒ मर्त्या॑य ।
7.065.03c ऋ॒तस्य॑ मित्रावरुणा प॒था वा॑म॒पो न ना॒वा दु॑रि॒ता त॑रेम ॥
7.065.03a tā bhūri̍pāśā̱v anṛ̍tasya̱ setū̍ dura̱tyetū̍ ri̱pave̱ martyā̍ya |
7.065.03c ṛ̱tasya̍ mitrāvaruṇā pa̱thā vā̍m a̱po na nā̱vā du̍ri̱tā ta̍rema ||

7.065.04a आ नो॑ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू॑तिमुक्षत॒मिळा॑भिः ।
7.065.04c प्रति॑ वा॒मत्र॒ वर॒मा जना॑य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारोः॑ ॥
7.065.04a ā no̍ mitrāvaruṇā ha̱vyaju̍ṣṭiṁ ghṛ̱tair gavyū̍tim ukṣata̱m iḻā̍bhiḥ |
7.065.04c prati̍ vā̱m atra̱ vara̱m ā janā̍ya pṛṇī̱tam u̱dno di̱vyasya̱ cāro̍ḥ ||

7.065.05a ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे॑ऽयामि ।
7.065.05c अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.065.05a e̱ṣa stomo̍ varuṇa mitra̱ tubhya̱ṁ soma̍ḥ śu̱kro na vā̱yave̍ 'yāmi |
7.065.05c a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱tam pura̍ṁdhīr yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.066.01a प्र मि॒त्रयो॒र्वरु॑णयोः॒ स्तोमो॑ न एतु शू॒ष्यः॑ ।
7.066.01c नम॑स्वान्तुविजा॒तयोः॑ ॥
7.066.01a pra mi̱trayo̱r varu̍ṇayo̱ḥ stomo̍ na etu śū̱ṣya̍ḥ |
7.066.01c nama̍svān tuvijā̱tayo̍ḥ ||

7.066.02a या धा॒रय॑न्त दे॒वाः सु॒दक्षा॒ दक्ष॑पितरा ।
7.066.02c अ॒सु॒र्या॑य॒ प्रम॑हसा ॥
7.066.02a yā dhā̱raya̍nta de̱vāḥ su̱dakṣā̱ dakṣa̍pitarā |
7.066.02c a̱su̱ryā̍ya̱ prama̍hasā ||

7.066.03a ता नः॑ स्ति॒पा त॑नू॒पा वरु॑ण जरितॄ॒णाम् ।
7.066.03c मित्र॑ सा॒धय॑तं॒ धियः॑ ॥
7.066.03a tā na̍ḥ sti̱pā ta̍nū̱pā varu̍ṇa jaritṝ̱ṇām |
7.066.03c mitra̍ sā̱dhaya̍ta̱ṁ dhiya̍ḥ ||

7.066.04a यद॒द्य सूर॒ उदि॒तेऽना॑गा मि॒त्रो अ॑र्य॒मा ।
7.066.04c सु॒वाति॑ सवि॒ता भगः॑ ॥
7.066.04a yad a̱dya sūra̱ udi̱te 'nā̍gā mi̱tro a̍rya̱mā |
7.066.04c su̱vāti̍ savi̱tā bhaga̍ḥ ||

7.066.05a सु॒प्रा॒वीर॑स्तु॒ स क्षयः॒ प्र नु याम॑न्त्सुदानवः ।
7.066.05c ये नो॒ अंहो॑ऽति॒पिप्र॑ति ॥
7.066.05a su̱prā̱vīr a̍stu̱ sa kṣaya̱ḥ pra nu yāma̍n sudānavaḥ |
7.066.05c ye no̱ aṁho̍ 'ti̱pipra̍ti ||

7.066.06a उ॒त स्व॒राजो॒ अदि॑ति॒रद॑ब्धस्य व्र॒तस्य॒ ये ।
7.066.06c म॒हो राजा॑न ईशते ॥
7.066.06a u̱ta sva̱rājo̱ adi̍ti̱r ada̍bdhasya vra̱tasya̱ ye |
7.066.06c ma̱ho rājā̍na īśate ||

7.066.07a प्रति॑ वां॒ सूर॒ उदि॑ते मि॒त्रं गृ॑णीषे॒ वरु॑णम् ।
7.066.07c अ॒र्य॒मणं॑ रि॒शाद॑सम् ॥
7.066.07a prati̍ vā̱ṁ sūra̱ udi̍te mi̱traṁ gṛ̍ṇīṣe̱ varu̍ṇam |
7.066.07c a̱rya̱maṇa̍ṁ ri̱śāda̍sam ||

7.066.08a रा॒या हि॑रण्य॒या म॒तिरि॒यम॑वृ॒काय॒ शव॑से ।
7.066.08c इ॒यं विप्रा॑ मे॒धसा॑तये ॥
7.066.08a rā̱yā hi̍raṇya̱yā ma̱tir i̱yam a̍vṛ̱kāya̱ śava̍se |
7.066.08c i̱yaṁ viprā̍ me̱dhasā̍taye ||

7.066.09a ते स्या॑म देव वरुण॒ ते मि॑त्र सू॒रिभिः॑ स॒ह ।
7.066.09c इषं॒ स्व॑श्च धीमहि ॥
7.066.09a te syā̍ma deva varuṇa̱ te mi̍tra sū̱ribhi̍ḥ sa̱ha |
7.066.09c iṣa̱ṁ sva̍ś ca dhīmahi ||

7.066.10a ब॒हवः॒ सूर॑चक्षसोऽग्निजि॒ह्वा ऋ॑ता॒वृधः॑ ।
7.066.10c त्रीणि॒ ये ये॒मुर्वि॒दथा॑नि धी॒तिभि॒र्विश्वा॑नि॒ परि॑भूतिभिः ॥
7.066.10a ba̱hava̱ḥ sūra̍cakṣaso 'gniji̱hvā ṛ̍tā̱vṛdha̍ḥ |
7.066.10c trīṇi̱ ye ye̱mur vi̱dathā̍ni dhī̱tibhi̱r viśvā̍ni̱ pari̍bhūtibhiḥ ||

7.066.11a वि ये द॒धुः श॒रदं॒ मास॒मादह॑र्य॒ज्ञम॒क्तुं चादृच॑म् ।
7.066.11c अ॒ना॒प्यं वरु॑णो मि॒त्रो अ॑र्य॒मा क्ष॒त्रं राजा॑न आशत ॥
7.066.11a vi ye da̱dhuḥ śa̱rada̱m māsa̱m ād aha̍r ya̱jñam a̱ktuṁ cād ṛca̍m |
7.066.11c a̱nā̱pyaṁ varu̍ṇo mi̱tro a̍rya̱mā kṣa̱traṁ rājā̍na āśata ||

7.066.12a तद्वो॑ अ॒द्य म॑नामहे सू॒क्तैः सूर॒ उदि॑ते ।
7.066.12c यदोह॑ते॒ वरु॑णो मि॒त्रो अ॑र्य॒मा यू॒यमृ॒तस्य॑ रथ्यः ॥
7.066.12a tad vo̍ a̱dya ma̍nāmahe sū̱ktaiḥ sūra̱ udi̍te |
7.066.12c yad oha̍te̱ varu̍ṇo mi̱tro a̍rya̱mā yū̱yam ṛ̱tasya̍ rathyaḥ ||

7.066.13a ऋ॒तावा॑न ऋ॒तजा॑ता ऋता॒वृधो॑ घो॒रासो॑ अनृत॒द्विषः॑ ।
7.066.13c तेषां॑ वः सु॒म्ने सु॑च्छ॒र्दिष्ट॑मे नरः॒ स्याम॒ ये च॑ सू॒रयः॑ ॥
7.066.13a ṛ̱tāvā̍na ṛ̱tajā̍tā ṛtā̱vṛdho̍ gho̱rāso̍ anṛta̱dviṣa̍ḥ |
7.066.13c teṣā̍ṁ vaḥ su̱mne su̍ccha̱rdiṣṭa̍me nara̱ḥ syāma̱ ye ca̍ sū̱raya̍ḥ ||

7.066.14a उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए॑ति प्रतिह्व॒रे ।
7.066.14c यदी॑मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒ अर॑म् ॥
7.066.14a ud u̱ tyad da̍rśa̱taṁ vapu̍r di̱va e̍ti pratihva̱re |
7.066.14c yad ī̍m ā̱śur vaha̍ti de̱va eta̍śo̱ viśva̍smai̱ cakṣa̍se̱ ara̍m ||

7.066.15a शी॒र्ष्णःशी॑र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं॑ स॒मया॒ विश्व॒मा रजः॑ ।
7.066.15c स॒प्त स्वसा॑रः सुवि॒ताय॒ सूर्यं॒ वह॑न्ति ह॒रितो॒ रथे॑ ॥
7.066.15a śī̱rṣṇaḥ-śī̍rṣṇo̱ jaga̍tas ta̱sthuṣa̱s pati̍ṁ sa̱mayā̱ viśva̱m ā raja̍ḥ |
7.066.15c sa̱pta svasā̍raḥ suvi̱tāya̱ sūrya̱ṁ vaha̍nti ha̱rito̱ rathe̍ ||

7.066.16a तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् ।
7.066.16b पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तम् ॥
7.066.16a tac cakṣu̍r de̱vahi̍taṁ śu̱kram u̱ccara̍t |
7.066.16b paśye̍ma śa̱rada̍ḥ śa̱taṁ jīve̍ma śa̱rada̍ḥ śa̱tam ||

7.066.17a काव्ये॑भिरदा॒भ्या या॑तं वरुण द्यु॒मत् ।
7.066.17c मि॒त्रश्च॒ सोम॑पीतये ॥
7.066.17a kāvye̍bhir adā̱bhyā yā̍taṁ varuṇa dyu̱mat |
7.066.17c mi̱traś ca̱ soma̍pītaye ||

7.066.18a दि॒वो धाम॑भिर्वरुण मि॒त्रश्चा या॑तम॒द्रुहा॑ ।
7.066.18c पिब॑तं॒ सोम॑मातु॒जी ॥
7.066.18a di̱vo dhāma̍bhir varuṇa mi̱traś cā yā̍tam a̱druhā̍ |
7.066.18c piba̍ta̱ṁ soma̍m ātu̱jī ||

7.066.19a आ या॑तं मित्रावरुणा जुषा॒णावाहु॑तिं नरा ।
7.066.19c पा॒तं सोम॑मृतावृधा ॥
7.066.19a ā yā̍tam mitrāvaruṇā juṣā̱ṇāv āhu̍tiṁ narā |
7.066.19c pā̱taṁ soma̍m ṛtāvṛdhā ||



7.067.01a प्रति॑ वां॒ रथं॑ नृपती ज॒रध्यै॑ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये॑न ।
7.067.01c यो वां॑ दू॒तो न धि॑ष्ण्या॒वजी॑ग॒रच्छा॑ सू॒नुर्न पि॒तरा॑ विवक्मि ॥
7.067.01a prati̍ vā̱ṁ ratha̍ṁ nṛpatī ja̱radhyai̍ ha̱viṣma̍tā̱ mana̍sā ya̱jñiye̍na |
7.067.01c yo vā̍ṁ dū̱to na dhi̍ṣṇyā̱v ajī̍ga̱r acchā̍ sū̱nur na pi̱tarā̍ vivakmi ||

7.067.02a अशो॑च्य॒ग्निः स॑मिधा॒नो अ॒स्मे उपो॑ अदृश्र॒न्तम॑सश्चि॒दन्ताः॑ ।
7.067.02c अचे॑ति के॒तुरु॒षसः॑ पु॒रस्ता॑च्छ्रि॒ये दि॒वो दु॑हि॒तुर्जाय॑मानः ॥
7.067.02a aśo̍cy a̱gniḥ sa̍midhā̱no a̱sme upo̍ adṛśra̱n tama̍saś ci̱d antā̍ḥ |
7.067.02c ace̍ti ke̱tur u̱ṣasa̍ḥ pu̱rastā̍c chri̱ye di̱vo du̍hi̱tur jāya̍mānaḥ ||

7.067.03a अ॒भि वां॑ नू॒नम॑श्विना॒ सुहो॑ता॒ स्तोमैः॑ सिषक्ति नासत्या विव॒क्वान् ।
7.067.03c पू॒र्वीभि॑र्यातं प॒थ्या॑भिर॒र्वाक्स्व॒र्विदा॒ वसु॑मता॒ रथे॑न ॥
7.067.03a a̱bhi vā̍ṁ nū̱nam a̍śvinā̱ suho̍tā̱ stomai̍ḥ siṣakti nāsatyā viva̱kvān |
7.067.03c pū̱rvībhi̍r yātam pa̱thyā̍bhir a̱rvāk sva̱rvidā̱ vasu̍matā̱ rathe̍na ||

7.067.04a अ॒वोर्वां॑ नू॒नम॑श्विना यु॒वाकु॑र्हु॒वे यद्वां॑ सु॒ते मा॑ध्वी वसू॒युः ।
7.067.04c आ वां॑ वहन्तु॒ स्थवि॑रासो॒ अश्वाः॒ पिबा॑थो अ॒स्मे सुषु॑ता॒ मधू॑नि ॥
7.067.04a a̱vor vā̍ṁ nū̱nam a̍śvinā yu̱vāku̍r hu̱ve yad vā̍ṁ su̱te mā̍dhvī vasū̱yuḥ |
7.067.04c ā vā̍ṁ vahantu̱ sthavi̍rāso̱ aśvā̱ḥ pibā̍tho a̱sme suṣu̍tā̱ madhū̍ni ||

7.067.05a प्राची॑मु देवाश्विना॒ धियं॒ मेऽमृ॑ध्रां सा॒तये॑ कृतं वसू॒युम् ।
7.067.05c विश्वा॑ अविष्टं॒ वाज॒ आ पुरं॑धी॒स्ता नः॑ शक्तं शचीपती॒ शची॑भिः ॥
7.067.05a prācī̍m u devāśvinā̱ dhiya̱m me 'mṛ̍dhrāṁ sā̱taye̍ kṛtaṁ vasū̱yum |
7.067.05c viśvā̍ aviṣṭa̱ṁ vāja̱ ā pura̍ṁdhī̱s tā na̍ḥ śaktaṁ śacīpatī̱ śacī̍bhiḥ ||

7.067.06a अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु ।
7.067.06c आ वां॑ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना॑सो दे॒ववी॑तिं गमेम ॥
7.067.06a a̱vi̱ṣṭaṁ dhī̱ṣv a̍śvinā na ā̱su pra̱jāva̱d reto̱ ahra̍yaṁ no astu |
7.067.06c ā vā̍ṁ to̱ke tana̍ye̱ tūtu̍jānāḥ su̱ratnā̍so de̱vavī̍tiṁ gamema ||

7.067.07a ए॒ष स्य वां॑ पूर्व॒गत्वे॑व॒ सख्ये॑ नि॒धिर्हि॒तो मा॑ध्वी रा॒तो अ॒स्मे ।
7.067.07c अहे॑ळता॒ मन॒सा या॑तम॒र्वाग॒श्नन्ता॑ ह॒व्यं मानु॑षीषु वि॒क्षु ॥
7.067.07a e̱ṣa sya vā̍m pūrva̱gatve̍va̱ sakhye̍ ni̱dhir hi̱to mā̍dhvī rā̱to a̱sme |
7.067.07c ahe̍ḻatā̱ mana̱sā yā̍tam a̱rvāg a̱śnantā̍ ha̱vyam mānu̍ṣīṣu vi̱kṣu ||

7.067.08a एक॑स्मि॒न्योगे॑ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो॑ गात् ।
7.067.08c न वा॑यन्ति सु॒भ्वो॑ दे॒वयु॑क्ता॒ ये वां॑ धू॒र्षु त॒रण॑यो॒ वह॑न्ति ॥
7.067.08a eka̍smi̱n yoge̍ bhuraṇā samā̱ne pari̍ vāṁ sa̱pta sra̱vato̱ ratho̍ gāt |
7.067.08c na vā̍yanti su̱bhvo̍ de̱vayu̍ktā̱ ye vā̍ṁ dhū̱rṣu ta̱raṇa̍yo̱ vaha̍nti ||

7.067.09a अ॒स॒श्चता॑ म॒घव॑द्भ्यो॒ हि भू॒तं ये रा॒या म॑घ॒देयं॑ जु॒नन्ति॑ ।
7.067.09c प्र ये बन्धुं॑ सू॒नृता॑भिस्ति॒रन्ते॒ गव्या॑ पृ॒ञ्चन्तो॒ अश्व्या॑ म॒घानि॑ ॥
7.067.09a a̱sa̱ścatā̍ ma̱ghava̍dbhyo̱ hi bhū̱taṁ ye rā̱yā ma̍gha̱deya̍ṁ ju̱nanti̍ |
7.067.09c pra ye bandhu̍ṁ sū̱nṛtā̍bhis ti̱rante̱ gavyā̍ pṛ̱ñcanto̱ aśvyā̍ ma̱ghāni̍ ||

7.067.10a नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ।
7.067.10c ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.067.10a nū me̱ hava̱m ā śṛ̍ṇutaṁ yuvānā yāsi̱ṣṭaṁ va̱rtir a̍śvinā̱v irā̍vat |
7.067.10c dha̱ttaṁ ratnā̍ni̱ jara̍taṁ ca sū̱rīn yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.068.01a आ शु॑भ्रा यातमश्विना॒ स्वश्वा॒ गिरो॑ दस्रा जुजुषा॒णा यु॒वाकोः॑ ।
7.068.01c ह॒व्यानि॑ च॒ प्रति॑भृता वी॒तं नः॑ ॥
7.068.01a ā śu̍bhrā yātam aśvinā̱ svaśvā̱ giro̍ dasrā jujuṣā̱ṇā yu̱vāko̍ḥ |
7.068.01c ha̱vyāni̍ ca̱ prati̍bhṛtā vī̱taṁ na̍ḥ ||

7.068.02a प्र वा॒मन्धां॑सि॒ मद्या॑न्यस्थु॒ररं॑ गन्तं ह॒विषो॑ वी॒तये॑ मे ।
7.068.02c ति॒रो अ॒र्यो हव॑नानि श्रु॒तं नः॑ ॥
7.068.02a pra vā̱m andhā̍ṁsi̱ madyā̍ny asthu̱r ara̍ṁ gantaṁ ha̱viṣo̍ vī̱taye̍ me |
7.068.02c ti̱ro a̱ryo hava̍nāni śru̱taṁ na̍ḥ ||

7.068.03a प्र वां॒ रथो॒ मनो॑जवा इयर्ति ति॒रो रजां॑स्यश्विना श॒तोतिः॑ ।
7.068.03c अ॒स्मभ्यं॑ सूर्यावसू इया॒नः ॥
7.068.03a pra vā̱ṁ ratho̱ mano̍javā iyarti ti̱ro rajā̍ṁsy aśvinā śa̱toti̍ḥ |
7.068.03c a̱smabhya̍ṁ sūryāvasū iyā̱naḥ ||

7.068.04a अ॒यं ह॒ यद्वां॑ देव॒या उ॒ अद्रि॑रू॒र्ध्वो विव॑क्ति सोम॒सुद्यु॒वभ्या॑म् ।
7.068.04c आ व॒ल्गू विप्रो॑ ववृतीत ह॒व्यैः ॥
7.068.04a a̱yaṁ ha̱ yad vā̍ṁ deva̱yā u̱ adri̍r ū̱rdhvo viva̍kti soma̱sud yu̱vabhyā̍m |
7.068.04c ā va̱lgū vipro̍ vavṛtīta ha̱vyaiḥ ||

7.068.05a चि॒त्रं ह॒ यद्वां॒ भोज॑नं॒ न्वस्ति॒ न्यत्र॑ये॒ महि॑ष्वन्तं युयोतम् ।
7.068.05c यो वा॑मो॒मानं॒ दध॑ते प्रि॒यः सन् ॥
7.068.05a ci̱traṁ ha̱ yad vā̱m bhoja̍na̱ṁ nv asti̱ ny atra̍ye̱ mahi̍ṣvantaṁ yuyotam |
7.068.05c yo vā̍m o̱māna̱ṁ dadha̍te pri̱yaḥ san ||

7.068.06a उ॒त त्यद्वां॑ जुर॒ते अ॑श्विना भू॒च्च्यवा॑नाय प्र॒तीत्यं॑ हवि॒र्दे ।
7.068.06c अधि॒ यद्वर्प॑ इ॒तऊ॑ति ध॒त्थः ॥
7.068.06a u̱ta tyad vā̍ṁ jura̱te a̍śvinā bhū̱c cyavā̍nāya pra̱tītya̍ṁ havi̱rde |
7.068.06c adhi̱ yad varpa̍ i̱taū̍ti dha̱tthaḥ ||

7.068.07a उ॒त त्यं भु॒ज्युम॑श्विना॒ सखा॑यो॒ मध्ये॑ जहुर्दु॒रेवा॑सः समु॒द्रे ।
7.068.07c निरीं॑ पर्ष॒दरा॑वा॒ यो यु॒वाकुः॑ ॥
7.068.07a u̱ta tyam bhu̱jyum a̍śvinā̱ sakhā̍yo̱ madhye̍ jahur du̱revā̍saḥ samu̱dre |
7.068.07c nir ī̍m parṣa̱d arā̍vā̱ yo yu̱vāku̍ḥ ||

7.068.08a वृका॑य चि॒ज्जस॑मानाय शक्तमु॒त श्रु॑तं श॒यवे॑ हू॒यमा॑ना ।
7.068.08c याव॒घ्न्यामपि॑न्वतम॒पो न स्त॒र्यं॑ चिच्छ॒क्त्य॑श्विना॒ शची॑भिः ॥
7.068.08a vṛkā̍ya ci̱j jasa̍mānāya śaktam u̱ta śru̍taṁ śa̱yave̍ hū̱yamā̍nā |
7.068.08c yāv a̱ghnyām api̍nvatam a̱po na sta̱rya̍ṁ cic cha̱kty a̍śvinā̱ śacī̍bhiḥ ||

7.068.09a ए॒ष स्य का॒रुर्ज॑रते सू॒क्तैरग्रे॑ बुधा॒न उ॒षसां॑ सु॒मन्मा॑ ।
7.068.09c इ॒षा तं व॑र्धद॒घ्न्या पयो॑भिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.068.09a e̱ṣa sya kā̱rur ja̍rate sū̱ktair agre̍ budhā̱na u̱ṣasā̍ṁ su̱manmā̍ |
7.068.09c i̱ṣā taṁ va̍rdhad a̱ghnyā payo̍bhir yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.069.01a आ वां॒ रथो॒ रोद॑सी बद्बधा॒नो हि॑र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः॑ ।
7.069.01c घृ॒तव॑र्तनिः प॒विभी॑ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति॑र्वा॒जिनी॑वान् ॥
7.069.01a ā vā̱ṁ ratho̱ roda̍sī badbadhā̱no hi̍ra̱ṇyayo̱ vṛṣa̍bhir yā̱tv aśvai̍ḥ |
7.069.01c ghṛ̱tava̍rtaniḥ pa̱vibhī̍ rucā̱na i̱ṣāṁ vo̱ḻhā nṛ̱pati̍r vā̱jinī̍vān ||

7.069.02a स प॑प्रथा॒नो अ॒भि पञ्च॒ भूमा॑ त्रिवन्धु॒रो मन॒सा या॑तु यु॒क्तः ।
7.069.02c विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः॒ कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ॥
7.069.02a sa pa̍prathā̱no a̱bhi pañca̱ bhūmā̍ trivandhu̱ro mana̱sā yā̍tu yu̱ktaḥ |
7.069.02c viśo̱ yena̱ gaccha̍tho deva̱yantī̱ḥ kutrā̍ ci̱d yāma̍m aśvinā̱ dadhā̍nā ||

7.069.03a स्वश्वा॑ य॒शसा या॑तम॒र्वाग्दस्रा॑ नि॒धिं मधु॑मन्तं पिबाथः ।
7.069.03c वि वां॒ रथो॑ व॒ध्वा॒३॒॑ याद॑मा॒नोऽन्ता॑न्दि॒वो बा॑धते वर्त॒निभ्या॑म् ॥
7.069.03a svaśvā̍ ya̱śasā yā̍tam a̱rvāg dasrā̍ ni̱dhim madhu̍mantam pibāthaḥ |
7.069.03c vi vā̱ṁ ratho̍ va̱dhvā̱3̱̍ yāda̍mā̱no 'ntā̍n di̱vo bā̍dhate varta̱nibhyā̍m ||

7.069.04a यु॒वोः श्रियं॒ परि॒ योषा॑वृणीत॒ सूरो॑ दुहि॒ता परि॑तक्म्यायाम् ।
7.069.04c यद्दे॑व॒यन्त॒मव॑थः॒ शची॑भिः॒ परि॑ घ्रं॒समो॒मना॑ वां॒ वयो॑ गात् ॥
7.069.04a yu̱voḥ śriya̱m pari̱ yoṣā̍vṛṇīta̱ sūro̍ duhi̱tā pari̍takmyāyām |
7.069.04c yad de̍va̱yanta̱m ava̍tha̱ḥ śacī̍bhi̱ḥ pari̍ ghra̱ṁsam o̱manā̍ vā̱ṁ vayo̍ gāt ||

7.069.05a यो ह॒ स्य वां॑ रथिरा॒ वस्त॑ उ॒स्रा रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः ।
7.069.05c तेन॑ नः॒ शं योरु॒षसो॒ व्यु॑ष्टौ॒ न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन् ॥
7.069.05a yo ha̱ sya vā̍ṁ rathirā̱ vasta̍ u̱srā ratho̍ yujā̱naḥ pa̍ri̱yāti̍ va̱rtiḥ |
7.069.05c tena̍ na̱ḥ śaṁ yor u̱ṣaso̱ vyu̍ṣṭau̱ ny a̍śvinā vahataṁ ya̱jñe a̱smin ||

7.069.06a नरा॑ गौ॒रेव॑ वि॒द्युतं॑ तृषा॒णास्माक॑म॒द्य सव॒नोप॑ यातम् ।
7.069.06c पु॒रु॒त्रा हि वां॑ म॒तिभि॒र्हव॑न्ते॒ मा वा॑म॒न्ये नि य॑मन्देव॒यन्तः॑ ॥
7.069.06a narā̍ gau̱reva̍ vi̱dyuta̍ṁ tṛṣā̱ṇāsmāka̍m a̱dya sava̱nopa̍ yātam |
7.069.06c pu̱ru̱trā hi vā̍m ma̱tibhi̱r hava̍nte̱ mā vā̍m a̱nye ni ya̍man deva̱yanta̍ḥ ||

7.069.07a यु॒वं भु॒ज्युमव॑विद्धं समु॒द्र उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः ।
7.069.07c प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभि॑र्दं॒सना॑भिरश्विना पा॒रय॑न्ता ॥
7.069.07a yu̱vam bhu̱jyum ava̍viddhaṁ samu̱dra ud ū̍hathu̱r arṇa̍so̱ asri̍dhānaiḥ |
7.069.07c pa̱ta̱tribhi̍r aśra̱mair a̍vya̱thibhi̍r da̱ṁsanā̍bhir aśvinā pā̱raya̍ntā ||

7.069.08a नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ।
7.069.08c ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.069.08a nū me̱ hava̱m ā śṛ̍ṇutaṁ yuvānā yāsi̱ṣṭaṁ va̱rtir a̍śvinā̱v irā̍vat |
7.069.08c dha̱ttaṁ ratnā̍ni̱ jara̍taṁ ca sū̱rīn yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.070.01a आ वि॑श्ववाराश्विना गतं नः॒ प्र तत्स्थान॑मवाचि वां पृथि॒व्याम् ।
7.070.01c अश्वो॒ न वा॒जी शु॒नपृ॑ष्ठो अस्था॒दा यत्से॒दथु॑र्ध्रु॒वसे॒ न योनि॑म् ॥
7.070.01a ā vi̍śvavārāśvinā gataṁ na̱ḥ pra tat sthāna̍m avāci vām pṛthi̱vyām |
7.070.01c aśvo̱ na vā̱jī śu̱napṛ̍ṣṭho asthā̱d ā yat se̱dathu̍r dhru̱vase̱ na yoni̍m ||

7.070.02a सिष॑क्ति॒ सा वां॑ सुम॒तिश्चनि॒ष्ठाता॑पि घ॒र्मो मनु॑षो दुरो॒णे ।
7.070.02c यो वां॑ समु॒द्रान्त्स॒रितः॒ पिप॒र्त्येत॑ग्वा चि॒न्न सु॒युजा॑ युजा॒नः ॥
7.070.02a siṣa̍kti̱ sā vā̍ṁ suma̱tiś cani̱ṣṭhātā̍pi gha̱rmo manu̍ṣo duro̱ṇe |
7.070.02c yo vā̍ṁ samu̱drān sa̱rita̱ḥ pipa̱rty eta̍gvā ci̱n na su̱yujā̍ yujā̱naḥ ||

7.070.03a यानि॒ स्थाना॑न्यश्विना द॒धाथे॑ दि॒वो य॒ह्वीष्वोष॑धीषु वि॒क्षु ।
7.070.03c नि पर्व॑तस्य मू॒र्धनि॒ सद॒न्तेषं॒ जना॑य दा॒शुषे॒ वह॑न्ता ॥
7.070.03a yāni̱ sthānā̍ny aśvinā da̱dhāthe̍ di̱vo ya̱hvīṣv oṣa̍dhīṣu vi̱kṣu |
7.070.03c ni parva̍tasya mū̱rdhani̱ sada̱nteṣa̱ṁ janā̍ya dā̱śuṣe̱ vaha̍ntā ||

7.070.04a च॒नि॒ष्टं दे॑वा॒ ओष॑धीष्व॒प्सु यद्यो॒ग्या अ॒श्नवै॑थे॒ ऋषी॑णाम् ।
7.070.04c पु॒रूणि॒ रत्ना॒ दध॑तौ॒ न्य१॒॑स्मे अनु॒ पूर्वा॑णि चख्यथुर्यु॒गानि॑ ॥
7.070.04a ca̱ni̱ṣṭaṁ de̍vā̱ oṣa̍dhīṣv a̱psu yad yo̱gyā a̱śnavai̍the̱ ṛṣī̍ṇām |
7.070.04c pu̱rūṇi̱ ratnā̱ dadha̍tau̱ ny a1̱̍sme anu̱ pūrvā̍ṇi cakhyathur yu̱gāni̍ ||

7.070.05a शु॒श्रु॒वांसा॑ चिदश्विना पु॒रूण्य॒भि ब्रह्मा॑णि चक्षाथे॒ ऋषी॑णाम् ।
7.070.05c प्रति॒ प्र या॑तं॒ वर॒मा जना॑या॒स्मे वा॑मस्तु सुम॒तिश्चनि॑ष्ठा ॥
7.070.05a śu̱śru̱vāṁsā̍ cid aśvinā pu̱rūṇy a̱bhi brahmā̍ṇi cakṣāthe̱ ṛṣī̍ṇām |
7.070.05c prati̱ pra yā̍ta̱ṁ vara̱m ā janā̍yā̱sme vā̍m astu suma̱tiś cani̍ṣṭhā ||

7.070.06a यो वां॑ य॒ज्ञो ना॑सत्या ह॒विष्मा॑न्कृ॒तब्र॑ह्मा सम॒र्यो॒३॒॑ भवा॑ति ।
7.070.06c उप॒ प्र या॑तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा॑ण्यृच्यन्ते यु॒वभ्या॑म् ॥
7.070.06a yo vā̍ṁ ya̱jño nā̍satyā ha̱viṣmā̍n kṛ̱tabra̍hmā sama̱ryo̱3̱̍ bhavā̍ti |
7.070.06c upa̱ pra yā̍ta̱ṁ vara̱m ā vasi̍ṣṭham i̱mā brahmā̍ṇy ṛcyante yu̱vabhyā̍m ||

7.070.07a इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् ।
7.070.07c इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.070.07a i̱yam ma̍nī̱ṣā i̱yam a̍śvinā̱ gīr i̱māṁ su̍vṛ̱ktiṁ vṛ̍ṣaṇā juṣethām |
7.070.07c i̱mā brahmā̍ṇi yuva̱yūny a̍gman yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.071.01a अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पन्था॑म् ।
7.071.01c अश्वा॑मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु॑योतम् ॥
7.071.01a apa̱ svasu̍r u̱ṣaso̱ nag ji̍hīte ri̱ṇakti̍ kṛ̱ṣṇīr a̍ru̱ṣāya̱ panthā̍m |
7.071.01c aśvā̍maghā̱ goma̍ghā vāṁ huvema̱ divā̱ nakta̱ṁ śaru̍m a̱smad yu̍yotam ||

7.071.02a उ॒पाया॑तं दा॒शुषे॒ मर्त्या॑य॒ रथे॑न वा॒मम॑श्विना॒ वह॑न्ता ।
7.071.02c यु॒यु॒तम॒स्मदनि॑रा॒ममी॑वां॒ दिवा॒ नक्तं॑ माध्वी॒ त्रासी॑थां नः ॥
7.071.02a u̱pāyā̍taṁ dā̱śuṣe̱ martyā̍ya̱ rathe̍na vā̱mam a̍śvinā̱ vaha̍ntā |
7.071.02c yu̱yu̱tam a̱smad ani̍rā̱m amī̍vā̱ṁ divā̱ nakta̍m mādhvī̱ trāsī̍thāṁ naḥ ||

7.071.03a आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयन्तु ।
7.071.03c स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मन्तं वहेथाम् ॥
7.071.03a ā vā̱ṁ ratha̍m ava̱masyā̱ṁ vyu̍ṣṭau sumnā̱yavo̱ vṛṣa̍ṇo vartayantu |
7.071.03c syūma̍gabhastim ṛta̱yugbhi̱r aśvai̱r āśvi̍nā̱ vasu̍mantaṁ vahethām ||

7.071.04a यो वां॒ रथो॑ नृपती॒ अस्ति॑ वो॒ळ्हा त्रि॑वन्धु॒रो वसु॑माँ उ॒स्रया॑मा ।
7.071.04c आ न॑ ए॒ना ना॑स॒त्योप॑ यातम॒भि यद्वां॑ वि॒श्वप्स्न्यो॒ जिगा॑ति ॥
7.071.04a yo vā̱ṁ ratho̍ nṛpatī̱ asti̍ vo̱ḻhā tri̍vandhu̱ro vasu̍mām̐ u̱srayā̍mā |
7.071.04c ā na̍ e̱nā nā̍sa̱tyopa̍ yātam a̱bhi yad vā̍ṁ vi̱śvapsnyo̱ jigā̍ti ||

7.071.05a यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व॑म् ।
7.071.05c निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा॑हु॒षं शि॑थि॒रे धा॑तम॒न्तः ॥
7.071.05a yu̱vaṁ cyavā̍naṁ ja̱raso̍ 'mumukta̱ṁ ni pe̱dava̍ ūhathur ā̱śum aśva̍m |
7.071.05c nir aṁha̍sa̱s tama̍saḥ sparta̱m atri̱ṁ ni jā̍hu̱ṣaṁ śi̍thi̱re dhā̍tam a̱ntaḥ ||

7.071.06a इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् ।
7.071.06c इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.071.06a i̱yam ma̍nī̱ṣā i̱yam a̍śvinā̱ gīr i̱māṁ su̍vṛ̱ktiṁ vṛ̍ṣaṇā juṣethām |
7.071.06c i̱mā brahmā̍ṇi yuva̱yūny a̍gman yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.072.01a आ गोम॑ता नासत्या॒ रथे॒नाश्वा॑वता पुरुश्च॒न्द्रेण॑ यातम् ।
7.072.01c अ॒भि वां॒ विश्वा॑ नि॒युतः॑ सचन्ते स्पा॒र्हया॑ श्रि॒या त॒न्वा॑ शुभा॒ना ॥
7.072.01a ā goma̍tā nāsatyā̱ rathe̱nāśvā̍vatā puruśca̱ndreṇa̍ yātam |
7.072.01c a̱bhi vā̱ṁ viśvā̍ ni̱yuta̍ḥ sacante spā̱rhayā̍ śri̱yā ta̱nvā̍ śubhā̱nā ||

7.072.02a आ नो॑ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे॑न ।
7.072.02c यु॒वोर्हि नः॑ स॒ख्या पित्र्या॑णि समा॒नो बन्धु॑रु॒त तस्य॑ वित्तम् ॥
7.072.02a ā no̍ de̱vebhi̱r upa̍ yātam a̱rvāk sa̱joṣa̍sā nāsatyā̱ rathe̍na |
7.072.02c yu̱vor hi na̍ḥ sa̱khyā pitryā̍ṇi samā̱no bandhu̍r u̱ta tasya̍ vittam ||

7.072.03a उदु॒ स्तोमा॑सो अ॒श्विनो॑रबुध्रञ्जा॒मि ब्रह्मा॑ण्यु॒षस॑श्च दे॒वीः ।
7.072.03c आ॒विवा॑स॒न्रोद॑सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ॥
7.072.03a ud u̱ stomā̍so a̱śvino̍r abudhrañ jā̱mi brahmā̍ṇy u̱ṣasa̍ś ca de̱vīḥ |
7.072.03c ā̱vivā̍sa̱n roda̍sī̱ dhiṣṇye̱me acchā̱ vipro̱ nāsa̍tyā vivakti ||

7.072.04a वि चेदु॒च्छन्त्य॑श्विना उ॒षासः॒ प्र वां॒ ब्रह्मा॑णि का॒रवो॑ भरन्ते ।
7.072.04c ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्बृ॒हद॒ग्नयः॑ स॒मिधा॑ जरन्ते ॥
7.072.04a vi ced u̱cchanty a̍śvinā u̱ṣāsa̱ḥ pra vā̱m brahmā̍ṇi kā̱ravo̍ bharante |
7.072.04c ū̱rdhvam bhā̱nuṁ sa̍vi̱tā de̱vo a̍śred bṛ̱had a̱gnaya̍ḥ sa̱midhā̍ jarante ||

7.072.05a आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।
7.072.05c आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.072.05a ā pa̱ścātā̍n nāsa̱tyā pu̱rastā̱d āśvi̍nā yātam adha̱rād uda̍ktāt |
7.072.05c ā vi̱śvata̱ḥ pāñca̍janyena rā̱yā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.073.01a अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॒ स्तोमं॑ देव॒यन्तो॒ दधा॑नाः ।
7.073.01c पु॒रु॒दंसा॑ पुरु॒तमा॑ पुरा॒जाम॑र्त्या हवते अ॒श्विना॒ गीः ॥
7.073.01a atā̍riṣma̱ tama̍sas pā̱ram a̱sya prati̱ stoma̍ṁ deva̱yanto̱ dadhā̍nāḥ |
7.073.01c pu̱ru̱daṁsā̍ puru̱tamā̍ purā̱jāma̍rtyā havate a̱śvinā̱ gīḥ ||

7.073.02a न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वन्द॑ते च ।
7.073.02c अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥
7.073.02a ny u̍ pri̱yo manu̍ṣaḥ sādi̱ hotā̱ nāsa̍tyā̱ yo yaja̍te̱ vanda̍te ca |
7.073.02c a̱śnī̱tam madhvo̍ aśvinā upā̱ka ā vā̍ṁ voce vi̱dathe̍ṣu̱ praya̍svān ||

7.073.03a अहे॑म य॒ज्ञं प॒थामु॑रा॒णा इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् ।
7.073.03c श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ॥
7.073.03a ahe̍ma ya̱jñam pa̱thām u̍rā̱ṇā i̱māṁ su̍vṛ̱ktiṁ vṛ̍ṣaṇā juṣethām |
7.073.03c śru̱ṣṭī̱veva̱ preṣi̍to vām abodhi̱ prati̱ stomai̱r jara̍māṇo̱ vasi̍ṣṭhaḥ ||

7.073.04a उप॒ त्या वह्नी॑ गमतो॒ विशं॑ नो रक्षो॒हणा॒ सम्भृ॑ता वी॒ळुपा॑णी ।
7.073.04c समन्धां॑स्यग्मत मत्स॒राणि॒ मा नो॑ मर्धिष्ट॒मा ग॑तं शि॒वेन॑ ॥
7.073.04a upa̱ tyā vahnī̍ gamato̱ viśa̍ṁ no rakṣo̱haṇā̱ sambhṛ̍tā vī̱ḻupā̍ṇī |
7.073.04c sam andhā̍ṁsy agmata matsa̱rāṇi̱ mā no̍ mardhiṣṭa̱m ā ga̍taṁ śi̱vena̍ ||

7.073.05a आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।
7.073.05c आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.073.05a ā pa̱ścātā̍n nāsa̱tyā pu̱rastā̱d āśvi̍nā yātam adha̱rād uda̍ktāt |
7.073.05c ā vi̱śvata̱ḥ pāñca̍janyena rā̱yā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.074.01a इ॒मा उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वन्ते अश्विना ।
7.074.01c अ॒यं वा॑म॒ह्वेऽव॑से शचीवसू॒ विशं॑विशं॒ हि गच्छ॑थः ॥
7.074.01a i̱mā u̍ vā̱ṁ divi̍ṣṭaya u̱srā ha̍vante aśvinā |
7.074.01c a̱yaṁ vā̍m a̱hve 'va̍se śacīvasū̱ viśa̍ṁ-viśa̱ṁ hi gaccha̍thaḥ ||

7.074.02a यु॒वं चि॒त्रं द॑दथु॒र्भोज॑नं नरा॒ चोदे॑थां सू॒नृता॑वते ।
7.074.02c अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ॥
7.074.02a yu̱vaṁ ci̱traṁ da̍dathu̱r bhoja̍naṁ narā̱ code̍thāṁ sū̱nṛtā̍vate |
7.074.02c a̱rvāg ratha̱ṁ sama̍nasā̱ ni ya̍cchata̱m piba̍taṁ so̱myam madhu̍ ||

7.074.03a आ या॑त॒मुप॑ भूषतं॒ मध्वः॑ पिबतमश्विना ।
7.074.03c दु॒ग्धं पयो॑ वृषणा जेन्यावसू॒ मा नो॑ मर्धिष्ट॒मा ग॑तम् ॥
7.074.03a ā yā̍ta̱m upa̍ bhūṣata̱m madhva̍ḥ pibatam aśvinā |
7.074.03c du̱gdham payo̍ vṛṣaṇā jenyāvasū̱ mā no̍ mardhiṣṭa̱m ā ga̍tam ||

7.074.04a अश्वा॑सो॒ ये वा॒मुप॑ दा॒शुषो॑ गृ॒हं यु॒वां दीय॑न्ति॒ बिभ्र॑तः ।
7.074.04c म॒क्षू॒युभि॑र्नरा॒ हये॑भिरश्वि॒ना दे॑वा यातमस्म॒यू ॥
7.074.04a aśvā̍so̱ ye vā̱m upa̍ dā̱śuṣo̍ gṛ̱haṁ yu̱vāṁ dīya̍nti̱ bibhra̍taḥ |
7.074.04c ma̱kṣū̱yubhi̍r narā̱ haye̍bhir aśvi̱nā de̍vā yātam asma̱yū ||

7.074.05a अधा॑ ह॒ यन्तो॑ अ॒श्विना॒ पृक्षः॑ सचन्त सू॒रयः॑ ।
7.074.05c ता यं॑सतो म॒घव॑द्भ्यो ध्रु॒वं यश॑श्छ॒र्दिर॒स्मभ्यं॒ नास॑त्या ॥
7.074.05a adhā̍ ha̱ yanto̍ a̱śvinā̱ pṛkṣa̍ḥ sacanta sū̱raya̍ḥ |
7.074.05c tā ya̍ṁsato ma̱ghava̍dbhyo dhru̱vaṁ yaśa̍ś cha̱rdir a̱smabhya̱ṁ nāsa̍tyā ||

7.074.06a प्र ये य॒युर॑वृ॒कासो॒ रथा॑ इव नृपा॒तारो॒ जना॑नाम् ।
7.074.06c उ॒त स्वेन॒ शव॑सा शूशुवु॒र्नर॑ उ॒त क्षि॑यन्ति सुक्षि॒तिम् ॥
7.074.06a pra ye ya̱yur a̍vṛ̱kāso̱ rathā̍ iva nṛpā̱tāro̱ janā̍nām |
7.074.06c u̱ta svena̱ śava̍sā śūśuvu̱r nara̍ u̱ta kṣi̍yanti sukṣi̱tim ||



7.075.01a व्यु१॒॑षा आ॑वो दिवि॒जा ऋ॒तेना॑विष्कृण्वा॒ना म॑हि॒मान॒मागा॑त् ।
7.075.01c अप॒ द्रुह॒स्तम॑ आव॒रजु॑ष्ट॒मङ्गि॑रस्तमा प॒थ्या॑ अजीगः ॥
7.075.01a vy u1̱̍ṣā ā̍vo divi̱jā ṛ̱tenā̍viṣkṛṇvā̱nā ma̍hi̱māna̱m āgā̍t |
7.075.01c apa̱ druha̱s tama̍ āva̱r aju̍ṣṭa̱m aṅgi̍rastamā pa̱thyā̍ ajīgaḥ ||

7.075.02a म॒हे नो॑ अ॒द्य सु॑वि॒ताय॑ बो॒ध्युषो॑ म॒हे सौभ॑गाय॒ प्र य॑न्धि ।
7.075.02c चि॒त्रं र॒यिं य॒शसं॑ धेह्य॒स्मे देवि॒ मर्ते॑षु मानुषि श्रव॒स्युम् ॥
7.075.02a ma̱he no̍ a̱dya su̍vi̱tāya̍ bo̱dhy uṣo̍ ma̱he saubha̍gāya̱ pra ya̍ndhi |
7.075.02c ci̱traṁ ra̱yiṁ ya̱śasa̍ṁ dhehy a̱sme devi̱ marte̍ṣu mānuṣi śrava̱syum ||

7.075.03a ए॒ते त्ये भा॒नवो॑ दर्श॒ताया॑श्चि॒त्रा उ॒षसो॑ अ॒मृता॑स॒ आगुः॑ ।
7.075.03c ज॒नय॑न्तो॒ दैव्या॑नि व्र॒तान्या॑पृ॒णन्तो॑ अ॒न्तरि॑क्षा॒ व्य॑स्थुः ॥
7.075.03a e̱te tye bhā̱navo̍ darśa̱tāyā̍ś ci̱trā u̱ṣaso̍ a̱mṛtā̍sa̱ āgu̍ḥ |
7.075.03c ja̱naya̍nto̱ daivyā̍ni vra̱tāny ā̍pṛ̱ṇanto̍ a̱ntari̍kṣā̱ vy a̍sthuḥ ||

7.075.04a ए॒षा स्या यु॑जा॒ना प॑रा॒कात्पञ्च॑ क्षि॒तीः परि॑ स॒द्यो जि॑गाति ।
7.075.04c अ॒भि॒पश्य॑न्ती व॒युना॒ जना॑नां दि॒वो दु॑हि॒ता भुव॑नस्य॒ पत्नी॑ ॥
7.075.04a e̱ṣā syā yu̍jā̱nā pa̍rā̱kāt pañca̍ kṣi̱tīḥ pari̍ sa̱dyo ji̍gāti |
7.075.04c a̱bhi̱paśya̍ntī va̱yunā̱ janā̍nāṁ di̱vo du̍hi̱tā bhuva̍nasya̱ patnī̍ ||

7.075.05a वा॒जिनी॑वती॒ सूर्य॑स्य॒ योषा॑ चि॒त्राम॑घा रा॒य ई॑शे॒ वसू॑नाम् ।
7.075.05c ऋषि॑ष्टुता ज॒रय॑न्ती म॒घोन्यु॒षा उ॑च्छति॒ वह्नि॑भिर्गृणा॒ना ॥
7.075.05a vā̱jinī̍vatī̱ sūrya̍sya̱ yoṣā̍ ci̱trāma̍ghā rā̱ya ī̍śe̱ vasū̍nām |
7.075.05c ṛṣi̍ṣṭutā ja̱raya̍ntī ma̱ghony u̱ṣā u̍cchati̱ vahni̍bhir gṛṇā̱nā ||

7.075.06a प्रति॑ द्युता॒नाम॑रु॒षासो॒ अश्वा॑श्चि॒त्रा अ॑दृश्रन्नु॒षसं॒ वह॑न्तः ।
7.075.06c याति॑ शु॒भ्रा वि॑श्व॒पिशा॒ रथे॑न॒ दधा॑ति॒ रत्नं॑ विध॒ते जना॑य ॥
7.075.06a prati̍ dyutā̱nām a̍ru̱ṣāso̱ aśvā̍ś ci̱trā a̍dṛśrann u̱ṣasa̱ṁ vaha̍ntaḥ |
7.075.06c yāti̍ śu̱bhrā vi̍śva̱piśā̱ rathe̍na̱ dadhā̍ti̱ ratna̍ṁ vidha̱te janā̍ya ||

7.075.07a स॒त्या स॒त्येभि॑र्मह॒ती म॒हद्भि॑र्दे॒वी दे॒वेभि॑र्यज॒ता यज॑त्रैः ।
7.075.07c रु॒जद्दृ॒ळ्हानि॒ दद॑दु॒स्रिया॑णां॒ प्रति॒ गाव॑ उ॒षसं॑ वावशन्त ॥
7.075.07a sa̱tyā sa̱tyebhi̍r maha̱tī ma̱hadbhi̍r de̱vī de̱vebhi̍r yaja̱tā yaja̍traiḥ |
7.075.07c ru̱jad dṛ̱ḻhāni̱ dada̍d u̱sriyā̍ṇā̱m prati̱ gāva̍ u̱ṣasa̍ṁ vāvaśanta ||

7.075.08a नू नो॒ गोम॑द्वी॒रव॑द्धेहि॒ रत्न॒मुषो॒ अश्वा॑वत्पुरु॒भोजो॑ अ॒स्मे ।
7.075.08c मा नो॑ ब॒र्हिः पु॑रु॒षता॑ नि॒दे क॑र्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.075.08a nū no̱ goma̍d vī̱rava̍d dhehi̱ ratna̱m uṣo̱ aśvā̍vat puru̱bhojo̍ a̱sme |
7.075.08c mā no̍ ba̱rhiḥ pu̍ru̱ṣatā̍ ni̱de ka̍r yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.076.01a उदु॒ ज्योति॑र॒मृतं॑ वि॒श्वज॑न्यं वि॒श्वान॑रः सवि॒ता दे॒वो अ॑श्रेत् ।
7.076.01c क्रत्वा॑ दे॒वाना॑मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ॥
7.076.01a ud u̱ jyoti̍r a̱mṛta̍ṁ vi̱śvaja̍nyaṁ vi̱śvāna̍raḥ savi̱tā de̱vo a̍śret |
7.076.01c kratvā̍ de̱vānā̍m ajaniṣṭa̱ cakṣu̍r ā̱vir a̍ka̱r bhuva̍na̱ṁ viśva̍m u̱ṣāḥ ||

7.076.02a प्र मे॒ पन्था॑ देव॒याना॑ अदृश्र॒न्नम॑र्धन्तो॒ वसु॑भि॒रिष्कृ॑तासः ।
7.076.02c अभू॑दु के॒तुरु॒षसः॑ पु॒रस्ता॑त्प्रती॒च्यागा॒दधि॑ ह॒र्म्येभ्यः॑ ॥
7.076.02a pra me̱ panthā̍ deva̱yānā̍ adṛśra̱nn ama̍rdhanto̱ vasu̍bhi̱r iṣkṛ̍tāsaḥ |
7.076.02c abhū̍d u ke̱tur u̱ṣasa̍ḥ pu̱rastā̍t pratī̱cy āgā̱d adhi̍ ha̱rmyebhya̍ḥ ||

7.076.03a तानीदहा॑नि बहु॒लान्या॑स॒न्या प्रा॒चीन॒मुदि॑ता॒ सूर्य॑स्य ।
7.076.03c यतः॒ परि॑ जा॒र इ॑वा॒चर॒न्त्युषो॑ ददृ॒क्षे न पुन॑र्य॒तीव॑ ॥
7.076.03a tānīd ahā̍ni bahu̱lāny ā̍sa̱n yā prā̱cīna̱m udi̍tā̱ sūrya̍sya |
7.076.03c yata̱ḥ pari̍ jā̱ra i̍vā̱cara̱nty uṣo̍ dadṛ̱kṣe na puna̍r ya̱tīva̍ ||

7.076.04a त इद्दे॒वानां॑ सध॒माद॑ आसन्नृ॒तावा॑नः क॒वयः॑ पू॒र्व्यासः॑ ।
7.076.04c गू॒ळ्हं ज्योतिः॑ पि॒तरो॒ अन्व॑विन्दन्त्स॒त्यम॑न्त्रा अजनयन्नु॒षास॑म् ॥
7.076.04a ta id de̱vānā̍ṁ sadha̱māda̍ āsann ṛ̱tāvā̍naḥ ka̱vaya̍ḥ pū̱rvyāsa̍ḥ |
7.076.04c gū̱ḻhaṁ jyoti̍ḥ pi̱taro̱ anv a̍vindan sa̱tyama̍ntrā ajanayann u̱ṣāsa̍m ||

7.076.05a स॒मा॒न ऊ॒र्वे अधि॒ संग॑तासः॒ सं जा॑नते॒ न य॑तन्ते मि॒थस्ते ।
7.076.05c ते दे॒वानां॒ न मि॑नन्ति व्र॒तान्यम॑र्धन्तो॒ वसु॑भि॒र्याद॑मानाः ॥
7.076.05a sa̱mā̱na ū̱rve adhi̱ saṁga̍tāsa̱ḥ saṁ jā̍nate̱ na ya̍tante mi̱thas te |
7.076.05c te de̱vānā̱ṁ na mi̍nanti vra̱tāny ama̍rdhanto̱ vasu̍bhi̱r yāda̍mānāḥ ||

7.076.06a प्रति॑ त्वा॒ स्तोमै॑रीळते॒ वसि॑ष्ठा उष॒र्बुधः॑ सुभगे तुष्टु॒वांसः॑ ।
7.076.06c गवां॑ ने॒त्री वाज॑पत्नी न उ॒च्छोषः॑ सुजाते प्रथ॒मा ज॑रस्व ॥
7.076.06a prati̍ tvā̱ stomai̍r īḻate̱ vasi̍ṣṭhā uṣa̱rbudha̍ḥ subhage tuṣṭu̱vāṁsa̍ḥ |
7.076.06c gavā̍ṁ ne̱trī vāja̍patnī na u̱cchoṣa̍ḥ sujāte pratha̱mā ja̍rasva ||

7.076.07a ए॒षा ने॒त्री राध॑सः सू॒नृता॑नामु॒षा उ॒च्छन्ती॑ रिभ्यते॒ वसि॑ष्ठैः ।
7.076.07c दी॒र्घ॒श्रुतं॑ र॒यिम॒स्मे दधा॑ना यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.076.07a e̱ṣā ne̱trī rādha̍saḥ sū̱nṛtā̍nām u̱ṣā u̱cchantī̍ ribhyate̱ vasi̍ṣṭhaiḥ |
7.076.07c dī̱rgha̱śruta̍ṁ ra̱yim a̱sme dadhā̍nā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.077.01a उपो॑ रुरुचे युव॒तिर्न योषा॒ विश्वं॑ जी॒वं प्र॑सु॒वन्ती॑ च॒रायै॑ ।
7.077.01c अभू॑द॒ग्निः स॒मिधे॒ मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒ तमां॑सि ॥
7.077.01a upo̍ ruruce yuva̱tir na yoṣā̱ viśva̍ṁ jī̱vam pra̍su̱vantī̍ ca̱rāyai̍ |
7.077.01c abhū̍d a̱gniḥ sa̱midhe̱ mānu̍ṣāṇā̱m aka̱r jyoti̱r bādha̍mānā̱ tamā̍ṁsi ||

7.077.02a विश्वं॑ प्रती॒ची स॒प्रथा॒ उद॑स्था॒द्रुश॒द्वासो॒ बिभ्र॑ती शु॒क्रम॑श्वैत् ।
7.077.02c हिर॑ण्यवर्णा सु॒दृशी॑कसंदृ॒ग्गवां॑ मा॒ता ने॒त्र्यह्ना॑मरोचि ॥
7.077.02a viśva̍m pratī̱cī sa̱prathā̱ ud a̍sthā̱d ruśa̱d vāso̱ bibhra̍tī śu̱kram a̍śvait |
7.077.02c hira̍ṇyavarṇā su̱dṛśī̍kasaṁdṛ̱g gavā̍m mā̱tā ne̱try ahnā̍m aroci ||

7.077.03a दे॒वानां॒ चक्षुः॑ सु॒भगा॒ वह॑न्ती श्वे॒तं नय॑न्ती सु॒दृशी॑क॒मश्व॑म् ।
7.077.03c उ॒षा अ॑दर्शि र॒श्मिभि॒र्व्य॑क्ता चि॒त्राम॑घा॒ विश्व॒मनु॒ प्रभू॑ता ॥
7.077.03a de̱vānā̱ṁ cakṣu̍ḥ su̱bhagā̱ vaha̍ntī śve̱taṁ naya̍ntī su̱dṛśī̍ka̱m aśva̍m |
7.077.03c u̱ṣā a̍darśi ra̱śmibhi̱r vya̍ktā ci̱trāma̍ghā̱ viśva̱m anu̱ prabhū̍tā ||

7.077.04a अन्ति॑वामा दू॒रे अ॒मित्र॑मुच्छो॒र्वीं गव्यू॑ति॒मभ॑यं कृधी नः ।
7.077.04c या॒वय॒ द्वेष॒ आ भ॑रा॒ वसू॑नि चो॒दय॒ राधो॑ गृण॒ते म॑घोनि ॥
7.077.04a anti̍vāmā dū̱re a̱mitra̍m uccho̱rvīṁ gavyū̍ti̱m abha̍yaṁ kṛdhī naḥ |
7.077.04c yā̱vaya̱ dveṣa̱ ā bha̍rā̱ vasū̍ni co̱daya̱ rādho̍ gṛṇa̱te ma̍ghoni ||

7.077.05a अ॒स्मे श्रेष्ठे॑भिर्भा॒नुभि॒र्वि भा॒ह्युषो॑ देवि प्रति॒रन्ती॑ न॒ आयुः॑ ।
7.077.05c इषं॑ च नो॒ दध॑ती विश्ववारे॒ गोम॒दश्वा॑व॒द्रथ॑वच्च॒ राधः॑ ॥
7.077.05a a̱sme śreṣṭhe̍bhir bhā̱nubhi̱r vi bhā̱hy uṣo̍ devi prati̱rantī̍ na̱ āyu̍ḥ |
7.077.05c iṣa̍ṁ ca no̱ dadha̍tī viśvavāre̱ goma̱d aśvā̍va̱d ratha̍vac ca̱ rādha̍ḥ ||

7.077.06a यां त्वा॑ दिवो दुहितर्व॒र्धय॒न्त्युषः॑ सुजाते म॒तिभि॒र्वसि॑ष्ठाः ।
7.077.06c सास्मासु॑ धा र॒यिमृ॒ष्वं बृ॒हन्तं॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.077.06a yāṁ tvā̍ divo duhitar va̱rdhaya̱nty uṣa̍ḥ sujāte ma̱tibhi̱r vasi̍ṣṭhāḥ |
7.077.06c sāsmāsu̍ dhā ra̱yim ṛ̱ṣvam bṛ̱hanta̍ṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.078.01a प्रति॑ के॒तवः॑ प्रथ॒मा अ॑दृश्रन्नू॒र्ध्वा अ॑स्या अ॒ञ्जयो॒ वि श्र॑यन्ते ।
7.078.01c उषो॑ अ॒र्वाचा॑ बृह॒ता रथे॑न॒ ज्योति॑ष्मता वा॒मम॒स्मभ्यं॑ वक्षि ॥
7.078.01a prati̍ ke̱tava̍ḥ pratha̱mā a̍dṛśrann ū̱rdhvā a̍syā a̱ñjayo̱ vi śra̍yante |
7.078.01c uṣo̍ a̱rvācā̍ bṛha̱tā rathe̍na̱ jyoti̍ṣmatā vā̱mam a̱smabhya̍ṁ vakṣi ||

7.078.02a प्रति॑ षीम॒ग्निर्ज॑रते॒ समि॑द्धः॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्गृ॒णन्तः॑ ।
7.078.02c उ॒षा या॑ति॒ ज्योति॑षा॒ बाध॑माना॒ विश्वा॒ तमां॑सि दुरि॒ताप॑ दे॒वी ॥
7.078.02a prati̍ ṣīm a̱gnir ja̍rate̱ sami̍ddha̱ḥ prati̱ viprā̍so ma̱tibhi̍r gṛ̱ṇanta̍ḥ |
7.078.02c u̱ṣā yā̍ti̱ jyoti̍ṣā̱ bādha̍mānā̱ viśvā̱ tamā̍ṁsi duri̱tāpa̍ de̱vī ||

7.078.03a ए॒ता उ॒ त्याः प्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छ॑न्तीरु॒षसो॑ विभा॒तीः ।
7.078.03c अजी॑जन॒न्त्सूर्यं॑ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो॑ अगा॒दजु॑ष्टम् ॥
7.078.03a e̱tā u̱ tyāḥ praty a̍dṛśran pu̱rastā̱j jyoti̱r yaccha̍ntīr u̱ṣaso̍ vibhā̱tīḥ |
7.078.03c ajī̍jana̱n sūrya̍ṁ ya̱jñam a̱gnim a̍pā̱cīna̱ṁ tamo̍ agā̱d aju̍ṣṭam ||

7.078.04a अचे॑ति दि॒वो दु॑हि॒ता म॒घोनी॒ विश्वे॑ पश्यन्त्यु॒षसं॑ विभा॒तीम् ।
7.078.04c आस्था॒द्रथं॑ स्व॒धया॑ यु॒ज्यमा॑न॒मा यमश्वा॑सः सु॒युजो॒ वह॑न्ति ॥
7.078.04a ace̍ti di̱vo du̍hi̱tā ma̱ghonī̱ viśve̍ paśyanty u̱ṣasa̍ṁ vibhā̱tīm |
7.078.04c āsthā̱d ratha̍ṁ sva̱dhayā̍ yu̱jyamā̍na̱m ā yam aśvā̍saḥ su̱yujo̱ vaha̍nti ||

7.078.05a प्रति॑ त्वा॒द्य सु॒मन॑सो बुधन्ता॒स्माका॑सो म॒घवा॑नो व॒यं च॑ ।
7.078.05c ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.078.05a prati̍ tvā̱dya su̱mana̍so budhantā̱smākā̍so ma̱ghavā̍no va̱yaṁ ca̍ |
7.078.05c ti̱lvi̱lā̱yadhva̍m uṣaso vibhā̱tīr yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.079.01a व्यु१॒॑षा आ॑वः प॒थ्या॒३॒॑ जना॑नां॒ पञ्च॑ क्षि॒तीर्मानु॑षीर्बो॒धय॑न्ती ।
7.079.01c सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्वि सूर्यो॒ रोद॑सी॒ चक्ष॑सावः ॥
7.079.01a vy u1̱̍ṣā ā̍vaḥ pa̱thyā̱3̱̍ janā̍nā̱m pañca̍ kṣi̱tīr mānu̍ṣīr bo̱dhaya̍ntī |
7.079.01c su̱sa̱ṁdṛgbhi̍r u̱kṣabhi̍r bhā̱num a̍śre̱d vi sūryo̱ roda̍sī̱ cakṣa̍sāvaḥ ||

7.079.02a व्य॑ञ्जते दि॒वो अन्ते॑ष्व॒क्तून्विशो॒ न यु॒क्ता उ॒षसो॑ यतन्ते ।
7.079.02c सं ते॒ गाव॒स्तम॒ आ व॑र्तयन्ति॒ ज्योति॑र्यच्छन्ति सवि॒तेव॑ बा॒हू ॥
7.079.02a vy a̍ñjate di̱vo ante̍ṣv a̱ktūn viśo̱ na yu̱ktā u̱ṣaso̍ yatante |
7.079.02c saṁ te̱ gāva̱s tama̱ ā va̍rtayanti̱ jyoti̍r yacchanti savi̱teva̍ bā̱hū ||

7.079.03a अभू॑दु॒षा इन्द्र॑तमा म॒घोन्यजी॑जनत्सुवि॒ताय॒ श्रवां॑सि ।
7.079.03c वि दि॒वो दे॒वी दु॑हि॒ता द॑धा॒त्यङ्गि॑रस्तमा सु॒कृते॒ वसू॑नि ॥
7.079.03a abhū̍d u̱ṣā indra̍tamā ma̱ghony ajī̍janat suvi̱tāya̱ śravā̍ṁsi |
7.079.03c vi di̱vo de̱vī du̍hi̱tā da̍dhā̱ty aṅgi̍rastamā su̱kṛte̱ vasū̍ni ||

7.079.04a ताव॑दुषो॒ राधो॑ अ॒स्मभ्यं॑ रास्व॒ याव॑त्स्तो॒तृभ्यो॒ अर॑दो गृणा॒ना ।
7.079.04c यां त्वा॑ ज॒ज्ञुर्वृ॑ष॒भस्या॒ रवे॑ण॒ वि दृ॒ळ्हस्य॒ दुरो॒ अद्रे॑रौर्णोः ॥
7.079.04a tāva̍d uṣo̱ rādho̍ a̱smabhya̍ṁ rāsva̱ yāva̍t sto̱tṛbhyo̱ ara̍do gṛṇā̱nā |
7.079.04c yāṁ tvā̍ ja̱jñur vṛ̍ṣa̱bhasyā̱ rave̍ṇa̱ vi dṛ̱ḻhasya̱ duro̱ adre̍r aurṇoḥ ||

7.079.05a दे॒वंदे॑वं॒ राध॑से चो॒दय॑न्त्यस्म॒द्र्य॑क्सू॒नृता॑ ई॒रय॑न्ती ।
7.079.05c व्यु॒च्छन्ती॑ नः स॒नये॒ धियो॑ धा यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.079.05a de̱vaṁ-de̍va̱ṁ rādha̍se co̱daya̍nty asma̱drya̍k sū̱nṛtā̍ ī̱raya̍ntī |
7.079.05c vyu̱cchantī̍ naḥ sa̱naye̱ dhiyo̍ dhā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.080.01a प्रति॒ स्तोमे॑भिरु॒षसं॒ वसि॑ष्ठा गी॒र्भिर्विप्रा॑सः प्रथ॒मा अ॑बुध्रन् ।
7.080.01c वि॒व॒र्तय॑न्तीं॒ रज॑सी॒ सम॑न्ते आविष्कृण्व॒तीं भुव॑नानि॒ विश्वा॑ ॥
7.080.01a prati̱ stome̍bhir u̱ṣasa̱ṁ vasi̍ṣṭhā gī̱rbhir viprā̍saḥ pratha̱mā a̍budhran |
7.080.01c vi̱va̱rtaya̍ntī̱ṁ raja̍sī̱ sama̍nte āviṣkṛṇva̱tīm bhuva̍nāni̱ viśvā̍ ||

7.080.02a ए॒षा स्या नव्य॒मायु॒र्दधा॑ना गू॒ढ्वी तमो॒ ज्योति॑षो॒षा अ॑बोधि ।
7.080.02c अग्र॑ एति युव॒तिरह्र॑याणा॒ प्राचि॑कित॒त्सूर्यं॑ य॒ज्ञम॒ग्निम् ॥
7.080.02a e̱ṣā syā navya̱m āyu̱r dadhā̍nā gū̱ḍhvī tamo̱ jyoti̍ṣo̱ṣā a̍bodhi |
7.080.02c agra̍ eti yuva̱tir ahra̍yāṇā̱ prāci̍kita̱t sūrya̍ṁ ya̱jñam a̱gnim ||

7.080.03a अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः ।
7.080.03c घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.080.03a aśvā̍vatī̱r goma̍tīr na u̱ṣāso̍ vī̱rava̍tī̱ḥ sada̍m ucchantu bha̱drāḥ |
7.080.03c ghṛ̱taṁ duhā̍nā vi̱śvata̱ḥ prapī̍tā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.081.01a प्रत्यु॑ अदर्श्याय॒त्यु१॒॑च्छन्ती॑ दुहि॒ता दि॒वः ।
7.081.01c अपो॒ महि॑ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी॑ ॥
7.081.01a praty u̍ adarśy āya̱ty u1̱̍cchantī̍ duhi̱tā di̱vaḥ |
7.081.01c apo̱ mahi̍ vyayati̱ cakṣa̍se̱ tamo̱ jyoti̍ṣ kṛṇoti sū̱narī̍ ||

7.081.02a उदु॒स्रियाः॑ सृजते॒ सूर्यः॒ सचाँ॑ उ॒द्यन्नक्ष॑त्रमर्चि॒वत् ।
7.081.02c तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ॥
7.081.02a ud u̱sriyā̍ḥ sṛjate̱ sūrya̱ḥ sacā̍m̐ u̱dyan nakṣa̍tram arci̱vat |
7.081.02c taved u̍ṣo̱ vyuṣi̱ sūrya̍sya ca̱ sam bha̱ktena̍ gamemahi ||

7.081.03a प्रति॑ त्वा दुहितर्दिव॒ उषो॑ जी॒रा अ॑भुत्स्महि ।
7.081.03c या वह॑सि पु॒रु स्पा॒र्हं व॑नन्वति॒ रत्नं॒ न दा॒शुषे॒ मयः॑ ॥
7.081.03a prati̍ tvā duhitar diva̱ uṣo̍ jī̱rā a̍bhutsmahi |
7.081.03c yā vaha̍si pu̱ru spā̱rhaṁ va̍nanvati̱ ratna̱ṁ na dā̱śuṣe̱ maya̍ḥ ||

7.081.04a उ॒च्छन्ती॒ या कृ॒णोषि॑ मं॒हना॑ महि प्र॒ख्यै दे॑वि॒ स्व॑र्दृ॒शे ।
7.081.04c तस्या॑स्ते रत्न॒भाज॑ ईमहे व॒यं स्याम॑ मा॒तुर्न सू॒नवः॑ ॥
7.081.04a u̱cchantī̱ yā kṛ̱ṇoṣi̍ ma̱ṁhanā̍ mahi pra̱khyai de̍vi̱ sva̍r dṛ̱śe |
7.081.04c tasyā̍s te ratna̱bhāja̍ īmahe va̱yaṁ syāma̍ mā̱tur na sū̱nava̍ḥ ||

7.081.05a तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी॑र्घ॒श्रुत्त॑मम् ।
7.081.05c यत्ते॑ दिवो दुहितर्मर्त॒भोज॑नं॒ तद्रा॑स्व भु॒नजा॑महै ॥
7.081.05a tac ci̱traṁ rādha̱ ā bha̱roṣo̱ yad dī̍rgha̱śrutta̍mam |
7.081.05c yat te̍ divo duhitar marta̱bhoja̍na̱ṁ tad rā̍sva bhu̱najā̍mahai ||

7.081.06a श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नं वाजाँ॑ अ॒स्मभ्यं॒ गोम॑तः ।
7.081.06c चो॒द॒यि॒त्री म॒घोनः॑ सू॒नृता॑वत्यु॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥
7.081.06a śrava̍ḥ sū̱ribhyo̍ a̱mṛta̍ṁ vasutva̱naṁ vājā̍m̐ a̱smabhya̱ṁ goma̍taḥ |
7.081.06c co̱da̱yi̱trī ma̱ghona̍ḥ sū̱nṛtā̍vaty u̱ṣā u̍ccha̱d apa̱ sridha̍ḥ ||



7.082.01a इन्द्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ।
7.082.01c दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ॥
7.082.01a indrā̍varuṇā yu̱vam a̍dhva̱rāya̍ no vi̱śe janā̍ya̱ mahi̱ śarma̍ yacchatam |
7.082.01c dī̱rghapra̍yajyu̱m ati̱ yo va̍nu̱ṣyati̍ va̱yaṁ ja̍yema̱ pṛta̍nāsu dū̱ḍhya̍ḥ ||

7.082.02a स॒म्राळ॒न्यः स्व॒राळ॒न्य उ॑च्यते वां म॒हान्ता॒विन्द्रा॒वरु॑णा म॒हाव॑सू ।
7.082.02c विश्वे॑ दे॒वासः॑ पर॒मे व्यो॑मनि॒ सं वा॒मोजो॑ वृषणा॒ सं बलं॑ दधुः ॥
7.082.02a sa̱mrāḻ a̱nyaḥ sva̱rāḻ a̱nya u̍cyate vām ma̱hāntā̱v indrā̱varu̍ṇā ma̱hāva̍sū |
7.082.02c viśve̍ de̱vāsa̍ḥ para̱me vyo̍mani̱ saṁ vā̱m ojo̍ vṛṣaṇā̱ sam bala̍ṁ dadhuḥ ||

7.082.03a अन्व॒पां खान्य॑तृन्त॒मोज॒सा सूर्य॑मैरयतं दि॒वि प्र॒भुम् ।
7.082.03c इन्द्रा॑वरुणा॒ मदे॑ अस्य मा॒यिनोऽपि॑न्वतम॒पितः॒ पिन्व॑तं॒ धियः॑ ॥
7.082.03a anv a̱pāṁ khāny a̍tṛnta̱m oja̱sā sūrya̍m airayataṁ di̱vi pra̱bhum |
7.082.03c indrā̍varuṇā̱ made̍ asya mā̱yino 'pi̍nvatam a̱pita̱ḥ pinva̍ta̱ṁ dhiya̍ḥ ||

7.082.04a यु॒वामिद्यु॒त्सु पृत॑नासु॒ वह्न॑यो यु॒वां क्षेम॑स्य प्रस॒वे मि॒तज्ञ॑वः ।
7.082.04c ई॒शा॒ना वस्व॑ उ॒भय॑स्य का॒रव॒ इन्द्रा॑वरुणा सु॒हवा॑ हवामहे ॥
7.082.04a yu̱vām id yu̱tsu pṛta̍nāsu̱ vahna̍yo yu̱vāṁ kṣema̍sya prasa̱ve mi̱tajña̍vaḥ |
7.082.04c ī̱śā̱nā vasva̍ u̱bhaya̍sya kā̱rava̱ indrā̍varuṇā su̱havā̍ havāmahe ||

7.082.05a इन्द्रा॑वरुणा॒ यदि॒मानि॑ च॒क्रथु॒र्विश्वा॑ जा॒तानि॒ भुव॑नस्य म॒ज्मना॑ ।
7.082.05c क्षेमे॑ण मि॒त्रो वरु॑णं दुव॒स्यति॑ म॒रुद्भि॑रु॒ग्रः शुभ॑म॒न्य ई॑यते ॥
7.082.05a indrā̍varuṇā̱ yad i̱māni̍ ca̱krathu̱r viśvā̍ jā̱tāni̱ bhuva̍nasya ma̱jmanā̍ |
7.082.05c kṣeme̍ṇa mi̱tro varu̍ṇaṁ duva̱syati̍ ma̱rudbhi̍r u̱graḥ śubha̍m a̱nya ī̍yate ||

7.082.06a म॒हे शु॒ल्काय॒ वरु॑णस्य॒ नु त्वि॒ष ओजो॑ मिमाते ध्रु॒वम॑स्य॒ यत्स्वम् ।
7.082.06c अजा॑मिम॒न्यः श्न॒थय॑न्त॒माति॑रद्द॒भ्रेभि॑र॒न्यः प्र वृ॑णोति॒ भूय॑सः ॥
7.082.06a ma̱he śu̱lkāya̱ varu̍ṇasya̱ nu tvi̱ṣa ojo̍ mimāte dhru̱vam a̍sya̱ yat svam |
7.082.06c ajā̍mim a̱nyaḥ śna̱thaya̍nta̱m āti̍rad da̱bhrebhi̍r a̱nyaḥ pra vṛ̍ṇoti̱ bhūya̍saḥ ||

7.082.07a न तमंहो॒ न दु॑रि॒तानि॒ मर्त्य॒मिन्द्रा॑वरुणा॒ न तपः॒ कुत॑श्च॒न ।
7.082.07c यस्य॑ देवा॒ गच्छ॑थो वी॒थो अ॑ध्व॒रं न तं मर्त॑स्य नशते॒ परि॑ह्वृतिः ॥
7.082.07a na tam aṁho̱ na du̍ri̱tāni̱ martya̱m indrā̍varuṇā̱ na tapa̱ḥ kuta̍ś ca̱na |
7.082.07c yasya̍ devā̱ gaccha̍tho vī̱tho a̍dhva̱raṁ na tam marta̍sya naśate̱ pari̍hvṛtiḥ ||

7.082.08a अ॒र्वाङ्न॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हवं॒ यदि॑ मे॒ जुजो॑षथः ।
7.082.08c यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं॑ मार्डी॒कमि॑न्द्रावरुणा॒ नि य॑च्छतम् ॥
7.082.08a a̱rvāṅ na̍rā̱ daivye̱nāva̱sā ga̍taṁ śṛṇu̱taṁ hava̱ṁ yadi̍ me̱ jujo̍ṣathaḥ |
7.082.08c yu̱vor hi sa̱khyam u̱ta vā̱ yad āpya̍m mārḍī̱kam i̍ndrāvaruṇā̱ ni ya̍cchatam ||

7.082.09a अ॒स्माक॑मिन्द्रावरुणा॒ भरे॑भरे पुरोयो॒धा भ॑वतं कृष्ट्योजसा ।
7.082.09c यद्वां॒ हव॑न्त उ॒भये॒ अध॑ स्पृ॒धि नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तिषु॑ ॥
7.082.09a a̱smāka̍m indrāvaruṇā̱ bhare̍-bhare puroyo̱dhā bha̍vataṁ kṛṣṭyojasā |
7.082.09c yad vā̱ṁ hava̍nta u̱bhaye̱ adha̍ spṛ̱dhi nara̍s to̱kasya̱ tana̍yasya sā̱tiṣu̍ ||

7.082.10a अ॒स्मे इन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथः॑ ।
7.082.10c अ॒व॒ध्रं ज्योति॒रदि॑तेर्ऋता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥
7.082.10a a̱sme indro̱ varu̍ṇo mi̱tro a̍rya̱mā dyu̱mnaṁ ya̍cchantu̱ mahi̱ śarma̍ sa̱pratha̍ḥ |
7.082.10c a̱va̱dhraṁ jyoti̱r adi̍ter ṛtā̱vṛdho̍ de̱vasya̱ śloka̍ṁ savi̱tur ma̍nāmahe ||



7.083.01a यु॒वां न॑रा॒ पश्य॑मानास॒ आप्यं॑ प्रा॒चा ग॒व्यन्तः॑ पृथु॒पर्श॑वो ययुः ।
7.083.01c दासा॑ च वृ॒त्रा ह॒तमार्या॑णि च सु॒दास॑मिन्द्रावरु॒णाव॑सावतम् ॥
7.083.01a yu̱vāṁ na̍rā̱ paśya̍mānāsa̱ āpya̍m prā̱cā ga̱vyanta̍ḥ pṛthu̱parśa̍vo yayuḥ |
7.083.01c dāsā̍ ca vṛ̱trā ha̱tam āryā̍ṇi ca su̱dāsa̍m indrāvaru̱ṇāva̍sāvatam ||

7.083.02a यत्रा॒ नरः॑ स॒मय॑न्ते कृ॒तध्व॑जो॒ यस्मि॑न्ना॒जा भव॑ति॒ किं च॒न प्रि॒यम् ।
7.083.02c यत्रा॒ भय॑न्ते॒ भुव॑ना स्व॒र्दृश॒स्तत्रा॑ न इन्द्रावरु॒णाधि॑ वोचतम् ॥
7.083.02a yatrā̱ nara̍ḥ sa̱maya̍nte kṛ̱tadhva̍jo̱ yasmi̍nn ā̱jā bhava̍ti̱ kiṁ ca̱na pri̱yam |
7.083.02c yatrā̱ bhaya̍nte̱ bhuva̍nā sva̱rdṛśa̱s tatrā̍ na indrāvaru̱ṇādhi̍ vocatam ||

7.083.03a सं भूम्या॒ अन्ता॑ ध्वसि॒रा अ॑दृक्ष॒तेन्द्रा॑वरुणा दि॒वि घोष॒ आरु॑हत् ।
7.083.03c अस्थु॒र्जना॑ना॒मुप॒ मामरा॑तयो॒ऽर्वागव॑सा हवनश्रु॒ता ग॑तम् ॥
7.083.03a sam bhūmyā̱ antā̍ dhvasi̱rā a̍dṛkṣa̱tendrā̍varuṇā di̱vi ghoṣa̱ āru̍hat |
7.083.03c asthu̱r janā̍nā̱m upa̱ mām arā̍tayo̱ 'rvāg ava̍sā havanaśru̱tā ga̍tam ||

7.083.04a इन्द्रा॑वरुणा व॒धना॑भिरप्र॒ति भे॒दं व॒न्वन्ता॒ प्र सु॒दास॑मावतम् ।
7.083.04c ब्रह्मा॑ण्येषां शृणुतं॒ हवी॑मनि स॒त्या तृत्सू॑नामभवत्पु॒रोहि॑तिः ॥
7.083.04a indrā̍varuṇā va̱dhanā̍bhir apra̱ti bhe̱daṁ va̱nvantā̱ pra su̱dāsa̍m āvatam |
7.083.04c brahmā̍ṇy eṣāṁ śṛṇuta̱ṁ havī̍mani sa̱tyā tṛtsū̍nām abhavat pu̱rohi̍tiḥ ||

7.083.05a इन्द्रा॑वरुणाव॒भ्या त॑पन्ति मा॒घान्य॒र्यो व॒नुषा॒मरा॑तयः ।
7.083.05c यु॒वं हि वस्व॑ उ॒भय॑स्य॒ राज॒थोऽध॑ स्मा नोऽवतं॒ पार्ये॑ दि॒वि ॥
7.083.05a indrā̍varuṇāv a̱bhy ā ta̍panti mā̱ghāny a̱ryo va̱nuṣā̱m arā̍tayaḥ |
7.083.05c yu̱vaṁ hi vasva̍ u̱bhaya̍sya̱ rāja̱tho 'dha̍ smā no 'vata̱m pārye̍ di̱vi ||

7.083.06a यु॒वां ह॑वन्त उ॒भया॑स आ॒जिष्विन्द्रं॑ च॒ वस्वो॒ वरु॑णं च सा॒तये॑ ।
7.083.06c यत्र॒ राज॑भिर्द॒शभि॒र्निबा॑धितं॒ प्र सु॒दास॒माव॑तं॒ तृत्सु॑भिः स॒ह ॥
7.083.06a yu̱vāṁ ha̍vanta u̱bhayā̍sa ā̱jiṣv indra̍ṁ ca̱ vasvo̱ varu̍ṇaṁ ca sā̱taye̍ |
7.083.06c yatra̱ rāja̍bhir da̱śabhi̱r nibā̍dhita̱m pra su̱dāsa̱m āva̍ta̱ṁ tṛtsu̍bhiḥ sa̱ha ||

7.083.07a दश॒ राजा॑नः॒ समि॑ता॒ अय॑ज्यवः सु॒दास॑मिन्द्रावरुणा॒ न यु॑युधुः ।
7.083.07c स॒त्या नृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा ए॑षामभवन्दे॒वहू॑तिषु ॥
7.083.07a daśa̱ rājā̍na̱ḥ sami̍tā̱ aya̍jyavaḥ su̱dāsa̍m indrāvaruṇā̱ na yu̍yudhuḥ |
7.083.07c sa̱tyā nṛ̱ṇām a̍dma̱sadā̱m upa̍stutir de̱vā e̍ṣām abhavan de̱vahū̍tiṣu ||

7.083.08a दा॒श॒रा॒ज्ञे परि॑यत्ताय वि॒श्वतः॑ सु॒दास॑ इन्द्रावरुणावशिक्षतम् ।
7.083.08c श्वि॒त्यञ्चो॒ यत्र॒ नम॑सा कप॒र्दिनो॑ धि॒या धीव॑न्तो॒ अस॑पन्त॒ तृत्स॑वः ॥
7.083.08a dā̱śa̱rā̱jñe pari̍yattāya vi̱śvata̍ḥ su̱dāsa̍ indrāvaruṇāv aśikṣatam |
7.083.08c śvi̱tyañco̱ yatra̱ nama̍sā kapa̱rdino̍ dhi̱yā dhīva̍nto̱ asa̍panta̱ tṛtsa̍vaḥ ||

7.083.09a वृ॒त्राण्य॒न्यः स॑मि॒थेषु॒ जिघ्न॑ते व्र॒तान्य॒न्यो अ॒भि र॑क्षते॒ सदा॑ ।
7.083.09c हवा॑महे वां वृषणा सुवृ॒क्तिभि॑र॒स्मे इ॑न्द्रावरुणा॒ शर्म॑ यच्छतम् ॥
7.083.09a vṛ̱trāṇy a̱nyaḥ sa̍mi̱theṣu̱ jighna̍te vra̱tāny a̱nyo a̱bhi ra̍kṣate̱ sadā̍ |
7.083.09c havā̍mahe vāṁ vṛṣaṇā suvṛ̱ktibhi̍r a̱sme i̍ndrāvaruṇā̱ śarma̍ yacchatam ||

7.083.10a अ॒स्मे इन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथः॑ ।
7.083.10c अ॒व॒ध्रं ज्योति॒रदि॑तेर्ऋता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥
7.083.10a a̱sme indro̱ varu̍ṇo mi̱tro a̍rya̱mā dyu̱mnaṁ ya̍cchantu̱ mahi̱ śarma̍ sa̱pratha̍ḥ |
7.083.10c a̱va̱dhraṁ jyoti̱r adi̍ter ṛtā̱vṛdho̍ de̱vasya̱ śloka̍ṁ savi̱tur ma̍nāmahe ||



7.084.01a आ वां॑ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः ।
7.084.01c प्र वां॑ घृ॒ताची॑ बा॒ह्वोर्दधा॑ना॒ परि॒ त्मना॒ विषु॑रूपा जिगाति ॥
7.084.01a ā vā̍ṁ rājānāv adhva̱re va̍vṛtyāṁ ha̱vyebhi̍r indrāvaruṇā̱ namo̍bhiḥ |
7.084.01c pra vā̍ṁ ghṛ̱tācī̍ bā̱hvor dadhā̍nā̱ pari̱ tmanā̱ viṣu̍rūpā jigāti ||

7.084.02a यु॒वो रा॒ष्ट्रं बृ॒हदि॑न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभिः॑ सिनी॒थः ।
7.084.02c परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या उ॒रुं न॒ इन्द्रः॑ कृणवदु लो॒कम् ॥
7.084.02a yu̱vo rā̱ṣṭram bṛ̱had i̍nvati̱ dyaur yau se̱tṛbhi̍r ara̱jjubhi̍ḥ sinī̱thaḥ |
7.084.02c pari̍ no̱ heḻo̱ varu̍ṇasya vṛjyā u̱ruṁ na̱ indra̍ḥ kṛṇavad u lo̱kam ||

7.084.03a कृ॒तं नो॑ य॒ज्ञं वि॒दथे॑षु॒ चारुं॑ कृ॒तं ब्रह्मा॑णि सू॒रिषु॑ प्रश॒स्ता ।
7.084.03c उपो॑ र॒यिर्दे॒वजू॑तो न एतु॒ प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतम् ॥
7.084.03a kṛ̱taṁ no̍ ya̱jñaṁ vi̱dathe̍ṣu̱ cāru̍ṁ kṛ̱tam brahmā̍ṇi sū̱riṣu̍ praśa̱stā |
7.084.03c upo̍ ra̱yir de̱vajū̍to na etu̱ pra ṇa̍ḥ spā̱rhābhi̍r ū̱tibhi̍s tiretam ||

7.084.04a अ॒स्मे इ॑न्द्रावरुणा वि॒श्ववा॑रं र॒यिं ध॑त्तं॒ वसु॑मन्तं पुरु॒क्षुम् ।
7.084.04c प्र य आ॑दि॒त्यो अनृ॑ता मि॒नात्यमि॑ता॒ शूरो॑ दयते॒ वसू॑नि ॥
7.084.04a a̱sme i̍ndrāvaruṇā vi̱śvavā̍raṁ ra̱yiṁ dha̍tta̱ṁ vasu̍mantam puru̱kṣum |
7.084.04c pra ya ā̍di̱tyo anṛ̍tā mi̱nāty ami̍tā̱ śūro̍ dayate̱ vasū̍ni ||

7.084.05a इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना ।
7.084.05c सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.084.05a i̱yam indra̱ṁ varu̍ṇam aṣṭa me̱ gīḥ prāva̍t to̱ke tana̍ye̱ tūtu̍jānā |
7.084.05c su̱ratnā̍so de̱vavī̍tiṁ gamema yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.085.01a पु॒नी॒षे वा॑मर॒क्षसं॑ मनी॒षां सोम॒मिन्द्रा॑य॒ वरु॑णाय॒ जुह्व॑त् ।
7.085.01c घृ॒तप्र॑तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम॑न्नुरुष्यताम॒भीके॑ ॥
7.085.01a pu̱nī̱ṣe vā̍m ara̱kṣasa̍m manī̱ṣāṁ soma̱m indrā̍ya̱ varu̍ṇāya̱ juhva̍t |
7.085.01c ghṛ̱tapra̍tīkām u̱ṣasa̱ṁ na de̱vīṁ tā no̱ yāma̍nn uruṣyatām a̱bhīke̍ ||

7.085.02a स्पर्ध॑न्ते॒ वा उ॑ देव॒हूये॒ अत्र॒ येषु॑ ध्व॒जेषु॑ दि॒द्यवः॒ पत॑न्ति ।
7.085.02c यु॒वं ताँ इ॑न्द्रावरुणाव॒मित्रा॑न्ह॒तं परा॑चः॒ शर्वा॒ विषू॑चः ॥
7.085.02a spardha̍nte̱ vā u̍ deva̱hūye̱ atra̱ yeṣu̍ dhva̱jeṣu̍ di̱dyava̱ḥ pata̍nti |
7.085.02c yu̱vaṁ tām̐ i̍ndrāvaruṇāv a̱mitrā̍n ha̱tam parā̍ca̱ḥ śarvā̱ viṣū̍caḥ ||

7.085.03a आप॑श्चि॒द्धि स्वय॑शसः॒ सदः॑सु दे॒वीरिन्द्रं॒ वरु॑णं दे॒वता॒ धुः ।
7.085.03c कृ॒ष्टीर॒न्यो धा॒रय॑ति॒ प्रवि॑क्ता वृ॒त्राण्य॒न्यो अ॑प्र॒तीनि॑ हन्ति ॥
7.085.03a āpa̍ś ci̱d dhi svaya̍śasa̱ḥ sada̍ḥsu de̱vīr indra̱ṁ varu̍ṇaṁ de̱vatā̱ dhuḥ |
7.085.03c kṛ̱ṣṭīr a̱nyo dhā̱raya̍ti̱ pravi̍ktā vṛ̱trāṇy a̱nyo a̍pra̱tīni̍ hanti ||

7.085.04a स सु॒क्रतु॑र्ऋत॒चिद॑स्तु॒ होता॒ य आ॑दित्य॒ शव॑सा वां॒ नम॑स्वान् ।
7.085.04c आ॒व॒वर्त॒दव॑से वां ह॒विष्मा॒नस॒दित्स सु॑वि॒ताय॒ प्रय॑स्वान् ॥
7.085.04a sa su̱kratu̍r ṛta̱cid a̍stu̱ hotā̱ ya ā̍ditya̱ śava̍sā vā̱ṁ nama̍svān |
7.085.04c ā̱va̱varta̱d ava̍se vāṁ ha̱viṣmā̱n asa̱d it sa su̍vi̱tāya̱ praya̍svān ||

7.085.05a इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना ।
7.085.05c सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.085.05a i̱yam indra̱ṁ varu̍ṇam aṣṭa me̱ gīḥ prāva̍t to̱ke tana̍ye̱ tūtu̍jānā |
7.085.05c su̱ratnā̍so de̱vavī̍tiṁ gamema yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.086.01a धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तम्भ॒ रोद॑सी चिदु॒र्वी ।
7.086.01c प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हन्तं॑ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥
7.086.01a dhīrā̱ tv a̍sya mahi̱nā ja̱nūṁṣi̱ vi yas ta̱stambha̱ roda̍sī cid u̱rvī |
7.086.01c pra nāka̍m ṛ̱ṣvaṁ nu̍nude bṛ̱hanta̍ṁ dvi̱tā nakṣa̍tram pa̱pratha̍c ca̱ bhūma̍ ||

7.086.02a उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्व१॒॑न्तर्वरु॑णे भुवानि ।
7.086.02c किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्य॑म् ॥
7.086.02a u̱ta svayā̍ ta̱nvā̱3̱̍ saṁ va̍de̱ tat ka̱dā nv a1̱̍ntar varu̍ṇe bhuvāni |
7.086.02c kim me̍ ha̱vyam ahṛ̍ṇāno juṣeta ka̱dā mṛ̍ḻī̱kaṁ su̱manā̍ a̱bhi khya̍m ||

7.086.03a पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छ॑म् ।
7.086.03c स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥
7.086.03a pṛ̱cche tad eno̍ varuṇa di̱dṛkṣūpo̍ emi ciki̱tuṣo̍ vi̱pṛccha̍m |
7.086.03c sa̱mā̱nam in me̍ ka̱vaya̍ś cid āhur a̱yaṁ ha̱ tubhya̱ṁ varu̍ṇo hṛṇīte ||

7.086.04a किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां॑ससि॒ सखा॑यम् ।
7.086.04c प्र तन्मे॑ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑याम् ॥
7.086.04a kim āga̍ āsa varuṇa̱ jyeṣṭha̱ṁ yat sto̱tāra̱ṁ jighā̍ṁsasi̱ sakhā̍yam |
7.086.04c pra tan me̍ voco dūḻabha svadhā̱vo 'va̍ tvāne̱nā nama̍sā tu̱ra i̍yām ||

7.086.05a अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ ।
7.086.05c अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठम् ॥
7.086.05a ava̍ dru̱gdhāni̱ pitryā̍ sṛjā̱ no 'va̱ yā va̱yaṁ ca̍kṛ̱mā ta̱nūbhi̍ḥ |
7.086.05c ava̍ rājan paśu̱tṛpa̱ṁ na tā̱yuṁ sṛ̱jā va̱tsaṁ na dāmno̱ vasi̍ṣṭham ||

7.086.06a न स स्वो दक्षो॑ वरुण॒ ध्रुतिः॒ सा सुरा॑ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः ।
7.086.06c अस्ति॒ ज्याया॒न्कनी॑यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥
7.086.06a na sa svo dakṣo̍ varuṇa̱ dhruti̱ḥ sā surā̍ ma̱nyur vi̱bhīda̍ko̱ aci̍ttiḥ |
7.086.06c asti̱ jyāyā̱n kanī̍yasa upā̱re svapna̍ś ca̱ned anṛ̍tasya prayo̱tā ||

7.086.07a अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः ।
7.086.07c अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥
7.086.07a ara̍ṁ dā̱so na mī̱ḻhuṣe̍ karāṇy a̱haṁ de̱vāya̱ bhūrṇa̱ye 'nā̍gāḥ |
7.086.07c ace̍tayad a̱cito̍ de̱vo a̱ryo gṛtsa̍ṁ rā̱ye ka̱vita̍ro junāti ||

7.086.08a अ॒यं सु तुभ्यं॑ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु ।
7.086.08c शं नः॒ क्षेमे॒ शमु॒ योगे॑ नो अस्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.086.08a a̱yaṁ su tubhya̍ṁ varuṇa svadhāvo hṛ̱di stoma̱ upa̍śritaś cid astu |
7.086.08c śaṁ na̱ḥ kṣeme̱ śam u̱ yoge̍ no astu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.087.01a रद॑त्प॒थो वरु॑णः॒ सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीना॑म् ।
7.087.01c सर्गो॒ न सृ॒ष्टो अर्व॑तीर्ऋता॒यञ्च॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥
7.087.01a rada̍t pa̱tho varu̍ṇa̱ḥ sūryā̍ya̱ prārṇā̍ṁsi samu̱driyā̍ na̱dīnā̍m |
7.087.01c sargo̱ na sṛ̱ṣṭo arva̍tīr ṛtā̱yañ ca̱kāra̍ ma̱hīr a̱vanī̱r aha̍bhyaḥ ||

7.087.02a आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् ।
7.087.02c अ॒न्तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा॑ ते॒ धाम॑ वरुण प्रि॒याणि॑ ॥
7.087.02a ā̱tmā te̱ vāto̱ raja̱ ā na̍vīnot pa̱śur na bhūrṇi̱r yava̍se sasa̱vān |
7.087.02c a̱ntar ma̱hī bṛ̍ha̱tī roda̍sī̱me viśvā̍ te̱ dhāma̍ varuṇa pri̱yāṇi̍ ||

7.087.03a परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा उ॒भे प॑श्यन्ति॒ रोद॑सी सु॒मेके॑ ।
7.087.03c ऋ॒तावा॑नः क॒वयो॑ य॒ज्ञधी॑राः॒ प्रचे॑तसो॒ य इ॒षय॑न्त॒ मन्म॑ ॥
7.087.03a pari̱ spaśo̱ varu̍ṇasya̱ smadi̍ṣṭā u̱bhe pa̍śyanti̱ roda̍sī su̱meke̍ |
7.087.03c ṛ̱tāvā̍naḥ ka̱vayo̍ ya̱jñadhī̍rā̱ḥ prace̍taso̱ ya i̱ṣaya̍nta̱ manma̍ ||

7.087.04a उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या॑ बिभर्ति ।
7.087.04c वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो॑चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ॥
7.087.04a u̱vāca̍ me̱ varu̍ṇo̱ medhi̍rāya̱ triḥ sa̱pta nāmāghnyā̍ bibharti |
7.087.04c vi̱dvān pa̱dasya̱ guhyā̱ na vo̍cad yu̱gāya̱ vipra̱ upa̍rāya̱ śikṣa̍n ||

7.087.05a ति॒स्रो द्यावो॒ निहि॑ता अ॒न्तर॑स्मिन्ति॒स्रो भूमी॒रुप॑राः॒ षड्वि॑धानाः ।
7.087.05c गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रे॒ङ्खं हि॑र॒ण्ययं॑ शु॒भे कम् ॥
7.087.05a ti̱sro dyāvo̱ nihi̍tā a̱ntar a̍smin ti̱sro bhūmī̱r upa̍rā̱ḥ ṣaḍvi̍dhānāḥ |
7.087.05c gṛtso̱ rājā̱ varu̍ṇaś cakra e̱taṁ di̱vi pre̱ṅkhaṁ hi̍ra̱ṇyaya̍ṁ śu̱bhe kam ||

7.087.06a अव॒ सिन्धुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् ।
7.087.06c ग॒म्भी॒रशं॑सो॒ रज॑सो वि॒मानः॑ सुपा॒रक्ष॑त्रः स॒तो अ॒स्य राजा॑ ॥
7.087.06a ava̱ sindhu̱ṁ varu̍ṇo̱ dyaur i̍va sthād dra̱pso na śve̱to mṛ̱gas tuvi̍ṣmān |
7.087.06c ga̱mbhī̱raśa̍ṁso̱ raja̍so vi̱māna̍ḥ supā̱rakṣa̍traḥ sa̱to a̱sya rājā̍ ||

7.087.07a यो मृ॒ळया॑ति च॒क्रुषे॑ चि॒दागो॑ व॒यं स्या॑म॒ वरु॑णे॒ अना॑गाः ।
7.087.07c अनु॑ व्र॒तान्यदि॑तेर्ऋ॒धन्तो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.087.07a yo mṛ̱ḻayā̍ti ca̱kruṣe̍ ci̱d āgo̍ va̱yaṁ syā̍ma̱ varu̍ṇe̱ anā̍gāḥ |
7.087.07c anu̍ vra̱tāny adi̍ter ṛ̱dhanto̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.088.01a प्र शु॒न्ध्युवं॒ वरु॑णाय॒ प्रेष्ठां॑ म॒तिं व॑सिष्ठ मी॒ळ्हुषे॑ भरस्व ।
7.088.01c य ई॑म॒र्वाञ्चं॒ कर॑ते॒ यज॑त्रं स॒हस्रा॑मघं॒ वृष॑णं बृ॒हन्त॑म् ॥
7.088.01a pra śu̱ndhyuva̱ṁ varu̍ṇāya̱ preṣṭhā̍m ma̱tiṁ va̍siṣṭha mī̱ḻhuṣe̍ bharasva |
7.088.01c ya ī̍m a̱rvāñca̱ṁ kara̍te̱ yaja̍traṁ sa̱hasrā̍magha̱ṁ vṛṣa̍ṇam bṛ̱hanta̍m ||

7.088.02a अधा॒ न्व॑स्य सं॒दृशं॑ जग॒न्वान॒ग्नेरनी॑कं॒ वरु॑णस्य मंसि ।
7.088.02c स्व१॒॑र्यदश्म॑न्नधि॒पा उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये॑ निनीयात् ॥
7.088.02a adhā̱ nv a̍sya sa̱ṁdṛśa̍ṁ jaga̱nvān a̱gner anī̍ka̱ṁ varu̍ṇasya maṁsi |
7.088.02c sva1̱̍r yad aśma̍nn adhi̱pā u̱ andho̱ 'bhi mā̱ vapu̍r dṛ̱śaye̍ ninīyāt ||

7.088.03a आ यद्रु॒हाव॒ वरु॑णश्च॒ नावं॒ प्र यत्स॑मु॒द्रमी॒रया॑व॒ मध्य॑म् ।
7.088.03c अधि॒ यद॒पां स्नुभि॒श्चरा॑व॒ प्र प्रे॒ङ्ख ई॑ङ्खयावहै शु॒भे कम् ॥
7.088.03a ā yad ru̱hāva̱ varu̍ṇaś ca̱ nāva̱m pra yat sa̍mu̱dram ī̱rayā̍va̱ madhya̍m |
7.088.03c adhi̱ yad a̱pāṁ snubhi̱ś carā̍va̱ pra pre̱ṅkha ī̍ṅkhayāvahai śu̱bhe kam ||

7.088.04a वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं॑ चकार॒ स्वपा॒ महो॑भिः ।
7.088.04c स्तो॒तारं॒ विप्रः॑ सुदिन॒त्वे अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षासः॑ ॥
7.088.04a vasi̍ṣṭhaṁ ha̱ varu̍ṇo nā̱vy ādhā̱d ṛṣi̍ṁ cakāra̱ svapā̱ maho̍bhiḥ |
7.088.04c sto̱tāra̱ṁ vipra̍ḥ sudina̱tve ahnā̱ṁ yān nu dyāva̍s ta̱tana̱n yād u̱ṣāsa̍ḥ ||

7.088.05a क्व१॒॑ त्यानि॑ नौ स॒ख्या ब॑भूवुः॒ सचा॑वहे॒ यद॑वृ॒कं पु॒रा चि॑त् ।
7.088.05c बृ॒हन्तं॒ मानं॑ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते॑ ॥
7.088.05a kva1̱̍ tyāni̍ nau sa̱khyā ba̍bhūvu̱ḥ sacā̍vahe̱ yad a̍vṛ̱kam pu̱rā ci̍t |
7.088.05c bṛ̱hanta̱m māna̍ṁ varuṇa svadhāvaḥ sa̱hasra̍dvāraṁ jagamā gṛ̱haṁ te̍ ||

7.088.06a य आ॒पिर्नित्यो॑ वरुण प्रि॒यः सन्त्वामागां॑सि कृ॒णव॒त्सखा॑ ते ।
7.088.06c मा त॒ एन॑स्वन्तो यक्षिन्भुजेम य॒न्धि ष्मा॒ विप्रः॑ स्तुव॒ते वरू॑थम् ॥
7.088.06a ya ā̱pir nityo̍ varuṇa pri̱yaḥ san tvām āgā̍ṁsi kṛ̱ṇava̱t sakhā̍ te |
7.088.06c mā ta̱ ena̍svanto yakṣin bhujema ya̱ndhi ṣmā̱ vipra̍ḥ stuva̱te varū̍tham ||

7.088.07a ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यन्तो॒ व्य१॒॑स्मत्पाशं॒ वरु॑णो मुमोचत् ।
7.088.07c अवो॑ वन्वा॒ना अदि॑तेरु॒पस्था॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.088.07a dhru̱vāsu̍ tvā̱su kṣi̱tiṣu̍ kṣi̱yanto̱ vy a1̱̍smat pāśa̱ṁ varu̍ṇo mumocat |
7.088.07c avo̍ vanvā̱nā adi̍ter u̱pasthā̍d yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.089.01a मो षु व॑रुण मृ॒न्मयं॑ गृ॒हं रा॑जन्न॒हं ग॑मम् ।
7.089.01c मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥
7.089.01a mo ṣu va̍ruṇa mṛ̱nmaya̍ṁ gṛ̱haṁ rā̍jann a̱haṁ ga̍mam |
7.089.01c mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ ||

7.089.02a यदेमि॑ प्रस्फु॒रन्नि॑व॒ दृति॒र्न ध्मा॒तो अ॑द्रिवः ।
7.089.02c मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥
7.089.02a yad emi̍ prasphu̱rann i̍va̱ dṛti̱r na dhmā̱to a̍drivaḥ |
7.089.02c mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ ||

7.089.03a क्रत्वः॑ समह दी॒नता॑ प्रती॒पं ज॑गमा शुचे ।
7.089.03c मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥
7.089.03a kratva̍ḥ samaha dī̱natā̍ pratī̱paṁ ja̍gamā śuce |
7.089.03c mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ ||

7.089.04a अ॒पां मध्ये॑ तस्थि॒वांसं॒ तृष्णा॑विदज्जरि॒तार॑म् ।
7.089.04c मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥
7.089.04a a̱pām madhye̍ tasthi̱vāṁsa̱ṁ tṛṣṇā̍vidaj jari̱tāra̍m |
7.089.04c mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ ||

7.089.05a यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒३॒॑श्चरा॑मसि ।
7.089.05c अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥
7.089.05a yat kiṁ ce̱daṁ va̍ruṇa̱ daivye̱ jane̍ 'bhidro̱ham ma̍nu̱ṣyā̱3̱̍ś carā̍masi |
7.089.05c aci̍ttī̱ yat tava̱ dharmā̍ yuyopi̱ma mā na̱s tasmā̱d ena̍so deva rīriṣaḥ ||



7.090.01a प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तासः॑ ।
7.090.01c वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥
7.090.01a pra vī̍ra̱yā śuca̍yo dadrire vām adhva̱ryubhi̱r madhu̍mantaḥ su̱tāsa̍ḥ |
7.090.01c vaha̍ vāyo ni̱yuto̍ yā̱hy acchā̱ pibā̍ su̱tasyāndha̍so̱ madā̍ya ||

7.090.02a ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो ।
7.090.02c कृ॒णोषि॒ तं मर्त्ये॑षु प्रश॒स्तं जा॒तोजा॑तो जायते वा॒ज्य॑स्य ॥
7.090.02a ī̱śā̱nāya̱ prahu̍ti̱ṁ yas ta̱ āna̱ṭ chuci̱ṁ soma̍ṁ śucipā̱s tubhya̍ṁ vāyo |
7.090.02c kṛ̱ṇoṣi̱ tam martye̍ṣu praśa̱staṁ jā̱to-jā̍to jāyate vā̱jy a̍sya ||

7.090.03a रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।
7.090.03c अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥
7.090.03a rā̱ye nu yaṁ ja̱jñatū̱ roda̍sī̱me rā̱ye de̱vī dhi̱ṣaṇā̍ dhāti de̱vam |
7.090.03c adha̍ vā̱yuṁ ni̱yuta̍ḥ saścata̱ svā u̱ta śve̱taṁ vasu̍dhitiṁ nire̱ke ||

7.090.04a उ॒च्छन्नु॒षसः॑ सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑र्विविदु॒र्दीध्या॑नाः ।
7.090.04c गव्यं॑ चिदू॒र्वमु॒शिजो॒ वि व॑व्रु॒स्तेषा॒मनु॑ प्र॒दिवः॑ सस्रु॒रापः॑ ॥
7.090.04a u̱cchann u̱ṣasa̍ḥ su̱dinā̍ ari̱prā u̱ru jyoti̍r vividu̱r dīdhyā̍nāḥ |
7.090.04c gavya̍ṁ cid ū̱rvam u̱śijo̱ vi va̍vru̱s teṣā̱m anu̍ pra̱diva̍ḥ sasru̱r āpa̍ḥ ||

7.090.05a ते स॒त्येन॒ मन॑सा॒ दीध्या॑नाः॒ स्वेन॑ यु॒क्तासः॒ क्रतु॑ना वहन्ति ।
7.090.05c इन्द्र॑वायू वीर॒वाहं॒ रथं॑ वामीशा॒नयो॑र॒भि पृक्षः॑ सचन्ते ॥
7.090.05a te sa̱tyena̱ mana̍sā̱ dīdhyā̍nā̱ḥ svena̍ yu̱ktāsa̱ḥ kratu̍nā vahanti |
7.090.05c indra̍vāyū vīra̱vāha̱ṁ ratha̍ṁ vām īśā̱nayo̍r a̱bhi pṛkṣa̍ḥ sacante ||

7.090.06a ई॒शा॒नासो॒ ये दध॑ते॒ स्व॑र्णो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्हिर॑ण्यैः ।
7.090.06c इन्द्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ॥
7.090.06a ī̱śā̱nāso̱ ye dadha̍te̱ sva̍r ṇo̱ gobhi̱r aśve̍bhi̱r vasu̍bhi̱r hira̍ṇyaiḥ |
7.090.06c indra̍vāyū sū̱rayo̱ viśva̱m āyu̱r arva̍dbhir vī̱raiḥ pṛta̍nāsu sahyuḥ ||

7.090.07a अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः ।
7.090.07c वा॒ज॒यन्तः॒ स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.090.07a arva̍nto̱ na śrava̍so̱ bhikṣa̍māṇā indravā̱yū su̍ṣṭu̱tibhi̱r vasi̍ṣṭhāḥ |
7.090.07c vā̱ja̱yanta̱ḥ sv ava̍se huvema yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.091.01a कु॒विद॒ङ्ग नम॑सा॒ ये वृ॒धासः॑ पु॒रा दे॒वा अ॑नव॒द्यास॒ आस॑न् ।
7.091.01c ते वा॒यवे॒ मन॑वे बाधि॒तायावा॑सयन्नु॒षसं॒ सूर्ये॑ण ॥
7.091.01a ku̱vid a̱ṅga nama̍sā̱ ye vṛ̱dhāsa̍ḥ pu̱rā de̱vā a̍nava̱dyāsa̱ āsa̍n |
7.091.01c te vā̱yave̱ mana̍ve bādhi̱tāyāvā̍sayann u̱ṣasa̱ṁ sūrye̍ṇa ||

7.091.02a उ॒शन्ता॑ दू॒ता न दभा॑य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः ।
7.091.02c इन्द्र॑वायू सुष्टु॒तिर्वा॑मिया॒ना मा॑र्डी॒कमी॑ट्टे सुवि॒तं च॒ नव्य॑म् ॥
7.091.02a u̱śantā̍ dū̱tā na dabhā̍ya go̱pā mā̱saś ca̍ pā̱thaḥ śa̱rada̍ś ca pū̱rvīḥ |
7.091.02c indra̍vāyū suṣṭu̱tir vā̍m iyā̱nā mā̍rḍī̱kam ī̍ṭṭe suvi̱taṁ ca̱ navya̍m ||

7.091.03a पीवो॑अन्नाँ रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।
7.091.03c ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ॥
7.091.03a pīvo̍annām̐ rayi̱vṛdha̍ḥ sume̱dhāḥ śve̱taḥ si̍ṣakti ni̱yutā̍m abhi̱śrīḥ |
7.091.03c te vā̱yave̱ sama̍naso̱ vi ta̍sthu̱r viśven nara̍ḥ svapa̱tyāni̍ cakruḥ ||

7.091.04a याव॒त्तर॑स्त॒न्वो॒३॒॑ याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या॑नाः ।
7.091.04c शुचिं॒ सोमं॑ शुचिपा पातम॒स्मे इन्द्र॑वायू॒ सद॑तं ब॒र्हिरेदम् ॥
7.091.04a yāva̱t tara̍s ta̱nvo̱3̱̍ yāva̱d ojo̱ yāva̱n nara̱ś cakṣa̍sā̱ dīdhyā̍nāḥ |
7.091.04c śuci̱ṁ soma̍ṁ śucipā pātam a̱sme indra̍vāyū̱ sada̍tam ba̱rhir edam ||

7.091.05a नि॒यु॒वा॒ना नि॒युतः॑ स्पा॒र्हवी॑रा॒ इन्द्र॑वायू स॒रथं॑ यातम॒र्वाक् ।
7.091.05c इ॒दं हि वां॒ प्रभृ॑तं॒ मध्वो॒ अग्र॒मध॑ प्रीणा॒ना वि मु॑मुक्तम॒स्मे ॥
7.091.05a ni̱yu̱vā̱nā ni̱yuta̍ḥ spā̱rhavī̍rā̱ indra̍vāyū sa̱ratha̍ṁ yātam a̱rvāk |
7.091.05c i̱daṁ hi vā̱m prabhṛ̍ta̱m madhvo̱ agra̱m adha̍ prīṇā̱nā vi mu̍muktam a̱sme ||

7.091.06a या वां॑ श॒तं नि॒युतो॒ याः स॒हस्र॒मिन्द्र॑वायू वि॒श्ववा॑राः॒ सच॑न्ते ।
7.091.06c आभि॑र्यातं सुवि॒दत्रा॑भिर॒र्वाक्पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्वः॑ ॥
7.091.06a yā vā̍ṁ śa̱taṁ ni̱yuto̱ yāḥ sa̱hasra̱m indra̍vāyū vi̱śvavā̍rā̱ḥ saca̍nte |
7.091.06c ābhi̍r yātaṁ suvi̱datrā̍bhir a̱rvāk pā̱taṁ na̍rā̱ prati̍bhṛtasya̱ madhva̍ḥ ||

7.091.07a अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः ।
7.091.07c वा॒ज॒यन्तः॒ स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.091.07a arva̍nto̱ na śrava̍so̱ bhikṣa̍māṇā indravā̱yū su̍ṣṭu̱tibhi̱r vasi̍ṣṭhāḥ |
7.091.07c vā̱ja̱yanta̱ḥ sv ava̍se huvema yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.092.01a आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार ।
7.092.01c उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ॥
7.092.01a ā vā̍yo bhūṣa śucipā̱ upa̍ naḥ sa̱hasra̍ṁ te ni̱yuto̍ viśvavāra |
7.092.01c upo̍ te̱ andho̱ madya̍m ayāmi̱ yasya̍ deva dadhi̱ṣe pū̍rva̱peya̍m ||

7.092.02a प्र सोता॑ जी॒रो अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा॑य वा॒यवे॒ पिब॑ध्यै ।
7.092.02c प्र यद्वां॒ मध्वो॑ अग्रि॒यं भर॑न्त्यध्व॒र्यवो॑ देव॒यन्तः॒ शची॑भिः ॥
7.092.02a pra sotā̍ jī̱ro a̍dhva̱reṣv a̍sthā̱t soma̱m indrā̍ya vā̱yave̱ piba̍dhyai |
7.092.02c pra yad vā̱m madhvo̍ agri̱yam bhara̍nty adhva̱ryavo̍ deva̱yanta̱ḥ śacī̍bhiḥ ||

7.092.03a प्र याभि॒र्यासि॑ दा॒श्वांस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे ।
7.092.03c नि नो॑ र॒यिं सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राधः॑ ॥
7.092.03a pra yābhi̱r yāsi̍ dā̱śvāṁsa̱m acchā̍ ni̱yudbhi̍r vāyav i̱ṣṭaye̍ duro̱ṇe |
7.092.03c ni no̍ ra̱yiṁ su̱bhoja̍saṁ yuvasva̱ ni vī̱raṁ gavya̱m aśvya̍ṁ ca̱ rādha̍ḥ ||

7.092.04a ये वा॒यव॑ इन्द्र॒माद॑नास॒ आदे॑वासो नि॒तोश॑नासो अ॒र्यः ।
7.092.04c घ्नन्तो॑ वृ॒त्राणि॑ सू॒रिभिः॑ ष्याम सास॒ह्वांसो॑ यु॒धा नृभि॑र॒मित्रा॑न् ॥
7.092.04a ye vā̱yava̍ indra̱māda̍nāsa̱ āde̍vāso ni̱tośa̍nāso a̱ryaḥ |
7.092.04c ghnanto̍ vṛ̱trāṇi̍ sū̱ribhi̍ḥ ṣyāma sāsa̱hvāṁso̍ yu̱dhā nṛbhi̍r a̱mitrā̍n ||

7.092.05a आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
7.092.05c वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.092.05a ā no̍ ni̱yudbhi̍ḥ śa̱tinī̍bhir adhva̱raṁ sa̍ha̱sriṇī̍bhi̱r upa̍ yāhi ya̱jñam |
7.092.05c vāyo̍ a̱smin sava̍ne mādayasva yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.093.01a शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् ।
7.093.01c उ॒भा हि वां॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजं॑ स॒द्य उ॑श॒ते धेष्ठा॑ ॥
7.093.01a śuci̱ṁ nu stoma̱ṁ nava̍jātam a̱dyendrā̍gnī vṛtrahaṇā ju̱ṣethā̍m |
7.093.01c u̱bhā hi vā̍ṁ su̱havā̱ joha̍vīmi̱ tā vāja̍ṁ sa̱dya u̍śa̱te dheṣṭhā̍ ||

7.093.02a ता सा॑न॒सी श॑वसाना॒ हि भू॒तं सा॑कं॒वृधा॒ शव॑सा शूशु॒वांसा॑ ।
7.093.02c क्षय॑न्तौ रा॒यो यव॑सस्य॒ भूरेः॑ पृ॒ङ्क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृष्वेः॑ ॥
7.093.02a tā sā̍na̱sī śa̍vasānā̱ hi bhū̱taṁ sā̍ka̱ṁvṛdhā̱ śava̍sā śūśu̱vāṁsā̍ |
7.093.02c kṣaya̍ntau rā̱yo yava̍sasya̱ bhūre̍ḥ pṛ̱ṅktaṁ vāja̍sya̱ sthavi̍rasya̱ ghṛṣve̍ḥ ||

7.093.03a उपो॑ ह॒ यद्वि॒दथं॑ वा॒जिनो॒ गुर्धी॒भिर्विप्राः॒ प्रम॑तिमि॒च्छमा॑नाः ।
7.093.03c अर्व॑न्तो॒ न काष्ठां॒ नक्ष॑माणा इन्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ॥
7.093.03a upo̍ ha̱ yad vi̱datha̍ṁ vā̱jino̱ gur dhī̱bhir viprā̱ḥ prama̍tim i̱cchamā̍nāḥ |
7.093.03c arva̍nto̱ na kāṣṭhā̱ṁ nakṣa̍māṇā indrā̱gnī johu̍vato̱ nara̱s te ||

7.093.04a गी॒र्भिर्विप्रः॒ प्रम॑तिमि॒च्छमा॑न॒ ईट्टे॑ र॒यिं य॒शसं॑ पूर्व॒भाज॑म् ।
7.093.04c इन्द्रा॑ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये॑भिस्तिरतं दे॒ष्णैः ॥
7.093.04a gī̱rbhir vipra̱ḥ prama̍tim i̱cchamā̍na̱ īṭṭe̍ ra̱yiṁ ya̱śasa̍m pūrva̱bhāja̍m |
7.093.04c indrā̍gnī vṛtrahaṇā suvajrā̱ pra no̱ navye̍bhis tirataṁ de̱ṣṇaiḥ ||

7.093.05a सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै॑ते ।
7.093.05c अदे॑वयुं वि॒दथे॑ देव॒युभिः॑ स॒त्रा ह॑तं सोम॒सुता॒ जने॑न ॥
7.093.05a saṁ yan ma̱hī mi̍tha̱tī spardha̍māne tanū̱rucā̱ śūra̍sātā̱ yatai̍te |
7.093.05c ade̍vayuṁ vi̱dathe̍ deva̱yubhi̍ḥ sa̱trā ha̍taṁ soma̱sutā̱ jane̍na ||

7.093.06a इ॒मामु॒ षु सोम॑सुति॒मुप॑ न॒ एन्द्रा॑ग्नी सौमन॒साय॑ यातम् ।
7.093.06c नू चि॒द्धि प॑रिम॒म्नाथे॑ अ॒स्माना वां॒ शश्व॑द्भिर्ववृतीय॒ वाजैः॑ ॥
7.093.06a i̱mām u̱ ṣu soma̍suti̱m upa̍ na̱ endrā̍gnī saumana̱sāya̍ yātam |
7.093.06c nū ci̱d dhi pa̍rima̱mnāthe̍ a̱smān ā vā̱ṁ śaśva̍dbhir vavṛtīya̱ vājai̍ḥ ||

7.093.07a सो अ॑ग्न ए॒ना नम॑सा॒ समि॒द्धोऽच्छा॑ मि॒त्रं वरु॑ण॒मिन्द्रं॑ वोचेः ।
7.093.07c यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळ॒ तद॑र्य॒मादि॑तिः शिश्रथन्तु ॥
7.093.07a so a̍gna e̱nā nama̍sā̱ sami̱ddho 'cchā̍ mi̱traṁ varu̍ṇa̱m indra̍ṁ voceḥ |
7.093.07c yat sī̱m āga̍ś cakṛ̱mā tat su mṛ̍ḻa̱ tad a̍rya̱mādi̍tiḥ śiśrathantu ||

7.093.08a ए॒ता अ॑ग्न आशुषा॒णास॑ इ॒ष्टीर्यु॒वोः सचा॒भ्य॑श्याम॒ वाजा॑न् ।
7.093.08c मेन्द्रो॑ नो॒ विष्णु॑र्म॒रुतः॒ परि॑ ख्यन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.093.08a e̱tā a̍gna āśuṣā̱ṇāsa̍ i̱ṣṭīr yu̱voḥ sacā̱bhy a̍śyāma̱ vājā̍n |
7.093.08c mendro̍ no̱ viṣṇu̍r ma̱ruta̱ḥ pari̍ khyan yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.094.01a इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒र्व्यस्तु॑तिः ।
7.094.01c अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ॥
7.094.01a i̱yaṁ vā̍m a̱sya manma̍na̱ indrā̍gnī pū̱rvyastu̍tiḥ |
7.094.01c a̱bhrād vṛ̱ṣṭir i̍vājani ||

7.094.02a शृ॒णु॒तं ज॑रि॒तुर्हव॒मिन्द्रा॑ग्नी॒ वन॑तं॒ गिरः॑ ।
7.094.02c ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥
7.094.02a śṛ̱ṇu̱taṁ ja̍ri̱tur hava̱m indrā̍gnī̱ vana̍ta̱ṁ gira̍ḥ |
7.094.02c ī̱śā̱nā pi̍pyata̱ṁ dhiya̍ḥ ||

7.094.03a मा पा॑प॒त्वाय॑ नो न॒रेन्द्रा॑ग्नी॒ माभिश॑स्तये ।
7.094.03c मा नो॑ रीरधतं नि॒दे ॥
7.094.03a mā pā̍pa̱tvāya̍ no na̱rendrā̍gnī̱ mābhiśa̍staye |
7.094.03c mā no̍ rīradhataṁ ni̱de ||

7.094.04a इन्द्रे॑ अ॒ग्ना नमो॑ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे ।
7.094.04c धि॒या धेना॑ अव॒स्यवः॑ ॥
7.094.04a indre̍ a̱gnā namo̍ bṛ̱hat su̍vṛ̱ktim era̍yāmahe |
7.094.04c dhi̱yā dhenā̍ ava̱syava̍ḥ ||

7.094.05a ता हि शश्व॑न्त॒ ईळ॑त इ॒त्था विप्रा॑स ऊ॒तये॑ ।
7.094.05c स॒बाधो॒ वाज॑सातये ॥
7.094.05a tā hi śaśva̍nta̱ īḻa̍ta i̱tthā viprā̍sa ū̱taye̍ |
7.094.05c sa̱bādho̱ vāja̍sātaye ||

7.094.06a ता वां॑ गी॒र्भिर्वि॑प॒न्यवः॒ प्रय॑स्वन्तो हवामहे ।
7.094.06c मे॒धसा॑ता सनि॒ष्यवः॑ ॥
7.094.06a tā vā̍ṁ gī̱rbhir vi̍pa̱nyava̱ḥ praya̍svanto havāmahe |
7.094.06c me̱dhasā̍tā sani̱ṣyava̍ḥ ||

7.094.07a इन्द्रा॑ग्नी॒ अव॒सा ग॑तम॒स्मभ्यं॑ चर्षणीसहा ।
7.094.07c मा नो॑ दुः॒शंस॑ ईशत ॥
7.094.07a indrā̍gnī̱ ava̱sā ga̍tam a̱smabhya̍ṁ carṣaṇīsahā |
7.094.07c mā no̍ du̱ḥśaṁsa̍ īśata ||

7.094.08a मा कस्य॑ नो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य ।
7.094.08c इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥
7.094.08a mā kasya̍ no̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅ martya̍sya |
7.094.08c indrā̍gnī̱ śarma̍ yacchatam ||

7.094.09a गोम॒द्धिर॑ण्यव॒द्वसु॒ यद्वा॒मश्वा॑व॒दीम॑हे ।
7.094.09c इन्द्रा॑ग्नी॒ तद्व॑नेमहि ॥
7.094.09a goma̱d dhira̍ṇyava̱d vasu̱ yad vā̱m aśvā̍va̱d īma̍he |
7.094.09c indrā̍gnī̱ tad va̍nemahi ||

7.094.10a यत्सोम॒ आ सु॒ते नर॑ इन्द्रा॒ग्नी अजो॑हवुः ।
7.094.10c सप्ती॑वन्ता सप॒र्यवः॑ ॥
7.094.10a yat soma̱ ā su̱te nara̍ indrā̱gnī ajo̍havuḥ |
7.094.10c saptī̍vantā sapa̱ryava̍ḥ ||

7.094.11a उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा ।
7.094.11c आ॒ङ्गू॒षैरा॒विवा॑सतः ॥
7.094.11a u̱kthebhi̍r vṛtra̱hanta̍mā̱ yā ma̍ndā̱nā ci̱d ā gi̱rā |
7.094.11c ā̱ṅgū̱ṣair ā̱vivā̍sataḥ ||

7.094.12a ताविद्दुः॒शंसं॒ मर्त्यं॒ दुर्वि॑द्वांसं रक्ष॒स्विन॑म् ।
7.094.12c आ॒भो॒गं हन्म॑ना हतमुद॒धिं हन्म॑ना हतम् ॥
7.094.12a tāv id du̱ḥśaṁsa̱m martya̱ṁ durvi̍dvāṁsaṁ rakṣa̱svina̍m |
7.094.12c ā̱bho̱gaṁ hanma̍nā hatam uda̱dhiṁ hanma̍nā hatam ||



7.095.01a प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः ।
7.095.01c प्र॒बाब॑धाना र॒थ्ये॑व याति॒ विश्वा॑ अ॒पो म॑हि॒ना सिन्धु॑र॒न्याः ॥
7.095.01a pra kṣoda̍sā̱ dhāya̍sā sasra e̱ṣā sara̍svatī dha̱ruṇa̱m āya̍sī̱ pūḥ |
7.095.01c pra̱bāba̍dhānā ra̱thye̍va yāti̱ viśvā̍ a̱po ma̍hi̱nā sindhu̍r a̱nyāḥ ||

7.095.02a एका॑चेत॒त्सर॑स्वती न॒दीनां॒ शुचि॑र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् ।
7.095.02c रा॒यश्चेत॑न्ती॒ भुव॑नस्य॒ भूरे॑र्घृ॒तं पयो॑ दुदुहे॒ नाहु॑षाय ॥
7.095.02a ekā̍ceta̱t sara̍svatī na̱dīnā̱ṁ śuci̍r ya̱tī gi̱ribhya̱ ā sa̍mu̱drāt |
7.095.02c rā̱yaś ceta̍ntī̱ bhuva̍nasya̱ bhūre̍r ghṛ̱tam payo̍ duduhe̱ nāhu̍ṣāya ||

7.095.03a स वा॑वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु॑र्वृष॒भो य॒ज्ञिया॑सु ।
7.095.03c स वा॒जिनं॑ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये॑ त॒न्वं॑ मामृजीत ॥
7.095.03a sa vā̍vṛdhe̱ naryo̱ yoṣa̍ṇāsu̱ vṛṣā̱ śiśu̍r vṛṣa̱bho ya̱jñiyā̍su |
7.095.03c sa vā̱jina̍m ma̱ghava̍dbhyo dadhāti̱ vi sā̱taye̍ ta̱nva̍m māmṛjīta ||

7.095.04a उ॒त स्या नः॒ सर॑स्वती जुषा॒णोप॑ श्रवत्सु॒भगा॑ य॒ज्णे अ॒स्मिन् ।
7.095.04c मि॒तज्ञु॑भिर्नम॒स्यै॑रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ॥
7.095.04a u̱ta syā na̱ḥ sara̍svatī juṣā̱ṇopa̍ śravat su̱bhagā̍ ya̱jṇe a̱smin |
7.095.04c mi̱tajñu̍bhir nama̱syai̍r iyā̱nā rā̱yā yu̱jā ci̱d utta̍rā̱ sakhi̍bhyaḥ ||

7.095.05a इ॒मा जुह्वा॑ना यु॒ष्मदा नमो॑भिः॒ प्रति॒ स्तोमं॑ सरस्वति जुषस्व ।
7.095.05c तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑ना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ॥
7.095.05a i̱mā juhvā̍nā yu̱ṣmad ā namo̍bhi̱ḥ prati̱ stoma̍ṁ sarasvati juṣasva |
7.095.05c tava̱ śarma̍n pri̱yata̍me̱ dadhā̍nā̱ upa̍ stheyāma śara̱ṇaṁ na vṛ̱kṣam ||

7.095.06a अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा॑वृ॒तस्य॑ सुभगे॒ व्या॑वः ।
7.095.06c वर्ध॑ शुभ्रे स्तुव॒ते रा॑सि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.095.06a a̱yam u̍ te sarasvati̱ vasi̍ṣṭho̱ dvārā̍v ṛ̱tasya̍ subhage̱ vy ā̍vaḥ |
7.095.06c vardha̍ śubhre stuva̱te rā̍si̱ vājā̍n yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.096.01a बृ॒हदु॑ गायिषे॒ वचो॑ऽसु॒र्या॑ न॒दीना॑म् ।
7.096.01c सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभिः॒ स्तोमै॑र्वसिष्ठ॒ रोद॑सी ॥
7.096.01a bṛ̱had u̍ gāyiṣe̱ vaco̍ 'su̱ryā̍ na̱dīnā̍m |
7.096.01c sara̍svatī̱m in ma̍hayā suvṛ̱ktibhi̱ḥ stomai̍r vasiṣṭha̱ roda̍sī ||

7.096.02a उ॒भे यत्ते॑ महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रवः॑ ।
7.096.02c सा नो॑ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो॑ म॒घोना॑म् ॥
7.096.02a u̱bhe yat te̍ mahi̱nā śu̍bhre̱ andha̍sī adhikṣi̱yanti̍ pū̱rava̍ḥ |
7.096.02c sā no̍ bodhy avi̱trī ma̱rutsa̍khā̱ coda̱ rādho̍ ma̱ghonā̍m ||

7.096.03a भ॒द्रमिद्भ॒द्रा कृ॑णव॒त्सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी॑वती ।
7.096.03c गृ॒णा॒ना ज॑मदग्नि॒वत्स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥
7.096.03a bha̱dram id bha̱drā kṛ̍ṇava̱t sara̍sva̱ty aka̍vārī cetati vā̱jinī̍vatī |
7.096.03c gṛ̱ṇā̱nā ja̍madagni̱vat stu̍vā̱nā ca̍ vasiṣṭha̱vat ||

7.096.04a ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्तः॑ सु॒दान॑वः ।
7.096.04c सर॑स्वन्तं हवामहे ॥
7.096.04a ja̱nī̱yanto̱ nv agra̍vaḥ putrī̱yanta̍ḥ su̱dāna̍vaḥ |
7.096.04c sara̍svantaṁ havāmahe ||

7.096.05a ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ ।
7.096.05c तेभि॑र्नोऽवि॒ता भ॑व ॥
7.096.05a ye te̍ sarasva ū̱rmayo̱ madhu̍manto ghṛta̱ścuta̍ḥ |
7.096.05c tebhi̍r no 'vi̱tā bha̍va ||

7.096.06a पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः ।
7.096.06c भ॒क्षी॒महि॑ प्र॒जामिष॑म् ॥
7.096.06a pī̱pi̱vāṁsa̱ṁ sara̍svata̱ḥ stana̱ṁ yo vi̱śvada̍rśataḥ |
7.096.06c bha̱kṣī̱mahi̍ pra̱jām iṣa̍m ||



7.097.01a य॒ज्ञे दि॒वो नृ॒षद॑ने पृथि॒व्या नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति ।
7.097.01c इन्द्रा॑य॒ यत्र॒ सव॑नानि सु॒न्वे गम॒न्मदा॑य प्रथ॒मं वय॑श्च ॥
7.097.01a ya̱jñe di̱vo nṛ̱ṣada̍ne pṛthi̱vyā naro̱ yatra̍ deva̱yavo̱ mada̍nti |
7.097.01c indrā̍ya̱ yatra̱ sava̍nāni su̱nve gama̱n madā̍ya pratha̱maṁ vaya̍ś ca ||

7.097.02a आ दैव्या॑ वृणीम॒हेऽवां॑सि॒ बृह॒स्पति॑र्नो मह॒ आ स॑खायः ।
7.097.02c यथा॒ भवे॑म मी॒ळ्हुषे॒ अना॑गा॒ यो नो॑ दा॒ता प॑रा॒वतः॑ पि॒तेव॑ ॥
7.097.02a ā daivyā̍ vṛṇīma̱he 'vā̍ṁsi̱ bṛha̱spati̍r no maha̱ ā sa̍khāyaḥ |
7.097.02c yathā̱ bhave̍ma mī̱ḻhuṣe̱ anā̍gā̱ yo no̍ dā̱tā pa̍rā̱vata̍ḥ pi̱teva̍ ||

7.097.03a तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भिः॑ सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं॑ गृणीषे ।
7.097.03c इन्द्रं॒ श्लोको॒ महि॒ दैव्यः॑ सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा॑ ॥
7.097.03a tam u̱ jyeṣṭha̱ṁ nama̍sā ha̱virbhi̍ḥ su̱śeva̱m brahma̍ṇa̱s pati̍ṁ gṛṇīṣe |
7.097.03c indra̱ṁ śloko̱ mahi̱ daivya̍ḥ siṣaktu̱ yo brahma̍ṇo de̱vakṛ̍tasya̱ rājā̍ ||

7.097.04a स आ नो॒ योनिं॑ सदतु॒ प्रेष्ठो॒ बृह॒स्पति॑र्वि॒श्ववा॑रो॒ यो अस्ति॑ ।
7.097.04c कामो॑ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष॑न्नो॒ अति॑ स॒श्चतो॒ अरि॑ष्टान् ॥
7.097.04a sa ā no̱ yoni̍ṁ sadatu̱ preṣṭho̱ bṛha̱spati̍r vi̱śvavā̍ro̱ yo asti̍ |
7.097.04c kāmo̍ rā̱yaḥ su̱vīrya̍sya̱ taṁ dā̱t parṣa̍n no̱ ati̍ sa̱ścato̱ ari̍ṣṭān ||

7.097.05a तमा नो॑ अ॒र्कम॒मृता॑य॒ जुष्ट॑मि॒मे धा॑सुर॒मृता॑सः पुरा॒जाः ।
7.097.05c शुचि॑क्रन्दं यज॒तं प॒स्त्या॑नां॒ बृह॒स्पति॑मन॒र्वाणं॑ हुवेम ॥
7.097.05a tam ā no̍ a̱rkam a̱mṛtā̍ya̱ juṣṭa̍m i̱me dhā̍sur a̱mṛtā̍saḥ purā̱jāḥ |
7.097.05c śuci̍krandaṁ yaja̱tam pa̱styā̍nā̱m bṛha̱spati̍m ana̱rvāṇa̍ṁ huvema ||

7.097.06a तं श॒ग्मासो॑ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं॑ सह॒वाहो॑ वहन्ति ।
7.097.06c सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा॑नाः ॥
7.097.06a taṁ śa̱gmāso̍ aru̱ṣāso̱ aśvā̱ bṛha̱spati̍ṁ saha̱vāho̍ vahanti |
7.097.06c saha̍ś ci̱d yasya̱ nīla̍vat sa̱dhastha̱ṁ nabho̱ na rū̱pam a̍ru̱ṣaṁ vasā̍nāḥ ||

7.097.07a स हि शुचिः॑ श॒तप॑त्रः॒ स शु॒न्ध्युर्हिर॑ण्यवाशीरिषि॒रः स्व॒र्षाः ।
7.097.07c बृह॒स्पतिः॒ स स्वा॑वे॒श ऋ॒ष्वः पु॒रू सखि॑भ्य आसु॒तिं करि॑ष्ठः ॥
7.097.07a sa hi śuci̍ḥ śa̱tapa̍tra̱ḥ sa śu̱ndhyur hira̍ṇyavāśīr iṣi̱raḥ sva̱rṣāḥ |
7.097.07c bṛha̱spati̱ḥ sa svā̍ve̱śa ṛ̱ṣvaḥ pu̱rū sakhi̍bhya āsu̱tiṁ kari̍ṣṭhaḥ ||

7.097.08a दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं॑ वावृधतुर्महि॒त्वा ।
7.097.08c द॒क्षाय्या॑य दक्षता सखायः॒ कर॒द्ब्रह्म॑णे सु॒तरा॑ सुगा॒धा ॥
7.097.08a de̱vī de̱vasya̱ roda̍sī̱ jani̍trī̱ bṛha̱spati̍ṁ vāvṛdhatur mahi̱tvā |
7.097.08c da̱kṣāyyā̍ya dakṣatā sakhāya̱ḥ kara̱d brahma̍ṇe su̱tarā̍ sugā̱dhā ||

7.097.09a इ॒यं वां॑ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ अकारि ।
7.097.09c अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥
7.097.09a i̱yaṁ vā̍m brahmaṇas pate suvṛ̱ktir brahmendrā̍ya va̱jriṇe̍ akāri |
7.097.09c a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱tam pura̍ṁdhīr jaja̱stam a̱ryo va̱nuṣā̱m arā̍tīḥ ||

7.097.10a बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।
7.097.10c ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.097.10a bṛha̍spate yu̱vam indra̍ś ca̱ vasvo̍ di̱vyasye̍śāthe u̱ta pārthi̍vasya |
7.097.10c dha̱ttaṁ ra̱yiṁ stu̍va̱te kī̱raye̍ cid yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.098.01a अध्व॑र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नाम् ।
7.098.01c गौ॒राद्वेदी॑याँ अव॒पान॒मिन्द्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒च्छन् ॥
7.098.01a adhva̍ryavo 'ru̱ṇaṁ du̱gdham a̱ṁśuṁ ju̱hota̍na vṛṣa̱bhāya̍ kṣitī̱nām |
7.098.01c gau̱rād vedī̍yām̐ ava̱pāna̱m indro̍ vi̱śvāhed yā̍ti su̱taso̍mam i̱cchan ||

7.098.02a यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि ।
7.098.02c उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि॑न्द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ॥
7.098.02a yad da̍dhi̱ṣe pra̱divi̱ cārv anna̍ṁ di̱ve-di̍ve pī̱tim id a̍sya vakṣi |
7.098.02c u̱ta hṛ̱dota mana̍sā juṣā̱ṇa u̱śann i̍ndra̱ prasthi̍tān pāhi̱ somā̍n ||

7.098.03a ज॒ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच ।
7.098.03c एन्द्र॑ पप्राथो॒र्व१॒॑न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥
7.098.03a ja̱jñā̱naḥ soma̱ṁ saha̍se papātha̱ pra te̍ mā̱tā ma̍hi̱māna̍m uvāca |
7.098.03c endra̍ paprātho̱rv a1̱̍ntari̍kṣaṁ yu̱dhā de̱vebhyo̱ vari̍vaś cakartha ||

7.098.04a यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्त्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान् ।
7.098.04c यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥
7.098.04a yad yo̱dhayā̍ maha̱to manya̍mānā̱n sākṣā̍ma̱ tān bā̱hubhi̱ḥ śāśa̍dānān |
7.098.04c yad vā̱ nṛbhi̱r vṛta̍ indrābhi̱yudhyā̱s taṁ tvayā̱jiṁ sau̍śrava̱saṁ ja̍yema ||

7.098.05a प्रेन्द्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ ।
7.098.05c य॒देददे॑वी॒रस॑हिष्ट मा॒या अथा॑भव॒त्केव॑लः॒ सोमो॑ अस्य ॥
7.098.05a prendra̍sya vocam pratha̱mā kṛ̱tāni̱ pra nūta̍nā ma̱ghavā̱ yā ca̱kāra̍ |
7.098.05c ya̱ded ade̍vī̱r asa̍hiṣṭa mā̱yā athā̍bhava̱t keva̍la̱ḥ somo̍ asya ||

7.098.06a तवे॒दं विश्व॑म॒भितः॑ पश॒व्यं१॒॑ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य ।
7.098.06c गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ॥
7.098.06a tave̱daṁ viśva̍m a̱bhita̍ḥ paśa̱vya1̱̍ṁ yat paśya̍si̱ cakṣa̍sā̱ sūrya̍sya |
7.098.06c gavā̍m asi̱ gopa̍ti̱r eka̍ indra bhakṣī̱mahi̍ te̱ praya̍tasya̱ vasva̍ḥ ||

7.098.07a बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।
7.098.07c ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.098.07a bṛha̍spate yu̱vam indra̍ś ca̱ vasvo̍ di̱vyasye̍śāthe u̱ta pārthi̍vasya |
7.098.07c dha̱ttaṁ ra̱yiṁ stu̍va̱te kī̱raye̍ cid yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.099.01a प॒रो मात्र॑या त॒न्वा॑ वृधान॒ न ते॑ महि॒त्वमन्व॑श्नुवन्ति ।
7.099.01c उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥
7.099.01a pa̱ro mātra̍yā ta̱nvā̍ vṛdhāna̱ na te̍ mahi̱tvam anv a̍śnuvanti |
7.099.01c u̱bhe te̍ vidma̱ raja̍sī pṛthi̱vyā viṣṇo̍ deva̱ tvam pa̍ra̱masya̍ vitse ||

7.099.02a न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप ।
7.099.02c उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं॑ दा॒धर्थ॒ प्राचीं॑ क॒कुभं॑ पृथि॒व्याः ॥
7.099.02a na te̍ viṣṇo̱ jāya̍māno̱ na jā̱to deva̍ mahi̱mnaḥ para̱m anta̍m āpa |
7.099.02c ud a̍stabhnā̱ nāka̍m ṛ̱ṣvam bṛ̱hanta̍ṁ dā̱dhartha̱ prācī̍ṁ ka̱kubha̍m pṛthi̱vyāḥ ||

7.099.03a इरा॑वती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मनु॑षे दश॒स्या ।
7.099.03c व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॑ ॥
7.099.03a irā̍vatī dhenu̱matī̱ hi bhū̱taṁ sū̍yava̱sinī̱ manu̍ṣe daśa̱syā |
7.099.03c vy a̍stabhnā̱ roda̍sī viṣṇav e̱te dā̱dhartha̍ pṛthi̱vīm a̱bhito̍ ma̱yūkhai̍ḥ ||

7.099.04a उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय॑न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् ।
7.099.04c दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥
7.099.04a u̱ruṁ ya̱jñāya̍ cakrathur u lo̱kaṁ ja̱naya̍ntā̱ sūrya̍m u̱ṣāsa̍m a̱gnim |
7.099.04c dāsa̍sya cid vṛṣaśi̱prasya̍ mā̱yā ja̱ghnathu̍r narā pṛta̱nājye̍ṣu ||

7.099.05a इन्द्रा॑विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टम् ।
7.099.05c श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒कं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥
7.099.05a indrā̍viṣṇū dṛṁhi̱tāḥ śamba̍rasya̱ nava̱ puro̍ nava̱tiṁ ca̍ śnathiṣṭam |
7.099.05c śa̱taṁ va̱rcina̍ḥ sa̱hasra̍ṁ ca sā̱kaṁ ha̱tho a̍pra̱ty asu̍rasya vī̱rān ||

7.099.06a इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हन्तो॑रुक्र॒मा त॒वसा॑ व॒र्धय॑न्ती ।
7.099.06c र॒रे वां॒ स्तोमं॑ वि॒दथे॑षु विष्णो॒ पिन्व॑त॒मिषो॑ वृ॒जने॑ष्विन्द्र ॥
7.099.06a i̱yam ma̍nī̱ṣā bṛ̍ha̱tī bṛ̱hanto̍rukra̱mā ta̱vasā̍ va̱rdhaya̍ntī |
7.099.06c ra̱re vā̱ṁ stoma̍ṁ vi̱dathe̍ṣu viṣṇo̱ pinva̍ta̱m iṣo̍ vṛ̱jane̍ṣv indra ||

7.099.07a वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् ।
7.099.07c वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.099.07a vaṣa̍ṭ te viṣṇav ā̱sa ā kṛ̍ṇomi̱ tan me̍ juṣasva śipiviṣṭa ha̱vyam |
7.099.07c vardha̍ntu tvā suṣṭu̱tayo̱ giro̍ me yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.100.01a नू मर्तो॑ दयते सनि॒ष्यन्यो विष्ण॑व उरुगा॒याय॒ दाश॑त् ।
7.100.01c प्र यः स॒त्राचा॒ मन॑सा॒ यजा॑त ए॒ताव॑न्तं॒ नर्य॑मा॒विवा॑सात् ॥
7.100.01a nū marto̍ dayate sani̱ṣyan yo viṣṇa̍va urugā̱yāya̱ dāśa̍t |
7.100.01c pra yaḥ sa̱trācā̱ mana̍sā̱ yajā̍ta e̱tāva̍nta̱ṁ narya̍m ā̱vivā̍sāt ||

7.100.02a त्वं वि॑ष्णो सुम॒तिं वि॒श्वज॑न्या॒मप्र॑युतामेवयावो म॒तिं दाः॑ ।
7.100.02c पर्चो॒ यथा॑ नः सुवि॒तस्य॒ भूरे॒रश्वा॑वतः पुरुश्च॒न्द्रस्य॑ रा॒यः ॥
7.100.02a tvaṁ vi̍ṣṇo suma̱tiṁ vi̱śvaja̍nyā̱m apra̍yutām evayāvo ma̱tiṁ dā̍ḥ |
7.100.02c parco̱ yathā̍ naḥ suvi̱tasya̱ bhūre̱r aśvā̍vataḥ puruśca̱ndrasya̍ rā̱yaḥ ||

7.100.03a त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा ।
7.100.03c प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान्त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥
7.100.03a trir de̱vaḥ pṛ̍thi̱vīm e̱ṣa e̱tāṁ vi ca̍krame śa̱tarca̍sam mahi̱tvā |
7.100.03c pra viṣṇu̍r astu ta̱vasa̱s tavī̍yān tve̱ṣaṁ hy a̍sya̱ sthavi̍rasya̱ nāma̍ ||

7.100.04a वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् ।
7.100.04c ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑स उरुक्षि॒तिं सु॒जनि॑मा चकार ॥
7.100.04a vi ca̍krame pṛthi̱vīm e̱ṣa e̱tāṁ kṣetrā̍ya̱ viṣṇu̱r manu̍ṣe daśa̱syan |
7.100.04c dhru̱vāso̍ asya kī̱rayo̱ janā̍sa urukṣi̱tiṁ su̱jani̍mā cakāra ||

7.100.05a प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं॑सामि व॒युना॑नि वि॒द्वान् ।
7.100.05c तं त्वा॑ गृणामि त॒वस॒मत॑व्या॒न्क्षय॑न्तम॒स्य रज॑सः परा॒के ॥
7.100.05a pra tat te̍ a̱dya śi̍piviṣṭa̱ nāmā̱ryaḥ śa̍ṁsāmi va̱yunā̍ni vi̱dvān |
7.100.05c taṁ tvā̍ gṛṇāmi ta̱vasa̱m ata̍vyā̱n kṣaya̍ntam a̱sya raja̍saḥ parā̱ke ||

7.100.06a किमित्ते॑ विष्णो परि॒चक्ष्यं॑ भू॒त्प्र यद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि ।
7.100.06c मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑ ॥
7.100.06a kim it te̍ viṣṇo pari̱cakṣya̍m bhū̱t pra yad va̍va̱kṣe śi̍pivi̱ṣṭo a̍smi |
7.100.06c mā varpo̍ a̱smad apa̍ gūha e̱tad yad a̱nyarū̍paḥ sami̱the ba̱bhūtha̍ ||

7.100.07a वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् ।
7.100.07c वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.100.07a vaṣa̍ṭ te viṣṇav ā̱sa ā kṛ̍ṇomi̱ tan me̍ juṣasva śipiviṣṭa ha̱vyam |
7.100.07c vardha̍ntu tvā suṣṭu̱tayo̱ giro̍ me yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.101.01a ति॒स्रो वाचः॒ प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूधः॑ ।
7.101.01c स व॒त्सं कृ॒ण्वन्गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो॑रवीति ॥
7.101.01a ti̱sro vāca̱ḥ pra va̍da̱ jyoti̍ragrā̱ yā e̱tad du̱hre ma̍dhudo̱gham ūdha̍ḥ |
7.101.01c sa va̱tsaṁ kṛ̱ṇvan garbha̱m oṣa̍dhīnāṁ sa̱dyo jā̱to vṛ̍ṣa̱bho ro̍ravīti ||

7.101.02a यो वर्ध॑न॒ ओष॑धीनां॒ यो अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे॑ ।
7.101.02c स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत्त्रि॒वर्तु॒ ज्योतिः॑ स्वभि॒ष्ट्य१॒॑स्मे ॥
7.101.02a yo vardha̍na̱ oṣa̍dhīnā̱ṁ yo a̱pāṁ yo viśva̍sya̱ jaga̍to de̱va īśe̍ |
7.101.02c sa tri̱dhātu̍ śara̱ṇaṁ śarma̍ yaṁsat tri̱vartu̱ jyoti̍ḥ svabhi̱ṣṭy a1̱̍sme ||

7.101.03a स्त॒रीरु॑ त्व॒द्भव॑ति॒ सूत॑ उ त्वद्यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
7.101.03c पि॒तुः पयः॒ प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ॥
7.101.03a sta̱rīr u̍ tva̱d bhava̍ti̱ sūta̍ u tvad yathāva̱śaṁ ta̱nva̍ṁ cakra e̱ṣaḥ |
7.101.03c pi̱tuḥ paya̱ḥ prati̍ gṛbhṇāti mā̱tā tena̍ pi̱tā va̍rdhate̱ tena̍ pu̱traḥ ||

7.101.04a यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुरापः॑ ।
7.101.04c त्रयः॒ कोशा॑स उप॒सेच॑नासो॒ मध्वः॑ श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥
7.101.04a yasmi̱n viśvā̍ni̱ bhuva̍nāni ta̱sthus ti̱sro dyāva̍s tre̱dhā sa̱srur āpa̍ḥ |
7.101.04c traya̱ḥ kośā̍sa upa̱seca̍nāso̱ madhva̍ḥ ścotanty a̱bhito̍ vira̱pśam ||

7.101.05a इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे॑ हृ॒दो अ॒स्त्वन्त॑रं॒ तज्जु॑जोषत् ।
7.101.05c म॒यो॒भुवो॑ वृ॒ष्टयः॑ सन्त्व॒स्मे सु॑पिप्प॒ला ओष॑धीर्दे॒वगो॑पाः ॥
7.101.05a i̱daṁ vaca̍ḥ pa̱rjanyā̍ya sva̱rāje̍ hṛ̱do a̱stv anta̍ra̱ṁ taj ju̍joṣat |
7.101.05c ma̱yo̱bhuvo̍ vṛ̱ṣṭaya̍ḥ santv a̱sme su̍pippa̱lā oṣa̍dhīr de̱vago̍pāḥ ||

7.101.06a स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि॑न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च ।
7.101.06c तन्म॑ ऋ॒तं पा॑तु श॒तशा॑रदाय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
7.101.06a sa re̍to̱dhā vṛ̍ṣa̱bhaḥ śaśva̍tīnā̱ṁ tasmi̍nn ā̱tmā jaga̍tas ta̱sthuṣa̍ś ca |
7.101.06c tan ma̍ ṛ̱tam pā̍tu śa̱taśā̍radāya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



7.102.01a प॒र्जन्या॑य॒ प्र गा॑यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे॑ ।
7.102.01c स नो॒ यव॑समिच्छतु ॥
7.102.01a pa̱rjanyā̍ya̱ pra gā̍yata di̱vas pu̱trāya̍ mī̱ḻhuṣe̍ |
7.102.01c sa no̱ yava̍sam icchatu ||

7.102.02a यो गर्भ॒मोष॑धीनां॒ गवां॑ कृ॒णोत्यर्व॑ताम् ।
7.102.02c प॒र्जन्यः॑ पुरु॒षीणा॑म् ॥
7.102.02a yo garbha̱m oṣa̍dhīnā̱ṁ gavā̍ṁ kṛ̱ṇoty arva̍tām |
7.102.02c pa̱rjanya̍ḥ puru̱ṣīṇā̍m ||

7.102.03a तस्मा॒ इदा॒स्ये॑ ह॒विर्जु॒होता॒ मधु॑मत्तमम् ।
7.102.03c इळां॑ नः सं॒यतं॑ करत् ॥
7.102.03a tasmā̱ id ā̱sye̍ ha̱vir ju̱hotā̱ madhu̍mattamam |
7.102.03c iḻā̍ṁ naḥ sa̱ṁyata̍ṁ karat ||



7.103.01a सं॒व॒त्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑ ।
7.103.01c वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका॑ अवादिषुः ॥
7.103.01a sa̱ṁva̱tsa̱raṁ śa̍śayā̱nā brā̍hma̱ṇā vra̍tacā̱riṇa̍ḥ |
7.103.01c vāca̍m pa̱rjanya̍jinvitā̱m pra ma̱ṇḍūkā̍ avādiṣuḥ ||

7.103.02a दि॒व्या आपो॑ अ॒भि यदे॑न॒माय॒न्दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम् ।
7.103.02c गवा॒मह॒ न मा॒युर्व॒त्सिनी॑नां म॒ण्डूका॑नां व॒ग्नुरत्रा॒ समे॑ति ॥
7.103.02a di̱vyā āpo̍ a̱bhi yad e̍na̱m āya̱n dṛti̱ṁ na śuṣka̍ṁ sara̱sī śayā̍nam |
7.103.02c gavā̱m aha̱ na mā̱yur va̱tsinī̍nām ma̱ṇḍūkā̍nāṁ va̱gnur atrā̱ sam e̍ti ||

7.103.03a यदी॑मेनाँ उश॒तो अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तः प्रा॒वृष्याग॑तायाम् ।
7.103.03c अ॒ख्ख॒ली॒कृत्या॑ पि॒तरं॒ न पु॒त्रो अ॒न्यो अ॒न्यमुप॒ वद॑न्तमेति ॥
7.103.03a yad ī̍m enām̐ uśa̱to a̱bhy ava̍rṣīt tṛ̱ṣyāva̍taḥ prā̱vṛṣy āga̍tāyām |
7.103.03c a̱khkha̱lī̱kṛtyā̍ pi̱tara̱ṁ na pu̱tro a̱nyo a̱nyam upa̱ vada̍ntam eti ||

7.103.04a अ॒न्यो अ॒न्यमनु॑ गृभ्णात्येनोर॒पां प्र॑स॒र्गे यदम॑न्दिषाताम् ।
7.103.04c म॒ण्डूको॒ यद॒भिवृ॑ष्टः॒ कनि॑ष्क॒न्पृश्निः॑ सम्पृ॒ङ्क्ते हरि॑तेन॒ वाच॑म् ॥
7.103.04a a̱nyo a̱nyam anu̍ gṛbhṇāty enor a̱pām pra̍sa̱rge yad ama̍ndiṣātām |
7.103.04c ma̱ṇḍūko̱ yad a̱bhivṛ̍ṣṭa̱ḥ kani̍ṣka̱n pṛśni̍ḥ sampṛ̱ṅkte hari̍tena̱ vāca̍m ||

7.103.05a यदे॑षाम॒न्यो अ॒न्यस्य॒ वाचं॑ शा॒क्तस्ये॑व॒ वद॑ति॒ शिक्ष॑माणः ।
7.103.05c सर्वं॒ तदे॑षां स॒मृधे॑व॒ पर्व॒ यत्सु॒वाचो॒ वद॑थ॒नाध्य॒प्सु ॥
7.103.05a yad e̍ṣām a̱nyo a̱nyasya̱ vāca̍ṁ śā̱ktasye̍va̱ vada̍ti̱ śikṣa̍māṇaḥ |
7.103.05c sarva̱ṁ tad e̍ṣāṁ sa̱mṛdhe̍va̱ parva̱ yat su̱vāco̱ vada̍tha̱nādhy a̱psu ||

7.103.06a गोमा॑यु॒रेको॑ अ॒जमा॑यु॒रेकः॒ पृश्नि॒रेको॒ हरि॑त॒ एक॑ एषाम् ।
7.103.06c स॒मा॒नं नाम॒ बिभ्र॑तो॒ विरू॑पाः पुरु॒त्रा वाचं॑ पिपिशु॒र्वद॑न्तः ॥
7.103.06a gomā̍yu̱r eko̍ a̱jamā̍yu̱r eka̱ḥ pṛśni̱r eko̱ hari̍ta̱ eka̍ eṣām |
7.103.06c sa̱mā̱naṁ nāma̱ bibhra̍to̱ virū̍pāḥ puru̱trā vāca̍m pipiśu̱r vada̍ntaḥ ||

7.103.07a ब्रा॒ह्म॒णासो॑ अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वद॑न्तः ।
7.103.07c सं॒व॒त्स॒रस्य॒ तदहः॒ परि॑ ष्ठ॒ यन्म॑ण्डूकाः प्रावृ॒षीणं॑ ब॒भूव॑ ॥
7.103.07a brā̱hma̱ṇāso̍ atirā̱tre na some̱ saro̱ na pū̱rṇam a̱bhito̱ vada̍ntaḥ |
7.103.07c sa̱ṁva̱tsa̱rasya̱ tad aha̱ḥ pari̍ ṣṭha̱ yan ma̍ṇḍūkāḥ prāvṛ̱ṣīṇa̍m ba̱bhūva̍ ||

7.103.08a ब्रा॒ह्म॒णासः॑ सो॒मिनो॒ वाच॑मक्रत॒ ब्रह्म॑ कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म् ।
7.103.08c अ॒ध्व॒र्यवो॑ घ॒र्मिणः॑ सिष्विदा॒ना आ॒विर्भ॑वन्ति॒ गुह्या॒ न के चि॑त् ॥
7.103.08a brā̱hma̱ṇāsa̍ḥ so̱mino̱ vāca̍m akrata̱ brahma̍ kṛ̱ṇvanta̍ḥ parivatsa̱rīṇa̍m |
7.103.08c a̱dhva̱ryavo̍ gha̱rmiṇa̍ḥ siṣvidā̱nā ā̱vir bha̍vanti̱ guhyā̱ na ke ci̍t ||

7.103.09a दे॒वहि॑तिं जुगुपुर्द्वाद॒शस्य॑ ऋ॒तुं नरो॒ न प्र मि॑नन्त्ये॒ते ।
7.103.09c सं॒व॒त्स॒रे प्रा॒वृष्याग॑तायां त॒प्ता घ॒र्मा अ॑श्नुवते विस॒र्गम् ॥
7.103.09a de̱vahi̍tiṁ jugupur dvāda̱śasya̍ ṛ̱tuṁ naro̱ na pra mi̍nanty e̱te |
7.103.09c sa̱ṁva̱tsa̱re prā̱vṛṣy āga̍tāyāṁ ta̱ptā gha̱rmā a̍śnuvate visa̱rgam ||

7.103.10a गोमा॑युरदाद॒जमा॑युरदा॒त्पृश्नि॑रदा॒द्धरि॑तो नो॒ वसू॑नि ।
7.103.10c गवां॑ म॒ण्डूका॒ दद॑तः श॒तानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ॥
7.103.10a gomā̍yur adād a̱jamā̍yur adā̱t pṛśni̍r adā̱d dhari̍to no̱ vasū̍ni |
7.103.10c gavā̍m ma̱ṇḍūkā̱ dada̍taḥ śa̱tāni̍ sahasrasā̱ve pra ti̍ranta̱ āyu̍ḥ ||



7.104.01a इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृधः॑ ।
7.104.01c परा॑ शृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिणः॑ ॥
7.104.01a indrā̍somā̱ tapa̍ta̱ṁ rakṣa̍ u̱bjata̱ṁ ny a̍rpayataṁ vṛṣaṇā tamo̱vṛdha̍ḥ |
7.104.01c parā̍ śṛṇītam a̱cito̱ ny o̍ṣataṁ ha̱taṁ nu̱dethā̱ṁ ni śi̍śītam a̱triṇa̍ḥ ||

7.104.02a इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒वाँ इ॑व ।
7.104.02c ब्र॒ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥
7.104.02a indrā̍somā̱ sam a̱ghaśa̍ṁsam a̱bhy a1̱̍ghaṁ tapu̍r yayastu ca̱rur a̍gni̱vām̐ i̍va |
7.104.02c bra̱hma̱dviṣe̍ kra̱vyāde̍ gho̱raca̍kṣase̱ dveṣo̍ dhattam anavā̱yaṁ ki̍mī̱dine̍ ||

7.104.03a इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् ।
7.104.03c यथा॒ नातः॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥
7.104.03a indrā̍somā du̱ṣkṛto̍ va̱vre a̱ntar a̍nārambha̱ṇe tama̍si̱ pra vi̍dhyatam |
7.104.03c yathā̱ nāta̱ḥ puna̱r eka̍ś ca̱nodaya̱t tad vā̍m astu̱ saha̍se manyu̱mac chava̍ḥ ||

7.104.04a इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम् ।
7.104.04c उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥
7.104.04a indrā̍somā va̱rtaya̍taṁ di̱vo va̱dhaṁ sam pṛ̍thi̱vyā a̱ghaśa̍ṁsāya̱ tarha̍ṇam |
7.104.04c ut ta̍kṣataṁ sva̱rya1̱̍m parva̍tebhyo̱ yena̱ rakṣo̍ vāvṛdhā̱naṁ ni̱jūrva̍thaḥ ||

7.104.05a इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः ।
7.104.05c तपु॑र्वधेभिर॒जरे॑भिर॒त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ॥
7.104.05a indrā̍somā va̱rtaya̍taṁ di̱vas pary a̍gnita̱ptebhi̍r yu̱vam aśma̍hanmabhiḥ |
7.104.05c tapu̍rvadhebhir a̱jare̍bhir a̱triṇo̱ ni parśā̍ne vidhyata̱ṁ yantu̍ nisva̱ram ||

7.104.06a इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वा॒जिना॑ ।
7.104.06c यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑व जिन्वतम् ॥
7.104.06a indrā̍somā̱ pari̍ vām bhūtu vi̱śvata̍ i̱yam ma̱tiḥ ka̱kṣyāśve̍va vā̱jinā̍ |
7.104.06c yāṁ vā̱ṁ hotrā̍m parihi̱nomi̍ me̱dhaye̱mā brahmā̍ṇi nṛ̱patī̍va jinvatam ||

7.104.07a प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः ।
7.104.07c इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो नः॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हा ॥
7.104.07a prati̍ smarethāṁ tu̱jaya̍dbhi̱r evai̍r ha̱taṁ dru̱ho ra̱kṣaso̍ bhaṅgu̱rāva̍taḥ |
7.104.07c indrā̍somā du̱ṣkṛte̱ mā su̱gam bhū̱d yo na̍ḥ ka̱dā ci̍d abhi̱dāsa̍ti dru̱hā ||

7.104.08a यो मा॒ पाके॑न॒ मन॑सा॒ चर॑न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः ।
7.104.08c आप॑ इव का॒शिना॒ संगृ॑भीता॒ अस॑न्न॒स्त्वास॑त इन्द्र व॒क्ता ॥
7.104.08a yo mā̱ pāke̍na̱ mana̍sā̱ cara̍ntam abhi̱caṣṭe̱ anṛ̍tebhi̱r vaco̍bhiḥ |
7.104.08c āpa̍ iva kā̱śinā̱ saṁgṛ̍bhītā̱ asa̍nn a̱stv āsa̍ta indra va̱ktā ||

7.104.09a ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभिः॑ ।
7.104.09c अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निर्ऋ॑तेरु॒पस्थे॑ ॥
7.104.09a ye pā̍kaśa̱ṁsaṁ vi̱hara̍nta̱ evai̱r ye vā̍ bha̱draṁ dū̱ṣaya̍nti sva̱dhābhi̍ḥ |
7.104.09c aha̍ye vā̱ tān pra̱dadā̍tu̱ soma̱ ā vā̍ dadhātu̱ nirṛ̍ter u̱pasthe̍ ||

7.104.10a यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा॑नां॒ यो गवां॒ यस्त॒नूना॑म् ।
7.104.10c रि॒पुः स्ते॒नः स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥
7.104.10a yo no̱ rasa̱ṁ dipsa̍ti pi̱tvo a̍gne̱ yo aśvā̍nā̱ṁ yo gavā̱ṁ yas ta̱nūnā̍m |
7.104.10c ri̱puḥ ste̱naḥ ste̍ya̱kṛd da̱bhram e̍tu̱ ni ṣa hī̍yatāṁ ta̱nvā̱3̱̍ tanā̍ ca ||

7.104.11a प॒रः सो अ॑स्तु त॒न्वा॒३॒॑ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑ ।
7.104.11c प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो नो॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥
7.104.11a pa̱raḥ so a̍stu ta̱nvā̱3̱̍ tanā̍ ca ti̱sraḥ pṛ̍thi̱vīr a̱dho a̍stu̱ viśvā̍ḥ |
7.104.11c prati̍ śuṣyatu̱ yaśo̍ asya devā̱ yo no̱ divā̱ dipsa̍ti̱ yaś ca̱ nakta̍m ||

7.104.12a सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते ।
7.104.12c तयो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हन्त्यास॑त् ॥
7.104.12a su̱vi̱jñā̱naṁ ci̍ki̱tuṣe̱ janā̍ya̱ sac cāsa̍c ca̱ vaca̍sī paspṛdhāte |
7.104.12c tayo̱r yat sa̱tyaṁ ya̍ta̱rad ṛjī̍ya̱s tad it somo̍ 'vati̱ hanty āsa̍t ||

7.104.13a न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रय॑न्तम् ।
7.104.13c हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥
7.104.13a na vā u̱ somo̍ vṛji̱naṁ hi̍noti̱ na kṣa̱triya̍m mithu̱yā dhā̱raya̍ntam |
7.104.13c hanti̱ rakṣo̱ hanty āsa̱d vada̍ntam u̱bhāv indra̍sya̱ prasi̍tau śayāte ||

7.104.14a यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने ।
7.104.14c किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निर्ऋ॒थं स॑चन्ताम् ॥
7.104.14a yadi̍ vā̱ham anṛ̍tadeva̱ āsa̱ mogha̍ṁ vā de̱vām̐ a̍pyū̱he a̍gne |
7.104.14c kim a̱smabhya̍ṁ jātavedo hṛṇīṣe drogha̱vāca̍s te nirṛ̱thaṁ sa̍cantām ||

7.104.15a अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य ।
7.104.15c अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥
7.104.15a a̱dyā mu̍rīya̱ yadi̍ yātu̱dhāno̱ asmi̱ yadi̱ vāyu̍s ta̱tapa̱ pūru̍ṣasya |
7.104.15c adhā̱ sa vī̱rair da̱śabhi̱r vi yū̍yā̱ yo mā̱ mogha̱ṁ yātu̍dhā̱nety āha̍ ||

7.104.16a यो माया॑तुं॒ यातु॑धा॒नेत्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑ ।
7.104.16c इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥
7.104.16a yo māyā̍tu̱ṁ yātu̍dhā̱nety āha̱ yo vā̍ ra̱kṣāḥ śuci̍r a̱smīty āha̍ |
7.104.16c indra̱s taṁ ha̍ntu maha̱tā va̱dhena̱ viśva̍sya ja̱ntor a̍dha̱mas pa̍dīṣṭa ||

7.104.17a प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हा त॒न्वं१॒॑ गूह॑माना ।
7.104.17c व॒व्राँ अ॑न॒न्ताँ अव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ॥
7.104.17a pra yā jigā̍ti kha̱rgale̍va̱ nakta̱m apa̍ dru̱hā ta̱nva1̱̍ṁ gūha̍mānā |
7.104.17c va̱vrām̐ a̍na̱ntām̐ ava̱ sā pa̍dīṣṭa̱ grāvā̍ṇo ghnantu ra̱kṣasa̍ upa̱bdaiḥ ||

7.104.18a वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१॒॑च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन ।
7.104.18c वयो॒ ये भू॒त्वी प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥
7.104.18a vi ti̍ṣṭhadhvam maruto vi̱kṣv i1̱̍cchata̍ gṛbhā̱yata̍ ra̱kṣasa̱ḥ sam pi̍naṣṭana |
7.104.18c vayo̱ ye bhū̱tvī pa̱taya̍nti na̱ktabhi̱r ye vā̱ ripo̍ dadhi̱re de̱ve a̍dhva̱re ||

7.104.19a प्र व॑र्तय दि॒वो अश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि ।
7.104.19c प्राक्ता॒दपा॑क्तादध॒रादुद॑क्ताद॒भि ज॑हि र॒क्षसः॒ पर्व॑तेन ॥
7.104.19a pra va̍rtaya di̱vo aśmā̍nam indra̱ soma̍śitam maghava̱n saṁ śi̍śādhi |
7.104.19c prāktā̱d apā̍ktād adha̱rād uda̍ktād a̱bhi ja̍hi ra̱kṣasa̱ḥ parva̍tena ||

7.104.20a ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम् ।
7.104.20c शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥
7.104.20a e̱ta u̱ tye pa̍tayanti̱ śvayā̍tava̱ indra̍ṁ dipsanti di̱psavo 'dā̍bhyam |
7.104.20c śiśī̍te śa̱kraḥ piśu̍nebhyo va̱dhaṁ nū̱naṁ sṛ̍jad a̱śani̍ṁ yātu̱madbhya̍ḥ ||

7.104.21a इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒३॒॑विवा॑सताम् ।
7.104.21c अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑ति र॒क्षसः॑ ॥
7.104.21a indro̍ yātū̱nām a̍bhavat parāśa̱ro ha̍vi̱rmathī̍nām a̱bhy ā̱3̱̍vivā̍satām |
7.104.21c a̱bhīd u̍ śa̱kraḥ pa̍ra̱śur yathā̱ vana̱m pātre̍va bhi̱ndan sa̱ta e̍ti ra̱kṣasa̍ḥ ||

7.104.22a उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम् ।
7.104.22c सु॒प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥
7.104.22a ulū̍kayātuṁ śuśu̱lūka̍yātuṁ ja̱hi śvayā̍tum u̱ta koka̍yātum |
7.104.22c su̱pa̱rṇayā̍tum u̱ta gṛdhra̍yātuṁ dṛ̱ṣade̍va̱ pra mṛ̍ṇa̱ rakṣa̍ indra ||

7.104.23a मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॑ता॒मपो॑च्छतु मिथु॒ना या कि॑मी॒दिना॑ ।
7.104.23c पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
7.104.23a mā no̱ rakṣo̍ a̱bhi na̍ḍ yātu̱māva̍tā̱m apo̍cchatu mithu̱nā yā ki̍mī̱dinā̍ |
7.104.23c pṛ̱thi̱vī na̱ḥ pārthi̍vāt pā̱tv aṁha̍so̱ 'ntari̍kṣaṁ di̱vyāt pā̍tv a̱smān ||

7.104.24a इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम् ।
7.104.24c विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्त्सूर्य॑मु॒च्चर॑न्तम् ॥
7.104.24a indra̍ ja̱hi pumā̍ṁsaṁ yātu̱dhāna̍m u̱ta striya̍m mā̱yayā̱ śāśa̍dānām |
7.104.24c vigrī̍vāso̱ mūra̍devā ṛdantu̱ mā te dṛ̍śa̱n sūrya̍m u̱ccara̍ntam ||

7.104.25a प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम् ।
7.104.25c रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्यः॑ ॥
7.104.25a prati̍ cakṣva̱ vi ca̱kṣvendra̍ś ca soma jāgṛtam |
7.104.25c rakṣo̍bhyo va̱dham a̍syatam a̱śani̍ṁ yātu̱madbhya̍ḥ ||





8.001.01a मा चि॑द॒न्यद्वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत ।
8.001.01c इन्द्र॒मित्स्तो॑ता॒ वृष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत ॥
8.001.01a mā ci̍d a̱nyad vi śa̍ṁsata̱ sakhā̍yo̱ mā ri̍ṣaṇyata |
8.001.01c indra̱m it sto̍tā̱ vṛṣa̍ṇa̱ṁ sacā̍ su̱te muhu̍r u̱kthā ca̍ śaṁsata ||

8.001.02a अ॒व॒क्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह॑म् ।
8.001.02c वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन॑म् ॥
8.001.02a a̱va̱kra̱kṣiṇa̍ṁ vṛṣa̱bhaṁ ya̍thā̱jura̱ṁ gāṁ na ca̍rṣaṇī̱saha̍m |
8.001.02c vi̱dveṣa̍ṇaṁ sa̱ṁvana̍nobhayaṁka̱ram maṁhi̍ṣṭham ubhayā̱vina̍m ||

8.001.03a यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑ ।
8.001.03c अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥
8.001.03a yac ci̱d dhi tvā̱ janā̍ i̱me nānā̱ hava̍nta ū̱taye̍ |
8.001.03c a̱smāka̱m brahme̱dam i̍ndra bhūtu̱ te 'hā̱ viśvā̍ ca̱ vardha̍nam ||

8.001.04a वि त॑र्तूर्यन्ते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना॑नाम् ।
8.001.04c उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥
8.001.04a vi ta̍rtūryante maghavan vipa̱ścito̱ 'ryo vipo̱ janā̍nām |
8.001.04c upa̍ kramasva puru̱rūpa̱m ā bha̍ra̱ vāja̱ṁ nedi̍ṣṭham ū̱taye̍ ||

8.001.05a म॒हे च॒न त्वाम॑द्रिवः॒ परा॑ शु॒ल्काय॑ देयाम् ।
8.001.05c न स॒हस्रा॑य॒ नायुता॑य वज्रिवो॒ न श॒ताय॑ शतामघ ॥
8.001.05a ma̱he ca̱na tvām a̍driva̱ḥ parā̍ śu̱lkāya̍ deyām |
8.001.05c na sa̱hasrā̍ya̱ nāyutā̍ya vajrivo̱ na śa̱tāya̍ śatāmagha ||

8.001.06a वस्याँ॑ इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु॑ञ्जतः ।
8.001.06c मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ॥
8.001.06a vasyā̍m̐ indrāsi me pi̱tur u̱ta bhrātu̱r abhu̍ñjataḥ |
8.001.06c mā̱tā ca̍ me chadayathaḥ sa̱mā va̍so vasutva̱nāya̱ rādha̍se ||

8.001.07a क्वे॑यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मनः॑ ।
8.001.07c अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा॑य॒त्रा अ॑गासिषुः ॥
8.001.07a kve̍yatha̱ kved a̍si puru̱trā ci̱d dhi te̱ mana̍ḥ |
8.001.07c ala̍rṣi yudhma khajakṛt puraṁdara̱ pra gā̍ya̱trā a̍gāsiṣuḥ ||

8.001.08a प्रास्मै॑ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः ।
8.001.08c याभिः॑ का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुरः॑ ॥
8.001.08a prāsmai̍ gāya̱tram a̍rcata vā̱vātu̱r yaḥ pu̍raṁda̱raḥ |
8.001.08c yābhi̍ḥ kā̱ṇvasyopa̍ ba̱rhir ā̱sada̱ṁ yāsa̍d va̱jrī bhi̱nat pura̍ḥ ||

8.001.09a ये ते॒ सन्ति॑ दश॒ग्विनः॑ श॒तिनो॒ ये स॑ह॒स्रिणः॑ ।
8.001.09c अश्वा॑सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि॑र्न॒स्तूय॒मा ग॑हि ॥
8.001.09a ye te̱ santi̍ daśa̱gvina̍ḥ śa̱tino̱ ye sa̍ha̱sriṇa̍ḥ |
8.001.09c aśvā̍so̱ ye te̱ vṛṣa̍ṇo raghu̱druva̱s tebhi̍r na̱s tūya̱m ā ga̍hi ||

8.001.10a आ त्व१॒॑द्य स॑ब॒र्दुघां॑ हु॒वे गा॑य॒त्रवे॑पसम् ।
8.001.10c इन्द्रं॑ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा॑रामरं॒कृत॑म् ॥
8.001.10a ā tv a1̱̍dya sa̍ba̱rdughā̍ṁ hu̱ve gā̍ya̱trave̍pasam |
8.001.10c indra̍ṁ dhe̱nuṁ su̱dughā̱m anyā̱m iṣa̍m u̱rudhā̍rām ara̱ṁkṛta̍m ||

8.001.11a यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना॑ ।
8.001.11c वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तुः॒ त्सर॑द्गन्ध॒र्वमस्तृ॑तम् ॥
8.001.11a yat tu̱dat sūra̱ eta̍śaṁ va̱ṅkū vāta̍sya pa̱rṇinā̍ |
8.001.11c vaha̱t kutsa̍m ārjune̱yaṁ śa̱takra̍tu̱ḥ tsara̍d gandha̱rvam astṛ̍tam ||

8.001.12a य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ ।
8.001.12c संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥
8.001.12a ya ṛ̱te ci̍d abhi̱śriṣa̍ḥ pu̱rā ja̱trubhya̍ ā̱tṛda̍ḥ |
8.001.12c saṁdhā̍tā sa̱ṁdhim ma̱ghavā̍ purū̱vasu̱r iṣka̍rtā̱ vihru̍ta̱m puna̍ḥ ||

8.001.13a मा भू॑म॒ निष्ट्या॑ इ॒वेन्द्र॒ त्वदर॑णा इव ।
8.001.13c वना॑नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा॑सो अमन्महि ॥
8.001.13a mā bhū̍ma̱ niṣṭyā̍ i̱vendra̱ tvad ara̍ṇā iva |
8.001.13c vanā̍ni̱ na pra̍jahi̱tāny a̍drivo du̱roṣā̍so amanmahi ||

8.001.14a अम॑न्म॒हीद॑ना॒शवो॑ऽनु॒ग्रास॑श्च वृत्रहन् ।
8.001.14c स॒कृत्सु ते॑ मह॒ता शू॑र॒ राध॑सा॒ अनु॒ स्तोमं॑ मुदीमहि ॥
8.001.14a ama̍nma̱hīd a̍nā̱śavo̍ 'nu̱grāsa̍ś ca vṛtrahan |
8.001.14c sa̱kṛt su te̍ maha̱tā śū̍ra̱ rādha̍sā̱ anu̱ stoma̍m mudīmahi ||

8.001.15a यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः ।
8.001.15c ति॒रः प॒वित्रं॑ ससृ॒वांस॑ आ॒शवो॒ मन्द॑न्तु तुग्र्या॒वृधः॑ ॥
8.001.15a yadi̱ stoma̱m mama̱ śrava̍d a̱smāka̱m indra̱m inda̍vaḥ |
8.001.15c ti̱raḥ pa̱vitra̍ṁ sasṛ̱vāṁsa̍ ā̱śavo̱ manda̍ntu tugryā̱vṛdha̍ḥ ||

8.001.16a आ त्व१॒॑द्य स॒धस्तु॑तिं वा॒वातुः॒ सख्यु॒रा ग॑हि ।
8.001.16c उप॑स्तुतिर्म॒घोनां॒ प्र त्वा॑व॒त्वधा॑ ते वश्मि सुष्टु॒तिम् ॥
8.001.16a ā tv a1̱̍dya sa̱dhastu̍tiṁ vā̱vātu̱ḥ sakhyu̱r ā ga̍hi |
8.001.16c upa̍stutir ma̱ghonā̱m pra tvā̍va̱tv adhā̍ te vaśmi suṣṭu̱tim ||

8.001.17a सोता॒ हि सोम॒मद्रि॑भि॒रेमे॑नम॒प्सु धा॑वत ।
8.001.17c ग॒व्या वस्त्रे॑व वा॒सय॑न्त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा॑भ्यः ॥
8.001.17a sotā̱ hi soma̱m adri̍bhi̱r em e̍nam a̱psu dhā̍vata |
8.001.17c ga̱vyā vastre̍va vā̱saya̍nta̱ in naro̱ nir dhu̍kṣan va̱kṣaṇā̍bhyaḥ ||

8.001.18a अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो॑च॒नादधि॑ ।
8.001.18c अ॒या व॑र्धस्व त॒न्वा॑ गि॒रा ममा जा॒ता सु॑क्रतो पृण ॥
8.001.18a adha̱ jmo adha̍ vā di̱vo bṛ̍ha̱to ro̍ca̱nād adhi̍ |
8.001.18c a̱yā va̍rdhasva ta̱nvā̍ gi̱rā mamā jā̱tā su̍krato pṛṇa ||

8.001.19a इन्द्रा॑य॒ सु म॒दिन्त॑मं॒ सोमं॑ सोता॒ वरे॑ण्यम् ।
8.001.19c श॒क्र ए॑णं पीपय॒द्विश्व॑या धि॒या हि॑न्वा॒नं न वा॑ज॒युम् ॥
8.001.19a indrā̍ya̱ su ma̱dinta̍ma̱ṁ soma̍ṁ sotā̱ vare̍ṇyam |
8.001.19c śa̱kra e̍ṇam pīpaya̱d viśva̍yā dhi̱yā hi̍nvā̱naṁ na vā̍ja̱yum ||

8.001.20a मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच॑न्न॒हं गि॒रा ।
8.001.20c भूर्णिं॑ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा॑नं॒ न या॑चिषत् ॥
8.001.20a mā tvā̱ soma̍sya̱ galda̍yā̱ sadā̱ yāca̍nn a̱haṁ gi̱rā |
8.001.20c bhūrṇi̍m mṛ̱gaṁ na sava̍neṣu cukrudha̱ṁ ka īśā̍na̱ṁ na yā̍ciṣat ||

8.001.21a मदे॑नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा ।
8.001.21c विश्वे॑षां तरु॒तारं॑ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा॑ति नः ॥
8.001.21a made̍neṣi̱tam mada̍m u̱gram u̱greṇa̱ śava̍sā |
8.001.21c viśve̍ṣāṁ taru̱tāra̍m mada̱cyuta̱m made̱ hi ṣmā̱ dadā̍ti naḥ ||

8.001.22a शेवा॑रे॒ वार्या॑ पु॒रु दे॒वो मर्ता॑य दा॒शुषे॑ ।
8.001.22c स सु॑न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू॑र्तो अरिष्टु॒तः ॥
8.001.22a śevā̍re̱ vāryā̍ pu̱ru de̱vo martā̍ya dā̱śuṣe̍ |
8.001.22c sa su̍nva̱te ca̍ stuva̱te ca̍ rāsate vi̱śvagū̍rto ariṣṭu̱taḥ ||

8.001.23a एन्द्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा ।
8.001.23c सरो॒ न प्रा॑स्यु॒दरं॒ सपी॑तिभि॒रा सोमे॑भिरु॒रु स्फि॒रम् ॥
8.001.23a endra̍ yāhi̱ matsva̍ ci̱treṇa̍ deva̱ rādha̍sā |
8.001.23c saro̱ na prā̍sy u̱dara̱ṁ sapī̍tibhi̱r ā some̍bhir u̱ru sphi̱ram ||

8.001.24a आ त्वा॑ स॒हस्र॒मा श॒तं यु॒क्ता रथे॑ हिर॒ण्यये॑ ।
8.001.24c ब्र॒ह्म॒युजो॒ हर॑य इन्द्र के॒शिनो॒ वह॑न्तु॒ सोम॑पीतये ॥
8.001.24a ā tvā̍ sa̱hasra̱m ā śa̱taṁ yu̱ktā rathe̍ hira̱ṇyaye̍ |
8.001.24c bra̱hma̱yujo̱ hara̍ya indra ke̱śino̱ vaha̍ntu̱ soma̍pītaye ||

8.001.25a आ त्वा॒ रथे॑ हिर॒ण्यये॒ हरी॑ म॒यूर॑शेप्या ।
8.001.25c शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अन्ध॑सो वि॒वक्ष॑णस्य पी॒तये॑ ॥
8.001.25a ā tvā̱ rathe̍ hira̱ṇyaye̱ harī̍ ma̱yūra̍śepyā |
8.001.25c śi̱ti̱pṛ̱ṣṭhā va̍hatā̱m madhvo̱ andha̍so vi̱vakṣa̍ṇasya pī̱taye̍ ||

8.001.26a पिबा॒ त्व१॒॑स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व ।
8.001.26c परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते ॥
8.001.26a pibā̱ tv a1̱̍sya gi̍rvaṇaḥ su̱tasya̍ pūrva̱pā i̍va |
8.001.26c pari̍ṣkṛtasya ra̱sina̍ i̱yam ā̍su̱tiś cāru̱r madā̍ya patyate ||

8.001.27a य एको॒ अस्ति॑ दं॒सना॑ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः ।
8.001.27c गम॒त्स शि॒प्री न स यो॑ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ॥
8.001.27a ya eko̱ asti̍ da̱ṁsanā̍ ma̱hām̐ u̱gro a̱bhi vra̱taiḥ |
8.001.27c gama̱t sa śi̱prī na sa yo̍ṣa̱d ā ga̍ma̱d dhava̱ṁ na pari̍ varjati ||

8.001.28a त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् ।
8.001.28c त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि॑न्द्र॒ हव्यो॒ भुवः॑ ॥
8.001.28a tvam pura̍ṁ cari̱ṣṇva̍ṁ va̱dhaiḥ śuṣṇa̍sya̱ sam pi̍ṇak |
8.001.28c tvam bhā anu̍ caro̱ adha̍ dvi̱tā yad i̍ndra̱ havyo̱ bhuva̍ḥ ||

8.001.29a मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः ।
8.001.29c मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा॑सो अवृत्सत ॥
8.001.29a mama̍ tvā̱ sūra̱ udi̍te̱ mama̍ ma̱dhyaṁdi̍ne di̱vaḥ |
8.001.29c mama̍ prapi̱tve a̍piśarva̱re va̍sa̱v ā stomā̍so avṛtsata ||

8.001.30a स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोना॑म् ।
8.001.30c नि॒न्दि॒ताश्वः॑ प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ॥
8.001.30a stu̱hi stu̱hīd e̱te ghā̍ te̱ maṁhi̍ṣṭhāso ma̱ghonā̍m |
8.001.30c ni̱ndi̱tāśva̍ḥ prapa̱thī pa̍rama̱jyā ma̱ghasya̍ medhyātithe ||

8.001.31a आ यदश्वा॒न्वन॑न्वतः श्र॒द्धया॒हं रथे॑ रु॒हम् ।
8.001.31c उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्वः॑ प॒शुः ॥
8.001.31a ā yad aśvā̱n vana̍nvataḥ śra̱ddhayā̱haṁ rathe̍ ru̱ham |
8.001.31c u̱ta vā̱masya̱ vasu̍naś ciketati̱ yo asti̱ yādva̍ḥ pa̱śuḥ ||

8.001.32a य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑ ।
8.001.32c ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ॥
8.001.32a ya ṛ̱jrā mahya̍m māma̱he sa̱ha tva̱cā hi̍ra̱ṇyayā̍ |
8.001.32c e̱ṣa viśvā̍ny a̱bhy a̍stu̱ saubha̍gāsa̱ṅgasya̍ sva̱nadra̍thaḥ ||

8.001.33a अध॒ प्लायो॑गि॒रति॑ दासद॒न्याना॑स॒ङ्गो अ॑ग्ने द॒शभिः॑ स॒हस्रैः॑ ।
8.001.33c अधो॒क्षणो॒ दश॒ मह्यं॒ रुश॑न्तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ॥
8.001.33a adha̱ plāyo̍gi̱r ati̍ dāsad a̱nyān ā̍sa̱ṅgo a̍gne da̱śabhi̍ḥ sa̱hasrai̍ḥ |
8.001.33c adho̱kṣaṇo̱ daśa̱ mahya̱ṁ ruśa̍nto na̱ḻā i̍va̱ sara̍so̱ nir a̍tiṣṭhan ||

8.001.34a अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः ।
8.001.34c शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥
8.001.34a anv a̍sya sthū̱raṁ da̍dṛśe pu̱rastā̍d ana̱stha ū̱rur a̍va̱ramba̍māṇaḥ |
8.001.34c śaśva̍tī̱ nāry a̍bhi̱cakṣyā̍ha̱ subha̍dram arya̱ bhoja̍nam bibharṣi ||



8.002.01a इ॒दं व॑सो सु॒तमन्धः॒ पिबा॒ सुपू॑र्णमु॒दर॑म् ।
8.002.01c अना॑भयिन्ररि॒मा ते॑ ॥
8.002.01a i̱daṁ va̍so su̱tam andha̱ḥ pibā̱ supū̍rṇam u̱dara̍m |
8.002.01c anā̍bhayin rari̱mā te̍ ||

8.002.02a नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारैः॒ परि॑पूतः ।
8.002.02c अश्वो॒ न नि॒क्तो न॒दीषु॑ ॥
8.002.02a nṛbhi̍r dhū̱taḥ su̱to aśnai̱r avyo̱ vārai̱ḥ pari̍pūtaḥ |
8.002.02c aśvo̱ na ni̱kto na̱dīṣu̍ ||

8.002.03a तं ते॒ यवं॒ यथा॒ गोभिः॑ स्वा॒दुम॑कर्म श्री॒णन्तः॑ ।
8.002.03c इन्द्र॑ त्वा॒स्मिन्त्स॑ध॒मादे॑ ॥
8.002.03a taṁ te̱ yava̱ṁ yathā̱ gobhi̍ḥ svā̱dum a̍karma śrī̱ṇanta̍ḥ |
8.002.03c indra̍ tvā̱smin sa̍dha̱māde̍ ||

8.002.04a इन्द्र॒ इत्सो॑म॒पा एक॒ इन्द्रः॑ सुत॒पा वि॒श्वायुः॑ ।
8.002.04c अ॒न्तर्दे॒वान्मर्त्याँ॑श्च ॥
8.002.04a indra̱ it so̍ma̱pā eka̱ indra̍ḥ suta̱pā vi̱śvāyu̍ḥ |
8.002.04c a̱ntar de̱vān martyā̍m̐ś ca ||

8.002.05a न यं शु॒क्रो न दुरा॑शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सम् ।
8.002.05c अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द॑म् ॥
8.002.05a na yaṁ śu̱kro na durā̍śī̱r na tṛ̱prā u̍ru̱vyaca̍sam |
8.002.05c a̱pa̱spṛ̱ṇva̱te su̱hārda̍m ||

8.002.06a गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गय॑न्ते ।
8.002.06c अ॒भि॒त्सर॑न्ति धे॒नुभिः॑ ॥
8.002.06a gobhi̱r yad ī̍m a̱nye a̱sman mṛ̱gaṁ na vrā mṛ̱gaya̍nte |
8.002.06c a̱bhi̱tsara̍nti dhe̱nubhi̍ḥ ||

8.002.07a त्रय॒ इन्द्र॑स्य॒ सोमाः॑ सु॒तासः॑ सन्तु दे॒वस्य॑ ।
8.002.07c स्वे क्षये॑ सुत॒पाव्नः॑ ॥
8.002.07a traya̱ indra̍sya̱ somā̍ḥ su̱tāsa̍ḥ santu de̱vasya̍ |
8.002.07c sve kṣaye̍ suta̱pāvna̍ḥ ||

8.002.08a त्रयः॒ कोशा॑सः श्चोतन्ति ति॒स्रश्च॒म्व१॒॑ः सुपू॑र्णाः ।
8.002.08c स॒मा॒ने अधि॒ भार्म॑न् ॥
8.002.08a traya̱ḥ kośā̍saḥ ścotanti ti̱sraś ca̱mva1̱̍ḥ supū̍rṇāḥ |
8.002.08c sa̱mā̱ne adhi̱ bhārma̍n ||

8.002.09a शुचि॑रसि पुरुनिः॒ष्ठाः क्षी॒रैर्म॑ध्य॒त आशी॑र्तः ।
8.002.09c द॒ध्ना मन्दि॑ष्ठः॒ शूर॑स्य ॥
8.002.09a śuci̍r asi puruni̱ḥṣṭhāḥ kṣī̱rair ma̍dhya̱ta āśī̍rtaḥ |
8.002.09c da̱dhnā mandi̍ṣṭha̱ḥ śūra̍sya ||

8.002.10a इ॒मे त॑ इन्द्र॒ सोमा॑स्ती॒व्रा अ॒स्मे सु॒तासः॑ ।
8.002.10c शु॒क्रा आ॒शिरं॑ याचन्ते ॥
8.002.10a i̱me ta̍ indra̱ somā̍s tī̱vrā a̱sme su̱tāsa̍ḥ |
8.002.10c śu̱krā ā̱śira̍ṁ yācante ||

8.002.11a ताँ आ॒शिरं॑ पुरो॒ळाश॒मिन्द्रे॒मं सोमं॑ श्रीणीहि ।
8.002.11c रे॒वन्तं॒ हि त्वा॑ शृ॒णोमि॑ ॥
8.002.11a tām̐ ā̱śira̍m puro̱ḻāśa̱m indre̱maṁ soma̍ṁ śrīṇīhi |
8.002.11c re̱vanta̱ṁ hi tvā̍ śṛ̱ṇomi̍ ||

8.002.12a हृ॒त्सु पी॒तासो॑ युध्यन्ते दु॒र्मदा॑सो॒ न सुरा॑याम् ।
8.002.12c ऊध॒र्न न॒ग्ना ज॑रन्ते ॥
8.002.12a hṛ̱tsu pī̱tāso̍ yudhyante du̱rmadā̍so̱ na surā̍yām |
8.002.12c ūdha̱r na na̱gnā ja̍rante ||

8.002.13a रे॒वाँ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ ।
8.002.13c प्रेदु॑ हरिवः श्रु॒तस्य॑ ॥
8.002.13a re̱vām̐ id re̱vata̍ḥ sto̱tā syāt tvāva̍to ma̱ghona̍ḥ |
8.002.13c pred u̍ harivaḥ śru̱tasya̍ ||

8.002.14a उ॒क्थं च॒न श॒स्यमा॑न॒मगो॑र॒रिरा चि॑केत ।
8.002.14c न गा॑य॒त्रं गी॒यमा॑नम् ॥
8.002.14a u̱kthaṁ ca̱na śa̱syamā̍na̱m ago̍r a̱rir ā ci̍keta |
8.002.14c na gā̍ya̱traṁ gī̱yamā̍nam ||

8.002.15a मा न॑ इन्द्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा॑ दाः ।
8.002.15c शिक्षा॑ शचीवः॒ शची॑भिः ॥
8.002.15a mā na̍ indra pīya̱tnave̱ mā śardha̍te̱ parā̍ dāḥ |
8.002.15c śikṣā̍ śacīva̱ḥ śacī̍bhiḥ ||

8.002.16a व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा॑यः ।
8.002.16c कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥
8.002.16a va̱yam u̍ tvā ta̱dida̍rthā̱ indra̍ tvā̱yanta̱ḥ sakhā̍yaḥ |
8.002.16c kaṇvā̍ u̱kthebhi̍r jarante ||

8.002.17a न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ ।
8.002.17c तवेदु॒ स्तोमं॑ चिकेत ॥
8.002.17a na ghe̍m a̱nyad ā pa̍pana̱ vajri̍nn a̱paso̱ navi̍ṣṭau |
8.002.17c taved u̱ stoma̍ṁ ciketa ||

8.002.18a इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति ।
8.002.18c यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥
8.002.18a i̱cchanti̍ de̱vāḥ su̱nvanta̱ṁ na svapnā̍ya spṛhayanti |
8.002.18c yanti̍ pra̱māda̱m ata̍ndrāḥ ||

8.002.19a ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्य१॒॑स्मान् ।
8.002.19c म॒हाँ इ॑व॒ युव॑जानिः ॥
8.002.19a o ṣu pra yā̍hi̱ vāje̍bhi̱r mā hṛ̍ṇīthā a̱bhy a1̱̍smān |
8.002.19c ma̱hām̐ i̍va̱ yuva̍jāniḥ ||

8.002.20a मो ष्व१॒॑द्य दु॒र्हणा॑वान्त्सा॒यं क॑रदा॒रे अ॒स्मत् ।
8.002.20c अ॒श्री॒र इ॑व॒ जामा॑ता ॥
8.002.20a mo ṣv a1̱̍dya du̱rhaṇā̍vān sā̱yaṁ ka̍rad ā̱re a̱smat |
8.002.20c a̱śrī̱ra i̍va̱ jāmā̍tā ||

8.002.21a वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम् ।
8.002.21c त्रि॒षु जा॒तस्य॒ मनां॑सि ॥
8.002.21a vi̱dmā hy a̍sya vī̱rasya̍ bhūri̱dāva̍rīṁ suma̱tim |
8.002.21c tri̱ṣu jā̱tasya̱ manā̍ṁsi ||

8.002.22a आ तू षि॑ञ्च॒ कण्व॑मन्तं॒ न घा॑ विद्म शवसा॒नात् ।
8.002.22c य॒शस्त॑रं श॒तमू॑तेः ॥
8.002.22a ā tū ṣi̍ñca̱ kaṇva̍manta̱ṁ na ghā̍ vidma śavasā̱nāt |
8.002.22c ya̱śasta̍raṁ śa̱tamū̍teḥ ||

8.002.23a ज्येष्ठे॑न सोत॒रिन्द्रा॑य॒ सोमं॑ वी॒राय॑ श॒क्राय॑ ।
8.002.23c भरा॒ पिब॒न्नर्या॑य ॥
8.002.23a jyeṣṭhe̍na sota̱r indrā̍ya̱ soma̍ṁ vī̱rāya̍ śa̱krāya̍ |
8.002.23c bharā̱ piba̱n naryā̍ya ||

8.002.24a यो वेदि॑ष्ठो अव्य॒थिष्वश्वा॑वन्तं जरि॒तृभ्यः॑ ।
8.002.24c वाजं॑ स्तो॒तृभ्यो॒ गोम॑न्तम् ॥
8.002.24a yo vedi̍ṣṭho avya̱thiṣv aśvā̍vantaṁ jari̱tṛbhya̍ḥ |
8.002.24c vāja̍ṁ sto̱tṛbhyo̱ goma̍ntam ||

8.002.25a पन्य॑म्पन्य॒मित्सो॑तार॒ आ धा॑वत॒ मद्या॑य ।
8.002.25c सोमं॑ वी॒राय॒ शूरा॑य ॥
8.002.25a panya̍m-panya̱m it so̍tāra̱ ā dhā̍vata̱ madyā̍ya |
8.002.25c soma̍ṁ vī̱rāya̱ śūrā̍ya ||

8.002.26a पाता॑ वृत्र॒हा सु॒तमा घा॑ गम॒न्नारे अ॒स्मत् ।
8.002.26c नि य॑मते श॒तमू॑तिः ॥
8.002.26a pātā̍ vṛtra̱hā su̱tam ā ghā̍ gama̱n nāre a̱smat |
8.002.26c ni ya̍mate śa̱tamū̍tiḥ ||

8.002.27a एह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षतः॒ सखा॑यम् ।
8.002.27c गी॒र्भिः श्रु॒तं गिर्व॑णसम् ॥
8.002.27a eha harī̍ brahma̱yujā̍ śa̱gmā va̍kṣata̱ḥ sakhā̍yam |
8.002.27c gī̱rbhiḥ śru̱taṁ girva̍ṇasam ||

8.002.28a स्वा॒दवः॒ सोमा॒ आ या॑हि श्री॒ताः सोमा॒ आ या॑हि ।
8.002.28c शिप्रि॒न्नृषी॑वः॒ शची॑वो॒ नायमच्छा॑ सध॒माद॑म् ॥
8.002.28a svā̱dava̱ḥ somā̱ ā yā̍hi śrī̱tāḥ somā̱ ā yā̍hi |
8.002.28c śipri̱nn ṛṣī̍va̱ḥ śacī̍vo̱ nāyam acchā̍ sadha̱māda̍m ||

8.002.29a स्तुत॑श्च॒ यास्त्वा॒ वर्ध॑न्ति म॒हे राध॑से नृ॒म्णाय॑ ।
8.002.29c इन्द्र॑ का॒रिणं॑ वृ॒धन्तः॑ ॥
8.002.29a stuta̍ś ca̱ yās tvā̱ vardha̍nti ma̱he rādha̍se nṛ̱mṇāya̍ |
8.002.29c indra̍ kā̱riṇa̍ṁ vṛ̱dhanta̍ḥ ||

8.002.30a गिर॑श्च॒ यास्ते॑ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ ।
8.002.30c स॒त्रा द॑धि॒रे शवां॑सि ॥
8.002.30a gira̍ś ca̱ yās te̍ girvāha u̱kthā ca̱ tubhya̱ṁ tāni̍ |
8.002.30c sa̱trā da̍dhi̱re śavā̍ṁsi ||

8.002.31a ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒ एको॒ वज्र॑हस्तः ।
8.002.31c स॒नादमृ॑क्तो दयते ॥
8.002.31a e̱ved e̱ṣa tu̍vikū̱rmir vājā̱m̐ eko̱ vajra̍hastaḥ |
8.002.31c sa̱nād amṛ̍kto dayate ||

8.002.32a हन्ता॑ वृ॒त्रं दक्षि॑णे॒नेन्द्रः॑ पु॒रू पु॑रुहू॒तः ।
8.002.32c म॒हान्म॒हीभिः॒ शची॑भिः ॥
8.002.32a hantā̍ vṛ̱traṁ dakṣi̍ṇe̱nendra̍ḥ pu̱rū pu̍ruhū̱taḥ |
8.002.32c ma̱hān ma̱hībhi̱ḥ śacī̍bhiḥ ||

8.002.33a यस्मि॒न्विश्वा॑श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां॑सि च ।
8.002.33c अनु॒ घेन्म॒न्दी म॒घोनः॑ ॥
8.002.33a yasmi̱n viśvā̍ś carṣa̱ṇaya̍ u̱ta cyau̱tnā jrayā̍ṁsi ca |
8.002.33c anu̱ ghen ma̱ndī ma̱ghona̍ḥ ||

8.002.34a ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे ।
8.002.34c वा॒ज॒दावा॑ म॒घोना॑म् ॥
8.002.34a e̱ṣa e̱tāni̍ cakā̱rendro̱ viśvā̱ yo 'ti̍ śṛ̱ṇve |
8.002.34c vā̱ja̱dāvā̍ ma̱ghonā̍m ||

8.002.35a प्रभ॑र्ता॒ रथं॑ ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति ।
8.002.35c इ॒नो वसु॒ स हि वोळ्हा॑ ॥
8.002.35a prabha̍rtā̱ ratha̍ṁ ga̱vyanta̍m apā̱kāc ci̱d yam ava̍ti |
8.002.35c i̱no vasu̱ sa hi voḻhā̍ ||

8.002.36a सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हन्ता॑ वृ॒त्रं नृभिः॒ शूरः॑ ।
8.002.36c स॒त्यो॑ऽवि॒ता वि॒धन्त॑म् ॥
8.002.36a sani̍tā̱ vipro̱ arva̍dbhi̱r hantā̍ vṛ̱traṁ nṛbhi̱ḥ śūra̍ḥ |
8.002.36c sa̱tyo̍ 'vi̱tā vi̱dhanta̍m ||

8.002.37a यज॑ध्वैनं प्रियमेधा॒ इन्द्रं॑ स॒त्राचा॒ मन॑सा ।
8.002.37c यो भूत्सोमैः॑ स॒त्यम॑द्वा ॥
8.002.37a yaja̍dhvainam priyamedhā̱ indra̍ṁ sa̱trācā̱ mana̍sā |
8.002.37c yo bhūt somai̍ḥ sa̱tyama̍dvā ||

8.002.38a गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मान॑म् ।
8.002.38c कण्वा॑सो गा॒त वा॒जिन॑म् ॥
8.002.38a gā̱thaśra̍vasa̱ṁ satpa̍ti̱ṁ śrava̍skāmam puru̱tmāna̍m |
8.002.38c kaṇvā̍so gā̱ta vā̱jina̍m ||

8.002.39a य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्यः॒ शची॑वान् ।
8.002.39c ये अ॑स्मि॒न्काम॒मश्रि॑यन् ॥
8.002.39a ya ṛ̱te ci̱d gās pa̱debhyo̱ dāt sakhā̱ nṛbhya̱ḥ śacī̍vān |
8.002.39c ye a̍smi̱n kāma̱m aśri̍yan ||

8.002.40a इ॒त्था धीव॑न्तमद्रिवः का॒ण्वं मेध्या॑तिथिम् ।
8.002.40c मे॒षो भू॒तो॒३॒॑ऽभि यन्नयः॑ ॥
8.002.40a i̱tthā dhīva̍ntam adrivaḥ kā̱ṇvam medhyā̍tithim |
8.002.40c me̱ṣo bhū̱to̱3̱̍ 'bhi yann aya̍ḥ ||

8.002.41a शिक्षा॑ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद॑त् ।
8.002.41c अ॒ष्टा प॒रः स॒हस्रा॑ ॥
8.002.41a śikṣā̍ vibhindo asmai ca̱tvāry a̱yutā̱ dada̍t |
8.002.41c a̱ṣṭā pa̱raḥ sa̱hasrā̍ ||

8.002.42a उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑ ।
8.002.42c ज॒नि॒त्व॒नाय॑ मामहे ॥
8.002.42a u̱ta su tye pa̍yo̱vṛdhā̍ mā̱kī raṇa̍sya na̱ptyā̍ |
8.002.42c ja̱ni̱tva̱nāya̍ māmahe ||



8.003.01a पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः ।
8.003.01c आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वन्तु ते॒ धियः॑ ॥
8.003.01a pibā̍ su̱tasya̍ ra̱sino̱ matsvā̍ na indra̱ goma̍taḥ |
8.003.01c ā̱pir no̍ bodhi sadha̱mādyo̍ vṛ̱dhe̱3̱̍ 'smām̐ a̍vantu te̱ dhiya̍ḥ ||

8.003.02a भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा नः॑ स्तर॒भिमा॑तये ।
8.003.02c अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा नः॑ सु॒म्नेषु॑ यामय ॥
8.003.02a bhū̱yāma̍ te suma̱tau vā̱jino̍ va̱yam mā na̍ḥ star a̱bhimā̍taye |
8.003.02c a̱smāñ ci̱trābhi̍r avatād a̱bhiṣṭi̍bhi̱r ā na̍ḥ su̱mneṣu̍ yāmaya ||

8.003.03a इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ ।
8.003.03c पा॒व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥
8.003.03a i̱mā u̍ tvā purūvaso̱ giro̍ vardhantu̱ yā mama̍ |
8.003.03c pā̱va̱kava̍rṇā̱ḥ śuca̍yo vipa̱ścito̱ 'bhi stomai̍r anūṣata ||

8.003.04a अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे ।
8.003.04c स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥
8.003.04a a̱yaṁ sa̱hasra̱m ṛṣi̍bhi̱ḥ saha̍skṛtaḥ samu̱dra i̍va paprathe |
8.003.04c sa̱tyaḥ so a̍sya mahi̱mā gṛ̍ṇe̱ śavo̍ ya̱jñeṣu̍ vipra̱rājye̍ ||

8.003.05a इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे ।
8.003.05c इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥
8.003.05a indra̱m id de̱vatā̍taya̱ indra̍m praya̱ty a̍dhva̱re |
8.003.05c indra̍ṁ samī̱ke va̱nino̍ havāmaha̱ indra̱ṁ dhana̍sya sā̱taye̍ ||

8.003.06a इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्रः॒ सूर्य॑मरोचयत् ।
8.003.06c इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ॥
8.003.06a indro̍ ma̱hnā roda̍sī papratha̱c chava̱ indra̱ḥ sūrya̍m arocayat |
8.003.06c indre̍ ha̱ viśvā̱ bhuva̍nāni yemira̱ indre̍ suvā̱nāsa̱ inda̍vaḥ ||

8.003.07a अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यवः॑ ।
8.003.07c स॒मी॒ची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ॥
8.003.07a a̱bhi tvā̍ pū̱rvapī̍taya̱ indra̱ stome̍bhir ā̱yava̍ḥ |
8.003.07c sa̱mī̱cī̱nāsa̍ ṛ̱bhava̱ḥ sam a̍svaran ru̱drā gṛ̍ṇanta̱ pūrvya̍m ||

8.003.08a अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि ।
8.003.08c अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥
8.003.08a a̱syed indro̍ vāvṛdhe̱ vṛṣṇya̱ṁ śavo̱ made̍ su̱tasya̱ viṣṇa̍vi |
8.003.08c a̱dyā tam a̍sya mahi̱māna̍m ā̱yavo 'nu̍ ṣṭuvanti pū̱rvathā̍ ||

8.003.09a तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये ।
8.003.09c येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥
8.003.09a tat tvā̍ yāmi su̱vīrya̱ṁ tad brahma̍ pū̱rvaci̍ttaye |
8.003.09c yenā̱ yati̍bhyo̱ bhṛga̍ve̱ dhane̍ hi̱te yena̱ praska̍ṇva̱m āvi̍tha ||

8.003.10a येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शवः॑ ।
8.003.10c स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥
8.003.10a yenā̍ samu̱dram asṛ̍jo ma̱hīr a̱pas tad i̍ndra̱ vṛṣṇi̍ te̱ śava̍ḥ |
8.003.10c sa̱dyaḥ so a̍sya mahi̱mā na sa̱ṁnaśe̱ yaṁ kṣo̱ṇīr a̍nucakra̱de ||

8.003.11a श॒ग्धी न॑ इन्द्र॒ यत्त्वा॑ र॒यिं यामि॑ सु॒वीर्य॑म् ।
8.003.11c श॒ग्धि वाजा॑य प्रथ॒मं सिषा॑सते श॒ग्धि स्तोमा॑य पूर्व्य ॥
8.003.11a śa̱gdhī na̍ indra̱ yat tvā̍ ra̱yiṁ yāmi̍ su̱vīrya̍m |
8.003.11c śa̱gdhi vājā̍ya pratha̱maṁ siṣā̍sate śa̱gdhi stomā̍ya pūrvya ||

8.003.12a श॒ग्धी नो॑ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इन्द्र॒ सिषा॑सतः ।
8.003.12c श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिन्द्र॒ प्रावः॒ स्व॑र्णरम् ॥
8.003.12a śa̱gdhī no̍ a̱sya yad dha̍ pau̱ram āvi̍tha̱ dhiya̍ indra̱ siṣā̍sataḥ |
8.003.12c śa̱gdhi yathā̱ ruśa̍ma̱ṁ śyāva̍ka̱ṁ kṛpa̱m indra̱ prāva̱ḥ sva̍rṇaram ||

8.003.13a कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्यः॑ ।
8.003.13c न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः ॥
8.003.13a kan navyo̍ ata̱sīnā̍ṁ tu̱ro gṛ̍ṇīta̱ martya̍ḥ |
8.003.13c na̱hī nv a̍sya mahi̱māna̍m indri̱yaṁ sva̍r gṛ̱ṇanta̍ āna̱śuḥ ||

8.003.14a कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषिः॒ को विप्र॑ ओहते ।
8.003.14c क॒दा हवं॑ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ॥
8.003.14a kad u̍ stu̱vanta̍ ṛtayanta de̱vata̱ ṛṣi̱ḥ ko vipra̍ ohate |
8.003.14c ka̱dā hava̍m maghavann indra sunva̱taḥ kad u̍ stuva̱ta ā ga̍maḥ ||

8.003.15a उदु॒ त्ये मधु॑मत्तमा॒ गिरः॒ स्तोमा॑स ईरते ।
8.003.15c स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥
8.003.15a ud u̱ tye madhu̍mattamā̱ gira̱ḥ stomā̍sa īrate |
8.003.15c sa̱trā̱jito̍ dhana̱sā akṣi̍totayo vāja̱yanto̱ rathā̍ iva ||

8.003.16a कण्वा॑ इव॒ भृग॑वः॒ सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः ।
8.003.16c इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥
8.003.16a kaṇvā̍ iva̱ bhṛga̍va̱ḥ sūryā̍ iva̱ viśva̱m id dhī̱tam ā̍naśuḥ |
8.003.16c indra̱ṁ stome̍bhir ma̱haya̍nta ā̱yava̍ḥ pri̱yame̍dhāso asvaran ||

8.003.17a यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी॑ इन्द्र परा॒वतः॑ ।
8.003.17c अ॒र्वा॒ची॒नो म॑घव॒न्त्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ॥
8.003.17a yu̱kṣvā hi vṛ̍trahantama̱ harī̍ indra parā̱vata̍ḥ |
8.003.17c a̱rvā̱cī̱no ma̍ghava̱n soma̍pītaya u̱gra ṛ̱ṣvebhi̱r ā ga̍hi ||

8.003.18a इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये ।
8.003.18c स त्वं नो॑ मघवन्निन्द्र गिर्वणो वे॒नो न शृ॑णुधी॒ हव॑म् ॥
8.003.18a i̱me hi te̍ kā̱ravo̍ vāva̱śur dhi̱yā viprā̍so me̱dhasā̍taye |
8.003.18c sa tvaṁ no̍ maghavann indra girvaṇo ve̱no na śṛ̍ṇudhī̱ hava̍m ||

8.003.19a निरि॑न्द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः ।
8.003.19c निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः ॥
8.003.19a nir i̍ndra bṛha̱tībhyo̍ vṛ̱traṁ dhanu̍bhyo asphuraḥ |
8.003.19c nir arbu̍dasya̱ mṛga̍yasya mā̱yino̱ niḥ parva̍tasya̱ gā ā̍jaḥ ||

8.003.20a निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रसः॑ ।
8.003.20c निर॒न्तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥
8.003.20a nir a̱gnayo̍ rurucu̱r nir u̱ sūryo̱ niḥ soma̍ indri̱yo rasa̍ḥ |
8.003.20c nir a̱ntari̍kṣād adhamo ma̱hām ahi̍ṁ kṛ̱ṣe tad i̍ndra̱ pauṁsya̍m ||

8.003.21a यं मे॒ दुरिन्द्रो॑ म॒रुतः॒ पाक॑स्थामा॒ कौर॑याणः ।
8.003.21c विश्वे॑षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानम् ॥
8.003.21a yam me̱ dur indro̍ ma̱ruta̱ḥ pāka̍sthāmā̱ kaura̍yāṇaḥ |
8.003.21c viśve̍ṣā̱ṁ tmanā̱ śobhi̍ṣṭha̱m upe̍va di̱vi dhāva̍mānam ||

8.003.22a रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्राम् ।
8.003.22c अदा॑द्रा॒यो वि॒बोध॑नम् ॥
8.003.22a rohi̍tam me̱ pāka̍sthāmā su̱dhura̍ṁ kakṣya̱prām |
8.003.22c adā̍d rā̱yo vi̱bodha̍nam ||

8.003.23a यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः ।
8.003.23c अस्तं॒ वयो॒ न तुग्र्य॑म् ॥
8.003.23a yasmā̍ a̱nye daśa̱ prati̱ dhura̱ṁ vaha̍nti̱ vahna̍yaḥ |
8.003.23c asta̱ṁ vayo̱ na tugrya̍m ||

8.003.24a आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम् ।
8.003.24c तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ॥
8.003.24a ā̱tmā pi̱tus ta̱nūr vāsa̍ ojo̱dā a̱bhyañja̍nam |
8.003.24c tu̱rīya̱m id rohi̍tasya̱ pāka̍sthāmānam bho̱jaṁ dā̱tāra̍m abravam ||



8.004.01a यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ ।
8.004.01c सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑ ॥
8.004.01a yad i̍ndra̱ prāg apā̱g uda̱ṅ nya̍g vā hū̱yase̱ nṛbhi̍ḥ |
8.004.01c simā̍ pu̱rū nṛṣū̍to a̱sy āna̱ve 'si̍ praśardha tu̱rvaśe̍ ||

8.004.02a यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा॑ ।
8.004.02c कण्वा॑सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ॥
8.004.02a yad vā̱ rume̱ ruśa̍me̱ śyāva̍ke̱ kṛpa̱ indra̍ mā̱daya̍se̱ sacā̍ |
8.004.02c kaṇvā̍sas tvā̱ brahma̍bhi̱ḥ stoma̍vāhasa̱ indrā ya̍ccha̱nty ā ga̍hi ||

8.004.03a यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् ।
8.004.03c आ॒पि॒त्वे नः॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑ ॥
8.004.03a yathā̍ gau̱ro a̱pā kṛ̱taṁ tṛṣya̱nn ety averi̍ṇam |
8.004.03c ā̱pi̱tve na̍ḥ prapi̱tve tūya̱m ā ga̍hi̱ kaṇve̍ṣu̱ su sacā̱ piba̍ ||

8.004.04a मन्द॑न्तु त्वा मघवन्नि॒न्द्रेन्द॑वो राधो॒देया॑य सुन्व॒ते ।
8.004.04c आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सहः॑ ॥
8.004.04a manda̍ntu tvā maghavann i̱ndrenda̍vo rādho̱deyā̍ya sunva̱te |
8.004.04c ā̱muṣyā̱ soma̍m apibaś ca̱mū su̱taṁ jyeṣṭha̱ṁ tad da̍dhiṣe̱ saha̍ḥ ||

8.004.05a प्र च॑क्रे॒ सह॑सा॒ सहो॑ ब॒भञ्ज॑ म॒न्युमोज॑सा ।
8.004.05c विश्वे॑ त इन्द्र पृतना॒यवो॑ यहो॒ नि वृ॒क्षा इ॑व येमिरे ॥
8.004.05a pra ca̍kre̱ saha̍sā̱ saho̍ ba̱bhañja̍ ma̱nyum oja̍sā |
8.004.05c viśve̍ ta indra pṛtanā̱yavo̍ yaho̱ ni vṛ̱kṣā i̍va yemire ||

8.004.06a स॒हस्रे॑णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिम् ।
8.004.06c पु॒त्रं प्रा॑व॒र्गं कृ॑णुते सु॒वीर्ये॑ दा॒श्नोति॒ नम॑उक्तिभिः ॥
8.004.06a sa̱hasre̍ṇeva sacate yavī̱yudhā̱ yas ta̱ āna̱ḻ upa̍stutim |
8.004.06c pu̱tram prā̍va̱rgaṁ kṛ̍ṇute su̱vīrye̍ dā̱śnoti̱ nama̍üktibhiḥ ||

8.004.07a मा भे॑म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ ।
8.004.07c म॒हत्ते॒ वृष्णो॑ अभि॒चक्ष्यं॑ कृ॒तं पश्ये॑म तु॒र्वशं॒ यदु॑म् ॥
8.004.07a mā bhe̍ma̱ mā śra̍miṣmo̱grasya̍ sa̱khye tava̍ |
8.004.07c ma̱hat te̱ vṛṣṇo̍ abhi̱cakṣya̍ṁ kṛ̱tam paśye̍ma tu̱rvaśa̱ṁ yadu̍m ||

8.004.08a स॒व्यामनु॑ स्फि॒ग्यं॑ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति ।
8.004.08c मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ॥
8.004.08a sa̱vyām anu̍ sphi̱gya̍ṁ vāvase̱ vṛṣā̱ na dā̱no a̍sya roṣati |
8.004.08c madhvā̱ sampṛ̍ktāḥ sāra̱gheṇa̍ dhe̱nava̱s tūya̱m ehi̱ dravā̱ piba̍ ||

8.004.09a अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒ इदि॑न्द्र ते॒ सखा॑ ।
8.004.09c श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा॑ च॒न्द्रो या॑ति स॒भामुप॑ ॥
8.004.09a a̱śvī ra̱thī su̍rū̱pa id gomā̱m̐ id i̍ndra te̱ sakhā̍ |
8.004.09c śvā̱tra̱bhājā̱ vaya̍sā sacate̱ sadā̍ ca̱ndro yā̍ti sa̱bhām upa̍ ||

8.004.10a ऋश्यो॒ न तृष्य॑न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒ अनु॑ ।
8.004.10c नि॒मेघ॑मानो मघवन्दि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सहः॑ ॥
8.004.10a ṛśyo̱ na tṛṣya̍nn ava̱pāna̱m ā ga̍hi̱ pibā̱ soma̱ṁ vaśā̱m̐ anu̍ |
8.004.10c ni̱megha̍māno maghavan di̱ve-di̍va̱ oji̍ṣṭhaṁ dadhiṣe̱ saha̍ḥ ||

8.004.11a अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्रः॑ पिपासति ।
8.004.11c उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ॥
8.004.11a adhva̍ryo drā̱vayā̱ tvaṁ soma̱m indra̍ḥ pipāsati |
8.004.11c upa̍ nū̱naṁ yu̍yuje̱ vṛṣa̍ṇā̱ harī̱ ā ca̍ jagāma vṛtra̱hā ||

8.004.12a स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ।
8.004.12c इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥
8.004.12a sva̱yaṁ ci̱t sa ma̍nyate̱ dāśu̍ri̱r jano̱ yatrā̱ soma̍sya tṛ̱mpasi̍ |
8.004.12c i̱daṁ te̱ anna̱ṁ yujya̱ṁ samu̍kṣita̱ṁ tasyehi̱ pra dra̍vā̱ piba̍ ||

8.004.13a र॒थे॒ष्ठाया॑ध्वर्यवः॒ सोम॒मिन्द्रा॑य सोतन ।
8.004.13c अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो॑ दा॒श्व॑ध्वरम् ॥
8.004.13a ra̱the̱ṣṭhāyā̍dhvaryava̱ḥ soma̱m indrā̍ya sotana |
8.004.13c adhi̍ bra̱dhnasyādra̍yo̱ vi ca̍kṣate su̱nvanto̍ dā̱śva̍dhvaram ||

8.004.14a उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इन्द्र॑म॒पसु॑ वक्षतः ।
8.004.14c अ॒र्वाञ्चं॑ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ ॥
8.004.14a upa̍ bra̱dhnaṁ vā̱vātā̱ vṛṣa̍ṇā̱ harī̱ indra̍m a̱pasu̍ vakṣataḥ |
8.004.14c a̱rvāñca̍ṁ tvā̱ sapta̍yo 'dhvara̱śriyo̱ vaha̍ntu̱ sava̱ned upa̍ ||

8.004.15a प्र पू॒षणं॑ वृणीमहे॒ युज्या॑य पुरू॒वसु॑म् ।
8.004.15c स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे॑ रा॒ये वि॑मोचन ॥
8.004.15a pra pū̱ṣaṇa̍ṁ vṛṇīmahe̱ yujyā̍ya purū̱vasu̍m |
8.004.15c sa śa̍kra śikṣa puruhūta no dhi̱yā tuje̍ rā̱ye vi̍mocana ||

8.004.16a सं नः॑ शिशीहि भु॒रिजो॑रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन ।
8.004.16c त्वे तन्नः॑ सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्य॑म् ॥
8.004.16a saṁ na̍ḥ śiśīhi bhu̱rijo̍r iva kṣu̱raṁ rāsva̍ rā̱yo vi̍mocana |
8.004.16c tve tan na̍ḥ su̱veda̍m u̱sriya̱ṁ vasu̱ yaṁ tvaṁ hi̱noṣi̱ martya̍m ||

8.004.17a वेमि॑ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत॑व आघृणे ।
8.004.17c न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने॑ ॥
8.004.17a vemi̍ tvā pūṣann ṛ̱ñjase̱ vemi̱ stota̍va āghṛṇe |
8.004.17c na tasya̍ ve̱my ara̍ṇa̱ṁ hi tad va̍so stu̱ṣe pa̱jrāya̱ sāmne̍ ||

8.004.18a परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो॑ अमर्त्य ।
8.004.18c अ॒स्माकं॑ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ॥
8.004.18a parā̱ gāvo̱ yava̍sa̱ṁ kac ci̍d āghṛṇe̱ nitya̱ṁ rekṇo̍ amartya |
8.004.18c a̱smāka̍m pūṣann avi̱tā śi̱vo bha̍va̱ maṁhi̍ṣṭho̱ vāja̍sātaye ||

8.004.19a स्थू॒रं राधः॑ श॒ताश्वं॑ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु ।
8.004.19c राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे॑ष्वमन्महि ॥
8.004.19a sthū̱raṁ rādha̍ḥ śa̱tāśva̍ṁ kuru̱ṅgasya̱ divi̍ṣṭiṣu |
8.004.19c rājña̍s tve̱ṣasya̍ su̱bhaga̍sya rā̱tiṣu̍ tu̱rvaśe̍ṣv amanmahi ||

8.004.20a धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिनः॑ प्रि॒यमे॑धैर॒भिद्यु॑भिः ।
8.004.20c ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषिः॑ ॥
8.004.20a dhī̱bhiḥ sā̱tāni̍ kā̱ṇvasya̍ vā̱jina̍ḥ pri̱yame̍dhair a̱bhidyu̍bhiḥ |
8.004.20c ṣa̱ṣṭiṁ sa̱hasrānu̱ nirma̍jām aje̱ nir yū̱thāni̱ gavā̱m ṛṣi̍ḥ ||

8.004.21a वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः ।
8.004.21c गां भ॑जन्त मे॒हनाश्वं॑ भजन्त मे॒हना॑ ॥
8.004.21a vṛ̱kṣāś ci̍n me abhipi̱tve a̍rāraṇuḥ |
8.004.21c gām bha̍janta me̱hanāśva̍m bhajanta me̱hanā̍ ||



8.005.01a दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् ।
8.005.01c वि भा॒नुं वि॒श्वधा॑तनत् ॥
8.005.01a dū̱rād i̱heva̱ yat sa̱ty a̍ru̱ṇapsu̱r aśi̍śvitat |
8.005.01c vi bhā̱nuṁ vi̱śvadhā̍tanat ||

8.005.02a नृ॒वद्द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा ।
8.005.02c सचे॑थे अश्विनो॒षस॑म् ॥
8.005.02a nṛ̱vad da̍srā mano̱yujā̱ rathe̍na pṛthu̱pāja̍sā |
8.005.02c sace̍the aśvino̱ṣasa̍m ||

8.005.03a यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत ।
8.005.03c वाचं॑ दू॒तो यथो॑हिषे ॥
8.005.03a yu̱vābhyā̍ṁ vājinīvasū̱ prati̱ stomā̍ adṛkṣata |
8.005.03c vāca̍ṁ dū̱to yatho̍hiṣe ||

8.005.04a पु॒रु॒प्रि॒या ण॑ ऊ॒तये॑ पुरुम॒न्द्रा पु॑रू॒वसू॑ ।
8.005.04c स्तु॒षे कण्वा॑सो अ॒श्विना॑ ॥
8.005.04a pu̱ru̱pri̱yā ṇa̍ ū̱taye̍ puruma̱ndrā pu̍rū̱vasū̍ |
8.005.04c stu̱ṣe kaṇvā̍so a̱śvinā̍ ||

8.005.05a मंहि॑ष्ठा वाज॒सात॑मे॒षय॑न्ता शु॒भस्पती॑ ।
8.005.05c गन्ता॑रा दा॒शुषो॑ गृ॒हम् ॥
8.005.05a maṁhi̍ṣṭhā vāja̱sāta̍me̱ṣaya̍ntā śu̱bhas patī̍ |
8.005.05c gantā̍rā dā̱śuṣo̍ gṛ̱ham ||

8.005.06a ता सु॑दे॒वाय॑ दा॒शुषे॑ सुमे॒धामवि॑तारिणीम् ।
8.005.06c घृ॒तैर्गव्यू॑तिमुक्षतम् ॥
8.005.06a tā su̍de̱vāya̍ dā̱śuṣe̍ sume̱dhām avi̍tāriṇīm |
8.005.06c ghṛ̱tair gavyū̍tim ukṣatam ||

8.005.07a आ नः॒ स्तोम॒मुप॑ द्र॒वत्तूयं॑ श्ये॒नेभि॑रा॒शुभिः॑ ।
8.005.07c या॒तमश्वे॑भिरश्विना ॥
8.005.07a ā na̱ḥ stoma̱m upa̍ dra̱vat tūya̍ṁ śye̱nebhi̍r ā̱śubhi̍ḥ |
8.005.07c yā̱tam aśve̍bhir aśvinā ||

8.005.08a येभि॑स्ति॒स्रः प॑रा॒वतो॑ दि॒वो विश्वा॑नि रोच॒ना ।
8.005.08c त्रीँर॒क्तून्प॑रि॒दीय॑थः ॥
8.005.08a yebhi̍s ti̱sraḥ pa̍rā̱vato̍ di̱vo viśvā̍ni roca̱nā |
8.005.08c trīm̐r a̱ktūn pa̍ri̱dīya̍thaḥ ||

8.005.09a उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा ।
8.005.09c वि प॒थः सा॒तये॑ सितम् ॥
8.005.09a u̱ta no̱ goma̍tī̱r iṣa̍ u̱ta sā̱tīr a̍harvidā |
8.005.09c vi pa̱thaḥ sā̱taye̍ sitam ||

8.005.10a आ नो॒ गोम॑न्तमश्विना सु॒वीरं॑ सु॒रथं॑ र॒यिम् ।
8.005.10c वो॒ळ्हमश्वा॑वती॒रिषः॑ ॥
8.005.10a ā no̱ goma̍ntam aśvinā su̱vīra̍ṁ su̱ratha̍ṁ ra̱yim |
8.005.10c vo̱ḻham aśvā̍vatī̱r iṣa̍ḥ ||

8.005.11a वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर॑ण्यवर्तनी ।
8.005.11c पिब॑तं सो॒म्यं मधु॑ ॥
8.005.11a vā̱vṛ̱dhā̱nā śu̍bhas patī dasrā̱ hira̍ṇyavartanī |
8.005.11c piba̍taṁ so̱myam madhu̍ ||

8.005.12a अ॒स्मभ्यं॑ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ ।
8.005.12c छ॒र्दिर्य॑न्त॒मदा॑भ्यम् ॥
8.005.12a a̱smabhya̍ṁ vājinīvasū ma̱ghava̍dbhyaś ca sa̱pratha̍ḥ |
8.005.12c cha̱rdir ya̍nta̱m adā̍bhyam ||

8.005.13a नि षु ब्रह्म॒ जना॑नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तम् ।
8.005.13c मो ष्व१॒॑न्याँ उपा॑रतम् ॥
8.005.13a ni ṣu brahma̱ janā̍nā̱ṁ yāvi̍ṣṭa̱ṁ tūya̱m ā ga̍tam |
8.005.13c mo ṣv a1̱̍nyām̐ upā̍ratam ||

8.005.14a अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः ।
8.005.14c मध्वो॑ रा॒तस्य॑ धिष्ण्या ॥
8.005.14a a̱sya pi̍batam aśvinā yu̱vam mada̍sya̱ cāru̍ṇaḥ |
8.005.14c madhvo̍ rā̱tasya̍ dhiṣṇyā ||

8.005.15a अ॒स्मे आ व॑हतं र॒यिं श॒तव॑न्तं सह॒स्रिण॑म् ।
8.005.15c पु॒रु॒क्षुं वि॒श्वधा॑यसम् ॥
8.005.15a a̱sme ā va̍hataṁ ra̱yiṁ śa̱tava̍ntaṁ saha̱sriṇa̍m |
8.005.15c pu̱ru̱kṣuṁ vi̱śvadhā̍yasam ||

8.005.16a पु॒रु॒त्रा चि॒द्धि वां॑ नरा वि॒ह्वय॑न्ते मनी॒षिणः॑ ।
8.005.16c वा॒घद्भि॑रश्वि॒ना ग॑तम् ॥
8.005.16a pu̱ru̱trā ci̱d dhi vā̍ṁ narā vi̱hvaya̍nte manī̱ṣiṇa̍ḥ |
8.005.16c vā̱ghadbhi̍r aśvi̱nā ga̍tam ||

8.005.17a जना॑सो वृ॒क्तब॑र्हिषो ह॒विष्म॑न्तो अरं॒कृतः॑ ।
8.005.17c यु॒वां ह॑वन्ते अश्विना ॥
8.005.17a janā̍so vṛ̱ktaba̍rhiṣo ha̱viṣma̍nto ara̱ṁkṛta̍ḥ |
8.005.17c yu̱vāṁ ha̍vante aśvinā ||

8.005.18a अ॒स्माक॑म॒द्य वा॑म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः ।
8.005.18c यु॒वाभ्यां॑ भूत्वश्विना ॥
8.005.18a a̱smāka̍m a̱dya vā̍m a̱yaṁ stomo̱ vāhi̍ṣṭho̱ anta̍maḥ |
8.005.18c yu̱vābhyā̍m bhūtv aśvinā ||

8.005.19a यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे ।
8.005.19c ततः॑ पिबतमश्विना ॥
8.005.19a yo ha̍ vā̱m madhu̍no̱ dṛti̱r āhi̍to ratha̱carṣa̍ṇe |
8.005.19c tata̍ḥ pibatam aśvinā ||

8.005.20a तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑ ।
8.005.20c वह॑तं॒ पीव॑री॒रिषः॑ ॥
8.005.20a tena̍ no vājinīvasū̱ paśve̍ to̱kāya̱ śaṁ gave̍ |
8.005.20c vaha̍ta̱m pīva̍rī̱r iṣa̍ḥ ||

8.005.21a उ॒त नो॑ दि॒व्या इष॑ उ॒त सिन्धूँ॑रहर्विदा ।
8.005.21c अप॒ द्वारे॑व वर्षथः ॥
8.005.21a u̱ta no̍ di̱vyā iṣa̍ u̱ta sindhū̍m̐r aharvidā |
8.005.21c apa̱ dvāre̍va varṣathaḥ ||

8.005.22a क॒दा वां॑ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा ।
8.005.22c यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
8.005.22a ka̱dā vā̍ṁ tau̱gryo vi̍dhat samu̱dre ja̍hi̱to na̍rā |
8.005.22c yad vā̱ṁ ratho̱ vibhi̱ṣ patā̍t ||

8.005.23a यु॒वं कण्वा॑य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये ।
8.005.23c शश्व॑दू॒तीर्द॑शस्यथः ॥
8.005.23a yu̱vaṁ kaṇvā̍ya nāsatyā̱ ṛpi̍riptāya ha̱rmye |
8.005.23c śaśva̍d ū̱tīr da̍śasyathaḥ ||

8.005.24a ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑ ।
8.005.24c यद्वां॑ वृषण्वसू हु॒वे ॥
8.005.24a tābhi̱r ā yā̍tam ū̱tibhi̱r navya̍sībhiḥ suśa̱stibhi̍ḥ |
8.005.24c yad vā̍ṁ vṛṣaṇvasū hu̱ve ||

8.005.25a यथा॑ चि॒त्कण्व॒माव॑तं प्रि॒यमे॑धमुपस्तु॒तम् ।
8.005.25c अत्रिं॑ शि॒ञ्जार॑मश्विना ॥
8.005.25a yathā̍ ci̱t kaṇva̱m āva̍tam pri̱yame̍dham upastu̱tam |
8.005.25c atri̍ṁ śi̱ñjāra̍m aśvinā ||

8.005.26a यथो॒त कृत्व्ये॒ धनें॒ऽशुं गोष्व॒गस्त्य॑म् ।
8.005.26c यथा॒ वाजे॑षु॒ सोभ॑रिम् ॥
8.005.26a yatho̱ta kṛtvye̱ dhane̱ 'ṁśuṁ goṣv a̱gastya̍m |
8.005.26c yathā̱ vāje̍ṣu̱ sobha̍rim ||

8.005.27a ए॒ताव॑द्वां वृषण्वसू॒ अतो॑ वा॒ भूयो॑ अश्विना ।
8.005.27c गृ॒णन्तः॑ सु॒म्नमी॑महे ॥
8.005.27a e̱tāva̍d vāṁ vṛṣaṇvasū̱ ato̍ vā̱ bhūyo̍ aśvinā |
8.005.27c gṛ̱ṇanta̍ḥ su̱mnam ī̍mahe ||

8.005.28a रथं॒ हिर॑ण्यवन्धुरं॒ हिर॑ण्याभीशुमश्विना ।
8.005.28c आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥
8.005.28a ratha̱ṁ hira̍ṇyavandhura̱ṁ hira̍ṇyābhīśum aśvinā |
8.005.28c ā hi sthātho̍ divi̱spṛśa̍m ||

8.005.29a हि॒र॒ण्ययी॑ वां॒ रभि॑री॒षा अक्षो॑ हिर॒ण्ययः॑ ।
8.005.29c उ॒भा च॒क्रा हि॑र॒ण्यया॑ ॥
8.005.29a hi̱ra̱ṇyayī̍ vā̱ṁ rabhi̍r ī̱ṣā akṣo̍ hira̱ṇyaya̍ḥ |
8.005.29c u̱bhā ca̱krā hi̍ra̱ṇyayā̍ ||

8.005.30a तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तम् ।
8.005.30c उपे॒मां सु॑ष्टु॒तिं मम॑ ॥
8.005.30a tena̍ no vājinīvasū parā̱vata̍ś ci̱d ā ga̍tam |
8.005.30c upe̱māṁ su̍ṣṭu̱tim mama̍ ||

8.005.31a आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नन्ता॑वश्विना ।
8.005.31c इषो॒ दासी॑रमर्त्या ॥
8.005.31a ā va̍hethe parā̱kāt pū̱rvīr a̱śnantā̍v aśvinā |
8.005.31c iṣo̱ dāsī̍r amartyā ||

8.005.32a आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना ।
8.005.32c पुरु॑श्चन्द्रा॒ नास॑त्या ॥
8.005.32a ā no̍ dyu̱mnair ā śravo̍bhi̱r ā rā̱yā yā̍tam aśvinā |
8.005.32c puru̍ścandrā̱ nāsa̍tyā ||

8.005.33a एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहन्तु प॒र्णिनः॑ ।
8.005.33c अच्छा॑ स्वध्व॒रं जन॑म् ॥
8.005.33a eha vā̍m pruṣi̱tapsa̍vo̱ vayo̍ vahantu pa̱rṇina̍ḥ |
8.005.33c acchā̍ svadhva̱raṁ jana̍m ||

8.005.34a रथं॑ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह ।
8.005.34c न च॒क्रम॒भि बा॑धते ॥
8.005.34a ratha̍ṁ vā̱m anu̍gāyasa̱ṁ ya i̱ṣā varta̍te sa̱ha |
8.005.34c na ca̱kram a̱bhi bā̍dhate ||

8.005.35a हि॒र॒ण्यये॑न॒ रथे॑न द्र॒वत्पा॑णिभि॒रश्वैः॑ ।
8.005.35c धीज॑वना॒ नास॑त्या ॥
8.005.35a hi̱ra̱ṇyaye̍na̱ rathe̍na dra̱vatpā̍ṇibhi̱r aśvai̍ḥ |
8.005.35c dhīja̍vanā̱ nāsa̍tyā ||

8.005.36a यु॒वं मृ॒गं जा॑गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू ।
8.005.36c ता नः॑ पृङ्क्तमि॒षा र॒यिम् ॥
8.005.36a yu̱vam mṛ̱gaṁ jā̍gṛ̱vāṁsa̱ṁ svada̍tho vā vṛṣaṇvasū |
8.005.36c tā na̍ḥ pṛṅktam i̱ṣā ra̱yim ||

8.005.37a ता मे॑ अश्विना सनी॒नां वि॒द्यातं॒ नवा॑नाम् ।
8.005.37c यथा॑ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा॑नां॒ दद॑त्स॒हस्रा॒ दश॒ गोना॑म् ॥
8.005.37a tā me̍ aśvinā sanī̱nāṁ vi̱dyāta̱ṁ navā̍nām |
8.005.37c yathā̍ cic cai̱dyaḥ ka̱śuḥ śa̱tam uṣṭrā̍nā̱ṁ dada̍t sa̱hasrā̱ daśa̱ gonā̍m ||

8.005.38a यो मे॒ हिर॑ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं॑हत ।
8.005.38c अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जनाः॑ ॥
8.005.38a yo me̱ hira̍ṇyasaṁdṛśo̱ daśa̱ rājño̱ ama̍ṁhata |
8.005.38c a̱dha̱spa̱dā ic cai̱dyasya̍ kṛ̱ṣṭaya̍ś carma̱mnā a̱bhito̱ janā̍ḥ ||

8.005.39a माकि॑रे॒ना प॒था गा॒द्येने॒मे यन्ति॑ चे॒दयः॑ ।
8.005.39c अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ॥
8.005.39a māki̍r e̱nā pa̱thā gā̱d yene̱me yanti̍ ce̱daya̍ḥ |
8.005.39c a̱nyo net sū̱rir oha̍te bhūri̱dāva̍ttaro̱ jana̍ḥ ||



8.006.01a म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ।
8.006.01c स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥
8.006.01a ma̱hām̐ indro̱ ya oja̍sā pa̱rjanyo̍ vṛṣṭi̱mām̐ i̍va |
8.006.01c stomai̍r va̱tsasya̍ vāvṛdhe ||

8.006.02a प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर॑न्त॒ वह्न॑यः ।
8.006.02c विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥
8.006.02a pra̱jām ṛ̱tasya̱ pipra̍ta̱ḥ pra yad bhara̍nta̱ vahna̍yaḥ |
8.006.02c viprā̍ ṛ̱tasya̱ vāha̍sā ||

8.006.03a कण्वा॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम् ।
8.006.03c जा॒मि ब्रु॑वत॒ आयु॑धम् ॥
8.006.03a kaṇvā̱ indra̱ṁ yad akra̍ta̱ stomai̍r ya̱jñasya̱ sādha̍nam |
8.006.03c jā̱mi bru̍vata̱ āyu̍dham ||

8.006.04a सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमन्त कृ॒ष्टयः॑ ।
8.006.04c स॒मु॒द्राये॑व॒ सिन्ध॑वः ॥
8.006.04a sam a̍sya ma̱nyave̱ viśo̱ viśvā̍ namanta kṛ̱ṣṭaya̍ḥ |
8.006.04c sa̱mu̱drāye̍va̱ sindha̍vaḥ ||

8.006.05a ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् ।
8.006.05c इन्द्र॒श्चर्मे॑व॒ रोद॑सी ॥
8.006.05a oja̱s tad a̍sya titviṣa u̱bhe yat sa̱mava̍rtayat |
8.006.05c indra̱ś carme̍va̱ roda̍sī ||

8.006.06a वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे॑ण श॒तप॑र्वणा ।
8.006.06c शिरो॑ बिभेद वृ॒ष्णिना॑ ॥
8.006.06a vi ci̍d vṛ̱trasya̱ dodha̍to̱ vajre̍ṇa śa̱tapa̍rvaṇā |
8.006.06c śiro̍ bibheda vṛ̱ṣṇinā̍ ||

8.006.07a इ॒मा अ॒भि प्र णो॑नुमो वि॒पामग्रे॑षु धी॒तयः॑ ।
8.006.07c अ॒ग्नेः शो॒चिर्न दि॒द्युतः॑ ॥
8.006.07a i̱mā a̱bhi pra ṇo̍numo vi̱pām agre̍ṣu dhī̱taya̍ḥ |
8.006.07c a̱gneḥ śo̱cir na di̱dyuta̍ḥ ||

8.006.08a गुहा॑ स॒तीरुप॒ त्मना॒ प्र यच्छोच॑न्त धी॒तयः॑ ।
8.006.08c कण्वा॑ ऋ॒तस्य॒ धार॑या ॥
8.006.08a guhā̍ sa̱tīr upa̱ tmanā̱ pra yac choca̍nta dhī̱taya̍ḥ |
8.006.08c kaṇvā̍ ṛ̱tasya̱ dhāra̍yā ||

8.006.09a प्र तमि॑न्द्र नशीमहि र॒यिं गोम॑न्तम॒श्विन॑म् ।
8.006.09c प्र ब्रह्म॑ पू॒र्वचि॑त्तये ॥
8.006.09a pra tam i̍ndra naśīmahi ra̱yiṁ goma̍ntam a̱śvina̍m |
8.006.09c pra brahma̍ pū̱rvaci̍ttaye ||

8.006.10a अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ ।
8.006.10c अ॒हं सूर्य॑ इवाजनि ॥
8.006.10a a̱ham id dhi pi̱tuṣ pari̍ me̱dhām ṛ̱tasya̍ ja̱grabha̍ |
8.006.10c a̱haṁ sūrya̍ ivājani ||

8.006.11a अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत् ।
8.006.11c येनेन्द्रः॒ शुष्म॒मिद्द॒धे ॥
8.006.11a a̱ham pra̱tnena̱ manma̍nā̱ gira̍ḥ śumbhāmi kaṇva̱vat |
8.006.11c yenendra̱ḥ śuṣma̱m id da̱dhe ||

8.006.12a ये त्वामि॑न्द्र॒ न तु॑ष्टु॒वुर्ऋष॑यो॒ ये च॑ तुष्टु॒वुः ।
8.006.12c ममेद्व॑र्धस्व॒ सुष्टु॑तः ॥
8.006.12a ye tvām i̍ndra̱ na tu̍ṣṭu̱vur ṛṣa̍yo̱ ye ca̍ tuṣṭu̱vuḥ |
8.006.12c mamed va̍rdhasva̱ suṣṭu̍taḥ ||

8.006.13a यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प॑र्व॒शो रु॒जन् ।
8.006.13c अ॒पः स॑मु॒द्रमैर॑यत् ॥
8.006.13a yad a̍sya ma̱nyur adhva̍nī̱d vi vṛ̱tram pa̍rva̱śo ru̱jan |
8.006.13c a̱paḥ sa̍mu̱dram aira̍yat ||

8.006.14a नि शुष्ण॑ इन्द्र धर्ण॒सिं वज्रं॑ जघन्थ॒ दस्य॑वि ।
8.006.14c वृषा॒ ह्यु॑ग्र शृण्वि॒षे ॥
8.006.14a ni śuṣṇa̍ indra dharṇa̱siṁ vajra̍ṁ jaghantha̱ dasya̍vi |
8.006.14c vṛṣā̱ hy u̍gra śṛṇvi̱ṣe ||

8.006.15a न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।
8.006.15c न वि॑व्यचन्त॒ भूम॑यः ॥
8.006.15a na dyāva̱ indra̱m oja̍sā̱ nāntari̍kṣāṇi va̱jriṇa̍m |
8.006.15c na vi̍vyacanta̱ bhūma̍yaḥ ||

8.006.16a यस्त॑ इन्द्र म॒हीर॒पः स्त॑भू॒यमा॑न॒ आश॑यत् ।
8.006.16c नि तं पद्या॑सु शिश्नथः ॥
8.006.16a yas ta̍ indra ma̱hīr a̱paḥ sta̍bhū̱yamā̍na̱ āśa̍yat |
8.006.16c ni tam padyā̍su śiśnathaḥ ||

8.006.17a य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् ।
8.006.17c तमो॑भिरिन्द्र॒ तं गु॑हः ॥
8.006.17a ya i̱me roda̍sī ma̱hī sa̍mī̱cī sa̱maja̍grabhīt |
8.006.17c tamo̍bhir indra̱ taṁ gu̍haḥ ||

8.006.18a य इ॑न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः ।
8.006.18c ममेदु॑ग्र श्रुधी॒ हव॑म् ॥
8.006.18a ya i̍ndra̱ yata̍yas tvā̱ bhṛga̍vo̱ ye ca̍ tuṣṭu̱vuḥ |
8.006.18c mamed u̍gra śrudhī̱ hava̍m ||

8.006.19a इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर॑म् ।
8.006.19c ए॒नामृ॒तस्य॑ पि॒प्युषीः॑ ॥
8.006.19a i̱mās ta̍ indra̱ pṛśna̍yo ghṛ̱taṁ du̍hata ā̱śira̍m |
8.006.19c e̱nām ṛ̱tasya̍ pi̱pyuṣī̍ḥ ||

8.006.20a या इ॑न्द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् ।
8.006.20c परि॒ धर्मे॑व॒ सूर्य॑म् ॥
8.006.20a yā i̍ndra pra̱sva̍s tvā̱sā garbha̱m aca̍kriran |
8.006.20c pari̱ dharme̍va̱ sūrya̍m ||

8.006.21a त्वामिच्छ॑वसस्पते॒ कण्वा॑ उ॒क्थेन॑ वावृधुः ।
8.006.21c त्वां सु॒तास॒ इन्द॑वः ॥
8.006.21a tvām ic cha̍vasas pate̱ kaṇvā̍ u̱kthena̍ vāvṛdhuḥ |
8.006.21c tvāṁ su̱tāsa̱ inda̍vaḥ ||

8.006.22a तवेदि॑न्द्र॒ प्रणी॑तिषू॒त प्रश॑स्तिरद्रिवः ।
8.006.22c य॒ज्ञो वि॑तन्त॒साय्यः॑ ॥
8.006.22a taved i̍ndra̱ praṇī̍tiṣū̱ta praśa̍stir adrivaḥ |
8.006.22c ya̱jño vi̍tanta̱sāyya̍ḥ ||

8.006.23a आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम् ।
8.006.23c उ॒त प्र॒जां सु॒वीर्य॑म् ॥
8.006.23a ā na̍ indra ma̱hīm iṣa̱m pura̱ṁ na da̍rṣi̱ goma̍tīm |
8.006.23c u̱ta pra̱jāṁ su̱vīrya̍m ||

8.006.24a उ॒त त्यदा॒श्वश्व्यं॒ यदि॑न्द्र॒ नाहु॑षी॒ष्वा ।
8.006.24c अग्रे॑ वि॒क्षु प्र॒दीद॑यत् ॥
8.006.24a u̱ta tyad ā̱śvaśvya̱ṁ yad i̍ndra̱ nāhu̍ṣī̱ṣv ā |
8.006.24c agre̍ vi̱kṣu pra̱dīda̍yat ||

8.006.25a अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसम् ।
8.006.25c यदि॑न्द्र मृ॒ळया॑सि नः ॥
8.006.25a a̱bhi vra̱jaṁ na ta̍tniṣe̱ sūra̍ upā̱kaca̍kṣasam |
8.006.25c yad i̍ndra mṛ̱ḻayā̍si naḥ ||

8.006.26a यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः ।
8.006.26c म॒हाँ अ॑पा॒र ओज॑सा ॥
8.006.26a yad a̱ṅga ta̍viṣī̱yasa̱ indra̍ pra̱rāja̍si kṣi̱tīḥ |
8.006.26c ma̱hām̐ a̍pā̱ra oja̍sā ||

8.006.27a तं त्वा॑ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये॑ ।
8.006.27c उ॒रु॒ज्रय॑स॒मिन्दु॑भिः ॥
8.006.27a taṁ tvā̍ ha̱viṣma̍tī̱r viśa̱ upa̍ bruvata ū̱taye̍ |
8.006.27c u̱ru̱jraya̍sa̱m indu̍bhiḥ ||

8.006.28a उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीना॑म् ।
8.006.28c धि॒या विप्रो॑ अजायत ॥
8.006.28a u̱pa̱hva̱re gi̍rī̱ṇāṁ sa̍ṁga̱the ca̍ na̱dīnā̍m |
8.006.28c dhi̱yā vipro̍ ajāyata ||

8.006.29a अतः॑ समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति ।
8.006.29c यतो॑ विपा॒न एज॑ति ॥
8.006.29a ata̍ḥ samu̱dram u̱dvata̍ś ciki̱tvām̐ ava̍ paśyati |
8.006.29c yato̍ vipā̱na eja̍ti ||

8.006.30a आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम् ।
8.006.30c प॒रो यदि॒ध्यते॑ दि॒वा ॥
8.006.30a ād it pra̱tnasya̱ reta̍so̱ jyoti̍ṣ paśyanti vāsa̱ram |
8.006.30c pa̱ro yad i̱dhyate̍ di̱vā ||

8.006.31a कण्वा॑स इन्द्र ते म॒तिं विश्वे॑ वर्धन्ति॒ पौंस्य॑म् ।
8.006.31c उ॒तो श॑विष्ठ॒ वृष्ण्य॑म् ॥
8.006.31a kaṇvā̍sa indra te ma̱tiṁ viśve̍ vardhanti̱ pauṁsya̍m |
8.006.31c u̱to śa̍viṣṭha̱ vṛṣṇya̍m ||

8.006.32a इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व ।
8.006.32c उ॒त प्र व॑र्धया म॒तिम् ॥
8.006.32a i̱mām ma̍ indra suṣṭu̱tiṁ ju̱ṣasva̱ pra su mām a̍va |
8.006.32c u̱ta pra va̍rdhayā ma̱tim ||

8.006.33a उ॒त ब्र॑ह्म॒ण्या व॒यं तुभ्यं॑ प्रवृद्ध वज्रिवः ।
8.006.33c विप्रा॑ अतक्ष्म जी॒वसे॑ ॥
8.006.33a u̱ta bra̍hma̱ṇyā va̱yaṁ tubhya̍m pravṛddha vajrivaḥ |
8.006.33c viprā̍ atakṣma jī̱vase̍ ||

8.006.34a अ॒भि कण्वा॑ अनूष॒तापो॒ न प्र॒वता॑ य॒तीः ।
8.006.34c इन्द्रं॒ वन॑न्वती म॒तिः ॥
8.006.34a a̱bhi kaṇvā̍ anūṣa̱tāpo̱ na pra̱vatā̍ ya̱tīḥ |
8.006.34c indra̱ṁ vana̍nvatī ma̱tiḥ ||

8.006.35a इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः ।
8.006.35c अनु॑त्तमन्युम॒जर॑म् ॥
8.006.35a indra̍m u̱kthāni̍ vāvṛdhuḥ samu̱dram i̍va̱ sindha̍vaḥ |
8.006.35c anu̍ttamanyum a̱jara̍m ||

8.006.36a आ नो॑ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्या॑म् ।
8.006.36c इ॒ममि॑न्द्र सु॒तं पि॑ब ॥
8.006.36a ā no̍ yāhi parā̱vato̱ hari̍bhyāṁ harya̱tābhyā̍m |
8.006.36c i̱mam i̍ndra su̱tam pi̍ba ||

8.006.37a त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः ।
8.006.37c हव॑न्ते॒ वाज॑सातये ॥
8.006.37a tvām id vṛ̍trahantama̱ janā̍so vṛ̱ktaba̍rhiṣaḥ |
8.006.37c hava̍nte̱ vāja̍sātaye ||

8.006.38a अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒र्त्येत॑शम् ।
8.006.38c अनु॑ सुवा॒नास॒ इन्द॑वः ॥
8.006.38a anu̍ tvā̱ roda̍sī u̱bhe ca̱kraṁ na va̱rty eta̍śam |
8.006.38c anu̍ suvā̱nāsa̱ inda̍vaḥ ||

8.006.39a मन्द॑स्वा॒ सु स्व॑र्णर उ॒तेन्द्र॑ शर्य॒णाव॑ति ।
8.006.39c मत्स्वा॒ विव॑स्वतो म॒ती ॥
8.006.39a manda̍svā̱ su sva̍rṇara u̱tendra̍ śarya̱ṇāva̍ti |
8.006.39c matsvā̱ viva̍svato ma̱tī ||

8.006.40a वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा॑ व॒ज्र्य॑रोरवीत् ।
8.006.40c वृ॒त्र॒हा सो॑म॒पात॑मः ॥
8.006.40a vā̱vṛ̱dhā̱na upa̱ dyavi̱ vṛṣā̍ va̱jry a̍roravīt |
8.006.40c vṛ̱tra̱hā so̍ma̱pāta̍maḥ ||

8.006.41a ऋषि॒र्हि पू॑र्व॒जा अस्येक॒ ईशा॑न॒ ओज॑सा ।
8.006.41c इन्द्र॑ चोष्कू॒यसे॒ वसु॑ ॥
8.006.41a ṛṣi̱r hi pū̍rva̱jā asy eka̱ īśā̍na̱ oja̍sā |
8.006.41c indra̍ coṣkū̱yase̱ vasu̍ ||

8.006.42a अ॒स्माकं॑ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रयः॑ ।
8.006.42c श॒तं व॑हन्तु॒ हर॑यः ॥
8.006.42a a̱smāka̍ṁ tvā su̱tām̐ upa̍ vī̱tapṛ̍ṣṭhā a̱bhi praya̍ḥ |
8.006.42c śa̱taṁ va̍hantu̱ hara̍yaḥ ||

8.006.43a इ॒मां सु पू॒र्व्यां धियं॒ मधो॑र्घृ॒तस्य॑ पि॒प्युषी॑म् ।
8.006.43c कण्वा॑ उ॒क्थेन॑ वावृधुः ॥
8.006.43a i̱māṁ su pū̱rvyāṁ dhiya̱m madho̍r ghṛ̱tasya̍ pi̱pyuṣī̍m |
8.006.43c kaṇvā̍ u̱kthena̍ vāvṛdhuḥ ||

8.006.44a इन्द्र॒मिद्विम॑हीनां॒ मेधे॑ वृणीत॒ मर्त्यः॑ ।
8.006.44c इन्द्रं॑ सनि॒ष्युरू॒तये॑ ॥
8.006.44a indra̱m id vima̍hīnā̱m medhe̍ vṛṇīta̱ martya̍ḥ |
8.006.44c indra̍ṁ sani̱ṣyur ū̱taye̍ ||

8.006.45a अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।
8.006.45c सो॒म॒पेया॑य वक्षतः ॥
8.006.45a a̱rvāñca̍ṁ tvā puruṣṭuta pri̱yame̍dhastutā̱ harī̍ |
8.006.45c so̱ma̱peyā̍ya vakṣataḥ ||

8.006.46a श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे ।
8.006.46c राधां॑सि॒ याद्वा॑नाम् ॥
8.006.46a śa̱tam a̱haṁ ti̱rindi̍re sa̱hasra̱m parśā̱v ā da̍de |
8.006.46c rādhā̍ṁsi̱ yādvā̍nām ||

8.006.47a त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म् ।
8.006.47c द॒दुष्प॒ज्राय॒ साम्ने॑ ॥
8.006.47a trīṇi̍ śa̱tāny arva̍tāṁ sa̱hasrā̱ daśa̱ gonā̍m |
8.006.47c da̱duṣ pa̱jrāya̱ sāmne̍ ||

8.006.48a उदा॑नट् ककु॒हो दिव॒मुष्ट्रा॑ञ्चतु॒र्युजो॒ दद॑त् ।
8.006.48c श्रव॑सा॒ याद्वं॒ जन॑म् ॥
8.006.48a ud ā̍naṭ kaku̱ho diva̱m uṣṭrā̍ñ catu̱ryujo̱ dada̍t |
8.006.48c śrava̍sā̱ yādva̱ṁ jana̍m ||



8.007.01a प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् ।
8.007.01c वि पर्व॑तेषु राजथ ॥
8.007.01a pra yad va̍s tri̱ṣṭubha̱m iṣa̱m maru̍to̱ vipro̱ akṣa̍rat |
8.007.01c vi parva̍teṣu rājatha ||

8.007.02a यद॒ङ्ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वम् ।
8.007.02c नि पर्व॑ता अहासत ॥
8.007.02a yad a̱ṅga ta̍viṣīyavo̱ yāma̍ṁ śubhrā̱ aci̍dhvam |
8.007.02c ni parva̍tā ahāsata ||

8.007.03a उदी॑रयन्त वा॒युभि॑र्वा॒श्रासः॒ पृश्नि॑मातरः ।
8.007.03c धु॒क्षन्त॑ पि॒प्युषी॒मिष॑म् ॥
8.007.03a ud ī̍rayanta vā̱yubhi̍r vā̱śrāsa̱ḥ pṛśni̍mātaraḥ |
8.007.03c dhu̱kṣanta̍ pi̱pyuṣī̱m iṣa̍m ||

8.007.04a वप॑न्ति म॒रुतो॒ मिहं॒ प्र वे॑पयन्ति॒ पर्व॑तान् ।
8.007.04c यद्यामं॒ यान्ति॑ वा॒युभिः॑ ॥
8.007.04a vapa̍nti ma̱ruto̱ miha̱m pra ve̍payanti̱ parva̍tān |
8.007.04c yad yāma̱ṁ yānti̍ vā̱yubhi̍ḥ ||

8.007.05a नि यद्यामा॑य वो गि॒रिर्नि सिन्ध॑वो॒ विध॑र्मणे ।
8.007.05c म॒हे शुष्मा॑य येमि॒रे ॥
8.007.05a ni yad yāmā̍ya vo gi̱rir ni sindha̍vo̱ vidha̍rmaṇe |
8.007.05c ma̱he śuṣmā̍ya yemi̱re ||

8.007.06a यु॒ष्माँ उ॒ नक्त॑मू॒तये॑ यु॒ष्मान्दिवा॑ हवामहे ।
8.007.06c यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे ॥
8.007.06a yu̱ṣmām̐ u̱ nakta̍m ū̱taye̍ yu̱ṣmān divā̍ havāmahe |
8.007.06c yu̱ṣmān pra̍ya̱ty a̍dhva̱re ||

8.007.07a उदु॒ त्ये अ॑रु॒णप्स॑वश्चि॒त्रा यामे॑भिरीरते ।
8.007.07c वा॒श्रा अधि॒ ष्णुना॑ दि॒वः ॥
8.007.07a ud u̱ tye a̍ru̱ṇapsa̍vaś ci̱trā yāme̍bhir īrate |
8.007.07c vā̱śrā adhi̱ ṣṇunā̍ di̱vaḥ ||

8.007.08a सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या॑य॒ यात॑वे ।
8.007.08c ते भा॒नुभि॒र्वि त॑स्थिरे ॥
8.007.08a sṛ̱janti̍ ra̱śmim oja̍sā̱ panthā̱ṁ sūryā̍ya̱ yāta̍ve |
8.007.08c te bhā̱nubhi̱r vi ta̍sthire ||

8.007.09a इ॒मां मे॑ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः ।
8.007.09c इ॒मं मे॑ वनता॒ हव॑म् ॥
8.007.09a i̱mām me̍ maruto̱ gira̍m i̱maṁ stoma̍m ṛbhukṣaṇaḥ |
8.007.09c i̱mam me̍ vanatā̱ hava̍m ||

8.007.10a त्रीणि॒ सरां॑सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।
8.007.10c उत्सं॒ कव॑न्धमु॒द्रिण॑म् ॥
8.007.10a trīṇi̱ sarā̍ṁsi̱ pṛśna̍yo dudu̱hre va̱jriṇe̱ madhu̍ |
8.007.10c utsa̱ṁ kava̍ndham u̱driṇa̍m ||

8.007.11a मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे ।
8.007.11c आ तू न॒ उप॑ गन्तन ॥
8.007.11a maru̍to̱ yad dha̍ vo di̱vaḥ su̍mnā̱yanto̱ havā̍mahe |
8.007.11c ā tū na̱ upa̍ gantana ||

8.007.12a यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा॑ ऋभुक्षणो॒ दमे॑ ।
8.007.12c उ॒त प्रचे॑तसो॒ मदे॑ ॥
8.007.12a yū̱yaṁ hi ṣṭhā su̍dānavo̱ rudrā̍ ṛbhukṣaṇo̱ dame̍ |
8.007.12c u̱ta prace̍taso̱ made̍ ||

8.007.13a आ नो॑ र॒यिं म॑द॒च्युतं॑ पुरु॒क्षुं वि॒श्वधा॑यसम् ।
8.007.13c इय॑र्ता मरुतो दि॒वः ॥
8.007.13a ā no̍ ra̱yim ma̍da̱cyuta̍m puru̱kṣuṁ vi̱śvadhā̍yasam |
8.007.13c iya̍rtā maruto di̱vaḥ ||

8.007.14a अधी॑व॒ यद्गि॑री॒णां यामं॑ शुभ्रा॒ अचि॑ध्वम् ।
8.007.14c सु॒वा॒नैर्म॑न्दध्व॒ इन्दु॑भिः ॥
8.007.14a adhī̍va̱ yad gi̍rī̱ṇāṁ yāma̍ṁ śubhrā̱ aci̍dhvam |
8.007.14c su̱vā̱nair ma̍ndadhva̱ indu̍bhiḥ ||

8.007.15a ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ ।
8.007.15c अदा॑भ्यस्य॒ मन्म॑भिः ॥
8.007.15a e̱tāva̍taś cid eṣāṁ su̱mnam bhi̍kṣeta̱ martya̍ḥ |
8.007.15c adā̍bhyasya̱ manma̍bhiḥ ||

8.007.16a ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धम॒न्त्यनु॑ वृ॒ष्टिभिः॑ ।
8.007.16c उत्सं॑ दु॒हन्तो॒ अक्षि॑तम् ॥
8.007.16a ye dra̱psā i̍va̱ roda̍sī̱ dhama̱nty anu̍ vṛ̱ṣṭibhi̍ḥ |
8.007.16c utsa̍ṁ du̱hanto̱ akṣi̍tam ||

8.007.17a उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभिः॑ ।
8.007.17c उत्स्तोमैः॒ पृश्नि॑मातरः ॥
8.007.17a ud u̍ svā̱nebhi̍r īrata̱ ud rathai̱r ud u̍ vā̱yubhi̍ḥ |
8.007.17c ut stomai̱ḥ pṛśni̍mātaraḥ ||

8.007.18a येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं॑ धन॒स्पृत॑म् ।
8.007.18c रा॒ये सु तस्य॑ धीमहि ॥
8.007.18a yenā̱va tu̱rvaśa̱ṁ yadu̱ṁ yena̱ kaṇva̍ṁ dhana̱spṛta̍m |
8.007.18c rā̱ye su tasya̍ dhīmahi ||

8.007.19a इ॒मा उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिषः॑ ।
8.007.19c वर्धा॑न्का॒ण्वस्य॒ मन्म॑भिः ॥
8.007.19a i̱mā u̍ vaḥ sudānavo ghṛ̱taṁ na pi̱pyuṣī̱r iṣa̍ḥ |
8.007.19c vardhā̍n kā̱ṇvasya̱ manma̍bhiḥ ||

8.007.20a क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः ।
8.007.20c ब्र॒ह्मा को वः॑ सपर्यति ॥
8.007.20a kva̍ nū̱naṁ su̍dānavo̱ mada̍thā vṛktabarhiṣaḥ |
8.007.20c bra̱hmā ko va̍ḥ saparyati ||

8.007.21a न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे॑भिर्वृक्तबर्हिषः ।
8.007.21c शर्धाँ॑ ऋ॒तस्य॒ जिन्व॑थ ॥
8.007.21a na̱hi ṣma̱ yad dha̍ vaḥ pu̱rā stome̍bhir vṛktabarhiṣaḥ |
8.007.21c śardhā̍m̐ ṛ̱tasya̱ jinva̍tha ||

8.007.22a समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य॑म् ।
8.007.22c सं वज्रं॑ पर्व॒शो द॑धुः ॥
8.007.22a sam u̱ tye ma̍ha̱tīr a̱paḥ saṁ kṣo̱ṇī sam u̱ sūrya̍m |
8.007.22c saṁ vajra̍m parva̱śo da̍dhuḥ ||

8.007.23a वि वृ॒त्रं प॑र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिनः॑ ।
8.007.23c च॒क्रा॒णा वृष्णि॒ पौंस्य॑म् ॥
8.007.23a vi vṛ̱tram pa̍rva̱śo ya̍yu̱r vi parva̍tām̐ arā̱jina̍ḥ |
8.007.23c ca̱krā̱ṇā vṛṣṇi̱ pauṁsya̍m ||

8.007.24a अनु॑ त्रि॒तस्य॒ युध्य॑तः॒ शुष्म॑मावन्नु॒त क्रतु॑म् ।
8.007.24c अन्विन्द्रं॑ वृत्र॒तूर्ये॑ ॥
8.007.24a anu̍ tri̱tasya̱ yudhya̍ta̱ḥ śuṣma̍m āvann u̱ta kratu̍m |
8.007.24c anv indra̍ṁ vṛtra̱tūrye̍ ||

8.007.25a वि॒द्युद्ध॑स्ता अ॒भिद्य॑वः॒ शिप्राः॑ शी॒र्षन्हि॑र॒ण्ययीः॑ ।
8.007.25c शु॒भ्रा व्य॑ञ्जत श्रि॒ये ॥
8.007.25a vi̱dyuddha̍stā a̱bhidya̍va̱ḥ śiprā̍ḥ śī̱rṣan hi̍ra̱ṇyayī̍ḥ |
8.007.25c śu̱bhrā vy a̍ñjata śri̱ye ||

8.007.26a उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रन्ध्र॒मया॑तन ।
8.007.26c द्यौर्न च॑क्रदद्भि॒या ॥
8.007.26a u̱śanā̱ yat pa̍rā̱vata̍ u̱kṣṇo randhra̱m ayā̍tana |
8.007.26c dyaur na ca̍kradad bhi̱yā ||

8.007.27a आ नो॑ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर॑ण्यपाणिभिः ।
8.007.27c देवा॑स॒ उप॑ गन्तन ॥
8.007.27a ā no̍ ma̱khasya̍ dā̱vane 'śvai̱r hira̍ṇyapāṇibhiḥ |
8.007.27c devā̍sa̱ upa̍ gantana ||

8.007.28a यदे॑षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः ।
8.007.28c यान्ति॑ शु॒भ्रा रि॒णन्न॒पः ॥
8.007.28a yad e̍ṣā̱m pṛṣa̍tī̱ rathe̱ praṣṭi̱r vaha̍ti̱ rohi̍taḥ |
8.007.28c yānti̍ śu̱bhrā ri̱ṇann a̱paḥ ||

8.007.29a सु॒षोमे॑ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या॑वति ।
8.007.29c य॒युर्निच॑क्रया॒ नरः॑ ॥
8.007.29a su̱ṣome̍ śarya̱ṇāva̍ty ārjī̱ke pa̱styā̍vati |
8.007.29c ya̱yur nica̍krayā̱ nara̍ḥ ||

8.007.30a क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानम् ।
8.007.30c मा॒र्डी॒केभि॒र्नाध॑मानम् ॥
8.007.30a ka̱dā ga̍cchātha maruta i̱tthā vipra̱ṁ hava̍mānam |
8.007.30c mā̱rḍī̱kebhi̱r nādha̍mānam ||

8.007.31a कद्ध॑ नू॒नं क॑धप्रियो॒ यदिन्द्र॒मज॑हातन ।
8.007.31c को वः॑ सखि॒त्व ओ॑हते ॥
8.007.31a kad dha̍ nū̱naṁ ka̍dhapriyo̱ yad indra̱m aja̍hātana |
8.007.31c ko va̍ḥ sakhi̱tva o̍hate ||

8.007.32a स॒हो षु णो॒ वज्र॑हस्तैः॒ कण्वा॑सो अ॒ग्निं म॒रुद्भिः॑ ।
8.007.32c स्तु॒षे हिर॑ण्यवाशीभिः ॥
8.007.32a sa̱ho ṣu ṇo̱ vajra̍hastai̱ḥ kaṇvā̍so a̱gnim ma̱rudbhi̍ḥ |
8.007.32c stu̱ṣe hira̍ṇyavāśībhiḥ ||

8.007.33a ओ षु वृष्णः॒ प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ ।
8.007.33c व॒वृ॒त्यां चि॒त्रवा॑जान् ॥
8.007.33a o ṣu vṛṣṇa̱ḥ praya̍jyū̱n ā navya̍se suvi̱tāya̍ |
8.007.33c va̱vṛ̱tyāṁ ci̱travā̍jān ||

8.007.34a गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा॑नासो॒ मन्य॑मानाः ।
8.007.34c पर्व॑ताश्चि॒न्नि ये॑मिरे ॥
8.007.34a gi̱raya̍ś ci̱n ni ji̍hate̱ parśā̍nāso̱ manya̍mānāḥ |
8.007.34c parva̍tāś ci̱n ni ye̍mire ||

8.007.35a आक्ष्ण॒यावा॑नो वहन्त्य॒न्तरि॑क्षेण॒ पत॑तः ।
8.007.35c धाता॑रः स्तुव॒ते वयः॑ ॥
8.007.35a ākṣṇa̱yāvā̍no vahanty a̱ntari̍kṣeṇa̱ pata̍taḥ |
8.007.35c dhātā̍raḥ stuva̱te vaya̍ḥ ||

8.007.36a अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छन्दो॒ न सूरो॑ अ॒र्चिषा॑ ।
8.007.36c ते भा॒नुभि॒र्वि त॑स्थिरे ॥
8.007.36a a̱gnir hi jāni̍ pū̱rvyaś chando̱ na sūro̍ a̱rciṣā̍ |
8.007.36c te bhā̱nubhi̱r vi ta̍sthire ||



8.008.01a आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वम् ।
8.008.01c दस्रा॒ हिर॑ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ॥
8.008.01a ā no̱ viśvā̍bhir ū̱tibhi̱r aśvi̍nā̱ gaccha̍taṁ yu̱vam |
8.008.01c dasrā̱ hira̍ṇyavartanī̱ piba̍taṁ so̱myam madhu̍ ||

8.008.02a आ नू॒नं या॑तमश्विना॒ रथे॑न॒ सूर्य॑त्वचा ।
8.008.02c भुजी॒ हिर॑ण्यपेशसा॒ कवी॒ गम्भी॑रचेतसा ॥
8.008.02a ā nū̱naṁ yā̍tam aśvinā̱ rathe̍na̱ sūrya̍tvacā |
8.008.02c bhujī̱ hira̍ṇyapeśasā̱ kavī̱ gambhī̍racetasā ||

8.008.03a आ या॑तं॒ नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभिः॑ ।
8.008.03c पिबा॑थो अश्विना॒ मधु॒ कण्वा॑नां॒ सव॑ने सु॒तम् ॥
8.008.03a ā yā̍ta̱ṁ nahu̍ṣa̱s pary āntari̍kṣāt suvṛ̱ktibhi̍ḥ |
8.008.03c pibā̍tho aśvinā̱ madhu̱ kaṇvā̍nā̱ṁ sava̍ne su̱tam ||

8.008.04a आ नो॑ यातं दि॒वस्पर्यान्तरि॑क्षादधप्रिया ।
8.008.04c पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ॥
8.008.04a ā no̍ yātaṁ di̱vas pary āntari̍kṣād adhapriyā |
8.008.04c pu̱traḥ kaṇva̍sya vām i̱ha su̱ṣāva̍ so̱myam madhu̍ ||

8.008.05a आ नो॑ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये ।
8.008.05c स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि॑र्नरा ॥
8.008.05a ā no̍ yāta̱m upa̍śru̱ty aśvi̍nā̱ soma̍pītaye |
8.008.05c svāhā̱ stoma̍sya vardhanā̱ pra ka̍vī dhī̱tibhi̍r narā ||

8.008.06a यच्चि॒द्धि वां॑ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा ।
8.008.06c आ या॑तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ॥
8.008.06a yac ci̱d dhi vā̍m pu̱ra ṛṣa̍yo juhū̱re 'va̍se narā |
8.008.06c ā yā̍tam aśvi̱nā ga̍ta̱m upe̱māṁ su̍ṣṭu̱tim mama̍ ||

8.008.07a दि॒वश्चि॑द्रोच॒नादध्या नो॑ गन्तं स्वर्विदा ।
8.008.07c धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे॑भिर्हवनश्रुता ॥
8.008.07a di̱vaś ci̍d roca̱nād adhy ā no̍ gantaṁ svarvidā |
8.008.07c dhī̱bhir va̍tsapracetasā̱ stome̍bhir havanaśrutā ||

8.008.08a किम॒न्ये पर्या॑सते॒ऽस्मत्स्तोमे॑भिर॒श्विना॑ ।
8.008.08c पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत् ॥
8.008.08a kim a̱nye pary ā̍sate̱ 'smat stome̍bhir a̱śvinā̍ |
8.008.08c pu̱traḥ kaṇva̍sya vā̱m ṛṣi̍r gī̱rbhir va̱tso a̍vīvṛdhat ||

8.008.09a आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे॑भिरश्विना ।
8.008.09c अरि॑प्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं मयो॒भुवा॑ ॥
8.008.09a ā vā̱ṁ vipra̍ i̱hāva̱se 'hva̱t stome̍bhir aśvinā |
8.008.09c ari̍prā̱ vṛtra̍hantamā̱ tā no̍ bhūtam mayo̱bhuvā̍ ||

8.008.10a आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू ।
8.008.10c विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतम् ॥
8.008.10a ā yad vā̱ṁ yoṣa̍ṇā̱ ratha̱m ati̍ṣṭhad vājinīvasū |
8.008.10c viśvā̍ny aśvinā yu̱vam pra dhī̱tāny a̍gacchatam ||

8.008.11a अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ।
8.008.11c व॒त्सो वां॒ मधु॑म॒द्वचोऽशं॑सीत्का॒व्यः क॒विः ॥
8.008.11a ata̍ḥ sa̱hasra̍nirṇijā̱ rathe̱nā yā̍tam aśvinā |
8.008.11c va̱tso vā̱m madhu̍ma̱d vaco 'śa̍ṁsīt kā̱vyaḥ ka̱viḥ ||

8.008.12a पु॒रु॒म॒न्द्रा पु॑रू॒वसू॑ मनो॒तरा॑ रयी॒णाम् ।
8.008.12c स्तोमं॑ मे अ॒श्विना॑वि॒मम॒भि वह्नी॑ अनूषाताम् ॥
8.008.12a pu̱ru̱ma̱ndrā pu̍rū̱vasū̍ mano̱tarā̍ rayī̱ṇām |
8.008.12c stoma̍m me a̱śvinā̍v i̱mam a̱bhi vahnī̍ anūṣātām ||

8.008.13a आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या ।
8.008.13c कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे ॥
8.008.13a ā no̱ viśvā̍ny aśvinā dha̱ttaṁ rādhā̱ṁsy ahra̍yā |
8.008.13c kṛ̱taṁ na̍ ṛ̱tviyā̍vato̱ mā no̍ rīradhataṁ ni̱de ||

8.008.14a यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यम्ब॑रे ।
8.008.14c अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ॥
8.008.14a yan nā̍satyā parā̱vati̱ yad vā̱ stho adhy amba̍re |
8.008.14c ata̍ḥ sa̱hasra̍nirṇijā̱ rathe̱nā yā̍tam aśvinā ||

8.008.15a यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ।
8.008.15c तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुत॑म् ॥
8.008.15a yo vā̍ṁ nāsatyā̱v ṛṣi̍r gī̱rbhir va̱tso avī̍vṛdhat |
8.008.15c tasmai̍ sa̱hasra̍nirṇija̱m iṣa̍ṁ dhattaṁ ghṛta̱ścuta̍m ||

8.008.16a प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् ।
8.008.16c यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥
8.008.16a prāsmā̱ ūrja̍ṁ ghṛta̱ścuta̱m aśvi̍nā̱ yaccha̍taṁ yu̱vam |
8.008.16c yo vā̍ṁ su̱mnāya̍ tu̱ṣṭava̍d vasū̱yād dā̍nunas patī ||

8.008.17a आ नो॑ गन्तं रिशादसे॒मं स्तोमं॑ पुरुभुजा ।
8.008.17c कृ॒तं नः॑ सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥
8.008.17a ā no̍ gantaṁ riśādase̱maṁ stoma̍m purubhujā |
8.008.17c kṛ̱taṁ na̍ḥ su̱śriyo̍ nare̱mā dā̍tam a̱bhiṣṭa̍ye ||

8.008.18a आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।
8.008.18c राज॑न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ॥
8.008.18a ā vā̱ṁ viśvā̍bhir ū̱tibhi̍ḥ pri̱yame̍dhā ahūṣata |
8.008.18c rāja̍ntāv adhva̱rāṇā̱m aśvi̍nā̱ yāma̍hūtiṣu ||

8.008.19a आ नो॑ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा॑ यु॒वम् ।
8.008.19c यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥
8.008.19a ā no̍ gantam mayo̱bhuvāśvi̍nā śa̱mbhuvā̍ yu̱vam |
8.008.19c yo vā̍ṁ vipanyū dhī̱tibhi̍r gī̱rbhir va̱tso avī̍vṛdhat ||

8.008.20a याभिः॒ कण्वं॒ मेधा॑तिथिं॒ याभि॒र्वशं॒ दश॑व्रजम् ।
8.008.20c याभि॒र्गोश॑र्य॒माव॑तं॒ ताभि॑र्नोऽवतं नरा ॥
8.008.20a yābhi̱ḥ kaṇva̱m medhā̍tithi̱ṁ yābhi̱r vaśa̱ṁ daśa̍vrajam |
8.008.20c yābhi̱r gośa̍rya̱m āva̍ta̱ṁ tābhi̍r no 'vataṁ narā ||

8.008.21a याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑ ।
8.008.21c ताभिः॒ ष्व१॒॑स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ॥
8.008.21a yābhi̍r narā tra̱sada̍syu̱m āva̍ta̱ṁ kṛtvye̱ dhane̍ |
8.008.21c tābhi̱ḥ ṣv a1̱̍smām̐ a̍śvinā̱ prāva̍ta̱ṁ vāja̍sātaye ||

8.008.22a प्र वां॒ स्तोमाः॑ सुवृ॒क्तयो॒ गिरो॑ वर्धन्त्वश्विना ।
8.008.22c पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑ ॥
8.008.22a pra vā̱ṁ stomā̍ḥ suvṛ̱ktayo̱ giro̍ vardhantv aśvinā |
8.008.22c puru̍trā̱ vṛtra̍hantamā̱ tā no̍ bhūtam puru̱spṛhā̍ ||

8.008.23a त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सान्ति॒ गुहा॑ प॒रः ।
8.008.23c क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ॥
8.008.23a trīṇi̍ pa̱dāny a̱śvino̍r ā̱viḥ sānti̱ guhā̍ pa̱raḥ |
8.008.23c ka̱vī ṛ̱tasya̱ patma̍bhir a̱rvāg jī̱vebhya̱s pari̍ ||



8.009.01a आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से ।
8.009.01c प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥
8.009.01a ā nū̱nam a̍śvinā yu̱vaṁ va̱tsasya̍ ganta̱m ava̍se |
8.009.01c prāsmai̍ yacchatam avṛ̱kam pṛ̱thu ccha̱rdir yu̍yu̱taṁ yā arā̍tayaḥ ||

8.009.02a यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑ ।
8.009.02c नृ॒म्णं तद्ध॑त्तमश्विना ॥
8.009.02a yad a̱ntari̍kṣe̱ yad di̱vi yat pañca̱ mānu̍ṣā̱m̐ anu̍ |
8.009.02c nṛ̱mṇaṁ tad dha̍ttam aśvinā ||

8.009.03a ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः ।
8.009.03c ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥
8.009.03a ye vā̱ṁ daṁsā̍ṁsy aśvinā̱ viprā̍saḥ parimāmṛ̱śuḥ |
8.009.03c e̱vet kā̱ṇvasya̍ bodhatam ||

8.009.04a अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते ।
8.009.04c अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः ॥
8.009.04a a̱yaṁ vā̍ṁ gha̱rmo a̍śvinā̱ stome̍na̱ pari̍ ṣicyate |
8.009.04c a̱yaṁ somo̱ madhu̍mān vājinīvasū̱ yena̍ vṛ̱traṁ cike̍tathaḥ ||

8.009.05a यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम् ।
8.009.05c तेन॑ माविष्टमश्विना ॥
8.009.05a yad a̱psu yad vana̱spatau̱ yad oṣa̍dhīṣu purudaṁsasā kṛ̱tam |
8.009.05c tena̍ māviṣṭam aśvinā ||

8.009.06a यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथः॑ ।
8.009.06c अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः ॥
8.009.06a yan nā̍satyā bhura̱ṇyatho̱ yad vā̍ deva bhiṣa̱jyatha̍ḥ |
8.009.06c a̱yaṁ vā̍ṁ va̱tso ma̱tibhi̱r na vi̍ndhate ha̱viṣma̍nta̱ṁ hi gaccha̍thaḥ ||

8.009.07a आ नू॒नम॒श्विनो॒र्ऋषिः॒ स्तोमं॑ चिकेत वा॒मया॑ ।
8.009.07c आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ॥
8.009.07a ā nū̱nam a̱śvino̱r ṛṣi̱ḥ stoma̍ṁ ciketa vā̱mayā̍ |
8.009.07c ā soma̱m madhu̍mattamaṁ gha̱rmaṁ si̍ñcā̱d atha̍rvaṇi ||

8.009.08a आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना ।
8.009.08c आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥
8.009.08a ā nū̱naṁ ra̱ghuva̍rtani̱ṁ ratha̍ṁ tiṣṭhātho aśvinā |
8.009.08c ā vā̱ṁ stomā̍ i̱me mama̱ nabho̱ na cu̍cyavīrata ||

8.009.09a यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ ।
8.009.09c यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ॥
8.009.09a yad a̱dya vā̍ṁ nāsatyo̱kthair ā̍cucyuvī̱mahi̍ |
8.009.09c yad vā̱ vāṇī̍bhir aśvine̱vet kā̱ṇvasya̍ bodhatam ||

8.009.10a यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ ।
8.009.10c पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥
8.009.10a yad vā̍ṁ ka̱kṣīvā̍m̐ u̱ta yad vya̍śva̱ ṛṣi̱r yad vā̍ṁ dī̱rghata̍mā ju̱hāva̍ |
8.009.10c pṛthī̱ yad vā̍ṁ vai̱nyaḥ sāda̍neṣv e̱ved ato̍ aśvinā cetayethām ||

8.009.11a या॒तं छ॑र्दि॒ष्पा उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा ।
8.009.11c व॒र्तिस्तो॒काय॒ तन॑याय यातम् ॥
8.009.11a yā̱taṁ cha̍rdi̱ṣpā u̱ta na̍ḥ para̱spā bhū̱taṁ ja̍ga̱tpā u̱ta na̍s tanū̱pā |
8.009.11c va̱rtis to̱kāya̱ tana̍yāya yātam ||

8.009.12a यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा ।
8.009.12c यदा॑दि॒त्येभि॑र्ऋ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥
8.009.12a yad indre̍ṇa sa̱ratha̍ṁ yā̱tho a̍śvinā̱ yad vā̍ vā̱yunā̱ bhava̍tha̱ḥ samo̍kasā |
8.009.12c yad ā̍di̱tyebhi̍r ṛ̱bhubhi̍ḥ sa̱joṣa̍sā̱ yad vā̱ viṣṇo̍r vi̱krama̍ṇeṣu̱ tiṣṭha̍thaḥ ||

8.009.13a यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये ।
8.009.13c यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥
8.009.13a yad a̱dyāśvinā̍v a̱haṁ hu̱veya̱ vāja̍sātaye |
8.009.13c yat pṛ̱tsu tu̱rvaṇe̱ saha̱s tac chreṣṭha̍m a̱śvino̱r ava̍ḥ ||

8.009.14a आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता ।
8.009.14c इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥
8.009.14a ā nū̱naṁ yā̍tam aśvine̱mā ha̱vyāni̍ vāṁ hi̱tā |
8.009.14c i̱me somā̍so̱ adhi̍ tu̱rvaśe̱ yadā̍v i̱me kaṇve̍ṣu vā̱m atha̍ ||

8.009.15a यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम् ।
8.009.15c तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ॥
8.009.15a yan nā̍satyā parā̱ke a̍rvā̱ke asti̍ bheṣa̱jam |
8.009.15c tena̍ nū̱naṁ vi̍ma̱dāya̍ pracetasā cha̱rdir va̱tsāya̍ yacchatam ||

8.009.16a अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः॑ ।
8.009.16c व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥
8.009.16a abhu̍tsy u̱ pra de̱vyā sā̱kaṁ vā̱cāham a̱śvino̍ḥ |
8.009.16c vy ā̍var de̱vy ā ma̱tiṁ vi rā̱tim martye̍bhyaḥ ||

8.009.17a प्र बो॑धयोषो अ॒श्विना॒ प्र दे॑वि सूनृते महि ।
8.009.17c प्र य॑ज्ञहोतरानु॒षक्प्र मदा॑य॒ श्रवो॑ बृ॒हत् ॥
8.009.17a pra bo̍dhayoṣo a̱śvinā̱ pra de̍vi sūnṛte mahi |
8.009.17c pra ya̍jñahotar ānu̱ṣak pra madā̍ya̱ śravo̍ bṛ̱hat ||

8.009.18a यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे ।
8.009.18c आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्य॑म् ॥
8.009.18a yad u̍ṣo̱ yāsi̍ bhā̱nunā̱ saṁ sūrye̍ṇa rocase |
8.009.18c ā hā̱yam a̱śvino̱ ratho̍ va̱rtir yā̍ti nṛ̱pāyya̍m ||

8.009.19a यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः ।
8.009.19c यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑ ॥
8.009.19a yad āpī̍tāso a̱ṁśavo̱ gāvo̱ na du̱hra ūdha̍bhiḥ |
8.009.19c yad vā̱ vāṇī̱r anū̍ṣata̱ pra de̍va̱yanto̍ a̱śvinā̍ ||

8.009.20a प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे ।
8.009.20c प्र दक्षा॑य प्रचेतसा ॥
8.009.20a pra dyu̱mnāya̱ pra śava̍se̱ pra nṛ̱ṣāhyā̍ya̱ śarma̍ṇe |
8.009.20c pra dakṣā̍ya pracetasā ||

8.009.21a यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः ।
8.009.21c यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥
8.009.21a yan nū̱naṁ dhī̱bhir a̍śvinā pi̱tur yonā̍ ni̱ṣīda̍thaḥ |
8.009.21c yad vā̍ su̱mnebhi̍r ukthyā ||



8.010.01a यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः ।
8.010.01c यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥
8.010.01a yat stho dī̱rghapra̍sadmani̱ yad vā̱do ro̍ca̱ne di̱vaḥ |
8.010.01c yad vā̍ samu̱dre adhy ākṛ̍te gṛ̱he 'ta̱ ā yā̍tam aśvinā ||

8.010.02a यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् ।
8.010.02c बृह॒स्पतिं॒ विश्वा॑न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥
8.010.02a yad vā̍ ya̱jñam mana̍ve sammimi̱kṣathu̍r e̱vet kā̱ṇvasya̍ bodhatam |
8.010.02c bṛha̱spati̱ṁ viśvā̍n de̱vām̐ a̱haṁ hu̍va̱ indrā̱viṣṇū̍ a̱śvinā̍v āśu̱heṣa̍sā ||

8.010.03a त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता ।
8.010.03c ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्य॑म् ॥
8.010.03a tyā nv a1̱̍śvinā̍ huve su̱daṁsa̍sā gṛ̱bhe kṛ̱tā |
8.010.03c yayo̱r asti̱ pra ṇa̍ḥ sa̱khyaṁ de̱veṣv adhy āpya̍m ||

8.010.04a ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे सन्ति॑ सू॒रयः॑ ।
8.010.04c ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥
8.010.04a yayo̱r adhi̱ pra ya̱jñā a̍sū̱re santi̍ sū̱raya̍ḥ |
8.010.04c tā ya̱jñasyā̍dhva̱rasya̱ prace̍tasā sva̱dhābhi̱r yā piba̍taḥ so̱myam madhu̍ ||

8.010.05a यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू ।
8.010.05c यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तम् ॥
8.010.05a yad a̱dyāśvi̍nā̱v apā̱g yat prāk stho vā̍jinīvasū |
8.010.05c yad dru̱hyavy ana̍vi tu̱rvaśe̱ yadau̍ hu̱ve vā̱m atha̱ mā ga̍tam ||

8.010.06a यद॒न्तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ ।
8.010.06c यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना ॥
8.010.06a yad a̱ntari̍kṣe̱ pata̍thaḥ purubhujā̱ yad ve̱me roda̍sī̱ anu̍ |
8.010.06c yad vā̍ sva̱dhābhi̍r adhi̱tiṣṭha̍tho̱ ratha̱m ata̱ ā yā̍tam aśvinā ||



8.011.01a त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ।
8.011.01c त्वं य॒ज्ञेष्वीड्यः॑ ॥
8.011.01a tvam a̍gne vrata̱pā a̍si de̱va ā martye̱ṣv ā |
8.011.01c tvaṁ ya̱jñeṣv īḍya̍ḥ ||

8.011.02a त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहन्त्य ।
8.011.02c अग्ने॑ र॒थीर॑ध्व॒राणा॑म् ॥
8.011.02a tvam a̍si pra̱śasyo̍ vi̱dathe̍ṣu sahantya |
8.011.02c agne̍ ra̱thīr a̍dhva̱rāṇā̍m ||

8.011.03a स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः ।
8.011.03c अदे॑वीरग्ने॒ अरा॑तीः ॥
8.011.03a sa tvam a̱smad apa̱ dviṣo̍ yuyo̱dhi jā̍tavedaḥ |
8.011.03c ade̍vīr agne̱ arā̍tīḥ ||

8.011.04a अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः ।
8.011.04c नोप॑ वेषि जातवेदः ॥
8.011.04a anti̍ ci̱t santa̱m aha̍ ya̱jñam marta̍sya ri̱poḥ |
8.011.04c nopa̍ veṣi jātavedaḥ ||

8.011.05a मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे ।
8.011.05c विप्रा॑सो जा॒तवे॑दसः ॥
8.011.05a martā̱ ama̍rtyasya te̱ bhūri̱ nāma̍ manāmahe |
8.011.05c viprā̍so jā̱tave̍dasaḥ ||

8.011.06a विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑ ।
8.011.06c अ॒ग्निं गी॒र्भिर्ह॑वामहे ॥
8.011.06a vipra̱ṁ viprā̱so 'va̍se de̱vam martā̍sa ū̱taye̍ |
8.011.06c a̱gniṁ gī̱rbhir ha̍vāmahe ||

8.011.07a आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् ।
8.011.07c अग्ने॒ त्वांका॑मया गि॒रा ॥
8.011.07a ā te̍ va̱tso mano̍ yamat para̱māc ci̍t sa̱dhasthā̍t |
8.011.07c agne̱ tvāṁkā̍mayā gi̱rā ||

8.011.08a पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।
8.011.08c स॒मत्सु॑ त्वा हवामहे ॥
8.011.08a pu̱ru̱trā hi sa̱dṛṅṅ asi̱ viśo̱ viśvā̱ anu̍ pra̱bhuḥ |
8.011.08c sa̱matsu̍ tvā havāmahe ||

8.011.09a स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे ।
8.011.09c वाजे॑षु चि॒त्ररा॑धसम् ॥
8.011.09a sa̱matsv a̱gnim ava̍se vāja̱yanto̍ havāmahe |
8.011.09c vāje̍ṣu ci̱trarā̍dhasam ||

8.011.10a प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।
8.011.10c स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥
8.011.10a pra̱tno hi ka̱m īḍyo̍ adhva̱reṣu̍ sa̱nāc ca̱ hotā̱ navya̍ś ca̱ satsi̍ |
8.011.10c svāṁ cā̍gne ta̱nva̍m pi̱praya̍svā̱smabhya̍ṁ ca̱ saubha̍ga̱m ā ya̍jasva ||



8.012.01a य इ॑न्द्र सोम॒पात॑मो॒ मदः॑ शविष्ठ॒ चेत॑ति ।
8.012.01c येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥
8.012.01a ya i̍ndra soma̱pāta̍mo̱ mada̍ḥ śaviṣṭha̱ ceta̍ti |
8.012.01c yenā̱ haṁsi̱ ny a1̱̍triṇa̱ṁ tam ī̍mahe ||

8.012.02a येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्व॑र्णरम् ।
8.012.02c येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥
8.012.02a yenā̱ daśa̍gva̱m adhri̍guṁ ve̱paya̍nta̱ṁ sva̍rṇaram |
8.012.02c yenā̍ samu̱dram āvi̍thā̱ tam ī̍mahe ||

8.012.03a येन॒ सिन्धुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दयः॑ ।
8.012.03c पन्था॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ॥
8.012.03a yena̱ sindhu̍m ma̱hīr a̱po rathā̍m̐ iva praco̱daya̍ḥ |
8.012.03c panthā̍m ṛ̱tasya̱ yāta̍ve̱ tam ī̍mahe ||

8.012.04a इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः ।
8.012.04c येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ॥
8.012.04a i̱maṁ stoma̍m a̱bhiṣṭa̍ye ghṛ̱taṁ na pū̱tam a̍drivaḥ |
8.012.04c yenā̱ nu sa̱dya oja̍sā va̱vakṣi̍tha ||

8.012.05a इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते ।
8.012.05c इन्द्र॒ विश्वा॑भिरू॒तिभि॑र्व॒वक्षि॑थ ॥
8.012.05a i̱maṁ ju̍ṣasva girvaṇaḥ samu̱dra i̍va pinvate |
8.012.05c indra̱ viśvā̍bhir ū̱tibhi̍r va̱vakṣi̍tha ||

8.012.06a यो नो॑ दे॒वः प॑रा॒वतः॑ सखित्व॒नाय॑ माम॒हे ।
8.012.06c दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ ॥
8.012.06a yo no̍ de̱vaḥ pa̍rā̱vata̍ḥ sakhitva̱nāya̍ māma̱he |
8.012.06c di̱vo na vṛ̱ṣṭim pra̱thaya̍n va̱vakṣi̍tha ||

8.012.07a व॒व॒क्षुर॑स्य के॒तव॑ उ॒त वज्रो॒ गभ॑स्त्योः ।
8.012.07c यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ॥
8.012.07a va̱va̱kṣur a̍sya ke̱tava̍ u̱ta vajro̱ gabha̍styoḥ |
8.012.07c yat sūryo̱ na roda̍sī̱ ava̍rdhayat ||

8.012.08a यदि॑ प्रवृद्ध सत्पते स॒हस्रं॑ महि॒षाँ अघः॑ ।
8.012.08c आदित्त॑ इन्द्रि॒यं महि॒ प्र वा॑वृधे ॥
8.012.08a yadi̍ pravṛddha satpate sa̱hasra̍m mahi̱ṣām̐ agha̍ḥ |
8.012.08c ād it ta̍ indri̱yam mahi̱ pra vā̍vṛdhe ||

8.012.09a इन्द्रः॒ सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति ।
8.012.09c अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे ॥
8.012.09a indra̱ḥ sūrya̍sya ra̱śmibhi̱r ny a̍rśasā̱nam o̍ṣati |
8.012.09c a̱gnir vane̍va sāsa̱hiḥ pra vā̍vṛdhe ||

8.012.10a इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी ।
8.012.10c स॒प॒र्यन्ती॑ पुरुप्रि॒या मिमी॑त॒ इत् ॥
8.012.10a i̱yaṁ ta̍ ṛ̱tviyā̍vatī dhī̱tir e̍ti̱ navī̍yasī |
8.012.10c sa̱pa̱ryantī̍ purupri̱yā mimī̍ta̱ it ||

8.012.11a गर्भो॑ य॒ज्ञस्य॑ देव॒युः क्रतुं॑ पुनीत आनु॒षक् ।
8.012.11c स्तोमै॒रिन्द्र॑स्य वावृधे॒ मिमी॑त॒ इत् ॥
8.012.11a garbho̍ ya̱jñasya̍ deva̱yuḥ kratu̍m punīta ānu̱ṣak |
8.012.11c stomai̱r indra̍sya vāvṛdhe̱ mimī̍ta̱ it ||

8.012.12a स॒निर्मि॒त्रस्य॑ पप्रथ॒ इन्द्रः॒ सोम॑स्य पी॒तये॑ ।
8.012.12c प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत् ॥
8.012.12a sa̱nir mi̱trasya̍ papratha̱ indra̱ḥ soma̍sya pī̱taye̍ |
8.012.12c prācī̱ vāśī̍va sunva̱te mimī̍ta̱ it ||

8.012.13a यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रम॒न्दुरा॒यवः॑ ।
8.012.13c घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥
8.012.13a yaṁ viprā̍ u̱kthavā̍haso 'bhiprama̱ndur ā̱yava̍ḥ |
8.012.13c ghṛ̱taṁ na pi̍pya ā̱sany ṛ̱tasya̱ yat ||

8.012.14a उ॒त स्व॒राजे॒ अदि॑तिः॒ स्तोम॒मिन्द्रा॑य जीजनत् ।
8.012.14c पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ॥
8.012.14a u̱ta sva̱rāje̱ adi̍ti̱ḥ stoma̱m indrā̍ya jījanat |
8.012.14c pu̱ru̱pra̱śa̱stam ū̱taya̍ ṛ̱tasya̱ yat ||

8.012.15a अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये ।
8.012.15c न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत् ॥
8.012.15a a̱bhi vahna̍ya ū̱taye 'nū̍ṣata̱ praśa̍staye |
8.012.15c na de̍va̱ vivra̍tā̱ harī̍ ṛ̱tasya̱ yat ||

8.012.16a यत्सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये ।
8.012.16c यद्वा॑ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः ॥
8.012.16a yat soma̍m indra̱ viṣṇa̍vi̱ yad vā̍ gha tri̱ta ā̱ptye |
8.012.16c yad vā̍ ma̱rutsu̱ manda̍se̱ sam indu̍bhiḥ ||

8.012.17a यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से ।
8.012.17c अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः ॥
8.012.17a yad vā̍ śakra parā̱vati̍ samu̱dre adhi̱ manda̍se |
8.012.17c a̱smāka̱m it su̱te ra̍ṇā̱ sam indu̍bhiḥ ||

8.012.18a यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते ।
8.012.18c उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ॥
8.012.18a yad vāsi̍ sunva̱to vṛ̱dho yaja̍mānasya satpate |
8.012.18c u̱kthe vā̱ yasya̱ raṇya̍si̱ sam indu̍bhiḥ ||

8.012.19a दे॒वंदे॑वं॒ वोऽव॑स॒ इन्द्र॑मिन्द्रं गृणी॒षणि॑ ।
8.012.19c अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः ॥
8.012.19a de̱vaṁ-de̍va̱ṁ vo 'va̍sa̱ indra̍m-indraṁ gṛṇī̱ṣaṇi̍ |
8.012.19c adhā̍ ya̱jñāya̍ tu̱rvaṇe̱ vy ā̍naśuḥ ||

8.012.20a य॒ज्ञेभि॑र्य॒ज्ञवा॑हसं॒ सोमे॑भिः सोम॒पात॑मम् ।
8.012.20c होत्रा॑भि॒रिन्द्रं॑ वावृधु॒र्व्या॑नशुः ॥
8.012.20a ya̱jñebhi̍r ya̱jñavā̍hasa̱ṁ some̍bhiḥ soma̱pāta̍mam |
8.012.20c hotrā̍bhi̱r indra̍ṁ vāvṛdhu̱r vy ā̍naśuḥ ||

8.012.21a म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।
8.012.21c विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः ॥
8.012.21a ma̱hīr a̍sya̱ praṇī̍tayaḥ pū̱rvīr u̱ta praśa̍stayaḥ |
8.012.21c viśvā̱ vasū̍ni dā̱śuṣe̱ vy ā̍naśuḥ ||

8.012.22a इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे दे॒वासो॑ दधिरे पु॒रः ।
8.012.22c इन्द्रं॒ वाणी॑रनूषता॒ समोज॑से ॥
8.012.22a indra̍ṁ vṛ̱trāya̱ hanta̍ve de̱vāso̍ dadhire pu̱raḥ |
8.012.22c indra̱ṁ vāṇī̍r anūṣatā̱ sam oja̍se ||

8.012.23a म॒हान्तं॑ महि॒ना व॒यं स्तोमे॑भिर्हवन॒श्रुत॑म् ।
8.012.23c अ॒र्कैर॒भि प्र णो॑नुमः॒ समोज॑से ॥
8.012.23a ma̱hānta̍m mahi̱nā va̱yaṁ stome̍bhir havana̱śruta̍m |
8.012.23c a̱rkair a̱bhi pra ṇo̍numa̱ḥ sam oja̍se ||

8.012.24a न यं वि॑वि॒क्तो रोद॑सी॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।
8.012.24c अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ॥
8.012.24a na yaṁ vi̍vi̱kto roda̍sī̱ nāntari̍kṣāṇi va̱jriṇa̍m |
8.012.24c amā̱d id a̍sya titviṣe̱ sam oja̍saḥ ||

8.012.25a यदि॑न्द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः ।
8.012.25c आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
8.012.25a yad i̍ndra pṛta̱nājye̍ de̱vās tvā̍ dadhi̱re pu̱raḥ |
8.012.25c ād it te̍ harya̱tā harī̍ vavakṣatuḥ ||

8.012.26a य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः ।
8.012.26c आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
8.012.26a ya̱dā vṛ̱traṁ na̍dī̱vṛta̱ṁ śava̍sā vajri̱nn ava̍dhīḥ |
8.012.26c ād it te̍ harya̱tā harī̍ vavakṣatuḥ ||

8.012.27a य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे ।
8.012.27c आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
8.012.27a ya̱dā te̱ viṣṇu̱r oja̍sā̱ trīṇi̍ pa̱dā vi̍cakra̱me |
8.012.27c ād it te̍ harya̱tā harī̍ vavakṣatuḥ ||

8.012.28a य॒दा ते॑ हर्य॒ता हरी॑ वावृ॒धाते॑ दि॒वेदि॑वे ।
8.012.28c आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥
8.012.28a ya̱dā te̍ harya̱tā harī̍ vāvṛ̱dhāte̍ di̱ve-di̍ve |
8.012.28c ād it te̱ viśvā̱ bhuva̍nāni yemire ||

8.012.29a य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्र नियेमि॒रे ।
8.012.29c आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥
8.012.29a ya̱dā te̱ māru̍tī̱r viśa̱s tubhya̍m indra niyemi̱re |
8.012.29c ād it te̱ viśvā̱ bhuva̍nāni yemire ||

8.012.30a य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः ।
8.012.30c आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥
8.012.30a ya̱dā sūrya̍m a̱muṁ di̱vi śu̱kraṁ jyoti̱r adhā̍rayaḥ |
8.012.30c ād it te̱ viśvā̱ bhuva̍nāni yemire ||

8.012.31a इ॒मां त॑ इन्द्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभिः॑ ।
8.012.31c जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे ॥
8.012.31a i̱māṁ ta̍ indra suṣṭu̱tiṁ vipra̍ iyarti dhī̱tibhi̍ḥ |
8.012.31c jā̱mim pa̱deva̱ pipra̍tī̱m prādhva̱re ||

8.012.32a यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् ।
8.012.32c नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ॥
8.012.32a yad a̍sya̱ dhāma̍ni pri̱ye sa̍mīcī̱nāso̱ asva̍ran |
8.012.32c nābhā̍ ya̱jñasya̍ do̱hanā̱ prādhva̱re ||

8.012.33a सु॒वीर्यं॒ स्वश्व्यं॑ सु॒गव्य॑मिन्द्र दद्धि नः ।
8.012.33c होते॑व पू॒र्वचि॑त्तये॒ प्राध्व॒रे ॥
8.012.33a su̱vīrya̱ṁ svaśvya̍ṁ su̱gavya̍m indra daddhi naḥ |
8.012.33c hote̍va pū̱rvaci̍ttaye̱ prādhva̱re ||



8.013.01a इन्द्रः॑ सु॒तेषु॒ सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्य॑म् ।
8.013.01c वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः ॥
8.013.01a indra̍ḥ su̱teṣu̱ some̍ṣu̱ kratu̍m punīta u̱kthya̍m |
8.013.01c vi̱de vṛ̱dhasya̱ dakṣa̍so ma̱hān hi ṣaḥ ||

8.013.02a स प्र॑थ॒मे व्यो॑मनि दे॒वानां॒ सद॑ने वृ॒धः ।
8.013.02c सु॒पा॒रः सु॒श्रव॑स्तमः॒ सम॑प्सु॒जित् ॥
8.013.02a sa pra̍tha̱me vyo̍mani de̱vānā̱ṁ sada̍ne vṛ̱dhaḥ |
8.013.02c su̱pā̱raḥ su̱śrava̍stama̱ḥ sam a̍psu̱jit ||

8.013.03a तम॑ह्वे॒ वाज॑सातय॒ इन्द्रं॒ भरा॑य शु॒ष्मिण॑म् ।
8.013.03c भवा॑ नः सु॒म्ने अन्त॑मः॒ सखा॑ वृ॒धे ॥
8.013.03a tam a̍hve̱ vāja̍sātaya̱ indra̱m bharā̍ya śu̱ṣmiṇa̍m |
8.013.03c bhavā̍ naḥ su̱mne anta̍ma̱ḥ sakhā̍ vṛ̱dhe ||

8.013.04a इ॒यं त॑ इन्द्र गिर्वणो रा॒तिः क्ष॑रति सुन्व॒तः ।
8.013.04c म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥
8.013.04a i̱yaṁ ta̍ indra girvaṇo rā̱tiḥ kṣa̍rati sunva̱taḥ |
8.013.04c ma̱ndā̱no a̱sya ba̱rhiṣo̱ vi rā̍jasi ||

8.013.05a नू॒नं तदि॑न्द्र दद्धि नो॒ यत्त्वा॑ सु॒न्वन्त॒ ईम॑हे ।
8.013.05c र॒यिं न॑श्चि॒त्रमा भ॑रा स्व॒र्विद॑म् ॥
8.013.05a nū̱naṁ tad i̍ndra daddhi no̱ yat tvā̍ su̱nvanta̱ īma̍he |
8.013.05c ra̱yiṁ na̍ś ci̱tram ā bha̍rā sva̱rvida̍m ||

8.013.06a स्तो॒ता यत्ते॒ विच॑र्षणिरतिप्रश॒र्धय॒द्गिरः॑ ।
8.013.06c व॒या इ॒वानु॑ रोहते जु॒षन्त॒ यत् ॥
8.013.06a sto̱tā yat te̱ vica̍rṣaṇir atipraśa̱rdhaya̱d gira̍ḥ |
8.013.06c va̱yā i̱vānu̍ rohate ju̱ṣanta̱ yat ||

8.013.07a प्र॒त्न॒वज्ज॑नया॒ गिरः॑ शृणु॒धी ज॑रि॒तुर्हव॑म् ।
8.013.07c मदे॑मदे ववक्षिथा सु॒कृत्व॑ने ॥
8.013.07a pra̱tna̱vaj ja̍nayā̱ gira̍ḥ śṛṇu̱dhī ja̍ri̱tur hava̍m |
8.013.07c made̍-made vavakṣithā su̱kṛtva̍ne ||

8.013.08a क्रीळ॑न्त्यस्य सू॒नृता॒ आपो॒ न प्र॒वता॑ य॒तीः ।
8.013.08c अ॒या धि॒या य उ॒च्यते॒ पति॑र्दि॒वः ॥
8.013.08a krīḻa̍nty asya sū̱nṛtā̱ āpo̱ na pra̱vatā̍ ya̱tīḥ |
8.013.08c a̱yā dhi̱yā ya u̱cyate̱ pati̍r di̱vaḥ ||

8.013.09a उ॒तो पति॒र्य उ॒च्यते॑ कृष्टी॒नामेक॒ इद्व॒शी ।
8.013.09c न॒मो॒वृ॒धैर॑व॒स्युभिः॑ सु॒ते र॑ण ॥
8.013.09a u̱to pati̱r ya u̱cyate̍ kṛṣṭī̱nām eka̱ id va̱śī |
8.013.09c na̱mo̱vṛ̱dhair a̍va̱syubhi̍ḥ su̱te ra̍ṇa ||

8.013.10a स्तु॒हि श्रु॒तं वि॑प॒श्चितं॒ हरी॒ यस्य॑ प्रस॒क्षिणा॑ ।
8.013.10c गन्ता॑रा दा॒शुषो॑ गृ॒हं न॑म॒स्विनः॑ ॥
8.013.10a stu̱hi śru̱taṁ vi̍pa̱ścita̱ṁ harī̱ yasya̍ prasa̱kṣiṇā̍ |
8.013.10c gantā̍rā dā̱śuṣo̍ gṛ̱haṁ na̍ma̱svina̍ḥ ||

8.013.11a तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे॑भिः प्रुषि॒तप्सु॑भिः ।
8.013.11c आ या॑हि य॒ज्ञमा॒शुभिः॒ शमिद्धि ते॑ ॥
8.013.11a tū̱tu̱jā̱no ma̍hema̱te 'śve̍bhiḥ pruṣi̱tapsu̍bhiḥ |
8.013.11c ā yā̍hi ya̱jñam ā̱śubhi̱ḥ śam id dhi te̍ ||

8.013.12a इन्द्र॑ शविष्ठ सत्पते र॒यिं गृ॒णत्सु॑ धारय ।
8.013.12c श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नम् ॥
8.013.12a indra̍ śaviṣṭha satpate ra̱yiṁ gṛ̱ṇatsu̍ dhāraya |
8.013.12c śrava̍ḥ sū̱ribhyo̍ a̱mṛta̍ṁ vasutva̱nam ||

8.013.13a हवे॑ त्वा॒ सूर॒ उदि॑ते॒ हवे॑ म॒ध्यंदि॑ने दि॒वः ।
8.013.13c जु॒षा॒ण इ॑न्द्र॒ सप्ति॑भिर्न॒ आ ग॑हि ॥
8.013.13a have̍ tvā̱ sūra̱ udi̍te̱ have̍ ma̱dhyaṁdi̍ne di̱vaḥ |
8.013.13c ju̱ṣā̱ṇa i̍ndra̱ sapti̍bhir na̱ ā ga̍hi ||

8.013.14a आ तू ग॑हि॒ प्र तु द्र॑व॒ मत्स्वा॑ सु॒तस्य॒ गोम॑तः ।
8.013.14c तन्तुं॑ तनुष्व पू॒र्व्यं यथा॑ वि॒दे ॥
8.013.14a ā tū ga̍hi̱ pra tu dra̍va̱ matsvā̍ su̱tasya̱ goma̍taḥ |
8.013.14c tantu̍ṁ tanuṣva pū̱rvyaṁ yathā̍ vi̱de ||

8.013.15a यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।
8.013.15c यद्वा॑ समु॒द्रे अन्ध॑सोऽवि॒तेद॑सि ॥
8.013.15a yac cha̱krāsi̍ parā̱vati̱ yad a̍rvā̱vati̍ vṛtrahan |
8.013.15c yad vā̍ samu̱dre andha̍so 'vi̱ted a̍si ||

8.013.16a इन्द्रं॑ वर्धन्तु नो॒ गिर॒ इन्द्रं॑ सु॒तास॒ इन्द॑वः ।
8.013.16c इन्द्रे॑ ह॒विष्म॑ती॒र्विशो॑ अराणिषुः ॥
8.013.16a indra̍ṁ vardhantu no̱ gira̱ indra̍ṁ su̱tāsa̱ inda̍vaḥ |
8.013.16c indre̍ ha̱viṣma̍tī̱r viśo̍ arāṇiṣuḥ ||

8.013.17a तमिद्विप्रा॑ अव॒स्यवः॑ प्र॒वत्व॑तीभिरू॒तिभिः॑ ।
8.013.17c इन्द्रं॑ क्षो॒णीर॑वर्धयन्व॒या इ॑व ॥
8.013.17a tam id viprā̍ ava̱syava̍ḥ pra̱vatva̍tībhir ū̱tibhi̍ḥ |
8.013.17c indra̍ṁ kṣo̱ṇīr a̍vardhayan va̱yā i̍va ||

8.013.18a त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।
8.013.18c तमिद्व॑र्धन्तु नो॒ गिरः॑ स॒दावृ॑धम् ॥
8.013.18a trika̍drukeṣu̱ ceta̍naṁ de̱vāso̍ ya̱jñam a̍tnata |
8.013.18c tam id va̍rdhantu no̱ gira̍ḥ sa̱dāvṛ̍dham ||

8.013.19a स्तो॒ता यत्ते॒ अनु॑व्रत उ॒क्थान्यृ॑तु॒था द॒धे ।
8.013.19c शुचिः॑ पाव॒क उ॑च्यते॒ सो अद्भु॑तः ॥
8.013.19a sto̱tā yat te̱ anu̍vrata u̱kthāny ṛ̍tu̱thā da̱dhe |
8.013.19c śuci̍ḥ pāva̱ka u̍cyate̱ so adbhu̍taḥ ||

8.013.20a तदिद्रु॒द्रस्य॑ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम॑सु ।
8.013.20c मनो॒ यत्रा॒ वि तद्द॒धुर्विचे॑तसः ॥
8.013.20a tad id ru̱drasya̍ cetati ya̱hvam pra̱tneṣu̱ dhāma̍su |
8.013.20c mano̱ yatrā̱ vi tad da̱dhur vice̍tasaḥ ||

8.013.21a यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यन्ध॑सः ।
8.013.21c येन॒ विश्वा॒ अति॒ द्विषो॒ अता॑रिम ॥
8.013.21a yadi̍ me sa̱khyam ā̱vara̍ i̱masya̍ pā̱hy andha̍saḥ |
8.013.21c yena̱ viśvā̱ ati̱ dviṣo̱ atā̍rima ||

8.013.22a क॒दा त॑ इन्द्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः ।
8.013.22c क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ॑ दधः ॥
8.013.22a ka̱dā ta̍ indra girvaṇaḥ sto̱tā bha̍vāti̱ śaṁta̍maḥ |
8.013.22c ka̱dā no̱ gavye̱ aśvye̱ vasau̍ dadhaḥ ||

8.013.23a उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथ॑म् ।
8.013.23c अ॒जु॒र्यस्य॑ म॒दिन्त॑मं॒ यमीम॑हे ॥
8.013.23a u̱ta te̱ suṣṭu̍tā̱ harī̱ vṛṣa̍ṇā vahato̱ ratha̍m |
8.013.23c a̱ju̱ryasya̍ ma̱dinta̍ma̱ṁ yam īma̍he ||

8.013.24a तमी॑महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभिः॑ ।
8.013.24c नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता ॥
8.013.24a tam ī̍mahe puruṣṭu̱taṁ ya̱hvam pra̱tnābhi̍r ū̱tibhi̍ḥ |
8.013.24c ni ba̱rhiṣi̍ pri̱ye sa̍da̱d adha̍ dvi̱tā ||

8.013.25a वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभिः॑ ।
8.013.25c धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा॑ च नः ॥
8.013.25a vardha̍svā̱ su pu̍ruṣṭuta̱ ṛṣi̍ṣṭutābhir ū̱tibhi̍ḥ |
8.013.25c dhu̱kṣasva̍ pi̱pyuṣī̱m iṣa̱m avā̍ ca naḥ ||

8.013.26a इन्द्र॒ त्वम॑वि॒तेद॑सी॒त्था स्तु॑व॒तो अ॑द्रिवः ।
8.013.26c ऋ॒तादि॑यर्मि ते॒ धियं॑ मनो॒युज॑म् ॥
8.013.26a indra̱ tvam a̍vi̱ted a̍sī̱tthā stu̍va̱to a̍drivaḥ |
8.013.26c ṛ̱tād i̍yarmi te̱ dhiya̍m mano̱yuja̍m ||

8.013.27a इ॒ह त्या स॑ध॒माद्या॑ युजा॒नः सोम॑पीतये ।
8.013.27c हरी॑ इन्द्र प्र॒तद्व॑सू अ॒भि स्व॑र ॥
8.013.27a i̱ha tyā sa̍dha̱mādyā̍ yujā̱naḥ soma̍pītaye |
8.013.27c harī̍ indra pra̱tadva̍sū a̱bhi sva̍ra ||

8.013.28a अ॒भि स्व॑रन्तु॒ ये तव॑ रु॒द्रासः॑ सक्षत॒ श्रिय॑म् ।
8.013.28c उ॒तो म॒रुत्व॑ती॒र्विशो॑ अ॒भि प्रयः॑ ॥
8.013.28a a̱bhi sva̍rantu̱ ye tava̍ ru̱drāsa̍ḥ sakṣata̱ śriya̍m |
8.013.28c u̱to ma̱rutva̍tī̱r viśo̍ a̱bhi praya̍ḥ ||

8.013.29a इ॒मा अ॑स्य॒ प्रतू॑र्तयः प॒दं जु॑षन्त॒ यद्दि॒वि ।
8.013.29c नाभा॑ य॒ज्ञस्य॒ सं द॑धु॒र्यथा॑ वि॒दे ॥
8.013.29a i̱mā a̍sya̱ pratū̍rtayaḥ pa̱daṁ ju̍ṣanta̱ yad di̱vi |
8.013.29c nābhā̍ ya̱jñasya̱ saṁ da̍dhu̱r yathā̍ vi̱de ||

8.013.30a अ॒यं दी॒र्घाय॒ चक्ष॑से॒ प्राचि॑ प्रय॒त्य॑ध्व॒रे ।
8.013.30c मिमी॑ते य॒ज्ञमा॑नु॒षग्वि॒चक्ष्य॑ ॥
8.013.30a a̱yaṁ dī̱rghāya̱ cakṣa̍se̱ prāci̍ praya̱ty a̍dhva̱re |
8.013.30c mimī̍te ya̱jñam ā̍nu̱ṣag vi̱cakṣya̍ ||

8.013.31a वृषा॒यमि॑न्द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी॑ ।
8.013.31c वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हवः॑ ॥
8.013.31a vṛṣā̱yam i̍ndra te̱ ratha̍ u̱to te̱ vṛṣa̍ṇā̱ harī̍ |
8.013.31c vṛṣā̱ tvaṁ śa̍takrato̱ vṛṣā̱ hava̍ḥ ||

8.013.32a वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।
8.013.32c वृषा॑ य॒ज्ञो यमिन्व॑सि॒ वृषा॒ हवः॑ ॥
8.013.32a vṛṣā̱ grāvā̱ vṛṣā̱ mado̱ vṛṣā̱ somo̍ a̱yaṁ su̱taḥ |
8.013.32c vṛṣā̍ ya̱jño yam inva̍si̱ vṛṣā̱ hava̍ḥ ||

8.013.33a वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभिः॑ ।
8.013.33c वा॒वन्थ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हवः॑ ॥
8.013.33a vṛṣā̍ tvā̱ vṛṣa̍ṇaṁ huve̱ vajri̍ñ ci̱trābhi̍r ū̱tibhi̍ḥ |
8.013.33c vā̱vantha̱ hi prati̍ṣṭuti̱ṁ vṛṣā̱ hava̍ḥ ||



8.014.01a यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् ।
8.014.01c स्तो॒ता मे॒ गोष॑खा स्यात् ॥
8.014.01a yad i̍ndrā̱haṁ yathā̱ tvam īśī̍ya̱ vasva̱ eka̱ it |
8.014.01c sto̱tā me̱ goṣa̍khā syāt ||

8.014.02a शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ ।
8.014.02c यद॒हं गोप॑तिः॒ स्याम् ॥
8.014.02a śikṣe̍yam asmai̱ ditse̍ya̱ṁ śacī̍pate manī̱ṣiṇe̍ |
8.014.02c yad a̱haṁ gopa̍ti̱ḥ syām ||

8.014.03a धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते ।
8.014.03c गामश्वं॑ पि॒प्युषी॑ दुहे ॥
8.014.03a dhe̱nuṣ ṭa̍ indra sū̱nṛtā̱ yaja̍mānāya sunva̱te |
8.014.03c gām aśva̍m pi̱pyuṣī̍ duhe ||

8.014.04a न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्यः॑ ।
8.014.04c यद्दित्स॑सि स्तु॒तो म॒घम् ॥
8.014.04a na te̍ va̱rtāsti̱ rādha̍sa̱ indra̍ de̱vo na martya̍ḥ |
8.014.04c yad ditsa̍si stu̱to ma̱gham ||

8.014.05a य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् ।
8.014.05c च॒क्रा॒ण ओ॑प॒शं दि॒वि ॥
8.014.05a ya̱jña indra̍m avardhaya̱d yad bhūmi̱ṁ vy ava̍rtayat |
8.014.05c ca̱krā̱ṇa o̍pa̱śaṁ di̱vi ||

8.014.06a वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।
8.014.06c ऊ॒तिमि॒न्द्रा वृ॑णीमहे ॥
8.014.06a vā̱vṛ̱dhā̱nasya̍ te va̱yaṁ viśvā̱ dhanā̍ni ji̱gyuṣa̍ḥ |
8.014.06c ū̱tim i̱ndrā vṛ̍ṇīmahe ||

8.014.07a व्य१॒॑न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना ।
8.014.07c इन्द्रो॒ यदभि॑नद्व॒लम् ॥
8.014.07a vy a1̱̍ntari̍kṣam atira̱n made̱ soma̍sya roca̱nā |
8.014.07c indro̱ yad abhi̍nad va̱lam ||

8.014.08a उद्गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः ।
8.014.08c अ॒र्वाञ्चं॑ नुनुदे व॒लम् ॥
8.014.08a ud gā ā̍ja̱d aṅgi̍robhya ā̱viṣ kṛ̱ṇvan guhā̍ sa̱tīḥ |
8.014.08c a̱rvāñca̍ṁ nunude va̱lam ||

8.014.09a इन्द्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च ।
8.014.09c स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥
8.014.09a indre̍ṇa roca̱nā di̱vo dṛ̱ḻhāni̍ dṛṁhi̱tāni̍ ca |
8.014.09c sthi̱rāṇi̱ na pa̍rā̱ṇude̍ ||

8.014.10a अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते ।
8.014.10c वि ते॒ मदा॑ अराजिषुः ॥
8.014.10a a̱pām ū̱rmir mada̍nn iva̱ stoma̍ indrājirāyate |
8.014.10c vi te̱ madā̍ arājiṣuḥ ||

8.014.11a त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः ।
8.014.11c स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ॥
8.014.11a tvaṁ hi sto̍ma̱vardha̍na̱ indrāsy u̍ktha̱vardha̍naḥ |
8.014.11c sto̱tṝ̱ṇām u̱ta bha̍dra̱kṛt ||

8.014.12a इन्द्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः ।
8.014.12c उप॑ य॒ज्ञं सु॒राध॑सम् ॥
8.014.12a indra̱m it ke̱śinā̱ harī̍ soma̱peyā̍ya vakṣataḥ |
8.014.12c upa̍ ya̱jñaṁ su̱rādha̍sam ||

8.014.13a अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ इ॒न्द्रोद॑वर्तयः ।
8.014.13c विश्वा॒ यदज॑यः॒ स्पृधः॑ ॥
8.014.13a a̱pām phene̍na̱ namu̍ce̱ḥ śira̍ i̱ndrod a̍vartayaḥ |
8.014.13c viśvā̱ yad aja̍ya̱ḥ spṛdha̍ḥ ||

8.014.14a मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः ।
8.014.14c अव॒ दस्यूँ॑रधूनुथाः ॥
8.014.14a mā̱yābhi̍r u̱tsisṛ̍psata̱ indra̱ dyām ā̱ruru̍kṣataḥ |
8.014.14c ava̱ dasyū̍m̐r adhūnuthāḥ ||

8.014.15a अ॒सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्य॑नाशयः ।
8.014.15c सो॒म॒पा उत्त॑रो॒ भव॑न् ॥
8.014.15a a̱su̱nvām i̍ndra sa̱ṁsada̱ṁ viṣū̍cī̱ṁ vy a̍nāśayaḥ |
8.014.15c so̱ma̱pā utta̍ro̱ bhava̍n ||



8.015.01a तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् ।
8.015.01c इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥
8.015.01a tam v a̱bhi pra gā̍yata puruhū̱tam pu̍ruṣṭu̱tam |
8.015.01c indra̍ṁ gī̱rbhis ta̍vi̱ṣam ā vi̍vāsata ||

8.015.02a यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी ।
8.015.02c गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना ॥
8.015.02a yasya̍ dvi̱barha̍so bṛ̱hat saho̍ dā̱dhāra̱ roda̍sī |
8.015.02c gi̱rīm̐r ajrā̍m̐ a̱paḥ sva̍r vṛṣatva̱nā ||

8.015.03a स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे ।
8.015.03c इन्द्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यन्त॑वे ॥
8.015.03a sa rā̍jasi puruṣṭuta̱m̐ eko̍ vṛ̱trāṇi̍ jighnase |
8.015.03c indra̱ jaitrā̍ śrava̱syā̍ ca̱ yanta̍ve ||

8.015.04a तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् ।
8.015.04c उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥
8.015.04a taṁ te̱ mada̍ṁ gṛṇīmasi̱ vṛṣa̍ṇam pṛ̱tsu sā̍sa̱him |
8.015.04c u̱ lo̱ka̱kṛ̱tnum a̍drivo hari̱śriya̍m ||

8.015.05a येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ ।
8.015.05c म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥
8.015.05a yena̱ jyotī̍ṁṣy ā̱yave̱ mana̍ve ca vi̱vedi̍tha |
8.015.05c ma̱ndā̱no a̱sya ba̱rhiṣo̱ vi rā̍jasi ||

8.015.06a तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ।
8.015.06c वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥
8.015.06a tad a̱dyā ci̍t ta u̱kthino 'nu̍ ṣṭuvanti pū̱rvathā̍ |
8.015.06c vṛṣa̍patnīr a̱po ja̍yā di̱ve-di̍ve ||

8.015.07a तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म् ।
8.015.07c वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ॥
8.015.07a tava̱ tyad i̍ndri̱yam bṛ̱hat tava̱ śuṣma̍m u̱ta kratu̍m |
8.015.07c vajra̍ṁ śiśāti dhi̱ṣaṇā̱ vare̍ṇyam ||

8.015.08a तव॒ द्यौरि॑न्द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रवः॑ ।
8.015.08c त्वामापः॒ पर्व॑तासश्च हिन्विरे ॥
8.015.08a tava̱ dyaur i̍ndra̱ pauṁsya̍m pṛthi̱vī va̍rdhati̱ śrava̍ḥ |
8.015.08c tvām āpa̱ḥ parva̍tāsaś ca hinvire ||

8.015.09a त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः ।
8.015.09c त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तम् ॥
8.015.09a tvāṁ viṣṇu̍r bṛ̱han kṣayo̍ mi̱tro gṛ̍ṇāti̱ varu̍ṇaḥ |
8.015.09c tvāṁ śardho̍ mada̱ty anu̱ māru̍tam ||

8.015.10a त्वं वृषा॒ जना॑नां॒ मंहि॑ष्ठ इन्द्र जज्ञिषे ।
8.015.10c स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिषे ॥
8.015.10a tvaṁ vṛṣā̱ janā̍nā̱m maṁhi̍ṣṭha indra jajñiṣe |
8.015.10c sa̱trā viśvā̍ svapa̱tyāni̍ dadhiṣe ||

8.015.11a स॒त्रा त्वं पु॑रुष्टुतँ॒ एको॑ वृ॒त्राणि॑ तोशसे ।
8.015.11c नान्य इन्द्रा॒त्कर॑णं॒ भूय॑ इन्वति ॥
8.015.11a sa̱trā tvam pu̍ruṣṭuta̱m̐ eko̍ vṛ̱trāṇi̍ tośase |
8.015.11c nānya indrā̱t kara̍ṇa̱m bhūya̍ invati ||

8.015.12a यदि॑न्द्र मन्म॒शस्त्वा॒ नाना॒ हव॑न्त ऊ॒तये॑ ।
8.015.12c अ॒स्माके॑भि॒र्नृभि॒रत्रा॒ स्व॑र्जय ॥
8.015.12a yad i̍ndra manma̱śas tvā̱ nānā̱ hava̍nta ū̱taye̍ |
8.015.12c a̱smāke̍bhi̱r nṛbhi̱r atrā̱ sva̍r jaya ||

8.015.13a अरं॒ क्षया॑य नो म॒हे विश्वा॑ रू॒पाण्या॑वि॒शन् ।
8.015.13c इन्द्रं॒ जैत्रा॑य हर्षया॒ शची॒पति॑म् ॥
8.015.13a ara̱ṁ kṣayā̍ya no ma̱he viśvā̍ rū̱pāṇy ā̍vi̱śan |
8.015.13c indra̱ṁ jaitrā̍ya harṣayā̱ śacī̱pati̍m ||



8.016.01a प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः ।
8.016.01c नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम् ॥
8.016.01a pra sa̱mrāja̍ṁ carṣaṇī̱nām indra̍ṁ stotā̱ navya̍ṁ gī̱rbhiḥ |
8.016.01c nara̍ṁ nṛ̱ṣāha̱m maṁhi̍ṣṭham ||

8.016.02a यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रव॒स्या॑ ।
8.016.02c अ॒पामवो॒ न स॑मु॒द्रे ॥
8.016.02a yasmi̍nn u̱kthāni̱ raṇya̍nti̱ viśvā̍ni ca śrava̱syā̍ |
8.016.02c a̱pām avo̱ na sa̍mu̱dre ||

8.016.03a तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम् ।
8.016.03c म॒हो वा॒जिनं॑ स॒निभ्यः॑ ॥
8.016.03a taṁ su̍ṣṭu̱tyā vi̍vāse jyeṣṭha̱rāja̱m bhare̍ kṛ̱tnum |
8.016.03c ma̱ho vā̱jina̍ṁ sa̱nibhya̍ḥ ||

8.016.04a यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः ।
8.016.04c ह॒र्षु॒मन्तः॒ शूर॑सातौ ॥
8.016.04a yasyānū̍nā gabhī̱rā madā̍ u̱rava̱s taru̍trāḥ |
8.016.04c ha̱rṣu̱manta̱ḥ śūra̍sātau ||

8.016.05a तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते ।
8.016.05c येषा॒मिन्द्र॒स्ते ज॑यन्ति ॥
8.016.05a tam id dhane̍ṣu hi̱teṣv a̍dhivā̱kāya̍ havante |
8.016.05c yeṣā̱m indra̱s te ja̍yanti ||

8.016.06a तमिच्च्यौ॒त्नैरार्य॑न्ति॒ तं कृ॒तेभि॑श्चर्ष॒णयः॑ ।
8.016.06c ए॒ष इन्द्रो॑ वरिव॒स्कृत् ॥
8.016.06a tam ic cyau̱tnair ārya̍nti̱ taṁ kṛ̱tebhi̍ś carṣa̱ṇaya̍ḥ |
8.016.06c e̱ṣa indro̍ variva̱skṛt ||

8.016.07a इन्द्रो॑ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्रः॑ पु॒रू पु॑रुहू॒तः ।
8.016.07c म॒हान्म॒हीभिः॒ शची॑भिः ॥
8.016.07a indro̍ bra̱hmendra̱ ṛṣi̱r indra̍ḥ pu̱rū pu̍ruhū̱taḥ |
8.016.07c ma̱hān ma̱hībhi̱ḥ śacī̍bhiḥ ||

8.016.08a स स्तोम्यः॒ स हव्यः॑ स॒त्यः सत्वा॑ तुविकू॒र्मिः ।
8.016.08c एक॑श्चि॒त्सन्न॒भिभू॑तिः ॥
8.016.08a sa stomya̱ḥ sa havya̍ḥ sa̱tyaḥ satvā̍ tuvikū̱rmiḥ |
8.016.08c eka̍ś ci̱t sann a̱bhibhū̍tiḥ ||

8.016.09a तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णयः॑ ।
8.016.09c इन्द्रं॑ वर्धन्ति क्षि॒तयः॑ ॥
8.016.09a tam a̱rkebhi̱s taṁ sāma̍bhi̱s taṁ gā̍ya̱traiś ca̍rṣa̱ṇaya̍ḥ |
8.016.09c indra̍ṁ vardhanti kṣi̱taya̍ḥ ||

8.016.10a प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योतिः॑ स॒मत्सु॑ ।
8.016.10c सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न् ॥
8.016.10a pra̱ṇe̱tāra̱ṁ vasyo̱ acchā̱ kartā̍ra̱ṁ jyoti̍ḥ sa̱matsu̍ |
8.016.10c sā̱sa̱hvāṁsa̍ṁ yu̱dhāmitrā̍n ||

8.016.11a स नः॒ पप्रिः॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः ।
8.016.11c इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ ॥
8.016.11a sa na̱ḥ papri̍ḥ pārayāti sva̱sti nā̱vā pu̍ruhū̱taḥ |
8.016.11c indro̱ viśvā̱ ati̱ dviṣa̍ḥ ||

8.016.12a स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ ।
8.016.12c अच्छा॑ च नः सु॒म्नं ने॑षि ॥
8.016.12a sa tvaṁ na̍ indra̱ vāje̍bhir daśa̱syā ca̍ gātu̱yā ca̍ |
8.016.12c acchā̍ ca naḥ su̱mnaṁ ne̍ṣi ||



8.017.01a आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् ।
8.017.01c एदं ब॒र्हिः स॑दो॒ मम॑ ॥
8.017.01a ā yā̍hi suṣu̱mā hi ta̱ indra̱ soma̱m pibā̍ i̱mam |
8.017.01c edam ba̱rhiḥ sa̍do̱ mama̍ ||

8.017.02a आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑ ।
8.017.02c उप॒ ब्रह्मा॑णि नः शृणु ॥
8.017.02a ā tvā̍ brahma̱yujā̱ harī̱ vaha̍tām indra ke̱śinā̍ |
8.017.02c upa̱ brahmā̍ṇi naḥ śṛṇu ||

8.017.03a ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिनः॑ ।
8.017.03c सु॒ताव॑न्तो हवामहे ॥
8.017.03a bra̱hmāṇa̍s tvā va̱yaṁ yu̱jā so̍ma̱pām i̍ndra so̱mina̍ḥ |
8.017.03c su̱tāva̍nto havāmahe ||

8.017.04a आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑ ।
8.017.04c पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः ॥
8.017.04a ā no̍ yāhi su̱tāva̍to̱ 'smāka̍ṁ suṣṭu̱tīr upa̍ |
8.017.04c pibā̱ su śi̍pri̱nn andha̍saḥ ||

8.017.05a आ ते॑ सिञ्चामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा॑वतु ।
8.017.05c गृ॒भा॒य जि॒ह्वया॒ मधु॑ ॥
8.017.05a ā te̍ siñcāmi ku̱kṣyor anu̱ gātrā̱ vi dhā̍vatu |
8.017.05c gṛ̱bhā̱ya ji̱hvayā̱ madhu̍ ||

8.017.06a स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॒३॒॑ तव॑ ।
8.017.06c सोमः॒ शम॑स्तु ते हृ॒दे ॥
8.017.06a svā̱duṣ ṭe̍ astu sa̱ṁsude̱ madhu̍mān ta̱nve̱3̱̍ tava̍ |
8.017.06c soma̱ḥ śam a̍stu te hṛ̱de ||

8.017.07a अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः ।
8.017.07c प्र सोम॑ इन्द्र सर्पतु ॥
8.017.07a a̱yam u̍ tvā vicarṣaṇe̱ janī̍r ivā̱bhi saṁvṛ̍taḥ |
8.017.07c pra soma̍ indra sarpatu ||

8.017.08a तु॒वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ मदे॑ ।
8.017.08c इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥
8.017.08a tu̱vi̱grīvo̍ va̱poda̍raḥ subā̱hur andha̍so̱ made̍ |
8.017.08c indro̍ vṛ̱trāṇi̍ jighnate ||

8.017.09a इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा ।
8.017.09c वृ॒त्राणि॑ वृत्रहञ्जहि ॥
8.017.09a indra̱ prehi̍ pu̱ras tvaṁ viśva̱syeśā̍na̱ oja̍sā |
8.017.09c vṛ̱trāṇi̍ vṛtrahañ jahi ||

8.017.10a दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि ।
8.017.10c यज॑मानाय सुन्व॒ते ॥
8.017.10a dī̱rghas te̍ astv aṅku̱śo yenā̱ vasu̍ pra̱yaccha̍si |
8.017.10c yaja̍mānāya sunva̱te ||

8.017.11a अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑ ।
8.017.11c एही॑म॒स्य द्रवा॒ पिब॑ ॥
8.017.11a a̱yaṁ ta̍ indra̱ somo̱ nipū̍to̱ adhi̍ ba̱rhiṣi̍ |
8.017.11c ehī̍m a̱sya dravā̱ piba̍ ||

8.017.12a शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः ।
8.017.12c आख॑ण्डल॒ प्र हू॑यसे ॥
8.017.12a śāci̍go̱ śāci̍pūjanā̱yaṁ raṇā̍ya te su̱taḥ |
8.017.12c ākha̍ṇḍala̱ pra hū̍yase ||

8.017.13a यस्ते॑ शृङ्गवृषो नपा॒त्प्रण॑पात्कुण्ड॒पाय्यः॑ ।
8.017.13c न्य॑स्मिन्दध्र॒ आ मनः॑ ॥
8.017.13a yas te̍ śṛṅgavṛṣo napā̱t praṇa̍pāt kuṇḍa̱pāyya̍ḥ |
8.017.13c ny a̍smin dadhra̱ ā mana̍ḥ ||

8.017.14a वास्तो॑ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्याना॑म् ।
8.017.14c द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिन्द्रो॒ मुनी॑नां॒ सखा॑ ॥
8.017.14a vāsto̍ṣ pate dhru̱vā sthūṇāṁsa̍traṁ so̱myānā̍m |
8.017.14c dra̱pso bhe̱ttā pu̱rāṁ śaśva̍tīnā̱m indro̱ munī̍nā̱ṁ sakhā̍ ||

8.017.15a पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एकः॒ सन्न॒भि भूय॑सः ।
8.017.15c भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेन्द्रं॒ सोम॑स्य पी॒तये॑ ॥
8.017.15a pṛdā̍kusānur yaja̱to ga̱veṣa̍ṇa̱ eka̱ḥ sann a̱bhi bhūya̍saḥ |
8.017.15c bhūrṇi̱m aśva̍ṁ nayat tu̱jā pu̱ro gṛ̱bhendra̱ṁ soma̍sya pī̱taye̍ ||



8.018.01a इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ ।
8.018.01c आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥
8.018.01a i̱daṁ ha̍ nū̱nam e̍ṣāṁ su̱mnam bhi̍kṣeta̱ martya̍ḥ |
8.018.01c ā̱di̱tyānā̱m apū̍rvya̱ṁ savī̍mani ||

8.018.02a अ॒न॒र्वाणो॒ ह्ये॑षां॒ पन्था॑ आदि॒त्याना॑म् ।
8.018.02c अद॑ब्धाः॒ सन्ति॑ पा॒यवः॑ सुगे॒वृधः॑ ॥
8.018.02a a̱na̱rvāṇo̱ hy e̍ṣā̱m panthā̍ ādi̱tyānā̍m |
8.018.02c ada̍bdhā̱ḥ santi̍ pā̱yava̍ḥ suge̱vṛdha̍ḥ ||

8.018.03a तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
8.018.03c शर्म॑ यच्छन्तु स॒प्रथो॒ यदीम॑हे ॥
8.018.03a tat su na̍ḥ savi̱tā bhago̱ varu̍ṇo mi̱tro a̍rya̱mā |
8.018.03c śarma̍ yacchantu sa̱pratho̱ yad īma̍he ||

8.018.04a दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि ।
8.018.04c स्मत्सू॒रिभिः॑ पुरुप्रिये सु॒शर्म॑भिः ॥
8.018.04a de̱vebhi̍r devy adi̱te 'ri̍ṣṭabharma̱nn ā ga̍hi |
8.018.04c smat sū̱ribhi̍ḥ purupriye su̱śarma̍bhiḥ ||

8.018.05a ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे ।
8.018.05c अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॑ ॥
8.018.05a te hi pu̱trāso̱ adi̍ter vi̱dur dveṣā̍ṁsi̱ yota̍ve |
8.018.05c a̱ṁhoś ci̍d uru̱cakra̍yo 'ne̱hasa̍ḥ ||

8.018.06a अदि॑तिर्नो॒ दिवा॑ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः ।
8.018.06c अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ॥
8.018.06a adi̍tir no̱ divā̍ pa̱śum adi̍ti̱r nakta̱m adva̍yāḥ |
8.018.06c adi̍tiḥ pā̱tv aṁha̍saḥ sa̱dāvṛ̍dhā ||

8.018.07a उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् ।
8.018.07c सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिधः॑ ॥
8.018.07a u̱ta syā no̱ divā̍ ma̱tir adi̍tir ū̱tyā ga̍mat |
8.018.07c sā śaṁtā̍ti̱ maya̍s kara̱d apa̱ sridha̍ḥ ||

8.018.08a उ॒त त्या दैव्या॑ भि॒षजा॒ शं नः॑ करतो अ॒श्विना॑ ।
8.018.08c यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिधः॑ ॥
8.018.08a u̱ta tyā daivyā̍ bhi̱ṣajā̱ śaṁ na̍ḥ karato a̱śvinā̍ |
8.018.08c yu̱yu̱yātā̍m i̱to rapo̱ apa̱ sridha̍ḥ ||

8.018.09a शम॒ग्निर॒ग्निभिः॑ कर॒च्छं न॑स्तपतु॒ सूर्यः॑ ।
8.018.09c शं वातो॑ वात्वर॒पा अप॒ स्रिधः॑ ॥
8.018.09a śam a̱gnir a̱gnibhi̍ḥ kara̱c chaṁ na̍s tapatu̱ sūrya̍ḥ |
8.018.09c śaṁ vāto̍ vātv ara̱pā apa̱ sridha̍ḥ ||

8.018.10a अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम् ।
8.018.10c आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ॥
8.018.10a apāmī̍vā̱m apa̱ sridha̱m apa̍ sedhata durma̱tim |
8.018.10c ādi̍tyāso yu̱yota̍nā no̱ aṁha̍saḥ ||

8.018.11a यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिम् ।
8.018.11c ऋध॒ग्द्वेषः॑ कृणुत विश्ववेदसः ॥
8.018.11a yu̱yotā̱ śaru̍m a̱smad ām̐ ādi̍tyāsa u̱tāma̍tim |
8.018.11c ṛdha̱g dveṣa̍ḥ kṛṇuta viśvavedasaḥ ||

8.018.12a तत्सु नः॒ शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो॑चति ।
8.018.12c एन॑स्वन्तं चि॒देन॑सः सुदानवः ॥
8.018.12a tat su na̱ḥ śarma̍ yaccha̱tādi̍tyā̱ yan mumo̍cati |
8.018.12c ena̍svantaṁ ci̱d ena̍saḥ sudānavaḥ ||

8.018.13a यो नः॒ कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्यः॑ ।
8.018.13c स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जनः॑ ॥
8.018.13a yo na̱ḥ kaś ci̱d riri̍kṣati rakṣa̱stvena̱ martya̍ḥ |
8.018.13c svaiḥ ṣa evai̍ ririṣīṣṭa̱ yur jana̍ḥ ||

8.018.14a समित्तम॒घम॑श्नवद्दुः॒शंसं॒ मर्त्यं॑ रि॒पुम् ।
8.018.14c यो अ॑स्म॒त्रा दु॒र्हणा॑वाँ॒ उप॑ द्व॒युः ॥
8.018.14a sam it tam a̱gham a̍śnavad du̱ḥśaṁsa̱m martya̍ṁ ri̱pum |
8.018.14c yo a̍sma̱trā du̱rhaṇā̍vā̱m̐ upa̍ dva̱yuḥ ||

8.018.15a पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्य॑म् ।
8.018.15c उप॑ द्व॒युं चाद्व॑युं च वसवः ॥
8.018.15a pā̱ka̱trā stha̍na devā hṛ̱tsu jā̍nītha̱ martya̍m |
8.018.15c upa̍ dva̱yuṁ cādva̍yuṁ ca vasavaḥ ||

8.018.16a आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे ।
8.018.16c द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतम् ॥
8.018.16a ā śarma̱ parva̍tānā̱m otāpāṁ vṛ̍ṇīmahe |
8.018.16c dyāvā̍kṣāmā̱re a̱smad rapa̍s kṛtam ||

8.018.17a ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः ।
8.018.17c अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन ॥
8.018.17a te no̍ bha̱dreṇa̱ śarma̍ṇā yu̱ṣmāka̍ṁ nā̱vā va̍savaḥ |
8.018.17c ati̱ viśvā̍ni duri̱tā pi̍partana ||

8.018.18a तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑ ।
8.018.18c आदि॑त्यासः सुमहसः कृ॒णोत॑न ॥
8.018.18a tu̱ce tanā̍ya̱ tat su no̱ drāghī̍ya̱ āyu̍r jī̱vase̍ |
8.018.18c ādi̍tyāsaḥ sumahasaḥ kṛ̱ṇota̍na ||

8.018.19a य॒ज्ञो ही॒ळो वो॒ अन्त॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ ।
8.018.19c यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑ ॥
8.018.19a ya̱jño hī̱ḻo vo̱ anta̍ra̱ ādi̍tyā̱ asti̍ mṛ̱ḻata̍ |
8.018.19c yu̱ṣme id vo̱ api̍ ṣmasi sajā̱tye̍ ||

8.018.20a बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑ ।
8.018.20c मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥
8.018.20a bṛ̱had varū̍tham ma̱rutā̍ṁ de̱vaṁ trā̱tāra̍m a̱śvinā̍ |
8.018.20c mi̱tram ī̍mahe̱ varu̍ṇaṁ sva̱staye̍ ||

8.018.21a अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्य॑म् ।
8.018.21c त्रि॒वरू॑थं मरुतो यन्त नश्छ॒र्दिः ॥
8.018.21a a̱ne̱ho mi̍trāryaman nṛ̱vad va̍ruṇa̱ śaṁsya̍m |
8.018.21c tri̱varū̍tham maruto yanta naś cha̱rdiḥ ||

8.018.22a ये चि॒द्धि मृ॒त्युब॑न्धव॒ आदि॑त्या॒ मन॑वः॒ स्मसि॑ ।
8.018.22c प्र सू न॒ आयु॑र्जी॒वसे॑ तिरेतन ॥
8.018.22a ye ci̱d dhi mṛ̱tyuba̍ndhava̱ ādi̍tyā̱ mana̍va̱ḥ smasi̍ |
8.018.22c pra sū na̱ āyu̍r jī̱vase̍ tiretana ||



8.019.01a तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे ।
8.019.01c दे॒व॒त्रा ह॒व्यमोहि॑रे ॥
8.019.01a taṁ gū̍rdhayā̱ sva̍rṇaraṁ de̱vāso̍ de̱vam a̍ra̱tiṁ da̍dhanvire |
8.019.01c de̱va̱trā ha̱vyam ohi̍re ||

8.019.02a विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व य॒न्तुर॑म् ।
8.019.02c अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्य॑म् ॥
8.019.02a vibhū̍tarātiṁ vipra ci̱traśo̍ciṣam a̱gnim ī̍ḻiṣva ya̱ntura̍m |
8.019.02c a̱sya medha̍sya so̱myasya̍ sobhare̱ prem a̍dhva̱rāya̱ pūrvya̍m ||

8.019.03a यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यम् ।
8.019.03c अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥
8.019.03a yaji̍ṣṭhaṁ tvā vavṛmahe de̱vaṁ de̍va̱trā hotā̍ra̱m ama̍rtyam |
8.019.03c a̱sya ya̱jñasya̍ su̱kratu̍m ||

8.019.04a ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषम् ।
8.019.04c स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥
8.019.04a ū̱rjo napā̍taṁ su̱bhaga̍ṁ su̱dīdi̍tim a̱gniṁ śreṣṭha̍śociṣam |
8.019.04c sa no̍ mi̱trasya̱ varu̍ṇasya̱ so a̱pām ā su̱mnaṁ ya̍kṣate di̱vi ||

8.019.05a यः स॒मिधा॒ य आहु॑ती॒ यो वेदे॑न द॒दाश॒ मर्तो॑ अ॒ग्नये॑ ।
8.019.05c यो नम॑सा स्वध्व॒रः ॥
8.019.05a yaḥ sa̱midhā̱ ya āhu̍tī̱ yo vede̍na da̱dāśa̱ marto̍ a̱gnaye̍ |
8.019.05c yo nama̍sā svadhva̱raḥ ||

8.019.06a तस्येदर्व॑न्तो रंहयन्त आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यशः॑ ।
8.019.06c न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ॥
8.019.06a tasyed arva̍nto raṁhayanta ā̱śava̱s tasya̍ dyu̱mnita̍ma̱ṁ yaśa̍ḥ |
8.019.06c na tam aṁho̍ de̱vakṛ̍ta̱ṁ kuta̍ś ca̱na na martya̍kṛtaṁ naśat ||

8.019.07a स्व॒ग्नयो॑ वो अ॒ग्निभिः॒ स्याम॑ सूनो सहस ऊर्जां पते ।
8.019.07c सु॒वीर॒स्त्वम॑स्म॒युः ॥
8.019.07a sva̱gnayo̍ vo a̱gnibhi̱ḥ syāma̍ sūno sahasa ūrjām pate |
8.019.07c su̱vīra̱s tvam a̍sma̱yuḥ ||

8.019.08a प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्यः॑ ।
8.019.08c त्वे क्षेमा॑सो॒ अपि॑ सन्ति सा॒धव॒स्त्वं राजा॑ रयी॒णाम् ॥
8.019.08a pra̱śaṁsa̍māno̱ ati̍thi̱r na mi̱triyo̱ 'gnī ratho̱ na vedya̍ḥ |
8.019.08c tve kṣemā̍so̱ api̍ santi sā̱dhava̱s tvaṁ rājā̍ rayī̱ṇām ||

8.019.09a सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्तः॑ सुभग॒ स प्र॒शंस्यः॑ ।
8.019.09c स धी॒भिर॑स्तु॒ सनि॑ता ॥
8.019.09a so a̱ddhā dā̱śva̍dhva̱ro 'gne̱ marta̍ḥ subhaga̱ sa pra̱śaṁsya̍ḥ |
8.019.09c sa dhī̱bhir a̍stu̱ sani̍tā ||

8.019.10a यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑रः॒ स सा॑धते ।
8.019.10c सो अर्व॑द्भिः॒ सनि॑ता॒ स वि॑प॒न्युभिः॒ स शूरैः॒ सनि॑ता कृ॒तम् ॥
8.019.10a yasya̱ tvam ū̱rdhvo a̍dhva̱rāya̱ tiṣṭha̍si kṣa̱yadvī̍ra̱ḥ sa sā̍dhate |
8.019.10c so arva̍dbhi̱ḥ sani̍tā̱ sa vi̍pa̱nyubhi̱ḥ sa śūrai̱ḥ sani̍tā kṛ̱tam ||

8.019.11a यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी॑त वि॒श्ववा॑र्यः ।
8.019.11c ह॒व्या वा॒ वेवि॑ष॒द्विषः॑ ॥
8.019.11a yasyā̱gnir vapu̍r gṛ̱he stoma̱ṁ cano̱ dadhī̍ta vi̱śvavā̍ryaḥ |
8.019.11c ha̱vyā vā̱ vevi̍ṣa̱d viṣa̍ḥ ||

8.019.12a विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ ।
8.019.12c अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वचः॑ ॥
8.019.12a vipra̍sya vā stuva̱taḥ sa̍haso yaho ma̱kṣūta̍masya rā̱tiṣu̍ |
8.019.12c a̱vode̍vam u̱pari̍martyaṁ kṛdhi̱ vaso̍ vivi̱duṣo̱ vaca̍ḥ ||

8.019.13a यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति ।
8.019.13c गि॒रा वा॑जि॒रशो॑चिषम् ॥
8.019.13a yo a̱gniṁ ha̱vyadā̍tibhi̱r namo̍bhir vā su̱dakṣa̍m ā̱vivā̍sati |
8.019.13c gi̱rā vā̍ji̱raśo̍ciṣam ||

8.019.14a स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्यः॑ ।
8.019.14c विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ॥
8.019.14a sa̱midhā̱ yo niśi̍tī̱ dāśa̱d adi̍ti̱ṁ dhāma̍bhir asya̱ martya̍ḥ |
8.019.14c viśvet sa dhī̱bhiḥ su̱bhago̱ janā̱m̐ ati̍ dyu̱mnair u̱dna i̍va tāriṣat ||

8.019.15a तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिण॑म् ।
8.019.15c म॒न्युं जन॑स्य दू॒ढ्यः॑ ॥
8.019.15a tad a̍gne dyu̱mnam ā bha̍ra̱ yat sā̱saha̱t sada̍ne̱ kaṁ ci̍d a̱triṇa̍m |
8.019.15c ma̱nyuṁ jana̍sya dū̱ḍhya̍ḥ ||

8.019.16a येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भगः॑ ।
8.019.16c व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इन्द्र॑त्वोता विधेमहि ॥
8.019.16a yena̱ caṣṭe̱ varu̍ṇo mi̱tro a̍rya̱mā yena̱ nāsa̍tyā̱ bhaga̍ḥ |
8.019.16c va̱yaṁ tat te̱ śava̍sā gātu̱vitta̍mā̱ indra̍tvotā vidhemahi ||

8.019.17a ते घेद॑ग्ने स्वा॒ध्यो॒३॒॑ ये त्वा॑ विप्र निदधि॒रे नृ॒चक्ष॑सम् ।
8.019.17c विप्रा॑सो देव सु॒क्रतु॑म् ॥
8.019.17a te ghed a̍gne svā̱dhyo̱3̱̍ ye tvā̍ vipra nidadhi̱re nṛ̱cakṣa̍sam |
8.019.17c viprā̍so deva su̱kratu̍m ||

8.019.18a त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि ।
8.019.18c त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे ॥
8.019.18a ta id vedi̍ṁ subhaga̱ ta āhu̍ti̱ṁ te sotu̍ṁ cakrire di̱vi |
8.019.18c ta id vāje̍bhir jigyur ma̱had dhana̱ṁ ye tve kāma̍ṁ nyeri̱re ||

8.019.19a भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः ।
8.019.19c भ॒द्रा उ॒त प्रश॑स्तयः ॥
8.019.19a bha̱dro no̍ a̱gnir āhu̍to bha̱drā rā̱tiḥ su̍bhaga bha̱dro a̍dhva̱raḥ |
8.019.19c bha̱drā u̱ta praśa̍stayaḥ ||

8.019.20a भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सहः॑ ।
8.019.20c अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥
8.019.20a bha̱dram mana̍ḥ kṛṇuṣva vṛtra̱tūrye̱ yenā̍ sa̱matsu̍ sā̱saha̍ḥ |
8.019.20c ava̍ sthi̱rā ta̍nuhi̱ bhūri̱ śardha̍tāṁ va̱nemā̍ te a̱bhiṣṭi̍bhiḥ ||

8.019.21a ईळे॑ गि॒रा मनु॑र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये॑रि॒रे ।
8.019.21c यजि॑ष्ठं हव्य॒वाह॑नम् ॥
8.019.21a īḻe̍ gi̱rā manu̍rhita̱ṁ yaṁ de̱vā dū̱tam a̍ra̱tiṁ nye̍ri̱re |
8.019.21c yaji̍ṣṭhaṁ havya̱vāha̍nam ||

8.019.22a ति॒ग्मज॑म्भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो॑ गायस्य॒ग्नये॑ ।
8.019.22c यः पिं॒शते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ॥
8.019.22a ti̱gmaja̍mbhāya̱ taru̍ṇāya̱ rāja̍te̱ prayo̍ gāyasy a̱gnaye̍ |
8.019.22c yaḥ pi̱ṁśate̍ sū̱nṛtā̍bhiḥ su̱vīrya̍m a̱gnir ghṛ̱tebhi̱r āhu̍taḥ ||

8.019.23a यदी॑ घृ॒तेभि॒राहु॑तो॒ वाशी॑म॒ग्निर्भर॑त॒ उच्चाव॑ च ।
8.019.23c असु॑र इव नि॒र्णिज॑म् ॥
8.019.23a yadī̍ ghṛ̱tebhi̱r āhu̍to̱ vāśī̍m a̱gnir bhara̍ta̱ uc cāva̍ ca |
8.019.23c asu̍ra iva ni̱rṇija̍m ||

8.019.24a यो ह॒व्यान्यैर॑यता॒ मनु॑र्हितो दे॒व आ॒सा सु॑ग॒न्धिना॑ ।
8.019.24c विवा॑सते॒ वार्या॑णि स्वध्व॒रो होता॑ दे॒वो अम॑र्त्यः ॥
8.019.24a yo ha̱vyāny aira̍yatā̱ manu̍rhito de̱va ā̱sā su̍ga̱ndhinā̍ |
8.019.24c vivā̍sate̱ vāryā̍ṇi svadhva̱ro hotā̍ de̱vo ama̍rtyaḥ ||

8.019.25a यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः ।
8.019.25c सह॑सः सूनवाहुत ॥
8.019.25a yad a̍gne̱ martya̱s tvaṁ syām a̱ham mi̍tramaho̱ ama̍rtyaḥ |
8.019.25c saha̍saḥ sūnav āhuta ||

8.019.26a न त्वा॑ रासीया॒भिश॑स्तये वसो॒ न पा॑प॒त्वाय॑ सन्त्य ।
8.019.26c न मे॑ स्तो॒ताम॑ती॒वा न दुर्हि॑तः॒ स्याद॑ग्ने॒ न पा॒पया॑ ॥
8.019.26a na tvā̍ rāsīyā̱bhiśa̍staye vaso̱ na pā̍pa̱tvāya̍ santya |
8.019.26c na me̍ sto̱tāma̍tī̱vā na durhi̍ta̱ḥ syād a̍gne̱ na pā̱payā̍ ||

8.019.27a पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः ॥
8.019.27a pi̱tur na pu̱traḥ subhṛ̍to duro̱ṇa ā de̱vām̐ e̍tu̱ pra ṇo̍ ha̱viḥ ||

8.019.28a तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो ।
8.019.28c सदा॑ दे॒वस्य॒ मर्त्यः॑ ॥
8.019.28a tavā̱ham a̍gna ū̱tibhi̱r nedi̍ṣṭhābhiḥ saceya̱ joṣa̱m ā va̍so |
8.019.28c sadā̍ de̱vasya̱ martya̍ḥ ||

8.019.29a तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः ।
8.019.29c त्वामिदा॑हुः॒ प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ॥
8.019.29a tava̱ kratvā̍ saneya̱ṁ tava̍ rā̱tibhi̱r agne̱ tava̱ praśa̍stibhiḥ |
8.019.29c tvām id ā̍hu̱ḥ prama̍tiṁ vaso̱ mamāgne̱ harṣa̍sva̱ dāta̍ve ||

8.019.30a प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः ।
8.019.30c यस्य॒ त्वं स॒ख्यमा॒वरः॑ ॥
8.019.30a pra so a̍gne̱ tavo̱tibhi̍ḥ su̱vīrā̍bhis tirate̱ vāja̍bharmabhiḥ |
8.019.30c yasya̱ tvaṁ sa̱khyam ā̱vara̍ḥ ||

8.019.31a तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इन्धा॑नः सिष्ण॒वा द॑दे ।
8.019.31c त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ॥
8.019.31a tava̍ dra̱pso nīla̍vān vā̱śa ṛ̱tviya̱ indhā̍naḥ siṣṇa̱v ā da̍de |
8.019.31c tvam ma̍hī̱nām u̱ṣasā̍m asi pri̱yaḥ kṣa̱po vastu̍ṣu rājasi ||

8.019.32a तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से ।
8.019.32c स॒म्राजं॒ त्रास॑दस्यवम् ॥
8.019.32a tam āga̍nma̱ sobha̍rayaḥ sa̱hasra̍muṣkaṁ svabhi̱ṣṭim ava̍se |
8.019.32c sa̱mrāja̱ṁ trāsa̍dasyavam ||

8.019.33a यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व ।
8.019.33c विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥
8.019.33a yasya̍ te agne a̱nye a̱gnaya̍ upa̱kṣito̍ va̱yā i̍va |
8.019.33c vipo̱ na dyu̱mnā ni yu̍ve̱ janā̍nā̱ṁ tava̍ kṣa̱trāṇi̍ va̱rdhaya̍n ||

8.019.34a यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्य॑म् ।
8.019.34c म॒घोनां॒ विश्वे॑षां सुदानवः ॥
8.019.34a yam ā̍dityāso adruhaḥ pā̱raṁ naya̍tha̱ martya̍m |
8.019.34c ma̱ghonā̱ṁ viśve̍ṣāṁ sudānavaḥ ||

8.019.35a यू॒यं रा॑जानः॒ कं चि॑च्चर्षणीसहः॒ क्षय॑न्तं॒ मानु॑षाँ॒ अनु॑ ।
8.019.35c व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्त्स्यामेदृ॒तस्य॑ र॒थ्यः॑ ॥
8.019.35a yū̱yaṁ rā̍jāna̱ḥ kaṁ ci̍c carṣaṇīsaha̱ḥ kṣaya̍nta̱m mānu̍ṣā̱m̐ anu̍ |
8.019.35c va̱yaṁ te vo̱ varu̍ṇa̱ mitrārya̍ma̱n syāmed ṛ̱tasya̍ ra̱thya̍ḥ ||

8.019.36a अदा॑न्मे पौरुकु॒त्स्यः प॑ञ्चा॒शतं॑ त्र॒सद॑स्युर्व॒धूना॑म् ।
8.019.36c मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥
8.019.36a adā̍n me pauruku̱tsyaḥ pa̍ñcā̱śata̍ṁ tra̱sada̍syur va̱dhūnā̍m |
8.019.36c maṁhi̍ṣṭho a̱ryaḥ satpa̍tiḥ ||

8.019.37a उ॒त मे॑ प्र॒यियो॑र्व॒यियोः॑ सु॒वास्त्वा॒ अधि॒ तुग्व॑नि ।
8.019.37c ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पतिः॑ ॥
8.019.37a u̱ta me̍ pra̱yiyo̍r va̱yiyo̍ḥ su̱vāstvā̱ adhi̱ tugva̍ni |
8.019.37c ti̱sṝ̱ṇāṁ sa̍ptatī̱nāṁ śyā̱vaḥ pra̍ṇe̱tā bhu̍va̱d vasu̱r diyā̍nā̱m pati̍ḥ ||



8.020.01a आ ग॑न्ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः ।
8.020.01c स्थि॒रा चि॑न्नमयिष्णवः ॥
8.020.01a ā ga̍ntā̱ mā ri̍ṣaṇyata̱ prasthā̍vāno̱ māpa̍ sthātā samanyavaḥ |
8.020.01c sthi̱rā ci̍n namayiṣṇavaḥ ||

8.020.02a वी॒ळु॒प॒विभि॑र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभिः॑ ।
8.020.02c इ॒षा नो॑ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो॑भरी॒यवः॑ ॥
8.020.02a vī̱ḻu̱pa̱vibhi̍r maruta ṛbhukṣaṇa̱ ā ru̍drāsaḥ sudī̱tibhi̍ḥ |
8.020.02c i̱ṣā no̍ a̱dyā ga̍tā puruspṛho ya̱jñam ā so̍bharī̱yava̍ḥ ||

8.020.03a वि॒द्मा हि रु॒द्रिया॑णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी॑वताम् ।
8.020.03c विष्णो॑रे॒षस्य॑ मी॒ळ्हुषा॑म् ॥
8.020.03a vi̱dmā hi ru̱driyā̍ṇā̱ṁ śuṣma̍m u̱gram ma̱rutā̱ṁ śimī̍vatām |
8.020.03c viṣṇo̍r e̱ṣasya̍ mī̱ḻhuṣā̍m ||

8.020.04a वि द्वी॒पानि॒ पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जन्त॒ रोद॑सी ।
8.020.04c प्र धन्वा॑न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ॥
8.020.04a vi dvī̱pāni̱ pāpa̍ta̱n tiṣṭha̍d du̱cchuno̱bhe yu̍janta̱ roda̍sī |
8.020.04c pra dhanvā̍ny airata śubhrakhādayo̱ yad eja̍tha svabhānavaḥ ||

8.020.05a अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पतिः॑ ।
8.020.05c भूमि॒र्यामे॑षु रेजते ॥
8.020.05a acyu̍tā cid vo̱ ajma̱nn ā nāna̍dati̱ parva̍tāso̱ vana̱spati̍ḥ |
8.020.05c bhūmi̱r yāme̍ṣu rejate ||

8.020.06a अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् ।
8.020.06c यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥
8.020.06a amā̍ya vo maruto̱ yāta̍ve̱ dyaur jihī̍ta̱ utta̍rā bṛ̱hat |
8.020.06c yatrā̱ naro̱ dedi̍śate ta̱nūṣv ā tvakṣā̍ṁsi bā̱hvo̍jasaḥ ||

8.020.07a स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा अम॑वन्तो॒ वृष॑प्सवः ।
8.020.07c वह॑न्ते॒ अह्रु॑तप्सवः ॥
8.020.07a sva̱dhām anu̱ śriya̱ṁ naro̱ mahi̍ tve̱ṣā ama̍vanto̱ vṛṣa̍psavaḥ |
8.020.07c vaha̍nte̱ ahru̍tapsavaḥ ||

8.020.08a गोभि॑र्वा॒णो अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे॑ हिर॒ण्यये॑ ।
8.020.08c गोब॑न्धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हान्तो॑ नः॒ स्पर॑से॒ नु ॥
8.020.08a gobhi̍r vā̱ṇo a̍jyate̱ sobha̍rīṇā̱ṁ rathe̱ kośe̍ hira̱ṇyaye̍ |
8.020.08c goba̍ndhavaḥ sujā̱tāsa̍ i̱ṣe bhu̱je ma̱hānto̍ na̱ḥ spara̍se̱ nu ||

8.020.09a प्रति॑ वो वृषदञ्जयो॒ वृष्णे॒ शर्धा॑य॒ मारु॑ताय भरध्वम् ।
8.020.09c ह॒व्या वृष॑प्रयाव्णे ॥
8.020.09a prati̍ vo vṛṣadañjayo̱ vṛṣṇe̱ śardhā̍ya̱ māru̍tāya bharadhvam |
8.020.09c ha̱vyā vṛṣa̍prayāvṇe ||

8.020.10a वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना ।
8.020.10c आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत ॥
8.020.10a vṛ̱ṣa̱ṇa̱śvena̍ maruto̱ vṛṣa̍psunā̱ rathe̍na̱ vṛṣa̍nābhinā |
8.020.10c ā śye̱nāso̱ na pa̱kṣiṇo̱ vṛthā̍ naro ha̱vyā no̍ vī̱taye̍ gata ||

8.020.11a स॒मा॒नम॒ञ्ज्ये॑षां॒ वि भ्रा॑जन्ते रु॒क्मासो॒ अधि॑ बा॒हुषु॑ ।
8.020.11c दवि॑द्युतत्यृ॒ष्टयः॑ ॥
8.020.11a sa̱mā̱nam a̱ñjy e̍ṣā̱ṁ vi bhrā̍jante ru̱kmāso̱ adhi̍ bā̱huṣu̍ |
8.020.11c davi̍dyutaty ṛ̱ṣṭaya̍ḥ ||

8.020.12a त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा॑हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे ।
8.020.12c स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे॑षु॒ वोऽनी॑के॒ष्वधि॒ श्रियः॑ ॥
8.020.12a ta u̱grāso̱ vṛṣa̍ṇa u̱grabā̍havo̱ naki̍ṣ ṭa̱nūṣu̍ yetire |
8.020.12c sthi̱rā dhanvā̱ny āyu̍dhā̱ rathe̍ṣu̱ vo 'nī̍ke̱ṣv adhi̱ śriya̍ḥ ||

8.020.13a येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे ।
8.020.13c वयो॒ न पित्र्यं॒ सहः॑ ॥
8.020.13a yeṣā̱m arṇo̱ na sa̱pratho̱ nāma̍ tve̱ṣaṁ śaśva̍tā̱m eka̱m id bhu̱je |
8.020.13c vayo̱ na pitrya̱ṁ saha̍ḥ ||

8.020.14a तान्व॑न्दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नाम् ।
8.020.14c अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षाम् ॥
8.020.14a tān va̍ndasva ma̱ruta̱s tām̐ upa̍ stuhi̱ teṣā̱ṁ hi dhunī̍nām |
8.020.14c a̱rāṇā̱ṁ na ca̍ra̱mas tad e̍ṣāṁ dā̱nā ma̱hnā tad e̍ṣām ||

8.020.15a सु॒भगः॒ स व॑ ऊ॒तिष्वास॒ पूर्वा॑सु मरुतो॒ व्यु॑ष्टिषु ।
8.020.15c यो वा॑ नू॒नमु॒तास॑ति ॥
8.020.15a su̱bhaga̱ḥ sa va̍ ū̱tiṣv āsa̱ pūrvā̍su maruto̱ vyu̍ṣṭiṣu |
8.020.15c yo vā̍ nū̱nam u̱tāsa̍ti ||

8.020.16a यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ ।
8.020.16c अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत् ॥
8.020.16a yasya̍ vā yū̱yam prati̍ vā̱jino̍ nara̱ ā ha̱vyā vī̱taye̍ ga̱tha |
8.020.16c a̱bhi ṣa dyu̱mnair u̱ta vāja̍sātibhiḥ su̱mnā vo̍ dhūtayo naśat ||

8.020.17a यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वश॒न्त्यसु॑रस्य वे॒धसः॑ ।
8.020.17c युवा॑न॒स्तथेद॑सत् ॥
8.020.17a yathā̍ ru̱drasya̍ sū̱navo̍ di̱vo vaśa̱nty asu̍rasya ve̱dhasa̍ḥ |
8.020.17c yuvā̍na̱s tathed a̍sat ||

8.020.18a ये चार्ह॑न्ति म॒रुतः॑ सु॒दान॑वः॒ स्मन्मी॒ळ्हुष॒श्चर॑न्ति॒ ये ।
8.020.18c अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वम् ॥
8.020.18a ye cārha̍nti ma̱ruta̍ḥ su̱dāna̍va̱ḥ sman mī̱ḻhuṣa̱ś cara̍nti̱ ye |
8.020.18c ata̍ś ci̱d ā na̱ upa̱ vasya̍sā hṛ̱dā yuvā̍na̱ ā va̍vṛdhvam ||

8.020.19a यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्णः॑ पाव॒काँ अ॒भि सो॑भरे गि॒रा ।
8.020.19c गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥
8.020.19a yūna̍ ū̱ ṣu navi̍ṣṭhayā̱ vṛṣṇa̍ḥ pāva̱kām̐ a̱bhi so̍bhare gi̱rā |
8.020.19c gāya̱ gā i̍va̱ carkṛ̍ṣat ||

8.020.20a सा॒हा ये सन्ति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा॑सु पृ॒त्सु होतृ॑षु ।
8.020.20c वृष्ण॑श्च॒न्द्रान्न सु॒श्रव॑स्तमान्गि॒रा वन्द॑स्व म॒रुतो॒ अह॑ ॥
8.020.20a sā̱hā ye santi̍ muṣṭi̱heva̱ havyo̱ viśvā̍su pṛ̱tsu hotṛ̍ṣu |
8.020.20c vṛṣṇa̍ś ca̱ndrān na su̱śrava̍stamān gi̱rā vanda̍sva ma̱ruto̱ aha̍ ||

8.020.21a गाव॑श्चिद्घा समन्यवः सजा॒त्ये॑न मरुतः॒ सब॑न्धवः ।
8.020.21c रि॒ह॒ते क॒कुभो॑ मि॒थः ॥
8.020.21a gāva̍ś cid ghā samanyavaḥ sajā̱tye̍na maruta̱ḥ saba̍ndhavaḥ |
8.020.21c ri̱ha̱te ka̱kubho̍ mi̱thaḥ ||

8.020.22a मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति ।
8.020.22c अधि॑ नो गात मरुतः॒ सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ॥
8.020.22a marta̍ś cid vo nṛtavo rukmavakṣasa̱ upa̍ bhrātṛ̱tvam āya̍ti |
8.020.22c adhi̍ no gāta maruta̱ḥ sadā̱ hi va̍ āpi̱tvam asti̱ nidhru̍vi ||

8.020.23a मरु॑तो॒ मारु॑तस्य न॒ आ भे॑ष॒जस्य॑ वहता सुदानवः ।
8.020.23c यू॒यं स॑खायः सप्तयः ॥
8.020.23a maru̍to̱ māru̍tasya na̱ ā bhe̍ṣa̱jasya̍ vahatā sudānavaḥ |
8.020.23c yū̱yaṁ sa̍khāyaḥ saptayaḥ ||

8.020.24a याभिः॒ सिन्धु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिवि॑म् ।
8.020.24c मयो॑ नो भूतो॒तिभि॑र्मयोभुवः शि॒वाभि॑रसचद्विषः ॥
8.020.24a yābhi̱ḥ sindhu̱m ava̍tha̱ yābhi̱s tūrva̍tha̱ yābhi̍r daśa̱syathā̱ krivi̍m |
8.020.24c mayo̍ no bhūto̱tibhi̍r mayobhuvaḥ śi̱vābhi̍r asacadviṣaḥ ||

8.020.25a यत्सिन्धौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः ।
8.020.25c यत्पर्व॑तेषु भेष॒जम् ॥
8.020.25a yat sindhau̱ yad asi̍knyā̱ṁ yat sa̍mu̱dreṣu̍ marutaḥ subarhiṣaḥ |
8.020.25c yat parva̍teṣu bheṣa̱jam ||

8.020.26a विश्वं॒ पश्य॑न्तो बिभृथा त॒नूष्वा तेना॑ नो॒ अधि॑ वोचत ।
8.020.26c क्ष॒मा रपो॑ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥
8.020.26a viśva̱m paśya̍nto bibhṛthā ta̱nūṣv ā tenā̍ no̱ adhi̍ vocata |
8.020.26c kṣa̱mā rapo̍ maruta̱ ātu̍rasya na̱ iṣka̍rtā̱ vihru̍ta̱m puna̍ḥ ||



8.021.01a व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यवः॑ ।
8.021.01c वाजे॑ चि॒त्रं ह॑वामहे ॥
8.021.01a va̱yam u̱ tvām a̍pūrvya sthū̱raṁ na kac ci̱d bhara̍nto 'va̱syava̍ḥ |
8.021.01c vāje̍ ci̱traṁ ha̍vāmahe ||

8.021.02a उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् ।
8.021.02c त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम् ॥
8.021.02a upa̍ tvā̱ karma̍nn ū̱taye̱ sa no̱ yuvo̱graś ca̍krāma̱ yo dhṛ̱ṣat |
8.021.02c tvām id dhy a̍vi̱tāra̍ṁ vavṛ̱mahe̱ sakhā̍ya indra sāna̱sim ||

8.021.03a आ या॑ही॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते ।
8.021.03c सोमं॑ सोमपते पिब ॥
8.021.03a ā yā̍hī̱ma inda̱vo 'śva̍pate̱ gopa̍ta̱ urva̍rāpate |
8.021.03c soma̍ṁ somapate piba ||

8.021.04a व॒यं हि त्वा॒ बन्धु॑मन्तमब॒न्धवो॒ विप्रा॑स इन्द्र येमि॒म ।
8.021.04c या ते॒ धामा॑नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे॑भिः॒ सोम॑पीतये ॥
8.021.04a va̱yaṁ hi tvā̱ bandhu̍mantam aba̱ndhavo̱ viprā̍sa indra yemi̱ma |
8.021.04c yā te̱ dhāmā̍ni vṛṣabha̱ tebhi̱r ā ga̍hi̱ viśve̍bhi̱ḥ soma̍pītaye ||

8.021.05a सीद॑न्तस्ते॒ वयो॑ यथा॒ गोश्री॑ते॒ मधौ॑ मदि॒रे वि॒वक्ष॑णे ।
8.021.05c अ॒भि त्वामि॑न्द्र नोनुमः ॥
8.021.05a sīda̍ntas te̱ vayo̍ yathā̱ gośrī̍te̱ madhau̍ madi̱re vi̱vakṣa̍ṇe |
8.021.05c a̱bhi tvām i̍ndra nonumaḥ ||

8.021.06a अच्छा॑ च त्वै॒ना नम॑सा॒ वदा॑मसि॒ किं मुहु॑श्चि॒द्वि दी॑धयः ।
8.021.06c सन्ति॒ कामा॑सो हरिवो द॒दिष्ट्वं स्मो व॒यं सन्ति॑ नो॒ धियः॑ ॥
8.021.06a acchā̍ ca tvai̱nā nama̍sā̱ vadā̍masi̱ kim muhu̍ś ci̱d vi dī̍dhayaḥ |
8.021.06c santi̱ kāmā̍so harivo da̱diṣ ṭvaṁ smo va̱yaṁ santi̍ no̱ dhiya̍ḥ ||

8.021.07a नूत्ना॒ इदि॑न्द्र ते व॒यमू॒ती अ॑भूम न॒हि नू ते॑ अद्रिवः ।
8.021.07c वि॒द्मा पु॒रा परी॑णसः ॥
8.021.07a nūtnā̱ id i̍ndra te va̱yam ū̱tī a̍bhūma na̱hi nū te̍ adrivaḥ |
8.021.07c vi̱dmā pu̱rā parī̍ṇasaḥ ||

8.021.08a वि॒द्मा स॑खि॒त्वमु॒त शू॑र भो॒ज्य१॒॑मा ते॒ ता व॑ज्रिन्नीमहे ।
8.021.08c उ॒तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ वाजे॑ सुशिप्र॒ गोम॑ति ॥
8.021.08a vi̱dmā sa̍khi̱tvam u̱ta śū̍ra bho̱jya1̱̍m ā te̱ tā va̍jrinn īmahe |
8.021.08c u̱to sa̍masmi̱nn ā śi̍śīhi no vaso̱ vāje̍ suśipra̱ goma̍ti ||

8.021.09a यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुषे ।
8.021.09c सखा॑य॒ इन्द्र॑मू॒तये॑ ॥
8.021.09a yo na̍ i̱dam-i̍dam pu̱rā pra vasya̍ āni̱nāya̱ tam u̍ vaḥ stuṣe |
8.021.09c sakhā̍ya̱ indra̍m ū̱taye̍ ||

8.021.10a हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत ।
8.021.10c आ तु नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ॥
8.021.10a harya̍śva̱ṁ satpa̍tiṁ carṣaṇī̱saha̱ṁ sa hi ṣmā̱ yo ama̍ndata |
8.021.10c ā tu na̱ḥ sa va̍yati̱ gavya̱m aśvya̍ṁ sto̱tṛbhyo̍ ma̱ghavā̍ śa̱tam ||

8.021.11a त्वया॑ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒सन्तं॑ वृषभ ब्रुवीमहि ।
8.021.11c सं॒स्थे जन॑स्य॒ गोम॑तः ॥
8.021.11a tvayā̍ ha svid yu̱jā va̱yam prati̍ śva̱santa̍ṁ vṛṣabha bruvīmahi |
8.021.11c sa̱ṁsthe jana̍sya̱ goma̍taḥ ||

8.021.12a जये॑म का॒रे पु॑रुहूत का॒रिणो॒ऽभि ति॑ष्ठेम दू॒ढ्यः॑ ।
8.021.12c नृभि॑र्वृ॒त्रं ह॒न्याम॑ शूशु॒याम॒ चावे॑रिन्द्र॒ प्र णो॒ धियः॑ ॥
8.021.12a jaye̍ma kā̱re pu̍ruhūta kā̱riṇo̱ 'bhi ti̍ṣṭhema dū̱ḍhya̍ḥ |
8.021.12c nṛbhi̍r vṛ̱traṁ ha̱nyāma̍ śūśu̱yāma̱ cāve̍r indra̱ pra ṇo̱ dhiya̍ḥ ||

8.021.13a अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना॑पिरिन्द्र ज॒नुषा॑ स॒नाद॑सि ।
8.021.13c यु॒धेदा॑पि॒त्वमि॑च्छसे ॥
8.021.13a a̱bhrā̱tṛ̱vyo a̱nā tvam anā̍pir indra ja̱nuṣā̍ sa̱nād a̍si |
8.021.13c yu̱dhed ā̍pi̱tvam i̍cchase ||

8.021.14a नकी॑ रे॒वन्तं॑ स॒ख्याय॑ विन्दसे॒ पीय॑न्ति ते सुरा॒श्वः॑ ।
8.021.14c य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे ॥
8.021.14a nakī̍ re̱vanta̍ṁ sa̱khyāya̍ vindase̱ pīya̍nti te surā̱śva̍ḥ |
8.021.14c ya̱dā kṛ̱ṇoṣi̍ nada̱nuṁ sam ū̍ha̱sy ād it pi̱teva̍ hūyase ||

8.021.15a मा ते॑ अमा॒जुरो॑ यथा मू॒रास॑ इन्द्र स॒ख्ये त्वाव॑तः ।
8.021.15c नि ष॑दाम॒ सचा॑ सु॒ते ॥
8.021.15a mā te̍ amā̱juro̍ yathā mū̱rāsa̍ indra sa̱khye tvāva̍taḥ |
8.021.15c ni ṣa̍dāma̱ sacā̍ su̱te ||

8.021.16a मा ते॑ गोदत्र॒ निर॑राम॒ राध॑स॒ इन्द्र॒ मा ते॑ गृहामहि ।
8.021.16c दृ॒ळ्हा चि॑द॒र्यः प्र मृ॑शा॒भ्या भ॑र॒ न ते॑ दा॒मान॑ आ॒दभे॑ ॥
8.021.16a mā te̍ godatra̱ nir a̍rāma̱ rādha̍sa̱ indra̱ mā te̍ gṛhāmahi |
8.021.16c dṛ̱ḻhā ci̍d a̱ryaḥ pra mṛ̍śā̱bhy ā bha̍ra̱ na te̍ dā̱māna̍ ā̱dabhe̍ ||

8.021.17a इन्द्रो॑ वा॒ घेदिय॑न्म॒घं सर॑स्वती वा सु॒भगा॑ द॒दिर्वसु॑ ।
8.021.17c त्वं वा॑ चित्र दा॒शुषे॑ ॥
8.021.17a indro̍ vā̱ ghed iya̍n ma̱ghaṁ sara̍svatī vā su̱bhagā̍ da̱dir vasu̍ |
8.021.17c tvaṁ vā̍ citra dā̱śuṣe̍ ||

8.021.18a चित्र॒ इद्राजा॑ राज॒का इद॑न्य॒के य॒के सर॑स्वती॒मनु॑ ।
8.021.18c प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त् ॥
8.021.18a citra̱ id rājā̍ rāja̱kā id a̍nya̱ke ya̱ke sara̍svatī̱m anu̍ |
8.021.18c pa̱rjanya̍ iva ta̱tana̱d dhi vṛ̱ṣṭyā sa̱hasra̍m a̱yutā̱ dada̍t ||



8.022.01a ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑ ।
8.022.01c यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथुः॑ ॥
8.022.01a o tyam a̍hva̱ ā ratha̍m a̱dyā daṁsi̍ṣṭham ū̱taye̍ |
8.022.01c yam a̍śvinā suhavā rudravartanī̱ ā sū̱ryāyai̍ ta̱sthathu̍ḥ ||

8.022.02a पू॒र्वा॒पुषं॑ सु॒हवं॑ पुरु॒स्पृहं॑ भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ।
8.022.02c स॒च॒नाव॑न्तं सुम॒तिभिः॑ सोभरे॒ विद्वे॑षसमने॒हस॑म् ॥
8.022.02a pū̱rvā̱yuṣa̍ṁ su̱hava̍m puru̱spṛha̍m bhu̱jyuṁ vāje̍ṣu̱ pūrvya̍m |
8.022.02c sa̱ca̱nāva̍ntaṁ suma̱tibhi̍ḥ sobhare̱ vidve̍ṣasam ane̱hasa̍m ||

8.022.03a इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो॑भिर॒श्विना॑ ।
8.022.03c अ॒र्वा॒ची॒ना स्वव॑से करामहे॒ गन्ता॑रा दा॒शुषो॑ गृ॒हम् ॥
8.022.03a i̱ha tyā pu̍ru̱bhūta̍mā de̱vā namo̍bhir a̱śvinā̍ |
8.022.03c a̱rvā̱cī̱nā sv ava̍se karāmahe̱ gantā̍rā dā̱śuṣo̍ gṛ̱ham ||

8.022.04a यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी॑यत ई॒र्मान्यद्वा॑मिषण्यति ।
8.022.04c अ॒स्माँ अच्छा॑ सुम॒तिर्वां॑ शुभस्पती॒ आ धे॒नुरि॑व धावतु ॥
8.022.04a yu̱vo ratha̍sya̱ pari̍ ca̱kram ī̍yata ī̱rmānyad vā̍m iṣaṇyati |
8.022.04c a̱smām̐ acchā̍ suma̱tir vā̍ṁ śubhas patī̱ ā dhe̱nur i̍va dhāvatu ||

8.022.05a रथो॒ यो वां॑ त्रिवन्धु॒रो हिर॑ण्याभीशुरश्विना ।
8.022.05c परि॒ द्यावा॑पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तम् ॥
8.022.05a ratho̱ yo vā̍ṁ trivandhu̱ro hira̍ṇyābhīśur aśvinā |
8.022.05c pari̱ dyāvā̍pṛthi̱vī bhūṣa̍ti śru̱tas tena̍ nāsa̱tyā ga̍tam ||

8.022.06a द॒श॒स्यन्ता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके॑ण कर्षथः ।
8.022.06c ता वा॑म॒द्य सु॑म॒तिभिः॑ शुभस्पती॒ अश्वि॑ना॒ प्र स्तु॑वीमहि ॥
8.022.06a da̱śa̱syantā̱ mana̍ve pū̱rvyaṁ di̱vi yava̱ṁ vṛke̍ṇa karṣathaḥ |
8.022.06c tā vā̍m a̱dya su̍ma̱tibhi̍ḥ śubhas patī̱ aśvi̍nā̱ pra stu̍vīmahi ||

8.022.07a उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभिः॑ ।
8.022.07c येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः ॥
8.022.07a upa̍ no vājinīvasū yā̱tam ṛ̱tasya̍ pa̱thibhi̍ḥ |
8.022.07c yebhi̍s tṛ̱kṣiṁ vṛ̍ṣaṇā trāsadasya̱vam ma̱he kṣa̱trāya̱ jinva̍thaḥ ||

8.022.08a अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो॑ नरा वृषण्वसू ।
8.022.08c आ या॑तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो॑ गृ॒हे ॥
8.022.08a a̱yaṁ vā̱m adri̍bhiḥ su̱taḥ somo̍ narā vṛṣaṇvasū |
8.022.08c ā yā̍ta̱ṁ soma̍pītaye̱ piba̍taṁ dā̱śuṣo̍ gṛ̱he ||

8.022.09a आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे॑ हिर॒ण्यये॑ वृषण्वसू ।
8.022.09c यु॒ञ्जाथां॒ पीव॑री॒रिषः॑ ॥
8.022.09a ā hi ru̱hata̍m aśvinā̱ rathe̱ kośe̍ hira̱ṇyaye̍ vṛṣaṇvasū |
8.022.09c yu̱ñjāthā̱m pīva̍rī̱r iṣa̍ḥ ||

8.022.10a याभिः॑ प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो॑षसम् ।
8.022.10c ताभि॑र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रम् ॥
8.022.10a yābhi̍ḥ pa̱ktham ava̍tho̱ yābhi̱r adhri̍gu̱ṁ yābhi̍r ba̱bhruṁ vijo̍ṣasam |
8.022.10c tābhi̍r no ma̱kṣū tūya̍m aśvi̱nā ga̍tam bhiṣa̱jyata̱ṁ yad ātu̍ram ||

8.022.11a यदध्रि॑गावो॒ अध्रि॑गू इ॒दा चि॒दह्नो॑ अ॒श्विना॒ हवा॑महे ।
8.022.11c व॒यं गी॒र्भिर्वि॑प॒न्यवः॑ ॥
8.022.11a yad adhri̍gāvo̱ adhri̍gū i̱dā ci̱d ahno̍ a̱śvinā̱ havā̍mahe |
8.022.11c va̱yaṁ gī̱rbhir vi̍pa̱nyava̍ḥ ||

8.022.12a ताभि॒रा या॑तं वृष॒णोप॑ मे॒ हवं॑ वि॒श्वप्सुं॑ वि॒श्ववा॑र्यम् ।
8.022.12c इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभिः॒ क्रिविं॑ वावृ॒धुस्ताभि॒रा ग॑तम् ॥
8.022.12a tābhi̱r ā yā̍taṁ vṛṣa̱ṇopa̍ me̱ hava̍ṁ vi̱śvapsu̍ṁ vi̱śvavā̍ryam |
8.022.12c i̱ṣā maṁhi̍ṣṭhā puru̱bhūta̍mā narā̱ yābhi̱ḥ krivi̍ṁ vāvṛ̱dhus tābhi̱r ā ga̍tam ||

8.022.13a तावि॒दा चि॒दहा॑नां॒ ताव॒श्विना॒ वन्द॑मान॒ उप॑ ब्रुवे ।
8.022.13c ता उ॒ नमो॑भिरीमहे ॥
8.022.13a tāv i̱dā ci̱d ahā̍nā̱ṁ tāv a̱śvinā̱ vanda̍māna̱ upa̍ bruve |
8.022.13c tā u̱ namo̍bhir īmahe ||

8.022.14a ताविद्दो॒षा ता उ॒षसि॑ शु॒भस्पती॒ ता याम॑न्रु॒द्रव॑र्तनी ।
8.022.14c मा नो॒ मर्ता॑य रि॒पवे॑ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतम् ॥
8.022.14a tāv id do̱ṣā tā u̱ṣasi̍ śu̱bhas patī̱ tā yāma̍n ru̱drava̍rtanī |
8.022.14c mā no̱ martā̍ya ri̱pave̍ vājinīvasū pa̱ro ru̍drā̱v ati̍ khyatam ||

8.022.15a आ सुग्म्या॑य॒ सुग्म्यं॑ प्रा॒ता रथे॑ना॒श्विना॑ वा स॒क्षणी॑ ।
8.022.15c हु॒वे पि॒तेव॒ सोभ॑री ॥
8.022.15a ā sugmyā̍ya̱ sugmya̍m prā̱tā rathe̍nā̱śvinā̍ vā sa̱kṣaṇī̍ |
8.022.15c hu̱ve pi̱teva̱ sobha̍rī ||

8.022.16a मनो॑जवसा वृषणा मदच्युता मक्षुंग॒माभि॑रू॒तिभिः॑ ।
8.022.16c आ॒रात्ता॑च्चिद्भूतम॒स्मे अव॑से पू॒र्वीभिः॑ पुरुभोजसा ॥
8.022.16a mano̍javasā vṛṣaṇā madacyutā makṣuṁga̱mābhi̍r ū̱tibhi̍ḥ |
8.022.16c ā̱rāttā̍c cid bhūtam a̱sme ava̍se pū̱rvībhi̍ḥ purubhojasā ||

8.022.17a आ नो॒ अश्वा॑वदश्विना व॒र्तिर्या॑सिष्टं मधुपातमा नरा ।
8.022.17c गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥
8.022.17a ā no̱ aśvā̍vad aśvinā va̱rtir yā̍siṣṭam madhupātamā narā |
8.022.17c goma̍d dasrā̱ hira̍ṇyavat ||

8.022.18a सु॒प्रा॒व॒र्गं सु॒वीर्यं॑ सु॒ष्ठु वार्य॒मना॑धृष्टं रक्ष॒स्विना॑ ।
8.022.18c अ॒स्मिन्ना वा॑मा॒याने॑ वाजिनीवसू॒ विश्वा॑ वा॒मानि॑ धीमहि ॥
8.022.18a su̱prā̱va̱rgaṁ su̱vīrya̍ṁ su̱ṣṭhu vārya̱m anā̍dhṛṣṭaṁ rakṣa̱svinā̍ |
8.022.18c a̱sminn ā vā̍m ā̱yāne̍ vājinīvasū̱ viśvā̍ vā̱māni̍ dhīmahi ||



8.023.01a ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१॒॑ यज॑स्व जा॒तवे॑दसम् ।
8.023.01c च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषम् ॥
8.023.01a īḻi̍ṣvā̱ hi pra̍tī̱vya1̱̍ṁ yaja̍sva jā̱tave̍dasam |
8.023.01c ca̱ri̱ṣṇudhū̍ma̱m agṛ̍bhītaśociṣam ||

8.023.02a दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा ।
8.023.02c उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नाम् ॥
8.023.02a dā̱māna̍ṁ viśvacarṣaṇe̱ 'gniṁ vi̍śvamano gi̱rā |
8.023.02c u̱ta stu̍ṣe̱ viṣpa̍rdhaso̱ rathā̍nām ||

8.023.03a येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑ ।
8.023.03c उ॒प॒विदा॒ वह्नि॑र्विन्दते॒ वसु॑ ॥
8.023.03a yeṣā̍m ābā̱dha ṛ̱gmiya̍ i̱ṣaḥ pṛ̱kṣaś ca̍ ni̱grabhe̍ |
8.023.03c u̱pa̱vidā̱ vahni̍r vindate̱ vasu̍ ||

8.023.04a उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॒॑जर॑म् ।
8.023.04c तपु॑र्जम्भस्य सु॒द्युतो॑ गण॒श्रियः॑ ॥
8.023.04a ud a̍sya śo̱cir a̍sthād dīdi̱yuṣo̱ vy a1̱̍jara̍m |
8.023.04c tapu̍rjambhasya su̱dyuto̍ gaṇa̱śriya̍ḥ ||

8.023.05a उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा ।
8.023.05c अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनिः॑ ॥
8.023.05a ud u̍ tiṣṭha svadhvara̱ stavā̍no de̱vyā kṛ̱pā |
8.023.05c a̱bhi̱khyā bhā̱sā bṛ̍ha̱tā śu̍śu̱kvani̍ḥ ||

8.023.06a अग्ने॑ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा॑न आनु॒षक् ।
8.023.06c यथा॑ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः ॥
8.023.06a agne̍ yā̱hi su̍śa̱stibhi̍r ha̱vyā juhvā̍na ānu̱ṣak |
8.023.06c yathā̍ dū̱to ba̱bhūtha̍ havya̱vāha̍naḥ ||

8.023.07a अ॒ग्निं वः॑ पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नाम् ।
8.023.07c तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ॥
8.023.07a a̱gniṁ va̍ḥ pū̱rvyaṁ hu̍ve̱ hotā̍raṁ carṣaṇī̱nām |
8.023.07c tam a̱yā vā̱cā gṛ̍ṇe̱ tam u̍ vaḥ stuṣe ||

8.023.08a य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दय॑न्त॒ इत् ।
8.023.08c मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि ॥
8.023.08a ya̱jñebhi̱r adbhu̍takratu̱ṁ yaṁ kṛ̱pā sū̱daya̍nta̱ it |
8.023.08c mi̱traṁ na jane̱ sudhi̍tam ṛ̱tāva̍ni ||

8.023.09a ऋ॒तावा॑नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा ।
8.023.09c उपो॑ एनं जुजुषु॒र्नम॑सस्प॒दे ॥
8.023.09a ṛ̱tāvā̍nam ṛtāyavo ya̱jñasya̱ sādha̍naṁ gi̱rā |
8.023.09c upo̍ enaṁ jujuṣu̱r nama̍sas pa̱de ||

8.023.10a अच्छा॑ नो॒ अङ्गि॑रस्तमं य॒ज्ञासो॑ यन्तु सं॒यतः॑ ।
8.023.10c होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः ॥
8.023.10a acchā̍ no̱ aṅgi̍rastamaṁ ya̱jñāso̍ yantu sa̱ṁyata̍ḥ |
8.023.10c hotā̱ yo asti̍ vi̱kṣv ā ya̱śasta̍maḥ ||

8.023.11a अग्ने॒ तव॒ त्ये अ॑ज॒रेन्धा॑नासो बृ॒हद्भाः ।
8.023.11c अश्वा॑ इव॒ वृष॑णस्तविषी॒यवः॑ ॥
8.023.11a agne̱ tava̱ tye a̍ja̱rendhā̍nāso bṛ̱had bhāḥ |
8.023.11c aśvā̍ iva̱ vṛṣa̍ṇas taviṣī̱yava̍ḥ ||

8.023.12a स त्वं न॑ ऊर्जां पते र॒यिं रा॑स्व सु॒वीर्य॑म् ।
8.023.12c प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा ॥
8.023.12a sa tvaṁ na̍ ūrjām pate ra̱yiṁ rā̍sva su̱vīrya̍m |
8.023.12c prāva̍ nas to̱ke tana̍ye sa̱matsv ā ||

8.023.13a यद्वा उ॑ वि॒श्पतिः॑ शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि ।
8.023.13c विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति ॥
8.023.13a yad vā u̍ vi̱śpati̍ḥ śi̱taḥ suprī̍to̱ manu̍ṣo vi̱śi |
8.023.13c viśved a̱gniḥ prati̱ rakṣā̍ṁsi sedhati ||

8.023.14a श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते ।
8.023.14c नि मा॒यिन॒स्तपु॑षा र॒क्षसो॑ दह ॥
8.023.14a śru̱ṣṭy a̍gne̱ nava̍sya me̱ stoma̍sya vīra viśpate |
8.023.14c ni mā̱yina̱s tapu̍ṣā ra̱kṣaso̍ daha ||

8.023.15a न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्यः॑ ।
8.023.15c यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः ॥
8.023.15a na tasya̍ mā̱yayā̍ ca̱na ri̱pur ī̍śīta̱ martya̍ḥ |
8.023.15c yo a̱gnaye̍ da̱dāśa̍ ha̱vyadā̍tibhiḥ ||

8.023.16a व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषिः॑ ।
8.023.16c म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ॥
8.023.16a vya̍śvas tvā vasu̱vida̍m ukṣa̱ṇyur a̍prīṇā̱d ṛṣi̍ḥ |
8.023.16c ma̱ho rā̱ye tam u̍ tvā̱ sam i̍dhīmahi ||

8.023.17a उ॒शना॑ का॒व्यस्त्वा॒ नि होता॑रमसादयत् ।
8.023.17c आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे॑दसम् ॥
8.023.17a u̱śanā̍ kā̱vyas tvā̱ ni hotā̍ram asādayat |
8.023.17c ā̱ya̱jiṁ tvā̱ mana̍ve jā̱tave̍dasam ||

8.023.18a विश्वे॒ हि त्वा॑ स॒जोष॑सो दे॒वासो॑ दू॒तमक्र॑त ।
8.023.18c श्रु॒ष्टी दे॑व प्रथ॒मो य॒ज्ञियो॑ भुवः ॥
8.023.18a viśve̱ hi tvā̍ sa̱joṣa̍so de̱vāso̍ dū̱tam akra̍ta |
8.023.18c śru̱ṣṭī de̍va pratha̱mo ya̱jñiyo̍ bhuvaḥ ||

8.023.19a इ॒मं घा॑ वी॒रो अ॒मृतं॑ दू॒तं कृ॑ण्वीत॒ मर्त्यः॑ ।
8.023.19c पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा॑यसम् ॥
8.023.19a i̱maṁ ghā̍ vī̱ro a̱mṛta̍ṁ dū̱taṁ kṛ̍ṇvīta̱ martya̍ḥ |
8.023.19c pā̱va̱kaṁ kṛ̱ṣṇava̍rtani̱ṁ vihā̍yasam ||

8.023.20a तं हु॑वेम य॒तस्रु॑चः सु॒भासं॑ शु॒क्रशो॑चिषम् ।
8.023.20c वि॒शाम॒ग्निम॒जरं॑ प्र॒त्नमीड्य॑म् ॥
8.023.20a taṁ hu̍vema ya̱tasru̍caḥ su̱bhāsa̍ṁ śu̱kraśo̍ciṣam |
8.023.20c vi̱śām a̱gnim a̱jara̍m pra̱tnam īḍya̍m ||

8.023.21a यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् ।
8.023.21c भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यशः॑ ॥
8.023.21a yo a̍smai ha̱vyadā̍tibhi̱r āhu̍ti̱m marto 'vi̍dhat |
8.023.21c bhūri̱ poṣa̱ṁ sa dha̍tte vī̱rava̱d yaśa̍ḥ ||

8.023.22a प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ।
8.023.22c प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती ॥
8.023.22a pra̱tha̱maṁ jā̱tave̍dasam a̱gniṁ ya̱jñeṣu̍ pū̱rvyam |
8.023.22c prati̱ srug e̍ti̱ nama̍sā ha̱viṣma̍tī ||

8.023.23a आभि॑र्विधेमा॒ग्नये॒ ज्येष्ठा॑भिर्व्यश्व॒वत् ।
8.023.23c मंहि॑ष्ठाभिर्म॒तिभिः॑ शु॒क्रशो॑चिषे ॥
8.023.23a ābhi̍r vidhemā̱gnaye̱ jyeṣṭhā̍bhir vyaśva̱vat |
8.023.23c maṁhi̍ṣṭhābhir ma̱tibhi̍ḥ śu̱kraśo̍ciṣe ||

8.023.24a नू॒नम॑र्च॒ विहा॑यसे॒ स्तोमे॑भिः स्थूरयूप॒वत् ।
8.023.24c ऋषे॑ वैयश्व॒ दम्या॑या॒ग्नये॑ ॥
8.023.24a nū̱nam a̍rca̱ vihā̍yase̱ stome̍bhiḥ sthūrayūpa̱vat |
8.023.24c ṛṣe̍ vaiyaśva̱ damyā̍yā̱gnaye̍ ||

8.023.25a अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नाम् ।
8.023.25c विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते ॥
8.023.25a ati̍thi̱m mānu̍ṣāṇāṁ sū̱nuṁ vana̱spatī̍nām |
8.023.25c viprā̍ a̱gnim ava̍se pra̱tnam ī̍ḻate ||

8.023.26a म॒हो विश्वाँ॑ अ॒भि ष॒तो॒३॒॑ऽभि ह॒व्यानि॒ मानु॑षा ।
8.023.26c अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑ ॥
8.023.26a ma̱ho viśvā̍m̐ a̱bhi ṣa̱to̱3̱̍ 'bhi ha̱vyāni̱ mānu̍ṣā |
8.023.26c agne̱ ni ṣa̍tsi̱ nama̱sādhi̍ ba̱rhiṣi̍ ||

8.023.27a वंस्वा॑ नो॒ वार्या॑ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृहः॑ ।
8.023.27c सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ॥
8.023.27a vaṁsvā̍ no̱ vāryā̍ pu̱ru vaṁsva̍ rā̱yaḥ pu̍ru̱spṛha̍ḥ |
8.023.27c su̱vīrya̍sya pra̱jāva̍to̱ yaśa̍svataḥ ||

8.023.28a त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय ।
8.023.28c सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ॥
8.023.28a tvaṁ va̍ro su̱ṣāmṇe 'gne̱ janā̍ya codaya |
8.023.28c sadā̍ vaso rā̱tiṁ ya̍viṣṭha̱ śaśva̍te ||

8.023.29a त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिषः॑ ।
8.023.29c म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥
8.023.29a tvaṁ hi su̍pra̱tūr asi̱ tvaṁ no̱ goma̍tī̱r iṣa̍ḥ |
8.023.29c ma̱ho rā̱yaḥ sā̱tim a̍gne̱ apā̍ vṛdhi ||

8.023.30a अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह ।
8.023.30c ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा ॥
8.023.30a agne̱ tvaṁ ya̱śā a̱sy ā mi̱trāvaru̍ṇā vaha |
8.023.30c ṛ̱tāvā̍nā sa̱mrājā̍ pū̱tada̍kṣasā ||



8.024.01a सखा॑य॒ आ शि॑षामहि॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ ।
8.024.01c स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे॑ ॥
8.024.01a sakhā̍ya̱ ā śi̍ṣāmahi̱ brahmendrā̍ya va̱jriṇe̍ |
8.024.01c stu̱ṣa ū̱ ṣu vo̱ nṛta̍māya dhṛ̱ṣṇave̍ ||

8.024.02a शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा ।
8.024.02c म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥
8.024.02a śava̍sā̱ hy asi̍ śru̱to vṛ̍tra̱hatye̍na vṛtra̱hā |
8.024.02c ma̱ghair ma̱ghono̱ ati̍ śūra dāśasi ||

8.024.03a स नः॒ स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् ।
8.024.03c नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥
8.024.03a sa na̱ḥ stavā̍na̱ ā bha̍ra ra̱yiṁ ci̱traśra̍vastamam |
8.024.03c ni̱re̱ke ci̱d yo ha̍rivo̱ vasu̍r da̱diḥ ||

8.024.04a आ नि॑रे॒कमु॒त प्रि॒यमिन्द्र॒ दर्षि॒ जना॑नाम् ।
8.024.04c धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र ॥
8.024.04a ā ni̍re̱kam u̱ta pri̱yam indra̱ darṣi̱ janā̍nām |
8.024.04c dhṛ̱ṣa̱tā dhṛ̍ṣṇo̱ stava̍māna̱ ā bha̍ra ||

8.024.05a न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरन्त आ॒मुरः॑ ।
8.024.05c न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥
8.024.05a na te̍ sa̱vyaṁ na dakṣi̍ṇa̱ṁ hasta̍ṁ varanta ā̱mura̍ḥ |
8.024.05c na pa̍ri̱bādho̍ harivo̱ gavi̍ṣṭiṣu ||

8.024.06a आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिर्ऋ॑णोम्यद्रिवः ।
8.024.06c आ स्मा॒ कामं॑ जरि॒तुरा मनः॑ पृण ॥
8.024.06a ā tvā̱ gobhi̍r iva vra̱jaṁ gī̱rbhir ṛ̍ṇomy adrivaḥ |
8.024.06c ā smā̱ kāma̍ṁ jari̱tur ā mana̍ḥ pṛṇa ||

8.024.07a विश्वा॑नि वि॒श्वम॑नसो धि॒या नो॑ वृत्रहन्तम ।
8.024.07c उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि ॥
8.024.07a viśvā̍ni vi̱śvama̍naso dhi̱yā no̍ vṛtrahantama |
8.024.07c ugra̍ praṇeta̱r adhi̱ ṣū va̍so gahi ||

8.024.08a व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः ।
8.024.08c वसोः॑ स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥
8.024.08a va̱yaṁ te̍ a̱sya vṛ̍trahan vi̱dyāma̍ śūra̱ navya̍saḥ |
8.024.08c vaso̍ḥ spā̱rhasya̍ puruhūta̱ rādha̍saḥ ||

8.024.09a इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शवः॑ ।
8.024.09c अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥
8.024.09a indra̱ yathā̱ hy asti̱ te 'pa̍rītaṁ nṛto̱ śava̍ḥ |
8.024.09c amṛ̍ktā rā̱tiḥ pu̍ruhūta dā̱śuṣe̍ ||

8.024.10a आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से ।
8.024.10c दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये ॥
8.024.10a ā vṛ̍ṣasva mahāmaha ma̱he nṛ̍tama̱ rādha̍se |
8.024.10c dṛ̱ḻhaś ci̍d dṛhya maghavan ma̱ghatta̍ye ||

8.024.11a नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शसः॑ ।
8.024.11c मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभिः॑ ॥
8.024.11a nū a̱nyatrā̍ cid adriva̱s tvan no̍ jagmur ā̱śasa̍ḥ |
8.024.11c magha̍vañ cha̱gdhi tava̱ tan na̍ ū̱tibhi̍ḥ ||

8.024.12a न॒ह्य१॒॑ङ्ग नृ॑तो॒ त्वद॒न्यं वि॒न्दामि॒ राध॑से ।
8.024.12c रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ॥
8.024.12a na̱hy a1̱̍ṅga nṛ̍to̱ tvad a̱nyaṁ vi̱ndāmi̱ rādha̍se |
8.024.12c rā̱ye dyu̱mnāya̱ śava̍se ca girvaṇaḥ ||

8.024.13a एन्दु॒मिन्द्रा॑य सिञ्चत॒ पिबा॑ति सो॒म्यं मधु॑ ।
8.024.13c प्र राध॑सा चोदयाते महित्व॒ना ॥
8.024.13a endu̱m indrā̍ya siñcata̱ pibā̍ti so̱myam madhu̍ |
8.024.13c pra rādha̍sā codayāte mahitva̱nā ||

8.024.14a उपो॒ हरी॑णां॒ पतिं॒ दक्षं॑ पृ॒ञ्चन्त॑मब्रवम् ।
8.024.14c नू॒नं श्रु॑धि स्तुव॒तो अ॒श्व्यस्य॑ ॥
8.024.14a upo̱ harī̍ṇā̱m pati̱ṁ dakṣa̍m pṛ̱ñcanta̍m abravam |
8.024.14c nū̱naṁ śru̍dhi stuva̱to a̱śvyasya̍ ||

8.024.15a न॒ह्य१॒॑ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् ।
8.024.15c नकी॑ रा॒या नैवथा॒ न भ॒न्दना॑ ॥
8.024.15a na̱hy a1̱̍ṅga pu̱rā ca̱na ja̱jñe vī̱rata̍ra̱s tvat |
8.024.15c nakī̍ rā̱yā naivathā̱ na bha̱ndanā̍ ||

8.024.16a एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः ।
8.024.16c ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥
8.024.16a ed u̱ madhvo̍ ma̱dinta̍raṁ si̱ñca vā̍dhvaryo̱ andha̍saḥ |
8.024.16c e̱vā hi vī̱raḥ stava̍te sa̱dāvṛ̍dhaḥ ||

8.024.17a इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम् ।
8.024.17c उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ॥
8.024.17a indra̍ sthātar harīṇā̱ṁ naki̍ṣ ṭe pū̱rvyastu̍tim |
8.024.17c ud ā̍naṁśa̱ śava̍sā̱ na bha̱ndanā̍ ||

8.024.18a तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑ ।
8.024.18c अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ॥
8.024.18a taṁ vo̱ vājā̍nā̱m pati̱m ahū̍mahi śrava̱syava̍ḥ |
8.024.18c aprā̍yubhir ya̱jñebhi̍r vāvṛ̱dhenya̍m ||

8.024.19a एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नर॑म् ।
8.024.19c कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥
8.024.19a eto̱ nv indra̱ṁ stavā̍ma̱ sakhā̍ya̱ḥ stomya̱ṁ nara̍m |
8.024.19c kṛ̱ṣṭīr yo viśvā̍ a̱bhy asty eka̱ it ||

8.024.20a अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑ ।
8.024.20c घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥
8.024.20a ago̍rudhāya ga̱viṣe̍ dyu̱kṣāya̱ dasmya̱ṁ vaca̍ḥ |
8.024.20c ghṛ̱tāt svādī̍yo̱ madhu̍naś ca vocata ||

8.024.21a यस्यामि॑तानि वी॒र्या॒३॒॑ न राधः॒ पर्ये॑तवे ।
8.024.21c ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥
8.024.21a yasyāmi̍tāni vī̱ryā̱3̱̍ na rādha̱ḥ parye̍tave |
8.024.21c jyoti̱r na viśva̍m a̱bhy asti̱ dakṣi̍ṇā ||

8.024.22a स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म् ।
8.024.22c अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥
8.024.22a stu̱hīndra̍ṁ vyaśva̱vad anū̍rmiṁ vā̱jina̱ṁ yama̍m |
8.024.22c a̱ryo gaya̱m maṁha̍māna̱ṁ vi dā̱śuṣe̍ ||

8.024.23a ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म् ।
8.024.23c सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥
8.024.23a e̱vā nū̱nam upa̍ stuhi̱ vaiya̍śva daśa̱maṁ nava̍m |
8.024.23c suvi̍dvāṁsaṁ ca̱rkṛtya̍ṁ ca̱raṇī̍nām ||

8.024.24a वेत्था॒ हि निर्ऋ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म् ।
8.024.24c अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ॥
8.024.24a vetthā̱ hi nirṛ̍tīnā̱ṁ vajra̍hasta pari̱vṛja̍m |
8.024.24c aha̍r-ahaḥ śu̱ndhyuḥ pa̍ri̱padā̍m iva ||

8.024.25a तदि॒न्द्राव॒ आ भ॑र॒ येना॑ दंसिष्ठ॒ कृत्व॑ने ।
8.024.25c द्वि॒ता कुत्सा॑य शिश्नथो॒ नि चो॑दय ॥
8.024.25a tad i̱ndrāva̱ ā bha̍ra̱ yenā̍ daṁsiṣṭha̱ kṛtva̍ne |
8.024.25c dvi̱tā kutsā̍ya śiśnatho̱ ni co̍daya ||

8.024.26a तमु॑ त्वा नू॒नमी॑महे॒ नव्यं॑ दंसिष्ठ॒ सन्य॑से ।
8.024.26c स त्वं नो॒ विश्वा॑ अ॒भिमा॑तीः स॒क्षणिः॑ ॥
8.024.26a tam u̍ tvā nū̱nam ī̍mahe̱ navya̍ṁ daṁsiṣṭha̱ sanya̍se |
8.024.26c sa tvaṁ no̱ viśvā̍ a̱bhimā̍tīḥ sa̱kṣaṇi̍ḥ ||

8.024.27a य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिन्धु॑षु ।
8.024.27c वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ॥
8.024.27a ya ṛkṣā̱d aṁha̍so mu̱cad yo vāryā̍t sa̱pta sindhu̍ṣu |
8.024.27c vadha̍r dā̱sasya̍ tuvinṛmṇa nīnamaḥ ||

8.024.28a यथा॑ वरो सु॒षाम्णे॑ स॒निभ्य॒ आव॑हो र॒यिम् ।
8.024.28c व्य॑श्वेभ्यः सुभगे वाजिनीवति ॥
8.024.28a yathā̍ varo su̱ṣāmṇe̍ sa̱nibhya̱ āva̍ho ra̱yim |
8.024.28c vya̍śvebhyaḥ subhage vājinīvati ||

8.024.29a आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिनः॑ ।
8.024.29c स्थू॒रं च॒ राधः॑ श॒तव॑त्स॒हस्र॑वत् ॥
8.024.29a ā nā̱ryasya̱ dakṣi̍ṇā̱ vya̍śvām̐ etu so̱mina̍ḥ |
8.024.29c sthū̱raṁ ca̱ rādha̍ḥ śa̱tava̍t sa̱hasra̍vat ||

8.024.30a यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते ।
8.024.30c ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥
8.024.30a yat tvā̍ pṛ̱cchād ī̍jā̱naḥ ku̍ha̱yā ku̍hayākṛte |
8.024.30c e̱ṣo apa̍śrito va̱lo go̍ma̱tīm ava̍ tiṣṭhati ||



8.025.01a ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ ।
8.025.01c ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा ॥
8.025.01a tā vā̱ṁ viśva̍sya go̱pā de̱vā de̱veṣu̍ ya̱jñiyā̍ |
8.025.01c ṛ̱tāvā̍nā yajase pū̱tada̍kṣasā ||

8.025.02a मि॒त्रा तना॒ न र॒थ्या॒३॒॑ वरु॑णो॒ यश्च॑ सु॒क्रतुः॑ ।
8.025.02c स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता ॥
8.025.02a mi̱trā tanā̱ na ra̱thyā̱3̱̍ varu̍ṇo̱ yaś ca̍ su̱kratu̍ḥ |
8.025.02c sa̱nāt su̍jā̱tā tana̍yā dhṛ̱tavra̍tā ||

8.025.03a ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा ।
8.025.03c म॒ही ज॑जा॒नादि॑तिर्ऋ॒ताव॑री ॥
8.025.03a tā mā̱tā vi̱śvave̍dasāsu̱ryā̍ya̱ prama̍hasā |
8.025.03c ma̱hī ja̍jā̱nādi̍tir ṛ̱tāva̍rī ||

8.025.04a म॒हान्ता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा ।
8.025.04c ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत् ॥
8.025.04a ma̱hāntā̍ mi̱trāvaru̍ṇā sa̱mrājā̍ de̱vāv asu̍rā |
8.025.04c ṛ̱tāvā̍nāv ṛ̱tam ā gho̍ṣato bṛ̱hat ||

8.025.05a नपा॑ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू॑ ।
8.025.05c सृ॒प्रदा॑नू इ॒षो वास्त्वधि॑ क्षितः ॥
8.025.05a napā̍tā̱ śava̍so ma̱haḥ sū̱nū dakṣa̍sya su̱kratū̍ |
8.025.05c sṛ̱pradā̍nū i̱ṣo vāstv adhi̍ kṣitaḥ ||

8.025.06a सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिषः॑ ।
8.025.06c नभ॑स्वती॒रा वां॑ चरन्तु वृ॒ष्टयः॑ ॥
8.025.06a saṁ yā dānū̍ni ye̱mathu̍r di̱vyāḥ pārthi̍vī̱r iṣa̍ḥ |
8.025.06c nabha̍svatī̱r ā vā̍ṁ carantu vṛ̱ṣṭaya̍ḥ ||

8.025.07a अधि॒ या बृ॑ह॒तो दि॒वो॒३॒॑ऽभि यू॒थेव॒ पश्य॑तः ।
8.025.07c ऋ॒तावा॑ना स॒म्राजा॒ नम॑से हि॒ता ॥
8.025.07a adhi̱ yā bṛ̍ha̱to di̱vo̱3̱̍ 'bhi yū̱theva̱ paśya̍taḥ |
8.025.07c ṛ̱tāvā̍nā sa̱mrājā̱ nama̍se hi̱tā ||

8.025.08a ऋ॒तावा॑ना॒ नि षे॑दतुः॒ साम्रा॑ज्याय सु॒क्रतू॑ ।
8.025.08c धृ॒तव्र॑ता क्ष॒त्रिया॑ क्ष॒त्रमा॑शतुः ॥
8.025.08a ṛ̱tāvā̍nā̱ ni ṣe̍datu̱ḥ sāmrā̍jyāya su̱kratū̍ |
8.025.08c dhṛ̱tavra̍tā kṣa̱triyā̍ kṣa̱tram ā̍śatuḥ ||

8.025.09a अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा ।
8.025.09c नि चि॑न्मि॒षन्ता॑ निचि॒रा नि चि॑क्यतुः ॥
8.025.09a a̱kṣṇaś ci̍d gātu̱vitta̍rānulba̱ṇena̱ cakṣa̍sā |
8.025.09c ni ci̍n mi̱ṣantā̍ nici̱rā ni ci̍kyatuḥ ||

8.025.10a उ॒त नो॑ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या ।
8.025.10c उ॒रु॒ष्यन्तु॑ म॒रुतो॑ वृ॒द्धश॑वसः ॥
8.025.10a u̱ta no̍ de̱vy adi̍tir uru̱ṣyatā̱ṁ nāsa̍tyā |
8.025.10c u̱ru̱ṣyantu̍ ma̱ruto̍ vṛ̱ddhaśa̍vasaḥ ||

8.025.11a ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः ।
8.025.11c अरि॑ष्यन्तो॒ नि पा॒युभिः॑ सचेमहि ॥
8.025.11a te no̍ nā̱vam u̍ruṣyata̱ divā̱ nakta̍ṁ sudānavaḥ |
8.025.11c ari̍ṣyanto̱ ni pā̱yubhi̍ḥ sacemahi ||

8.025.12a अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यन्तः सु॒दान॑वे ।
8.025.12c श्रु॒धि स्व॑यावन्त्सिन्धो पू॒र्वचि॑त्तये ॥
8.025.12a aghna̍te̱ viṣṇa̍ve va̱yam ari̍ṣyantaḥ su̱dāna̍ve |
8.025.12c śru̱dhi sva̍yāvan sindho pū̱rvaci̍ttaye ||

8.025.13a तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्य॑म् ।
8.025.13c मि॒त्रो यत्पान्ति॒ वरु॑णो॒ यद॑र्य॒मा ॥
8.025.13a tad vārya̍ṁ vṛṇīmahe̱ vari̍ṣṭhaṁ gopa̱yatya̍m |
8.025.13c mi̱tro yat pānti̱ varu̍ṇo̱ yad a̍rya̱mā ||

8.025.14a उ॒त नः॒ सिन्धु॑र॒पां तन्म॒रुत॒स्तद॒श्विना॑ ।
8.025.14c इन्द्रो॒ विष्णु॑र्मी॒ढ्वांसः॑ स॒जोष॑सः ॥
8.025.14a u̱ta na̱ḥ sindhu̍r a̱pāṁ tan ma̱ruta̱s tad a̱śvinā̍ |
8.025.14c indro̱ viṣṇu̍r mī̱ḍhvāṁsa̍ḥ sa̱joṣa̍saḥ ||

8.025.15a ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित् ।
8.025.15c ति॒ग्मं न क्षोदः॑ प्रति॒घ्नन्ति॒ भूर्ण॑यः ॥
8.025.15a te hi ṣmā̍ va̱nuṣo̱ naro̱ 'bhimā̍ti̱ṁ kaya̍sya cit |
8.025.15c ti̱gmaṁ na kṣoda̍ḥ prati̱ghnanti̱ bhūrṇa̍yaḥ ||

8.025.16a अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पतिः॑ ।
8.025.16c तस्य॑ व्र॒तान्यनु॑ वश्चरामसि ॥
8.025.16a a̱yam eka̍ i̱tthā pu̱rūru ca̍ṣṭe̱ vi vi̱śpati̍ḥ |
8.025.16c tasya̍ vra̱tāny anu̍ vaś carāmasi ||

8.025.17a अनु॒ पूर्वा॑ण्यो॒क्या॑ साम्रा॒ज्यस्य॑ सश्चिम ।
8.025.17c मि॒त्रस्य॑ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत् ॥
8.025.17a anu̱ pūrvā̍ṇy o̱kyā̍ sāmrā̱jyasya̍ saścima |
8.025.17c mi̱trasya̍ vra̱tā varu̍ṇasya dīrgha̱śrut ||

8.025.18a परि॒ यो र॒श्मिना॑ दि॒वोऽन्ता॑न्म॒मे पृ॑थि॒व्याः ।
8.025.18c उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ॥
8.025.18a pari̱ yo ra̱śminā̍ di̱vo 'ntā̍n ma̱me pṛ̍thi̱vyāḥ |
8.025.18c u̱bhe ā pa̍prau̱ roda̍sī mahi̱tvā ||

8.025.19a उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्यः॑ ।
8.025.19c अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः ॥
8.025.19a ud u̱ ṣya śa̍ra̱ṇe di̱vo jyoti̍r ayaṁsta̱ sūrya̍ḥ |
8.025.19c a̱gnir na śu̱kraḥ sa̍midhā̱na āhu̍taḥ ||

8.025.20a वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः ।
8.025.20c ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑ ॥
8.025.20a vaco̍ dī̱rghapra̍sadma̱nīśe̱ vāja̍sya̱ goma̍taḥ |
8.025.20c īśe̱ hi pi̱tvo̍ 'vi̱ṣasya̍ dā̱vane̍ ||

8.025.21a तत्सूर्यं॒ रोद॑सी उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे ।
8.025.21c भो॒जेष्व॒स्माँ अ॒भ्युच्च॑रा॒ सदा॑ ॥
8.025.21a tat sūrya̱ṁ roda̍sī u̱bhe do̱ṣā vasto̱r upa̍ bruve |
8.025.21c bho̱jeṣv a̱smām̐ a̱bhy uc ca̍rā̱ sadā̍ ||

8.025.22a ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे ।
8.025.22c रथं॑ यु॒क्तम॑सनाम सु॒षाम॑णि ॥
8.025.22a ṛ̱jram u̍kṣa̱ṇyāya̍ne raja̱taṁ hara̍yāṇe |
8.025.22c ratha̍ṁ yu̱ktam a̍sanāma su̱ṣāma̍ṇi ||

8.025.23a ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना ।
8.025.23c उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा ॥
8.025.23a tā me̱ aśvyā̍nā̱ṁ harī̍ṇāṁ ni̱tośa̍nā |
8.025.23c u̱to nu kṛtvyā̍nāṁ nṛ̱vāha̍sā ||

8.025.24a स्मद॑भीशू॒ कशा॑वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती ।
8.025.24c म॒हो वा॒जिना॒वर्व॑न्ता॒ सचा॑सनम् ॥
8.025.24a smada̍bhīśū̱ kaśā̍vantā̱ viprā̱ navi̍ṣṭhayā ma̱tī |
8.025.24c ma̱ho vā̱jinā̱v arva̍ntā̱ sacā̍sanam ||



8.026.01a यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ ।
8.026.01c अतू॑र्तदक्षा वृषणा वृषण्वसू ॥
8.026.01a yu̱vor u̱ ṣū ratha̍ṁ huve sa̱dhastu̍tyāya sū̱riṣu̍ |
8.026.01c atū̍rtadakṣā vṛṣaṇā vṛṣaṇvasū ||

8.026.02a यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या ।
8.026.02c अवो॑भिर्याथो वृषणा वृषण्वसू ॥
8.026.02a yu̱vaṁ va̍ro su̱ṣāmṇe̍ ma̱he tane̍ nāsatyā |
8.026.02c avo̍bhir yātho vṛṣaṇā vṛṣaṇvasū ||

8.026.03a ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू ।
8.026.03c पू॒र्वीरि॒ष इ॒षय॑न्ता॒वति॑ क्ष॒पः ॥
8.026.03a tā vā̍m a̱dya ha̍vāmahe ha̱vyebhi̍r vājinīvasū |
8.026.03c pū̱rvīr i̱ṣa i̱ṣaya̍ntā̱v ati̍ kṣa̱paḥ ||

8.026.04a आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा ।
8.026.04c उप॒ स्तोमा॑न्तु॒रस्य॑ दर्शथः श्रि॒ये ॥
8.026.04a ā vā̱ṁ vāhi̍ṣṭho aśvinā̱ ratho̍ yātu śru̱to na̍rā |
8.026.04c upa̱ stomā̍n tu̱rasya̍ darśathaḥ śri̱ye ||

8.026.05a जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू ।
8.026.05c यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विषः॑ ॥
8.026.05a ju̱hu̱rā̱ṇā ci̍d aśvi̱nā ma̍nyethāṁ vṛṣaṇvasū |
8.026.05c yu̱vaṁ hi ru̍drā̱ parṣa̍tho̱ ati̱ dviṣa̍ḥ ||

8.026.06a द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभिः॑ परि॒दीय॑थः ।
8.026.06c धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती॑ ॥
8.026.06a da̱srā hi viśva̍m ānu̱ṣaṅ ma̱kṣūbhi̍ḥ pari̱dīya̍thaḥ |
8.026.06c dhi̱ya̱ṁji̱nvā madhu̍varṇā śu̱bhas patī̍ ||

8.026.07a उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा॑ स॒ह ।
8.026.07c म॒घवा॑ना सु॒वीरा॒वन॑पच्युता ॥
8.026.07a upa̍ no yātam aśvinā rā̱yā vi̍śva̱puṣā̍ sa̱ha |
8.026.07c ma̱ghavā̍nā su̱vīrā̱v ana̍pacyutā ||

8.026.08a आ मे॑ अ॒स्य प्र॑ती॒व्य१॒॑मिन्द्र॑नासत्या गतम् ।
8.026.08c दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ॥
8.026.08a ā me̍ a̱sya pra̍tī̱vya1̱̍m indra̍nāsatyā gatam |
8.026.08c de̱vā de̱vebhi̍r a̱dya sa̱cana̍stamā ||

8.026.09a व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यन्तो॑ व्यश्व॒वत् ।
8.026.09c सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तम् ॥
8.026.09a va̱yaṁ hi vā̱ṁ havā̍maha ukṣa̱ṇyanto̍ vyaśva̱vat |
8.026.09c su̱ma̱tibhi̱r upa̍ viprāv i̱hā ga̍tam ||

8.026.10a अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हव॑म् ।
8.026.10c नेदी॑यसः कूळयातः प॒णीँरु॒त ॥
8.026.10a a̱śvinā̱ sv ṛ̍ṣe stuhi ku̱vit te̱ śrava̍to̱ hava̍m |
8.026.10c nedī̍yasaḥ kūḻayātaḥ pa̱ṇīm̐r u̱ta ||

8.026.11a वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दथः ।
8.026.11c स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥
8.026.11a vai̱ya̱śvasya̍ śrutaṁ naro̱to me̍ a̱sya ve̍dathaḥ |
8.026.11c sa̱joṣa̍sā̱ varu̍ṇo mi̱tro a̍rya̱mā ||

8.026.12a यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभिः॑ ।
8.026.12c अह॑रहर्वृषण॒ मह्यं॑ शिक्षतम् ॥
8.026.12a yu̱vāda̍ttasya dhiṣṇyā yu̱vānī̍tasya sū̱ribhi̍ḥ |
8.026.12c aha̍r-ahar vṛṣaṇa̱ mahya̍ṁ śikṣatam ||

8.026.13a यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व ।
8.026.13c स॒प॒र्यन्ता॑ शु॒भे च॑क्राते अ॒श्विना॑ ॥
8.026.13a yo vā̍ṁ ya̱jñebhi̱r āvṛ̱to 'dhi̍vastrā va̱dhūr i̍va |
8.026.13c sa̱pa̱ryantā̍ śu̱bhe ca̍krāte a̱śvinā̍ ||

8.026.14a यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्य॑म् ।
8.026.14c व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ॥
8.026.14a yo vā̍m uru̱vyaca̍stama̱ṁ cike̍tati nṛ̱pāyya̍m |
8.026.14c va̱rtir a̍śvinā̱ pari̍ yātam asma̱yū ||

8.026.15a अ॒स्मभ्यं॒ सु वृ॑षण्वसू या॒तं व॒र्तिर्नृ॒पाय्य॑म् ।
8.026.15c वि॒षु॒द्रुहे॑व य॒ज्ञमू॑हथुर्गि॒रा ॥
8.026.15a a̱smabhya̱ṁ su vṛ̍ṣaṇvasū yā̱taṁ va̱rtir nṛ̱pāyya̍m |
8.026.15c vi̱ṣu̱druhe̍va ya̱jñam ū̍hathur gi̱rā ||

8.026.16a वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा ।
8.026.16c यु॒वाभ्यां॑ भूत्वश्विना ॥
8.026.16a vāhi̍ṣṭho vā̱ṁ havā̍nā̱ṁ stomo̍ dū̱to hu̍van narā |
8.026.16c yu̱vābhyā̍m bhūtv aśvinā ||

8.026.17a यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे ।
8.026.17c श्रु॒तमिन्मे॑ अमर्त्या ॥
8.026.17a yad a̱do di̱vo a̍rṇa̱va i̱ṣo vā̱ mada̍tho gṛ̱he |
8.026.17c śru̱tam in me̍ amartyā ||

8.026.18a उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीना॑म् ।
8.026.18c सिन्धु॒र्हिर॑ण्यवर्तनिः ॥
8.026.18a u̱ta syā śve̍ta̱yāva̍rī̱ vāhi̍ṣṭhā vāṁ na̱dīnā̍m |
8.026.18c sindhu̱r hira̍ṇyavartaniḥ ||

8.026.19a स्मदे॒तया॑ सुकी॒र्त्याश्वि॑ना श्वे॒तया॑ धि॒या ।
8.026.19c वहे॑थे शुभ्रयावाना ॥
8.026.19a smad e̱tayā̍ sukī̱rtyāśvi̍nā śve̱tayā̍ dhi̱yā |
8.026.19c vahe̍the śubhrayāvānā ||

8.026.20a यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो ।
8.026.20c आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ॥
8.026.20a yu̱kṣvā hi tvaṁ ra̍thā̱sahā̍ yu̱vasva̱ poṣyā̍ vaso |
8.026.20c ān no̍ vāyo̱ madhu̍ pibā̱smāka̱ṁ sava̱nā ga̍hi ||

8.026.21a तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत ।
8.026.21c अवां॒स्या वृ॑णीमहे ॥
8.026.21a tava̍ vāyav ṛtaspate̱ tvaṣṭu̍r jāmātar adbhuta |
8.026.21c avā̱ṁsy ā vṛ̍ṇīmahe ||

8.026.22a त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे ।
8.026.22c सु॒ताव॑न्तो वा॒युं द्यु॒म्ना जना॑सः ॥
8.026.22a tvaṣṭu̱r jāmā̍taraṁ va̱yam īśā̍naṁ rā̱ya ī̍mahe |
8.026.22c su̱tāva̍nto vā̱yuṁ dyu̱mnā janā̍saḥ ||

8.026.23a वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य॑म् ।
8.026.23c वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥
8.026.23a vāyo̍ yā̱hi śi̱vā di̱vo vaha̍svā̱ su svaśvya̍m |
8.026.23c vaha̍sva ma̱haḥ pṛ̍thu̱pakṣa̍sā̱ rathe̍ ||

8.026.24a त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑ ।
8.026.24c ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑ ॥
8.026.24a tvāṁ hi su̱psara̍stamaṁ nṛ̱ṣada̍neṣu hū̱mahe̍ |
8.026.24c grāvā̍ṇa̱ṁ nāśva̍pṛṣṭham ma̱ṁhanā̍ ||

8.026.25a स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मन्दा॒नो अ॑ग्रि॒यः ।
8.026.25c कृ॒धि वाजाँ॑ अ॒पो धियः॑ ॥
8.026.25a sa tvaṁ no̍ deva̱ mana̍sā̱ vāyo̍ mandā̱no a̍gri̱yaḥ |
8.026.25c kṛ̱dhi vājā̍m̐ a̱po dhiya̍ḥ ||



8.027.01a अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे ।
8.027.01c ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम् ॥
8.027.01a a̱gnir u̱kthe pu̱rohi̍to̱ grāvā̍ṇo ba̱rhir a̍dhva̱re |
8.027.01c ṛ̱cā yā̍mi ma̱ruto̱ brahma̍ṇa̱s pati̍ṁ de̱vām̐ avo̱ vare̍ṇyam ||

8.027.02a आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः ।
8.027.02c विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तारः॑ ॥
8.027.02a ā pa̱śuṁ gā̍si pṛthi̱vīṁ vana̱spatī̍n u̱ṣāsā̱ nakta̱m oṣa̍dhīḥ |
8.027.02c viśve̍ ca no vasavo viśvavedaso dhī̱nām bhū̍ta prāvi̱tāra̍ḥ ||

8.027.03a प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः ।
8.027.03c आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥
8.027.03a pra sū na̍ etv adhva̱ro̱3̱̍ 'gnā de̱veṣu̍ pū̱rvyaḥ |
8.027.03c ā̱di̱tyeṣu̱ pra varu̍ṇe dhṛ̱tavra̍te ma̱rutsu̍ vi̱śvabhā̍nuṣu ||

8.027.04a विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः ।
8.027.04c अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥
8.027.04a viśve̱ hi ṣmā̱ mana̍ve vi̱śvave̍daso̱ bhuva̍n vṛ̱dhe ri̱śāda̍saḥ |
8.027.04c ari̍ṣṭebhiḥ pā̱yubhi̍r viśvavedaso̱ yantā̍ no 'vṛ̱kaṁ cha̱rdiḥ ||

8.027.05a आ नो॑ अ॒द्य सम॑नसो॒ गन्ता॒ विश्वे॑ स॒जोष॑सः ।
8.027.05c ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये॑ महि ॥
8.027.05a ā no̍ a̱dya sama̍naso̱ gantā̱ viśve̍ sa̱joṣa̍saḥ |
8.027.05c ṛ̱cā gi̱rā maru̍to̱ devy adi̍te̱ sada̍ne̱ pastye̍ mahi ||

8.027.06a अ॒भि प्रि॒या म॑रुतो॒ या वो॒ अश्व्या॑ ह॒व्या मि॑त्र प्रया॒थन॑ ।
8.027.06c आ ब॒र्हिरिन्द्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यासः॑ सदन्तु नः ॥
8.027.06a a̱bhi pri̱yā ma̍ruto̱ yā vo̱ aśvyā̍ ha̱vyā mi̍tra prayā̱thana̍ |
8.027.06c ā ba̱rhir indro̱ varu̍ṇas tu̱rā nara̍ ādi̱tyāsa̍ḥ sadantu naḥ ||

8.027.07a व॒यं वो॑ वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आनु॒षक् ।
8.027.07c सु॒तसो॑मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न॑यः ॥
8.027.07a va̱yaṁ vo̍ vṛ̱ktaba̍rhiṣo hi̱tapra̍yasa ānu̱ṣak |
8.027.07c su̱taso̍māso varuṇa havāmahe manu̱ṣvad i̱ddhāgna̍yaḥ ||

8.027.08a आ प्र या॑त॒ मरु॑तो॒ विष्णो॒ अश्वि॑ना॒ पूष॒न्माकी॑नया धि॒या ।
8.027.08c इन्द्र॒ आ या॑तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ॥
8.027.08a ā pra yā̍ta̱ maru̍to̱ viṣṇo̱ aśvi̍nā̱ pūṣa̱n mākī̍nayā dhi̱yā |
8.027.08c indra̱ ā yā̍tu pratha̱maḥ sa̍ni̱ṣyubhi̱r vṛṣā̱ yo vṛ̍tra̱hā gṛ̱ṇe ||

8.027.09a वि नो॑ देवासो अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत ।
8.027.09c न यद्दू॒राद्व॑सवो॒ नू चि॒दन्ति॑तो॒ वरू॑थमाद॒धर्ष॑ति ॥
8.027.09a vi no̍ devāso adru̱ho 'cchi̍dra̱ṁ śarma̍ yacchata |
8.027.09c na yad dū̱rād va̍savo̱ nū ci̱d anti̍to̱ varū̍tham āda̱dharṣa̍ti ||

8.027.10a अस्ति॒ हि वः॑ सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्य॑म् ।
8.027.10c प्र णः॒ पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥
8.027.10a asti̱ hi va̍ḥ sajā̱tya̍ṁ riśādaso̱ devā̍so̱ asty āpya̍m |
8.027.10c pra ṇa̱ḥ pūrva̍smai suvi̱tāya̍ vocata ma̱kṣū su̱mnāya̱ navya̍se ||

8.027.11a इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑ ।
8.027.11c उप॑ वो विश्ववेदसो नम॒स्युराँ असृ॒क्ष्यन्या॑मिव ॥
8.027.11a i̱dā hi va̱ upa̍stutim i̱dā vā̱masya̍ bha̱ktaye̍ |
8.027.11c upa̍ vo viśvavedaso nama̱syur ām̐ asṛ̱kṣy anyā̍m iva ||

8.027.12a उदु॒ ष्य वः॑ सवि॒ता सु॑प्रणीत॒योऽस्था॑दू॒र्ध्वो वरे॑ण्यः ।
8.027.12c नि द्वि॒पाद॒श्चतु॑ष्पादो अ॒र्थिनोऽवि॑श्रन्पतयि॒ष्णवः॑ ॥
8.027.12a ud u̱ ṣya va̍ḥ savi̱tā su̍praṇīta̱yo 'sthā̍d ū̱rdhvo vare̍ṇyaḥ |
8.027.12c ni dvi̱pāda̱ś catu̍ṣpādo a̱rthino 'vi̍śran patayi̱ṣṇava̍ḥ ||

8.027.13a दे॒वंदे॑वं॒ वोऽव॑से दे॒वंदे॑वम॒भिष्ट॑ये ।
8.027.13c दे॒वंदे॑वं हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या ॥
8.027.13a de̱vaṁ-de̍va̱ṁ vo 'va̍se de̱vaṁ-de̍vam a̱bhiṣṭa̍ye |
8.027.13c de̱vaṁ-de̍vaṁ huvema̱ vāja̍sātaye gṛ̱ṇanto̍ de̱vyā dhi̱yā ||

8.027.14a दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कं सरा॑तयः ।
8.027.14c ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विदः॑ ॥
8.027.14a de̱vāso̱ hi ṣmā̱ mana̍ve̱ sama̍nyavo̱ viśve̍ sā̱kaṁ sarā̍tayaḥ |
8.027.14c te no̍ a̱dya te a̍pa̱raṁ tu̱ce tu no̱ bhava̍ntu varivo̱vida̍ḥ ||

8.027.15a प्र वः॑ शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम् ।
8.027.15c न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ॥
8.027.15a pra va̍ḥ śaṁsāmy adruhaḥ sa̱ṁstha upa̍stutīnām |
8.027.15c na taṁ dhū̱rtir va̍ruṇa mitra̱ martya̱ṁ yo vo̱ dhāma̱bhyo 'vi̍dhat ||

8.027.16a प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ।
8.027.16c प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्टः॒ सर्व॑ एधते ॥
8.027.16a pra sa kṣaya̍ṁ tirate̱ vi ma̱hīr iṣo̱ yo vo̱ varā̍ya̱ dāśa̍ti |
8.027.16c pra pra̱jābhi̍r jāyate̱ dharma̍ṇa̱s pary ari̍ṣṭa̱ḥ sarva̍ edhate ||

8.027.17a ऋ॒ते स वि॑न्दते यु॒धः सु॒गेभि॑र्या॒त्यध्व॑नः ।
8.027.17c अ॒र्य॒मा मि॒त्रो वरु॑णः॒ सरा॑तयो॒ यं त्राय॑न्ते स॒जोष॑सः ॥
8.027.17a ṛ̱te sa vi̍ndate yu̱dhaḥ su̱gebhi̍r yā̱ty adhva̍naḥ |
8.027.17c a̱rya̱mā mi̱tro varu̍ṇa̱ḥ sarā̍tayo̱ yaṁ trāya̍nte sa̱joṣa̍saḥ ||

8.027.18a अज्रे॑ चिदस्मै कृणुथा॒ न्यञ्च॑नं दु॒र्गे चि॒दा सु॑सर॒णम् ।
8.027.18c ए॒षा चि॑दस्माद॒शनिः॑ प॒रो नु सास्रे॑धन्ती॒ वि न॑श्यतु ॥
8.027.18a ajre̍ cid asmai kṛṇuthā̱ nyañca̍naṁ du̱rge ci̱d ā su̍sara̱ṇam |
8.027.18c e̱ṣā ci̍d asmād a̱śani̍ḥ pa̱ro nu sāsre̍dhantī̱ vi na̍śyatu ||

8.027.19a यद॒द्य सूर्य॑ उद्य॒ति प्रिय॑क्षत्रा ऋ॒तं द॒ध ।
8.027.19c यन्नि॒म्रुचि॑ प्र॒बुधि॑ विश्ववेदसो॒ यद्वा॑ म॒ध्यंदि॑ने दि॒वः ॥
8.027.19a yad a̱dya sūrya̍ udya̱ti priya̍kṣatrā ṛ̱taṁ da̱dha |
8.027.19c yan ni̱mruci̍ pra̱budhi̍ viśvavedaso̱ yad vā̍ ma̱dhyaṁdi̍ne di̱vaḥ ||

8.027.20a यद्वा॑भिपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे॑ ।
8.027.20c व॒यं तद्वो॑ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ॥
8.027.20a yad vā̍bhipi̱tve a̍surā ṛ̱taṁ ya̱te cha̱rdir ye̱ma vi dā̱śuṣe̍ |
8.027.20c va̱yaṁ tad vo̍ vasavo viśvavedasa̱ upa̍ stheyāma̱ madhya̱ ā ||

8.027.21a यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑ ।
8.027.21c वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा॑नाय॒ प्रचे॑तसे ॥
8.027.21a yad a̱dya sūra̱ udi̍te̱ yan ma̱dhyaṁdi̍na ā̱tuci̍ |
8.027.21c vā̱maṁ dha̱ttha mana̍ve viśvavedaso̱ juhvā̍nāya̱ prace̍tase ||

8.027.22a व॒यं तद्वः॑ सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य॑म् ।
8.027.22c अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै ॥
8.027.22a va̱yaṁ tad va̍ḥ samrāja̱ ā vṛ̍ṇīmahe pu̱tro na ba̍hu̱pāyya̍m |
8.027.22c a̱śyāma̱ tad ā̍dityā̱ juhva̍to ha̱vir yena̱ vasyo̱ 'naśā̍mahai ||



8.028.01a ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो॑ ब॒र्हिरास॑दन् ।
8.028.01c वि॒दन्नह॑ द्वि॒तास॑नन् ॥
8.028.01a ye tri̱ṁśati̱ traya̍s pa̱ro de̱vāso̍ ba̱rhir āsa̍dan |
8.028.01c vi̱dann aha̍ dvi̱tāsa̍nan ||

8.028.02a वरु॑णो मि॒त्रो अ॑र्य॒मा स्मद्रा॑तिषाचो अ॒ग्नयः॑ ।
8.028.02c पत्नी॑वन्तो॒ वष॑ट्कृताः ॥
8.028.02a varu̍ṇo mi̱tro a̍rya̱mā smadrā̍tiṣāco a̱gnaya̍ḥ |
8.028.02c patnī̍vanto̱ vaṣa̍ṭkṛtāḥ ||

8.028.03a ते नो॑ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् ।
8.028.03c पु॒रस्ता॒त्सर्व॑या वि॒शा ॥
8.028.03a te no̍ go̱pā a̍pā̱cyās ta uda̱k ta i̱tthā nya̍k |
8.028.03c pu̱rastā̱t sarva̍yā vi̱śā ||

8.028.04a यथा॒ वश॑न्ति दे॒वास्तथेद॑स॒त्तदे॑षां॒ नकि॒रा मि॑नत् ।
8.028.04c अरा॑वा च॒न मर्त्यः॑ ॥
8.028.04a yathā̱ vaśa̍nti de̱vās tathed a̍sa̱t tad e̍ṣā̱ṁ naki̱r ā mi̍nat |
8.028.04c arā̍vā ca̱na martya̍ḥ ||

8.028.05a स॒प्ता॒नां स॒प्त ऋ॒ष्टयः॑ स॒प्त द्यु॒म्नान्ये॑षाम् ।
8.028.05c स॒प्तो अधि॒ श्रियो॑ धिरे ॥
8.028.05a sa̱ptā̱nāṁ sa̱pta ṛ̱ṣṭaya̍ḥ sa̱pta dyu̱mnāny e̍ṣām |
8.028.05c sa̱pto adhi̱ śriyo̍ dhire ||



8.029.01a ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म् ॥
8.029.01a ba̱bhrur eko̱ viṣu̍ṇaḥ sū̱naro̱ yuvā̱ñjy a̍ṅkte hira̱ṇyaya̍m ||

8.029.02a योनि॒मेक॒ आ स॑साद॒ द्योत॑नो॒ऽन्तर्दे॒वेषु॒ मेधि॑रः ॥
8.029.02a yoni̱m eka̱ ā sa̍sāda̱ dyota̍no̱ 'ntar de̱veṣu̱ medhi̍raḥ ||

8.029.03a वाशी॒मेको॑ बिभर्ति॒ हस्त॑ आय॒सीम॒न्तर्दे॒वेषु॒ निध्रु॑विः ॥
8.029.03a vāśī̱m eko̍ bibharti̱ hasta̍ āya̱sīm a̱ntar de̱veṣu̱ nidhru̍viḥ ||

8.029.04a वज्र॒मेको॑ बिभर्ति॒ हस्त॒ आहि॑तं॒ तेन॑ वृ॒त्राणि॑ जिघ्नते ॥
8.029.04a vajra̱m eko̍ bibharti̱ hasta̱ āhi̍ta̱ṁ tena̍ vṛ̱trāṇi̍ jighnate ||

8.029.05a ति॒ग्ममेको॑ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला॑षभेषजः ॥
8.029.05a ti̱gmam eko̍ bibharti̱ hasta̱ āyu̍dha̱ṁ śuci̍r u̱gro jalā̍ṣabheṣajaḥ ||

8.029.06a प॒थ एकः॑ पीपाय॒ तस्क॑रो यथाँ ए॒ष वे॑द निधी॒नाम् ॥
8.029.06a pa̱tha eka̍ḥ pīpāya̱ taska̍ro yathām̐ e̱ṣa ve̍da nidhī̱nām ||

8.029.07a त्रीण्येक॑ उरुगा॒यो वि च॑क्रमे॒ यत्र॑ दे॒वासो॒ मद॑न्ति ॥
8.029.07a trīṇy eka̍ urugā̱yo vi ca̍krame̱ yatra̍ de̱vāso̱ mada̍nti ||

8.029.08a विभि॒र्द्वा च॑रत॒ एक॑या स॒ह प्र प्र॑वा॒सेव॑ वसतः ॥
8.029.08a vibhi̱r dvā ca̍rata̱ eka̍yā sa̱ha pra pra̍vā̱seva̍ vasataḥ ||

8.029.09a सदो॒ द्वा च॑क्राते उप॒मा दि॒वि स॒म्राजा॑ स॒र्पिरा॑सुती ॥
8.029.09a sado̱ dvā ca̍krāte upa̱mā di̱vi sa̱mrājā̍ sa̱rpirā̍sutī ||

8.029.10a अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत॒ तेन॒ सूर्य॑मरोचयन् ॥
8.029.10a arca̍nta̱ eke̱ mahi̱ sāma̍ manvata̱ tena̱ sūrya̍m arocayan ||



8.030.01a न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः ।
8.030.01c विश्वे॑ स॒तोम॑हान्त॒ इत् ॥
8.030.01a na̱hi vo̱ asty a̍rbha̱ko devā̍so̱ na ku̍māra̱kaḥ |
8.030.01c viśve̍ sa̱toma̍hānta̱ it ||

8.030.02a इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ ।
8.030.02c मनो॑र्देवा यज्ञियासः ॥
8.030.02a iti̍ stu̱tāso̍ asathā riśādaso̱ ye stha traya̍ś ca tri̱ṁśac ca̍ |
8.030.02c mano̍r devā yajñiyāsaḥ ||

8.030.03a ते न॑स्त्राध्वं॒ ते॑ऽवत॒ त उ॑ नो॒ अधि॑ वोचत ।
8.030.03c मा नः॑ प॒थः पित्र्या॑न्मान॒वादधि॑ दू॒रं नै॑ष्ट परा॒वतः॑ ॥
8.030.03a te na̍s trādhva̱ṁ te̍ 'vata̱ ta u̍ no̱ adhi̍ vocata |
8.030.03c mā na̍ḥ pa̱thaḥ pitryā̍n māna̱vād adhi̍ dū̱raṁ nai̍ṣṭa parā̱vata̍ḥ ||

8.030.04a ये दे॑वास इ॒ह स्थन॒ विश्वे॑ वैश्वान॒रा उ॒त ।
8.030.04c अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा॑य यच्छत ॥
8.030.04a ye de̍vāsa i̱ha sthana̱ viśve̍ vaiśvāna̱rā u̱ta |
8.030.04c a̱smabhya̱ṁ śarma̍ sa̱pratho̱ gave 'śvā̍ya yacchata ||



8.031.01a यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च ।
8.031.01c ब्र॒ह्मेदिन्द्र॑स्य चाकनत् ॥
8.031.01a yo yajā̍ti̱ yajā̍ta̱ it su̱nava̍c ca̱ pacā̍ti ca |
8.031.01c bra̱hmed indra̍sya cākanat ||

8.031.02a पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर॑म् ।
8.031.02c पादित्तं श॒क्रो अंह॑सः ॥
8.031.02a pu̱ro̱ḻāśa̱ṁ yo a̍smai̱ soma̱ṁ rara̍ta ā̱śira̍m |
8.031.02c pād it taṁ śa̱kro aṁha̍saḥ ||

8.031.03a तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑तः॒ स शू॑शुवत् ।
8.031.03c विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑ ॥
8.031.03a tasya̍ dyu̱mām̐ a̍sa̱d ratho̍ de̱vajū̍ta̱ḥ sa śū̍śuvat |
8.031.03c viśvā̍ va̱nvann a̍mi̱triyā̍ ||

8.031.04a अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चन्ती दि॒वेदि॑वे ।
8.031.04c इळा॑ धेनु॒मती॑ दुहे ॥
8.031.04a asya̍ pra̱jāva̍tī gṛ̱he 'sa̍ścantī di̱ve-di̍ve |
8.031.04c iḻā̍ dhenu̱matī̍ duhe ||

8.031.05a या दम्प॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः ।
8.031.05c देवा॑सो॒ नित्य॑या॒शिरा॑ ॥
8.031.05a yā dampa̍tī̱ sama̍nasā sunu̱ta ā ca̱ dhāva̍taḥ |
8.031.05c devā̍so̱ nitya̍yā̱śirā̍ ||

8.031.06a प्रति॑ प्राश॒व्याँ॑ इतः स॒म्यञ्चा॑ ब॒र्हिरा॑शाते ।
8.031.06c न ता वाजे॑षु वायतः ॥
8.031.06a prati̍ prāśa̱vyā̍m̐ itaḥ sa̱myañcā̍ ba̱rhir ā̍śāte |
8.031.06c na tā vāje̍ṣu vāyataḥ ||

8.031.07a न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः ।
8.031.07c श्रवो॑ बृ॒हद्वि॑वासतः ॥
8.031.07a na de̱vānā̱m api̍ hnutaḥ suma̱tiṁ na ju̍gukṣataḥ |
8.031.07c śravo̍ bṛ̱had vi̍vāsataḥ ||

8.031.08a पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः ।
8.031.08c उ॒भा हिर॑ण्यपेशसा ॥
8.031.08a pu̱triṇā̱ tā ku̍mā̱riṇā̱ viśva̱m āyu̱r vy a̍śnutaḥ |
8.031.08c u̱bhā hira̍ṇyapeśasā ||

8.031.09a वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यन्ता॒मृता॑य॒ कम् ।
8.031.09c समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुवः॑ ॥
8.031.09a vī̱tiho̍trā kṛ̱tadva̍sū daśa̱syantā̱mṛtā̍ya̱ kam |
8.031.09c sam ūdho̍ roma̱śaṁ ha̍to de̱veṣu̍ kṛṇuto̱ duva̍ḥ ||

8.031.10a आ शर्म॒ पर्व॑तानां वृणी॒महे॑ न॒दीना॑म् ।
8.031.10c आ विष्णोः॑ सचा॒भुवः॑ ॥
8.031.10a ā śarma̱ parva̍tānāṁ vṛṇī̱mahe̍ na̱dīnā̍m |
8.031.10c ā viṣṇo̍ḥ sacā̱bhuva̍ḥ ||

8.031.11a ऐतु॑ पू॒षा र॒यिर्भगः॑ स्व॒स्ति स॑र्व॒धात॑मः ।
8.031.11c उ॒रुरध्वा॑ स्व॒स्तये॑ ॥
8.031.11a aitu̍ pū̱ṣā ra̱yir bhaga̍ḥ sva̱sti sa̍rva̱dhāta̍maḥ |
8.031.11c u̱rur adhvā̍ sva̱staye̍ ||

8.031.12a अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा ।
8.031.12c आ॒दि॒त्याना॑मने॒ह इत् ॥
8.031.12a a̱rama̍tir ana̱rvaṇo̱ viśvo̍ de̱vasya̱ mana̍sā |
8.031.12c ā̱di̱tyānā̍m ane̱ha it ||

8.031.13a यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑णः॒ सन्ति॑ गो॒पाः ।
8.031.13c सु॒गा ऋ॒तस्य॒ पन्थाः॑ ॥
8.031.13a yathā̍ no mi̱tro a̍rya̱mā varu̍ṇa̱ḥ santi̍ go̱pāḥ |
8.031.13c su̱gā ṛ̱tasya̱ panthā̍ḥ ||

8.031.14a अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नाम् ।
8.031.14c स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सम् ॥
8.031.14a a̱gniṁ va̍ḥ pū̱rvyaṁ gi̱rā de̱vam ī̍ḻe̱ vasū̍nām |
8.031.14c sa̱pa̱ryanta̍ḥ purupri̱yam mi̱traṁ na kṣe̍tra̱sādha̍sam ||

8.031.15a म॒क्षू दे॒वव॑तो॒ रथः॒ शूरो॑ वा पृ॒त्सु कासु॑ चित् ।
8.031.15c दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
8.031.15a ma̱kṣū de̱vava̍to̱ ratha̱ḥ śūro̍ vā pṛ̱tsu kāsu̍ cit |
8.031.15c de̱vānā̱ṁ ya in mano̱ yaja̍māna̱ iya̍kṣaty a̱bhīd aya̍jvano bhuvat ||

8.031.16a न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ।
8.031.16c दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
8.031.16a na ya̍jamāna riṣyasi̱ na su̍nvāna̱ na de̍vayo |
8.031.16c de̱vānā̱ṁ ya in mano̱ yaja̍māna̱ iya̍kṣaty a̱bhīd aya̍jvano bhuvat ||

8.031.17a नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ।
8.031.17c दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
8.031.17a naki̱ṣ ṭaṁ karma̍ṇā naśa̱n na pra yo̍ṣa̱n na yo̍ṣati |
8.031.17c de̱vānā̱ṁ ya in mano̱ yaja̍māna̱ iya̍kṣaty a̱bhīd aya̍jvano bhuvat ||

8.031.18a अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॑म् ।
8.031.18c दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
8.031.18a asa̱d atra̍ su̱vīrya̍m u̱ta tyad ā̱śvaśvya̍m |
8.031.18c de̱vānā̱ṁ ya in mano̱ yaja̍māna̱ iya̍kṣaty a̱bhīd aya̍jvano bhuvat ||



8.032.01a प्र कृ॒तान्यृ॑जी॒षिणः॒ कण्वा॒ इन्द्र॑स्य॒ गाथ॑या ।
8.032.01c मदे॒ सोम॑स्य वोचत ॥
8.032.01a pra kṛ̱tāny ṛ̍jī̱ṣiṇa̱ḥ kaṇvā̱ indra̍sya̱ gātha̍yā |
8.032.01c made̱ soma̍sya vocata ||

8.032.02a यः सृबि॑न्द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुव॑म् ।
8.032.02c वधी॑दु॒ग्रो रि॒णन्न॒पः ॥
8.032.02a yaḥ sṛbi̍nda̱m ana̍rśani̱m pipru̍ṁ dā̱sam a̍hī̱śuva̍m |
8.032.02c vadhī̍d u̱gro ri̱ṇann a̱paḥ ||

8.032.03a न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र ।
8.032.03c कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥
8.032.03a ny arbu̍dasya vi̱ṣṭapa̍ṁ va̱rṣmāṇa̍m bṛha̱tas ti̍ra |
8.032.03c kṛ̱ṣe tad i̍ndra̱ pauṁsya̍m ||

8.032.04a प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑ ।
8.032.04c हु॒वे सु॑शि॒प्रमू॒तये॑ ॥
8.032.04a prati̍ śru̱tāya̍ vo dhṛ̱ṣat tūrṇā̍śa̱ṁ na gi̱rer adhi̍ |
8.032.04c hu̱ve su̍śi̱pram ū̱taye̍ ||

8.032.05a स गोरश्व॑स्य॒ वि व्र॒जं म॑न्दा॒नः सो॒म्येभ्यः॑ ।
8.032.05c पुरं॒ न शू॑र दर्षसि ॥
8.032.05a sa gor aśva̍sya̱ vi vra̱jam ma̍ndā̱naḥ so̱myebhya̍ḥ |
8.032.05c pura̱ṁ na śū̍ra darṣasi ||

8.032.06a यदि॑ मे रा॒रणः॑ सु॒त उ॒क्थे वा॒ दध॑से॒ चनः॑ ।
8.032.06c आ॒रादुप॑ स्व॒धा ग॑हि ॥
8.032.06a yadi̍ me rā̱raṇa̍ḥ su̱ta u̱kthe vā̱ dadha̍se̱ cana̍ḥ |
8.032.06c ā̱rād upa̍ sva̱dhā ga̍hi ||

8.032.07a व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इन्द्र गिर्वणः ।
8.032.07c त्वं नो॑ जिन्व सोमपाः ॥
8.032.07a va̱yaṁ ghā̍ te̱ api̍ ṣmasi sto̱tāra̍ indra girvaṇaḥ |
8.032.07c tvaṁ no̍ jinva somapāḥ ||

8.032.08a उ॒त नः॑ पि॒तुमा भ॑र संररा॒णो अवि॑क्षितम् ।
8.032.08c मघ॑व॒न्भूरि॑ ते॒ वसु॑ ॥
8.032.08a u̱ta na̍ḥ pi̱tum ā bha̍ra saṁrarā̱ṇo avi̍kṣitam |
8.032.08c magha̍va̱n bhūri̍ te̱ vasu̍ ||

8.032.09a उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विनः॑ ।
8.032.09c इळा॑भिः॒ सं र॑भेमहि ॥
8.032.09a u̱ta no̱ goma̍tas kṛdhi̱ hira̍ṇyavato a̱śvina̍ḥ |
8.032.09c iḻā̍bhi̱ḥ saṁ ra̍bhemahi ||

8.032.10a बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये॑ ।
8.032.10c साधु॑ कृ॒ण्वन्त॒मव॑से ॥
8.032.10a bṛ̱badu̍kthaṁ havāmahe sṛ̱praka̍rasnam ū̱taye̍ |
8.032.10c sādhu̍ kṛ̱ṇvanta̱m ava̍se ||

8.032.11a यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा ।
8.032.11c ज॒रि॒तृभ्यः॑ पुरू॒वसुः॑ ॥
8.032.11a yaḥ sa̱ṁsthe ci̍c cha̱takra̍tu̱r ād ī̍ṁ kṛ̱ṇoti̍ vṛtra̱hā |
8.032.11c ja̱ri̱tṛbhya̍ḥ purū̱vasu̍ḥ ||

8.032.12a स नः॑ श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अन्तराभ॒रः ।
8.032.12c इन्द्रो॒ विश्वा॑भिरू॒तिभिः॑ ॥
8.032.12a sa na̍ḥ śa̱kraś ci̱d ā śa̍ka̱d dāna̍vām̐ antarābha̱raḥ |
8.032.12c indro̱ viśvā̍bhir ū̱tibhi̍ḥ ||

8.032.13a यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
8.032.13c तमिन्द्र॑म॒भि गा॑यत ॥
8.032.13a yo rā̱yo̱3̱̍ 'vani̍r ma̱hān su̍pā̱raḥ su̍nva̱taḥ sakhā̍ |
8.032.13c tam indra̍m a̱bhi gā̍yata ||

8.032.14a आ॒य॒न्तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जित॑म् ।
8.032.14c भूरे॒रीशा॑न॒मोज॑सा ॥
8.032.14a ā̱ya̱ntāra̱m mahi̍ sthi̱ram pṛta̍nāsu śravo̱jita̍m |
8.032.14c bhūre̱r īśā̍na̱m oja̍sā ||

8.032.15a नकि॑रस्य॒ शची॑नां निय॒न्ता सू॒नृता॑नाम् ।
8.032.15c नकि॑र्व॒क्ता न दा॒दिति॑ ॥
8.032.15a naki̍r asya̱ śacī̍nāṁ niya̱ntā sū̱nṛtā̍nām |
8.032.15c naki̍r va̱ktā na dā̱d iti̍ ||

8.032.16a न नू॒नं ब्र॒ह्मणा॑मृ॒णं प्रा॑शू॒नाम॑स्ति सुन्व॒ताम् ।
8.032.16c न सोमो॑ अप्र॒ता प॑पे ॥
8.032.16a na nū̱nam bra̱hmaṇā̍m ṛ̱ṇam prā̍śū̱nām a̍sti sunva̱tām |
8.032.16c na somo̍ apra̱tā pa̍pe ||

8.032.17a पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत ।
8.032.17c ब्रह्मा॑ कृणोत॒ पन्य॒ इत् ॥
8.032.17a panya̱ id upa̍ gāyata̱ panya̍ u̱kthāni̍ śaṁsata |
8.032.17c brahmā̍ kṛṇota̱ panya̱ it ||

8.032.18a पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा॑ वा॒ज्यवृ॑तः ।
8.032.18c इन्द्रो॒ यो यज्व॑नो वृ॒धः ॥
8.032.18a panya̱ ā da̍rdirac cha̱tā sa̱hasrā̍ vā̱jy avṛ̍taḥ |
8.032.18c indro̱ yo yajva̍no vṛ̱dhaḥ ||

8.032.19a वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुवः॑ ।
8.032.19c इन्द्र॒ पिब॑ सु॒ताना॑म् ॥
8.032.19a vi ṣū ca̍ra sva̱dhā anu̍ kṛṣṭī̱nām anv ā̱huva̍ḥ |
8.032.19c indra̱ piba̍ su̱tānā̍m ||

8.032.20a पिब॒ स्वधै॑नवानामु॒त यस्तुग्र्ये॒ सचा॑ ।
8.032.20c उ॒तायमि॑न्द्र॒ यस्तव॑ ॥
8.032.20a piba̱ svadhai̍navānām u̱ta yas tugrye̱ sacā̍ |
8.032.20c u̱tāyam i̍ndra̱ yas tava̍ ||

8.032.21a अती॑हि मन्युषा॒विणं॑ सुषु॒वांस॑मु॒पार॑णे ।
8.032.21c इ॒मं रा॒तं सु॒तं पि॑ब ॥
8.032.21a atī̍hi manyuṣā̱viṇa̍ṁ suṣu̱vāṁsa̍m u̱pāra̍ṇe |
8.032.21c i̱maṁ rā̱taṁ su̱tam pi̍ba ||

8.032.22a इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पञ्च॒ जनाँ॒ अति॑ ।
8.032.22c धेना॑ इन्द्राव॒चाक॑शत् ॥
8.032.22a i̱hi ti̱sraḥ pa̍rā̱vata̍ i̱hi pañca̱ janā̱m̐ ati̍ |
8.032.22c dhenā̍ indrāva̱cāka̍śat ||

8.032.23a सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छन्तु मे॒ गिरः॑ ।
8.032.23c नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥
8.032.23a sūryo̍ ra̱śmiṁ yathā̍ sṛ̱jā tvā̍ yacchantu me̱ gira̍ḥ |
8.032.23c ni̱mnam āpo̱ na sa̱dhrya̍k ||

8.032.24a अध्व॑र्य॒वा तु हि षि॒ञ्च सोमं॑ वी॒राय॑ शि॒प्रिणे॑ ।
8.032.24c भरा॑ सु॒तस्य॑ पी॒तये॑ ॥
8.032.24a adhva̍rya̱v ā tu hi ṣi̱ñca soma̍ṁ vī̱rāya̍ śi̱priṇe̍ |
8.032.24c bharā̍ su̱tasya̍ pī̱taye̍ ||

8.032.25a य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॒॑क्सिन्धूँ॑र॒वासृ॑जत् ।
8.032.25c यो गोषु॑ प॒क्वं धा॒रय॑त् ॥
8.032.25a ya u̱dnaḥ pha̍li̱gam bhi̱nan nya1̱̍k sindhū̍m̐r a̱vāsṛ̍jat |
8.032.25c yo goṣu̍ pa̱kvaṁ dhā̱raya̍t ||

8.032.26a अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुव॑म् ।
8.032.26c हि॒मेना॑विध्य॒दर्बु॑दम् ॥
8.032.26a aha̍n vṛ̱tram ṛcī̍ṣama aurṇavā̱bham a̍hī̱śuva̍m |
8.032.26c hi̱menā̍vidhya̱d arbu̍dam ||

8.032.27a प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा॑ळ्हाय प्रस॒क्षिणे॑ ।
8.032.27c दे॒वत्तं॒ ब्रह्म॑ गायत ॥
8.032.27a pra va̍ u̱grāya̍ ni̱ṣṭure 'ṣā̍ḻhāya prasa̱kṣiṇe̍ |
8.032.27c de̱vatta̱m brahma̍ gāyata ||

8.032.28a यो विश्वा॑न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अन्ध॑सः ।
8.032.28c इन्द्रो॑ दे॒वेषु॒ चेत॑ति ॥
8.032.28a yo viśvā̍ny a̱bhi vra̱tā soma̍sya̱ made̱ andha̍saḥ |
8.032.28c indro̍ de̱veṣu̱ ceta̍ti ||

8.032.29a इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।
8.032.29c वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥
8.032.29a i̱ha tyā sa̍dha̱mādyā̱ harī̱ hira̍ṇyakeśyā |
8.032.29c vo̱ḻhām a̱bhi prayo̍ hi̱tam ||

8.032.30a अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।
8.032.30c सो॒म॒पेया॑य वक्षतः ॥
8.032.30a a̱rvāñca̍ṁ tvā puruṣṭuta pri̱yame̍dhastutā̱ harī̍ |
8.032.30c so̱ma̱peyā̍ya vakṣataḥ ||



8.033.01a व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः ।
8.033.01c प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥
8.033.01a va̱yaṁ gha̍ tvā su̱tāva̍nta̱ āpo̱ na vṛ̱ktaba̍rhiṣaḥ |
8.033.01c pa̱vitra̍sya pra̱srava̍ṇeṣu vṛtraha̱n pari̍ sto̱tāra̍ āsate ||

8.033.02a स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑ ।
8.033.02c क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥
8.033.02a svara̍nti tvā su̱te naro̱ vaso̍ nire̱ka u̱kthina̍ḥ |
8.033.02c ka̱dā su̱taṁ tṛ̍ṣā̱ṇa oka̱ ā ga̍ma̱ indra̍ sva̱bdīva̱ vaṁsa̍gaḥ ||

8.033.03a कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म् ।
8.033.03c पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥
8.033.03a kaṇve̍bhir dhṛṣṇa̱v ā dhṛ̱ṣad vāja̍ṁ darṣi saha̱sriṇa̍m |
8.033.03c pi̱śaṅga̍rūpam maghavan vicarṣaṇe ma̱kṣū goma̍ntam īmahe ||

8.033.04a पा॒हि गायान्ध॑सो॒ मद॒ इन्द्रा॑य मेध्यातिथे ।
8.033.04c यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्ययः॑ ॥
8.033.04a pā̱hi gāyāndha̍so̱ mada̱ indrā̍ya medhyātithe |
8.033.04c yaḥ sammi̍ślo̱ haryo̱r yaḥ su̱te sacā̍ va̱jrī ratho̍ hira̱ṇyaya̍ḥ ||

8.033.05a यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे ।
8.033.05c य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इन्द्रो॒ यः पू॒र्भिदा॑रि॒तः ॥
8.033.05a yaḥ su̍ṣa̱vyaḥ su̱dakṣi̍ṇa i̱no yaḥ su̱kratu̍r gṛ̱ṇe |
8.033.05c ya ā̍ka̱raḥ sa̱hasrā̱ yaḥ śa̱tāma̍gha̱ indro̱ yaḥ pū̱rbhid ā̍ri̱taḥ ||

8.033.06a यो धृ॑षि॒तो योऽवृ॑तो॒ यो अस्ति॒ श्मश्रु॑षु श्रि॒तः ।
8.033.06c विभू॑तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः ॥
8.033.06a yo dhṛ̍ṣi̱to yo 'vṛ̍to̱ yo asti̱ śmaśru̍ṣu śri̱taḥ |
8.033.06c vibhū̍tadyumna̱ś cyava̍naḥ puruṣṭu̱taḥ kratvā̱ gaur i̍va śāki̱naḥ ||

8.033.07a क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे ।
8.033.07c अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥
8.033.07a ka ī̍ṁ veda su̱te sacā̱ piba̍nta̱ṁ kad vayo̍ dadhe |
8.033.07c a̱yaṁ yaḥ puro̍ vibhi̱natty oja̍sā mandā̱naḥ śi̱pry andha̍saḥ ||

8.033.08a दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे ।
8.033.08c नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा ॥
8.033.08a dā̱nā mṛ̱go na vā̍ra̱ṇaḥ pu̍ru̱trā ca̱ratha̍ṁ dadhe |
8.033.08c naki̍ṣ ṭvā̱ ni ya̍ma̱d ā su̱te ga̍mo ma̱hām̐ś ca̍ra̱sy oja̍sā ||

8.033.09a य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः ।
8.033.09c यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ॥
8.033.09a ya u̱graḥ sann ani̍ṣṭṛtaḥ sthi̱ro raṇā̍ya̱ saṁskṛ̍taḥ |
8.033.09c yadi̍ sto̱tur ma̱ghavā̍ śṛ̱ṇava̱d dhava̱ṁ nendro̍ yoṣa̱ty ā ga̍mat ||

8.033.10a स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः ।
8.033.10c वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥
8.033.10a sa̱tyam i̱tthā vṛṣed a̍si̱ vṛṣa̍jūti̱r no 'vṛ̍taḥ |
8.033.10c vṛṣā̱ hy u̍gra śṛṇvi̱ṣe pa̍rā̱vati̱ vṛṣo̍ arvā̱vati̍ śru̱taḥ ||

8.033.11a वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा॑ हिर॒ण्ययी॑ ।
8.033.11c वृषा॒ रथो॑ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ॥
8.033.11a vṛṣa̍ṇas te a̱bhīśa̍vo̱ vṛṣā̱ kaśā̍ hira̱ṇyayī̍ |
8.033.11c vṛṣā̱ ratho̍ maghava̱n vṛṣa̍ṇā̱ harī̱ vṛṣā̱ tvaṁ śa̍takrato ||

8.033.12a वृषा॒ सोता॑ सुनोतु ते॒ वृष॑न्नृजीपि॒न्ना भ॑र ।
8.033.12c वृषा॑ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं॑ स्थातर्हरीणाम् ॥
8.033.12a vṛṣā̱ sotā̍ sunotu te̱ vṛṣa̍nn ṛjīpi̱nn ā bha̍ra |
8.033.12c vṛṣā̍ dadhanve̱ vṛṣa̍ṇaṁ na̱dīṣv ā tubhya̍ṁ sthātar harīṇām ||

8.033.13a एन्द्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यम् ।
8.033.13c नायमच्छा॑ म॒घवा॑ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतुः॑ ॥
8.033.13a endra̍ yāhi pī̱taye̱ madhu̍ śaviṣṭha so̱myam |
8.033.13c nāyam acchā̍ ma̱ghavā̍ śṛ̱ṇava̱d giro̱ brahmo̱kthā ca̍ su̱kratu̍ḥ ||

8.033.14a वह॑न्तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युजः॑ ।
8.033.14c ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ॥
8.033.14a vaha̍ntu tvā rathe̱ṣṭhām ā hara̍yo ratha̱yuja̍ḥ |
8.033.14c ti̱raś ci̍d a̱ryaṁ sava̍nāni vṛtrahann a̱nyeṣā̱ṁ yā śa̍takrato ||

8.033.15a अ॒स्माक॑म॒द्यान्त॑मं॒ स्तोमं॑ धिष्व महामह ।
8.033.15c अ॒स्माकं॑ ते॒ सव॑ना सन्तु॒ शंत॑मा॒ मदा॑य द्युक्ष सोमपाः ॥
8.033.15a a̱smāka̍m a̱dyānta̍ma̱ṁ stoma̍ṁ dhiṣva mahāmaha |
8.033.15c a̱smāka̍ṁ te̱ sava̍nā santu̱ śaṁta̍mā̱ madā̍ya dyukṣa somapāḥ ||

8.033.16a न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे अ॒न्यस्य॒ रण्य॑ति ।
8.033.16c यो अ॒स्मान्वी॒र आन॑यत् ॥
8.033.16a na̱hi ṣas tava̱ no mama̍ śā̱stre a̱nyasya̱ raṇya̍ti |
8.033.16c yo a̱smān vī̱ra āna̍yat ||

8.033.17a इन्द्र॑श्चिद्घा॒ तद॑ब्रवीत्स्त्रि॒या अ॑शा॒स्यं मनः॑ ।
8.033.17c उ॒तो अह॒ क्रतुं॑ र॒घुम् ॥
8.033.17a indra̍ś cid ghā̱ tad a̍bravīt stri̱yā a̍śā̱syam mana̍ḥ |
8.033.17c u̱to aha̱ kratu̍ṁ ra̱ghum ||

8.033.18a सप्ती॑ चिद्घा मद॒च्युता॑ मिथु॒ना व॑हतो॒ रथ॑म् ।
8.033.18c ए॒वेद्धूर्वृष्ण॒ उत्त॑रा ॥
8.033.18a saptī̍ cid ghā mada̱cyutā̍ mithu̱nā va̍hato̱ ratha̍m |
8.033.18c e̱ved dhūr vṛṣṇa̱ utta̍rā ||

8.033.19a अ॒धः प॑श्यस्व॒ मोपरि॑ संत॒रां पा॑द॒कौ ह॑र ।
8.033.19c मा ते॑ कशप्ल॒कौ दृ॑श॒न्त्स्त्री हि ब्र॒ह्मा ब॒भूवि॑थ ॥
8.033.19a a̱dhaḥ pa̍śyasva̱ mopari̍ saṁta̱rām pā̍da̱kau ha̍ra |
8.033.19c mā te̍ kaśapla̱kau dṛ̍śa̱n strī hi bra̱hmā ba̱bhūvi̍tha ||



8.034.01a एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिम् ।
8.034.01c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.01a endra̍ yāhi̱ hari̍bhi̱r upa̱ kaṇva̍sya suṣṭu̱tim |
8.034.01c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.02a आ त्वा॒ ग्रावा॒ वद॑न्नि॒ह सो॒मी घोषे॑ण यच्छतु ।
8.034.02c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.02a ā tvā̱ grāvā̱ vada̍nn i̱ha so̱mī ghoṣe̍ṇa yacchatu |
8.034.02c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.03a अत्रा॒ वि ने॒मिरे॑षा॒मुरां॒ न धू॑नुते॒ वृकः॑ ।
8.034.03c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.03a atrā̱ vi ne̱mir e̍ṣā̱m urā̱ṁ na dhū̍nute̱ vṛka̍ḥ |
8.034.03c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.04a आ त्वा॒ कण्वा॑ इ॒हाव॑से॒ हव॑न्ते॒ वाज॑सातये ।
8.034.04c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.04a ā tvā̱ kaṇvā̍ i̱hāva̍se̱ hava̍nte̱ vāja̍sātaye |
8.034.04c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.05a दधा॑मि ते सु॒तानां॒ वृष्णे॒ न पू॑र्व॒पाय्य॑म् ।
8.034.05c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.05a dadhā̍mi te su̱tānā̱ṁ vṛṣṇe̱ na pū̍rva̱pāyya̍m |
8.034.05c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.06a स्मत्पु॑रंधिर्न॒ आ ग॑हि वि॒श्वतो॑धीर्न ऊ॒तये॑ ।
8.034.06c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.06a smatpu̍raṁdhir na̱ ā ga̍hi vi̱śvato̍dhīr na ū̱taye̍ |
8.034.06c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.07a आ नो॑ याहि महेमते॒ सह॑स्रोते॒ शता॑मघ ।
8.034.07c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.07a ā no̍ yāhi mahemate̱ saha̍srote̱ śatā̍magha |
8.034.07c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.08a आ त्वा॒ होता॒ मनु॑र्हितो देव॒त्रा व॑क्ष॒दीड्यः॑ ।
8.034.08c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.08a ā tvā̱ hotā̱ manu̍rhito deva̱trā va̍kṣa̱d īḍya̍ḥ |
8.034.08c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.09a आ त्वा॑ मद॒च्युता॒ हरी॑ श्ये॒नं प॒क्षेव॑ वक्षतः ।
8.034.09c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.09a ā tvā̍ mada̱cyutā̱ harī̍ śye̱nam pa̱kṣeva̍ vakṣataḥ |
8.034.09c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.10a आ या॑ह्य॒र्य आ परि॒ स्वाहा॒ सोम॑स्य पी॒तये॑ ।
8.034.10c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.10a ā yā̍hy a̱rya ā pari̱ svāhā̱ soma̍sya pī̱taye̍ |
8.034.10c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.11a आ नो॑ या॒ह्युप॑श्रुत्यु॒क्थेषु॑ रणया इ॒ह ।
8.034.11c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.11a ā no̍ yā̱hy upa̍śruty u̱ktheṣu̍ raṇayā i̱ha |
8.034.11c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.12a सरू॑पै॒रा सु नो॑ गहि॒ सम्भृ॑तैः॒ सम्भृ॑ताश्वः ।
8.034.12c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.12a sarū̍pai̱r ā su no̍ gahi̱ sambhṛ̍tai̱ḥ sambhṛ̍tāśvaḥ |
8.034.12c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.13a आ या॑हि॒ पर्व॑तेभ्यः समु॒द्रस्याधि॑ वि॒ष्टपः॑ ।
8.034.13c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.13a ā yā̍hi̱ parva̍tebhyaḥ samu̱drasyādhi̍ vi̱ṣṭapa̍ḥ |
8.034.13c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.14a आ नो॒ गव्या॒न्यश्व्या॑ स॒हस्रा॑ शूर दर्दृहि ।
8.034.14c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.14a ā no̱ gavyā̱ny aśvyā̍ sa̱hasrā̍ śūra dardṛhi |
8.034.14c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.15a आ नः॑ सहस्र॒शो भ॑रा॒युता॑नि श॒तानि॑ च ।
8.034.15c दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
8.034.15a ā na̍ḥ sahasra̱śo bha̍rā̱yutā̍ni śa̱tāni̍ ca |
8.034.15c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.16a आ यदिन्द्र॑श्च॒ दद्व॑हे स॒हस्रं॒ वसु॑रोचिषः ।
8.034.16c ओजि॑ष्ठ॒मश्व्यं॑ प॒शुम् ॥
8.034.16a ā yad indra̍ś ca̱ dadva̍he sa̱hasra̱ṁ vasu̍rociṣaḥ |
8.034.16c oji̍ṣṭha̱m aśvya̍m pa̱śum ||

8.034.17a य ऋ॒ज्रा वात॑रंहसोऽरु॒षासो॑ रघु॒ष्यदः॑ ।
8.034.17c भ्राज॑न्ते॒ सूर्या॑ इव ॥
8.034.17a ya ṛ̱jrā vāta̍raṁhaso 'ru̱ṣāso̍ raghu̱ṣyada̍ḥ |
8.034.17c bhrāja̍nte̱ sūryā̍ iva ||

8.034.18a पारा॑वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑ ।
8.034.18c तिष्ठं॒ वन॑स्य॒ मध्य॒ आ ॥
8.034.18a pārā̍vatasya rā̱tiṣu̍ dra̱vacca̍kreṣv ā̱śuṣu̍ |
8.034.18c tiṣṭha̱ṁ vana̍sya̱ madhya̱ ā ||



8.035.01a अ॒ग्निनेन्द्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ ।
8.035.01c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
8.035.01a a̱gninendre̍ṇa̱ varu̍ṇena̱ viṣṇu̍nādi̱tyai ru̱drair vasu̍bhiḥ sacā̱bhuvā̍ |
8.035.01c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍m pibatam aśvinā ||

8.035.02a विश्वा॑भिर्धी॒भिर्भुव॑नेन वाजिना दि॒वा पृ॑थि॒व्याद्रि॑भिः सचा॒भुवा॑ ।
8.035.02c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
8.035.02a viśvā̍bhir dhī̱bhir bhuva̍nena vājinā di̱vā pṛ̍thi̱vyādri̍bhiḥ sacā̱bhuvā̍ |
8.035.02c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍m pibatam aśvinā ||

8.035.03a विश्वै॑र्दे॒वैस्त्रि॒भिरे॑काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा॑ ।
8.035.03c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
8.035.03a viśvai̍r de̱vais tri̱bhir e̍kāda̱śair i̱hādbhir ma̱rudbhi̱r bhṛgu̍bhiḥ sacā̱bhuvā̍ |
8.035.03c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍m pibatam aśvinā ||

8.035.04a जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।
8.035.04c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥
8.035.04a ju̱ṣethā̍ṁ ya̱jñam bodha̍ta̱ṁ hava̍sya me̱ viśve̱ha de̍vau̱ sava̱nāva̍ gacchatam |
8.035.04c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ ceṣa̍ṁ no voḻham aśvinā ||

8.035.05a स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।
8.035.05c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥
8.035.05a stoma̍ṁ juṣethāṁ yuva̱śeva̍ ka̱nyanā̱ṁ viśve̱ha de̍vau̱ sava̱nāva̍ gacchatam |
8.035.05c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ ceṣa̍ṁ no voḻham aśvinā ||

8.035.06a गिरो॑ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।
8.035.06c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥
8.035.06a giro̍ juṣethām adhva̱raṁ ju̍ṣethā̱ṁ viśve̱ha de̍vau̱ sava̱nāva̍ gacchatam |
8.035.06c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ ceṣa̍ṁ no voḻham aśvinā ||

8.035.07a हा॒रि॒द्र॒वेव॑ पतथो॒ वनेदुप॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।
8.035.07c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥
8.035.07a hā̱ri̱dra̱veva̍ patatho̱ vaned upa̱ soma̍ṁ su̱tam ma̍hi̱ṣevāva̍ gacchathaḥ |
8.035.07c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ trir va̱rtir yā̍tam aśvinā ||

8.035.08a हं॒सावि॑व पतथो अध्व॒गावि॑व॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।
8.035.08c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥
8.035.08a ha̱ṁsāv i̍va patatho adhva̱gāv i̍va̱ soma̍ṁ su̱tam ma̍hi̱ṣevāva̍ gacchathaḥ |
8.035.08c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ trir va̱rtir yā̍tam aśvinā ||

8.035.09a श्ये॒नावि॑व पतथो ह॒व्यदा॑तये॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।
8.035.09c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥
8.035.09a śye̱nāv i̍va patatho ha̱vyadā̍taye̱ soma̍ṁ su̱tam ma̍hi̱ṣevāva̍ gacchathaḥ |
8.035.09c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ trir va̱rtir yā̍tam aśvinā ||

8.035.10a पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् ।
8.035.10c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
8.035.10a piba̍taṁ ca tṛpṇu̱taṁ cā ca̍ gacchatam pra̱jāṁ ca̍ dha̱ttaṁ dravi̍ṇaṁ ca dhattam |
8.035.10c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ corja̍ṁ no dhattam aśvinā ||

8.035.11a जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् ।
8.035.11c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
8.035.11a jaya̍taṁ ca̱ pra stu̍taṁ ca̱ pra cā̍vatam pra̱jāṁ ca̍ dha̱ttaṁ dravi̍ṇaṁ ca dhattam |
8.035.11c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ corja̍ṁ no dhattam aśvinā ||

8.035.12a ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिणः॑ प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् ।
8.035.12c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
8.035.12a ha̱taṁ ca̱ śatrū̱n yata̍taṁ ca mi̱triṇa̍ḥ pra̱jāṁ ca̍ dha̱ttaṁ dravi̍ṇaṁ ca dhattam |
8.035.12c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ corja̍ṁ no dhattam aśvinā ||

8.035.13a मि॒त्रावरु॑णवन्ता उ॒त धर्म॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् ।
8.035.13c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥
8.035.13a mi̱trāvaru̍ṇavantā u̱ta dharma̍vantā ma̱rutva̍ntā jari̱tur ga̍cchatho̱ hava̍m |
8.035.13c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa cādi̱tyair yā̍tam aśvinā ||

8.035.14a अङ्गि॑रस्वन्ता उ॒त विष्णु॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् ।
8.035.14c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥
8.035.14a aṅgi̍rasvantā u̱ta viṣṇu̍vantā ma̱rutva̍ntā jari̱tur ga̍cchatho̱ hava̍m |
8.035.14c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa cādi̱tyair yā̍tam aśvinā ||

8.035.15a ऋ॒भु॒मन्ता॑ वृषणा॒ वाज॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् ।
8.035.15c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥
8.035.15a ṛ̱bhu̱mantā̍ vṛṣaṇā̱ vāja̍vantā ma̱rutva̍ntā jari̱tur ga̍cchatho̱ hava̍m |
8.035.15c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa cādi̱tyair yā̍tam aśvinā ||

8.035.16a ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।
8.035.16c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥
8.035.16a brahma̍ jinvatam u̱ta ji̍nvata̱ṁ dhiyo̍ ha̱taṁ rakṣā̍ṁsi̱ sedha̍ta̱m amī̍vāḥ |
8.035.16c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ sunva̱to a̍śvinā ||

8.035.17a क्ष॒त्रं जि॑न्वतमु॒त जि॑न्वतं॒ नॄन्ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।
8.035.17c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥
8.035.17a kṣa̱traṁ ji̍nvatam u̱ta ji̍nvata̱ṁ nṝn ha̱taṁ rakṣā̍ṁsi̱ sedha̍ta̱m amī̍vāḥ |
8.035.17c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ sunva̱to a̍śvinā ||

8.035.18a धे॒नूर्जि॑न्वतमु॒त जि॑न्वतं॒ विशो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।
8.035.18c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥
8.035.18a dhe̱nūr ji̍nvatam u̱ta ji̍nvata̱ṁ viśo̍ ha̱taṁ rakṣā̍ṁsi̱ sedha̍ta̱m amī̍vāḥ |
8.035.18c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ sunva̱to a̍śvinā ||

8.035.19a अत्रे॑रिव शृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।
8.035.19c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥
8.035.19a atre̍r iva śṛṇutam pū̱rvyastu̍tiṁ śyā̱vāśva̍sya sunva̱to ma̍dacyutā |
8.035.19c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ cāśvi̍nā ti̱roa̍hnyam ||

8.035.20a सर्गाँ॑ इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।
8.035.20c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥
8.035.20a sargā̍m̐ iva sṛjataṁ suṣṭu̱tīr upa̍ śyā̱vāśva̍sya sunva̱to ma̍dacyutā |
8.035.20c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ cāśvi̍nā ti̱roa̍hnyam ||

8.035.21a र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।
8.035.21c स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥
8.035.21a ra̱śmīm̐r i̍va yacchatam adhva̱rām̐ upa̍ śyā̱vāśva̍sya sunva̱to ma̍dacyutā |
8.035.21c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ cāśvi̍nā ti̱roa̍hnyam ||

8.035.22a अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ।
8.035.22c आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
8.035.22a a̱rvāg ratha̱ṁ ni ya̍cchata̱m piba̍taṁ so̱myam madhu̍ |
8.035.22c ā yā̍tam aśvi̱nā ga̍tam ava̱syur vā̍m a̱haṁ hu̍ve dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ ||

8.035.23a न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑ ।
8.035.23c आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
8.035.23a na̱mo̱vā̱ke prasthi̍te adhva̱re na̍rā vi̱vakṣa̍ṇasya pī̱taye̍ |
8.035.23c ā yā̍tam aśvi̱nā ga̍tam ava̱syur vā̍m a̱haṁ hu̍ve dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ ||

8.035.24a स्वाहा॑कृतस्य तृम्पतं सु॒तस्य॑ देवा॒वन्ध॑सः ।
8.035.24c आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
8.035.24a svāhā̍kṛtasya tṛmpataṁ su̱tasya̍ devā̱v andha̍saḥ |
8.035.24c ā yā̍tam aśvi̱nā ga̍tam ava̱syur vā̍m a̱haṁ hu̍ve dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ ||



8.036.01a अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिषः॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
8.036.01c यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
8.036.01a a̱vi̱tāsi̍ sunva̱to vṛ̱ktaba̍rhiṣa̱ḥ pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
8.036.01c yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate ||

8.036.02a प्राव॑ स्तो॒तारं॑ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
8.036.02c यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
8.036.02a prāva̍ sto̱tāra̍m maghava̱nn ava̱ tvām pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
8.036.02c yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate ||

8.036.03a ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
8.036.03c यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
8.036.03a ū̱rjā de̱vām̐ ava̱sy oja̍sā̱ tvām pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
8.036.03c yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate ||

8.036.04a ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
8.036.04c यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
8.036.04a ja̱ni̱tā di̱vo ja̍ni̱tā pṛ̍thi̱vyāḥ pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
8.036.04c yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate ||

8.036.05a ज॒नि॒ताश्वा॑नां जनि॒ता गवा॑मसि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
8.036.05c यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
8.036.05a ja̱ni̱tāśvā̍nāṁ jani̱tā gavā̍m asi̱ pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
8.036.05c yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate ||

8.036.06a अत्री॑णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
8.036.06c यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
8.036.06a atrī̍ṇā̱ṁ stoma̍m adrivo ma̱has kṛ̍dhi̱ pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
8.036.06c yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate ||

8.036.07a श्या॒वाश्व॑स्य सुन्व॒तस्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा॑णि कृण्व॒तः ।
8.036.07c प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॒ ब्रह्मा॑णि व॒र्धय॑न् ॥
8.036.07a śyā̱vāśva̍sya sunva̱tas tathā̍ śṛṇu̱ yathāśṛ̍ṇo̱r atre̱ḥ karmā̍ṇi kṛṇva̱taḥ |
8.036.07c pra tra̱sada̍syum āvitha̱ tvam eka̱ in nṛ̱ṣāhya̱ indra̱ brahmā̍ṇi va̱rdhaya̍n ||



8.037.01a प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।
8.037.01d माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
8.037.01a predam brahma̍ vṛtra̱tūrye̍ṣv āvitha̱ pra su̍nva̱taḥ śa̍cīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.037.01d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ ||

8.037.02a से॒हा॒न उ॑ग्र॒ पृत॑ना अ॒भि द्रुहः॑ शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।
8.037.02d माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
8.037.02a se̱hā̱na u̍gra̱ pṛta̍nā a̱bhi druha̍ḥ śacīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.037.02d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ ||

8.037.03a ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।
8.037.03d माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
8.037.03a e̱ka̱rāḻ a̱sya bhuva̍nasya rājasi śacīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.037.03d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ ||

8.037.04a स॒स्थावा॑ना यवयसि॒ त्वमेक॒ इच्छ॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।
8.037.04d माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
8.037.04a sa̱sthāvā̍nā yavayasi̱ tvam eka̱ ic cha̍cīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.037.04d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ ||

8.037.05a क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी॑शिषे शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।
8.037.05d माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
8.037.05a kṣema̍sya ca pra̱yuja̍ś ca̱ tvam ī̍śiṣe śacīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.037.05d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ ||

8.037.06a क्ष॒त्राय॑ त्व॒मव॑सि॒ न त्व॑माविथ शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।
8.037.06d माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
8.037.06a kṣa̱trāya̍ tva̱m ava̍si̱ na tva̍m āvitha śacīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.037.06d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ ||

8.037.07a श्या॒वाश्व॑स्य॒ रेभ॑त॒स्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा॑णि कृण्व॒तः ।
8.037.07c प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥
8.037.07a śyā̱vāśva̍sya̱ rebha̍ta̱s tathā̍ śṛṇu̱ yathāśṛ̍ṇo̱r atre̱ḥ karmā̍ṇi kṛṇva̱taḥ |
8.037.07c pra tra̱sada̍syum āvitha̱ tvam eka̱ in nṛ̱ṣāhya̱ indra̍ kṣa̱trāṇi̍ va̱rdhaya̍n ||



8.038.01a य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु ।
8.038.01c इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥
8.038.01a ya̱jñasya̱ hi stha ṛ̱tvijā̱ sasnī̱ vāje̍ṣu̱ karma̍su |
8.038.01c indrā̍gnī̱ tasya̍ bodhatam ||

8.038.02a तो॒शासा॑ रथ॒यावा॑ना वृत्र॒हणाप॑राजिता ।
8.038.02c इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥
8.038.02a to̱śāsā̍ ratha̱yāvā̍nā vṛtra̱haṇāpa̍rājitā |
8.038.02c indrā̍gnī̱ tasya̍ bodhatam ||

8.038.03a इ॒दं वां॑ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ ।
8.038.03c इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥
8.038.03a i̱daṁ vā̍m madi̱ram madhv adhu̍kṣa̱nn adri̍bhi̱r nara̍ḥ |
8.038.03c indrā̍gnī̱ tasya̍ bodhatam ||

8.038.04a जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती ।
8.038.04c इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥
8.038.04a ju̱ṣethā̍ṁ ya̱jñam i̱ṣṭaye̍ su̱taṁ soma̍ṁ sadhastutī |
8.038.04c indrā̍gnī̱ ā ga̍taṁ narā ||

8.038.05a इ॒मा जु॑षेथां॒ सव॑ना॒ येभि॑र्ह॒व्यान्यू॒हथुः॑ ।
8.038.05c इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥
8.038.05a i̱mā ju̍ṣethā̱ṁ sava̍nā̱ yebhi̍r ha̱vyāny ū̱hathu̍ḥ |
8.038.05c indrā̍gnī̱ ā ga̍taṁ narā ||

8.038.06a इ॒मां गा॑य॒त्रव॑र्तनिं जु॒षेथां॑ सुष्टु॒तिं मम॑ ।
8.038.06c इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥
8.038.06a i̱māṁ gā̍ya̱trava̍rtaniṁ ju̱ṣethā̍ṁ suṣṭu̱tim mama̍ |
8.038.06c indrā̍gnī̱ ā ga̍taṁ narā ||

8.038.07a प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू ।
8.038.07c इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
8.038.07a prā̱ta̱ryāva̍bhi̱r ā ga̍taṁ de̱vebhi̍r jenyāvasū |
8.038.07c indrā̍gnī̱ soma̍pītaye ||

8.038.08a श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हव॑म् ।
8.038.08c इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
8.038.08a śyā̱vāśva̍sya sunva̱to 'trī̍ṇāṁ śṛṇuta̱ṁ hava̍m |
8.038.08c indrā̍gnī̱ soma̍pītaye ||

8.038.09a ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः ।
8.038.09c इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
8.038.09a e̱vā vā̍m ahva ū̱taye̱ yathāhu̍vanta̱ medhi̍rāḥ |
8.038.09c indrā̍gnī̱ soma̍pītaye ||

8.038.10a आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो॑ वृणे ।
8.038.10c याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥
8.038.10a āhaṁ sara̍svatīvator indrā̱gnyor avo̍ vṛṇe |
8.038.10c yābhyā̍ṁ gāya̱tram ṛ̱cyate̍ ||



8.039.01a अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ ।
8.039.01c अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विर॒न्तश्चर॑ति दू॒त्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥
8.039.01a a̱gnim a̍stoṣy ṛ̱gmiya̍m a̱gnim ī̱ḻā ya̱jadhyai̍ |
8.039.01c a̱gnir de̱vām̐ a̍naktu na u̱bhe hi vi̱dathe̍ ka̱vir a̱ntaś cara̍ti dū̱tya1̱̍ṁ nabha̍ntām anya̱ke sa̍me ||

8.039.02a न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषाम् ।
8.039.02c न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छन्त्वा॒मुरो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.02a ny a̍gne̱ navya̍sā̱ vaca̍s ta̱nūṣu̱ śaṁsa̍m eṣām |
8.039.02c ny arā̍tī̱ rarā̍vṇā̱ṁ viśvā̍ a̱ryo arā̍tīr i̱to yu̍cchantv ā̱muro̱ nabha̍ntām anya̱ke sa̍me ||

8.039.03a अग्ने॒ मन्मा॑नि॒ तुभ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ ।
8.039.03c स दे॒वेषु॒ प्र चि॑किद्धि॒ त्वं ह्यसि॑ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व॑तो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.03a agne̱ manmā̍ni̱ tubhya̱ṁ kaṁ ghṛ̱taṁ na ju̍hva ā̱sani̍ |
8.039.03c sa de̱veṣu̱ pra ci̍kiddhi̱ tvaṁ hy asi̍ pū̱rvyaḥ śi̱vo dū̱to vi̱vasva̍to̱ nabha̍ntām anya̱ke sa̍me ||

8.039.04a तत्त॑द॒ग्निर्वयो॑ दधे॒ यथा॑यथा कृप॒ण्यति॑ ।
8.039.04c ऊ॒र्जाहु॑ति॒र्वसू॑नां॒ शं च॒ योश्च॒ मयो॑ दधे॒ विश्व॑स्यै दे॒वहू॑त्यै॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.04a tat-ta̍d a̱gnir vayo̍ dadhe̱ yathā̍-yathā kṛpa̱ṇyati̍ |
8.039.04c ū̱rjāhu̍ti̱r vasū̍nā̱ṁ śaṁ ca̱ yoś ca̱ mayo̍ dadhe̱ viśva̍syai de̱vahū̍tyai̱ nabha̍ntām anya̱ke sa̍me ||

8.039.05a स चि॑केत॒ सही॑यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा ।
8.039.05c स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥
8.039.05a sa ci̍keta̱ sahī̍yasā̱gniś ci̱treṇa̱ karma̍ṇā |
8.039.05c sa hotā̱ śaśva̍tīnā̱ṁ dakṣi̍ṇābhir a̱bhīvṛ̍ta i̱noti̍ ca pratī̱vya1̱̍ṁ nabha̍ntām anya̱ke sa̍me ||

8.039.06a अ॒ग्निर्जा॒ता दे॒वाना॑म॒ग्निर्वे॑द॒ मर्ता॑नामपी॒च्य॑म् ।
8.039.06c अ॒ग्निः स द्र॑विणो॒दा अ॒ग्निर्द्वारा॒ व्यू॑र्णुते॒ स्वा॑हुतो॒ नवी॑यसा॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.06a a̱gnir jā̱tā de̱vānā̍m a̱gnir ve̍da̱ martā̍nām apī̱cya̍m |
8.039.06c a̱gniḥ sa dra̍viṇo̱dā a̱gnir dvārā̱ vy ū̍rṇute̱ svā̍huto̱ navī̍yasā̱ nabha̍ntām anya̱ke sa̍me ||

8.039.07a अ॒ग्निर्दे॒वेषु॒ संव॑सुः॒ स वि॒क्षु य॒ज्ञिया॒स्वा ।
8.039.07c स मु॒दा काव्या॑ पु॒रु विश्वं॒ भूमे॑व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.07a a̱gnir de̱veṣu̱ saṁva̍su̱ḥ sa vi̱kṣu ya̱jñiyā̱sv ā |
8.039.07c sa mu̱dā kāvyā̍ pu̱ru viśva̱m bhūme̍va puṣyati de̱vo de̱veṣu̍ ya̱jñiyo̱ nabha̍ntām anya̱ke sa̍me ||

8.039.08a यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिन्धु॑षु ।
8.039.08c तमाग॑न्म त्रिप॒स्त्यं म॑न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभ॑न्तामन्य॒के स॑मे ॥
8.039.08a yo a̱gniḥ sa̱ptamā̍nuṣaḥ śri̱to viśve̍ṣu̱ sindhu̍ṣu |
8.039.08c tam āga̍nma tripa̱styam ma̍ndhā̱tur da̍syu̱hanta̍mam a̱gniṁ ya̱jñeṣu̍ pū̱rvyaṁ nabha̍ntām anya̱ke sa̍me ||

8.039.09a अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः ।
8.039.09c स त्रीँरे॑काद॒शाँ इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.09a a̱gnis trīṇi̍ tri̱dhātū̱ny ā kṣe̍ti vi̱dathā̍ ka̱viḥ |
8.039.09c sa trīm̐r e̍kāda̱śām̐ i̱ha yakṣa̍c ca pi̱praya̍c ca no̱ vipro̍ dū̱taḥ pari̍ṣkṛto̱ nabha̍ntām anya̱ke sa̍me ||

8.039.10a त्वं नो॑ अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि ।
8.039.10d त्वामापः॑ परि॒स्रुतः॒ परि॑ यन्ति॒ स्वसे॑तवो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.039.10a tvaṁ no̍ agna ā̱yuṣu̱ tvaṁ de̱veṣu̍ pūrvya̱ vasva̱ eka̍ irajyasi |
8.039.10d tvām āpa̍ḥ pari̱sruta̱ḥ pari̍ yanti̱ svase̍tavo̱ nabha̍ntām anya̱ke sa̍me ||



8.040.01a इन्द्रा॑ग्नी यु॒वं सु नः॒ सह॑न्ता॒ दास॑थो र॒यिम् ।
8.040.01c येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने॑व॒ वात॒ इन्नभ॑न्तामन्य॒के स॑मे ॥
8.040.01a indrā̍gnī yu̱vaṁ su na̱ḥ saha̍ntā̱ dāsa̍tho ra̱yim |
8.040.01c yena̍ dṛ̱ḻhā sa̱matsv ā vī̱ḻu ci̍t sāhiṣī̱mahy a̱gnir vane̍va̱ vāta̱ in nabha̍ntām anya̱ke sa̍me ||

8.040.02a न॒हि वां॑ व॒व्रया॑म॒हेऽथेन्द्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नर॑म् ।
8.040.02d स नः॑ क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.02a na̱hi vā̍ṁ va̱vrayā̍ma̱he 'thendra̱m id ya̍jāmahe̱ śavi̍ṣṭhaṁ nṛ̱ṇāṁ nara̍m |
8.040.02d sa na̍ḥ ka̱dā ci̱d arva̍tā̱ gama̱d ā vāja̍sātaye̱ gama̱d ā me̱dhasā̍taye̱ nabha̍ntām anya̱ke sa̍me ||

8.040.03a ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः ।
8.040.03c ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.03a tā hi madhya̱m bharā̍ṇām indrā̱gnī a̍dhikṣi̱taḥ |
8.040.03c tā u̍ kavitva̱nā ka̱vī pṛ̱cchyamā̍nā sakhīya̱te saṁ dhī̱tam a̍śnutaṁ narā̱ nabha̍ntām anya̱ke sa̍me ||

8.040.04a अ॒भ्य॑र्च नभाक॒वदि॑न्द्रा॒ग्नी य॒जसा॑ गि॒रा ।
8.040.04c ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.04a a̱bhy a̍rca nabhāka̱vad i̍ndrā̱gnī ya̱jasā̍ gi̱rā |
8.040.04c yayo̱r viśva̍m i̱daṁ jaga̍d i̱yaṁ dyauḥ pṛ̍thi̱vī ma̱hy u1̱̍pasthe̍ bibhṛ̱to vasu̱ nabha̍ntām anya̱ke sa̍me ||

8.040.05a प्र ब्रह्मा॑णि नभाक॒वदि॑न्द्रा॒ग्निभ्या॑मिरज्यत ।
8.040.05c या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा॑रमपोर्णु॒त इन्द्र॒ ईशा॑न॒ ओज॑सा॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.05a pra brahmā̍ṇi nabhāka̱vad i̍ndrā̱gnibhyā̍m irajyata |
8.040.05c yā sa̱ptabu̍dhnam arṇa̱vaṁ ji̱hmabā̍ram aporṇu̱ta indra̱ īśā̍na̱ oja̍sā̱ nabha̍ntām anya̱ke sa̍me ||

8.040.06a अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दम्भय ।
8.040.06d व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जेमहि॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.06a api̍ vṛśca purāṇa̱vad vra̱tate̍r iva guṣpi̱tam ojo̍ dā̱sasya̍ dambhaya |
8.040.06d va̱yaṁ tad a̍sya̱ sambhṛ̍ta̱ṁ vasv indre̍ṇa̱ vi bha̍jemahi̱ nabha̍ntām anya̱ke sa̍me ||

8.040.07a यदि॑न्द्रा॒ग्नी जना॑ इ॒मे वि॒ह्वय॑न्ते॒ तना॑ गि॒रा ।
8.040.07c अ॒स्माके॑भि॒र्नृभि॑र्व॒यं सा॑स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभ॑न्तामन्य॒के स॑मे ॥
8.040.07a yad i̍ndrā̱gnī janā̍ i̱me vi̱hvaya̍nte̱ tanā̍ gi̱rā |
8.040.07c a̱smāke̍bhi̱r nṛbhi̍r va̱yaṁ sā̍sa̱hyāma̍ pṛtanya̱to va̍nu̱yāma̍ vanuṣya̱to nabha̍ntām anya̱ke sa̍me ||

8.040.08a या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा॑त॒ उप॒ द्युभिः॑ ।
8.040.08c इ॒न्द्रा॒ग्न्योरनु॑ व्र॒तमुहा॑ना यन्ति॒ सिन्ध॑वो॒ यान्त्सीं॑ ब॒न्धादमु॑ञ्चतां॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.08a yā nu śve̱tāv a̱vo di̱va u̱ccarā̍ta̱ upa̱ dyubhi̍ḥ |
8.040.08c i̱ndrā̱gnyor anu̍ vra̱tam uhā̍nā yanti̱ sindha̍vo̱ yān sī̍m ba̱ndhād amu̍ñcatā̱ṁ nabha̍ntām anya̱ke sa̍me ||

8.040.09a पू॒र्वीष्ट॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तयः॒ सूनो॑ हि॒न्वस्य॑ हरिवः ।
8.040.09d वस्वो॑ वी॒रस्या॒पृचो॒ या नु साध॑न्त नो॒ धियो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.040.09a pū̱rvīṣ ṭa̍ i̱ndropa̍mātayaḥ pū̱rvīr u̱ta praśa̍staya̱ḥ sūno̍ hi̱nvasya̍ harivaḥ |
8.040.09d vasvo̍ vī̱rasyā̱pṛco̱ yā nu sādha̍nta no̱ dhiyo̱ nabha̍ntām anya̱ke sa̍me ||

8.040.10a तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा॑नमृ॒ग्मिय॑म् ।
8.040.10c उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्या॒ण्डानि॒ भेद॑ति॒ जेष॒त्स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥
8.040.10a taṁ śi̍śītā suvṛ̱ktibhi̍s tve̱ṣaṁ satvā̍nam ṛ̱gmiya̍m |
8.040.10c u̱to nu ci̱d ya oja̍sā̱ śuṣṇa̍syā̱ṇḍāni̱ bheda̍ti̱ jeṣa̱t sva̍rvatīr a̱po nabha̍ntām anya̱ke sa̍me ||

8.040.11a तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्विय॑म् ।
8.040.11c उ॒तो नु चि॒द्य ओह॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒त्यजैः॒ स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥
8.040.11a taṁ śi̍śītā svadhva̱raṁ sa̱tyaṁ satvā̍nam ṛ̱tviya̍m |
8.040.11c u̱to nu ci̱d ya oha̍ta ā̱ṇḍā śuṣṇa̍sya̱ bheda̱ty ajai̱ḥ sva̍rvatīr a̱po nabha̍ntām anya̱ke sa̍me ||

8.040.12a ए॒वेन्द्रा॒ग्निभ्यां॑ पितृ॒वन्नवी॑यो मन्धातृ॒वद॑ङ्गिर॒स्वद॑वाचि ।
8.040.12c त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
8.040.12a e̱vendrā̱gnibhyā̍m pitṛ̱van navī̍yo mandhātṛ̱vad a̍ṅgira̱svad a̍vāci |
8.040.12c tri̱dhātu̍nā̱ śarma̍ṇā pātam a̱smān va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||



8.041.01a अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः ।
8.041.01d यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ॑न्तामन्य॒के स॑मे ॥
8.041.01a a̱smā ū̱ ṣu prabhū̍taye̱ varu̍ṇāya ma̱rudbhyo 'rcā̍ vi̱duṣṭa̍rebhyaḥ |
8.041.01d yo dhī̱tā mānu̍ṣāṇām pa̱śvo gā i̍va̱ rakṣa̍ti̱ nabha̍ntām anya̱ke sa̍me ||

8.041.02a तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः ।
8.041.02c ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥
8.041.02a tam ū̱ ṣu sa̍ma̱nā gi̱rā pi̍tṝ̱ṇāṁ ca̱ manma̍bhiḥ |
8.041.02c nā̱bhā̱kasya̱ praśa̍stibhi̱r yaḥ sindhū̍nā̱m upo̍da̱ye sa̱ptasva̍sā̱ sa ma̍dhya̱mo nabha̍ntām anya̱ke sa̍me ||

8.041.03a स क्षपः॒ परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः ।
8.041.03d तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभ॑न्तामन्य॒के स॑मे ॥
8.041.03a sa kṣapa̱ḥ pari̍ ṣasvaje̱ ny u1̱̍sro mā̱yayā̍ dadhe̱ sa viśva̱m pari̍ darśa̱taḥ |
8.041.03d tasya̱ venī̱r anu̍ vra̱tam u̱ṣas ti̱sro a̍vardhaya̱n nabha̍ntām anya̱ke sa̍me ||

8.041.04a यः क॒कुभो॑ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः ।
8.041.04c स माता॑ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभ॑न्तामन्य॒के स॑मे ॥
8.041.04a yaḥ ka̱kubho̍ nidhāra̱yaḥ pṛ̍thi̱vyām adhi̍ darśa̱taḥ |
8.041.04c sa mātā̍ pū̱rvyam pa̱daṁ tad varu̍ṇasya̱ saptya̱ṁ sa hi go̱pā i̱veryo̱ nabha̍ntām anya̱ke sa̍me ||

8.041.05a यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ ।
8.041.05d स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ॑न्तामन्य॒के स॑मे ॥
8.041.05a yo dha̱rtā bhuva̍nānā̱ṁ ya u̱srāṇā̍m apī̱cyā̱3̱̍ veda̱ nāmā̍ni̱ guhyā̍ |
8.041.05d sa ka̱viḥ kāvyā̍ pu̱ru rū̱paṁ dyaur i̍va puṣyati̱ nabha̍ntām anya̱ke sa̍me ||

8.041.06a यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता ।
8.041.06c त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वाँ॑ अयुक्षत॒ नभ॑न्तामन्य॒के स॑मे ॥
8.041.06a yasmi̱n viśvā̍ni̱ kāvyā̍ ca̱kre nābhi̍r iva śri̱tā |
8.041.06c tri̱taṁ jū̱tī sa̍paryata vra̱je gāvo̱ na sa̱ṁyuje̍ yu̱je aśvā̍m̐ ayukṣata̱ nabha̍ntām anya̱ke sa̍me ||

8.041.07a य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षाम् ।
8.041.07c परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभ॑न्तामन्य॒के स॑मे ॥
8.041.07a ya ā̱sv atka̍ ā̱śaye̱ viśvā̍ jā̱tāny e̍ṣām |
8.041.07c pari̱ dhāmā̍ni̱ marmṛ̍śa̱d varu̍ṇasya pu̱ro gaye̱ viśve̍ de̱vā anu̍ vra̱taṁ nabha̍ntām anya̱ke sa̍me ||

8.041.08a स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा॑सु॒ यजु॑र्द॒धे ।
8.041.08d स मा॒या अ॒र्चिना॑ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ॑न्तामन्य॒के स॑मे ॥
8.041.08a sa sa̍mu̱dro a̍pī̱cya̍s tu̱ro dyām i̍va rohati̱ ni yad ā̍su̱ yaju̍r da̱dhe |
8.041.08d sa mā̱yā a̱rcinā̍ pa̱dāstṛ̍ṇā̱n nāka̱m āru̍ha̱n nabha̍ntām anya̱ke sa̍me ||

8.041.09a यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी॑रधिक्षि॒तः ।
8.041.09c त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सदः॒ स स॑प्ता॒नामि॑रज्यति॒ नभ॑न्तामन्य॒के स॑मे ॥
8.041.09a yasya̍ śve̱tā vi̍cakṣa̱ṇā ti̱sro bhūmī̍r adhikṣi̱taḥ |
8.041.09c trir utta̍rāṇi pa̱pratu̱r varu̍ṇasya dhru̱vaṁ sada̱ḥ sa sa̍ptā̱nām i̍rajyati̱ nabha̍ntām anya̱ke sa̍me ||

8.041.10a यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता ।
8.041.10c स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभ॑न्तामन्य॒के स॑मे ॥
8.041.10a yaḥ śve̱tām̐ adhi̍nirṇijaś ca̱kre kṛ̱ṣṇām̐ anu̍ vra̱tā |
8.041.10c sa dhāma̍ pū̱rvyam ma̍me̱ yaḥ ska̱mbhena̱ vi roda̍sī a̱jo na dyām adhā̍raya̱n nabha̍ntām anya̱ke sa̍me ||



8.042.01a अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
8.042.01c आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥
8.042.01a asta̍bhnā̱d dyām asu̍ro vi̱śvave̍dā̱ ami̍mīta vari̱māṇa̍m pṛthi̱vyāḥ |
8.042.01c āsī̍da̱d viśvā̱ bhuva̍nāni sa̱mrāḍ viśvet tāni̱ varu̍ṇasya vra̱tāni̍ ||

8.042.02a ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पाम् ।
8.042.02c स नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥
8.042.02a e̱vā va̍ndasva̱ varu̍ṇam bṛ̱hanta̍ṁ nama̱syā dhīra̍m a̱mṛta̍sya go̱pām |
8.042.02c sa na̱ḥ śarma̍ tri̱varū̍tha̱ṁ vi ya̍ṁsat pā̱taṁ no̍ dyāvāpṛthivī u̱pasthe̍ ||

8.042.03a इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि ।
8.042.03c ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥
8.042.03a i̱māṁ dhiya̱ṁ śikṣa̍māṇasya deva̱ kratu̱ṁ dakṣa̍ṁ varuṇa̱ saṁ śi̍śādhi |
8.042.03c yayāti̱ viśvā̍ duri̱tā tare̍ma su̱tarmā̍ṇa̱m adhi̱ nāva̍ṁ ruhema ||

8.042.04a आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः ।
8.042.04c नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥
8.042.04a ā vā̱ṁ grāvā̍ṇo aśvinā dhī̱bhir viprā̍ acucyavuḥ |
8.042.04c nāsa̍tyā̱ soma̍pītaye̱ nabha̍ntām anya̱ke sa̍me ||

8.042.05a यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् ।
8.042.05c नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥
8.042.05a yathā̍ vā̱m atri̍r aśvinā gī̱rbhir vipro̱ ajo̍havīt |
8.042.05c nāsa̍tyā̱ soma̍pītaye̱ nabha̍ntām anya̱ke sa̍me ||

8.042.06a ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः ।
8.042.06c नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥
8.042.06a e̱vā vā̍m ahva ū̱taye̱ yathāhu̍vanta̱ medhi̍rāḥ |
8.042.06c nāsa̍tyā̱ soma̍pītaye̱ nabha̍ntām anya̱ke sa̍me ||



8.043.01a इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः ।
8.043.01c गिरः॒ स्तोमा॑स ईरते ॥
8.043.01a i̱me vipra̍sya ve̱dhaso̱ 'gner astṛ̍tayajvanaḥ |
8.043.01c gira̱ḥ stomā̍sa īrate ||

8.043.02a अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे ।
8.043.02c अग्ने॒ जना॑मि सुष्टु॒तिम् ॥
8.043.02a asmai̍ te prati̱harya̍te̱ jāta̍vedo̱ vica̍rṣaṇe |
8.043.02c agne̱ janā̍mi suṣṭu̱tim ||

8.043.03a आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विषः॑ ।
8.043.03c द॒द्भिर्वना॑नि बप्सति ॥
8.043.03a ā̱ro̱kā i̍va̱ ghed aha̍ ti̱gmā a̍gne̱ tava̱ tviṣa̍ḥ |
8.043.03c da̱dbhir vanā̍ni bapsati ||

8.043.04a हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ ।
8.043.04c यत॑न्ते॒ वृथ॑ग॒ग्नयः॑ ॥
8.043.04a hara̍yo dhū̱make̍tavo̱ vāta̍jūtā̱ upa̱ dyavi̍ |
8.043.04c yata̍nte̱ vṛtha̍g a̱gnaya̍ḥ ||

8.043.05a ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धासः॒ सम॑दृक्षत ।
8.043.05c उ॒षसा॑मिव के॒तवः॑ ॥
8.043.05a e̱te tye vṛtha̍g a̱gnaya̍ i̱ddhāsa̱ḥ sam a̍dṛkṣata |
8.043.05c u̱ṣasā̍m iva ke̱tava̍ḥ ||

8.043.06a कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः ।
8.043.06c अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ॥
8.043.06a kṛ̱ṣṇā rajā̍ṁsi patsu̱taḥ pra̱yāṇe̍ jā̱tave̍dasaḥ |
8.043.06c a̱gnir yad rodha̍ti̱ kṣami̍ ||

8.043.07a धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति ।
8.043.07c पुन॒र्यन्तरु॑णी॒रपि॑ ॥
8.043.07a dhā̱siṁ kṛ̍ṇvā̱na oṣa̍dhī̱r bapsa̍d a̱gnir na vā̍yati |
8.043.07c puna̱r yan taru̍ṇī̱r api̍ ||

8.043.08a जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जञ्जणा॒भव॑न् ।
8.043.08c अ॒ग्निर्वने॑षु रोचते ॥
8.043.08a ji̱hvābhi̱r aha̱ nanna̍mad a̱rciṣā̍ jañjaṇā̱bhava̍n |
8.043.08c a̱gnir vane̍ṣu rocate ||

8.043.09a अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे ।
8.043.09c गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥
8.043.09a a̱psv a̍gne̱ sadhi̱ṣ ṭava̱ sauṣa̍dhī̱r anu̍ rudhyase |
8.043.09c garbhe̱ sañ jā̍yase̱ puna̍ḥ ||

8.043.10a उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तम् ।
8.043.10c निंसा॑नं जु॒ह्वो॒३॒॑ मुखे॑ ॥
8.043.10a ud a̍gne̱ tava̱ tad ghṛ̱tād a̱rcī ro̍cata̱ āhu̍tam |
8.043.10c niṁsā̍naṁ ju̱hvo̱3̱̍ mukhe̍ ||

8.043.11a उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ ।
8.043.11c स्तोमै॑र्विधेमा॒ग्नये॑ ॥
8.043.11a u̱kṣānnā̍ya va̱śānnā̍ya̱ soma̍pṛṣṭhāya ve̱dhase̍ |
8.043.11c stomai̍r vidhemā̱gnaye̍ ||

8.043.12a उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे॑ण्यक्रतो ।
8.043.12c अग्ने॑ स॒मिद्भि॑रीमहे ॥
8.043.12a u̱ta tvā̱ nama̍sā va̱yaṁ hota̱r vare̍ṇyakrato |
8.043.12c agne̍ sa̱midbhi̍r īmahe ||

8.043.13a उ॒त त्वा॑ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत ।
8.043.13c अ॒ङ्गि॒र॒स्वद्ध॑वामहे ॥
8.043.13a u̱ta tvā̍ bhṛgu̱vac chu̍ce manu̱ṣvad a̍gna āhuta |
8.043.13c a̱ṅgi̱ra̱svad dha̍vāmahe ||

8.043.14a त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता ।
8.043.14c सखा॒ सख्या॑ समि॒ध्यसे॑ ॥
8.043.14a tvaṁ hy a̍gne a̱gninā̱ vipro̱ vipre̍ṇa̱ san sa̱tā |
8.043.14c sakhā̱ sakhyā̍ sami̱dhyase̍ ||

8.043.15a स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिण॑म् ।
8.043.15c अग्ने॑ वी॒रव॑ती॒मिष॑म् ॥
8.043.15a sa tvaṁ viprā̍ya dā̱śuṣe̍ ra̱yiṁ de̍hi saha̱sriṇa̍m |
8.043.15c agne̍ vī̱rava̍tī̱m iṣa̍m ||

8.043.16a अग्ने॒ भ्रातः॒ सह॑स्कृत॒ रोहि॑दश्व॒ शुचि॑व्रत ।
8.043.16c इ॒मं स्तोमं॑ जुषस्व मे ॥
8.043.16a agne̱ bhrāta̱ḥ saha̍skṛta̱ rohi̍daśva̱ śuci̍vrata |
8.043.16c i̱maṁ stoma̍ṁ juṣasva me ||

8.043.17a उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वा॒श्राय॑ प्रति॒हर्य॑ते ।
8.043.17c गो॒ष्ठं गाव॑ इवाशत ॥
8.043.17a u̱ta tvā̍gne̱ mama̱ stuto̍ vā̱śrāya̍ prati̱harya̍te |
8.043.17c go̱ṣṭhaṁ gāva̍ ivāśata ||

8.043.18a तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।
8.043.18c अग्ने॒ कामा॑य येमिरे ॥
8.043.18a tubhya̱ṁ tā a̍ṅgirastama̱ viśvā̍ḥ sukṣi̱taya̱ḥ pṛtha̍k |
8.043.18c agne̱ kāmā̍ya yemire ||

8.043.19a अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चितः॑ ।
8.043.19c अ॒द्म॒सद्या॑य हिन्विरे ॥
8.043.19a a̱gniṁ dhī̱bhir ma̍nī̱ṣiṇo̱ medhi̍rāso vipa̱ścita̍ḥ |
8.043.19c a̱dma̱sadyā̍ya hinvire ||

8.043.20a तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रम् ।
8.043.20c वह्निं॒ होता॑रमीळते ॥
8.043.20a taṁ tvām ajme̍ṣu vā̱jina̍ṁ tanvā̱nā a̍gne adhva̱ram |
8.043.20c vahni̱ṁ hotā̍ram īḻate ||

8.043.21a पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।
8.043.21c स॒मत्सु॑ त्वा हवामहे ॥
8.043.21a pu̱ru̱trā hi sa̱dṛṅṅ asi̱ viśo̱ viśvā̱ anu̍ pra̱bhuḥ |
8.043.21c sa̱matsu̍ tvā havāmahe ||

8.043.22a तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः ।
8.043.22c इ॒मं नः॑ शृणव॒द्धव॑म् ॥
8.043.22a tam ī̍ḻiṣva̱ ya āhu̍to̱ 'gnir vi̱bhrāja̍te ghṛ̱taiḥ |
8.043.22c i̱maṁ na̍ḥ śṛṇava̱d dhava̍m ||

8.043.23a तं त्वा॑ व॒यं ह॑वामहे शृ॒ण्वन्तं॑ जा॒तवे॑दसम् ।
8.043.23c अग्ने॒ घ्नन्त॒मप॒ द्विषः॑ ॥
8.043.23a taṁ tvā̍ va̱yaṁ ha̍vāmahe śṛ̱ṇvanta̍ṁ jā̱tave̍dasam |
8.043.23c agne̱ ghnanta̱m apa̱ dviṣa̍ḥ ||

8.043.24a वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मम् ।
8.043.24c अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥
8.043.24a vi̱śāṁ rājā̍na̱m adbhu̍ta̱m adhya̍kṣa̱ṁ dharma̍ṇām i̱mam |
8.043.24c a̱gnim ī̍ḻe̱ sa u̍ śravat ||

8.043.25a अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तम् ।
8.043.25c सप्तिं॒ न वा॑जयामसि ॥
8.043.25a a̱gniṁ vi̱śvāyu̍vepasa̱m marya̱ṁ na vā̱jina̍ṁ hi̱tam |
8.043.25c sapti̱ṁ na vā̍jayāmasi ||

8.043.26a घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑ ।
8.043.26c अग्ने॑ ति॒ग्मेन॑ दीदिहि ॥
8.043.26a ghnan mṛ̱dhrāṇy apa̱ dviṣo̱ daha̱n rakṣā̍ṁsi vi̱śvahā̍ |
8.043.26c agne̍ ti̱gmena̍ dīdihi ||

8.043.27a यं त्वा॒ जना॑स इन्ध॒ते म॑नु॒ष्वद॑ङ्गिरस्तम ।
8.043.27c अग्ने॒ स बो॑धि मे॒ वचः॑ ॥
8.043.27a yaṁ tvā̱ janā̍sa indha̱te ma̍nu̱ṣvad a̍ṅgirastama |
8.043.27c agne̱ sa bo̍dhi me̱ vaca̍ḥ ||

8.043.28a यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत ।
8.043.28c तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥
8.043.28a yad a̍gne divi̱jā asy a̍psu̱jā vā̍ sahaskṛta |
8.043.28c taṁ tvā̍ gī̱rbhir ha̍vāmahe ||

8.043.29a तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।
8.043.29c धा॒सिं हि॑न्व॒न्त्यत्त॑वे ॥
8.043.29a tubhya̱ṁ ghet te janā̍ i̱me viśvā̍ḥ sukṣi̱taya̱ḥ pṛtha̍k |
8.043.29c dhā̱siṁ hi̍nva̱nty atta̍ve ||

8.043.30a ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः ।
8.043.30c तर॑न्तः स्याम दु॒र्गहा॑ ॥
8.043.30a te ghed a̍gne svā̱dhyo 'hā̱ viśvā̍ nṛ̱cakṣa̍saḥ |
8.043.30c tara̍ntaḥ syāma du̱rgahā̍ ||

8.043.31a अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषम् ।
8.043.31c हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ॥
8.043.31a a̱gnim ma̱ndram pu̍rupri̱yaṁ śī̱ram pā̍va̱kaśo̍ciṣam |
8.043.31c hṛ̱dbhir ma̱ndrebhi̍r īmahe ||

8.043.32a स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्त्सूर्यो॒ न र॒श्मिभिः॑ ।
8.043.32c शर्ध॒न्तमां॑सि जिघ्नसे ॥
8.043.32a sa tvam a̍gne vi̱bhāva̍suḥ sṛ̱jan sūryo̱ na ra̱śmibhi̍ḥ |
8.043.32c śardha̱n tamā̍ṁsi jighnase ||

8.043.33a तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति ।
8.043.33c त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥
8.043.33a tat te̍ sahasva īmahe dā̱traṁ yan nopa̱dasya̍ti |
8.043.33c tvad a̍gne̱ vārya̱ṁ vasu̍ ||



8.044.01a स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् ।
8.044.01c आस्मि॑न्ह॒व्या जु॑होतन ॥
8.044.01a sa̱midhā̱gniṁ du̍vasyata ghṛ̱tair bo̍dhaya̱tāti̍thim |
8.044.01c āsmi̍n ha̱vyā ju̍hotana ||

8.044.02a अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना ।
8.044.02c प्रति॑ सू॒क्तानि॑ हर्य नः ॥
8.044.02a agne̱ stoma̍ṁ juṣasva me̱ vardha̍svā̱nena̱ manma̍nā |
8.044.02c prati̍ sū̱ktāni̍ harya naḥ ||

8.044.03a अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे ।
8.044.03c दे॒वाँ आ सा॑दयादि॒ह ॥
8.044.03a a̱gniṁ dū̱tam pu̱ro da̍dhe havya̱vāha̱m upa̍ bruve |
8.044.03c de̱vām̐ ā sā̍dayād i̱ha ||

8.044.04a उत्ते॑ बृ॒हन्तो॑ अ॒र्चयः॑ समिधा॒नस्य॑ दीदिवः ।
8.044.04c अग्ने॑ शु॒क्रास॑ ईरते ॥
8.044.04a ut te̍ bṛ̱hanto̍ a̱rcaya̍ḥ samidhā̱nasya̍ dīdivaḥ |
8.044.04c agne̍ śu̱krāsa̍ īrate ||

8.044.05a उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यन्तु हर्यत ।
8.044.05c अग्ने॑ ह॒व्या जु॑षस्व नः ॥
8.044.05a upa̍ tvā ju̱hvo̱3̱̍ mama̍ ghṛ̱tācī̍r yantu haryata |
8.044.05c agne̍ ha̱vyā ju̍ṣasva naḥ ||

8.044.06a म॒न्द्रं होता॑रमृ॒त्विजं॑ चि॒त्रभा॑नुं वि॒भाव॑सुम् ।
8.044.06c अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥
8.044.06a ma̱ndraṁ hotā̍ram ṛ̱tvija̍ṁ ci̱trabhā̍nuṁ vi̱bhāva̍sum |
8.044.06c a̱gnim ī̍ḻe̱ sa u̍ śravat ||

8.044.07a प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुम् ।
8.044.07c अ॒ध्व॒राणा॑मभि॒श्रिय॑म् ॥
8.044.07a pra̱tnaṁ hotā̍ra̱m īḍya̱ṁ juṣṭa̍m a̱gniṁ ka̱vikra̍tum |
8.044.07c a̱dhva̱rāṇā̍m abhi̱śriya̍m ||

8.044.08a जु॒षा॒णो अ॑ङ्गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् ।
8.044.08c अग्ने॑ य॒ज्ञं न॑य ऋतु॒था ॥
8.044.08a ju̱ṣā̱ṇo a̍ṅgirastame̱mā ha̱vyāny ā̍nu̱ṣak |
8.044.08c agne̍ ya̱jñaṁ na̍ya ṛtu̱thā ||

8.044.09a स॒मि॒धा॒न उ॑ सन्त्य॒ शुक्र॑शोच इ॒हा व॑ह ।
8.044.09c चि॒कि॒त्वान्दैव्यं॒ जन॑म् ॥
8.044.09a sa̱mi̱dhā̱na u̍ santya̱ śukra̍śoca i̱hā va̍ha |
8.044.09c ci̱ki̱tvān daivya̱ṁ jana̍m ||

8.044.10a विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुम् ।
8.044.10c य॒ज्ञानां॑ के॒तुमी॑महे ॥
8.044.10a vipra̱ṁ hotā̍ram a̱druha̍ṁ dhū̱make̍tuṁ vi̱bhāva̍sum |
8.044.10c ya̱jñānā̍ṁ ke̱tum ī̍mahe ||

8.044.11a अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः ।
8.044.11c भि॒न्धि द्वेषः॑ सहस्कृत ॥
8.044.11a agne̱ ni pā̍hi na̱s tvam prati̍ ṣma deva̱ rīṣa̍taḥ |
8.044.11c bhi̱ndhi dveṣa̍ḥ sahaskṛta ||

8.044.12a अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा॑नस्त॒न्वं१॒॑ स्वाम् ।
8.044.12c क॒विर्विप्रे॑ण वावृधे ॥
8.044.12a a̱gniḥ pra̱tnena̱ manma̍nā̱ śumbhā̍nas ta̱nva1̱̍ṁ svām |
8.044.12c ka̱vir vipre̍ṇa vāvṛdhe ||

8.044.13a ऊ॒र्जो नपा॑त॒मा हु॑वे॒ऽग्निं पा॑व॒कशो॑चिषम् ।
8.044.13c अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे ॥
8.044.13a ū̱rjo napā̍ta̱m ā hu̍ve̱ 'gnim pā̍va̱kaśo̍ciṣam |
8.044.13c a̱smin ya̱jñe sva̍dhva̱re ||

8.044.14a स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ शो॒चिषा॑ ।
8.044.14c दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥
8.044.14a sa no̍ mitramaha̱s tvam agne̍ śu̱kreṇa̍ śo̱ciṣā̍ |
8.044.14c de̱vair ā sa̍tsi ba̱rhiṣi̍ ||

8.044.15a यो अ॒ग्निं त॒न्वो॒३॒॑ दमे॑ दे॒वं मर्तः॑ सप॒र्यति॑ ।
8.044.15c तस्मा॒ इद्दी॑दय॒द्वसु॑ ॥
8.044.15a yo a̱gniṁ ta̱nvo̱3̱̍ dame̍ de̱vam marta̍ḥ sapa̱ryati̍ |
8.044.15c tasmā̱ id dī̍daya̱d vasu̍ ||

8.044.16a अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।
8.044.16c अ॒पां रेतां॑सि जिन्वति ॥
8.044.16a a̱gnir mū̱rdhā di̱vaḥ ka̱kut pati̍ḥ pṛthi̱vyā a̱yam |
8.044.16c a̱pāṁ retā̍ṁsi jinvati ||

8.044.17a उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते ।
8.044.17c तव॒ ज्योतीं॑ष्य॒र्चयः॑ ॥
8.044.17a ud a̍gne̱ śuca̍ya̱s tava̍ śu̱krā bhrāja̍nta īrate |
8.044.17c tava̱ jyotī̍ṁṣy a̱rcaya̍ḥ ||

8.044.18a ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः ।
8.044.18c स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥
8.044.18a īśi̍ṣe̱ vārya̍sya̱ hi dā̱trasyā̍gne̱ sva̍rpatiḥ |
8.044.18c sto̱tā syā̱ṁ tava̱ śarma̍ṇi ||

8.044.19a त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वन्ति॒ चित्ति॑भिः ।
8.044.19c त्वां व॑र्धन्तु नो॒ गिरः॑ ॥
8.044.19a tvām a̍gne manī̱ṣiṇa̱s tvāṁ hi̍nvanti̱ citti̍bhiḥ |
8.044.19c tvāṁ va̍rdhantu no̱ gira̍ḥ ||

8.044.20a अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑तः॒ सदा॑ ।
8.044.20c अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥
8.044.20a ada̍bdhasya sva̱dhāva̍to dū̱tasya̱ rebha̍ta̱ḥ sadā̍ |
8.044.20c a̱gneḥ sa̱khyaṁ vṛ̍ṇīmahe ||

8.044.21a अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः ।
8.044.21c शुची॑ रोचत॒ आहु॑तः ॥
8.044.21a a̱gniḥ śuci̍vratatama̱ḥ śuci̱r vipra̱ḥ śuci̍ḥ ka̱viḥ |
8.044.21c śucī̍ rocata̱ āhu̍taḥ ||

8.044.22a उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धन्तु वि॒श्वहा॑ ।
8.044.22c अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥
8.044.22a u̱ta tvā̍ dhī̱tayo̱ mama̱ giro̍ vardhantu vi̱śvahā̍ |
8.044.22c agne̍ sa̱khyasya̍ bodhi naḥ ||

8.044.23a यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हम् ।
8.044.23c स्युष्टे॑ स॒त्या इ॒हाशिषः॑ ॥
8.044.23a yad a̍gne̱ syām a̱haṁ tvaṁ tvaṁ vā̍ ghā̱ syā a̱ham |
8.044.23c syuṣ ṭe̍ sa̱tyā i̱hāśiṣa̍ḥ ||

8.044.24a वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः ।
8.044.24c स्याम॑ ते सुम॒तावपि॑ ॥
8.044.24a vasu̱r vasu̍pati̱r hi ka̱m asy a̍gne vi̱bhāva̍suḥ |
8.044.24c syāma̍ te suma̱tāv api̍ ||

8.044.25a अग्ने॑ धृ॒तव्र॑ताय ते समु॒द्राये॑व॒ सिन्ध॑वः ।
8.044.25c गिरो॑ वा॒श्रास॑ ईरते ॥
8.044.25a agne̍ dhṛ̱tavra̍tāya te samu̱drāye̍va̱ sindha̍vaḥ |
8.044.25c giro̍ vā̱śrāsa̍ īrate ||

8.044.26a युवा॑नं वि॒श्पतिं॑ क॒विं वि॒श्वादं॑ पुरु॒वेप॑सम् ।
8.044.26c अ॒ग्निं शु॑म्भामि॒ मन्म॑भिः ॥
8.044.26a yuvā̍naṁ vi̱śpati̍ṁ ka̱viṁ vi̱śvāda̍m puru̱vepa̍sam |
8.044.26c a̱gniṁ śu̍mbhāmi̱ manma̍bhiḥ ||

8.044.27a य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मज॑म्भाय वी॒ळवे॑ ।
8.044.27c स्तोमै॑रिषेमा॒ग्नये॑ ॥
8.044.27a ya̱jñānā̍ṁ ra̱thye̍ va̱yaṁ ti̱gmaja̍mbhāya vī̱ḻave̍ |
8.044.27c stomai̍r iṣemā̱gnaye̍ ||

8.044.28a अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु सन्त्य ।
8.044.28c तस्मै॑ पावक मृळय ॥
8.044.28a a̱yam a̍gne̱ tve api̍ jari̱tā bhū̍tu santya |
8.044.28c tasmai̍ pāvaka mṛḻaya ||

8.044.29a धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑विः॒ सदा॑ ।
8.044.29c अग्ने॑ दी॒दय॑सि॒ द्यवि॑ ॥
8.044.29a dhīro̱ hy asy a̍dma̱sad vipro̱ na jāgṛ̍vi̱ḥ sadā̍ |
8.044.29c agne̍ dī̱daya̍si̱ dyavi̍ ||

8.044.30a पु॒राग्ने॑ दुरि॒तेभ्यः॑ पु॒रा मृ॒ध्रेभ्यः॑ कवे ।
8.044.30c प्र ण॒ आयु॑र्वसो तिर ॥
8.044.30a pu̱rāgne̍ duri̱tebhya̍ḥ pu̱rā mṛ̱dhrebhya̍ḥ kave |
8.044.30c pra ṇa̱ āyu̍r vaso tira ||



8.045.01a आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् ।
8.045.01c येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥
8.045.01a ā ghā̱ ye a̱gnim i̍ndha̱te stṛ̱ṇanti̍ ba̱rhir ā̍nu̱ṣak |
8.045.01c yeṣā̱m indro̱ yuvā̱ sakhā̍ ||

8.045.02a बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑ ।
8.045.02c येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥
8.045.02a bṛ̱hann id i̱dhma e̍ṣā̱m bhūri̍ śa̱stam pṛ̱thuḥ svaru̍ḥ |
8.045.02c yeṣā̱m indro̱ yuvā̱ sakhā̍ ||

8.045.03a अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः ।
8.045.03c येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥
8.045.03a ayu̍ddha̱ id yu̱dhā vṛta̱ṁ śūra̱ āja̍ti̱ satva̍bhiḥ |
8.045.03c yeṣā̱m indro̱ yuvā̱ sakhā̍ ||

8.045.04a आ बु॒न्दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तर॑म् ।
8.045.04c क उ॒ग्राः के ह॑ शृण्विरे ॥
8.045.04a ā bu̱ndaṁ vṛ̍tra̱hā da̍de jā̱taḥ pṛ̍ccha̱d vi mā̱tara̍m |
8.045.04c ka u̱grāḥ ke ha̍ śṛṇvire ||

8.045.05a प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो॑धिषत् ।
8.045.05c यस्ते॑ शत्रु॒त्वमा॑च॒के ॥
8.045.05a prati̍ tvā śava̱sī va̍dad gi̱rāv apso̱ na yo̍dhiṣat |
8.045.05c yas te̍ śatru̱tvam ā̍ca̱ke ||

8.045.06a उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् ।
8.045.06c यद्वी॒ळया॑सि वी॒ळु तत् ॥
8.045.06a u̱ta tvam ma̍ghavañ chṛṇu̱ yas te̱ vaṣṭi̍ va̱vakṣi̱ tat |
8.045.06c yad vī̱ḻayā̍si vī̱ḻu tat ||

8.045.07a यदा॒जिं यात्या॑जि॒कृदिन्द्रः॑ स्वश्व॒युरुप॑ ।
8.045.07c र॒थीत॑मो र॒थीना॑म् ॥
8.045.07a yad ā̱jiṁ yāty ā̍ji̱kṛd indra̍ḥ svaśva̱yur upa̍ |
8.045.07c ra̱thīta̍mo ra̱thīnā̍m ||

8.045.08a वि षु विश्वा॑ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा॑ वृह ।
8.045.08c भवा॑ नः सु॒श्रव॑स्तमः ॥
8.045.08a vi ṣu viśvā̍ abhi̱yujo̱ vajri̱n viṣva̱g yathā̍ vṛha |
8.045.08c bhavā̍ naḥ su̱śrava̍stamaḥ ||

8.045.09a अ॒स्माकं॒ सु रथं॑ पु॒र इन्द्रः॑ कृणोतु सा॒तये॑ ।
8.045.09c न यं धूर्व॑न्ति धू॒र्तयः॑ ॥
8.045.09a a̱smāka̱ṁ su ratha̍m pu̱ra indra̍ḥ kṛṇotu sā̱taye̍ |
8.045.09c na yaṁ dhūrva̍nti dhū̱rtaya̍ḥ ||

8.045.10a वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं॑ ते शक्र दा॒वने॑ ।
8.045.10c ग॒मेमेदि॑न्द्र॒ गोम॑तः ॥
8.045.10a vṛ̱jyāma̍ te̱ pari̱ dviṣo 'ra̍ṁ te śakra dā̱vane̍ |
8.045.10c ga̱memed i̍ndra̱ goma̍taḥ ||

8.045.11a शनै॑श्चि॒द्यन्तो॑ अद्रि॒वोऽश्वा॑वन्तः शत॒ग्विनः॑ ।
8.045.11c वि॒वक्ष॑णा अने॒हसः॑ ॥
8.045.11a śanai̍ś ci̱d yanto̍ adri̱vo 'śvā̍vantaḥ śata̱gvina̍ḥ |
8.045.11c vi̱vakṣa̍ṇā ane̱hasa̍ḥ ||

8.045.12a ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्रा॑ सू॒नृता॑ श॒ता ।
8.045.12c ज॒रि॒तृभ्यो॑ वि॒मंह॑ते ॥
8.045.12a ū̱rdhvā hi te̍ di̱ve-di̍ve sa̱hasrā̍ sū̱nṛtā̍ śa̱tā |
8.045.12c ja̱ri̱tṛbhyo̍ vi̱maṁha̍te ||

8.045.13a वि॒द्मा हि त्वा॑ धनंज॒यमिन्द्र॑ दृ॒ळ्हा चि॑दारु॒जम् ।
8.045.13c आ॒दा॒रिणं॒ यथा॒ गय॑म् ॥
8.045.13a vi̱dmā hi tvā̍ dhanaṁja̱yam indra̍ dṛ̱ḻhā ci̍d āru̱jam |
8.045.13c ā̱dā̱riṇa̱ṁ yathā̱ gaya̍m ||

8.045.14a क॒कु॒हं चि॑त्त्वा कवे॒ मन्द॑न्तु धृष्ण॒विन्द॑वः ।
8.045.14c आ त्वा॑ प॒णिं यदीम॑हे ॥
8.045.14a ka̱ku̱haṁ ci̍t tvā kave̱ manda̍ntu dhṛṣṇa̱v inda̍vaḥ |
8.045.14c ā tvā̍ pa̱ṇiṁ yad īma̍he ||

8.045.15a यस्ते॑ रे॒वाँ अदा॑शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये ।
8.045.15c तस्य॑ नो॒ वेद॒ आ भ॑र ॥
8.045.15a yas te̍ re̱vām̐ adā̍śuriḥ prama̱marṣa̍ ma̱ghatta̍ye |
8.045.15c tasya̍ no̱ veda̱ ā bha̍ra ||

8.045.16a इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इन्द्र सो॒मिनः॑ ।
8.045.16c पु॒ष्टाव॑न्तो॒ यथा॑ प॒शुम् ॥
8.045.16a i̱ma u̍ tvā̱ vi ca̍kṣate̱ sakhā̍ya indra so̱mina̍ḥ |
8.045.16c pu̱ṣṭāva̍nto̱ yathā̍ pa̱śum ||

8.045.17a उ॒त त्वाब॑धिरं व॒यं श्रुत्क॑र्णं॒ सन्त॑मू॒तये॑ ।
8.045.17c दू॒रादि॒ह ह॑वामहे ॥
8.045.17a u̱ta tvāba̍dhiraṁ va̱yaṁ śrutka̍rṇa̱ṁ santa̍m ū̱taye̍ |
8.045.17c dū̱rād i̱ha ha̍vāmahe ||

8.045.18a यच्छु॑श्रू॒या इ॒मं हवं॑ दु॒र्मर्षं॑ चक्रिया उ॒त ।
8.045.18c भवे॑रा॒पिर्नो॒ अन्त॑मः ॥
8.045.18a yac chu̍śrū̱yā i̱maṁ hava̍ṁ du̱rmarṣa̍ṁ cakriyā u̱ta |
8.045.18c bhave̍r ā̱pir no̱ anta̍maḥ ||

8.045.19a यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम॑न्महि ।
8.045.19c गो॒दा इदि॑न्द्र बोधि नः ॥
8.045.19a yac ci̱d dhi te̱ api̱ vyathi̍r jaga̱nvāṁso̱ ama̍nmahi |
8.045.19c go̱dā id i̍ndra bodhi naḥ ||

8.045.20a आ त्वा॑ र॒म्भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते ।
8.045.20c उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ॥
8.045.20a ā tvā̍ ra̱mbhaṁ na jivra̍yo rara̱bhmā śa̍vasas pate |
8.045.20c u̱śmasi̍ tvā sa̱dhastha̱ ā ||

8.045.21a स्तो॒त्रमिन्द्रा॑य गायत पुरुनृ॒म्णाय॒ सत्व॑ने ।
8.045.21c नकि॒र्यं वृ॑ण्व॒ते यु॒धि ॥
8.045.21a sto̱tram indrā̍ya gāyata purunṛ̱mṇāya̱ satva̍ne |
8.045.21c naki̱r yaṁ vṛ̍ṇva̱te yu̱dhi ||

8.045.22a अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ ।
8.045.22c तृ॒म्पा व्य॑श्नुही॒ मद॑म् ॥
8.045.22a a̱bhi tvā̍ vṛṣabhā su̱te su̱taṁ sṛ̍jāmi pī̱taye̍ |
8.045.22c tṛ̱mpā vy a̍śnuhī̱ mada̍m ||

8.045.23a मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् ।
8.045.23c माकीं॑ ब्रह्म॒द्विषो॑ वनः ॥
8.045.23a mā tvā̍ mū̱rā a̍vi̱ṣyavo̱ mopa̱hasvā̍na̱ ā da̍bhan |
8.045.23c mākī̍m brahma̱dviṣo̍ vanaḥ ||

8.045.24a इ॒ह त्वा॒ गोप॑रीणसा म॒हे म॑न्दन्तु॒ राध॑से ।
8.045.24c सरो॑ गौ॒रो यथा॑ पिब ॥
8.045.24a i̱ha tvā̱ gopa̍rīṇasā ma̱he ma̍ndantu̱ rādha̍se |
8.045.24c saro̍ gau̱ro yathā̍ piba ||

8.045.25a या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे ।
8.045.25c ता सं॒सत्सु॒ प्र वो॑चत ॥
8.045.25a yā vṛ̍tra̱hā pa̍rā̱vati̱ sanā̱ navā̍ ca cucyu̱ve |
8.045.25c tā sa̱ṁsatsu̱ pra vo̍cata ||

8.045.26a अपि॑बत्क॒द्रुवः॑ सु॒तमिन्द्रः॑ स॒हस्र॑बाह्वे ।
8.045.26c अत्रा॑देदिष्ट॒ पौंस्य॑म् ॥
8.045.26a api̍bat ka̱druva̍ḥ su̱tam indra̍ḥ sa̱hasra̍bāhve |
8.045.26c atrā̍dediṣṭa̱ pauṁsya̍m ||

8.045.27a स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा॑नो अह्नवा॒य्यम् ।
8.045.27c व्या॑नट् तु॒र्वणे॒ शमि॑ ॥
8.045.27a sa̱tyaṁ tat tu̱rvaśe̱ yadau̱ vidā̍no ahnavā̱yyam |
8.045.27c vy ā̍naṭ tu̱rvaṇe̱ śami̍ ||

8.045.28a त॒रणिं॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः ।
8.045.28c स॒मा॒नमु॒ प्र शं॑सिषम् ॥
8.045.28a ta̱raṇi̍ṁ vo̱ janā̍nāṁ tra̱daṁ vāja̍sya̱ goma̍taḥ |
8.045.28c sa̱mā̱nam u̱ pra śa̍ṁsiṣam ||

8.045.29a ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृध॑म् ।
8.045.29c इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥
8.045.29a ṛ̱bhu̱kṣaṇa̱ṁ na varta̍va u̱ktheṣu̍ tugryā̱vṛdha̍m |
8.045.29c indra̱ṁ some̱ sacā̍ su̱te ||

8.045.30a यः कृ॒न्तदिद्वि यो॒न्यं त्रि॒शोका॑य गि॒रिं पृ॒थुम् ।
8.045.30c गोभ्यो॑ गा॒तुं निरे॑तवे ॥
8.045.30a yaḥ kṛ̱ntad id vi yo̱nyaṁ tri̱śokā̍ya gi̱rim pṛ̱thum |
8.045.30c gobhyo̍ gā̱tuṁ nire̍tave ||

8.045.31a यद्द॑धि॒षे म॑न॒स्यसि॑ मन्दा॒नः प्रेदिय॑क्षसि ।
8.045.31c मा तत्क॑रिन्द्र मृ॒ळय॑ ॥
8.045.31a yad da̍dhi̱ṣe ma̍na̱syasi̍ mandā̱naḥ pred iya̍kṣasi |
8.045.31c mā tat ka̍r indra mṛ̱ḻaya̍ ||

8.045.32a द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि॑ ।
8.045.32c जिगा॑त्विन्द्र ते॒ मनः॑ ॥
8.045.32a da̱bhraṁ ci̱d dhi tvāva̍taḥ kṛ̱taṁ śṛ̱ṇve adhi̱ kṣami̍ |
8.045.32c jigā̍tv indra te̱ mana̍ḥ ||

8.045.33a तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः ।
8.045.33c यदि॑न्द्र मृ॒ळया॑सि नः ॥
8.045.33a taved u̱ tāḥ su̍kī̱rtayo 'sa̍nn u̱ta praśa̍stayaḥ |
8.045.33c yad i̍ndra mṛ̱ḻayā̍si naḥ ||

8.045.34a मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो॑रु॒त त्रि॒षु ।
8.045.34c वधी॒र्मा शू॑र॒ भूरि॑षु ॥
8.045.34a mā na̱ eka̍smi̱nn āga̍si̱ mā dvayo̍r u̱ta tri̱ṣu |
8.045.34c vadhī̱r mā śū̍ra̱ bhūri̍ṣu ||

8.045.35a बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभ॒ङ्गिणः॑ ।
8.045.35c द॒स्माद॒हमृ॑ती॒षहः॑ ॥
8.045.35a bi̱bhayā̱ hi tvāva̍ta u̱grād a̍bhiprabha̱ṅgiṇa̍ḥ |
8.045.35c da̱smād a̱ham ṛ̍tī̱ṣaha̍ḥ ||

8.045.36a मा सख्युः॒ शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो ।
8.045.36c आ॒वृत्व॑द्भूतु ते॒ मनः॑ ॥
8.045.36a mā sakhyu̱ḥ śūna̱m ā vi̍de̱ mā pu̱trasya̍ prabhūvaso |
8.045.36c ā̱vṛtva̍d bhūtu te̱ mana̍ḥ ||

8.045.37a को नु म॑र्या॒ अमि॑थितः॒ सखा॒ सखा॑यमब्रवीत् ।
8.045.37c ज॒हा को अ॒स्मदी॑षते ॥
8.045.37a ko nu ma̍ryā̱ ami̍thita̱ḥ sakhā̱ sakhā̍yam abravīt |
8.045.37c ja̱hā ko a̱smad ī̍ṣate ||

8.045.38a ए॒वारे॑ वृषभा सु॒तेऽसि॑न्व॒न्भूर्या॑वयः ।
8.045.38c श्व॒घ्नीव॑ नि॒वता॒ चर॑न् ॥
8.045.38a e̱vāre̍ vṛṣabhā su̱te 'si̍nva̱n bhūry ā̍vayaḥ |
8.045.38c śva̱ghnīva̍ ni̱vatā̱ cara̍n ||

8.045.39a आ त॑ ए॒ता व॑चो॒युजा॒ हरी॑ गृभ्णे सु॒मद्र॑था ।
8.045.39c यदीं॑ ब्र॒ह्मभ्य॒ इद्ददः॑ ॥
8.045.39a ā ta̍ e̱tā va̍co̱yujā̱ harī̍ gṛbhṇe su̱madra̍thā |
8.045.39c yad ī̍m bra̱hmabhya̱ id dada̍ḥ ||

8.045.40a भि॒न्धि विश्वा॒ अप॒ द्विषः॒ परि॒ बाधो॑ ज॒ही मृधः॑ ।
8.045.40c वसु॑ स्पा॒र्हं तदा भ॑र ॥
8.045.40a bhi̱ndhi viśvā̱ apa̱ dviṣa̱ḥ pari̱ bādho̍ ja̱hī mṛdha̍ḥ |
8.045.40c vasu̍ spā̱rhaṁ tad ā bha̍ra ||

8.045.41a यद्वी॒ळावि॑न्द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतम् ।
8.045.41c वसु॑ स्पा॒र्हं तदा भ॑र ॥
8.045.41a yad vī̱ḻāv i̍ndra̱ yat sthi̱re yat parśā̍ne̱ parā̍bhṛtam |
8.045.41c vasu̍ spā̱rhaṁ tad ā bha̍ra ||

8.045.42a यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति ।
8.045.42c वसु॑ स्पा॒र्हं तदा भ॑र ॥
8.045.42a yasya̍ te vi̱śvamā̍nuṣo̱ bhūre̍r da̱ttasya̱ veda̍ti |
8.045.42c vasu̍ spā̱rhaṁ tad ā bha̍ra ||



8.046.01a त्वाव॑तः पुरूवसो व॒यमि॑न्द्र प्रणेतः ।
8.046.01c स्मसि॑ स्थातर्हरीणाम् ॥
8.046.01a tvāva̍taḥ purūvaso va̱yam i̍ndra praṇetaḥ |
8.046.01c smasi̍ sthātar harīṇām ||

8.046.02a त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षाम् ।
8.046.02c वि॒द्म दा॒तारं॑ रयी॒णाम् ॥
8.046.02a tvāṁ hi sa̱tyam a̍drivo vi̱dma dā̱tāra̍m i̱ṣām |
8.046.02c vi̱dma dā̱tāra̍ṁ rayī̱ṇām ||

8.046.03a आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो ।
8.046.03c गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ ॥
8.046.03a ā yasya̍ te mahi̱māna̱ṁ śata̍mūte̱ śata̍krato |
8.046.03c gī̱rbhir gṛ̱ṇanti̍ kā̱rava̍ḥ ||

8.046.04a सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम॑र्य॒मा ।
8.046.04c मि॒त्रः पान्त्य॒द्रुहः॑ ॥
8.046.04a su̱nī̱tho ghā̱ sa martyo̱ yam ma̱ruto̱ yam a̍rya̱mā |
8.046.04c mi̱traḥ pānty a̱druha̍ḥ ||

8.046.05a दधा॑नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू॑त एधते ।
8.046.05c सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥
8.046.05a dadhā̍no̱ goma̱d aśva̍vat su̱vīrya̍m ādi̱tyajū̍ta edhate |
8.046.05c sadā̍ rā̱yā pu̍ru̱spṛhā̍ ||

8.046.06a तमिन्द्रं॒ दान॑मीमहे शवसा॒नमभी॑र्वम् ।
8.046.06c ईशा॑नं रा॒य ई॑महे ॥
8.046.06a tam indra̱ṁ dāna̍m īmahe śavasā̱nam abhī̍rvam |
8.046.06c īśā̍naṁ rā̱ya ī̍mahe ||

8.046.07a तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒ अभी॑रवः॒ सचा॑ ।
8.046.07c तमा व॑हन्तु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तम् ॥
8.046.07a tasmi̱n hi santy ū̱tayo̱ viśvā̱ abhī̍rava̱ḥ sacā̍ |
8.046.07c tam ā va̍hantu̱ sapta̍yaḥ purū̱vasu̱m madā̍ya̱ hara̍yaḥ su̱tam ||

8.046.08a यस्ते॒ मदो॒ वरे॑ण्यो॒ य इ॑न्द्र वृत्र॒हन्त॑मः ।
8.046.08c य आ॑द॒दिः स्व१॒॑र्नृभि॒र्यः पृत॑नासु दु॒ष्टरः॑ ॥
8.046.08a yas te̱ mado̱ vare̍ṇyo̱ ya i̍ndra vṛtra̱hanta̍maḥ |
8.046.08c ya ā̍da̱diḥ sva1̱̍r nṛbhi̱r yaḥ pṛta̍nāsu du̱ṣṭara̍ḥ ||

8.046.09a यो दु॒ष्टरो॑ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता ।
8.046.09c स नः॑ शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ॥
8.046.09a yo du̱ṣṭaro̍ viśvavāra śra̱vāyyo̱ vāje̱ṣv asti̍ taru̱tā |
8.046.09c sa na̍ḥ śaviṣṭha̱ sava̱nā va̍so gahi ga̱mema̱ goma̍ti vra̱je ||

8.046.10a ग॒व्यो षु णो॒ यथा॑ पु॒राश्व॒योत र॑थ॒या ।
8.046.10c व॒रि॒व॒स्य म॑हामह ॥
8.046.10a ga̱vyo ṣu ṇo̱ yathā̍ pu̱rāśva̱yota ra̍tha̱yā |
8.046.10c va̱ri̱va̱sya ma̍hāmaha ||

8.046.11a न॒हि ते॑ शूर॒ राध॒सोऽन्तं॑ वि॒न्दामि॑ स॒त्रा ।
8.046.11c द॒श॒स्या नो॑ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे॑भिराविथ ॥
8.046.11a na̱hi te̍ śūra̱ rādha̱so 'nta̍ṁ vi̱ndāmi̍ sa̱trā |
8.046.11c da̱śa̱syā no̍ maghava̱n nū ci̍d adrivo̱ dhiyo̱ vāje̍bhir āvitha ||

8.046.12a य ऋ॒ष्वः श्रा॑व॒यत्स॑खा॒ विश्वेत्स वे॑द॒ जनि॑मा पुरुष्टु॒तः ।
8.046.12c तं विश्वे॒ मानु॑षा यु॒गेन्द्रं॑ हवन्ते तवि॒षं य॒तस्रु॑चः ॥
8.046.12a ya ṛ̱ṣvaḥ śrā̍va̱yatsa̍khā̱ viśvet sa ve̍da̱ jani̍mā puruṣṭu̱taḥ |
8.046.12c taṁ viśve̱ mānu̍ṣā yu̱gendra̍ṁ havante tavi̱ṣaṁ ya̱tasru̍caḥ ||

8.046.13a स नो॒ वाजे॑ष्ववि॒ता पु॑रू॒वसुः॑ पुरःस्था॒ता म॒घवा॑ वृत्र॒हा भु॑वत् ॥
8.046.13a sa no̱ vāje̍ṣv avi̱tā pu̍rū̱vasu̍ḥ puraḥsthā̱tā ma̱ghavā̍ vṛtra̱hā bhu̍vat ||

8.046.14a अ॒भि वो॑ वी॒रमन्ध॑सो॒ मदे॑षु गाय गि॒रा म॒हा विचे॑तसम् ।
8.046.14c इन्द्रं॒ नाम॒ श्रुत्यं॑ शा॒किनं॒ वचो॒ यथा॑ ॥
8.046.14a a̱bhi vo̍ vī̱ram andha̍so̱ made̍ṣu gāya gi̱rā ma̱hā vice̍tasam |
8.046.14c indra̱ṁ nāma̱ śrutya̍ṁ śā̱kina̱ṁ vaco̱ yathā̍ ||

8.046.15a द॒दी रेक्ण॑स्त॒न्वे॑ द॒दिर्वसु॑ द॒दिर्वाजे॑षु पुरुहूत वा॒जिन॑म् ।
8.046.15c नू॒नमथ॑ ॥
8.046.15a da̱dī rekṇa̍s ta̱nve̍ da̱dir vasu̍ da̱dir vāje̍ṣu puruhūta vā̱jina̍m |
8.046.15c nū̱nam atha̍ ||

8.046.16a विश्वे॑षामिर॒ज्यन्तं॒ वसू॑नां सास॒ह्वांसं॑ चिद॒स्य वर्प॑सः ।
8.046.16c कृ॒प॒य॒तो नू॒नमत्यथ॑ ॥
8.046.16a viśve̍ṣām ira̱jyanta̱ṁ vasū̍nāṁ sāsa̱hvāṁsa̍ṁ cid a̱sya varpa̍saḥ |
8.046.16c kṛ̱pa̱ya̱to nū̱nam aty atha̍ ||

8.046.17a म॒हः सु वो॒ अर॑मिषे॒ स्तवा॑महे मी॒ळ्हुषे॑ अरंग॒माय॒ जग्म॑ये ।
8.046.17c य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता॑मियक्षसि॒ गाये॑ त्वा॒ नम॑सा गि॒रा ॥
8.046.17a ma̱haḥ su vo̱ ara̍m iṣe̱ stavā̍mahe mī̱ḻhuṣe̍ araṁga̱māya̱ jagma̍ye |
8.046.17c ya̱jñebhi̍r gī̱rbhir vi̱śvama̍nuṣām ma̱rutā̍m iyakṣasi̱ gāye̍ tvā̱ nama̍sā gi̱rā ||

8.046.18a ये पा॒तय॑न्ते॒ अज्म॑भिर्गिरी॒णां स्नुभि॑रेषाम् ।
8.046.18c य॒ज्ञं म॑हि॒ष्वणी॑नां सु॒म्नं तु॑वि॒ष्वणी॑नां॒ प्राध्व॒रे ॥
8.046.18a ye pā̱taya̍nte̱ ajma̍bhir girī̱ṇāṁ snubhi̍r eṣām |
8.046.18c ya̱jñam ma̍hi̱ṣvaṇī̍nāṁ su̱mnaṁ tu̍vi̱ṣvaṇī̍nā̱m prādhva̱re ||

8.046.19a प्र॒भ॒ङ्गं दु॑र्मती॒नामिन्द्र॑ शवि॒ष्ठा भ॑र ।
8.046.19c र॒यिम॒स्मभ्यं॒ युज्यं॑ चोदयन्मते॒ ज्येष्ठं॑ चोदयन्मते ॥
8.046.19a pra̱bha̱ṅgaṁ du̍rmatī̱nām indra̍ śavi̱ṣṭhā bha̍ra |
8.046.19c ra̱yim a̱smabhya̱ṁ yujya̍ṁ codayanmate̱ jyeṣṭha̍ṁ codayanmate ||

8.046.20a सनि॑तः॒ सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त ।
8.046.20c प्रा॒सहा॑ सम्रा॒ट् सहु॑रिं॒ सह॑न्तं भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ॥
8.046.20a sani̍ta̱ḥ susa̍nita̱r ugra̱ citra̱ ceti̍ṣṭha̱ sūnṛ̍ta |
8.046.20c prā̱sahā̍ samrā̱ṭ sahu̍ri̱ṁ saha̍ntam bhu̱jyuṁ vāje̍ṣu̱ pūrvya̍m ||

8.046.21a आ स ए॑तु॒ य ईव॒दाँ अदे॑वः पू॒र्तमा॑द॒दे ।
8.046.21c यथा॑ चि॒द्वशो॑ अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३॒॑ऽस्या व्युष्या॑द॒दे ॥
8.046.21a ā sa e̍tu̱ ya īva̱d ām̐ ade̍vaḥ pū̱rtam ā̍da̱de |
8.046.21c yathā̍ ci̱d vaśo̍ a̱śvyaḥ pṛ̍thu̱śrava̍si kānī̱te̱3̱̍ 'syā vyuṣy ā̍da̱de ||

8.046.22a ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता॑सन॒मुष्ट्रा॑नां विंश॒तिं श॒ता ।
8.046.22c दश॒ श्यावी॑नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां॑ स॒हस्रा॑ ॥
8.046.22a ṣa̱ṣṭiṁ sa̱hasrāśvya̍syā̱yutā̍sana̱m uṣṭrā̍nāṁ viṁśa̱tiṁ śa̱tā |
8.046.22c daśa̱ śyāvī̍nāṁ śa̱tā daśa̱ trya̍ruṣīṇā̱ṁ daśa̱ gavā̍ṁ sa̱hasrā̍ ||

8.046.23a दश॑ श्या॒वा ऋ॒धद्र॑यो वी॒तवा॑रास आ॒शवः॑ ।
8.046.23c म॒थ्रा ने॒मिं नि वा॑वृतुः ॥
8.046.23a daśa̍ śyā̱vā ṛ̱dhadra̍yo vī̱tavā̍rāsa ā̱śava̍ḥ |
8.046.23c ma̱thrā ne̱miṁ ni vā̍vṛtuḥ ||

8.046.24a दाना॑सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः ।
8.046.24c रथं॑ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रवः॑ ॥
8.046.24a dānā̍saḥ pṛthu̱śrava̍saḥ kānī̱tasya̍ su̱rādha̍saḥ |
8.046.24c ratha̍ṁ hira̱ṇyaya̱ṁ dada̱n maṁhi̍ṣṭhaḥ sū̱rir a̍bhū̱d varṣi̍ṣṭham akṛta̱ śrava̍ḥ ||

8.046.25a आ नो॑ वायो म॒हे तने॑ या॒हि म॒खाय॒ पाज॑से ।
8.046.25c व॒यं हि ते॑ चकृ॒मा भूरि॑ दा॒वने॑ स॒द्यश्चि॒न्महि॑ दा॒वने॑ ॥
8.046.25a ā no̍ vāyo ma̱he tane̍ yā̱hi ma̱khāya̱ pāja̍se |
8.046.25c va̱yaṁ hi te̍ cakṛ̱mā bhūri̍ dā̱vane̍ sa̱dyaś ci̱n mahi̍ dā̱vane̍ ||

8.046.26a यो अश्वे॑भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नाम् ।
8.046.26c ए॒भिः सोमे॑भिः सोम॒सुद्भिः॑ सोमपा दा॒नाय॑ शुक्रपूतपाः ॥
8.046.26a yo aśve̍bhi̱r vaha̍te̱ vasta̍ u̱srās triḥ sa̱pta sa̍ptatī̱nām |
8.046.26c e̱bhiḥ some̍bhiḥ soma̱sudbhi̍ḥ somapā dā̱nāya̍ śukrapūtapāḥ ||

8.046.27a यो म॑ इ॒मं चि॑दु॒ त्मनाम॑न्दच्चि॒त्रं दा॒वने॑ ।
8.046.27c अ॒र॒ट्वे अक्षे॒ नहु॑षे सु॒कृत्व॑नि सु॒कृत्त॑राय सु॒क्रतुः॑ ॥
8.046.27a yo ma̍ i̱maṁ ci̍d u̱ tmanāma̍ndac ci̱traṁ dā̱vane̍ |
8.046.27c a̱ra̱ṭve akṣe̱ nahu̍ṣe su̱kṛtva̍ni su̱kṛtta̍rāya su̱kratu̍ḥ ||

8.046.28a उ॒च॒थ्ये॒३॒॑ वपु॑षि॒ यः स्व॒राळु॒त वा॑यो घृत॒स्नाः ।
8.046.28c अश्वे॑षितं॒ रजे॑षितं॒ शुने॑षितं॒ प्राज्म॒ तदि॒दं नु तत् ॥
8.046.28a u̱ca̱thye̱3̱̍ vapu̍ṣi̱ yaḥ sva̱rāḻ u̱ta vā̍yo ghṛta̱snāḥ |
8.046.28c aśve̍ṣita̱ṁ raje̍ṣita̱ṁ śune̍ṣita̱m prājma̱ tad i̱daṁ nu tat ||

8.046.29a अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा॑सनम् ।
8.046.29c अश्वा॑ना॒मिन्न वृष्णा॑म् ॥
8.046.29a adha̍ pri̱yam i̍ṣi̱rāya̍ ṣa̱ṣṭiṁ sa̱hasrā̍sanam |
8.046.29c aśvā̍nā̱m in na vṛṣṇā̍m ||

8.046.30a गावो॒ न यू॒थमुप॑ यन्ति॒ वध्र॑य॒ उप॒ मा य॑न्ति॒ वध्र॑यः ॥
8.046.30a gāvo̱ na yū̱tham upa̍ yanti̱ vadhra̍ya̱ upa̱ mā ya̍nti̱ vadhra̍yaḥ ||

8.046.31a अध॒ यच्चार॑थे ग॒णे श॒तमुष्ट्राँ॒ अचि॑क्रदत् ।
8.046.31c अध॒ श्वित्ने॑षु विंश॒तिं श॒ता ॥
8.046.31a adha̱ yac cāra̍the ga̱ṇe śa̱tam uṣṭrā̱m̐ aci̍kradat |
8.046.31c adha̱ śvitne̍ṣu viṁśa̱tiṁ śa̱tā ||

8.046.32a श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे ।
8.046.32c ते ते॑ वायवि॒मे जना॒ मद॒न्तीन्द्र॑गोपा॒ मद॑न्ति दे॒वगो॑पाः ॥
8.046.32a śa̱taṁ dā̱se ba̍lbū̱the vipra̱s taru̍kṣa̱ ā da̍de |
8.046.32c te te̍ vāyav i̱me janā̱ mada̱ntīndra̍gopā̱ mada̍nti de̱vago̍pāḥ ||

8.046.33a अध॒ स्या योष॑णा म॒ही प्र॑ती॒ची वश॑म॒श्व्यम् ।
8.046.33c अधि॑रुक्मा॒ वि नी॑यते ॥
8.046.33a adha̱ syā yoṣa̍ṇā ma̱hī pra̍tī̱cī vaśa̍m a̱śvyam |
8.046.33c adhi̍rukmā̱ vi nī̍yate ||



8.047.01a महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे॑ ।
8.047.01c यमा॑दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.01a mahi̍ vo maha̱tām avo̱ varu̍ṇa̱ mitra̍ dā̱śuṣe̍ |
8.047.01c yam ā̍dityā a̱bhi dru̱ho rakṣa̍thā̱ nem a̱ghaṁ na̍śad ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.02a वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिम् ।
8.047.02c प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.02a vi̱dā de̍vā a̱ghānā̱m ādi̍tyāso a̱pākṛ̍tim |
8.047.02c pa̱kṣā vayo̱ yatho̱pari̱ vy a1̱̍sme śarma̍ yacchatāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.03a व्य१॒॑स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न य॑न्तन ।
8.047.03c विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.03a vy a1̱̍sme adhi̱ śarma̱ tat pa̱kṣā vayo̱ na ya̍ntana |
8.047.03c viśvā̍ni viśvavedaso varū̱thyā̍ manāmahe 'ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.04a यस्मा॒ अरा॑सत॒ क्षयं॑ जी॒वातुं॑ च॒ प्रचे॑तसः ।
8.047.04c मनो॒र्विश्व॑स्य॒ घेदि॒म आ॑दि॒त्या रा॒य ई॑शतेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.04a yasmā̱ arā̍sata̱ kṣaya̍ṁ jī̱vātu̍ṁ ca̱ prace̍tasaḥ |
8.047.04c mano̱r viśva̍sya̱ ghed i̱ma ā̍di̱tyā rā̱ya ī̍śate 'ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.05a परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो॑ यथा ।
8.047.05c स्यामेदिन्द्र॑स्य॒ शर्म॑ण्यादि॒त्याना॑मु॒ताव॑स्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.05a pari̍ ṇo vṛṇajann a̱ghā du̱rgāṇi̍ ra̱thyo̍ yathā |
8.047.05c syāmed indra̍sya̱ śarma̍ṇy ādi̱tyānā̍m u̱tāva̍sy ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.06a प॒रि॒ह्वृ॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य वायति ।
8.047.06c देवा॒ अद॑भ्रमाश वो॒ यमा॑दित्या॒ अहे॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.06a pa̱ri̱hvṛ̱ted a̱nā jano̍ yu̱ṣmāda̍ttasya vāyati |
8.047.06c devā̱ ada̍bhram āśa vo̱ yam ā̍dityā̱ ahe̍tanāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.07a न तं ति॒ग्मं च॒न त्यजो॒ न द्रा॑सद॒भि तं गु॒रु ।
8.047.07c यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा॑ध्वमने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.07a na taṁ ti̱gmaṁ ca̱na tyajo̱ na drā̍sad a̱bhi taṁ gu̱ru |
8.047.07c yasmā̍ u̱ śarma̍ sa̱pratha̱ ādi̍tyāso̱ arā̍dhvam ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.08a यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्य॑न्त इव॒ वर्म॑सु ।
8.047.08c यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.08a yu̱ṣme de̍vā̱ api̍ ṣmasi̱ yudhya̍nta iva̱ varma̍su |
8.047.08c yū̱yam ma̱ho na̱ ena̍so yū̱yam arbhā̍d uruṣyatāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.09a अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु ।
8.047.09c मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.09a adi̍tir na uruṣya̱tv adi̍ti̱ḥ śarma̍ yacchatu |
8.047.09c mā̱tā mi̱trasya̍ re̱vato̍ 'rya̱mṇo varu̍ṇasya cāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.10a यद्दे॑वाः॒ शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रम् ।
8.047.10c त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि य॑न्तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.10a yad de̍vā̱ḥ śarma̍ śara̱ṇaṁ yad bha̱draṁ yad a̍nātu̱ram |
8.047.10c tri̱dhātu̱ yad va̍rū̱thya1̱̍ṁ tad a̱smāsu̱ vi ya̍ntanāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.11a आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला॑दिव॒ स्पशः॑ ।
8.047.11c सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.11a ādi̍tyā̱ ava̱ hi khyatādhi̱ kūlā̍d iva̱ spaśa̍ḥ |
8.047.11c su̱tī̱rtham arva̍to ya̱thānu̍ no neṣathā su̱gam a̍ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.12a नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त ।
8.047.12c गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.12a neha bha̱draṁ ra̍kṣa̱svine̱ nāva̱yai nopa̱yā u̱ta |
8.047.12c gave̍ ca bha̱draṁ dhe̱nave̍ vī̱rāya̍ ca śravasya̱te̍ 'ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.13a यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तम् ।
8.047.13c त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.13a yad ā̱vir yad a̍pī̱cya1̱̍ṁ devā̍so̱ asti̍ duṣkṛ̱tam |
8.047.13c tri̱te tad viśva̍m ā̱ptya ā̱re a̱smad da̍dhātanāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.14a यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः ।
8.047.14c त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.14a yac ca̱ goṣu̍ du̱ṣṣvapnya̱ṁ yac cā̱sme du̍hitar divaḥ |
8.047.14c tri̱tāya̱ tad vi̍bhāvary ā̱ptyāya̱ parā̍ vahāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.15a नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः ।
8.047.15c त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.15a ni̱ṣkaṁ vā̍ ghā kṛ̱ṇava̍te̱ sraja̍ṁ vā duhitar divaḥ |
8.047.15c tri̱te du̱ṣṣvapnya̱ṁ sarva̍m ā̱ptye pari̍ dadmasy ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.16a तद॑न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे॑ ।
8.047.16c त्रि॒ताय॑ च द्वि॒ताय॒ चोषो॑ दु॒ष्ष्वप्न्यं॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.16a tada̍nnāya̱ tada̍pase̱ tam bhā̱gam u̍pase̱duṣe̍ |
8.047.16c tri̱tāya̍ ca dvi̱tāya̱ coṣo̍ du̱ṣṣvapnya̍ṁ vahāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.17a यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि ।
8.047.17c ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.17a yathā̍ ka̱lāṁ yathā̍ śa̱phaṁ yatha̍ ṛ̱ṇaṁ sa̱ṁnayā̍masi |
8.047.17c e̱vā du̱ṣṣvapnya̱ṁ sarva̍m ā̱ptye saṁ na̍yāmasy ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.18a अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् ।
8.047.18c उषो॒ यस्मा॑द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
8.047.18a ajai̍ṣmā̱dyāsa̍nāma̱ cābhū̱mānā̍gaso va̱yam |
8.047.18c uṣo̱ yasmā̍d du̱ṣṣvapnyā̱d abhai̱ṣmāpa̱ tad u̍cchatv ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||



8.048.01a स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो॑ वरिवो॒वित्त॑रस्य ।
8.048.01c विश्वे॒ यं दे॒वा उ॒त मर्त्या॑सो॒ मधु॑ ब्रु॒वन्तो॑ अ॒भि सं॒चर॑न्ति ॥
8.048.01a svā̱dor a̍bhakṣi̱ vaya̍saḥ sume̱dhāḥ svā̱dhyo̍ varivo̱vitta̍rasya |
8.048.01c viśve̱ yaṁ de̱vā u̱ta martyā̍so̱ madhu̍ bru̱vanto̍ a̱bhi sa̱ṁcara̍nti ||

8.048.02a अ॒न्तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य ।
8.048.02c इन्द॒विन्द्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥
8.048.02a a̱ntaś ca̱ prāgā̱ adi̍tir bhavāsy avayā̱tā hara̍so̱ daivya̍sya |
8.048.02c inda̱v indra̍sya sa̱khyaṁ ju̍ṣā̱ṇaḥ śrauṣṭī̍va̱ dhura̱m anu̍ rā̱ya ṛ̍dhyāḥ ||

8.048.03a अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् ।
8.048.03c किं नू॒नम॒स्मान्कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥
8.048.03a apā̍ma̱ soma̍m a̱mṛtā̍ abhū̱māga̍nma̱ jyoti̱r avi̍dāma de̱vān |
8.048.03c kiṁ nū̱nam a̱smān kṛ̍ṇava̱d arā̍ti̱ḥ kim u̍ dhū̱rtir a̍mṛta̱ martya̍sya ||

8.048.04a शं नो॑ भव हृ॒द आ पी॒त इ॑न्दो पि॒तेव॑ सोम सू॒नवे॑ सु॒शेवः॑ ।
8.048.04c सखे॑व॒ सख्य॑ उरुशंस॒ धीरः॒ प्र ण॒ आयु॑र्जी॒वसे॑ सोम तारीः ॥
8.048.04a śaṁ no̍ bhava hṛ̱da ā pī̱ta i̍ndo pi̱teva̍ soma sū̱nave̍ su̱śeva̍ḥ |
8.048.04c sakhe̍va̱ sakhya̍ uruśaṁsa̱ dhīra̱ḥ pra ṇa̱ āyu̍r jī̱vase̍ soma tārīḥ ||

8.048.05a इ॒मे मा॑ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गावः॒ सम॑नाह॒ पर्व॑सु ।
8.048.05c ते मा॑ रक्षन्तु वि॒स्रस॑श्च॒रित्रा॑दु॒त मा॒ स्रामा॑द्यवय॒न्त्विन्द॑वः ॥
8.048.05a i̱me mā̍ pī̱tā ya̱śasa̍ uru̱ṣyavo̱ ratha̱ṁ na gāva̱ḥ sam a̍nāha̱ parva̍su |
8.048.05c te mā̍ rakṣantu vi̱srasa̍ś ca̱ritrā̍d u̱ta mā̱ srāmā̍d yavaya̱ntv inda̍vaḥ ||

8.048.06a अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीपः॒ प्र च॑क्षय कृणु॒हि वस्य॑सो नः ।
8.048.06c अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥
8.048.06a a̱gniṁ na mā̍ mathi̱taṁ saṁ di̍dīpa̱ḥ pra ca̍kṣaya kṛṇu̱hi vasya̍so naḥ |
8.048.06c athā̱ hi te̱ mada̱ ā so̍ma̱ manye̍ re̱vām̐ i̍va̱ pra ca̍rā pu̱ṣṭim accha̍ ||

8.048.07a इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः ।
8.048.07c सोम॑ राज॒न्प्र ण॒ आयूं॑षि तारी॒रहा॑नीव॒ सूर्यो॑ वास॒राणि॑ ॥
8.048.07a i̱ṣi̱reṇa̍ te̱ mana̍sā su̱tasya̍ bhakṣī̱mahi̱ pitrya̍syeva rā̱yaḥ |
8.048.07c soma̍ rāja̱n pra ṇa̱ āyū̍ṁṣi tārī̱r ahā̍nīva̱ sūryo̍ vāsa̱rāṇi̍ ||

8.048.08a सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि ।
8.048.08c अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरि॑न्दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥
8.048.08a soma̍ rājan mṛ̱ḻayā̍ naḥ sva̱sti tava̍ smasi vra̱tyā̱3̱̍s tasya̍ viddhi |
8.048.08c ala̍rti̱ dakṣa̍ u̱ta ma̱nyur i̍ndo̱ mā no̍ a̱ryo a̍nukā̱mam parā̍ dāḥ ||

8.048.09a त्वं हि न॑स्त॒न्वः॑ सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षाः॑ ।
8.048.09c यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्यः॑ ॥
8.048.09a tvaṁ hi na̍s ta̱nva̍ḥ soma go̱pā gātre̍-gātre niṣa̱satthā̍ nṛ̱cakṣā̍ḥ |
8.048.09c yat te̍ va̱yam pra̍mi̱nāma̍ vra̱tāni̱ sa no̍ mṛḻa suṣa̱khā de̍va̱ vasya̍ḥ ||

8.048.10a ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः ।
8.048.10c अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इन्द्रं॑ प्र॒तिर॑मे॒म्यायुः॑ ॥
8.048.10a ṛ̱dū̱dare̍ṇa̱ sakhyā̍ saceya̱ yo mā̱ na riṣye̍d dharyaśva pī̱taḥ |
8.048.10c a̱yaṁ yaḥ somo̱ ny adhā̍yy a̱sme tasmā̱ indra̍m pra̱tira̍m e̱my āyu̍ḥ ||

8.048.11a अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रस॒न्तमि॑षीची॒रभै॑षुः ।
8.048.11c आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ॥
8.048.11a apa̱ tyā a̍sthu̱r ani̍rā̱ amī̍vā̱ nir a̍trasa̱n tami̍ṣīcī̱r abhai̍ṣuḥ |
8.048.11c ā somo̍ a̱smām̐ a̍ruha̱d vihā̍yā̱ aga̍nma̱ yatra̍ prati̱ranta̱ āyu̍ḥ ||

8.048.12a यो न॒ इन्दुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ ।
8.048.12c तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥
8.048.12a yo na̱ indu̍ḥ pitaro hṛ̱tsu pī̱to 'ma̍rtyo̱ martyā̍m̐ āvi̱veśa̍ |
8.048.12c tasmai̱ somā̍ya ha̱viṣā̍ vidhema mṛḻī̱ke a̍sya suma̱tau syā̍ma ||

8.048.13a त्वं सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
8.048.13c तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
8.048.13a tvaṁ so̍ma pi̱tṛbhi̍ḥ saṁvidā̱no 'nu̱ dyāvā̍pṛthi̱vī ā ta̍tantha |
8.048.13c tasmai̍ ta indo ha̱viṣā̍ vidhema va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||

8.048.14a त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पिः॑ ।
8.048.14c व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
8.048.14a trātā̍ro devā̱ adhi̍ vocatā no̱ mā no̍ ni̱drā ī̍śata̱ mota jalpi̍ḥ |
8.048.14c va̱yaṁ soma̍sya vi̱śvaha̍ pri̱yāsa̍ḥ su̱vīrā̍so vi̱datha̱m ā va̍dema ||

8.048.15a त्वं नः॑ सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः॑ ।
8.048.15c त्वं न॑ इन्द ऊ॒तिभिः॑ स॒जोषाः॑ पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥
8.048.15a tvaṁ na̍ḥ soma vi̱śvato̍ vayo̱dhās tvaṁ sva̱rvid ā vi̍śā nṛ̱cakṣā̍ḥ |
8.048.15c tvaṁ na̍ inda ū̱tibhi̍ḥ sa̱joṣā̍ḥ pā̱hi pa̱ścātā̍d u̱ta vā̍ pu̱rastā̍t ||



8.049.01a अ॒भि प्र वः॑ सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा॑ वि॒दे ।
8.049.01c यो ज॑रि॒तृभ्यो॑ म॒घवा॑ पुरू॒वसुः॑ स॒हस्रे॑णेव॒ शिक्ष॑ति ॥
8.049.01a a̱bhi pra va̍ḥ su̱rādha̍sa̱m indra̍m arca̱ yathā̍ vi̱de |
8.049.01c yo ja̍ri̱tṛbhyo̍ ma̱ghavā̍ purū̱vasu̍ḥ sa̱hasre̍ṇeva̱ śikṣa̍ti ||

8.049.02a श॒तानी॑केव॒ प्र जि॑गाति धृष्णु॒या हन्ति॑ वृ॒त्राणि॑ दा॒शुषे॑ ।
8.049.02c गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ॥
8.049.02a śa̱tānī̍keva̱ pra ji̍gāti dhṛṣṇu̱yā hanti̍ vṛ̱trāṇi̍ dā̱śuṣe̍ |
8.049.02c gi̱rer i̍va̱ pra rasā̍ asya pinvire̱ datrā̍ṇi puru̱bhoja̍saḥ ||

8.049.03a आ त्वा॑ सु॒तास॒ इन्द॑वो॒ मदा॒ य इ॑न्द्र गिर्वणः ।
8.049.03c आपो॒ न व॑ज्रि॒न्नन्वो॒क्यं१॒॑ सरः॑ पृ॒णन्ति॑ शूर॒ राध॑से ॥
8.049.03a ā tvā̍ su̱tāsa̱ inda̍vo̱ madā̱ ya i̍ndra girvaṇaḥ |
8.049.03c āpo̱ na va̍jri̱nn anv o̱kya1̱̍ṁ sara̍ḥ pṛ̱ṇanti̍ śūra̱ rādha̍se ||

8.049.04a अ॒ने॒हसं॑ प्र॒तर॑णं वि॒वक्ष॑णं॒ मध्वः॒ स्वादि॑ष्ठमीं पिब ।
8.049.04c आ यथा॑ मन्दसा॒नः कि॒रासि॑ नः॒ प्र क्षु॒द्रेव॒ त्मना॑ धृ॒षत् ॥
8.049.04a a̱ne̱hasa̍m pra̱tara̍ṇaṁ vi̱vakṣa̍ṇa̱m madhva̱ḥ svādi̍ṣṭham īm piba |
8.049.04c ā yathā̍ mandasā̱naḥ ki̱rāsi̍ na̱ḥ pra kṣu̱dreva̱ tmanā̍ dhṛ̱ṣat ||

8.049.05a आ नः॒ स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः ।
8.049.05c यं ते॑ स्वधावन्त्स्व॒दय॑न्ति धे॒नव॒ इन्द्र॒ कण्वे॑षु रा॒तयः॑ ॥
8.049.05a ā na̱ḥ stoma̱m upa̍ dra̱vad dhi̍yā̱no aśvo̱ na sotṛ̍bhiḥ |
8.049.05c yaṁ te̍ svadhāvan sva̱daya̍nti dhe̱nava̱ indra̱ kaṇve̍ṣu rā̱taya̍ḥ ||

8.049.06a उ॒ग्रं न वी॒रं नम॒सोप॑ सेदिम॒ विभू॑ति॒मक्षि॑तावसुम् ।
8.049.06c उ॒द्रीव॑ वज्रिन्नव॒तो न सि॑ञ्च॒ते क्षर॑न्तीन्द्र धी॒तयः॑ ॥
8.049.06a u̱graṁ na vī̱raṁ nama̱sopa̍ sedima̱ vibhū̍ti̱m akṣi̍tāvasum |
8.049.06c u̱drīva̍ vajrinn ava̱to na si̍ñca̱te kṣara̍ntīndra dhī̱taya̍ḥ ||

8.049.07a यद्ध॑ नू॒नं यद्वा॑ य॒ज्ञे यद्वा॑ पृथि॒व्यामधि॑ ।
8.049.07c अतो॑ नो य॒ज्ञमा॒शुभि॑र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ॥
8.049.07a yad dha̍ nū̱naṁ yad vā̍ ya̱jñe yad vā̍ pṛthi̱vyām adhi̍ |
8.049.07c ato̍ no ya̱jñam ā̱śubhi̍r mahemata u̱gra u̱grebhi̱r ā ga̍hi ||

8.049.08a अ॒जि॒रासो॒ हर॑यो॒ ये त॑ आ॒शवो॒ वाता॑ इव प्रस॒क्षिणः॑ ।
8.049.08c येभि॒रप॑त्यं॒ मनु॑षः प॒रीय॑से॒ येभि॒र्विश्वं॒ स्व॑र्दृ॒शे ॥
8.049.08a a̱ji̱rāso̱ hara̍yo̱ ye ta̍ ā̱śavo̱ vātā̍ iva prasa̱kṣiṇa̍ḥ |
8.049.08c yebhi̱r apa̍tya̱m manu̍ṣaḥ pa̱rīya̍se̱ yebhi̱r viśva̱ṁ sva̍r dṛ̱śe ||

8.049.09a ए॒ताव॑तस्त ईमह॒ इन्द्र॑ सु॒म्नस्य॒ गोम॑तः ।
8.049.09c यथा॒ प्रावो॑ मघव॒न्मेध्या॑तिथिं॒ यथा॒ नीपा॑तिथिं॒ धने॑ ॥
8.049.09a e̱tāva̍tas ta īmaha̱ indra̍ su̱mnasya̱ goma̍taḥ |
8.049.09c yathā̱ prāvo̍ maghava̱n medhyā̍tithi̱ṁ yathā̱ nīpā̍tithi̱ṁ dhane̍ ||

8.049.10a यथा॒ कण्वे॑ मघवन्त्र॒सद॑स्यवि॒ यथा॑ प॒क्थे दश॑व्रजे ।
8.049.10c यथा॒ गोश॑र्ये॒ अस॑नोर्ऋ॒जिश्व॒नीन्द्र॒ गोम॒द्धिर॑ण्यवत् ॥
8.049.10a yathā̱ kaṇve̍ maghavan tra̱sada̍syavi̱ yathā̍ pa̱kthe daśa̍vraje |
8.049.10c yathā̱ gośa̍rye̱ asa̍nor ṛ̱jiśva̱nīndra̱ goma̱d dhira̍ṇyavat ||



8.050.01a प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये ।
8.050.01c यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥
8.050.01a pra su śru̱taṁ su̱rādha̍sa̱m arcā̍ śa̱kram a̱bhiṣṭa̍ye |
8.050.01c yaḥ su̍nva̱te stu̍va̱te kāmya̱ṁ vasu̍ sa̱hasre̍ṇeva̱ maṁha̍te ||

8.050.02a श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः ।
8.050.02c गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ॥
8.050.02a śa̱tānī̍kā he̱tayo̍ asya du̱ṣṭarā̱ indra̍sya sa̱miṣo̍ ma̱hīḥ |
8.050.02c gi̱rir na bhu̱jmā ma̱ghava̍tsu pinvate̱ yad ī̍ṁ su̱tā ama̍ndiṣuḥ ||

8.050.03a यदीं॑ सु॒तास॒ इन्द॑वो॒ऽभि प्रि॒यमम॑न्दिषुः ।
8.050.03c आपो॒ न धा॑यि॒ सव॑नं म॒ आ व॑सो॒ दुघा॑ इ॒वोप॑ दा॒शुषे॑ ॥
8.050.03a yad ī̍ṁ su̱tāsa̱ inda̍vo̱ 'bhi pri̱yam ama̍ndiṣuḥ |
8.050.03c āpo̱ na dhā̍yi̱ sava̍nam ma̱ ā va̍so̱ dughā̍ i̱vopa̍ dā̱śuṣe̍ ||

8.050.04a अ॒ने॒हसं॑ वो॒ हव॑मानमू॒तये॒ मध्वः॑ क्षरन्ति धी॒तयः॑ ।
8.050.04c आ त्वा॑ वसो॒ हव॑मानास॒ इन्द॑व॒ उप॑ स्तो॒त्रेषु॑ दधिरे ॥
8.050.04a a̱ne̱hasa̍ṁ vo̱ hava̍mānam ū̱taye̱ madhva̍ḥ kṣaranti dhī̱taya̍ḥ |
8.050.04c ā tvā̍ vaso̱ hava̍mānāsa̱ inda̍va̱ upa̍ sto̱treṣu̍ dadhire ||

8.050.05a आ नः॒ सोमे॑ स्वध्व॒र इ॑या॒नो अत्यो॒ न तो॑शते ।
8.050.05c यं ते॑ स्वदाव॒न्त्स्वद॑न्ति गू॒र्तयः॑ पौ॒रे छ॑न्दयसे॒ हव॑म् ॥
8.050.05a ā na̱ḥ some̍ svadhva̱ra i̍yā̱no atyo̱ na to̍śate |
8.050.05c yaṁ te̍ svadāva̱n svada̍nti gū̱rtaya̍ḥ pau̱re cha̍ndayase̱ hava̍m ||

8.050.06a प्र वी॒रमु॒ग्रं विवि॑चिं धन॒स्पृतं॒ विभू॑तिं॒ राध॑सो म॒हः ।
8.050.06c उ॒द्रीव॑ वज्रिन्नव॒तो व॑सुत्व॒ना सदा॑ पीपेथ दा॒शुषे॑ ॥
8.050.06a pra vī̱ram u̱graṁ vivi̍ciṁ dhana̱spṛta̱ṁ vibhū̍ti̱ṁ rādha̍so ma̱haḥ |
8.050.06c u̱drīva̍ vajrinn ava̱to va̍sutva̱nā sadā̍ pīpetha dā̱śuṣe̍ ||

8.050.07a यद्ध॑ नू॒नं प॑रा॒वति॒ यद्वा॑ पृथि॒व्यां दि॒वि ।
8.050.07c यु॒जा॒न इ॑न्द्र॒ हरि॑भिर्महेमत ऋ॒ष्व ऋ॒ष्वेभि॒रा ग॑हि ॥
8.050.07a yad dha̍ nū̱nam pa̍rā̱vati̱ yad vā̍ pṛthi̱vyāṁ di̱vi |
8.050.07c yu̱jā̱na i̍ndra̱ hari̍bhir mahemata ṛ̱ṣva ṛ̱ṣvebhi̱r ā ga̍hi ||

8.050.08a र॒थि॒रासो॒ हर॑यो॒ ये ते॑ अ॒स्रिध॒ ओजो॒ वात॑स्य॒ पिप्र॑ति ।
8.050.08c येभि॒र्नि दस्युं॒ मनु॑षो नि॒घोष॑यो॒ येभिः॒ स्वः॑ प॒रीय॑से ॥
8.050.08a ra̱thi̱rāso̱ hara̍yo̱ ye te̍ a̱sridha̱ ojo̱ vāta̍sya̱ pipra̍ti |
8.050.08c yebhi̱r ni dasyu̱m manu̍ṣo ni̱ghoṣa̍yo̱ yebhi̱ḥ sva̍ḥ pa̱rīya̍se ||

8.050.09a ए॒ताव॑तस्ते वसो वि॒द्याम॑ शूर॒ नव्य॑सः ।
8.050.09c यथा॒ प्राव॒ एत॑शं॒ कृत्व्ये॒ धने॒ यथा॒ वशं॒ दश॑व्रजे ॥
8.050.09a e̱tāva̍tas te vaso vi̱dyāma̍ śūra̱ navya̍saḥ |
8.050.09c yathā̱ prāva̱ eta̍śa̱ṁ kṛtvye̱ dhane̱ yathā̱ vaśa̱ṁ daśa̍vraje ||

8.050.10a यथा॒ कण्वे॑ मघव॒न्मेधे॑ अध्व॒रे दी॒र्घनी॑थे॒ दमू॑नसि ।
8.050.10c यथा॒ गोश॑र्ये॒ असि॑षासो अद्रिवो॒ मयि॑ गो॒त्रं ह॑रि॒श्रिय॑म् ॥
8.050.10a yathā̱ kaṇve̍ maghava̱n medhe̍ adhva̱re dī̱rghanī̍the̱ damū̍nasi |
8.050.10c yathā̱ gośa̍rye̱ asi̍ṣāso adrivo̱ mayi̍ go̱traṁ ha̍ri̱śriya̍m ||



8.051.01a यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मि॒न्द्रापि॑बः सु॒तम् ।
8.051.01c नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥
8.051.01a yathā̱ manau̱ sāṁva̍raṇau̱ soma̍m i̱ndrāpi̍baḥ su̱tam |
8.051.01c nīpā̍tithau maghava̱n medhyā̍tithau̱ puṣṭi̍gau̱ śruṣṭi̍gau̱ sacā̍ ||

8.051.02a पा॒र्ष॒द्वा॒णः प्रस्क॑ण्वं॒ सम॑सादय॒च्छया॑नं॒ जिव्रि॒मुद्धि॑तम् ।
8.051.02c स॒हस्रा॑ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृकः॑ ॥
8.051.02a pā̱rṣa̱dvā̱ṇaḥ praska̍ṇva̱ṁ sam a̍sādaya̱c chayā̍na̱ṁ jivri̱m uddhi̍tam |
8.051.02c sa̱hasrā̍ṇy asiṣāsa̱d gavā̱m ṛṣi̱s tvoto̱ dasya̍ve̱ vṛka̍ḥ ||

8.051.03a य उ॒क्थेभि॒र्न वि॒न्धते॑ चि॒किद्य ऋ॑षि॒चोद॑नः ।
8.051.03c इन्द्रं॒ तमच्छा॑ वद॒ नव्य॑स्या म॒त्यरि॑ष्यन्तं॒ न भोज॑से ॥
8.051.03a ya u̱kthebhi̱r na vi̱ndhate̍ ci̱kid ya ṛ̍ṣi̱coda̍naḥ |
8.051.03c indra̱ṁ tam acchā̍ vada̱ navya̍syā ma̱ty ari̍ṣyanta̱ṁ na bhoja̍se ||

8.051.04a यस्मा॑ अ॒र्कं स॒प्तशी॑र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे ।
8.051.04c स त्वि१॒॑मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्य॑म् ॥
8.051.04a yasmā̍ a̱rkaṁ sa̱ptaśī̍rṣāṇam ānṛ̱cus tri̱dhātu̍m utta̱me pa̱de |
8.051.04c sa tv i1̱̍mā viśvā̱ bhuva̍nāni cikrada̱d ād ij ja̍niṣṭa̱ pauṁsya̍m ||

8.051.05a यो नो॑ दा॒ता वसू॑ना॒मिन्द्रं॒ तं हू॑महे व॒यम् ।
8.051.05c वि॒द्मा ह्य॑स्य सुम॒तिं नवी॑यसीं ग॒मेम॒ गोम॑ति व्र॒जे ॥
8.051.05a yo no̍ dā̱tā vasū̍nā̱m indra̱ṁ taṁ hū̍mahe va̱yam |
8.051.05c vi̱dmā hy a̍sya suma̱tiṁ navī̍yasīṁ ga̱mema̱ goma̍ti vra̱je ||

8.051.06a यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते ।
8.051.06c तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥
8.051.06a yasmai̱ tvaṁ va̍so dā̱nāya̱ śikṣa̍si̱ sa rā̱yas poṣa̍m aśnute |
8.051.06c taṁ tvā̍ va̱yam ma̍ghavann indra girvaṇaḥ su̱tāva̍nto havāmahe ||

8.051.07a क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ ।
8.051.07c उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥
8.051.07a ka̱dā ca̱na sta̱rīr a̍si̱ nendra̍ saścasi dā̱śuṣe̍ |
8.051.07c upo̱pen nu ma̍ghava̱n bhūya̱ in nu te̱ dāna̍ṁ de̱vasya̍ pṛcyate ||

8.051.08a प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् ।
8.051.08c य॒देदस्त॑म्भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥
8.051.08a pra yo na̍na̱kṣe a̱bhy oja̍sā̱ krivi̍ṁ va̱dhaiḥ śuṣṇa̍ṁ nigho̱ṣaya̍n |
8.051.08c ya̱ded asta̍mbhīt pra̱thaya̍nn a̱mūṁ diva̱m ād ij ja̍niṣṭa̱ pārthi̍vaḥ ||

8.051.09a यस्या॒यं विश्व॒ आर्यो॒ दासः॑ शेवधि॒पा अ॒रिः ।
8.051.09c ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥
8.051.09a yasyā̱yaṁ viśva̱ āryo̱ dāsa̍ḥ śevadhi̱pā a̱riḥ |
8.051.09c ti̱raś ci̍d a̱rye ruśa̍me̱ parī̍ravi̱ tubhyet so a̍jyate ra̱yiḥ ||

8.051.10a तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः ।
8.051.10c अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥
8.051.10a tu̱ra̱ṇyavo̱ madhu̍mantaṁ ghṛta̱ścuta̱ṁ viprā̍so a̱rkam ā̍nṛcuḥ |
8.051.10c a̱sme ra̱yiḥ pa̍prathe̱ vṛṣṇya̱ṁ śavo̱ 'sme su̍vā̱nāsa̱ inda̍vaḥ ||



8.052.01a यथा॒ मनौ॒ विव॑स्वति॒ सोमं॑ श॒क्रापि॑बः सु॒तम् ।
8.052.01c यथा॑ त्रि॒ते छन्द॑ इन्द्र॒ जुजो॑षस्या॒यौ मा॑दयसे॒ सचा॑ ॥
8.052.01a yathā̱ manau̱ viva̍svati̱ soma̍ṁ śa̱krāpi̍baḥ su̱tam |
8.052.01c yathā̍ tri̱te chanda̍ indra̱ jujo̍ṣasy ā̱yau mā̍dayase̱ sacā̍ ||

8.052.02a पृष॑ध्रे॒ मेध्ये॑ मात॒रिश्व॒नीन्द्र॑ सुवा॒ने अम॑न्दथाः ।
8.052.02c यथा॒ सोमं॒ दश॑शिप्रे॒ दशो॑ण्ये॒ स्यूम॑रश्मा॒वृजू॑नसि ॥
8.052.02a pṛṣa̍dhre̱ medhye̍ māta̱riśva̱nīndra̍ suvā̱ne ama̍ndathāḥ |
8.052.02c yathā̱ soma̱ṁ daśa̍śipre̱ daśo̍ṇye̱ syūma̍raśmā̱v ṛjū̍nasi ||

8.052.03a य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् ।
8.052.03c यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥
8.052.03a ya u̱kthā keva̍lā da̱dhe yaḥ soma̍ṁ dhṛṣi̱tāpi̍bat |
8.052.03c yasmai̱ viṣṇu̱s trīṇi̍ pa̱dā vi̍cakra̱ma upa̍ mi̱trasya̱ dharma̍bhiḥ ||

8.052.04a यस्य॒ त्वमि॑न्द्र॒ स्तोमे॑षु चा॒कनो॒ वाजे॑ वाजिञ्छतक्रतो ।
8.052.04c तं त्वा॑ व॒यं सु॒दुघा॑मिव गो॒दुहो॑ जुहू॒मसि॑ श्रव॒स्यवः॑ ॥
8.052.04a yasya̱ tvam i̍ndra̱ stome̍ṣu cā̱kano̱ vāje̍ vājiñ chatakrato |
8.052.04c taṁ tvā̍ va̱yaṁ su̱dughā̍m iva go̱duho̍ juhū̱masi̍ śrava̱syava̍ḥ ||

8.052.05a यो नो॑ दा॒ता स नः॑ पि॒ता म॒हाँ उ॒ग्र ई॑शान॒कृत् ।
8.052.05c अया॑मन्नु॒ग्रो म॒घवा॑ पुरू॒वसु॒र्गोरश्व॑स्य॒ प्र दा॑तु नः ॥
8.052.05a yo no̍ dā̱tā sa na̍ḥ pi̱tā ma̱hām̐ u̱gra ī̍śāna̱kṛt |
8.052.05c ayā̍mann u̱gro ma̱ghavā̍ purū̱vasu̱r gor aśva̍sya̱ pra dā̍tu naḥ ||

8.052.06a यस्मै॒ त्वं व॑सो दा॒नाय॒ मंह॑से॒ स रा॒यस्पोष॑मिन्वति ।
8.052.06c व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥
8.052.06a yasmai̱ tvaṁ va̍so dā̱nāya̱ maṁha̍se̱ sa rā̱yas poṣa̍m invati |
8.052.06c va̱sū̱yavo̱ vasu̍patiṁ śa̱takra̍tu̱ṁ stomai̱r indra̍ṁ havāmahe ||

8.052.07a क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी ।
8.052.07c तुरी॑यादित्य॒ हव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥
8.052.07a ka̱dā ca̱na pra yu̍cchasy u̱bhe ni pā̍si̱ janma̍nī |
8.052.07c turī̍yāditya̱ hava̍naṁ ta indri̱yam ā ta̍sthāv a̱mṛta̍ṁ di̱vi ||

8.052.08a यस्मै॒ त्वं म॑घवन्निन्द्र गिर्वणः॒ शिक्षो॒ शिक्ष॑सि दा॒शुषे॑ ।
8.052.08c अ॒स्माकं॒ गिर॑ उ॒त सु॑ष्टु॒तिं व॑सो कण्व॒वच्छृ॑णुधी॒ हव॑म् ॥
8.052.08a yasmai̱ tvam ma̍ghavann indra girvaṇa̱ḥ śikṣo̱ śikṣa̍si dā̱śuṣe̍ |
8.052.08c a̱smāka̱ṁ gira̍ u̱ta su̍ṣṭu̱tiṁ va̍so kaṇva̱vac chṛ̍ṇudhī̱ hava̍m ||

8.052.09a अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा॑य वोचत ।
8.052.09c पू॒र्वीर्ऋ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सृक्षत ॥
8.052.09a astā̍vi̱ manma̍ pū̱rvyam brahmendrā̍ya vocata |
8.052.09c pū̱rvīr ṛ̱tasya̍ bṛha̱tīr a̍nūṣata sto̱tur me̱dhā a̍sṛkṣata ||

8.052.10a समिन्द्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्य॑म् ।
8.052.10c सं शु॒क्रासः॒ शुच॑यः॒ सं गवा॑शिरः॒ सोमा॒ इन्द्र॑ममन्दिषुः ॥
8.052.10a sam indro̱ rāyo̍ bṛha̱tīr a̍dhūnuta̱ saṁ kṣo̱ṇī sam u̱ sūrya̍m |
8.052.10c saṁ śu̱krāsa̱ḥ śuca̍ya̱ḥ saṁ gavā̍śira̱ḥ somā̱ indra̍m amandiṣuḥ ||



8.053.01a उ॒प॒मं त्वा॑ म॒घोनां॒ ज्येष्ठं॑ च वृष॒भाणा॑म् ।
8.053.01c पू॒र्भित्त॑मं मघवन्निन्द्र गो॒विद॒मीशा॑नं रा॒य ई॑महे ॥
8.053.01a u̱pa̱maṁ tvā̍ ma̱ghonā̱ṁ jyeṣṭha̍ṁ ca vṛṣa̱bhāṇā̍m |
8.053.01c pū̱rbhitta̍mam maghavann indra go̱vida̱m īśā̍naṁ rā̱ya ī̍mahe ||

8.053.02a य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे ।
8.053.02c तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यन्तो॑ हवामहे ॥
8.053.02a ya ā̱yuṁ kutsa̍m atithi̱gvam arda̍yo vāvṛdhā̱no di̱ve-di̍ve |
8.053.02c taṁ tvā̍ va̱yaṁ harya̍śvaṁ śa̱takra̍tuṁ vāja̱yanto̍ havāmahe ||

8.053.03a आ नो॒ विश्वे॑षां॒ रसं॒ मध्वः॑ सिञ्च॒न्त्वद्र॑यः ।
8.053.03c ये प॑रा॒वति॑ सुन्वि॒रे जने॒ष्वा ये अ॑र्वा॒वतीन्द॑वः ॥
8.053.03a ā no̱ viśve̍ṣā̱ṁ rasa̱m madhva̍ḥ siñca̱ntv adra̍yaḥ |
8.053.03c ye pa̍rā̱vati̍ sunvi̱re jane̱ṣv ā ye a̍rvā̱vatīnda̍vaḥ ||

8.053.04a विश्वा॒ द्वेषां॑सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे॑ सन्व॒न्त्वा वसु॑ ।
8.053.04c शीष्टे॑षु चित्ते मदि॒रासो॑ अं॒शवो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ॥
8.053.04a viśvā̱ dveṣā̍ṁsi ja̱hi cāva̱ cā kṛ̍dhi̱ viśve̍ sanva̱ntv ā vasu̍ |
8.053.04c śīṣṭe̍ṣu cit te madi̱rāso̍ a̱ṁśavo̱ yatrā̱ soma̍sya tṛ̱mpasi̍ ||

8.053.05a इन्द्र॒ नेदी॑य॒ एदि॑हि मि॒तमे॑धाभिरू॒तिभिः॑ ।
8.053.05c आ शं॑तम॒ शंत॑माभिर॒भिष्टि॑भि॒रा स्वा॑पे स्वा॒पिभिः॑ ॥
8.053.05a indra̱ nedī̍ya̱ ed i̍hi mi̱tame̍dhābhir ū̱tibhi̍ḥ |
8.053.05c ā śa̍ṁtama̱ śaṁta̍mābhir a̱bhiṣṭi̍bhi̱r ā svā̍pe svā̱pibhi̍ḥ ||

8.053.06a आ॒जि॒तुरं॒ सत्प॑तिं वि॒श्वच॑र्षणिं कृ॒धि प्र॒जास्वाभ॑गम् ।
8.053.06c प्र सू ति॑रा॒ शची॑भि॒र्ये त॑ उ॒क्थिनः॒ क्रतुं॑ पुन॒त आ॑नु॒षक् ॥
8.053.06a ā̱ji̱tura̱ṁ satpa̍tiṁ vi̱śvaca̍rṣaṇiṁ kṛ̱dhi pra̱jāsv ābha̍gam |
8.053.06c pra sū ti̍rā̱ śacī̍bhi̱r ye ta̍ u̱kthina̱ḥ kratu̍m puna̱ta ā̍nu̱ṣak ||

8.053.07a यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या॑म॒ भरे॑षु ते ।
8.053.07c व॒यं होत्रा॑भिरु॒त दे॒वहू॑तिभिः सस॒वांसो॑ मनामहे ॥
8.053.07a yas te̱ sādhi̱ṣṭho 'va̍se̱ te syā̍ma̱ bhare̍ṣu te |
8.053.07c va̱yaṁ hotrā̍bhir u̱ta de̱vahū̍tibhiḥ sasa̱vāṁso̍ manāmahe ||

8.053.08a अ॒हं हि ते॑ हरिवो॒ ब्रह्म॑ वाज॒युरा॒जिं यामि॒ सदो॒तिभिः॑ ।
8.053.08c त्वामिदे॒व तममे॒ सम॑श्व॒युर्ग॒व्युरग्रे॑ मथी॒नाम् ॥
8.053.08a a̱haṁ hi te̍ harivo̱ brahma̍ vāja̱yur ā̱jiṁ yāmi̱ sado̱tibhi̍ḥ |
8.053.08c tvām id e̱va tam ame̱ sam a̍śva̱yur ga̱vyur agre̍ mathī̱nām ||



8.054.01a ए॒तत्त॑ इन्द्र वी॒र्यं॑ गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ ।
8.054.01c ते स्तोभ॑न्त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षन्धी॒तिभिः॑ ॥
8.054.01a e̱tat ta̍ indra vī̱rya̍ṁ gī̱rbhir gṛ̱ṇanti̍ kā̱rava̍ḥ |
8.054.01c te stobha̍nta̱ ūrja̍m āvan ghṛta̱ścuta̍m pau̱rāso̍ nakṣan dhī̱tibhi̍ḥ ||

8.054.02a नक्ष॑न्त॒ इन्द्र॒मव॑से सुकृ॒त्यया॒ येषां॑ सु॒तेषु॒ मन्द॑से ।
8.054.02c यथा॑ संव॒र्ते अम॑दो॒ यथा॑ कृ॒श ए॒वास्मे इ॑न्द्र मत्स्व ॥
8.054.02a nakṣa̍nta̱ indra̱m ava̍se sukṛ̱tyayā̱ yeṣā̍ṁ su̱teṣu̱ manda̍se |
8.054.02c yathā̍ saṁva̱rte ama̍do̱ yathā̍ kṛ̱śa e̱vāsme i̍ndra matsva ||

8.054.03a आ नो॒ विश्वे॑ स॒जोष॑सो॒ देवा॑सो॒ गन्त॒नोप॑ नः ।
8.054.03c वस॑वो रु॒द्रा अव॑से न॒ आ ग॑मञ्छृ॒ण्वन्तु॑ म॒रुतो॒ हव॑म् ॥
8.054.03a ā no̱ viśve̍ sa̱joṣa̍so̱ devā̍so̱ ganta̱nopa̍ naḥ |
8.054.03c vasa̍vo ru̱drā ava̍se na̱ ā ga̍mañ chṛ̱ṇvantu̍ ma̱ruto̱ hava̍m ||

8.054.04a पू॒षा विष्णु॒र्हव॑नं मे॒ सर॑स्व॒त्यव॑न्तु स॒प्त सिन्ध॑वः ।
8.054.04c आपो॒ वातः॒ पर्व॑तासो॒ वन॒स्पतिः॑ शृ॒णोतु॑ पृथि॒वी हव॑म् ॥
8.054.04a pū̱ṣā viṣṇu̱r hava̍nam me̱ sara̍sva̱ty ava̍ntu sa̱pta sindha̍vaḥ |
8.054.04c āpo̱ vāta̱ḥ parva̍tāso̱ vana̱spati̍ḥ śṛ̱ṇotu̍ pṛthi̱vī hava̍m ||

8.054.05a यदि॑न्द्र॒ राधो॒ अस्ति॑ ते॒ माघो॑नं मघवत्तम ।
8.054.05c तेन॑ नो बोधि सध॒माद्यो॑ वृ॒धे भगो॑ दा॒नाय॑ वृत्रहन् ॥
8.054.05a yad i̍ndra̱ rādho̱ asti̍ te̱ māgho̍nam maghavattama |
8.054.05c tena̍ no bodhi sadha̱mādyo̍ vṛ̱dhe bhago̍ dā̱nāya̍ vṛtrahan ||

8.054.06a आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो ।
8.054.06c वी॒ती होत्रा॑भिरु॒त दे॒ववी॑तिभिः सस॒वांसो॒ वि शृ॑ण्विरे ॥
8.054.06a āji̍pate nṛpate̱ tvam id dhi no̱ vāja̱ ā va̍kṣi sukrato |
8.054.06c vī̱tī hotrā̍bhir u̱ta de̱vavī̍tibhiḥ sasa̱vāṁso̱ vi śṛ̍ṇvire ||

8.054.07a सन्ति॒ ह्य१॒॑र्य आ॒शिष॒ इन्द्र॒ आयु॒र्जना॑नाम् ।
8.054.07c अ॒स्मान्न॑क्षस्व मघव॒न्नुपाव॑से धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ॥
8.054.07a santi̱ hy a1̱̍rya ā̱śiṣa̱ indra̱ āyu̱r janā̍nām |
8.054.07c a̱smān na̍kṣasva maghava̱nn upāva̍se dhu̱kṣasva̍ pi̱pyuṣī̱m iṣa̍m ||

8.054.08a व॒यं त॑ इन्द्र॒ स्तोमे॑भिर्विधेम॒ त्वम॒स्माकं॑ शतक्रतो ।
8.054.08c महि॑ स्थू॒रं श॑श॒यं राधो॒ अह्र॑यं॒ प्रस्क॑ण्वाय॒ नि तो॑शय ॥
8.054.08a va̱yaṁ ta̍ indra̱ stome̍bhir vidhema̱ tvam a̱smāka̍ṁ śatakrato |
8.054.08c mahi̍ sthū̱raṁ śa̍śa̱yaṁ rādho̱ ahra̍ya̱m praska̍ṇvāya̱ ni to̍śaya ||



8.055.01a भूरीदिन्द्र॑स्य वी॒र्यं१॒॑ व्यख्य॑म॒भ्याय॑ति ।
8.055.01c राध॑स्ते दस्यवे वृक ॥
8.055.01a bhūrīd indra̍sya vī̱rya1̱̍ṁ vy akhya̍m a̱bhy āya̍ti |
8.055.01c rādha̍s te dasyave vṛka ||

8.055.02a श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चन्ते ।
8.055.02c म॒ह्ना दिवं॒ न त॑स्तभुः ॥
8.055.02a śa̱taṁ śve̱tāsa̍ u̱kṣaṇo̍ di̱vi tāro̱ na ro̍cante |
8.055.02c ma̱hnā diva̱ṁ na ta̍stabhuḥ ||

8.055.03a श॒तं वे॒णूञ्छ॒तं शुनः॑ श॒तं चर्मा॑णि म्ला॒तानि॑ ।
8.055.03c श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतुः॑शतम् ॥
8.055.03a śa̱taṁ ve̱ṇūñ cha̱taṁ śuna̍ḥ śa̱taṁ carmā̍ṇi mlā̱tāni̍ |
8.055.03c śa̱tam me̍ balbajastu̱kā aru̍ṣīṇā̱ṁ catu̍ḥśatam ||

8.055.04a सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो॑वयो विच॒रन्तः॑ ।
8.055.04c अश्वा॑सो॒ न च॑ङ्क्रमत ॥
8.055.04a su̱de̱vāḥ stha̍ kāṇvāyanā̱ vayo̍-vayo vica̱ranta̍ḥ |
8.055.04c aśvā̍so̱ na ca̍ṅkramata ||

8.055.05a आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रवः॑ ।
8.055.05c श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑ ॥
8.055.05a ād it sā̱ptasya̍ carkira̱nn ānū̍nasya̱ mahi̱ śrava̍ḥ |
8.055.05c śyāvī̍r atidhva̱san pa̱thaś cakṣu̍ṣā ca̱na sa̱ṁnaśe̍ ||



8.056.01a प्रति॑ ते दस्यवे वृक॒ राधो॑ अद॒र्श्यह्र॑यम् ।
8.056.01c द्यौर्न प्र॑थि॒ना शवः॑ ॥
8.056.01a prati̍ te dasyave vṛka̱ rādho̍ ada̱rśy ahra̍yam |
8.056.01c dyaur na pra̍thi̱nā śava̍ḥ ||

8.056.02a दश॒ मह्यं॑ पौतक्र॒तः स॒हस्रा॒ दस्य॑वे॒ वृकः॑ ।
8.056.02c नित्या॑द्रा॒यो अ॑मंहत ॥
8.056.02a daśa̱ mahya̍m pautakra̱taḥ sa̱hasrā̱ dasya̍ve̱ vṛka̍ḥ |
8.056.02c nityā̍d rā̱yo a̍maṁhata ||

8.056.03a श॒तं मे॑ गर्द॒भानां॑ श॒तमूर्णा॑वतीनाम् ।
8.056.03c श॒तं दा॒साँ अति॒ स्रजः॑ ॥
8.056.03a śa̱tam me̍ garda̱bhānā̍ṁ śa̱tam ūrṇā̍vatīnām |
8.056.03c śa̱taṁ dā̱sām̐ ati̱ sraja̍ḥ ||

8.056.04a तत्रो॒ अपि॒ प्राणी॑यत पू॒तक्र॑तायै॒ व्य॑क्ता ।
8.056.04c अश्वा॑ना॒मिन्न यू॒थ्या॑म् ॥
8.056.04a tatro̱ api̱ prāṇī̍yata pū̱takra̍tāyai̱ vya̍ktā |
8.056.04c aśvā̍nā̱m in na yū̱thyā̍m ||

8.056.05a अचे॑त्य॒ग्निश्चि॑कि॒तुर्ह॑व्य॒वाट् स सु॒मद्र॑थः ।
8.056.05c अ॒ग्निः शु॒क्रेण॑ शो॒चिषा॑ बृ॒हत्सूरो॑ अरोचत दि॒वि सूर्यो॑ अरोचत ॥
8.056.05a ace̍ty a̱gniś ci̍ki̱tur ha̍vya̱vāṭ sa su̱madra̍thaḥ |
8.056.05c a̱gniḥ śu̱kreṇa̍ śo̱ciṣā̍ bṛ̱hat sūro̍ arocata di̱vi sūryo̍ arocata ||



8.057.01a यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा ।
8.057.01c आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥
8.057.01a yu̱vaṁ de̍vā̱ kratu̍nā pū̱rvyeṇa̍ yu̱ktā rathe̍na tavi̱ṣaṁ ya̍jatrā |
8.057.01c āga̍cchataṁ nāsatyā̱ śacī̍bhir i̱daṁ tṛ̱tīya̱ṁ sava̍nam pibāthaḥ ||

8.057.02a यु॒वां दे॒वास्त्रय॑ एकाद॒शासः॑ स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् ।
8.057.02c अ॒स्माकं॑ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ॥
8.057.02a yu̱vāṁ de̱vās traya̍ ekāda̱śāsa̍ḥ sa̱tyāḥ sa̱tyasya̍ dadṛśe pu̱rastā̍t |
8.057.02c a̱smāka̍ṁ ya̱jñaṁ sava̍naṁ juṣā̱ṇā pā̱taṁ soma̍m aśvinā̱ dīdya̍gnī ||

8.057.03a प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः ।
8.057.03c स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥
8.057.03a pa̱nāyya̱ṁ tad a̍śvinā kṛ̱taṁ vā̍ṁ vṛṣa̱bho di̱vo raja̍saḥ pṛthi̱vyāḥ |
8.057.03c sa̱hasra̱ṁ śaṁsā̍ u̱ta ye gavi̍ṣṭau̱ sarvā̱m̐ it tām̐ upa̍ yātā̱ piba̍dhyai ||

8.057.04a अ॒यं वां॑ भा॒गो निहि॑तो यजत्रे॒मा गिरो॑ नास॒त्योप॑ यातम् ।
8.057.04c पिब॑तं॒ सोमं॒ मधु॑मन्तम॒स्मे प्र दा॒श्वांस॑मवतं॒ शची॑भिः ॥
8.057.04a a̱yaṁ vā̍m bhā̱go nihi̍to yajatre̱mā giro̍ nāsa̱tyopa̍ yātam |
8.057.04c piba̍ta̱ṁ soma̱m madhu̍mantam a̱sme pra dā̱śvāṁsa̍m avata̱ṁ śacī̍bhiḥ ||



8.058.01a यमृ॒त्विजो॑ बहु॒धा क॒ल्पय॑न्तः॒ सचे॑तसो य॒ज्ञमि॒मं वह॑न्ति ।
8.058.01c यो अ॑नूचा॒नो ब्रा॑ह्म॒णो यु॒क्त आ॑सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ॥
8.058.01a yam ṛ̱tvijo̍ bahu̱dhā ka̱lpaya̍nta̱ḥ sace̍taso ya̱jñam i̱maṁ vaha̍nti |
8.058.01c yo a̍nūcā̱no brā̍hma̱ṇo yu̱kta ā̍sī̱t kā svi̱t tatra̱ yaja̍mānasya sa̱ṁvit ||

8.058.02a एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एकः॒ सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः ।
8.058.02c एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्व॑म् ॥
8.058.02a eka̍ e̱vāgnir ba̍hu̱dhā sami̍ddha̱ eka̱ḥ sūryo̱ viśva̱m anu̱ prabhū̍taḥ |
8.058.02c ekai̱voṣāḥ sarva̍m i̱daṁ vi bhā̱ty eka̱ṁ vā i̱daṁ vi ba̍bhūva̱ sarva̍m ||

8.058.03a ज्योति॑ष्मन्तं केतु॒मन्तं॑ त्रिच॒क्रं सु॒खं रथं॑ सु॒षदं॒ भूरि॑वारम् ।
8.058.03c चि॒त्राम॑घा॒ यस्य॒ योगे॑ऽधिजज्ञे॒ तं वां॑ हु॒वे अति॑ रिक्तं॒ पिब॑ध्यै ॥
8.058.03a jyoti̍ṣmantaṁ ketu̱manta̍ṁ trica̱kraṁ su̱khaṁ ratha̍ṁ su̱ṣada̱m bhūri̍vāram |
8.058.03c ci̱trāma̍ghā̱ yasya̱ yoge̍ 'dhijajñe̱ taṁ vā̍ṁ hu̱ve ati̍ rikta̱m piba̍dhyai ||



8.059.01a इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इन्द्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् ।
8.059.01c य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥
8.059.01a i̱māni̍ vām bhāga̱dheyā̍ni sisrata̱ indrā̍varuṇā̱ pra ma̱he su̱teṣu̍ vām |
8.059.01c ya̱jñe-ya̍jñe ha̱ sava̍nā bhura̱ṇyatho̱ yat su̍nva̱te yaja̍mānāya̱ śikṣa̍thaḥ ||

8.059.02a नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिन्द्रा॑वरुणा महि॒मान॒माश॑त ।
8.059.02c या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययोः॒ शत्रु॒र्नकि॒रादे॑व॒ ओह॑ते ॥
8.059.02a ni̱ṣṣidhva̍rī̱r oṣa̍dhī̱r āpa̍ āstā̱m indrā̍varuṇā mahi̱māna̱m āśa̍ta |
8.059.02c yā sisra̍tū̱ raja̍saḥ pā̱re adhva̍no̱ yayo̱ḥ śatru̱r naki̱r āde̍va̱ oha̍te ||

8.059.03a स॒त्यं तदि॑न्द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणीः॑ ।
8.059.03c ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो अ॒भि पाति॒ चित्ति॑भिः ॥
8.059.03a sa̱tyaṁ tad i̍ndrāvaruṇā kṛ̱śasya̍ vā̱m madhva̍ ū̱rmiṁ du̍hate sa̱pta vāṇī̍ḥ |
8.059.03c tābhi̍r dā̱śvāṁsa̍m avataṁ śubhas patī̱ yo vā̱m ada̍bdho a̱bhi pāti̱ citti̍bhiḥ ||

8.059.04a घृ॒त॒प्रुषः॒ सौम्या॑ जी॒रदा॑नवः स॒प्त स्वसा॑रः॒ सद॑न ऋ॒तस्य॑ ।
8.059.04c या ह॑ वामिन्द्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतम् ॥
8.059.04a ghṛ̱ta̱pruṣa̱ḥ saumyā̍ jī̱radā̍navaḥ sa̱pta svasā̍ra̱ḥ sada̍na ṛ̱tasya̍ |
8.059.04c yā ha̍ vām indrāvaruṇā ghṛta̱ścuta̱s tābhi̍r dhatta̱ṁ yaja̍mānāya śikṣatam ||

8.059.05a अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् ।
8.059.05c अ॒स्मान्त्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभिः॑ सा॒प्तेभि॑रवतं शुभस्पती ॥
8.059.05a avo̍cāma maha̱te saubha̍gāya sa̱tyaṁ tve̱ṣābhyā̍m mahi̱māna̍m indri̱yam |
8.059.05c a̱smān sv i̍ndrāvaruṇā ghṛta̱ścuta̱s tribhi̍ḥ sā̱ptebhi̍r avataṁ śubhas patī ||

8.059.06a इन्द्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ ।
8.059.06c यानि॒ स्थाना॑न्यसृजन्त॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यम् ॥
8.059.06a indrā̍varuṇā̱ yad ṛ̱ṣibhyo̍ manī̱ṣāṁ vā̱co ma̱tiṁ śru̱tam a̍datta̱m agre̍ |
8.059.06c yāni̱ sthānā̍ny asṛjanta̱ dhīrā̍ ya̱jñaṁ ta̍nvā̱nās tapa̍sā̱bhy a̍paśyam ||

8.059.07a इन्द्रा॑वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तम् ।
8.059.07c प्र॒जां पु॒ष्टिं भू॑तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयुः॑ ॥
8.059.07a indrā̍varuṇā saumana̱sam adṛ̍ptaṁ rā̱yas poṣa̱ṁ yaja̍māneṣu dhattam |
8.059.07c pra̱jām pu̱ṣṭim bhū̍tim a̱smāsu̍ dhattaṁ dīrghāyu̱tvāya̱ pra ti̍rataṁ na̱ āyu̍ḥ ||



8.060.01a अग्न॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वृणीमहे ।
8.060.01c आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे॑ ॥
8.060.01a agna̱ ā yā̍hy a̱gnibhi̱r hotā̍raṁ tvā vṛṇīmahe |
8.060.01c ā tvām a̍naktu̱ praya̍tā ha̱viṣma̍tī̱ yaji̍ṣṭham ba̱rhir ā̱sade̍ ||

8.060.02a अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिरः॒ स्रुच॒श्चर॑न्त्यध्व॒रे ।
8.060.02c ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥
8.060.02a acchā̱ hi tvā̍ sahasaḥ sūno aṅgira̱ḥ sruca̱ś cara̍nty adhva̱re |
8.060.02c ū̱rjo napā̍taṁ ghṛ̱take̍śam īmahe̱ 'gniṁ ya̱jñeṣu̍ pū̱rvyam ||

8.060.03a अग्ने॑ क॒विर्वे॒धा अ॑सि॒ होता॑ पावक॒ यक्ष्यः॑ ।
8.060.03c म॒न्द्रो यजि॑ष्ठो अध्व॒रेष्वीड्यो॒ विप्रे॑भिः शुक्र॒ मन्म॑भिः ॥
8.060.03a agne̍ ka̱vir ve̱dhā a̍si̱ hotā̍ pāvaka̱ yakṣya̍ḥ |
8.060.03c ma̱ndro yaji̍ṣṭho adhva̱reṣv īḍyo̱ vipre̍bhiḥ śukra̱ manma̍bhiḥ ||

8.060.04a अद्रो॑घ॒मा व॑होश॒तो य॑विष्ठ्य दे॒वाँ अ॑जस्र वी॒तये॑ ।
8.060.04c अ॒भि प्रयां॑सि॒ सुधि॒ता व॑सो गहि॒ मन्द॑स्व धी॒तिभि॑र्हि॒तः ॥
8.060.04a adro̍gha̱m ā va̍hośa̱to ya̍viṣṭhya de̱vām̐ a̍jasra vī̱taye̍ |
8.060.04c a̱bhi prayā̍ṁsi̱ sudhi̱tā va̍so gahi̱ manda̍sva dhī̱tibhi̍r hi̱taḥ ||

8.060.05a त्वमित्स॒प्रथा॑ अ॒स्यग्ने॑ त्रातर्ऋ॒तस्क॒विः ।
8.060.05c त्वां विप्रा॑सः समिधान दीदिव॒ आ वि॑वासन्ति वे॒धसः॑ ॥
8.060.05a tvam it sa̱prathā̍ a̱sy agne̍ trātar ṛ̱tas ka̱viḥ |
8.060.05c tvāṁ viprā̍saḥ samidhāna dīdiva̱ ā vi̍vāsanti ve̱dhasa̍ḥ ||

8.060.06a शोचा॑ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व॑ स्तो॒त्रे म॒हाँ अ॑सि ।
8.060.06c दे॒वानां॒ शर्म॒न्मम॑ सन्तु सू॒रयः॑ शत्रू॒षाहः॑ स्व॒ग्नयः॑ ॥
8.060.06a śocā̍ śociṣṭha dīdi̱hi vi̱śe mayo̱ rāsva̍ sto̱tre ma̱hām̐ a̍si |
8.060.06c de̱vānā̱ṁ śarma̱n mama̍ santu sū̱raya̍ḥ śatrū̱ṣāha̍ḥ sva̱gnaya̍ḥ ||

8.060.07a यथा॑ चिद्वृ॒द्धम॑त॒समग्ने॑ सं॒जूर्व॑सि॒ क्षमि॑ ।
8.060.07c ए॒वा द॑ह मित्रमहो॒ यो अ॑स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन॑ति ॥
8.060.07a yathā̍ cid vṛ̱ddham a̍ta̱sam agne̍ sa̱ṁjūrva̍si̱ kṣami̍ |
8.060.07c e̱vā da̍ha mitramaho̱ yo a̍sma̱dhrug du̱rmanmā̱ kaś ca̱ vena̍ti ||

8.060.08a मा नो॒ मर्ता॑य रि॒पवे॑ रक्ष॒स्विने॒ माघशं॑साय रीरधः ।
8.060.08c अस्रे॑धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभिः॑ पाहि पा॒युभिः॑ ॥
8.060.08a mā no̱ martā̍ya ri̱pave̍ rakṣa̱svine̱ māghaśa̍ṁsāya rīradhaḥ |
8.060.08c asre̍dhadbhis ta̱raṇi̍bhir yaviṣṭhya śi̱vebhi̍ḥ pāhi pā̱yubhi̍ḥ ||

8.060.09a पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्यु१॒॑त द्वि॒तीय॑या ।
8.060.09c पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ॥
8.060.09a pā̱hi no̍ agna̱ eka̍yā pā̱hy u1̱̍ta dvi̱tīya̍yā |
8.060.09c pā̱hi gī̱rbhis ti̱sṛbhi̍r ūrjām pate pā̱hi ca̍ta̱sṛbhi̍r vaso ||

8.060.10a पा॒हि विश्व॑स्माद्र॒क्षसो॒ अरा॑व्णः॒ प्र स्म॒ वाजे॑षु नोऽव ।
8.060.10c त्वामिद्धि नेदि॑ष्ठं दे॒वता॑तय आ॒पिं नक्षा॑महे वृ॒धे ॥
8.060.10a pā̱hi viśva̍smād ra̱kṣaso̱ arā̍vṇa̱ḥ pra sma̱ vāje̍ṣu no 'va |
8.060.10c tvām id dhi nedi̍ṣṭhaṁ de̱vatā̍taya ā̱piṁ nakṣā̍mahe vṛ̱dhe ||

8.060.11a आ नो॑ अग्ने वयो॒वृधं॑ र॒यिं पा॑वक॒ शंस्य॑म् ।
8.060.11c रास्वा॑ च न उपमाते पुरु॒स्पृहं॒ सुनी॑ती॒ स्वय॑शस्तरम् ॥
8.060.11a ā no̍ agne vayo̱vṛdha̍ṁ ra̱yim pā̍vaka̱ śaṁsya̍m |
8.060.11c rāsvā̍ ca na upamāte puru̱spṛha̱ṁ sunī̍tī̱ svaya̍śastaram ||

8.060.12a येन॒ वंसा॑म॒ पृत॑नासु॒ शर्ध॑त॒स्तर॑न्तो अ॒र्य आ॒दिशः॑ ।
8.060.12c स त्वं नो॑ वर्ध॒ प्रय॑सा शचीवसो॒ जिन्वा॒ धियो॑ वसु॒विदः॑ ॥
8.060.12a yena̱ vaṁsā̍ma̱ pṛta̍nāsu̱ śardha̍ta̱s tara̍nto a̱rya ā̱diśa̍ḥ |
8.060.12c sa tvaṁ no̍ vardha̱ praya̍sā śacīvaso̱ jinvā̱ dhiyo̍ vasu̱vida̍ḥ ||

8.060.13a शिशा॑नो वृष॒भो य॑था॒ग्निः शृङ्गे॒ दवि॑ध्वत् ।
8.060.13c ति॒ग्मा अ॑स्य॒ हन॑वो॒ न प्र॑ति॒धृषे॑ सु॒जम्भः॒ सह॑सो य॒हुः ॥
8.060.13a śiśā̍no vṛṣa̱bho ya̍thā̱gniḥ śṛṅge̱ davi̍dhvat |
8.060.13c ti̱gmā a̍sya̱ hana̍vo̱ na pra̍ti̱dhṛṣe̍ su̱jambha̱ḥ saha̍so ya̱huḥ ||

8.060.14a न॒हि ते॑ अग्ने वृषभ प्रति॒धृषे॒ जम्भा॑सो॒ यद्वि॒तिष्ठ॑से ।
8.060.14c स त्वं नो॑ होतः॒ सुहु॑तं ह॒विष्कृ॑धि॒ वंस्वा॑ नो॒ वार्या॑ पु॒रु ॥
8.060.14a na̱hi te̍ agne vṛṣabha prati̱dhṛṣe̱ jambhā̍so̱ yad vi̱tiṣṭha̍se |
8.060.14c sa tvaṁ no̍ hota̱ḥ suhu̍taṁ ha̱viṣ kṛ̍dhi̱ vaṁsvā̍ no̱ vāryā̍ pu̱ru ||

8.060.15a शेषे॒ वने॑षु मा॒त्रोः सं त्वा॒ मर्ता॑स इन्धते ।
8.060.15c अत॑न्द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ॥
8.060.15a śeṣe̱ vane̍ṣu mā̱troḥ saṁ tvā̱ martā̍sa indhate |
8.060.15c ata̍ndro ha̱vyā va̍hasi havi̱ṣkṛta̱ ād id de̱veṣu̍ rājasi ||

8.060.16a स॒प्त होता॑र॒स्तमिदी॑ळते॒ त्वाग्ने॑ सु॒त्यज॒मह्र॑यम् ।
8.060.16c भि॒नत्स्यद्रिं॒ तप॑सा॒ वि शो॒चिषा॒ प्राग्ने॑ तिष्ठ॒ जनाँ॒ अति॑ ॥
8.060.16a sa̱pta hotā̍ra̱s tam id ī̍ḻate̱ tvāgne̍ su̱tyaja̱m ahra̍yam |
8.060.16c bhi̱natsy adri̱ṁ tapa̍sā̱ vi śo̱ciṣā̱ prāgne̍ tiṣṭha̱ janā̱m̐ ati̍ ||

8.060.17a अ॒ग्निम॑ग्निं वो॒ अध्रि॑गुं हु॒वेम॑ वृ॒क्तब॑र्हिषः ।
8.060.17c अ॒ग्निं हि॒तप्र॑यसः शश्व॒तीष्वा होता॑रं चर्षणी॒नाम् ॥
8.060.17a a̱gnim-a̍gniṁ vo̱ adhri̍guṁ hu̱vema̍ vṛ̱ktaba̍rhiṣaḥ |
8.060.17c a̱gniṁ hi̱tapra̍yasaḥ śaśva̱tīṣv ā hotā̍raṁ carṣaṇī̱nām ||

8.060.18a केते॑न॒ शर्म॑न्त्सचते सुषा॒मण्यग्ने॒ तुभ्यं॑ चिकि॒त्वना॑ ।
8.060.18c इ॒ष॒ण्यया॑ नः पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥
8.060.18a kete̍na̱ śarma̍n sacate suṣā̱maṇy agne̱ tubhya̍ṁ ciki̱tvanā̍ |
8.060.18c i̱ṣa̱ṇyayā̍ naḥ puru̱rūpa̱m ā bha̍ra̱ vāja̱ṁ nedi̍ṣṭham ū̱taye̍ ||

8.060.19a अग्ने॒ जरि॑तर्वि॒श्पति॑स्तेपा॒नो दे॑व र॒क्षसः॑ ।
8.060.19c अप्रो॑षिवान्गृ॒हप॑तिर्म॒हाँ अ॑सि दि॒वस्पा॒युर्दु॑रोण॒युः ॥
8.060.19a agne̱ jari̍tar vi̱śpati̍s tepā̱no de̍va ra̱kṣasa̍ḥ |
8.060.19c apro̍ṣivān gṛ̱hapa̍tir ma̱hām̐ a̍si di̱vas pā̱yur du̍roṇa̱yuḥ ||

8.060.20a मा नो॒ रक्ष॒ आ वे॑शीदाघृणीवसो॒ मा या॒तुर्या॑तु॒माव॑ताम् ।
8.060.20c प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒ क्षुध॒मग्ने॒ सेध॑ रक्ष॒स्विनः॑ ॥
8.060.20a mā no̱ rakṣa̱ ā ve̍śīd āghṛṇīvaso̱ mā yā̱tur yā̍tu̱māva̍tām |
8.060.20c pa̱ro̱ga̱vyū̱ty ani̍rā̱m apa̱ kṣudha̱m agne̱ sedha̍ rakṣa̱svina̍ḥ ||



8.061.01a उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वचः॑ ।
8.061.01c स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥
8.061.01a u̱bhaya̍ṁ śṛ̱ṇava̍c ca na̱ indro̍ a̱rvāg i̱daṁ vaca̍ḥ |
8.061.01c sa̱trācyā̍ ma̱ghavā̱ soma̍pītaye dhi̱yā śavi̍ṣṭha̱ ā ga̍mat ||

8.061.02a तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑ ।
8.061.02c उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥
8.061.02a taṁ hi sva̱rāja̍ṁ vṛṣa̱bhaṁ tam oja̍se dhi̱ṣaṇe̍ niṣṭata̱kṣatu̍ḥ |
8.061.02c u̱topa̱mānā̍m pratha̱mo ni ṣī̍dasi̱ soma̍kāma̱ṁ hi te̱ mana̍ḥ ||

8.061.03a आ वृ॑षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध॑सः ।
8.061.03c वि॒द्मा हि त्वा॑ हरिवः पृ॒त्सु सा॑स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणि॑म् ॥
8.061.03a ā vṛ̍ṣasva purūvaso su̱tasye̱ndrāndha̍saḥ |
8.061.03c vi̱dmā hi tvā̍ harivaḥ pṛ̱tsu sā̍sa̱him adhṛ̍ṣṭaṁ cid dadhṛ̱ṣvaṇi̍m ||

8.061.04a अप्रा॑मिसत्य मघव॒न्तथेद॑स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वशः॑ ।
8.061.04c स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यन्तो॑ अद्रिवः ॥
8.061.04a aprā̍misatya maghava̱n tathed a̍sa̱d indra̱ kratvā̱ yathā̱ vaśa̍ḥ |
8.061.04c sa̱nema̱ vāja̱ṁ tava̍ śipri̱nn ava̍sā ma̱kṣū ci̱d yanto̍ adrivaḥ ||

8.061.05a श॒ग्ध्यू॒३॒॑ षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।
8.061.05c भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥
8.061.05a śa̱gdhy ū̱3̱̍ ṣu śa̍cīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.061.05c bhaga̱ṁ na hi tvā̍ ya̱śasa̍ṁ vasu̱vida̱m anu̍ śūra̱ carā̍masi ||

8.061.06a पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑ ।
8.061.06c नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥
8.061.06a pau̱ro aśva̍sya puru̱kṛd gavā̍m a̱sy utso̍ deva hira̱ṇyaya̍ḥ |
8.061.06c naki̱r hi dāna̍m pari̱mardhi̍ṣa̱t tve yad-ya̱d yāmi̱ tad ā bha̍ra ||

8.061.07a त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये ।
8.061.07c उद्वा॑वृषस्व मघव॒न्गवि॑ष्टय॒ उदि॒न्द्राश्व॑मिष्टये ॥
8.061.07a tvaṁ hy ehi̱ cera̍ve vi̱dā bhaga̱ṁ vasu̍ttaye |
8.061.07c ud vā̍vṛṣasva maghava̱n gavi̍ṣṭaya̱ ud i̱ndrāśva̍miṣṭaye ||

8.061.08a त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे ।
8.061.08c आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इन्द्रं॒ गाय॒न्तोऽव॑से ॥
8.061.08a tvam pu̱rū sa̱hasrā̍ṇi śa̱tāni̍ ca yū̱thā dā̱nāya̍ maṁhase |
8.061.08c ā pu̍raṁda̱raṁ ca̍kṛma̱ vipra̍vacasa̱ indra̱ṁ gāya̱nto 'va̍se ||

8.061.09a अ॒वि॒प्रो वा॒ यदवि॑ध॒द्विप्रो॑ वेन्द्र ते॒ वचः॑ ।
8.061.09c स प्र म॑मन्दत्त्वा॒या श॑तक्रतो॒ प्राचा॑मन्यो॒ अहं॑सन ॥
8.061.09a a̱vi̱pro vā̱ yad avi̍dha̱d vipro̍ vendra te̱ vaca̍ḥ |
8.061.09c sa pra ma̍mandat tvā̱yā śa̍takrato̱ prācā̍manyo̱ aha̍ṁsana ||

8.061.10a उ॒ग्रबा॑हुर्म्रक्ष॒कृत्वा॑ पुरंद॒रो यदि॑ मे शृ॒णव॒द्धव॑म् ।
8.061.10c व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥
8.061.10a u̱grabā̍hur mrakṣa̱kṛtvā̍ puraṁda̱ro yadi̍ me śṛ̱ṇava̱d dhava̍m |
8.061.10c va̱sū̱yavo̱ vasu̍patiṁ śa̱takra̍tu̱ṁ stomai̱r indra̍ṁ havāmahe ||

8.061.11a न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः ।
8.061.11c यदिन्न्विन्द्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥
8.061.11a na pā̱pāso̍ manāmahe̱ nārā̍yāso̱ na jaḻha̍vaḥ |
8.061.11c yad in nv indra̱ṁ vṛṣa̍ṇa̱ṁ sacā̍ su̱te sakhā̍yaṁ kṛ̱ṇavā̍mahai ||

8.061.12a उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यम् ।
8.061.12c वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥
8.061.12a u̱graṁ yu̍yujma̱ pṛta̍nāsu sāsa̱him ṛ̱ṇakā̍ti̱m adā̍bhyam |
8.061.12c vedā̍ bhṛ̱maṁ ci̱t sani̍tā ra̱thīta̍mo vā̱jina̱ṁ yam id ū̱ naśa̍t ||

8.061.13a यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।
8.061.13c मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥
8.061.13a yata̍ indra̱ bhayā̍mahe̱ tato̍ no̱ abha̍yaṁ kṛdhi |
8.061.13c magha̍vañ cha̱gdhi tava̱ tan na̍ ū̱tibhi̱r vi dviṣo̱ vi mṛdho̍ jahi ||

8.061.14a त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः ।
8.061.14c तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥
8.061.14a tvaṁ hi rā̍dhaspate̱ rādha̍so ma̱haḥ kṣaya̱syāsi̍ vidha̱taḥ |
8.061.14c taṁ tvā̍ va̱yam ma̍ghavann indra girvaṇaḥ su̱tāva̍nto havāmahe ||

8.061.15a इन्द्रः॒ स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे॑ण्यः ।
8.061.15c स नो॑ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा॑तु नः पु॒रः ॥
8.061.15a indra̱ḥ spaḻ u̱ta vṛ̍tra̱hā pa̍ra̱spā no̱ vare̍ṇyaḥ |
8.061.15c sa no̍ rakṣiṣac cara̱maṁ sa ma̍dhya̱maṁ sa pa̱ścāt pā̍tu naḥ pu̱raḥ ||

8.061.16a त्वं नः॑ प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इन्द्र॒ नि पा॑हि वि॒श्वतः॑ ।
8.061.16c आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥
8.061.16a tvaṁ na̍ḥ pa̱ścād a̍dha̱rād u̍tta̱rāt pu̱ra indra̱ ni pā̍hi vi̱śvata̍ḥ |
8.061.16c ā̱re a̱smat kṛ̍ṇuhi̱ daivya̍m bha̱yam ā̱re he̱tīr ade̍vīḥ ||

8.061.17a अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व॑ प॒रे च॑ नः ।
8.061.17c विश्वा॑ च नो जरि॒तॄन्त्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥
8.061.17a a̱dyādyā̱ śvaḥ-śva̱ indra̱ trāsva̍ pa̱re ca̍ naḥ |
8.061.17c viśvā̍ ca no jari̱tṝn sa̍tpate̱ ahā̱ divā̱ nakta̍ṁ ca rakṣiṣaḥ ||

8.061.18a प्र॒भ॒ङ्गी शूरो॑ म॒घवा॑ तु॒वीम॑घः॒ सम्मि॑श्लो वि॒र्या॑य॒ कम् ।
8.061.18c उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतुः॑ ॥
8.061.18a pra̱bha̱ṅgī śūro̍ ma̱ghavā̍ tu̱vīma̍gha̱ḥ sammi̍ślo vi̱ryā̍ya̱ kam |
8.061.18c u̱bhā te̍ bā̱hū vṛṣa̍ṇā śatakrato̱ ni yā vajra̍m mimi̱kṣatu̍ḥ ||



8.062.01a प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति ।
8.062.01c उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धन्ति सो॒मिनो॑ भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
8.062.01a pro a̍smā̱ upa̍stuti̱m bhara̍tā̱ yaj jujo̍ṣati |
8.062.01c u̱kthair indra̍sya̱ māhi̍na̱ṁ vayo̍ vardhanti so̱mino̍ bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.02a अ॒यु॒जो अस॑मो॒ नृभि॒रेकः॑ कृ॒ष्टीर॒यास्यः॑ ।
8.062.02c पू॒र्वीरति॒ प्र वा॑वृधे॒ विश्वा॑ जा॒तान्योज॑सा भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
8.062.02a a̱yu̱jo asa̍mo̱ nṛbhi̱r eka̍ḥ kṛ̱ṣṭīr a̱yāsya̍ḥ |
8.062.02c pū̱rvīr ati̱ pra vā̍vṛdhe̱ viśvā̍ jā̱tāny oja̍sā bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.03a अहि॑तेन चि॒दर्व॑ता जी॒रदा॑नुः सिषासति ।
8.062.03c प्र॒वाच्य॑मिन्द्र॒ तत्तव॑ वी॒र्या॑णि करिष्य॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
8.062.03a ahi̍tena ci̱d arva̍tā jī̱radā̍nuḥ siṣāsati |
8.062.03c pra̱vācya̍m indra̱ tat tava̍ vī̱ryā̍ṇi kariṣya̱to bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.04a आ या॑हि कृ॒णवा॑म त॒ इन्द्र॒ ब्रह्मा॑णि॒ वर्ध॑ना ।
8.062.04c येभिः॑ शविष्ठ चा॒कनो॑ भ॒द्रमि॒ह श्र॑वस्य॒ते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
8.062.04a ā yā̍hi kṛ̱ṇavā̍ma ta̱ indra̱ brahmā̍ṇi̱ vardha̍nā |
8.062.04c yebhi̍ḥ śaviṣṭha cā̱kano̍ bha̱dram i̱ha śra̍vasya̱te bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.05a धृ॒ष॒तश्चि॑द्धृ॒षन्मनः॑ कृ॒णोषी॑न्द्र॒ यत्त्वम् ।
8.062.05c ती॒व्रैः सोमैः॑ सपर्य॒तो नमो॑भिः प्रति॒भूष॑तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
8.062.05a dhṛ̱ṣa̱taś ci̍d dhṛ̱ṣan mana̍ḥ kṛ̱ṇoṣī̍ndra̱ yat tvam |
8.062.05c tī̱vraiḥ somai̍ḥ saparya̱to namo̍bhiḥ prati̱bhūṣa̍to bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.06a अव॑ चष्ट॒ ऋची॑षमोऽव॒ताँ इ॑व॒ मानु॑षः ।
8.062.06c जु॒ष्ट्वी दक्ष॑स्य सो॒मिनः॒ सखा॑यं कृणुते॒ युजं॑ भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
8.062.06a ava̍ caṣṭa̱ ṛcī̍ṣamo 'va̱tām̐ i̍va̱ mānu̍ṣaḥ |
8.062.06c ju̱ṣṭvī dakṣa̍sya so̱mina̱ḥ sakhā̍yaṁ kṛṇute̱ yuja̍m bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.07a विश्वे॑ त इन्द्र वी॒र्यं॑ दे॒वा अनु॒ क्रतुं॑ ददुः ।
8.062.07c भुवो॒ विश्व॑स्य॒ गोप॑तिः पुरुष्टुत भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
8.062.07a viśve̍ ta indra vī̱rya̍ṁ de̱vā anu̱ kratu̍ṁ daduḥ |
8.062.07c bhuvo̱ viśva̍sya̱ gopa̍tiḥ puruṣṭuta bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.08a गृ॒णे तदि॑न्द्र ते॒ शव॑ उप॒मं दे॒वता॑तये ।
8.062.08c यद्धंसि॑ वृ॒त्रमोज॑सा शचीपते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
8.062.08a gṛ̱ṇe tad i̍ndra te̱ śava̍ upa̱maṁ de̱vatā̍taye |
8.062.08c yad dhaṁsi̍ vṛ̱tram oja̍sā śacīpate bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.09a सम॑नेव वपुष्य॒तः कृ॒णव॒न्मानु॑षा यु॒गा ।
8.062.09c वि॒दे तदिन्द्र॒श्चेत॑न॒मध॑ श्रु॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
8.062.09a sama̍neva vapuṣya̱taḥ kṛ̱ṇava̱n mānu̍ṣā yu̱gā |
8.062.09c vi̱de tad indra̱ś ceta̍na̱m adha̍ śru̱to bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.10a उज्जा॒तमि॑न्द्र ते॒ शव॒ उत्त्वामुत्तव॒ क्रतु॑म् ।
8.062.10c भूरि॑गो॒ भूरि॑ वावृधु॒र्मघ॑व॒न्तव॒ शर्म॑णि भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
8.062.10a uj jā̱tam i̍ndra te̱ śava̱ ut tvām ut tava̱ kratu̍m |
8.062.10c bhūri̍go̱ bhūri̍ vāvṛdhu̱r magha̍va̱n tava̱ śarma̍ṇi bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.11a अ॒हं च॒ त्वं च॑ वृत्रह॒न्त्सं यु॑ज्याव स॒निभ्य॒ आ ।
8.062.11c अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
8.062.11a a̱haṁ ca̱ tvaṁ ca̍ vṛtraha̱n saṁ yu̍jyāva sa̱nibhya̱ ā |
8.062.11c a̱rā̱tī̱vā ci̍d adri̱vo 'nu̍ nau śūra maṁsate bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.12a स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम॒ नानृ॑तम् ।
8.062.12c म॒हाँ असु॑न्वतो व॒धो भूरि॒ ज्योतीं॑षि सुन्व॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
8.062.12a sa̱tyam id vā u̱ taṁ va̱yam indra̍ṁ stavāma̱ nānṛ̍tam |
8.062.12c ma̱hām̐ asu̍nvato va̱dho bhūri̱ jyotī̍ṁṣi sunva̱to bha̱drā indra̍sya rā̱taya̍ḥ ||



8.063.01a स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे ।
8.063.01c यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥
8.063.01a sa pū̱rvyo ma̱hānā̍ṁ ve̱naḥ kratu̍bhir ānaje |
8.063.01c yasya̱ dvārā̱ manu̍ṣ pi̱tā de̱veṣu̱ dhiya̍ āna̱je ||

8.063.02a दि॒वो मानं॒ नोत्स॑द॒न्त्सोम॑पृष्ठासो॒ अद्र॑यः ।
8.063.02c उ॒क्था ब्रह्म॑ च॒ शंस्या॑ ॥
8.063.02a di̱vo māna̱ṁ not sa̍da̱n soma̍pṛṣṭhāso̱ adra̍yaḥ |
8.063.02c u̱kthā brahma̍ ca̱ śaṁsyā̍ ||

8.063.03a स वि॒द्वाँ अङ्गि॑रोभ्य॒ इन्द्रो॒ गा अ॑वृणो॒दप॑ ।
8.063.03c स्तु॒षे तद॑स्य॒ पौंस्य॑म् ॥
8.063.03a sa vi̱dvām̐ aṅgi̍robhya̱ indro̱ gā a̍vṛṇo̱d apa̍ |
8.063.03c stu̱ṣe tad a̍sya̱ pauṁsya̍m ||

8.063.04a स प्र॒त्नथा॑ कविवृ॒ध इन्द्रो॑ वा॒कस्य॑ व॒क्षणिः॑ ।
8.063.04c शि॒वो अ॒र्कस्य॒ होम॑न्यस्म॒त्रा ग॒न्त्वव॑से ॥
8.063.04a sa pra̱tnathā̍ kavivṛ̱dha indro̍ vā̱kasya̍ va̱kṣaṇi̍ḥ |
8.063.04c śi̱vo a̱rkasya̱ homa̍ny asma̱trā ga̱ntv ava̍se ||

8.063.05a आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः ।
8.063.05c श्वा॒त्रम॒र्का अ॑नूष॒तेन्द्र॑ गो॒त्रस्य॑ दा॒वने॑ ॥
8.063.05a ād ū̱ nu te̱ anu̱ kratu̱ṁ svāhā̱ vara̍sya̱ yajya̍vaḥ |
8.063.05c śvā̱tram a̱rkā a̍nūṣa̱tendra̍ go̱trasya̍ dā̱vane̍ ||

8.063.06a इन्द्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च ।
8.063.06c यम॒र्का अ॑ध्व॒रं वि॒दुः ॥
8.063.06a indre̱ viśvā̍ni vī̱ryā̍ kṛ̱tāni̱ kartvā̍ni ca |
8.063.06c yam a̱rkā a̍dhva̱raṁ vi̱duḥ ||

8.063.07a यत्पाञ्च॑जन्यया वि॒शेन्द्रे॒ घोषा॒ असृ॑क्षत ।
8.063.07c अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षयः॑ ॥
8.063.07a yat pāñca̍janyayā vi̱śendre̱ ghoṣā̱ asṛ̍kṣata |
8.063.07c astṛ̍ṇād ba̱rhaṇā̍ vi̱po̱3̱̍ 'ryo māna̍sya̱ sa kṣaya̍ḥ ||

8.063.08a इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ ।
8.063.08c प्राव॑श्च॒क्रस्य॑ वर्त॒निम् ॥
8.063.08a i̱yam u̍ te̱ anu̍ṣṭutiś cakṛ̱ṣe tāni̱ pauṁsyā̍ |
8.063.08c prāva̍ś ca̱krasya̍ varta̱nim ||

8.063.09a अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे॑ ।
8.063.09c यवं॒ न प॒श्व आ द॑दे ॥
8.063.09a a̱sya vṛṣṇo̱ vyoda̍na u̱ru kra̍miṣṭa jī̱vase̍ |
8.063.09c yava̱ṁ na pa̱śva ā da̍de ||

8.063.10a तद्दधा॑ना अव॒स्यवो॑ यु॒ष्माभि॒र्दक्ष॑पितरः ।
8.063.10c स्याम॑ म॒रुत्व॑तो वृ॒धे ॥
8.063.10a tad dadhā̍nā ava̱syavo̍ yu̱ṣmābhi̱r dakṣa̍pitaraḥ |
8.063.10c syāma̍ ma̱rutva̍to vṛ̱dhe ||

8.063.11a बळृ॒त्विया॑य॒ धाम्न॒ ऋक्व॑भिः शूर नोनुमः ।
8.063.11c जेषा॑मेन्द्र॒ त्वया॑ यु॒जा ॥
8.063.11a baḻ ṛ̱tviyā̍ya̱ dhāmna̱ ṛkva̍bhiḥ śūra nonumaḥ |
8.063.11c jeṣā̍mendra̱ tvayā̍ yu̱jā ||

8.063.12a अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑ ।
8.063.12c यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥
8.063.12a a̱sme ru̱drā me̱hanā̱ parva̍tāso vṛtra̱hatye̱ bhara̍hūtau sa̱joṣā̍ḥ |
8.063.12c yaḥ śaṁsa̍te stuva̱te dhāyi̍ pa̱jra indra̍jyeṣṭhā a̱smām̐ a̍vantu de̱vāḥ ||



8.064.01a उत्त्वा॑ मन्दन्तु॒ स्तोमाः॑ कृणु॒ष्व राधो॑ अद्रिवः ।
8.064.01c अव॑ ब्रह्म॒द्विषो॑ जहि ॥
8.064.01a ut tvā̍ mandantu̱ stomā̍ḥ kṛṇu̱ṣva rādho̍ adrivaḥ |
8.064.01c ava̍ brahma̱dviṣo̍ jahi ||

8.064.02a प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि ।
8.064.02c न॒हि त्वा॒ कश्च॒न प्रति॑ ॥
8.064.02a pa̱dā pa̱ṇīm̐r a̍rā̱dhaso̱ ni bā̍dhasva ma̱hām̐ a̍si |
8.064.02c na̱hi tvā̱ kaś ca̱na prati̍ ||

8.064.03a त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम् ।
8.064.03c त्वं राजा॒ जना॑नाम् ॥
8.064.03a tvam ī̍śiṣe su̱tānā̱m indra̱ tvam asu̍tānām |
8.064.03c tvaṁ rājā̱ janā̍nām ||

8.064.04a एहि॒ प्रेहि॒ क्षयो॑ दि॒व्या॒३॒॑घोष॑ञ्चर्षणी॒नाम् ।
8.064.04c ओभे पृ॑णासि॒ रोद॑सी ॥
8.064.04a ehi̱ prehi̱ kṣayo̍ di̱vy ā̱3̱̍ghoṣa̍ñ carṣaṇī̱nām |
8.064.04c obhe pṛ̍ṇāsi̱ roda̍sī ||

8.064.05a त्यं चि॒त्पर्व॑तं गि॒रिं श॒तव॑न्तं सह॒स्रिण॑म् ।
8.064.05c वि स्तो॒तृभ्यो॑ रुरोजिथ ॥
8.064.05a tyaṁ ci̱t parva̍taṁ gi̱riṁ śa̱tava̍ntaṁ saha̱sriṇa̍m |
8.064.05c vi sto̱tṛbhyo̍ rurojitha ||

8.064.06a व॒यमु॑ त्वा॒ दिवा॑ सु॒ते व॒यं नक्तं॑ हवामहे ।
8.064.06c अ॒स्माकं॒ काम॒मा पृ॑ण ॥
8.064.06a va̱yam u̍ tvā̱ divā̍ su̱te va̱yaṁ nakta̍ṁ havāmahe |
8.064.06c a̱smāka̱ṁ kāma̱m ā pṛ̍ṇa ||

8.064.07a क्व१॒॑ स्य वृ॑ष॒भो युवा॑ तुवि॒ग्रीवो॒ अना॑नतः ।
8.064.07c ब्र॒ह्मा कस्तं स॑पर्यति ॥
8.064.07a kva1̱̍ sya vṛ̍ṣa̱bho yuvā̍ tuvi̱grīvo̱ anā̍nataḥ |
8.064.07c bra̱hmā kas taṁ sa̍paryati ||

8.064.08a कस्य॑ स्वि॒त्सव॑नं॒ वृषा॑ जुजु॒ष्वाँ अव॑ गच्छति ।
8.064.08c इन्द्रं॒ क उ॑ स्वि॒दा च॑के ॥
8.064.08a kasya̍ svi̱t sava̍na̱ṁ vṛṣā̍ juju̱ṣvām̐ ava̍ gacchati |
8.064.08c indra̱ṁ ka u̍ svi̱d ā ca̍ke ||

8.064.09a कं ते॑ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या॑ ।
8.064.09c उ॒क्थे क उ॑ स्वि॒दन्त॑मः ॥
8.064.09a kaṁ te̍ dā̱nā a̍sakṣata̱ vṛtra̍ha̱n kaṁ su̱vīryā̍ |
8.064.09c u̱kthe ka u̍ svi̱d anta̍maḥ ||

8.064.10a अ॒यं ते॒ मानु॑षे॒ जने॒ सोमः॑ पू॒रुषु॑ सूयते ।
8.064.10c तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥
8.064.10a a̱yaṁ te̱ mānu̍ṣe̱ jane̱ soma̍ḥ pū̱ruṣu̍ sūyate |
8.064.10c tasyehi̱ pra dra̍vā̱ piba̍ ||

8.064.11a अ॒यं ते॑ शर्य॒णाव॑ति सु॒षोमा॑या॒मधि॑ प्रि॒यः ।
8.064.11c आ॒र्जी॒कीये॑ म॒दिन्त॑मः ॥
8.064.11a a̱yaṁ te̍ śarya̱ṇāva̍ti su̱ṣomā̍yā̱m adhi̍ pri̱yaḥ |
8.064.11c ā̱rjī̱kīye̍ ma̱dinta̍maḥ ||

8.064.12a तम॒द्य राध॑से म॒हे चारुं॒ मदा॑य॒ घृष्व॑ये ।
8.064.12c एही॑मिन्द्र॒ द्रवा॒ पिब॑ ॥
8.064.12a tam a̱dya rādha̍se ma̱he cāru̱m madā̍ya̱ ghṛṣva̍ye |
8.064.12c ehī̍m indra̱ dravā̱ piba̍ ||



8.065.01a यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ ।
8.065.01c आ या॑हि॒ तूय॑मा॒शुभिः॑ ॥
8.065.01a yad i̍ndra̱ prāg apā̱g uda̱ṅ nya̍g vā hū̱yase̱ nṛbhi̍ḥ |
8.065.01c ā yā̍hi̱ tūya̍m ā̱śubhi̍ḥ ||

8.065.02a यद्वा॑ प्र॒स्रव॑णे दि॒वो मा॒दया॑से॒ स्व॑र्णरे ।
8.065.02c यद्वा॑ समु॒द्रे अन्ध॑सः ॥
8.065.02a yad vā̍ pra̱srava̍ṇe di̱vo mā̱dayā̍se̱ sva̍rṇare |
8.065.02c yad vā̍ samu̱dre andha̍saḥ ||

8.065.03a आ त्वा॑ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि॑व॒ भोज॑से ।
8.065.03c इन्द्र॒ सोम॑स्य पी॒तये॑ ॥
8.065.03a ā tvā̍ gī̱rbhir ma̱hām u̱ruṁ hu̱ve gām i̍va̱ bhoja̍se |
8.065.03c indra̱ soma̍sya pī̱taye̍ ||

8.065.04a आ त॑ इन्द्र महि॒मानं॒ हर॑यो देव ते॒ महः॑ ।
8.065.04c रथे॑ वहन्तु॒ बिभ्र॑तः ॥
8.065.04a ā ta̍ indra mahi̱māna̱ṁ hara̍yo deva te̱ maha̍ḥ |
8.065.04c rathe̍ vahantu̱ bibhra̍taḥ ||

8.065.05a इन्द्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई॑शान॒कृत् ।
8.065.05c एहि॑ नः सु॒तं पिब॑ ॥
8.065.05a indra̍ gṛṇī̱ṣa u̍ stu̱ṣe ma̱hām̐ u̱gra ī̍śāna̱kṛt |
8.065.05c ehi̍ naḥ su̱tam piba̍ ||

8.065.06a सु॒ताव॑न्तस्त्वा व॒यं प्रय॑स्वन्तो हवामहे ।
8.065.06c इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
8.065.06a su̱tāva̍ntas tvā va̱yam praya̍svanto havāmahe |
8.065.06c i̱daṁ no̍ ba̱rhir ā̱sade̍ ||

8.065.07a यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा॑रण॒स्त्वम् ।
8.065.07c तं त्वा॑ व॒यं ह॑वामहे ॥
8.065.07a yac ci̱d dhi śaśva̍tā̱m asīndra̱ sādhā̍raṇa̱s tvam |
8.065.07c taṁ tvā̍ va̱yaṁ ha̍vāmahe ||

8.065.08a इ॒दं ते॑ सो॒म्यं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ ।
8.065.08c जु॒षा॒ण इ॑न्द्र॒ तत्पि॑ब ॥
8.065.08a i̱daṁ te̍ so̱myam madhv adhu̍kṣa̱nn adri̍bhi̱r nara̍ḥ |
8.065.08c ju̱ṣā̱ṇa i̍ndra̱ tat pi̍ba ||

8.065.09a विश्वाँ॑ अ॒र्यो वि॑प॒श्चितोऽति॑ ख्य॒स्तूय॒मा ग॑हि ।
8.065.09c अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥
8.065.09a viśvā̍m̐ a̱ryo vi̍pa̱ścito 'ti̍ khya̱s tūya̱m ā ga̍hi |
8.065.09c a̱sme dhe̍hi̱ śravo̍ bṛ̱hat ||

8.065.10a दा॒ता मे॒ पृष॑तीनां॒ राजा॑ हिरण्य॒वीना॑म् ।
8.065.10c मा दे॑वा म॒घवा॑ रिषत् ॥
8.065.10a dā̱tā me̱ pṛṣa̍tīnā̱ṁ rājā̍ hiraṇya̱vīnā̍m |
8.065.10c mā de̍vā ma̱ghavā̍ riṣat ||

8.065.11a स॒हस्रे॒ पृष॑तीना॒मधि॑ श्च॒न्द्रं बृ॒हत्पृ॒थु ।
8.065.11c शु॒क्रं हिर॑ण्य॒मा द॑दे ॥
8.065.11a sa̱hasre̱ pṛṣa̍tīnā̱m adhi̍ śca̱ndram bṛ̱hat pṛ̱thu |
8.065.11c śu̱kraṁ hira̍ṇya̱m ā da̍de ||

8.065.12a नपा॑तो दु॒र्गह॑स्य मे स॒हस्रे॑ण सु॒राध॑सः ।
8.065.12c श्रवो॑ दे॒वेष्व॑क्रत ॥
8.065.12a napā̍to du̱rgaha̍sya me sa̱hasre̍ṇa su̱rādha̍saḥ |
8.065.12c śravo̍ de̱veṣv a̍krata ||



8.066.01a तरो॑भिर्वो वि॒दद्व॑सु॒मिन्द्रं॑ स॒बाध॑ ऊ॒तये॑ ।
8.066.01c बृ॒हद्गाय॑न्तः सु॒तसो॑मे अध्व॒रे हु॒वे भरं॒ न का॒रिण॑म् ॥
8.066.01a taro̍bhir vo vi̱dadva̍su̱m indra̍ṁ sa̱bādha̍ ū̱taye̍ |
8.066.01c bṛ̱had gāya̍ntaḥ su̱taso̍me adhva̱re hu̱ve bhara̱ṁ na kā̱riṇa̍m ||

8.066.02a न यं दु॒ध्रा वर॑न्ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमन्ध॑सः ।
8.066.02c य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्य॑म् ॥
8.066.02a na yaṁ du̱dhrā vara̍nte̱ na sthi̱rā muro̱ made̍ suśi̱pram andha̍saḥ |
8.066.02c ya ā̱dṛtyā̍ śaśamā̱nāya̍ sunva̱te dātā̍ jari̱tra u̱kthya̍m ||

8.066.03a यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो॑ हिर॒ण्ययः॑ ।
8.066.03c स ऊ॒र्वस्य॑ रेजय॒त्यपा॑वृति॒मिन्द्रो॒ गव्य॑स्य वृत्र॒हा ॥
8.066.03a yaḥ śa̱kro mṛ̱kṣo aśvyo̱ yo vā̱ kījo̍ hira̱ṇyaya̍ḥ |
8.066.03c sa ū̱rvasya̍ rejaya̱ty apā̍vṛti̱m indro̱ gavya̍sya vṛtra̱hā ||

8.066.04a निखा॑तं चि॒द्यः पु॑रुसम्भृ॒तं वसूदिद्वप॑ति दा॒शुषे॑ ।
8.066.04c व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिन्द्रः॒ क्रत्वा॒ यथा॒ वश॑त् ॥
8.066.04a nikhā̍taṁ ci̱d yaḥ pu̍rusambhṛ̱taṁ vasūd id vapa̍ti dā̱śuṣe̍ |
8.066.04c va̱jrī su̍śi̱pro harya̍śva̱ it ka̍ra̱d indra̱ḥ kratvā̱ yathā̱ vaśa̍t ||

8.066.05a यद्वा॒वन्थ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णाम् ।
8.066.05c व॒यं तत्त॑ इन्द्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वचः॑ ॥
8.066.05a yad vā̱vantha̍ puruṣṭuta pu̱rā ci̍c chūra nṛ̱ṇām |
8.066.05c va̱yaṁ tat ta̍ indra̱ sam bha̍rāmasi ya̱jñam u̱kthaṁ tu̱raṁ vaca̍ḥ ||

8.066.06a सचा॒ सोमे॑षु पुरुहूत वज्रिवो॒ मदा॑य द्युक्ष सोमपाः ।
8.066.06c त्वमिद्धि ब्र॑ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठः॑ सुन्व॒ते भुवः॑ ॥
8.066.06a sacā̱ some̍ṣu puruhūta vajrivo̱ madā̍ya dyukṣa somapāḥ |
8.066.06c tvam id dhi bra̍hma̱kṛte̱ kāmya̱ṁ vasu̱ deṣṭha̍ḥ sunva̱te bhuva̍ḥ ||

8.066.07a व॒यमे॑नमि॒दा ह्योऽपी॑पेमे॒ह व॒ज्रिण॑म् ।
8.066.07c तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥
8.066.07a va̱yam e̍nam i̱dā hyo 'pī̍peme̱ha va̱jriṇa̍m |
8.066.07c tasmā̍ u a̱dya sa̍ma̱nā su̱tam bha̱rā nū̱nam bhū̍ṣata śru̱te ||

8.066.08a वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति ।
8.066.08c सेमं नः॒ स्तोमं॑ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया॑ धि॒या ॥
8.066.08a vṛka̍ś cid asya vāra̱ṇa u̍rā̱mathi̱r ā va̱yune̍ṣu bhūṣati |
8.066.08c semaṁ na̱ḥ stoma̍ṁ jujuṣā̱ṇa ā ga̱hīndra̱ pra ci̱trayā̍ dhi̱yā ||

8.066.09a कदू॒ न्व१॒॑स्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म् ।
8.066.09c केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ॥
8.066.09a kad ū̱ nv a1̱̍syākṛ̍ta̱m indra̍syāsti̱ pauṁsya̍m |
8.066.09c keno̱ nu ka̱ṁ śroma̍tena̱ na śu̍śruve ja̱nuṣa̱ḥ pari̍ vṛtra̱hā ||

8.066.10a कदू॑ म॒हीरधृ॑ष्टा अस्य॒ तवि॑षीः॒ कदु॑ वृत्र॒घ्नो अस्तृ॑तम् ।
8.066.10c इन्द्रो॒ विश्वा॑न्बेक॒नाटाँ॑ अह॒र्दृश॑ उ॒त क्रत्वा॑ प॒णीँर॒भि ॥
8.066.10a kad ū̍ ma̱hīr adhṛ̍ṣṭā asya̱ tavi̍ṣī̱ḥ kad u̍ vṛtra̱ghno astṛ̍tam |
8.066.10c indro̱ viśvā̍n beka̱nāṭā̍m̐ aha̱rdṛśa̍ u̱ta kratvā̍ pa̱ṇīm̐r a̱bhi ||

8.066.11a व॒यं घा॑ ते॒ अपू॒र्व्येन्द्र॒ ब्रह्मा॑णि वृत्रहन् ।
8.066.11c पु॒रू॒तमा॑सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ॥
8.066.11a va̱yaṁ ghā̍ te̱ apū̱rvyendra̱ brahmā̍ṇi vṛtrahan |
8.066.11c pu̱rū̱tamā̍saḥ puruhūta vajrivo bhṛ̱tiṁ na pra bha̍rāmasi ||

8.066.12a पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हव॑न्त इन्द्रो॒तयः॑ ।
8.066.12c ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हव॑म् ॥
8.066.12a pū̱rvīś ci̱d dhi tve tu̍vikūrminn ā̱śaso̱ hava̍nta indro̱taya̍ḥ |
8.066.12c ti̱raś ci̍d a̱ryaḥ sava̱nā va̍so gahi̱ śavi̍ṣṭha śru̱dhi me̱ hava̍m ||

8.066.13a व॒यं घा॑ ते॒ त्वे इद्विन्द्र॒ विप्रा॒ अपि॑ ष्मसि ।
8.066.13c न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ॥
8.066.13a va̱yaṁ ghā̍ te̱ tve id v indra̱ viprā̱ api̍ ṣmasi |
8.066.13c na̱hi tvad a̱nyaḥ pu̍ruhūta̱ kaś ca̱na magha̍va̱nn asti̍ marḍi̱tā ||

8.066.14a त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि ।
8.066.14c त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥
8.066.14a tvaṁ no̍ a̱syā ama̍ter u̱ta kṣu̱dho̱3̱̍ 'bhiśa̍ste̱r ava̍ spṛdhi |
8.066.14c tvaṁ na̍ ū̱tī tava̍ ci̱trayā̍ dhi̱yā śikṣā̍ śaciṣṭha gātu̱vit ||

8.066.15a सोम॒ इद्वः॑ सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन ।
8.066.15c अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा॑यति ॥
8.066.15a soma̱ id va̍ḥ su̱to a̍stu̱ kala̍yo̱ mā bi̍bhītana |
8.066.15c aped e̱ṣa dhva̱smāya̍ti sva̱yaṁ ghai̱ṣo apā̍yati ||



8.067.01a त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान्या॑चिषामहे ।
8.067.01c सु॒मृ॒ळी॒काँ अ॒भिष्ट॑ये ॥
8.067.01a tyān nu kṣa̱triyā̱m̐ ava̍ ādi̱tyān yā̍ciṣāmahe |
8.067.01c su̱mṛ̱ḻī̱kām̐ a̱bhiṣṭa̍ye ||

8.067.02a मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा ।
8.067.02c आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥
8.067.02a mi̱tro no̱ aty a̍ṁha̱tiṁ varu̍ṇaḥ parṣad arya̱mā |
8.067.02c ā̱di̱tyāso̱ yathā̍ vi̱duḥ ||

8.067.03a तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ ।
8.067.03c आ॒दि॒त्याना॑मरं॒कृते॑ ॥
8.067.03a teṣā̱ṁ hi ci̱tram u̱kthya1̱̍ṁ varū̍tha̱m asti̍ dā̱śuṣe̍ |
8.067.03c ā̱di̱tyānā̍m ara̱ṁkṛte̍ ||

8.067.04a महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्रार्य॑मन् ।
8.067.04c अवां॒स्या वृ॑णीमहे ॥
8.067.04a mahi̍ vo maha̱tām avo̱ varu̍ṇa̱ mitrārya̍man |
8.067.04c avā̱ṁsy ā vṛ̍ṇīmahe ||

8.067.05a जी॒वान्नो॑ अ॒भि धे॑त॒नादि॑त्यासः पु॒रा हथा॑त् ।
8.067.05c कद्ध॑ स्थ हवनश्रुतः ॥
8.067.05a jī̱vān no̍ a̱bhi dhe̍ta̱nādi̍tyāsaḥ pu̱rā hathā̍t |
8.067.05c kad dha̍ stha havanaśrutaḥ ||

8.067.06a यद्वः॑ श्रा॒न्ताय॑ सुन्व॒ते वरू॑थ॒मस्ति॒ यच्छ॒र्दिः ।
8.067.06c तेना॑ नो॒ अधि॑ वोचत ॥
8.067.06a yad va̍ḥ śrā̱ntāya̍ sunva̱te varū̍tha̱m asti̱ yac cha̱rdiḥ |
8.067.06c tenā̍ no̱ adhi̍ vocata ||

8.067.07a अस्ति॑ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना॑गसः ।
8.067.07c आदि॑त्या॒ अद्भु॑तैनसः ॥
8.067.07a asti̍ devā a̱ṁhor u̱rv asti̱ ratna̱m anā̍gasaḥ |
8.067.07c ādi̍tyā̱ adbhu̍tainasaḥ ||

8.067.08a मा नः॒ सेतुः॑ सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ ।
8.067.08c इन्द्र॒ इद्धि श्रु॒तो व॒शी ॥
8.067.08a mā na̱ḥ setu̍ḥ siṣed a̱yam ma̱he vṛ̍ṇaktu na̱s pari̍ |
8.067.08c indra̱ id dhi śru̱to va̱śī ||

8.067.09a मा नो॑ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना॑मविष्यवः ।
8.067.09c देवा॑ अ॒भि प्र मृ॑क्षत ॥
8.067.09a mā no̍ mṛ̱cā ri̍pū̱ṇāṁ vṛ̍ji̱nānā̍m aviṣyavaḥ |
8.067.09c devā̍ a̱bhi pra mṛ̍kṣata ||

8.067.10a उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे ।
8.067.10c सु॒मृ॒ळी॒काम॒भिष्ट॑ये ॥
8.067.10a u̱ta tvām a̍dite mahy a̱haṁ de̱vy upa̍ bruve |
8.067.10c su̱mṛ̱ḻī̱kām a̱bhiṣṭa̍ye ||

8.067.11a पर्षि॑ दी॒ने ग॑भी॒र आँ उग्र॑पुत्रे॒ जिघां॑सतः ।
8.067.11c माकि॑स्तो॒कस्य॑ नो रिषत् ॥
8.067.11a parṣi̍ dī̱ne ga̍bhī̱ra ām̐ ugra̍putre̱ jighā̍ṁsataḥ |
8.067.11c māki̍s to̱kasya̍ no riṣat ||

8.067.12a अ॒ने॒हो न॑ उरुव्रज॒ उरू॑चि॒ वि प्रस॑र्तवे ।
8.067.12c कृ॒धि तो॒काय॑ जी॒वसे॑ ॥
8.067.12a a̱ne̱ho na̍ uruvraja̱ urū̍ci̱ vi prasa̍rtave |
8.067.12c kṛ̱dhi to̱kāya̍ jī̱vase̍ ||

8.067.13a ये मू॒र्धानः॑ क्षिती॒नामद॑ब्धासः॒ स्वय॑शसः ।
8.067.13c व्र॒ता रक्ष॑न्ते अ॒द्रुहः॑ ॥
8.067.13a ye mū̱rdhāna̍ḥ kṣitī̱nām ada̍bdhāsa̱ḥ svaya̍śasaḥ |
8.067.13c vra̱tā rakṣa̍nte a̱druha̍ḥ ||

8.067.14a ते न॑ आ॒स्नो वृका॑णा॒मादि॑त्यासो मु॒मोच॑त ।
8.067.14c स्ते॒नं ब॒द्धमि॑वादिते ॥
8.067.14a te na̍ ā̱sno vṛkā̍ṇā̱m ādi̍tyāso mu̱moca̍ta |
8.067.14c ste̱nam ba̱ddham i̍vādite ||

8.067.15a अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या॒ अप॑ दुर्म॒तिः ।
8.067.15c अ॒स्मदे॒त्वज॑घ्नुषी ॥
8.067.15a apo̱ ṣu ṇa̍ i̱yaṁ śaru̱r ādi̍tyā̱ apa̍ durma̱tiḥ |
8.067.15c a̱smad e̱tv aja̍ghnuṣī ||

8.067.16a शश्व॒द्धि वः॑ सुदानव॒ आदि॑त्या ऊ॒तिभि॑र्व॒यम् ।
8.067.16c पु॒रा नू॒नं बु॑भु॒ज्महे॑ ॥
8.067.16a śaśva̱d dhi va̍ḥ sudānava̱ ādi̍tyā ū̱tibhi̍r va̱yam |
8.067.16c pu̱rā nū̱nam bu̍bhu̱jmahe̍ ||

8.067.17a शश्व॑न्तं॒ हि प्र॑चेतसः प्रति॒यन्तं॑ चि॒देन॑सः ।
8.067.17c देवाः॑ कृणु॒थ जी॒वसे॑ ॥
8.067.17a śaśva̍nta̱ṁ hi pra̍cetasaḥ prati̱yanta̍ṁ ci̱d ena̍saḥ |
8.067.17c devā̍ḥ kṛṇu̱tha jī̱vase̍ ||

8.067.18a तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति ।
8.067.18c ब॒न्धाद्ब॒द्धमि॑वादिते ॥
8.067.18a tat su no̱ navya̱ṁ sanya̍sa̱ ādi̍tyā̱ yan mumo̍cati |
8.067.18c ba̱ndhād ba̱ddham i̍vādite ||

8.067.19a नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे॑ ।
8.067.19c यू॒यम॒स्मभ्यं॑ मृळत ॥
8.067.19a nāsmāka̍m asti̱ tat tara̱ ādi̍tyāso ati̱ṣkade̍ |
8.067.19c yū̱yam a̱smabhya̍m mṛḻata ||

8.067.20a मा नो॑ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरुः॑ ।
8.067.20c पु॒रा नु ज॒रसो॑ वधीत् ॥
8.067.20a mā no̍ he̱tir vi̱vasva̍ta̱ ādi̍tyāḥ kṛ̱trimā̱ śaru̍ḥ |
8.067.20c pu̱rā nu ja̱raso̍ vadhīt ||

8.067.21a वि षु द्वेषो॒ व्यं॑ह॒तिमादि॑त्यासो॒ वि संहि॑तम् ।
8.067.21c विष्व॒ग्वि वृ॑हता॒ रपः॑ ॥
8.067.21a vi ṣu dveṣo̱ vy a̍ṁha̱tim ādi̍tyāso̱ vi saṁhi̍tam |
8.067.21c viṣva̱g vi vṛ̍hatā̱ rapa̍ḥ ||



8.068.01a आ त्वा॒ रथं॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि ।
8.068.01c तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒ शवि॑ष्ठ॒ सत्प॑ते ॥
8.068.01a ā tvā̱ ratha̱ṁ yatho̱taye̍ su̱mnāya̍ vartayāmasi |
8.068.01c tu̱vi̱kū̱rmim ṛ̍tī̱ṣaha̱m indra̱ śavi̍ṣṭha̱ satpa̍te ||

8.068.02a तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची॑वो॒ विश्व॑या मते ।
8.068.02c आ प॑प्राथ महित्व॒ना ॥
8.068.02a tuvi̍śuṣma̱ tuvi̍krato̱ śacī̍vo̱ viśva̍yā mate |
8.068.02c ā pa̍prātha mahitva̱nā ||

8.068.03a यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यन्त॑मी॒यतुः॑ ।
8.068.03c हस्ता॒ वज्रं॑ हिर॒ण्यय॑म् ॥
8.068.03a yasya̍ te mahi̱nā ma̱haḥ pari̍ jmā̱yanta̍m ī̱yatu̍ḥ |
8.068.03c hastā̱ vajra̍ṁ hira̱ṇyaya̍m ||

8.068.04a वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः ।
8.068.04c एवै॑श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा॑नाम् ॥
8.068.04a vi̱śvāna̍rasya va̱s pati̱m anā̍natasya̱ śava̍saḥ |
8.068.04c evai̍ś ca carṣaṇī̱nām ū̱tī hu̍ve̱ rathā̍nām ||

8.068.05a अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व॑र्मीळ्हेषु॒ यं नरः॑ ।
8.068.05c नाना॒ हव॑न्त ऊ॒तये॑ ॥
8.068.05a a̱bhiṣṭa̍ye sa̱dāvṛ̍dha̱ṁ sva̍rmīḻheṣu̱ yaṁ nara̍ḥ |
8.068.05c nānā̱ hava̍nta ū̱taye̍ ||

8.068.06a प॒रोमा॑त्र॒मृची॑षम॒मिन्द्र॑मु॒ग्रं सु॒राध॑सम् ।
8.068.06c ईशा॑नं चि॒द्वसू॑नाम् ॥
8.068.06a pa̱romā̍tra̱m ṛcī̍ṣama̱m indra̍m u̱graṁ su̱rādha̍sam |
8.068.06c īśā̍naṁ ci̱d vasū̍nām ||

8.068.07a तंत॒मिद्राध॑से म॒ह इन्द्रं॑ चोदामि पी॒तये॑ ।
8.068.07c यः पू॒र्व्यामनु॑ष्टुति॒मीशे॑ कृष्टी॒नां नृ॒तुः ॥
8.068.07a taṁ-ta̱m id rādha̍se ma̱ha indra̍ṁ codāmi pī̱taye̍ |
8.068.07c yaḥ pū̱rvyām anu̍ṣṭuti̱m īśe̍ kṛṣṭī̱nāṁ nṛ̱tuḥ ||

8.068.08a न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्यः॑ ।
8.068.08c नकिः॒ शवां॑सि ते नशत् ॥
8.068.08a na yasya̍ te śavasāna sa̱khyam ā̱naṁśa̱ martya̍ḥ |
8.068.08c naki̱ḥ śavā̍ṁsi te naśat ||

8.068.09a त्वोता॑स॒स्त्वा यु॒जाप्सु सूर्ये॑ म॒हद्धन॑म् ।
8.068.09c जये॑म पृ॒त्सु व॑ज्रिवः ॥
8.068.09a tvotā̍sa̱s tvā yu̱jāpsu sūrye̍ ma̱had dhana̍m |
8.068.09c jaye̍ma pṛ̱tsu va̍jrivaḥ ||

8.068.10a तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम ।
8.068.10c इन्द्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्य॑म् ॥
8.068.10a taṁ tvā̍ ya̱jñebhi̍r īmahe̱ taṁ gī̱rbhir gi̍rvaṇastama |
8.068.10c indra̱ yathā̍ ci̱d āvi̍tha̱ vāje̍ṣu puru̱māyya̍m ||

8.068.11a यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी॑तिरद्रिवः ।
8.068.11c य॒ज्ञो वि॑तन्त॒साय्यः॑ ॥
8.068.11a yasya̍ te svā̱du sa̱khyaṁ svā̱dvī praṇī̍tir adrivaḥ |
8.068.11c ya̱jño vi̍tanta̱sāyya̍ḥ ||

8.068.12a उ॒रु ण॑स्त॒न्वे॒३॒॑ तन॑ उ॒रु क्षया॑य नस्कृधि ।
8.068.12c उ॒रु णो॑ यन्धि जी॒वसे॑ ॥
8.068.12a u̱ru ṇa̍s ta̱nve̱3̱̍ tana̍ u̱ru kṣayā̍ya nas kṛdhi |
8.068.12c u̱ru ṇo̍ yandhi jī̱vase̍ ||

8.068.13a उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा॑य॒ पन्था॑म् ।
8.068.13c दे॒ववी॑तिं मनामहे ॥
8.068.13a u̱ruṁ nṛbhya̍ u̱ruṁ gava̍ u̱ruṁ rathā̍ya̱ panthā̍m |
8.068.13c de̱vavī̍tim manāmahe ||

8.068.14a उप॑ मा॒ षड्द्वाद्वा॒ नरः॒ सोम॑स्य॒ हर्ष्या॑ ।
8.068.14c तिष्ठ॑न्ति स्वादुरा॒तयः॑ ॥
8.068.14a upa̍ mā̱ ṣaḍ dvā-dvā̱ nara̱ḥ soma̍sya̱ harṣyā̍ |
8.068.14c tiṣṭha̍nti svādurā̱taya̍ḥ ||

8.068.15a ऋ॒ज्रावि॑न्द्रो॒त आ द॑दे॒ हरी॒ ऋक्ष॑स्य सू॒नवि॑ ।
8.068.15c आ॒श्व॒मे॒धस्य॒ रोहि॑ता ॥
8.068.15a ṛ̱jrāv i̍ndro̱ta ā da̍de̱ harī̱ ṛkṣa̍sya sū̱navi̍ |
8.068.15c ā̱śva̱me̱dhasya̱ rohi̍tā ||

8.068.16a सु॒रथाँ॑ आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे ।
8.068.16c आ॒श्व॒मे॒धे सु॒पेश॑सः ॥
8.068.16a su̱rathā̍m̐ ātithi̱gve sva̍bhī̱śūm̐r ā̱rkṣe |
8.068.16c ā̱śva̱me̱dhe su̱peśa̍saḥ ||

8.068.17a षळश्वाँ॑ आतिथि॒ग्व इ॑न्द्रो॒ते व॒धूम॑तः ।
8.068.17c सचा॑ पू॒तक्र॑तौ सनम् ॥
8.068.17a ṣaḻ aśvā̍m̐ ātithi̱gva i̍ndro̱te va̱dhūma̍taḥ |
8.068.17c sacā̍ pū̱takra̍tau sanam ||

8.068.18a ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तर्ऋ॒ज्रेष्वरु॑षी ।
8.068.18c स्व॒भी॒शुः कशा॑वती ॥
8.068.18a aiṣu̍ ceta̱d vṛṣa̍ṇvaty a̱ntar ṛ̱jreṣv aru̍ṣī |
8.068.18c sva̱bhī̱śuḥ kaśā̍vatī ||

8.068.19a न यु॒ष्मे वा॑जबन्धवो निनि॒त्सुश्च॒न मर्त्यः॑ ।
8.068.19c अ॒व॒द्यमधि॑ दीधरत् ॥
8.068.19a na yu̱ṣme vā̍jabandhavo nini̱tsuś ca̱na martya̍ḥ |
8.068.19c a̱va̱dyam adhi̍ dīdharat ||



8.069.01a प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं॑ म॒न्दद्वी॑रा॒येन्द॑वे ।
8.069.01c धि॒या वो॑ मे॒धसा॑तये॒ पुरं॒ध्या वि॑वासति ॥
8.069.01a pra-pra̍ vas tri̱ṣṭubha̱m iṣa̍m ma̱ndadvī̍rā̱yenda̍ve |
8.069.01c dhi̱yā vo̍ me̱dhasā̍taye̱ pura̱ṁdhyā vi̍vāsati ||

8.069.02a न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम् ।
8.069.02c पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि ॥
8.069.02a na̱daṁ va̱ oda̍tīnāṁ na̱daṁ yoyu̍vatīnām |
8.069.02c pati̍ṁ vo̱ aghnyā̍nāṁ dhenū̱nām i̍ṣudhyasi ||

8.069.03a ता अ॑स्य॒ सूद॑दोहसः॒ सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।
8.069.03c जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥
8.069.03a tā a̍sya̱ sūda̍dohasa̱ḥ soma̍ṁ śrīṇanti̱ pṛśna̍yaḥ |
8.069.03c janma̍n de̱vānā̱ṁ viśa̍s tri̱ṣv ā ro̍ca̱ne di̱vaḥ ||

8.069.04a अ॒भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे ।
8.069.04c सू॒नुं स॒त्यस्य॒ सत्प॑तिम् ॥
8.069.04a a̱bhi pra gopa̍tiṁ gi̱rendra̍m arca̱ yathā̍ vi̱de |
8.069.04c sū̱nuṁ sa̱tyasya̱ satpa̍tim ||

8.069.05a आ हर॑यः ससृज्रि॒रेऽरु॑षी॒रधि॑ ब॒र्हिषि॑ ।
8.069.05c यत्रा॒भि सं॒नवा॑महे ॥
8.069.05a ā hara̍yaḥ sasṛjri̱re 'ru̍ṣī̱r adhi̍ ba̱rhiṣi̍ |
8.069.05c yatrā̱bhi sa̱ṁnavā̍mahe ||

8.069.06a इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।
8.069.06c यत्सी॑मुपह्व॒रे वि॒दत् ॥
8.069.06a indrā̍ya̱ gāva̍ ā̱śira̍ṁ dudu̱hre va̱jriṇe̱ madhu̍ |
8.069.06c yat sī̍m upahva̱re vi̱dat ||

8.069.07a उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि ।
8.069.07c मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे ॥
8.069.07a ud yad bra̱dhnasya̍ vi̱ṣṭapa̍ṁ gṛ̱ham indra̍ś ca̱ ganva̍hi |
8.069.07c madhva̍ḥ pī̱tvā sa̍cevahi̱ triḥ sa̱pta sakhyu̍ḥ pa̱de ||

8.069.08a अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त ।
8.069.08c अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ॥
8.069.08a arca̍ta̱ prārca̍ta̱ priya̍medhāso̱ arca̍ta |
8.069.08c arca̍ntu putra̱kā u̱ta pura̱ṁ na dhṛ̱ṣṇv a̍rcata ||

8.069.09a अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत् ।
8.069.09c पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा॑य॒ ब्रह्मोद्य॑तम् ॥
8.069.09a ava̍ svarāti̱ garga̍ro go̱dhā pari̍ saniṣvaṇat |
8.069.09c piṅgā̱ pari̍ caniṣkada̱d indrā̍ya̱ brahmodya̍tam ||

8.069.10a आ यत्पत॑न्त्ये॒न्यः॑ सु॒दुघा॒ अन॑पस्फुरः ।
8.069.10c अ॒प॒स्फुरं॑ गृभायत॒ सोम॒मिन्द्रा॑य॒ पात॑वे ॥
8.069.10a ā yat pata̍nty e̱nya̍ḥ su̱dughā̱ ana̍pasphuraḥ |
8.069.10c a̱pa̱sphura̍ṁ gṛbhāyata̱ soma̱m indrā̍ya̱ pāta̍ve ||

8.069.11a अपा॒दिन्द्रो॒ अपा॑द॒ग्निर्विश्वे॑ दे॒वा अ॑मत्सत ।
8.069.11c वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो॑ अ॒भ्य॑नूषत व॒त्सं सं॒शिश्व॑रीरिव ॥
8.069.11a apā̱d indro̱ apā̍d a̱gnir viśve̍ de̱vā a̍matsata |
8.069.11c varu̍ṇa̱ id i̱ha kṣa̍ya̱t tam āpo̍ a̱bhy a̍nūṣata va̱tsaṁ sa̱ṁśiśva̍rīr iva ||

8.069.12a सु॒दे॒वो अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिन्ध॑वः ।
8.069.12c अ॒नु॒क्षर॑न्ति का॒कुदं॑ सू॒र्म्यं॑ सुषि॒रामि॑व ॥
8.069.12a su̱de̱vo a̍si varuṇa̱ yasya̍ te sa̱pta sindha̍vaḥ |
8.069.12c a̱nu̱kṣara̍nti kā̱kuda̍ṁ sū̱rmya̍ṁ suṣi̱rām i̍va ||

8.069.13a यो व्यतीँ॒रफा॑णय॒त्सुयु॑क्ताँ॒ उप॑ दा॒शुषे॑ ।
8.069.13c त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत ॥
8.069.13a yo vyatī̱m̐r aphā̍ṇaya̱t suyu̍ktā̱m̐ upa̍ dā̱śuṣe̍ |
8.069.13c ta̱kvo ne̱tā tad id vapu̍r upa̱mā yo amu̍cyata ||

8.069.14a अतीदु॑ श॒क्र ओ॑हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ ।
8.069.14c भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ॥
8.069.14a atīd u̍ śa̱kra o̍hata̱ indro̱ viśvā̱ ati̱ dviṣa̍ḥ |
8.069.14c bhi̱nat ka̱nīna̍ oda̱nam pa̱cyamā̍nam pa̱ro gi̱rā ||

8.069.15a अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ॑म् ।
8.069.15c स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म् ॥
8.069.15a a̱rbha̱ko na ku̍māra̱ko 'dhi̍ tiṣṭha̱n nava̱ṁ ratha̍m |
8.069.15c sa pa̍kṣan mahi̱ṣam mṛ̱gam pi̱tre mā̱tre vi̍bhu̱kratu̍m ||

8.069.16a आ तू सु॑शिप्र दम्पते॒ रथं॑ तिष्ठा हिर॒ण्यय॑म् ।
8.069.16c अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस॑म् ॥
8.069.16a ā tū su̍śipra dampate̱ ratha̍ṁ tiṣṭhā hira̱ṇyaya̍m |
8.069.16c adha̍ dyu̱kṣaṁ sa̍cevahi sa̱hasra̍pādam aru̱ṣaṁ sva̍sti̱gām a̍ne̱hasa̍m ||

8.069.17a तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते ।
8.069.17c अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥
8.069.17a taṁ ghe̍m i̱tthā na̍ma̱svina̱ upa̍ sva̱rāja̍m āsate |
8.069.17c artha̍ṁ cid asya̱ sudhi̍ta̱ṁ yad eta̍va āva̱rtaya̍nti dā̱vane̍ ||

8.069.18a अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषाम् ।
8.069.18c पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ॥
8.069.18a anu̍ pra̱tnasyauka̍saḥ pri̱yame̍dhāsa eṣām |
8.069.18c pūrvā̱m anu̱ praya̍tiṁ vṛ̱ktaba̍rhiṣo hi̱tapra̍yasa āśata ||



8.070.01a यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः ।
8.070.01c विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥
8.070.01a yo rājā̍ carṣaṇī̱nāṁ yātā̱ rathe̍bhi̱r adhri̍guḥ |
8.070.01c viśvā̍sāṁ taru̱tā pṛta̍nānā̱ṁ jyeṣṭho̱ yo vṛ̍tra̱hā gṛ̱ṇe ||

8.070.02a इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ ।
8.070.02c हस्ता॑य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ॥
8.070.02a indra̱ṁ taṁ śu̍mbha puruhanma̱nn ava̍se̱ yasya̍ dvi̱tā vi̍dha̱rtari̍ |
8.070.02c hastā̍ya̱ vajra̱ḥ prati̍ dhāyi darśa̱to ma̱ho di̱ve na sūrya̍ḥ ||

8.070.03a नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम् ।
8.070.03c इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसम् ॥
8.070.03a naki̱ṣ ṭaṁ karma̍ṇā naśa̱d yaś ca̱kāra̍ sa̱dāvṛ̍dham |
8.070.03c indra̱ṁ na ya̱jñair vi̱śvagū̍rta̱m ṛbhva̍sa̱m adhṛ̍ṣṭaṁ dhṛ̱ṣṇvo̍jasam ||

8.070.04a अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रयः॑ ।
8.070.04c सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो॑ अनोनवुः ॥
8.070.04a aṣā̍ḻham u̱gram pṛta̍nāsu sāsa̱hiṁ yasmi̍n ma̱hīr u̍ru̱jraya̍ḥ |
8.070.04c saṁ dhe̱navo̱ jāya̍māne anonavu̱r dyāva̱ḥ kṣāmo̍ anonavuḥ ||

8.070.05a यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः ।
8.070.05c न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥
8.070.05a yad dyāva̍ indra te śa̱taṁ śa̱tam bhūmī̍r u̱ta syuḥ |
8.070.05c na tvā̍ vajrin sa̱hasra̱ṁ sūryā̱ anu̱ na jā̱tam a̍ṣṭa̱ roda̍sī ||

8.070.06a आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा ।
8.070.06c अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रि॑ञ्चि॒त्राभि॑रू॒तिभिः॑ ॥
8.070.06a ā pa̍prātha mahi̱nā vṛṣṇyā̍ vṛṣa̱n viśvā̍ śaviṣṭha̱ śava̍sā |
8.070.06c a̱smām̐ a̍va maghava̱n goma̍ti vra̱je vajri̍ñ ci̱trābhi̍r ū̱tibhi̍ḥ ||

8.070.07a न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्यः॑ ।
8.070.07c एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इन्द्रो॑ यु॒योज॑ते ॥
8.070.07a na sī̱m ade̍va āpa̱d iṣa̍ṁ dīrghāyo̱ martya̍ḥ |
8.070.07c eta̍gvā ci̱d ya eta̍śā yu̱yoja̍te̱ harī̱ indro̍ yu̱yoja̍te ||

8.070.08a तं वो॑ म॒हो म॒हाय्य॒मिन्द्रं॑ दा॒नाय॑ स॒क्षणि॑म् ।
8.070.08c यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्यः॑ ॥
8.070.08a taṁ vo̍ ma̱ho ma̱hāyya̱m indra̍ṁ dā̱nāya̍ sa̱kṣaṇi̍m |
8.070.08c yo gā̱dheṣu̱ ya āra̍ṇeṣu̱ havyo̱ vāje̱ṣv asti̱ havya̍ḥ ||

8.070.09a उदू॒ षु णो॑ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से ।
8.070.09c उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदि॑न्द्र॒ श्रव॑से म॒हे ॥
8.070.09a ud ū̱ ṣu ṇo̍ vaso ma̱he mṛ̱śasva̍ śūra̱ rādha̍se |
8.070.09c ud ū̱ ṣu ma̱hyai ma̍ghavan ma̱ghatta̍ya̱ ud i̍ndra̱ śrava̍se ma̱he ||

8.070.10a त्वं न॑ इन्द्र ऋत॒युस्त्वा॒निदो॒ नि तृ॑म्पसि ।
8.070.10c मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथैः॑ ॥
8.070.10a tvaṁ na̍ indra ṛta̱yus tvā̱nido̱ ni tṛ̍mpasi |
8.070.10c madhye̍ vasiṣva tuvinṛmṇo̱rvor ni dā̱saṁ śi̍śnatho̱ hathai̍ḥ ||

8.070.11a अ॒न्यव्र॑त॒ममा॑नुष॒मय॑ज्वान॒मदे॑वयुम् ।
8.070.11c अव॒ स्वः सखा॑ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ॥
8.070.11a a̱nyavra̍ta̱m amā̍nuṣa̱m aya̍jvāna̱m ade̍vayum |
8.070.11c ava̱ svaḥ sakhā̍ dudhuvīta̱ parva̍taḥ su̱ghnāya̱ dasyu̱m parva̍taḥ ||

8.070.12a त्वं न॑ इन्द्रासां॒ हस्ते॑ शविष्ठ दा॒वने॑ ।
8.070.12c धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ॥
8.070.12a tvaṁ na̍ indrāsā̱ṁ haste̍ śaviṣṭha dā̱vane̍ |
8.070.12c dhā̱nānā̱ṁ na saṁ gṛ̍bhāyāsma̱yur dviḥ saṁ gṛ̍bhāyāsma̱yuḥ ||

8.070.13a सखा॑यः॒ क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ ।
8.070.13c उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥
8.070.13a sakhā̍ya̱ḥ kratu̍m icchata ka̱thā rā̍dhāma śa̱rasya̍ |
8.070.13c upa̍stutim bho̱jaḥ sū̱rir yo ahra̍yaḥ ||

8.070.14a भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे ।
8.070.14c यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒ददः॑ ॥
8.070.14a bhūri̍bhiḥ samaha̱ ṛṣi̍bhir ba̱rhiṣma̍dbhiḥ staviṣyase |
8.070.14c yad i̱ttham eka̍m-eka̱m ic chara̍ va̱tsān pa̍rā̱dada̍ḥ ||

8.070.15a क॒र्ण॒गृह्या॑ म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् ।
8.070.15c अ॒जां सू॒रिर्न धात॑वे ॥
8.070.15a ka̱rṇa̱gṛhyā̍ ma̱ghavā̍ śaurade̱vyo va̱tsaṁ na̍s tri̱bhya āna̍yat |
8.070.15c a̱jāṁ sū̱rir na dhāta̍ve ||



8.071.01a त्वं नो॑ अग्ने॒ महो॑भिः पा॒हि विश्व॑स्या॒ अरा॑तेः ।
8.071.01c उ॒त द्वि॒षो मर्त्य॑स्य ॥
8.071.01a tvaṁ no̍ agne̱ maho̍bhiḥ pā̱hi viśva̍syā̱ arā̍teḥ |
8.071.01c u̱ta dvi̱ṣo martya̍sya ||

8.071.02a न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि वः॑ प्रियजात ।
8.071.02c त्वमिद॑सि॒ क्षपा॑वान् ॥
8.071.02a na̱hi ma̱nyuḥ pauru̍ṣeya̱ īśe̱ hi va̍ḥ priyajāta |
8.071.02c tvam id a̍si̱ kṣapā̍vān ||

8.071.03a स नो॒ विश्वे॑भिर्दे॒वेभि॒रूर्जो॑ नपा॒द्भद्र॑शोचे ।
8.071.03c र॒यिं दे॑हि वि॒श्ववा॑रम् ॥
8.071.03a sa no̱ viśve̍bhir de̱vebhi̱r ūrjo̍ napā̱d bhadra̍śoce |
8.071.03c ra̱yiṁ de̍hi vi̱śvavā̍ram ||

8.071.04a न तम॑ग्ने॒ अरा॑तयो॒ मर्तं॑ युवन्त रा॒यः ।
8.071.04c यं त्राय॑से दा॒श्वांस॑म् ॥
8.071.04a na tam a̍gne̱ arā̍tayo̱ marta̍ṁ yuvanta rā̱yaḥ |
8.071.04c yaṁ trāya̍se dā̱śvāṁsa̍m ||

8.071.05a यं त्वं वि॑प्र मे॒धसा॑ता॒वग्ने॑ हि॒नोषि॒ धना॑य ।
8.071.05c स तवो॒ती गोषु॒ गन्ता॑ ॥
8.071.05a yaṁ tvaṁ vi̍pra me̱dhasā̍tā̱v agne̍ hi̱noṣi̱ dhanā̍ya |
8.071.05c sa tavo̱tī goṣu̱ gantā̍ ||

8.071.06a त्वं र॒यिं पु॑रु॒वीर॒मग्ने॑ दा॒शुषे॒ मर्ता॑य ।
8.071.06c प्र णो॑ नय॒ वस्यो॒ अच्छ॑ ॥
8.071.06a tvaṁ ra̱yim pu̍ru̱vīra̱m agne̍ dā̱śuṣe̱ martā̍ya |
8.071.06c pra ṇo̍ naya̱ vasyo̱ accha̍ ||

8.071.07a उ॒रु॒ष्या णो॒ मा परा॑ दा अघाय॒ते जा॑तवेदः ।
8.071.07c दु॒रा॒ध्ये॒३॒॑ मर्ता॑य ॥
8.071.07a u̱ru̱ṣyā ṇo̱ mā parā̍ dā aghāya̱te jā̍tavedaḥ |
8.071.07c du̱rā̱dhye̱3̱̍ martā̍ya ||

8.071.08a अग्ने॒ माकि॑ष्टे दे॒वस्य॑ रा॒तिमदे॑वो युयोत ।
8.071.08c त्वमी॑शिषे॒ वसू॑नाम् ॥
8.071.08a agne̱ māki̍ṣ ṭe de̱vasya̍ rā̱tim ade̍vo yuyota |
8.071.08c tvam ī̍śiṣe̱ vasū̍nām ||

8.071.09a स नो॒ वस्व॒ उप॑ मा॒स्यूर्जो॑ नपा॒न्माहि॑नस्य ।
8.071.09c सखे॑ वसो जरि॒तृभ्यः॑ ॥
8.071.09a sa no̱ vasva̱ upa̍ mā̱sy ūrjo̍ napā̱n māhi̍nasya |
8.071.09c sakhe̍ vaso jari̱tṛbhya̍ḥ ||

8.071.10a अच्छा॑ नः शी॒रशो॑चिषं॒ गिरो॑ यन्तु दर्श॒तम् ।
8.071.10c अच्छा॑ य॒ज्ञासो॒ नम॑सा पुरू॒वसुं॑ पुरुप्रश॒स्तमू॒तये॑ ॥
8.071.10a acchā̍ naḥ śī̱raśo̍ciṣa̱ṁ giro̍ yantu darśa̱tam |
8.071.10c acchā̍ ya̱jñāso̱ nama̍sā purū̱vasu̍m purupraśa̱stam ū̱taye̍ ||

8.071.11a अ॒ग्निं सू॒नुं सह॑सो जा॒तवे॑दसं दा॒नाय॒ वार्या॑णाम् ।
8.071.11c द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता॑ म॒न्द्रत॑मो वि॒शि ॥
8.071.11a a̱gniṁ sū̱nuṁ saha̍so jā̱tave̍dasaṁ dā̱nāya̱ vāryā̍ṇām |
8.071.11c dvi̱tā yo bhūd a̱mṛto̱ martye̱ṣv ā hotā̍ ma̱ndrata̍mo vi̱śi ||

8.071.12a अ॒ग्निं वो॑ देवय॒ज्यया॒ग्निं प्र॑य॒त्य॑ध्व॒रे ।
8.071.12c अ॒ग्निं धी॒षु प्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निं क्षैत्रा॑य॒ साध॑से ॥
8.071.12a a̱gniṁ vo̍ devaya̱jyayā̱gnim pra̍ya̱ty a̍dhva̱re |
8.071.12c a̱gniṁ dhī̱ṣu pra̍tha̱mam a̱gnim arva̍ty a̱gniṁ kṣaitrā̍ya̱ sādha̍se ||

8.071.13a अ॒ग्निरि॒षां स॒ख्ये द॑दातु न॒ ईशे॒ यो वार्या॑णाम् ।
8.071.13c अ॒ग्निं तो॒के तन॑ये॒ शश्व॑दीमहे॒ वसुं॒ सन्तं॑ तनू॒पाम् ॥
8.071.13a a̱gnir i̱ṣāṁ sa̱khye da̍dātu na̱ īśe̱ yo vāryā̍ṇām |
8.071.13c a̱gniṁ to̱ke tana̍ye̱ śaśva̍d īmahe̱ vasu̱ṁ santa̍ṁ tanū̱pām ||

8.071.14a अ॒ग्निमी॑ळि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषम् ।
8.071.14c अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥
8.071.14a a̱gnim ī̍ḻi̱ṣvāva̍se̱ gāthā̍bhiḥ śī̱raśo̍ciṣam |
8.071.14c a̱gniṁ rā̱ye pu̍rumīḻha śru̱taṁ naro̱ 'gniṁ su̍dī̱taye̍ cha̱rdiḥ ||

8.071.15a अ॒ग्निं द्वेषो॒ योत॒वै नो॑ गृणीमस्य॒ग्निं शं योश्च॒ दात॑वे ।
8.071.15c विश्वा॑सु वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु॑र्ऋषू॒णाम् ॥
8.071.15a a̱gniṁ dveṣo̱ yota̱vai no̍ gṛṇīmasy a̱gniṁ śaṁ yoś ca̱ dāta̍ve |
8.071.15c viśvā̍su vi̱kṣv a̍vi̱teva̱ havyo̱ bhuva̱d vastu̍r ṛṣū̱ṇām ||



8.072.01a ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुनः॑ ।
8.072.01c वि॒द्वाँ अ॑स्य प्र॒शास॑नम् ॥
8.072.01a ha̱viṣ kṛ̍ṇudhva̱m ā ga̍mad adhva̱ryur va̍nate̱ puna̍ḥ |
8.072.01c vi̱dvām̐ a̍sya pra̱śāsa̍nam ||

8.072.02a नि ति॒ग्मम॒भ्यं१॒॑शुं सीद॒द्धोता॑ म॒नावधि॑ ।
8.072.02c जु॒षा॒णो अ॑स्य स॒ख्यम् ॥
8.072.02a ni ti̱gmam a̱bhy a1̱̍ṁśuṁ sīda̱d dhotā̍ ma̱nāv adhi̍ |
8.072.02c ju̱ṣā̱ṇo a̍sya sa̱khyam ||

8.072.03a अ॒न्तरि॑च्छन्ति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ ।
8.072.03c गृ॒भ्णन्ति॑ जि॒ह्वया॑ स॒सम् ॥
8.072.03a a̱ntar i̍cchanti̱ taṁ jane̍ ru̱dram pa̱ro ma̍nī̱ṣayā̍ |
8.072.03c gṛ̱bhṇanti̍ ji̱hvayā̍ sa̱sam ||

8.072.04a जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वन॑म् ।
8.072.04c दृ॒षदं॑ जि॒ह्वयाव॑धीत् ॥
8.072.04a jā̱my a̍tītape̱ dhanu̍r vayo̱dhā a̍ruha̱d vana̍m |
8.072.04c dṛ̱ṣada̍ṁ ji̱hvayāva̍dhīt ||

8.072.05a चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न वि॑न्दते ।
8.072.05c वेति॒ स्तोत॑व अ॒म्ब्य॑म् ॥
8.072.05a cara̍n va̱tso ruśa̍nn i̱ha ni̍dā̱tāra̱ṁ na vi̍ndate |
8.072.05c veti̱ stota̍va a̱mbya̍m ||

8.072.06a उ॒तो न्व॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं बृ॒हत् ।
8.072.06c दा॒मा रथ॑स्य॒ ददृ॑शे ॥
8.072.06a u̱to nv a̍sya̱ yan ma̱had aśvā̍va̱d yoja̍nam bṛ̱hat |
8.072.06c dā̱mā ratha̍sya̱ dadṛ̍śe ||

8.072.07a दु॒हन्ति॑ स॒प्तैका॒मुप॒ द्वा पञ्च॑ सृजतः ।
8.072.07c ती॒र्थे सिन्धो॒रधि॑ स्व॒रे ॥
8.072.07a du̱hanti̍ sa̱ptaikā̱m upa̱ dvā pañca̍ sṛjataḥ |
8.072.07c tī̱rthe sindho̱r adhi̍ sva̱re ||

8.072.08a आ द॒शभि॑र्वि॒वस्व॑त॒ इन्द्रः॒ कोश॑मचुच्यवीत् ।
8.072.08c खेद॑या त्रि॒वृता॑ दि॒वः ॥
8.072.08a ā da̱śabhi̍r vi̱vasva̍ta̱ indra̱ḥ kośa̍m acucyavīt |
8.072.08c kheda̍yā tri̱vṛtā̍ di̱vaḥ ||

8.072.09a परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे॑ति॒ नवी॑यसी ।
8.072.09c मध्वा॒ होता॑रो अञ्जते ॥
8.072.09a pari̍ tri̱dhātu̍r adhva̱raṁ jū̱rṇir e̍ti̱ navī̍yasī |
8.072.09c madhvā̱ hotā̍ro añjate ||

8.072.10a सि॒ञ्चन्ति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानम् ।
8.072.10c नी॒चीन॑बार॒मक्षि॑तम् ॥
8.072.10a si̱ñcanti̱ nama̍sāva̱tam u̱ccāca̍kra̱m pari̍jmānam |
8.072.10c nī̱cīna̍bāra̱m akṣi̍tam ||

8.072.11a अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ ।
8.072.11c अ॒व॒तस्य॑ वि॒सर्ज॑ने ॥
8.072.11a a̱bhyāra̱m id adra̍yo̱ niṣi̍kta̱m puṣka̍re̱ madhu̍ |
8.072.11c a̱va̱tasya̍ vi̱sarja̍ne ||

8.072.12a गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ ।
8.072.12c उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥
8.072.12a gāva̱ upā̍vatāva̱tam ma̱hī ya̱jñasya̍ ra̱psudā̍ |
8.072.12c u̱bhā karṇā̍ hira̱ṇyayā̍ ||

8.072.13a आ सु॒ते सि॑ञ्चत॒ श्रियं॒ रोद॑स्योरभि॒श्रिय॑म् ।
8.072.13c र॒सा द॑धीत वृष॒भम् ॥
8.072.13a ā su̱te si̍ñcata̱ śriya̱ṁ roda̍syor abhi̱śriya̍m |
8.072.13c ra̱sā da̍dhīta vṛṣa̱bham ||

8.072.14a ते जा॑नत॒ स्वमो॒क्यं१॒॑ सं व॒त्सासो॒ न मा॒तृभिः॑ ।
8.072.14c मि॒थो न॑सन्त जा॒मिभिः॑ ॥
8.072.14a te jā̍nata̱ svam o̱kya1̱̍ṁ saṁ va̱tsāso̱ na mā̱tṛbhi̍ḥ |
8.072.14c mi̱tho na̍santa jā̱mibhi̍ḥ ||

8.072.15a उप॒ स्रक्वे॑षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं॑ दि॒वि ।
8.072.15c इन्द्रे॑ अ॒ग्ना नमः॒ स्वः॑ ॥
8.072.15a upa̱ srakve̍ṣu̱ bapsa̍taḥ kṛṇva̱te dha̱ruṇa̍ṁ di̱vi |
8.072.15c indre̍ a̱gnā nama̱ḥ sva̍ḥ ||

8.072.16a अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः ।
8.072.16c सूर्य॑स्य स॒प्त र॒श्मिभिः॑ ॥
8.072.16a adhu̍kṣat pi̱pyuṣī̱m iṣa̱m ūrja̍ṁ sa̱ptapa̍dīm a̱riḥ |
8.072.16c sūrya̍sya sa̱pta ra̱śmibhi̍ḥ ||

8.072.17a सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे ।
8.072.17c तदातु॑रस्य भेष॒जम् ॥
8.072.17a soma̍sya mitrāvaru̱ṇodi̍tā̱ sūra̱ ā da̍de |
8.072.17c tad ātu̍rasya bheṣa̱jam ||

8.072.18a उ॒तो न्व॑स्य॒ यत्प॒दं ह॑र्य॒तस्य॑ निधा॒न्य॑म् ।
8.072.18c परि॒ द्यां जि॒ह्वया॑तनत् ॥
8.072.18a u̱to nv a̍sya̱ yat pa̱daṁ ha̍rya̱tasya̍ nidhā̱nya̍m |
8.072.18c pari̱ dyāṁ ji̱hvayā̍tanat ||



8.073.01a उदी॑राथामृताय॒ते यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ।
8.073.01c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.01a ud ī̍rāthām ṛtāya̱te yu̱ñjāthā̍m aśvinā̱ ratha̍m |
8.073.01c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.02a नि॒मिष॑श्चि॒ज्जवी॑यसा॒ रथे॒ना या॑तमश्विना ।
8.073.02c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.02a ni̱miṣa̍ś ci̱j javī̍yasā̱ rathe̱nā yā̍tam aśvinā |
8.073.02c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.03a उप॑ स्तृणीत॒मत्र॑ये हि॒मेन॑ घ॒र्मम॑श्विना ।
8.073.03c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.03a upa̍ stṛṇīta̱m atra̍ye hi̱mena̍ gha̱rmam a̍śvinā |
8.073.03c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.04a कुह॑ स्थः॒ कुह॑ जग्मथुः॒ कुह॑ श्ये॒नेव॑ पेतथुः ।
8.073.04c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.04a kuha̍ stha̱ḥ kuha̍ jagmathu̱ḥ kuha̍ śye̱neva̍ petathuḥ |
8.073.04c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.05a यद॒द्य कर्हि॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव॑म् ।
8.073.05c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.05a yad a̱dya karhi̱ karhi̍ cic chuśrū̱yāta̍m i̱maṁ hava̍m |
8.073.05c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.06a अ॒श्विना॑ याम॒हूत॑मा॒ नेदि॑ष्ठं या॒म्याप्य॑म् ।
8.073.06c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.06a a̱śvinā̍ yāma̱hūta̍mā̱ nedi̍ṣṭhaṁ yā̱my āpya̍m |
8.073.06c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.07a अव॑न्त॒मत्र॑ये गृ॒हं कृ॑णु॒तं यु॒वम॑श्विना ।
8.073.07c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.07a ava̍nta̱m atra̍ye gṛ̱haṁ kṛ̍ṇu̱taṁ yu̱vam a̍śvinā |
8.073.07c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.08a वरे॑थे अ॒ग्निमा॒तपो॒ वद॑ते व॒ल्ग्वत्र॑ये ।
8.073.08c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.08a vare̍the a̱gnim ā̱tapo̱ vada̍te va̱lgv atra̍ye |
8.073.08c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.09a प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा॑म॒ग्नेर॑शायत ।
8.073.09c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.09a pra sa̱ptava̍dhrir ā̱śasā̱ dhārā̍m a̱gner a̍śāyata |
8.073.09c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.10a इ॒हा ग॑तं वृषण्वसू शृणु॒तं म॑ इ॒मं हव॑म् ।
8.073.10c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.10a i̱hā ga̍taṁ vṛṣaṇvasū śṛṇu̱tam ma̍ i̱maṁ hava̍m |
8.073.10c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.11a किमि॒दं वां॑ पुराण॒वज्जर॑तोरिव शस्यते ।
8.073.11c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.11a kim i̱daṁ vā̍m purāṇa̱vaj jara̍tor iva śasyate |
8.073.11c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.12a स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बन्धु॑रश्विना ।
8.073.12c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.12a sa̱mā̱naṁ vā̍ṁ sajā̱tya̍ṁ samā̱no bandhu̍r aśvinā |
8.073.12c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.13a यो वां॒ रजां॑स्यश्विना॒ रथो॑ वि॒याति॒ रोद॑सी ।
8.073.13c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.13a yo vā̱ṁ rajā̍ṁsy aśvinā̱ ratho̍ vi̱yāti̱ roda̍sī |
8.073.13c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.14a आ नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रै॒रुप॑ गच्छतम् ।
8.073.14c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.14a ā no̱ gavye̍bhi̱r aśvyai̍ḥ sa̱hasrai̱r upa̍ gacchatam |
8.073.14c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.15a मा नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रे॑भि॒रति॑ ख्यतम् ।
8.073.15c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.15a mā no̱ gavye̍bhi̱r aśvyai̍ḥ sa̱hasre̍bhi̱r ati̍ khyatam |
8.073.15c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.16a अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑र्ऋ॒ताव॑री ।
8.073.16c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.16a a̱ru̱ṇapsu̍r u̱ṣā a̍bhū̱d aka̱r jyoti̍r ṛ̱tāva̍rī |
8.073.16c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.17a अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ इ॑व ।
8.073.17c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.17a a̱śvinā̱ su vi̱cāka̍śad vṛ̱kṣam pa̍raśu̱mām̐ i̍va |
8.073.17c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.18a पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा ।
8.073.18c अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
8.073.18a pura̱ṁ na dhṛ̍ṣṇa̱v ā ru̍ja kṛ̱ṣṇayā̍ bādhi̱to vi̱śā |
8.073.18c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||



8.074.01a वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यन्तः॑ पुरुप्रि॒यम् ।
8.074.01c अ॒ग्निं वो॒ दुर्यं॒ वचः॑ स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥
8.074.01a vi̱śo-vi̍śo vo̱ ati̍thiṁ vāja̱yanta̍ḥ purupri̱yam |
8.074.01c a̱gniṁ vo̱ durya̱ṁ vaca̍ḥ stu̱ṣe śū̱ṣasya̱ manma̍bhiḥ ||

8.074.02a यं जना॑सो ह॒विष्म॑न्तो मि॒त्रं न स॒र्पिरा॑सुतिम् ।
8.074.02c प्र॒शंस॑न्ति॒ प्रश॑स्तिभिः ॥
8.074.02a yaṁ janā̍so ha̱viṣma̍nto mi̱traṁ na sa̱rpirā̍sutim |
8.074.02c pra̱śaṁsa̍nti̱ praśa̍stibhiḥ ||

8.074.03a पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता ।
8.074.03c ह॒व्यान्यैर॑यद्दि॒वि ॥
8.074.03a panyā̍ṁsaṁ jā̱tave̍dasa̱ṁ yo de̱vatā̱ty udya̍tā |
8.074.03c ha̱vyāny aira̍yad di̱vi ||

8.074.04a आग॑न्म वृत्र॒हन्त॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वम् ।
8.074.04c यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥
8.074.04a āga̍nma vṛtra̱hanta̍ma̱ṁ jyeṣṭha̍m a̱gnim āna̍vam |
8.074.04c yasya̍ śru̱tarvā̍ bṛ̱hann ā̱rkṣo anī̍ka̱ edha̍te ||

8.074.05a अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तम् ।
8.074.05c घृ॒ताह॑वन॒मीड्य॑म् ॥
8.074.05a a̱mṛta̍ṁ jā̱tave̍dasaṁ ti̱ras tamā̍ṁsi darśa̱tam |
8.074.05c ghṛ̱tāha̍vana̱m īḍya̍m ||

8.074.06a स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते ।
8.074.06c जुह्वा॑नासो य॒तस्रु॑चः ॥
8.074.06a sa̱bādho̱ yaṁ janā̍ i̱me̱3̱̍ 'gniṁ ha̱vyebhi̱r īḻa̍te |
8.074.06c juhvā̍nāso ya̱tasru̍caḥ ||

8.074.07a इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा ।
8.074.07c मन्द्र॒ सुजा॑त॒ सुक्र॒तोऽमू॑र॒ दस्माति॑थे ॥
8.074.07a i̱yaṁ te̱ navya̍sī ma̱tir agne̱ adhā̍yy a̱smad ā |
8.074.07c mandra̱ sujā̍ta̱ sukra̱to 'mū̍ra̱ dasmāti̍the ||

8.074.08a सा ते॑ अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या ।
8.074.08c तया॑ वर्धस्व॒ सुष्टु॑तः ॥
8.074.08a sā te̍ agne̱ śaṁta̍mā̱ cani̍ṣṭhā bhavatu pri̱yā |
8.074.08c tayā̍ vardhasva̱ suṣṭu̍taḥ ||

8.074.09a सा द्यु॒म्नैर्द्यु॒म्निनी॑ बृ॒हदुपो॑प॒ श्रव॑सि॒ श्रवः॑ ।
8.074.09c दधी॑त वृत्र॒तूर्ये॑ ॥
8.074.09a sā dyu̱mnair dyu̱mninī̍ bṛ̱had upo̍pa̱ śrava̍si̱ śrava̍ḥ |
8.074.09c dadhī̍ta vṛtra̱tūrye̍ ||

8.074.10a अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प॑तिम् ।
8.074.10c यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्य॑म्पन्यं च कृ॒ष्टयः॑ ॥
8.074.10a aśva̱m id gāṁ ra̍tha̱prāṁ tve̱ṣam indra̱ṁ na satpa̍tim |
8.074.10c yasya̱ śravā̍ṁsi̱ tūrva̍tha̱ panya̍m-panyaṁ ca kṛ̱ṣṭaya̍ḥ ||

8.074.11a यं त्वा॑ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने अङ्गिरः ।
8.074.11c स पा॑वक श्रुधी॒ हव॑म् ॥
8.074.11a yaṁ tvā̍ go̱pava̍no gi̱rā cani̍ṣṭhad agne aṅgiraḥ |
8.074.11c sa pā̍vaka śrudhī̱ hava̍m ||

8.074.12a यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये ।
8.074.12c स बो॑धि वृत्र॒तूर्ये॑ ॥
8.074.12a yaṁ tvā̱ janā̍sa̱ īḻa̍te sa̱bādho̱ vāja̍sātaye |
8.074.12c sa bo̍dhi vṛtra̱tūrye̍ ||

8.074.13a अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ ।
8.074.13c शर्धां॑सीव स्तुका॒विनां॑ मृ॒क्षा शी॒र्षा च॑तु॒र्णाम् ॥
8.074.13a a̱haṁ hu̍vā̱na ā̱rkṣe śru̱tarva̍ṇi mada̱cyuti̍ |
8.074.13c śardhā̍ṁsīva stukā̱vinā̍m mṛ̱kṣā śī̱rṣā ca̍tu̱rṇām ||

8.074.14a मां च॒त्वार॑ आ॒शवः॒ शवि॑ष्ठस्य द्रवि॒त्नवः॑ ।
8.074.14c सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्य॑म् ॥
8.074.14a māṁ ca̱tvāra̍ ā̱śava̱ḥ śavi̍ṣṭhasya dravi̱tnava̍ḥ |
8.074.14c su̱rathā̍so a̱bhi prayo̱ vakṣa̱n vayo̱ na tugrya̍m ||

8.074.15a स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशम् ।
8.074.15c नेमा॑पो अश्व॒दात॑रः॒ शवि॑ष्ठादस्ति॒ मर्त्यः॑ ॥
8.074.15a sa̱tyam it tvā̍ mahenadi̱ paru̱ṣṇy ava̍ dediśam |
8.074.15c nem ā̍po aśva̱dāta̍ra̱ḥ śavi̍ṣṭhād asti̱ martya̍ḥ ||



8.075.01a यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व ।
8.075.01c नि होता॑ पू॒र्व्यः स॑दः ॥
8.075.01a yu̱kṣvā hi de̍va̱hūta̍mā̱m̐ aśvā̍m̐ agne ra̱thīr i̍va |
8.075.01c ni hotā̍ pū̱rvyaḥ sa̍daḥ ||

8.075.02a उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः ।
8.075.02c श्रद्विश्वा॒ वार्या॑ कृधि ॥
8.075.02a u̱ta no̍ deva de̱vām̐ acchā̍ voco vi̱duṣṭa̍raḥ |
8.075.02c śrad viśvā̱ vāryā̍ kṛdhi ||

8.075.03a त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत ।
8.075.03c ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥
8.075.03a tvaṁ ha̱ yad ya̍viṣṭhya̱ saha̍saḥ sūnav āhuta |
8.075.03c ṛ̱tāvā̍ ya̱jñiyo̱ bhuva̍ḥ ||

8.075.04a अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ ।
8.075.04c मू॒र्धा क॒वी र॑यी॒णाम् ॥
8.075.04a a̱yam a̱gniḥ sa̍ha̱sriṇo̱ vāja̍sya śa̱tina̱s pati̍ḥ |
8.075.04c mū̱rdhā ka̱vī ra̍yī̱ṇām ||

8.075.05a तं ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः ।
8.075.05c नेदी॑यो य॒ज्ञम॑ङ्गिरः ॥
8.075.05a taṁ ne̱mim ṛ̱bhavo̍ ya̱thā na̍masva̱ sahū̍tibhiḥ |
8.075.05c nedī̍yo ya̱jñam a̍ṅgiraḥ ||

8.075.06a तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या ।
8.075.06c वृष्णे॑ चोदस्व सुष्टु॒तिम् ॥
8.075.06a tasmai̍ nū̱nam a̱bhidya̍ve vā̱cā vi̍rūpa̱ nitya̍yā |
8.075.06c vṛṣṇe̍ codasva suṣṭu̱tim ||

8.075.07a कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः ।
8.075.07c प॒णिं गोषु॑ स्तरामहे ॥
8.075.07a kam u̍ ṣvid asya̱ sena̍yā̱gner apā̍kacakṣasaḥ |
8.075.07c pa̱ṇiṁ goṣu̍ starāmahe ||

8.075.08a मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः ।
8.075.08c कृ॒शं न हा॑सु॒रघ्न्याः॑ ॥
8.075.08a mā no̍ de̱vānā̱ṁ viśa̍ḥ prasnā̱tīr i̍vo̱srāḥ |
8.075.08c kṛ̱śaṁ na hā̍su̱r aghnyā̍ḥ ||

8.075.09a मा नः॑ समस्य दू॒ढ्य१॒॑ः परि॑द्वेषसो अंह॒तिः ।
8.075.09c ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥
8.075.09a mā na̍ḥ samasya dū̱ḍhya1̱̍ḥ pari̍dveṣaso aṁha̱tiḥ |
8.075.09c ū̱rmir na nāva̱m ā va̍dhīt ||

8.075.10a नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ ।
8.075.10c अमै॑र॒मित्र॑मर्दय ॥
8.075.10a nama̍s te agna̱ oja̍se gṛ̱ṇanti̍ deva kṛ̱ṣṭaya̍ḥ |
8.075.10c amai̍r a̱mitra̍m ardaya ||

8.075.11a कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिम् ।
8.075.11c उरु॑कृदु॒रु ण॑स्कृधि ॥
8.075.11a ku̱vit su no̱ gavi̍ṣṭa̱ye 'gne̍ sa̱ṁveṣi̍ṣo ra̱yim |
8.075.11c uru̍kṛd u̱ru ṇa̍s kṛdhi ||

8.075.12a मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था ।
8.075.12c सं॒वर्गं॒ सं र॒यिं ज॑य ॥
8.075.12a mā no̍ a̱smin ma̍hādha̱ne parā̍ varg bhāra̱bhṛd ya̍thā |
8.075.12c sa̱ṁvarga̱ṁ saṁ ra̱yiṁ ja̍ya ||

8.075.13a अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ ।
8.075.13c वर्धा॑ नो॒ अम॑व॒च्छवः॑ ॥
8.075.13a a̱nyam a̱smad bhi̱yā i̱yam agne̱ siṣa̍ktu du̱cchunā̍ |
8.075.13c vardhā̍ no̱ ama̍va̱c chava̍ḥ ||

8.075.14a यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्य वा ।
8.075.14c तं घेद॒ग्निर्वृ॒धाव॑ति ॥
8.075.14a yasyāju̍ṣan nama̱svina̱ḥ śamī̱m adu̍rmakhasya vā |
8.075.14c taṁ ghed a̱gnir vṛ̱dhāva̍ti ||

8.075.15a पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्या त॑र ।
8.075.15c यत्रा॒हमस्मि॒ ताँ अ॑व ॥
8.075.15a para̍syā̱ adhi̍ sa̱ṁvato 'va̍rām̐ a̱bhy ā ta̍ra |
8.075.15c yatrā̱ham asmi̱ tām̐ a̍va ||

8.075.16a वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः ।
8.075.16c अधा॑ ते सु॒म्नमी॑महे ॥
8.075.16a vi̱dmā hi te̍ pu̱rā va̱yam agne̍ pi̱tur yathāva̍saḥ |
8.075.16c adhā̍ te su̱mnam ī̍mahe ||



8.076.01a इ॒मं नु मा॒यिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा ।
8.076.01c म॒रुत्व॑न्तं॒ न वृ॒ञ्जसे॑ ॥
8.076.01a i̱maṁ nu mā̱yina̍ṁ huva̱ indra̱m īśā̍na̱m oja̍sā |
8.076.01c ma̱rutva̍nta̱ṁ na vṛ̱ñjase̍ ||

8.076.02a अ॒यमिन्द्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिरः॑ ।
8.076.02c वज्रे॑ण श॒तप॑र्वणा ॥
8.076.02a a̱yam indro̍ ma̱rutsa̍khā̱ vi vṛ̱trasyā̍bhina̱c chira̍ḥ |
8.076.02c vajre̍ṇa śa̱tapa̍rvaṇā ||

8.076.03a वा॒वृ॒धा॒नो म॒रुत्स॒खेन्द्रो॒ वि वृ॒त्रमै॑रयत् ।
8.076.03c सृ॒जन्त्स॑मु॒द्रिया॑ अ॒पः ॥
8.076.03a vā̱vṛ̱dhā̱no ma̱rutsa̱khendro̱ vi vṛ̱tram ai̍rayat |
8.076.03c sṛ̱jan sa̍mu̱driyā̍ a̱paḥ ||

8.076.04a अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तम् ।
8.076.04c इन्द्रे॑ण॒ सोम॑पीतये ॥
8.076.04a a̱yaṁ ha̱ yena̱ vā i̱daṁ sva̍r ma̱rutva̍tā ji̱tam |
8.076.04c indre̍ṇa̱ soma̍pītaye ||

8.076.05a म॒रुत्व॑न्तमृजी॒षिण॒मोज॑स्वन्तं विर॒प्शिन॑म् ।
8.076.05c इन्द्रं॑ गी॒र्भिर्ह॑वामहे ॥
8.076.05a ma̱rutva̍ntam ṛjī̱ṣiṇa̱m oja̍svantaṁ vira̱pśina̍m |
8.076.05c indra̍ṁ gī̱rbhir ha̍vāmahe ||

8.076.06a इन्द्रं॑ प्र॒त्नेन॒ मन्म॑ना म॒रुत्व॑न्तं हवामहे ।
8.076.06c अ॒स्य सोम॑स्य पी॒तये॑ ॥
8.076.06a indra̍m pra̱tnena̱ manma̍nā ma̱rutva̍ntaṁ havāmahe |
8.076.06c a̱sya soma̍sya pī̱taye̍ ||

8.076.07a म॒रुत्वाँ॑ इन्द्र मीढ्वः॒ पिबा॒ सोमं॑ शतक्रतो ।
8.076.07c अ॒स्मिन्य॒ज्ञे पु॑रुष्टुत ॥
8.076.07a ma̱rutvā̍m̐ indra mīḍhva̱ḥ pibā̱ soma̍ṁ śatakrato |
8.076.07c a̱smin ya̱jñe pu̍ruṣṭuta ||

8.076.08a तुभ्येदि॑न्द्र म॒रुत्व॑ते सु॒ताः सोमा॑सो अद्रिवः ।
8.076.08c हृ॒दा हू॑यन्त उ॒क्थिनः॑ ॥
8.076.08a tubhyed i̍ndra ma̱rutva̍te su̱tāḥ somā̍so adrivaḥ |
8.076.08c hṛ̱dā hū̍yanta u̱kthina̍ḥ ||

8.076.09a पिबेदि॑न्द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु ।
8.076.09c वज्रं॒ शिशा॑न॒ ओज॑सा ॥
8.076.09a pibed i̍ndra ma̱rutsa̍khā su̱taṁ soma̱ṁ divi̍ṣṭiṣu |
8.076.09c vajra̱ṁ śiśā̍na̱ oja̍sā ||

8.076.10a उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः ।
8.076.10c सोम॑मिन्द्र च॒मू सु॒तम् ॥
8.076.10a u̱ttiṣṭha̱nn oja̍sā sa̱ha pī̱tvī śipre̍ avepayaḥ |
8.076.10c soma̍m indra ca̱mū su̱tam ||

8.076.11a अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम् ।
8.076.11c इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥
8.076.11a anu̍ tvā̱ roda̍sī u̱bhe krakṣa̍māṇam akṛpetām |
8.076.11c indra̱ yad da̍syu̱hābha̍vaḥ ||

8.076.12a वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म् ।
8.076.12c इन्द्रा॒त्परि॑ त॒न्वं॑ ममे ॥
8.076.12a vāca̍m a̱ṣṭāpa̍dīm a̱haṁ nava̍sraktim ṛta̱spṛśa̍m |
8.076.12c indrā̱t pari̍ ta̱nva̍m mame ||



8.077.01a ज॒ज्ञा॒नो नु श॒तक्र॑तु॒र्वि पृ॑च्छ॒दिति॑ मा॒तर॑म् ।
8.077.01c क उ॒ग्राः के ह॑ शृण्विरे ॥
8.077.01a ja̱jñā̱no nu śa̱takra̍tu̱r vi pṛ̍ccha̱d iti̍ mā̱tara̍m |
8.077.01c ka u̱grāḥ ke ha̍ śṛṇvire ||

8.077.02a आदीं॑ शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुव॑म् ।
8.077.02c ते पु॑त्र सन्तु नि॒ष्टुरः॑ ॥
8.077.02a ād ī̍ṁ śava̱sy a̍bravīd aurṇavā̱bham a̍hī̱śuva̍m |
8.077.02c te pu̍tra santu ni̱ṣṭura̍ḥ ||

8.077.03a समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या ।
8.077.03c प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥
8.077.03a sam it tān vṛ̍tra̱hākhi̍da̱t khe a̱rām̐ i̍va̱ kheda̍yā |
8.077.03c pravṛ̍ddho dasyu̱hābha̍vat ||

8.077.04a एक॑या प्रति॒धापि॑बत्सा॒कं सरां॑सि त्रिं॒शत॑म् ।
8.077.04c इन्द्रः॒ सोम॑स्य काणु॒का ॥
8.077.04a eka̍yā prati̱dhāpi̍bat sā̱kaṁ sarā̍ṁsi tri̱ṁśata̍m |
8.077.04c indra̱ḥ soma̍sya kāṇu̱kā ||

8.077.05a अ॒भि ग॑न्ध॒र्वम॑तृणदबु॒ध्नेषु॒ रजः॒स्वा ।
8.077.05c इन्द्रो॑ ब्र॒ह्मभ्य॒ इद्वृ॒धे ॥
8.077.05a a̱bhi ga̍ndha̱rvam a̍tṛṇad abu̱dhneṣu̱ raja̱ḥsv ā |
8.077.05c indro̍ bra̱hmabhya̱ id vṛ̱dhe ||

8.077.06a निरा॑विध्यद्गि॒रिभ्य॒ आ धा॒रय॑त्प॒क्वमो॑द॒नम् ।
8.077.06c इन्द्रो॑ बु॒न्दं स्वा॑ततम् ॥
8.077.06a nir ā̍vidhyad gi̱ribhya̱ ā dhā̱raya̍t pa̱kvam o̍da̱nam |
8.077.06c indro̍ bu̱ndaṁ svā̍tatam ||

8.077.07a श॒तब्र॑ध्न॒ इषु॒स्तव॑ स॒हस्र॑पर्ण॒ एक॒ इत् ।
8.077.07c यमि॑न्द्र चकृ॒षे युज॑म् ॥
8.077.07a śa̱tabra̍dhna̱ iṣu̱s tava̍ sa̱hasra̍parṇa̱ eka̱ it |
8.077.07c yam i̍ndra cakṛ̱ṣe yuja̍m ||

8.077.08a तेन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नारि॑भ्यो॒ अत्त॑वे ।
8.077.08c स॒द्यो जा॒त ऋ॑भुष्ठिर ॥
8.077.08a tena̍ sto̱tṛbhya̱ ā bha̍ra̱ nṛbhyo̱ nāri̍bhyo̱ atta̍ve |
8.077.08c sa̱dyo jā̱ta ṛ̍bhuṣṭhira ||

8.077.09a ए॒ता च्यौ॒त्नानि॑ ते कृ॒ता वर्षि॑ष्ठानि॒ परी॑णसा ।
8.077.09c हृ॒दा वी॒ड्व॑धारयः ॥
8.077.09a e̱tā cyau̱tnāni̍ te kṛ̱tā varṣi̍ṣṭhāni̱ parī̍ṇasā |
8.077.09c hṛ̱dā vī̱ḍv a̍dhārayaḥ ||

8.077.10a विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः ।
8.077.10c श॒तं म॑हि॒षान्क्षी॑रपा॒कमो॑द॒नं व॑रा॒हमिन्द्र॑ एमु॒षम् ॥
8.077.10a viśvet tā viṣṇu̱r ābha̍rad urukra̱mas tveṣi̍taḥ |
8.077.10c śa̱tam ma̍hi̱ṣān kṣī̍rapā̱kam o̍da̱naṁ va̍rā̱ham indra̍ emu̱ṣam ||

8.077.11a तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनुः॑ सा॒धुर्बु॒न्दो हि॑र॒ण्ययः॑ ।
8.077.11c उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥
8.077.11a tu̱vi̱kṣaṁ te̱ sukṛ̍taṁ sū̱maya̱ṁ dhanu̍ḥ sā̱dhur bu̱ndo hi̍ra̱ṇyaya̍ḥ |
8.077.11c u̱bhā te̍ bā̱hū raṇyā̱ susa̍ṁskṛta ṛdū̱pe ci̍d ṛdū̱vṛdhā̍ ||



8.078.01a पु॒रो॒ळाशं॑ नो॒ अन्ध॑स॒ इन्द्र॑ स॒हस्र॒मा भ॑र ।
8.078.01c श॒ता च॑ शूर॒ गोना॑म् ॥
8.078.01a pu̱ro̱ḻāśa̍ṁ no̱ andha̍sa̱ indra̍ sa̱hasra̱m ā bha̍ra |
8.078.01c śa̱tā ca̍ śūra̱ gonā̍m ||

8.078.02a आ नो॑ भर॒ व्यञ्ज॑नं॒ गामश्व॑म॒भ्यञ्ज॑नम् ।
8.078.02c सचा॑ म॒ना हि॑र॒ण्यया॑ ॥
8.078.02a ā no̍ bhara̱ vyañja̍na̱ṁ gām aśva̍m a̱bhyañja̍nam |
8.078.02c sacā̍ ma̱nā hi̍ra̱ṇyayā̍ ||

8.078.03a उ॒त नः॑ कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र ।
8.078.03c त्वं हि शृ॑ण्वि॒षे व॑सो ॥
8.078.03a u̱ta na̍ḥ karṇa̱śobha̍nā pu̱rūṇi̍ dhṛṣṇa̱v ā bha̍ra |
8.078.03c tvaṁ hi śṛ̍ṇvi̱ṣe va̍so ||

8.078.04a नकीं॑ वृधी॒क इ॑न्द्र ते॒ न सु॒षा न सु॒दा उ॒त ।
8.078.04c नान्यस्त्वच्छू॑र वा॒घतः॑ ॥
8.078.04a nakī̍ṁ vṛdhī̱ka i̍ndra te̱ na su̱ṣā na su̱dā u̱ta |
8.078.04c nānyas tvac chū̍ra vā̱ghata̍ḥ ||

8.078.05a नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे ।
8.078.05c विश्वं॑ शृणोति॒ पश्य॑ति ॥
8.078.05a nakī̱m indro̱ nika̍rtave̱ na śa̱kraḥ pari̍śaktave |
8.078.05c viśva̍ṁ śṛṇoti̱ paśya̍ti ||

8.078.06a स म॒न्युं मर्त्या॑ना॒मद॑ब्धो॒ नि चि॑कीषते ।
8.078.06c पु॒रा नि॒दश्चि॑कीषते ॥
8.078.06a sa ma̱nyum martyā̍nā̱m ada̍bdho̱ ni ci̍kīṣate |
8.078.06c pu̱rā ni̱daś ci̍kīṣate ||

8.078.07a क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः ।
8.078.07c वृ॒त्र॒घ्नः सो॑म॒पाव्नः॑ ॥
8.078.07a kratva̱ it pū̱rṇam u̱dara̍ṁ tu̱rasyā̍sti vidha̱taḥ |
8.078.07c vṛ̱tra̱ghnaḥ so̍ma̱pāvna̍ḥ ||

8.078.08a त्वे वसू॑नि॒ संग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा ।
8.078.08c सु॒दात्वप॑रिह्वृता ॥
8.078.08a tve vasū̍ni̱ saṁga̍tā̱ viśvā̍ ca soma̱ saubha̍gā |
8.078.08c su̱dātv apa̍rihvṛtā ||

8.078.09a त्वामिद्य॑व॒युर्मम॒ कामो॑ ग॒व्युर्हि॑रण्य॒युः ।
8.078.09c त्वाम॑श्व॒युरेष॑ते ॥
8.078.09a tvām id ya̍va̱yur mama̱ kāmo̍ ga̱vyur hi̍raṇya̱yuḥ |
8.078.09c tvām a̍śva̱yur eṣa̍te ||

8.078.10a तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे ।
8.078.10c दि॒नस्य॑ वा मघव॒न्त्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥
8.078.10a taved i̍ndrā̱ham ā̱śasā̱ haste̱ dātra̍ṁ ca̱nā da̍de |
8.078.10c di̱nasya̍ vā maghava̱n sambhṛ̍tasya vā pū̱rdhi yava̍sya kā̱śinā̍ ||



8.079.01a अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोमः॑ ।
8.079.01c ऋषि॒र्विप्रः॒ काव्ये॑न ॥
8.079.01a a̱yaṁ kṛ̱tnur agṛ̍bhīto viśva̱jid u̱dbhid it soma̍ḥ |
8.079.01c ṛṣi̱r vipra̱ḥ kāvye̍na ||

8.079.02a अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् ।
8.079.02c प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू॑त् ॥
8.079.02a a̱bhy ū̍rṇoti̱ yan na̱gnam bhi̱ṣakti̱ viśva̱ṁ yat tu̱ram |
8.079.02c prem a̱ndhaḥ khya̱n niḥ śro̱ṇo bhū̍t ||

8.079.03a त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः ।
8.079.03c उ॒रु य॒न्तासि॒ वरू॑थम् ॥
8.079.03a tvaṁ so̍ma tanū̱kṛdbhyo̱ dveṣo̍bhyo̱ 'nyakṛ̍tebhyaḥ |
8.079.03c u̱ru ya̱ntāsi̱ varū̍tham ||

8.079.04a त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् ।
8.079.04c यावी॑र॒घस्य॑ चि॒द्द्वेषः॑ ॥
8.079.04a tvaṁ ci̱ttī tava̱ dakṣai̍r di̱va ā pṛ̍thi̱vyā ṛ̍jīṣin |
8.079.04c yāvī̍r a̱ghasya̍ ci̱d dveṣa̍ḥ ||

8.079.05a अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिम् ।
8.079.05c व॒वृ॒ज्युस्तृष्य॑तः॒ काम॑म् ॥
8.079.05a a̱rthino̱ yanti̱ ced artha̱ṁ gacchā̱n id da̱duṣo̍ rā̱tim |
8.079.05c va̱vṛ̱jyus tṛṣya̍ta̱ḥ kāma̍m ||

8.079.06a वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत् ।
8.079.06c प्रेमायु॑स्तारी॒दती॑र्णम् ॥
8.079.06a vi̱dad yat pū̱rvyaṁ na̱ṣṭam ud ī̍m ṛtā̱yum ī̍rayat |
8.079.06c prem āyu̍s tārī̱d atī̍rṇam ||

8.079.07a सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः ।
8.079.07c भवा॑ नः सोम॒ शं हृ॒दे ॥
8.079.07a su̱śevo̍ no mṛḻa̱yāku̱r adṛ̍ptakratur avā̱taḥ |
8.079.07c bhavā̍ naḥ soma̱ śaṁ hṛ̱de ||

8.079.08a मा नः॑ सोम॒ सं वी॑विजो॒ मा वि बी॑भिषथा राजन् ।
8.079.08c मा नो॒ हार्दि॑ त्वि॒षा व॑धीः ॥
8.079.08a mā na̍ḥ soma̱ saṁ vī̍vijo̱ mā vi bī̍bhiṣathā rājan |
8.079.08c mā no̱ hārdi̍ tvi̱ṣā va̍dhīḥ ||

8.079.09a अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑ ।
8.079.09c राज॒न्नप॒ द्विषः॑ सेध॒ मीढ्वो॒ अप॒ स्रिधः॑ सेध ॥
8.079.09a ava̱ yat sve sa̱dhasthe̍ de̱vānā̍ṁ durma̱tīr īkṣe̍ |
8.079.09c rāja̱nn apa̱ dviṣa̍ḥ sedha̱ mīḍhvo̱ apa̱ sridha̍ḥ sedha ||



8.080.01a न॒ह्य१॒॑न्यं ब॒ळाक॑रं मर्डि॒तारं॑ शतक्रतो ।
8.080.01c त्वं न॑ इन्द्र मृळय ॥
8.080.01a na̱hy a1̱̍nyam ba̱ḻāka̍ram marḍi̱tāra̍ṁ śatakrato |
8.080.01c tvaṁ na̍ indra mṛḻaya ||

8.080.02a यो नः॒ शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒ वाज॑सातये ।
8.080.02c स त्वं न॑ इन्द्र मृळय ॥
8.080.02a yo na̱ḥ śaśva̍t pu̱rāvi̱thāmṛ̍dhro̱ vāja̍sātaye |
8.080.02c sa tvaṁ na̍ indra mṛḻaya ||

8.080.03a किम॒ङ्ग र॑ध्र॒चोद॑नः सुन्वा॒नस्या॑वि॒तेद॑सि ।
8.080.03c कु॒वित्स्वि॑न्द्र णः॒ शकः॑ ॥
8.080.03a kim a̱ṅga ra̍dhra̱coda̍naḥ sunvā̱nasyā̍vi̱ted a̍si |
8.080.03c ku̱vit sv i̍ndra ṇa̱ḥ śaka̍ḥ ||

8.080.04a इन्द्र॒ प्र णो॒ रथ॑मव प॒श्चाच्चि॒त्सन्त॑मद्रिवः ।
8.080.04c पु॒रस्ता॑देनं मे कृधि ॥
8.080.04a indra̱ pra ṇo̱ ratha̍m ava pa̱ścāc ci̱t santa̍m adrivaḥ |
8.080.04c pu̱rastā̍d enam me kṛdhi ||

8.080.05a हन्तो॒ नु किमा॑ससे प्रथ॒मं नो॒ रथं॑ कृधि ।
8.080.05c उ॒प॒मं वा॑ज॒यु श्रवः॑ ॥
8.080.05a hanto̱ nu kim ā̍sase pratha̱maṁ no̱ ratha̍ṁ kṛdhi |
8.080.05c u̱pa̱maṁ vā̍ja̱yu śrava̍ḥ ||

8.080.06a अवा॑ नो वाज॒युं रथं॑ सु॒करं॑ ते॒ किमित्परि॑ ।
8.080.06c अ॒स्मान्त्सु जि॒ग्युष॑स्कृधि ॥
8.080.06a avā̍ no vāja̱yuṁ ratha̍ṁ su̱kara̍ṁ te̱ kim it pari̍ |
8.080.06c a̱smān su ji̱gyuṣa̍s kṛdhi ||

8.080.07a इन्द्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा त॑ एति निष्कृ॒तम् ।
8.080.07c इ॒यं धीर्ऋ॒त्विया॑वती ॥
8.080.07a indra̱ dṛhya̍sva̱ pūr a̍si bha̱drā ta̍ eti niṣkṛ̱tam |
8.080.07c i̱yaṁ dhīr ṛ̱tviyā̍vatī ||

8.080.08a मा सी॑मव॒द्य आ भा॑गु॒र्वी काष्ठा॑ हि॒तं धन॑म् ।
8.080.08c अ॒पावृ॑क्ता अर॒त्नयः॑ ॥
8.080.08a mā sī̍m ava̱dya ā bhā̍g u̱rvī kāṣṭhā̍ hi̱taṁ dhana̍m |
8.080.08c a̱pāvṛ̍ktā ara̱tnaya̍ḥ ||

8.080.09a तु॒रीयं॒ नाम॑ य॒ज्ञियं॑ य॒दा कर॒स्तदु॑श्मसि ।
8.080.09c आदित्पति॑र्न ओहसे ॥
8.080.09a tu̱rīya̱ṁ nāma̍ ya̱jñiya̍ṁ ya̱dā kara̱s tad u̍śmasi |
8.080.09c ād it pati̍r na ohase ||

8.080.10a अवी॑वृधद्वो अमृता॒ अम॑न्दीदेक॒द्यूर्दे॑वा उ॒त याश्च॑ देवीः ।
8.080.10c तस्मा॑ उ॒ राधः॑ कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
8.080.10a avī̍vṛdhad vo amṛtā̱ ama̍ndīd eka̱dyūr de̍vā u̱ta yāś ca̍ devīḥ |
8.080.10c tasmā̍ u̱ rādha̍ḥ kṛṇuta praśa̱stam prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||



8.081.01a आ तू न॑ इन्द्र क्षु॒मन्तं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
8.081.01c म॒हा॒ह॒स्ती दक्षि॑णेन ॥
8.081.01a ā tū na̍ indra kṣu̱manta̍ṁ ci̱traṁ grā̱bhaṁ saṁ gṛ̍bhāya |
8.081.01c ma̱hā̱ha̱stī dakṣi̍ṇena ||

8.081.02a वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घम् ।
8.081.02c तु॒वि॒मा॒त्रमवो॑भिः ॥
8.081.02a vi̱dmā hi tvā̍ tuvikū̱rmiṁ tu̱vide̍ṣṇaṁ tu̱vīma̍gham |
8.081.02c tu̱vi̱mā̱tram avo̍bhiḥ ||

8.081.03a न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्स॑न्तम् ।
8.081.03c भी॒मं न गां वा॒रय॑न्ते ॥
8.081.03a na̱hi tvā̍ śūra de̱vā na martā̍so̱ ditsa̍ntam |
8.081.03c bhī̱maṁ na gāṁ vā̱raya̍nte ||

8.081.04a एतो॒ न्विन्द्रं॒ स्तवा॒मेशा॑नं॒ वस्वः॑ स्व॒राज॑म् ।
8.081.04c न राध॑सा मर्धिषन्नः ॥
8.081.04a eto̱ nv indra̱ṁ stavā̱meśā̍na̱ṁ vasva̍ḥ sva̱rāja̍m |
8.081.04c na rādha̍sā mardhiṣan naḥ ||

8.081.05a प्र स्तो॑ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा॑नम् ।
8.081.05c अ॒भि राध॑सा जुगुरत् ॥
8.081.05a pra sto̍ṣa̱d upa̍ gāsiṣa̱c chrava̱t sāma̍ gī̱yamā̍nam |
8.081.05c a̱bhi rādha̍sā jugurat ||

8.081.06a आ नो॑ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
8.081.06c इन्द्र॒ मा नो॒ वसो॒र्निर्भा॑क् ॥
8.081.06a ā no̍ bhara̱ dakṣi̍ṇenā̱bhi sa̱vyena̱ pra mṛ̍śa |
8.081.06c indra̱ mā no̱ vaso̱r nir bhā̍k ||

8.081.07a उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नाम् ।
8.081.07c अदा॑शूष्टरस्य॒ वेदः॑ ॥
8.081.07a upa̍ krama̱svā bha̍ra dhṛṣa̱tā dhṛ̍ṣṇo̱ janā̍nām |
8.081.07c adā̍śūṣṭarasya̱ veda̍ḥ ||

8.081.08a इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भिः॒ सनि॑त्वः ।
8.081.08c अ॒स्माभिः॒ सु तं स॑नुहि ॥
8.081.08a indra̱ ya u̱ nu te̱ asti̱ vājo̱ vipre̍bhi̱ḥ sani̍tvaḥ |
8.081.08c a̱smābhi̱ḥ su taṁ sa̍nuhi ||

8.081.09a स॒द्यो॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्च॑न्द्राः ।
8.081.09c वशै॑श्च म॒क्षू ज॑रन्ते ॥
8.081.09a sa̱dyo̱juva̍s te̱ vājā̍ a̱smabhya̍ṁ vi̱śvaśca̍ndrāḥ |
8.081.09c vaśai̍ś ca ma̱kṣū ja̍rante ||



8.082.01a आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् ।
8.082.01c मध्वः॒ प्रति॒ प्रभ॑र्मणि ॥
8.082.01a ā pra dra̍va parā̱vato̍ 'rvā̱vata̍ś ca vṛtrahan |
8.082.01c madhva̱ḥ prati̱ prabha̍rmaṇi ||

8.082.02a ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णवः॑ ।
8.082.02c पिबा॑ द॒धृग्यथो॑चि॒षे ॥
8.082.02a tī̱vrāḥ somā̍sa̱ ā ga̍hi su̱tāso̍ mādayi̱ṣṇava̍ḥ |
8.082.02c pibā̍ da̱dhṛg yatho̍ci̱ṣe ||

8.082.03a इ॒षा म॑न्द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ ।
8.082.03c भुव॑त्त इन्द्र॒ शं हृ॒दे ॥
8.082.03a i̱ṣā ma̍nda̱svād u̱ te 'ra̱ṁ varā̍ya ma̱nyave̍ |
8.082.03c bhuva̍t ta indra̱ śaṁ hṛ̱de ||

8.082.04a आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॒॑क्थानि॑ च हूयसे ।
8.082.04c उ॒प॒मे रो॑च॒ने दि॒वः ॥
8.082.04a ā tv a̍śatra̱v ā ga̍hi̱ ny u1̱̍kthāni̍ ca hūyase |
8.082.04c u̱pa̱me ro̍ca̱ne di̱vaḥ ||

8.082.05a तुभ्या॒यमद्रि॑भिः सु॒तो गोभिः॑ श्री॒तो मदा॑य॒ कम् ।
8.082.05c प्र सोम॑ इन्द्र हूयते ॥
8.082.05a tubhyā̱yam adri̍bhiḥ su̱to gobhi̍ḥ śrī̱to madā̍ya̱ kam |
8.082.05c pra soma̍ indra hūyate ||

8.082.06a इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः ।
8.082.06c वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥
8.082.06a indra̍ śru̱dhi su me̱ hava̍m a̱sme su̱tasya̱ goma̍taḥ |
8.082.06c vi pī̱tiṁ tṛ̱ptim a̍śnuhi ||

8.082.07a य इ॑न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः ।
8.082.07c पिबेद॑स्य॒ त्वमी॑शिषे ॥
8.082.07a ya i̍ndra cama̱seṣv ā soma̍ś ca̱mūṣu̍ te su̱taḥ |
8.082.07c pibed a̍sya̱ tvam ī̍śiṣe ||

8.082.08a यो अ॒प्सु च॒न्द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे ।
8.082.08c पिबेद॑स्य॒ त्वमी॑शिषे ॥
8.082.08a yo a̱psu ca̱ndramā̍ iva̱ soma̍ś ca̱mūṣu̱ dadṛ̍śe |
8.082.08c pibed a̍sya̱ tvam ī̍śiṣe ||

8.082.09a यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् ।
8.082.09c पिबेद॑स्य॒ त्वमी॑शिषे ॥
8.082.09a yaṁ te̍ śye̱naḥ pa̱dābha̍rat ti̱ro rajā̱ṁsy aspṛ̍tam |
8.082.09c pibed a̍sya̱ tvam ī̍śiṣe ||



8.083.01a दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यम् ।
8.083.01c वृष्णा॑म॒स्मभ्य॑मू॒तये॑ ॥
8.083.01a de̱vānā̱m id avo̍ ma̱hat tad ā vṛ̍ṇīmahe va̱yam |
8.083.01c vṛṣṇā̍m a̱smabhya̍m ū̱taye̍ ||

8.083.02a ते नः॑ सन्तु॒ युजः॒ सदा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
8.083.02c वृ॒धास॑श्च॒ प्रचे॑तसः ॥
8.083.02a te na̍ḥ santu̱ yuja̱ḥ sadā̱ varu̍ṇo mi̱tro a̍rya̱mā |
8.083.02c vṛ̱dhāsa̍ś ca̱ prace̍tasaḥ ||

8.083.03a अति॑ नो विष्पि॒ता पु॒रु नौ॒भिर॒पो न प॑र्षथ ।
8.083.03c यू॒यमृ॒तस्य॑ रथ्यः ॥
8.083.03a ati̍ no viṣpi̱tā pu̱ru nau̱bhir a̱po na pa̍rṣatha |
8.083.03c yū̱yam ṛ̱tasya̍ rathyaḥ ||

8.083.04a वा॒मं नो॑ अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्य॑म् ।
8.083.04c वा॒मं ह्या॑वृणी॒महे॑ ॥
8.083.04a vā̱maṁ no̍ astv aryaman vā̱maṁ va̍ruṇa̱ śaṁsya̍m |
8.083.04c vā̱maṁ hy ā̍vṛṇī̱mahe̍ ||

8.083.05a वा॒मस्य॒ हि प्र॑चेतस॒ ईशा॑नाशो रिशादसः ।
8.083.05c नेमा॑दित्या अ॒घस्य॒ यत् ॥
8.083.05a vā̱masya̱ hi pra̍cetasa̱ īśā̍nāśo riśādasaḥ |
8.083.05c nem ā̍dityā a̱ghasya̱ yat ||

8.083.06a व॒यमिद्वः॑ सुदानवः क्षि॒यन्तो॒ यान्तो॒ अध्व॒न्ना ।
8.083.06c देवा॑ वृ॒धाय॑ हूमहे ॥
8.083.06a va̱yam id va̍ḥ sudānavaḥ kṣi̱yanto̱ yānto̱ adhva̱nn ā |
8.083.06c devā̍ vṛ̱dhāya̍ hūmahe ||

8.083.07a अधि॑ न इन्द्रैषां॒ विष्णो॑ सजा॒त्या॑नाम् ।
8.083.07c इ॒ता मरु॑तो॒ अश्वि॑ना ॥
8.083.07a adhi̍ na indraiṣā̱ṁ viṣṇo̍ sajā̱tyā̍nām |
8.083.07c i̱tā maru̍to̱ aśvi̍nā ||

8.083.08a प्र भ्रा॑तृ॒त्वं सु॑दान॒वोऽध॑ द्वि॒ता स॑मा॒न्या ।
8.083.08c मा॒तुर्गर्भे॑ भरामहे ॥
8.083.08a pra bhrā̍tṛ̱tvaṁ su̍dāna̱vo 'dha̍ dvi̱tā sa̍mā̱nyā |
8.083.08c mā̱tur garbhe̍ bharāmahe ||

8.083.09a यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः ।
8.083.09c अधा॑ चिद्व उ॒त ब्रु॑वे ॥
8.083.09a yū̱yaṁ hi ṣṭhā su̍dānava̱ indra̍jyeṣṭhā a̱bhidya̍vaḥ |
8.083.09c adhā̍ cid va u̱ta bru̍ve ||



8.084.01a प्रेष्ठं॑ वो॒ अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यम् ।
8.084.01c अ॒ग्निं रथं॒ न वेद्य॑म् ॥
8.084.01a preṣṭha̍ṁ vo̱ ati̍thiṁ stu̱ṣe mi̱tram i̍va pri̱yam |
8.084.01c a̱gniṁ ratha̱ṁ na vedya̍m ||

8.084.02a क॒विमि॑व॒ प्रचे॑तसं॒ यं दे॒वासो॒ अध॑ द्वि॒ता ।
8.084.02c नि मर्त्ये॑ष्वाद॒धुः ॥
8.084.02a ka̱vim i̍va̱ prace̍tasa̱ṁ yaṁ de̱vāso̱ adha̍ dvi̱tā |
8.084.02c ni martye̍ṣv āda̱dhuḥ ||

8.084.03a त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि शृणु॒धी गिरः॑ ।
8.084.03c रक्षा॑ तो॒कमु॒त त्मना॑ ॥
8.084.03a tvaṁ ya̍viṣṭha dā̱śuṣo̱ nṝm̐ḥ pā̍hi śṛṇu̱dhī gira̍ḥ |
8.084.03c rakṣā̍ to̱kam u̱ta tmanā̍ ||

8.084.04a कया॑ ते अग्ने अङ्गिर॒ ऊर्जो॑ नपा॒दुप॑स्तुतिम् ।
8.084.04c वरा॑य देव म॒न्यवे॑ ॥
8.084.04a kayā̍ te agne aṅgira̱ ūrjo̍ napā̱d upa̍stutim |
8.084.04c varā̍ya deva ma̱nyave̍ ||

8.084.05a दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो ।
8.084.05c कदु॑ वोच इ॒दं नमः॑ ॥
8.084.05a dāśe̍ma̱ kasya̱ mana̍sā ya̱jñasya̍ sahaso yaho |
8.084.05c kad u̍ voca i̱daṁ nama̍ḥ ||

8.084.06a अधा॒ त्वं हि न॒स्करो॒ विश्वा॑ अ॒स्मभ्यं॑ सुक्षि॒तीः ।
8.084.06c वाज॑द्रविणसो॒ गिरः॑ ॥
8.084.06a adhā̱ tvaṁ hi na̱s karo̱ viśvā̍ a̱smabhya̍ṁ sukṣi̱tīḥ |
8.084.06c vāja̍draviṇaso̱ gira̍ḥ ||

8.084.07a कस्य॑ नू॒नं परी॑णसो॒ धियो॑ जिन्वसि दम्पते ।
8.084.07c गोषा॑ता॒ यस्य॑ ते॒ गिरः॑ ॥
8.084.07a kasya̍ nū̱nam parī̍ṇaso̱ dhiyo̍ jinvasi dampate |
8.084.07c goṣā̍tā̱ yasya̍ te̱ gira̍ḥ ||

8.084.08a तं म॑र्जयन्त सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑ ।
8.084.08c स्वेषु॒ क्षये॑षु वा॒जिन॑म् ॥
8.084.08a tam ma̍rjayanta su̱kratu̍m puro̱yāvā̍nam ā̱jiṣu̍ |
8.084.08c sveṣu̱ kṣaye̍ṣu vā̱jina̍m ||

8.084.09a क्षेति॒ क्षेमे॑भिः सा॒धुभि॒र्नकि॒र्यं घ्नन्ति॒ हन्ति॒ यः ।
8.084.09c अग्ने॑ सु॒वीर॑ एधते ॥
8.084.09a kṣeti̱ kṣeme̍bhiḥ sā̱dhubhi̱r naki̱r yaṁ ghnanti̱ hanti̱ yaḥ |
8.084.09c agne̍ su̱vīra̍ edhate ||



8.085.01a आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वम् ।
8.085.01c मध्वः॒ सोम॑स्य पी॒तये॑ ॥
8.085.01a ā me̱ hava̍ṁ nāsa̱tyāśvi̍nā̱ gaccha̍taṁ yu̱vam |
8.085.01c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.02a इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुतं॒ हव॑म् ।
8.085.02c मध्वः॒ सोम॑स्य पी॒तये॑ ॥
8.085.02a i̱mam me̱ stoma̍m aśvine̱mam me̍ śṛṇuta̱ṁ hava̍m |
8.085.02c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.03a अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू ।
8.085.03c मध्वः॒ सोम॑स्य पी॒तये॑ ॥
8.085.03a a̱yaṁ vā̱ṁ kṛṣṇo̍ aśvinā̱ hava̍te vājinīvasū |
8.085.03c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.04a शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा ।
8.085.04c मध्वः॒ सोम॑स्य पी॒तये॑ ॥
8.085.04a śṛ̱ṇu̱taṁ ja̍ri̱tur hava̱ṁ kṛṣṇa̍sya stuva̱to na̍rā |
8.085.04c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.05a छ॒र्दिर्य॑न्त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा ।
8.085.05c मध्वः॒ सोम॑स्य पी॒तये॑ ॥
8.085.05a cha̱rdir ya̍nta̱m adā̍bhya̱ṁ viprā̍ya stuva̱te na̍rā |
8.085.05c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.06a गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना ।
8.085.06c मध्वः॒ सोम॑स्य पी॒तये॑ ॥
8.085.06a gaccha̍taṁ dā̱śuṣo̍ gṛ̱ham i̱tthā stu̍va̱to a̍śvinā |
8.085.06c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.07a यु॒ञ्जाथां॒ रास॑भं॒ रथे॑ वी॒ड्व॑ङ्गे वृषण्वसू ।
8.085.07c मध्वः॒ सोम॑स्य पी॒तये॑ ॥
8.085.07a yu̱ñjāthā̱ṁ rāsa̍bha̱ṁ rathe̍ vī̱ḍva̍ṅge vṛṣaṇvasū |
8.085.07c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.08a त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना ।
8.085.08c मध्वः॒ सोम॑स्य पी॒तये॑ ॥
8.085.08a tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̱ rathe̱nā yā̍tam aśvinā |
8.085.08c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.09a नू मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वम् ।
8.085.09c मध्वः॒ सोम॑स्य पी॒तये॑ ॥
8.085.09a nū me̱ giro̍ nāsa̱tyāśvi̍nā̱ prāva̍taṁ yu̱vam |
8.085.09c madhva̱ḥ soma̍sya pī̱taye̍ ||



8.086.01a उ॒भा हि द॒स्रा भि॒षजा॑ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथुः॑ ।
8.086.01c ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
8.086.01a u̱bhā hi da̱srā bhi̱ṣajā̍ mayo̱bhuvo̱bhā dakṣa̍sya̱ vaca̍so babhū̱vathu̍ḥ |
8.086.01c tā vā̱ṁ viśva̍ko havate tanūkṛ̱the mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

8.086.02a क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑इष्टये ।
8.086.02c ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
8.086.02a ka̱thā nū̱naṁ vā̱ṁ vima̍nā̱ upa̍ stavad yu̱vaṁ dhiya̍ṁ dadathu̱r vasya̍ïṣṭaye |
8.086.02c tā vā̱ṁ viśva̍ko havate tanūkṛ̱the mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

8.086.03a यु॒वं हि ष्मा॑ पुरुभुजे॒ममे॑ध॒तुं वि॑ष्णा॒प्वे॑ द॒दथु॒र्वस्य॑इष्टये ।
8.086.03c ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
8.086.03a yu̱vaṁ hi ṣmā̍ purubhuje̱mam e̍dha̱tuṁ vi̍ṣṇā̱pve̍ da̱dathu̱r vasya̍ïṣṭaye |
8.086.03c tā vā̱ṁ viśva̍ko havate tanūkṛ̱the mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

8.086.04a उ॒त त्यं वी॒रं ध॑न॒सामृ॑जी॒षिणं॑ दू॒रे चि॒त्सन्त॒मव॑से हवामहे ।
8.086.04c यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑था॒ मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
8.086.04a u̱ta tyaṁ vī̱raṁ dha̍na̱sām ṛ̍jī̱ṣiṇa̍ṁ dū̱re ci̱t santa̱m ava̍se havāmahe |
8.086.04c yasya̱ svādi̍ṣṭhā suma̱tiḥ pi̱tur ya̍thā̱ mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

8.086.05a ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृङ्ग॑मुर्वि॒या वि प॑प्रथे ।
8.086.05c ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
8.086.05a ṛ̱tena̍ de̱vaḥ sa̍vi̱tā śa̍māyata ṛ̱tasya̱ śṛṅga̍m urvi̱yā vi pa̍prathe |
8.086.05c ṛ̱taṁ sā̍sāha̱ mahi̍ cit pṛtanya̱to mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||



8.087.01a द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तम् ।
8.087.01c मध्वः॑ सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥
8.087.01a dyu̱mnī vā̱ṁ stomo̍ aśvinā̱ krivi̱r na seka̱ ā ga̍tam |
8.087.01c madhva̍ḥ su̱tasya̱ sa di̱vi pri̱yo na̍rā pā̱taṁ gau̱rāv i̱veri̍ṇe ||

8.087.02a पिब॑तं घ॒र्मं मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं नरा ।
8.087.02c ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वयः॑ ॥
8.087.02a piba̍taṁ gha̱rmam madhu̍mantam aśvi̱nā ba̱rhiḥ sī̍dataṁ narā |
8.087.02c tā ma̍ndasā̱nā manu̍ṣo duro̱ṇa ā ni pā̍ta̱ṁ veda̍sā̱ vaya̍ḥ ||

8.087.03a आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।
8.087.03c ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥
8.087.03a ā vā̱ṁ viśvā̍bhir ū̱tibhi̍ḥ pri̱yame̍dhā ahūṣata |
8.087.03c tā va̱rtir yā̍ta̱m upa̍ vṛ̱ktaba̍rhiṣo̱ juṣṭa̍ṁ ya̱jñaṁ divi̍ṣṭiṣu ||

8.087.04a पिब॑तं॒ सोमं॒ मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् ।
8.087.04c ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो ग॒न्तं गौ॒रावि॒वेरि॑णम् ॥
8.087.04a piba̍ta̱ṁ soma̱m madhu̍mantam aśvi̱nā ba̱rhiḥ sī̍dataṁ su̱mat |
8.087.04c tā vā̍vṛdhā̱nā upa̍ suṣṭu̱tiṁ di̱vo ga̱ntaṁ gau̱rāv i̱veri̍ṇam ||

8.087.05a आ नू॒नं या॑तमश्वि॒नाश्वे॑भिः प्रुषि॒तप्सु॑भिः ।
8.087.05c दस्रा॒ हिर॑ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ॥
8.087.05a ā nū̱naṁ yā̍tam aśvi̱nāśve̍bhiḥ pruṣi̱tapsu̍bhiḥ |
8.087.05c dasrā̱ hira̍ṇyavartanī śubhas patī pā̱taṁ soma̍m ṛtāvṛdhā ||

8.087.06a व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये ।
8.087.06c ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तम् ॥
8.087.06a va̱yaṁ hi vā̱ṁ havā̍mahe vipa̱nyavo̱ viprā̍so̱ vāja̍sātaye |
8.087.06c tā va̱lgū da̱srā pu̍ru̱daṁsa̍sā dhi̱yāśvi̍nā śru̱ṣṭy ā ga̍tam ||



8.088.01a तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः ।
8.088.01c अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥
8.088.01a taṁ vo̍ da̱smam ṛ̍tī̱ṣaha̱ṁ vaso̍r mandā̱nam andha̍saḥ |
8.088.01c a̱bhi va̱tsaṁ na svasa̍reṣu dhe̱nava̱ indra̍ṁ gī̱rbhir na̍vāmahe ||

8.088.02a द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम् ।
8.088.02c क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥
8.088.02a dyu̱kṣaṁ su̱dānu̱ṁ tavi̍ṣībhi̱r āvṛ̍taṁ gi̱riṁ na pu̍ru̱bhoja̍sam |
8.088.02c kṣu̱manta̱ṁ vāja̍ṁ śa̱tina̍ṁ saha̱sriṇa̍m ma̱kṣū goma̍ntam īmahe ||

8.088.03a न त्वा॑ बृ॒हन्तो॒ अद्र॑यो॒ वर॑न्त इन्द्र वी॒ळवः॑ ।
8.088.03c यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥
8.088.03a na tvā̍ bṛ̱hanto̱ adra̍yo̱ vara̍nta indra vī̱ḻava̍ḥ |
8.088.03c yad ditsa̍si stuva̱te māva̍te̱ vasu̱ naki̱ṣ ṭad ā mi̍nāti te ||

8.088.04a योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ ।
8.088.04c आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥
8.088.04a yoddhā̍si̱ kratvā̱ śava̍so̱ta da̱ṁsanā̱ viśvā̍ jā̱tābhi ma̱jmanā̍ |
8.088.04c ā tvā̱yam a̱rka ū̱taye̍ vavartati̱ yaṁ gota̍mā̱ ajī̍janan ||

8.088.05a प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अन्ते॑भ्य॒स्परि॑ ।
8.088.05c न त्वा॑ विव्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥
8.088.05a pra hi ri̍ri̱kṣa oja̍sā di̱vo ante̍bhya̱s pari̍ |
8.088.05c na tvā̍ vivyāca̱ raja̍ indra̱ pārthi̍va̱m anu̍ sva̱dhāṁ va̍vakṣitha ||

8.088.06a नकिः॒ परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे॑ दश॒स्यसि॑ ।
8.088.06c अ॒स्माकं॑ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ॥
8.088.06a naki̱ḥ pari̍ṣṭir maghavan ma̱ghasya̍ te̱ yad dā̱śuṣe̍ daśa̱syasi̍ |
8.088.06c a̱smāka̍m bodhy u̱catha̍sya codi̱tā maṁhi̍ṣṭho̱ vāja̍sātaye ||



8.089.01a बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हंत॑मम् ।
8.089.01c येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥
8.089.01a bṛ̱had indrā̍ya gāyata̱ maru̍to vṛtra̱haṁta̍mam |
8.089.01c yena̱ jyoti̱r aja̍nayann ṛtā̱vṛdho̍ de̱vaṁ de̱vāya̱ jāgṛ̍vi ||

8.089.02a अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् ।
8.089.02c दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥
8.089.02a apā̍dhamad a̱bhiśa̍stīr aśasti̱hāthendro̍ dyu̱mny ābha̍vat |
8.089.02c de̱vās ta̍ indra sa̱khyāya̍ yemire̱ bṛha̍dbhāno̱ maru̍dgaṇa ||

8.089.03a प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।
8.089.03c वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥
8.089.03a pra va̱ indrā̍ya bṛha̱te maru̍to̱ brahmā̍rcata |
8.089.03c vṛ̱traṁ ha̍nati vṛtra̱hā śa̱takra̍tu̱r vajre̍ṇa śa̱tapa̍rvaṇā ||

8.089.04a अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मनः॒ श्रव॑श्चित्ते असद्बृ॒हत् ।
8.089.04c अर्ष॒न्त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो॑ वृ॒त्रं जया॒ स्वः॑ ॥
8.089.04a a̱bhi pra bha̍ra dhṛṣa̱tā dhṛ̍ṣanmana̱ḥ śrava̍ś cit te asad bṛ̱hat |
8.089.04c arṣa̱ntv āpo̱ java̍sā̱ vi mā̱taro̱ hano̍ vṛ̱traṁ jayā̱ sva̍ḥ ||

8.089.05a यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या॑य ।
8.089.05c तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्याम् ॥
8.089.05a yaj jāya̍thā apūrvya̱ magha̍van vṛtra̱hatyā̍ya |
8.089.05c tat pṛ̍thi̱vīm a̍prathaya̱s tad a̍stabhnā u̱ta dyām ||

8.089.06a तत्ते॑ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः ।
8.089.06c तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जन्त्व॑म् ॥
8.089.06a tat te̍ ya̱jño a̍jāyata̱ tad a̱rka u̱ta haskṛ̍tiḥ |
8.089.06c tad viśva̍m abhi̱bhūr a̍si̱ yaj jā̱taṁ yac ca̱ jantva̍m ||

8.089.07a आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं॑ रोहयो दि॒वि ।
8.089.07c घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ॥
8.089.07a ā̱māsu̍ pa̱kvam aira̍ya̱ ā sūrya̍ṁ rohayo di̱vi |
8.089.07c gha̱rmaṁ na sāma̍n tapatā suvṛ̱ktibhi̱r juṣṭa̱ṁ girva̍ṇase bṛ̱hat ||



8.090.01a आ नो॒ विश्वा॑सु॒ हव्य॒ इन्द्रः॑ स॒मत्सु॑ भूषतु ।
8.090.01c उप॒ ब्रह्मा॑णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या ऋची॑षमः ॥
8.090.01a ā no̱ viśvā̍su̱ havya̱ indra̍ḥ sa̱matsu̍ bhūṣatu |
8.090.01c upa̱ brahmā̍ṇi̱ sava̍nāni vṛtra̱hā pa̍rama̱jyā ṛcī̍ṣamaḥ ||

8.090.02a त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् ।
8.090.02c तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥
8.090.02a tvaṁ dā̱tā pra̍tha̱mo rādha̍sām a̱sy asi̍ sa̱tya ī̍śāna̱kṛt |
8.090.02c tu̱vi̱dyu̱mnasya̱ yujyā vṛ̍ṇīmahe pu̱trasya̱ śava̍so ma̱haḥ ||

8.090.03a ब्रह्मा॑ त इन्द्र गिर्वणः क्रि॒यन्ते॒ अन॑तिद्भुता ।
8.090.03c इ॒मा जु॑षस्व हर्यश्व॒ योज॒नेन्द्र॒ या ते॒ अम॑न्महि ॥
8.090.03a brahmā̍ ta indra girvaṇaḥ kri̱yante̱ ana̍tidbhutā |
8.090.03c i̱mā ju̍ṣasva haryaśva̱ yoja̱nendra̱ yā te̱ ama̍nmahi ||

8.090.04a त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे॑ ।
8.090.04c स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं॑ र॒यिमा कृ॑धि ॥
8.090.04a tvaṁ hi sa̱tyo ma̍ghava̱nn anā̍nato vṛ̱trā bhūri̍ nyṛ̱ñjase̍ |
8.090.04c sa tvaṁ śa̍viṣṭha vajrahasta dā̱śuṣe̱ 'rvāñca̍ṁ ra̱yim ā kṛ̍dhi ||

8.090.05a त्वमि॑न्द्र य॒शा अ॑स्यृजी॒षी श॑वसस्पते ।
8.090.05c त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता॑ ॥
8.090.05a tvam i̍ndra ya̱śā a̍sy ṛjī̱ṣī śa̍vasas pate |
8.090.05c tvaṁ vṛ̱trāṇi̍ haṁsy apra̱tīny eka̱ id anu̍ttā carṣaṇī̱dhṛtā̍ ||

8.090.06a तमु॑ त्वा नू॒नम॑सुर॒ प्रचे॑तसं॒ राधो॑ भा॒गमि॑वेमहे ।
8.090.06c म॒हीव॒ कृत्तिः॑ शर॒णा त॑ इन्द्र॒ प्र ते॑ सु॒म्ना नो॑ अश्नवन् ॥
8.090.06a tam u̍ tvā nū̱nam a̍sura̱ prace̍tasa̱ṁ rādho̍ bhā̱gam i̍vemahe |
8.090.06c ma̱hīva̱ kṛtti̍ḥ śara̱ṇā ta̍ indra̱ pra te̍ su̱mnā no̍ aśnavan ||



8.091.01a क॒न्या॒३॒॑ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् ।
8.091.01c अस्तं॒ भर॑न्त्यब्रवी॒दिन्द्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥
8.091.01a ka̱nyā̱3̱̍ vār a̍vāya̱tī soma̱m api̍ sru̱tāvi̍dat |
8.091.01c asta̱m bhara̍nty abravī̱d indrā̍ya sunavai tvā śa̱krāya̍ sunavai tvā ||

8.091.02a अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शत् ।
8.091.02c इ॒मं जम्भ॑सुतं पिब धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ॥
8.091.02a a̱sau ya eṣi̍ vīra̱ko gṛ̱haṁ-gṛ̍haṁ vi̱cāka̍śat |
8.091.02c i̱maṁ jambha̍sutam piba dhā̱nāva̍ntaṁ kara̱mbhiṇa̍m apū̱pava̍ntam u̱kthina̍m ||

8.091.03a आ च॒न त्वा॑ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि ।
8.091.03c शनै॑रिव शन॒कैरि॒वेन्द्रा॑येन्दो॒ परि॑ स्रव ॥
8.091.03a ā ca̱na tvā̍ cikitsā̱mo 'dhi̍ ca̱na tvā̱ nema̍si |
8.091.03c śanai̍r iva śana̱kair i̱vendrā̍yendo̱ pari̍ srava ||

8.091.04a कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् ।
8.091.04c कु॒वित्प॑ति॒द्विषो॑ य॒तीरिन्द्रे॑ण सं॒गमा॑महै ॥
8.091.04a ku̱vic chaka̍t ku̱vit kara̍t ku̱vin no̱ vasya̍sa̱s kara̍t |
8.091.04c ku̱vit pa̍ti̱dviṣo̍ ya̱tīr indre̍ṇa sa̱ṁgamā̍mahai ||

8.091.05a इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानी॑न्द्र॒ वि रो॑हय ।
8.091.05c शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑ ॥
8.091.05a i̱māni̱ trīṇi̍ vi̱ṣṭapā̱ tānī̍ndra̱ vi ro̍haya |
8.091.05c śira̍s ta̱tasyo̱rvarā̱m ād i̱dam ma̱ upo̱dare̍ ||

8.091.06a अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१॒॑ मम॑ ।
8.091.06c अथो॑ त॒तस्य॒ यच्छिरः॒ सर्वा॒ ता रो॑म॒शा कृ॑धि ॥
8.091.06a a̱sau ca̱ yā na̍ u̱rvarād i̱māṁ ta̱nva1̱̍m mama̍ |
8.091.06c atho̍ ta̱tasya̱ yac chira̱ḥ sarvā̱ tā ro̍ma̱śā kṛ̍dhi ||

8.091.07a खे रथ॑स्य॒ खेऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो ।
8.091.07c अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णोः॒ सूर्य॑त्वचम् ॥
8.091.07a khe ratha̍sya̱ khe 'na̍sa̱ḥ khe yu̱gasya̍ śatakrato |
8.091.07c a̱pā̱lām i̍ndra̱ triṣ pū̱tvy akṛ̍ṇo̱ḥ sūrya̍tvacam ||



8.092.01a पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत ।
8.092.01c वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ॥
8.092.01a pānta̱m ā vo̱ andha̍sa̱ indra̍m a̱bhi pra gā̍yata |
8.092.01c vi̱śvā̱sāha̍ṁ śa̱takra̍tu̱m maṁhi̍ṣṭhaṁ carṣaṇī̱nām ||

8.092.02a पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् ।
8.092.02c इन्द्र॒ इति॑ ब्रवीतन ॥
8.092.02a pu̱ru̱hū̱tam pu̍ruṣṭu̱taṁ gā̍thā̱nya1̱̍ṁ sana̍śrutam |
8.092.02c indra̱ iti̍ bravītana ||

8.092.03a इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः ।
8.092.03c म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥
8.092.03a indra̱ in no̍ ma̱hānā̍ṁ dā̱tā vājā̍nāṁ nṛ̱tuḥ |
8.092.03c ma̱hām̐ a̍bhi̱jñv ā ya̍mat ||

8.092.04a अपा॑दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिणः॑ ।
8.092.04c इन्दो॒रिन्द्रो॒ यवा॑शिरः ॥
8.092.04a apā̍d u śi̱pry andha̍saḥ su̱dakṣa̍sya praho̱ṣiṇa̍ḥ |
8.092.04c indo̱r indro̱ yavā̍śiraḥ ||

8.092.05a तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ ।
8.092.05c तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥
8.092.05a tam v a̱bhi prārca̱tendra̱ṁ soma̍sya pī̱taye̍ |
8.092.05c tad id dhy a̍sya̱ vardha̍nam ||

8.092.06a अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा ।
8.092.06c विश्वा॒भि भुव॑ना भुवत् ॥
8.092.06a a̱sya pī̱tvā madā̍nāṁ de̱vo de̱vasyauja̍sā |
8.092.06c viśvā̱bhi bhuva̍nā bhuvat ||

8.092.07a त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तम् ।
8.092.07c आ च्या॑वयस्यू॒तये॑ ॥
8.092.07a tyam u̍ vaḥ satrā̱sāha̱ṁ viśvā̍su gī̱rṣv āya̍tam |
8.092.07c ā cyā̍vayasy ū̱taye̍ ||

8.092.08a यु॒ध्मं सन्त॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतम् ।
8.092.08c नर॑मवा॒र्यक्र॑तुम् ॥
8.092.08a yu̱dhmaṁ santa̍m ana̱rvāṇa̍ṁ soma̱pām ana̍pacyutam |
8.092.08c nara̍m avā̱ryakra̍tum ||

8.092.09a शिक्षा॑ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम ।
8.092.09c अवा॑ नः॒ पार्ये॒ धने॑ ॥
8.092.09a śikṣā̍ ṇa indra rā̱ya ā pu̱ru vi̱dvām̐ ṛ̍cīṣama |
8.092.09c avā̍ na̱ḥ pārye̱ dhane̍ ||

8.092.10a अत॑श्चिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया ।
8.092.10c इ॒षा स॒हस्र॑वाजया ॥
8.092.10a ata̍ś cid indra ṇa̱ upā yā̍hi śa̱tavā̍jayā |
8.092.10c i̱ṣā sa̱hasra̍vājayā ||

8.092.11a अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे ।
8.092.11c जये॑म पृ॒त्सु व॑ज्रिवः ॥
8.092.11a ayā̍ma̱ dhīva̍to̱ dhiyo 'rva̍dbhiḥ śakra godare |
8.092.11c jaye̍ma pṛ̱tsu va̍jrivaḥ ||

8.092.12a व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा ।
8.092.12c उ॒क्थेषु॑ रणयामसि ॥
8.092.12a va̱yam u̍ tvā śatakrato̱ gāvo̱ na yava̍se̱ṣv ā |
8.092.12c u̱ktheṣu̍ raṇayāmasi ||

8.092.13a विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो ।
8.092.13c अग॑न्म वज्रिन्ना॒शसः॑ ॥
8.092.13a viśvā̱ hi ma̍rtyatva̱nānu̍kā̱mā śa̍takrato |
8.092.13c aga̍nma vajrinn ā̱śasa̍ḥ ||

8.092.14a त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः ।
8.092.14c न त्वामि॒न्द्राति॑ रिच्यते ॥
8.092.14a tve su pu̍tra śava̱so 'vṛ̍tra̱n kāma̍kātayaḥ |
8.092.14c na tvām i̱ndrāti̍ ricyate ||

8.092.15a स नो॑ वृष॒न्त्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा ।
8.092.15c धि॒यावि॑ड्ढि॒ पुरं॑ध्या ॥
8.092.15a sa no̍ vṛṣa̱n sani̍ṣṭhayā̱ saṁ gho̱rayā̍ dravi̱tnvā |
8.092.15c dhi̱yāvi̍ḍḍhi̱ pura̍ṁdhyā ||

8.092.16a यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मदः॑ ।
8.092.16c तेन॑ नू॒नं मदे॑ मदेः ॥
8.092.16a yas te̍ nū̱naṁ śa̍takrata̱v indra̍ dyu̱mnita̍mo̱ mada̍ḥ |
8.092.16c tena̍ nū̱nam made̍ madeḥ ||

8.092.17a यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इ॑न्द्र वृत्र॒हन्त॑मः ।
8.092.17c य ओ॑जो॒दात॑मो॒ मदः॑ ॥
8.092.17a yas te̍ ci̱traśra̍vastamo̱ ya i̍ndra vṛtra̱hanta̍maḥ |
8.092.17c ya o̍jo̱dāta̍mo̱ mada̍ḥ ||

8.092.18a वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः ।
8.092.18c विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥
8.092.18a vi̱dmā hi yas te̍ adriva̱s tvāda̍ttaḥ satya somapāḥ |
8.092.18c viśvā̍su dasma kṛ̱ṣṭiṣu̍ ||

8.092.19a इन्द्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिरः॑ ।
8.092.19c अ॒र्कम॑र्चन्तु का॒रवः॑ ॥
8.092.19a indrā̍ya̱ madva̍ne su̱tam pari̍ ṣṭobhantu no̱ gira̍ḥ |
8.092.19c a̱rkam a̍rcantu kā̱rava̍ḥ ||

8.092.20a यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण॑न्ति स॒प्त सं॒सदः॑ ।
8.092.20c इन्द्रं॑ सु॒ते ह॑वामहे ॥
8.092.20a yasmi̱n viśvā̱ adhi̱ śriyo̱ raṇa̍nti sa̱pta sa̱ṁsada̍ḥ |
8.092.20c indra̍ṁ su̱te ha̍vāmahe ||

8.092.21a त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।
8.092.21c तमिद्व॑र्धन्तु नो॒ गिरः॑ ॥
8.092.21a trika̍drukeṣu̱ ceta̍naṁ de̱vāso̍ ya̱jñam a̍tnata |
8.092.21c tam id va̍rdhantu no̱ gira̍ḥ ||

8.092.22a आ त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः ।
8.092.22c न त्वामि॒न्द्राति॑ रिच्यते ॥
8.092.22a ā tvā̍ viśa̱ntv inda̍vaḥ samu̱dram i̍va̱ sindha̍vaḥ |
8.092.22c na tvām i̱ndrāti̍ ricyate ||

8.092.23a वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे ।
8.092.23c य इ॑न्द्र ज॒ठरे॑षु ते ॥
8.092.23a vi̱vyaktha̍ mahi̱nā vṛ̍ṣan bha̱kṣaṁ soma̍sya jāgṛve |
8.092.23c ya i̍ndra ja̱ṭhare̍ṣu te ||

8.092.24a अरं॑ त इन्द्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् ।
8.092.24c अरं॒ धाम॑भ्य॒ इन्द॑वः ॥
8.092.24a ara̍ṁ ta indra ku̱kṣaye̱ somo̍ bhavatu vṛtrahan |
8.092.24c ara̱ṁ dhāma̍bhya̱ inda̍vaḥ ||

8.092.25a अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑ ।
8.092.25c अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥
8.092.25a ara̱m aśvā̍ya gāyati śru̱taka̍kṣo̱ ara̱ṁ gave̍ |
8.092.25c ara̱m indra̍sya̱ dhāmne̍ ||

8.092.26a अरं॒ हि ष्म॑ सु॒तेषु॑ णः॒ सोमे॑ष्विन्द्र॒ भूष॑सि ।
8.092.26c अरं॑ ते शक्र दा॒वने॑ ॥
8.092.26a ara̱ṁ hi ṣma̍ su̱teṣu̍ ṇa̱ḥ some̍ṣv indra̱ bhūṣa̍si |
8.092.26c ara̍ṁ te śakra dā̱vane̍ ||

8.092.27a प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षन्त नो॒ गिरः॑ ।
8.092.27c अरं॑ गमाम ते व॒यम् ॥
8.092.27a pa̱rā̱kāttā̍c cid adriva̱s tvāṁ na̍kṣanta no̱ gira̍ḥ |
8.092.27c ara̍ṁ gamāma te va̱yam ||

8.092.28a ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः ।
8.092.28c ए॒वा ते॒ राध्यं॒ मनः॑ ॥
8.092.28a e̱vā hy asi̍ vīra̱yur e̱vā śūra̍ u̱ta sthi̱raḥ |
8.092.28c e̱vā te̱ rādhya̱m mana̍ḥ ||

8.092.29a ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभिः॑ ।
8.092.29c अधा॑ चिदिन्द्र मे॒ सचा॑ ॥
8.092.29a e̱vā rā̱tis tu̍vīmagha̱ viśve̍bhir dhāyi dhā̱tṛbhi̍ḥ |
8.092.29c adhā̍ cid indra me̱ sacā̍ ||

8.092.30a मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते ।
8.092.30c मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥
8.092.30a mo ṣu bra̱hmeva̍ tandra̱yur bhuvo̍ vājānām pate |
8.092.30c matsvā̍ su̱tasya̱ goma̍taḥ ||

8.092.31a मा न॑ इन्द्रा॒भ्या॒३॒॑दिशः॒ सूरो॑ अ॒क्तुष्वा य॑मन् ।
8.092.31c त्वा यु॒जा व॑नेम॒ तत् ॥
8.092.31a mā na̍ indrā̱bhy ā̱3̱̍diśa̱ḥ sūro̍ a̱ktuṣv ā ya̍man |
8.092.31c tvā yu̱jā va̍nema̱ tat ||

8.092.32a त्वयेदि॑न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृधः॑ ।
8.092.32c त्वम॒स्माकं॒ तव॑ स्मसि ॥
8.092.32a tvayed i̍ndra yu̱jā va̱yam prati̍ bruvīmahi̱ spṛdha̍ḥ |
8.092.32c tvam a̱smāka̱ṁ tava̍ smasi ||

8.092.33a त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् ।
8.092.33c सखा॑य इन्द्र का॒रवः॑ ॥
8.092.33a tvām id dhi tvā̱yavo̍ 'nu̱nonu̍vata̱ś carā̍n |
8.092.33c sakhā̍ya indra kā̱rava̍ḥ ||



8.093.01a उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् ।
8.093.01c अस्ता॑रमेषि सूर्य ॥
8.093.01a ud ghed a̱bhi śru̱tāma̍ghaṁ vṛṣa̱bhaṁ naryā̍pasam |
8.093.01c astā̍ram eṣi sūrya ||

8.093.02a नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वो॑जसा ।
8.093.02c अहिं॑ च वृत्र॒हाव॑धीत् ॥
8.093.02a nava̱ yo na̍va̱tim puro̍ bi̱bheda̍ bā̱hvo̍jasā |
8.093.02c ahi̍ṁ ca vṛtra̱hāva̍dhīt ||

8.093.03a स न॒ इन्द्रः॑ शि॒वः सखाश्वा॑व॒द्गोम॒द्यव॑मत् ।
8.093.03c उ॒रुधा॑रेव दोहते ॥
8.093.03a sa na̱ indra̍ḥ śi̱vaḥ sakhāśvā̍va̱d goma̱d yava̍mat |
8.093.03c u̱rudhā̍reva dohate ||

8.093.04a यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।
8.093.04c सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥
8.093.04a yad a̱dya kac ca̍ vṛtrahann u̱dagā̍ a̱bhi sū̍rya |
8.093.04c sarva̱ṁ tad i̍ndra te̱ vaśe̍ ||

8.093.05a यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से ।
8.093.05c उ॒तो तत्स॒त्यमित्तव॑ ॥
8.093.05a yad vā̍ pravṛddha satpate̱ na ma̍rā̱ iti̱ manya̍se |
8.093.05c u̱to tat sa̱tyam it tava̍ ||

8.093.06a ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
8.093.06c सर्वाँ॒स्ताँ इ॑न्द्र गच्छसि ॥
8.093.06a ye somā̍saḥ parā̱vati̱ ye a̍rvā̱vati̍ sunvi̱re |
8.093.06c sarvā̱m̐s tām̐ i̍ndra gacchasi ||

8.093.07a तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे ।
8.093.07c स वृषा॑ वृष॒भो भु॑वत् ॥
8.093.07a tam indra̍ṁ vājayāmasi ma̱he vṛ̱trāya̱ hanta̍ve |
8.093.07c sa vṛṣā̍ vṛṣa̱bho bhu̍vat ||

8.093.08a इन्द्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे॑ हि॒तः ।
8.093.08c द्यु॒म्नी श्लो॒की स सो॒म्यः ॥
8.093.08a indra̱ḥ sa dāma̍ne kṛ̱ta oji̍ṣṭha̱ḥ sa made̍ hi̱taḥ |
8.093.08c dyu̱mnī ślo̱kī sa so̱myaḥ ||

8.093.09a गि॒रा वज्रो॒ न सम्भृ॑तः॒ सब॑लो॒ अन॑पच्युतः ।
8.093.09c व॒व॒क्ष ऋ॒ष्वो अस्तृ॑तः ॥
8.093.09a gi̱rā vajro̱ na sambhṛ̍ta̱ḥ saba̍lo̱ ana̍pacyutaḥ |
8.093.09c va̱va̱kṣa ṛ̱ṣvo astṛ̍taḥ ||

8.093.10a दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इ॑न्द्र गिर्वणः ।
8.093.10c त्वं च॑ मघव॒न्वशः॑ ॥
8.093.10a du̱rge ci̍n naḥ su̱gaṁ kṛ̍dhi gṛṇā̱na i̍ndra girvaṇaḥ |
8.093.10c tvaṁ ca̍ maghava̱n vaśa̍ḥ ||

8.093.11a यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नन्ति॑ स्व॒राज्य॑म् ।
8.093.11c न दे॒वो नाध्रि॑गु॒र्जनः॑ ॥
8.093.11a yasya̍ te̱ nū ci̍d ā̱diśa̱ṁ na mi̱nanti̍ sva̱rājya̍m |
8.093.11c na de̱vo nādhri̍gu̱r jana̍ḥ ||

8.093.12a अधा॑ ते॒ अप्र॑तिष्कुतं दे॒वी शुष्मं॑ सपर्यतः ।
8.093.12c उ॒भे सु॑शिप्र॒ रोद॑सी ॥
8.093.12a adhā̍ te̱ apra̍tiṣkutaṁ de̱vī śuṣma̍ṁ saparyataḥ |
8.093.12c u̱bhe su̍śipra̱ roda̍sī ||

8.093.13a त्वमे॒तद॑धारयः कृ॒ष्णासु॒ रोहि॑णीषु च ।
8.093.13c परु॑ष्णीषु॒ रुश॒त्पयः॑ ॥
8.093.13a tvam e̱tad a̍dhārayaḥ kṛ̱ṣṇāsu̱ rohi̍ṇīṣu ca |
8.093.13c paru̍ṣṇīṣu̱ ruśa̱t paya̍ḥ ||

8.093.14a वि यदहे॒रध॑ त्वि॒षो विश्वे॑ दे॒वासो॒ अक्र॑मुः ।
8.093.14c वि॒दन्मृ॒गस्य॒ ताँ अमः॑ ॥
8.093.14a vi yad ahe̱r adha̍ tvi̱ṣo viśve̍ de̱vāso̱ akra̍muḥ |
8.093.14c vi̱dan mṛ̱gasya̱ tām̐ ama̍ḥ ||

8.093.15a आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्य॑म् ।
8.093.15c अजा॑तशत्रु॒रस्तृ॑तः ॥
8.093.15a ād u̍ me niva̱ro bhu̍vad vṛtra̱hādi̍ṣṭa̱ pauṁsya̍m |
8.093.15c ajā̍taśatru̱r astṛ̍taḥ ||

8.093.16a श्रु॒तं वो॑ वृत्र॒हन्त॑मं॒ प्र शर्धं॑ चर्षणी॒नाम् ।
8.093.16c आ शु॑षे॒ राध॑से म॒हे ॥
8.093.16a śru̱taṁ vo̍ vṛtra̱hanta̍ma̱m pra śardha̍ṁ carṣaṇī̱nām |
8.093.16c ā śu̍ṣe̱ rādha̍se ma̱he ||

8.093.17a अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत ।
8.093.17c यत्सोमे॑सोम॒ आभ॑वः ॥
8.093.17a a̱yā dhi̱yā ca̍ gavya̱yā puru̍ṇāma̱n puru̍ṣṭuta |
8.093.17c yat some̍-soma̱ ābha̍vaḥ ||

8.093.18a बो॒धिन्म॑ना॒ इद॑स्तु नो वृत्र॒हा भूर्या॑सुतिः ।
8.093.18c शृ॒णोतु॑ श॒क्र आ॒शिष॑म् ॥
8.093.18a bo̱dhinma̍nā̱ id a̍stu no vṛtra̱hā bhūryā̍sutiḥ |
8.093.18c śṛ̱ṇotu̍ śa̱kra ā̱śiṣa̍m ||

8.093.19a कया॒ त्वं न॑ ऊ॒त्याभि प्र म॑न्दसे वृषन् ।
8.093.19c कया॑ स्तो॒तृभ्य॒ आ भ॑र ॥
8.093.19a kayā̱ tvaṁ na̍ ū̱tyābhi pra ma̍ndase vṛṣan |
8.093.19c kayā̍ sto̱tṛbhya̱ ā bha̍ra ||

8.093.20a कस्य॒ वृषा॑ सु॒ते सचा॑ नि॒युत्वा॑न्वृष॒भो र॑णत् ।
8.093.20c वृ॒त्र॒हा सोम॑पीतये ॥
8.093.20a kasya̱ vṛṣā̍ su̱te sacā̍ ni̱yutvā̍n vṛṣa̱bho ra̍ṇat |
8.093.20c vṛ̱tra̱hā soma̍pītaye ||

8.093.21a अ॒भी षु ण॒स्त्वं र॒यिं म॑न्दसा॒नः स॑ह॒स्रिण॑म् ।
8.093.21c प्र॒य॒न्ता बो॑धि दा॒शुषे॑ ॥
8.093.21a a̱bhī ṣu ṇa̱s tvaṁ ra̱yim ma̍ndasā̱naḥ sa̍ha̱sriṇa̍m |
8.093.21c pra̱ya̱ntā bo̍dhi dā̱śuṣe̍ ||

8.093.22a पत्नी॑वन्तः सु॒ता इ॒म उ॒शन्तो॑ यन्ति वी॒तये॑ ।
8.093.22c अ॒पां जग्मि॑र्निचुम्पु॒णः ॥
8.093.22a patnī̍vantaḥ su̱tā i̱ma u̱śanto̍ yanti vī̱taye̍ |
8.093.22c a̱pāṁ jagmi̍r nicumpu̱ṇaḥ ||

8.093.23a इ॒ष्टा होत्रा॑ असृक्ष॒तेन्द्रं॑ वृ॒धासो॑ अध्व॒रे ।
8.093.23c अच्छा॑वभृ॒थमोज॑सा ॥
8.093.23a i̱ṣṭā hotrā̍ asṛkṣa̱tendra̍ṁ vṛ̱dhāso̍ adhva̱re |
8.093.23c acchā̍vabhṛ̱tham oja̍sā ||

8.093.24a इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।
8.093.24c वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥
8.093.24a i̱ha tyā sa̍dha̱mādyā̱ harī̱ hira̍ṇyakeśyā |
8.093.24c vo̱ḻhām a̱bhi prayo̍ hi̱tam ||

8.093.25a तुभ्यं॒ सोमाः॑ सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो ।
8.093.25c स्तो॒तृभ्य॒ इन्द्र॒मा व॑ह ॥
8.093.25a tubhya̱ṁ somā̍ḥ su̱tā i̱me stī̱rṇam ba̱rhir vi̍bhāvaso |
8.093.25c sto̱tṛbhya̱ indra̱m ā va̍ha ||

8.093.26a आ ते॒ दक्षं॒ वि रो॑च॒ना दध॒द्रत्ना॒ वि दा॒शुषे॑ ।
8.093.26c स्तो॒तृभ्य॒ इन्द्र॑मर्चत ॥
8.093.26a ā te̱ dakṣa̱ṁ vi ro̍ca̱nā dadha̱d ratnā̱ vi dā̱śuṣe̍ |
8.093.26c sto̱tṛbhya̱ indra̍m arcata ||

8.093.27a आ ते॑ दधामीन्द्रि॒यमु॒क्था विश्वा॑ शतक्रतो ।
8.093.27c स्तो॒तृभ्य॑ इन्द्र मृळय ॥
8.093.27a ā te̍ dadhāmīndri̱yam u̱kthā viśvā̍ śatakrato |
8.093.27c sto̱tṛbhya̍ indra mṛḻaya ||

8.093.28a भ॒द्रम्भ॑द्रं न॒ आ भ॒रेष॒मूर्जं॑ शतक्रतो ।
8.093.28c यदि॑न्द्र मृ॒ळया॑सि नः ॥
8.093.28a bha̱dram-bha̍draṁ na̱ ā bha̱reṣa̱m ūrja̍ṁ śatakrato |
8.093.28c yad i̍ndra mṛ̱ḻayā̍si naḥ ||

8.093.29a स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो ।
8.093.29c यदि॑न्द्र मृ॒ळया॑सि नः ॥
8.093.29a sa no̱ viśvā̱ny ā bha̍ra suvi̱tāni̍ śatakrato |
8.093.29c yad i̍ndra mṛ̱ḻayā̍si naḥ ||

8.093.30a त्वामिद्वृ॑त्रहन्तम सु॒ताव॑न्तो हवामहे ।
8.093.30c यदि॑न्द्र मृ॒ळया॑सि नः ॥
8.093.30a tvām id vṛ̍trahantama su̱tāva̍nto havāmahe |
8.093.30c yad i̍ndra mṛ̱ḻayā̍si naḥ ||

8.093.31a उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते ।
8.093.31c उप॑ नो॒ हरि॑भिः सु॒तम् ॥
8.093.31a upa̍ no̱ hari̍bhiḥ su̱taṁ yā̱hi ma̍dānām pate |
8.093.31c upa̍ no̱ hari̍bhiḥ su̱tam ||

8.093.32a द्वि॒ता यो वृ॑त्र॒हन्त॑मो वि॒द इन्द्रः॑ श॒तक्र॑तुः ।
8.093.32c उप॑ नो॒ हरि॑भिः सु॒तम् ॥
8.093.32a dvi̱tā yo vṛ̍tra̱hanta̍mo vi̱da indra̍ḥ śa̱takra̍tuḥ |
8.093.32c upa̍ no̱ hari̍bhiḥ su̱tam ||

8.093.33a त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा॑ना॒मसि॑ ।
8.093.33c उप॑ नो॒ हरि॑भिः सु॒तम् ॥
8.093.33a tvaṁ hi vṛ̍trahann eṣām pā̱tā somā̍nā̱m asi̍ |
8.093.33c upa̍ no̱ hari̍bhiḥ su̱tam ||

8.093.34a इन्द्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिम् ।
8.093.34c वा॒जी द॑दातु वा॒जिन॑म् ॥
8.093.34a indra̍ i̱ṣe da̍dātu na ṛbhu̱kṣaṇa̍m ṛ̱bhuṁ ra̱yim |
8.093.34c vā̱jī da̍dātu vā̱jina̍m ||



8.094.01a गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् ।
8.094.01c यु॒क्ता वह्नी॒ रथा॑नाम् ॥
8.094.01a gaur dha̍yati ma̱rutā̍ṁ śrava̱syur mā̱tā ma̱ghonā̍m |
8.094.01c yu̱ktā vahnī̱ rathā̍nām ||

8.094.02a यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रय॑न्ते ।
8.094.02c सूर्या॒मासा॑ दृ॒शे कम् ॥
8.094.02a yasyā̍ de̱vā u̱pasthe̍ vra̱tā viśve̍ dhā̱raya̍nte |
8.094.02c sūryā̱māsā̍ dṛ̱śe kam ||

8.094.03a तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रवः॑ ।
8.094.03c म॒रुतः॒ सोम॑पीतये ॥
8.094.03a tat su no̱ viśve̍ a̱rya ā sadā̍ gṛṇanti kā̱rava̍ḥ |
8.094.03c ma̱ruta̱ḥ soma̍pītaye ||

8.094.04a अस्ति॒ सोमो॑ अ॒यं सु॒तः पिब॑न्त्यस्य म॒रुतः॑ ।
8.094.04c उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥
8.094.04a asti̱ somo̍ a̱yaṁ su̱taḥ piba̍nty asya ma̱ruta̍ḥ |
8.094.04c u̱ta sva̱rājo̍ a̱śvinā̍ ||

8.094.05a पिब॑न्ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः ।
8.094.05c त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ॥
8.094.05a piba̍nti mi̱tro a̍rya̱mā tanā̍ pū̱tasya̱ varu̍ṇaḥ |
8.094.05c tri̱ṣa̱dha̱sthasya̱ jāva̍taḥ ||

8.094.06a उ॒तो न्व॑स्य॒ जोष॒माँ इन्द्रः॑ सु॒तस्य॒ गोम॑तः ।
8.094.06c प्रा॒तर्होते॑व मत्सति ॥
8.094.06a u̱to nv a̍sya̱ joṣa̱m ām̐ indra̍ḥ su̱tasya̱ goma̍taḥ |
8.094.06c prā̱tar hote̍va matsati ||

8.094.07a कद॑त्विषन्त सू॒रय॑स्ति॒र आप॑ इव॒ स्रिधः॑ ।
8.094.07c अर्ष॑न्ति पू॒तद॑क्षसः ॥
8.094.07a kad a̍tviṣanta sū̱raya̍s ti̱ra āpa̍ iva̱ sridha̍ḥ |
8.094.07c arṣa̍nti pū̱tada̍kṣasaḥ ||

8.094.08a कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे ।
8.094.08c त्मना॑ च द॒स्मव॑र्चसाम् ॥
8.094.08a kad vo̍ a̱dya ma̱hānā̍ṁ de̱vānā̱m avo̍ vṛṇe |
8.094.08c tmanā̍ ca da̱smava̍rcasām ||

8.094.09a आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः ।
8.094.09c म॒रुतः॒ सोम॑पीतये ॥
8.094.09a ā ye viśvā̱ pārthi̍vāni pa̱pratha̍n roca̱nā di̱vaḥ |
8.094.09c ma̱ruta̱ḥ soma̍pītaye ||

8.094.10a त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे ।
8.094.10c अ॒स्य सोम॑स्य पी॒तये॑ ॥
8.094.10a tyān nu pū̱tada̍kṣaso di̱vo vo̍ maruto huve |
8.094.10c a̱sya soma̍sya pī̱taye̍ ||

8.094.11a त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे ।
8.094.11c अ॒स्य सोम॑स्य पी॒तये॑ ॥
8.094.11a tyān nu ye vi roda̍sī tasta̱bhur ma̱ruto̍ huve |
8.094.11c a̱sya soma̍sya pī̱taye̍ ||

8.094.12a त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे ।
8.094.12c अ॒स्य सोम॑स्य पी॒तये॑ ॥
8.094.12a tyaṁ nu māru̍taṁ ga̱ṇaṁ gi̍ri̱ṣṭhāṁ vṛṣa̍ṇaṁ huve |
8.094.12c a̱sya soma̍sya pī̱taye̍ ||



8.095.01a आ त्वा॒ गिरो॑ र॒थीरि॒वास्थुः॑ सु॒तेषु॑ गिर्वणः ।
8.095.01c अ॒भि त्वा॒ सम॑नूष॒तेन्द्र॑ व॒त्सं न मा॒तरः॑ ॥
8.095.01a ā tvā̱ giro̍ ra̱thīr i̱vāsthu̍ḥ su̱teṣu̍ girvaṇaḥ |
8.095.01c a̱bhi tvā̱ sam a̍nūṣa̱tendra̍ va̱tsaṁ na mā̱tara̍ḥ ||

8.095.02a आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः ।
8.095.02c पिबा॒ त्व१॒॑स्यान्ध॑स॒ इन्द्र॒ विश्वा॑सु ते हि॒तम् ॥
8.095.02a ā tvā̍ śu̱krā a̍cucyavuḥ su̱tāsa̍ indra girvaṇaḥ |
8.095.02c pibā̱ tv a1̱̍syāndha̍sa̱ indra̱ viśvā̍su te hi̱tam ||

8.095.03a पिबा॒ सोमं॒ मदा॑य॒ कमिन्द्र॑ श्ये॒नाभृ॑तं सु॒तम् ।
8.095.03c त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥
8.095.03a pibā̱ soma̱m madā̍ya̱ kam indra̍ śye̱nābhṛ̍taṁ su̱tam |
8.095.03c tvaṁ hi śaśva̍tīnā̱m patī̱ rājā̍ vi̱śām asi̍ ||

8.095.04a श्रु॒धी हवं॑ तिर॒श्च्या इन्द्र॒ यस्त्वा॑ सप॒र्यति॑ ।
8.095.04c सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥
8.095.04a śru̱dhī hava̍ṁ tira̱ścyā indra̱ yas tvā̍ sapa̱ryati̍ |
8.095.04c su̱vīrya̍sya̱ goma̍to rā̱yas pū̍rdhi ma̱hām̐ a̍si ||

8.095.05a इन्द्र॒ यस्ते॒ नवी॑यसीं॒ गिरं॑ म॒न्द्रामजी॑जनत् ।
8.095.05c चि॒कि॒त्विन्म॑नसं॒ धियं॑ प्र॒त्नामृ॒तस्य॑ पि॒प्युषी॑म् ॥
8.095.05a indra̱ yas te̱ navī̍yasī̱ṁ gira̍m ma̱ndrām ajī̍janat |
8.095.05c ci̱ki̱tvinma̍nasa̱ṁ dhiya̍m pra̱tnām ṛ̱tasya̍ pi̱pyuṣī̍m ||

8.095.06a तमु॑ ष्टवाम॒ यं गिर॒ इन्द्र॑मु॒क्थानि॑ वावृ॒धुः ।
8.095.06c पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा॑सन्तो वनामहे ॥
8.095.06a tam u̍ ṣṭavāma̱ yaṁ gira̱ indra̍m u̱kthāni̍ vāvṛ̱dhuḥ |
8.095.06c pu̱rūṇy a̍sya̱ pauṁsyā̱ siṣā̍santo vanāmahe ||

8.095.07a एतो॒ न्विन्द्रं॒ स्तवा॑म शु॒द्धं शु॒द्धेन॒ साम्ना॑ ।
8.095.07c शु॒द्धैरु॒क्थैर्वा॑वृ॒ध्वांसं॑ शु॒द्ध आ॒शीर्वा॑न्ममत्तु ॥
8.095.07a eto̱ nv indra̱ṁ stavā̍ma śu̱ddhaṁ śu̱ddhena̱ sāmnā̍ |
8.095.07c śu̱ddhair u̱kthair vā̍vṛ̱dhvāṁsa̍ṁ śu̱ddha ā̱śīrvā̍n mamattu ||

8.095.08a इन्द्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभिः॑ ।
8.095.08c शु॒द्धो र॒यिं नि धा॑रय शु॒द्धो म॑मद्धि सो॒म्यः ॥
8.095.08a indra̍ śu̱ddho na̱ ā ga̍hi śu̱ddhaḥ śu̱ddhābhi̍r ū̱tibhi̍ḥ |
8.095.08c śu̱ddho ra̱yiṁ ni dhā̍raya śu̱ddho ma̍maddhi so̱myaḥ ||

8.095.09a इन्द्र॑ शु॒द्धो हि नो॑ र॒यिं शु॒द्धो रत्ना॑नि दा॒शुषे॑ ।
8.095.09c शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं॑ सिषाससि ॥
8.095.09a indra̍ śu̱ddho hi no̍ ra̱yiṁ śu̱ddho ratnā̍ni dā̱śuṣe̍ |
8.095.09c śu̱ddho vṛ̱trāṇi̍ jighnase śu̱ddho vāja̍ṁ siṣāsasi ||



8.096.01a अ॒स्मा उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा॑य॒ नक्त॒मूर्म्याः॑ सु॒वाचः॑ ।
8.096.01c अ॒स्मा आपो॑ मा॒तरः॑ स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिन्ध॑वः सुपा॒राः ॥
8.096.01a a̱smā u̱ṣāsa̱ āti̍ranta̱ yāma̱m indrā̍ya̱ nakta̱m ūrmyā̍ḥ su̱vāca̍ḥ |
8.096.01c a̱smā āpo̍ mā̱tara̍ḥ sa̱pta ta̍sthu̱r nṛbhya̱s tarā̍ya̱ sindha̍vaḥ supā̱rāḥ ||

8.096.02a अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णाम् ।
8.096.02c न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥
8.096.02a ati̍viddhā vithu̱reṇā̍ ci̱d astrā̱ triḥ sa̱pta sānu̱ saṁhi̍tā girī̱ṇām |
8.096.02c na tad de̱vo na martya̍s tuturyā̱d yāni̱ pravṛ̍ddho vṛṣa̱bhaś ca̱kāra̍ ||

8.096.03a इन्द्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इन्द्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोजः॑ ।
8.096.03c शी॒र्षन्निन्द्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेष॑न्त॒ श्रुत्या॑ उपा॒के ॥
8.096.03a indra̍sya̱ vajra̍ āya̱so nimi̍śla̱ indra̍sya bā̱hvor bhūyi̍ṣṭha̱m oja̍ḥ |
8.096.03c śī̱rṣann indra̍sya̱ krata̍vo nire̱ka ā̱sann eṣa̍nta̱ śrutyā̍ upā̱ke ||

8.096.04a मन्ये॑ त्वा य॒ज्ञियं॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ च्यव॑न॒मच्यु॑तानाम् ।
8.096.04c मन्ये॑ त्वा॒ सत्व॑नामिन्द्र के॒तुं मन्ये॑ त्वा वृष॒भं च॑र्षणी॒नाम् ॥
8.096.04a manye̍ tvā ya̱jñiya̍ṁ ya̱jñiyā̍nā̱m manye̍ tvā̱ cyava̍na̱m acyu̍tānām |
8.096.04c manye̍ tvā̱ satva̍nām indra ke̱tum manye̍ tvā vṛṣa̱bhaṁ ca̍rṣaṇī̱nām ||

8.096.05a आ यद्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ धत्से॑ मद॒च्युत॒मह॑ये॒ हन्त॒वा उ॑ ।
8.096.05c प्र पर्व॑ता॒ अन॑वन्त॒ प्र गावः॒ प्र ब्र॒ह्माणो॑ अभि॒नक्ष॑न्त॒ इन्द्र॑म् ॥
8.096.05a ā yad vajra̍m bā̱hvor i̍ndra̱ dhatse̍ mada̱cyuta̱m aha̍ye̱ hanta̱vā u̍ |
8.096.05c pra parva̍tā̱ ana̍vanta̱ pra gāva̱ḥ pra bra̱hmāṇo̍ abhi̱nakṣa̍nta̱ indra̍m ||

8.096.06a तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् ।
8.096.06c इन्द्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥
8.096.06a tam u̍ ṣṭavāma̱ ya i̱mā ja̱jāna̱ viśvā̍ jā̱tāny ava̍rāṇy asmāt |
8.096.06c indre̍ṇa mi̱traṁ di̍dhiṣema gī̱rbhir upo̱ namo̍bhir vṛṣa̱bhaṁ vi̍śema ||

8.096.07a वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः ।
8.096.07c म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वाः॒ पृत॑ना जयासि ॥
8.096.07a vṛ̱trasya̍ tvā śva̱sathā̱d īṣa̍māṇā̱ viśve̍ de̱vā a̍jahu̱r ye sakhā̍yaḥ |
8.096.07c ma̱rudbhi̍r indra sa̱khyaṁ te̍ a̱stv athe̱mā viśvā̱ḥ pṛta̍nā jayāsi ||

8.096.08a त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः ।
8.096.08c उप॒ त्वेमः॑ कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥
8.096.08a triḥ ṣa̱ṣṭis tvā̍ ma̱ruto̍ vāvṛdhā̱nā u̱srā i̍va rā̱śayo̍ ya̱jñiyā̍saḥ |
8.096.08c upa̱ tvema̍ḥ kṛ̱dhi no̍ bhāga̱dheya̱ṁ śuṣma̍ṁ ta e̱nā ha̱viṣā̍ vidhema ||

8.096.09a ति॒ग्ममायु॑धं म॒रुता॒मनी॑कं॒ कस्त॑ इन्द्र॒ प्रति॒ वज्रं॑ दधर्ष ।
8.096.09c अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ॥
8.096.09a ti̱gmam āyu̍dham ma̱rutā̱m anī̍ka̱ṁ kas ta̍ indra̱ prati̱ vajra̍ṁ dadharṣa |
8.096.09c a̱nā̱yu̱dhāso̱ asu̍rā ade̱vāś ca̱kreṇa̱ tām̐ apa̍ vapa ṛjīṣin ||

8.096.10a म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः ।
8.096.10c गिर्वा॑हसे॒ गिर॒ इन्द्रा॑य पू॒र्वीर्धे॒हि त॒न्वे॑ कु॒विद॒ङ्ग वेद॑त् ॥
8.096.10a ma̱ha u̱grāya̍ ta̱vase̍ suvṛ̱ktim prera̍ya śi̱vata̍māya pa̱śvaḥ |
8.096.10c girvā̍hase̱ gira̱ indrā̍ya pū̱rvīr dhe̱hi ta̱nve̍ ku̱vid a̱ṅga veda̍t ||

8.096.11a उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीना॑म् ।
8.096.11c नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विद॒ङ्ग वेद॑त् ॥
8.096.11a u̱kthavā̍hase vi̱bhve̍ manī̱ṣāṁ druṇā̱ na pā̱ram ī̍rayā na̱dīnā̍m |
8.096.11c ni spṛ̍śa dhi̱yā ta̱nvi̍ śru̱tasya̱ juṣṭa̍tarasya ku̱vid a̱ṅga veda̍t ||

8.096.12a तद्वि॑विड्ढि॒ यत्त॒ इन्द्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास ।
8.096.12c उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विद॒ङ्ग वेद॑त् ॥
8.096.12a tad vi̍viḍḍhi̱ yat ta̱ indro̱ jujo̍ṣat stu̱hi su̍ṣṭu̱tiṁ nama̱sā vi̍vāsa |
8.096.12c upa̍ bhūṣa jarita̱r mā ru̍vaṇyaḥ śrā̱vayā̱ vāca̍ṁ ku̱vid a̱ṅga veda̍t ||

8.096.13a अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑ ।
8.096.13c आव॒त्तमिन्द्रः॒ शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥
8.096.13a ava̍ dra̱pso a̍ṁśu̱matī̍m atiṣṭhad iyā̱naḥ kṛ̱ṣṇo da̱śabhi̍ḥ sa̱hasrai̍ḥ |
8.096.13c āva̱t tam indra̱ḥ śacyā̱ dhama̍nta̱m apa̱ snehi̍tīr nṛ̱maṇā̍ adhatta ||

8.096.14a द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्याः॑ ।
8.096.14c नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥
8.096.14a dra̱psam a̍paśya̱ṁ viṣu̍ṇe̱ cara̍ntam upahva̱re na̱dyo̍ aṁśu̱matyā̍ḥ |
8.096.14c nabho̱ na kṛ̱ṣṇam a̍vatasthi̱vāṁsa̱m iṣyā̍mi vo vṛṣaṇo̱ yudhya̍tā̱jau ||

8.096.15a अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः ।
8.096.15c विशो॒ अदे॑वीर॒भ्या॒३॒॑चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्रः॑ ससाहे ॥
8.096.15a adha̍ dra̱pso a̍ṁśu̱matyā̍ u̱pasthe 'dhā̍rayat ta̱nva̍ṁ titviṣā̱ṇaḥ |
8.096.15c viśo̱ ade̍vīr a̱bhy ā̱3̱̍cara̍ntī̱r bṛha̱spati̍nā yu̱jendra̍ḥ sasāhe ||

8.096.16a त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभवः॒ शत्रु॑रिन्द्र ।
8.096.16c गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥
8.096.16a tvaṁ ha̱ tyat sa̱ptabhyo̱ jāya̍māno 'śa̱trubhyo̍ abhava̱ḥ śatru̍r indra |
8.096.16c gū̱ḻhe dyāvā̍pṛthi̱vī anv a̍vindo vibhu̱madbhyo̱ bhuva̍nebhyo̱ raṇa̍ṁ dhāḥ ||

8.096.17a त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ ।
8.096.17c त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥
8.096.17a tvaṁ ha̱ tyad a̍pratimā̱nam ojo̱ vajre̍ṇa vajrin dhṛṣi̱to ja̍ghantha |
8.096.17c tvaṁ śuṣṇa̱syāvā̍tiro̱ vadha̍trai̱s tvaṁ gā i̍ndra̱ śacyed a̍vindaḥ ||

8.096.18a त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां॑ तवि॒षो ब॑भूथ ।
8.096.18c त्वं सिन्धूँ॑रसृजस्तस्तभा॒नान्त्वम॒पो अ॑जयो दा॒सप॑त्नीः ॥
8.096.18a tvaṁ ha̱ tyad vṛ̍ṣabha carṣaṇī̱nāṁ gha̱no vṛ̱trāṇā̍ṁ tavi̱ṣo ba̍bhūtha |
8.096.18c tvaṁ sindhū̍m̐r asṛjas tastabhā̱nān tvam a̱po a̍jayo dā̱sapa̍tnīḥ ||

8.096.19a स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे॑व रे॒वान् ।
8.096.19c य एक॒ इन्नर्यपां॑सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा॑हुः ॥
8.096.19a sa su̱kratū̱ raṇi̍tā̱ yaḥ su̱teṣv anu̍ttamanyu̱r yo ahe̍va re̱vān |
8.096.19c ya eka̱ in nary apā̍ṁsi̱ kartā̱ sa vṛ̍tra̱hā pratīd a̱nyam ā̍huḥ ||

8.096.20a स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम ।
8.096.20c स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥
8.096.20a sa vṛ̍tra̱hendra̍ś carṣaṇī̱dhṛt taṁ su̍ṣṭu̱tyā havya̍ṁ huvema |
8.096.20c sa prā̍vi̱tā ma̱ghavā̍ no 'dhiva̱ktā sa vāja̍sya śrava̱sya̍sya dā̱tā ||

8.096.21a स वृ॑त्र॒हेन्द्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव ।
8.096.21c कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्यः॒ सखि॑भ्यः ॥
8.096.21a sa vṛ̍tra̱hendra̍ ṛbhu̱kṣāḥ sa̱dyo ja̍jñā̱no havyo̍ babhūva |
8.096.21c kṛ̱ṇvann apā̍ṁsi̱ naryā̍ pu̱rūṇi̱ somo̱ na pī̱to havya̱ḥ sakhi̍bhyaḥ ||



8.097.01a या इ॑न्द्र॒ भुज॒ आभ॑रः॒ स्व॑र्वाँ॒ असु॑रेभ्यः ।
8.097.01c स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥
8.097.01a yā i̍ndra̱ bhuja̱ ābha̍ra̱ḥ sva̍rvā̱m̐ asu̍rebhyaḥ |
8.097.01c sto̱tāra̱m in ma̍ghavann asya vardhaya̱ ye ca̱ tve vṛ̱ktaba̍rhiṣaḥ ||

8.097.02a यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् ।
8.097.02c यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥
8.097.02a yam i̍ndra dadhi̱ṣe tvam aśva̱ṁ gām bhā̱gam avya̍yam |
8.097.02c yaja̍māne sunva̱ti dakṣi̍ṇāvati̱ tasmi̱n taṁ dhe̍hi̱ mā pa̱ṇau ||

8.097.03a य इ॑न्द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः ।
8.097.03c स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं ततः॑ ॥
8.097.03a ya i̍ndra̱ sasty a̍vra̱to̍ 'nu̱ṣvāpa̱m ade̍vayuḥ |
8.097.03c svaiḥ ṣa evai̍r mumura̱t poṣya̍ṁ ra̱yiṁ sa̍nu̱tar dhe̍hi̱ taṁ tata̍ḥ ||

8.097.04a यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।
8.097.04c अत॑स्त्वा गी॒र्भिर्द्यु॒गदि॑न्द्र के॒शिभिः॑ सु॒तावाँ॒ आ वि॑वासति ॥
8.097.04a yac cha̱krāsi̍ parā̱vati̱ yad a̍rvā̱vati̍ vṛtrahan |
8.097.04c ata̍s tvā gī̱rbhir dyu̱gad i̍ndra ke̱śibhi̍ḥ su̱tāvā̱m̐ ā vi̍vāsati ||

8.097.05a यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ ।
8.097.05c यत्पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑क्ष॒ आ ग॑हि ॥
8.097.05a yad vāsi̍ roca̱ne di̱vaḥ sa̍mu̱drasyādhi̍ vi̱ṣṭapi̍ |
8.097.05c yat pārthi̍ve̱ sada̍ne vṛtrahantama̱ yad a̱ntari̍kṣa̱ ā ga̍hi ||

8.097.06a स नः॒ सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते ।
8.097.06c मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेन्द्र॑ रा॒या परी॑णसा ॥
8.097.06a sa na̱ḥ some̍ṣu somapāḥ su̱teṣu̍ śavasas pate |
8.097.06c mā̱daya̍sva̱ rādha̍sā sū̱nṛtā̍va̱tendra̍ rā̱yā parī̍ṇasā ||

8.097.07a मा न॑ इन्द्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्यः॑ ।
8.097.07c त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा॑ वृणक् ॥
8.097.07a mā na̍ indra̱ parā̍ vṛṇa̱g bhavā̍ naḥ sadha̱mādya̍ḥ |
8.097.07c tvaṁ na̍ ū̱tī tvam in na̱ āpya̱m mā na̍ indra̱ parā̍ vṛṇak ||

8.097.08a अ॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ ।
8.097.08c कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते ॥
8.097.08a a̱sme i̍ndra̱ sacā̍ su̱te ni ṣa̍dā pī̱taye̱ madhu̍ |
8.097.08c kṛ̱dhī ja̍ri̱tre ma̍ghava̱nn avo̍ ma̱had a̱sme i̍ndra̱ sacā̍ su̱te ||

8.097.09a न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः ।
8.097.09c विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥
8.097.09a na tvā̍ de̱vāsa̍ āśata̱ na martyā̍so adrivaḥ |
8.097.09c viśvā̍ jā̱tāni̱ śava̍sābhi̱bhūr a̍si̱ na tvā̍ de̱vāsa̍ āśata ||

8.097.10a विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ ।
8.097.10c क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥
8.097.10a viśvā̱ḥ pṛta̍nā abhi̱bhūta̍ra̱ṁ nara̍ṁ sa̱jūs ta̍takṣu̱r indra̍ṁ jaja̱nuś ca̍ rā̱jase̍ |
8.097.10c kratvā̱ vari̍ṣṭha̱ṁ vara̍ ā̱muri̍m u̱togram oji̍ṣṭhaṁ ta̱vasa̍ṁ tara̱svina̍m ||

8.097.11a समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ ।
8.097.11c स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥
8.097.11a sam ī̍ṁ re̱bhāso̍ asvara̱nn indra̱ṁ soma̍sya pī̱taye̍ |
8.097.11c sva̍rpati̱ṁ yad ī̍ṁ vṛ̱dhe dhṛ̱tavra̍to̱ hy oja̍sā̱ sam ū̱tibhi̍ḥ ||

8.097.12a ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ ।
8.097.12c सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ॥
8.097.12a ne̱miṁ na̍manti̱ cakṣa̍sā me̱ṣaṁ viprā̍ abhi̱svarā̍ |
8.097.12c su̱dī̱tayo̍ vo a̱druho 'pi̱ karṇe̍ tara̱svina̱ḥ sam ṛkva̍bhiḥ ||

8.097.13a तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि ।
8.097.13c मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥
8.097.13a tam indra̍ṁ johavīmi ma̱ghavā̍nam u̱graṁ sa̱trā dadhā̍na̱m apra̍tiṣkuta̱ṁ śavā̍ṁsi |
8.097.13c maṁhi̍ṣṭho gī̱rbhir ā ca̍ ya̱jñiyo̍ va̱varta̍d rā̱ye no̱ viśvā̍ su̱pathā̍ kṛṇotu va̱jrī ||

8.097.14a त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ ।
8.097.14c त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥
8.097.14a tvam pura̍ indra ci̱kid e̍nā̱ vy oja̍sā śaviṣṭha śakra nāśa̱yadhyai̍ |
8.097.14c tvad viśvā̍ni̱ bhuva̍nāni vajri̱n dyāvā̍ rejete pṛthi̱vī ca̍ bhī̱ṣā ||

8.097.15a तन्म॑ ऋ॒तमि॑न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ ।
8.097.15c क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥
8.097.15a tan ma̍ ṛ̱tam i̍ndra śūra citra pātv a̱po na va̍jrin duri̱tāti̍ parṣi̱ bhūri̍ |
8.097.15c ka̱dā na̍ indra rā̱ya ā da̍śasyer vi̱śvapsnya̍sya spṛha̱yāyya̍sya rājan ||



8.098.01a इन्द्रा॑य॒ साम॑ गायत॒ विप्रा॑य बृह॒ते बृ॒हत् ।
8.098.01c ध॒र्म॒कृते॑ विप॒श्चिते॑ पन॒स्यवे॑ ॥
8.098.01a indrā̍ya̱ sāma̍ gāyata̱ viprā̍ya bṛha̱te bṛ̱hat |
8.098.01c dha̱rma̱kṛte̍ vipa̱ścite̍ pana̱syave̍ ||

8.098.02a त्वमि॑न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः ।
8.098.02c वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥
8.098.02a tvam i̍ndrābhi̱bhūr a̍si̱ tvaṁ sūrya̍m arocayaḥ |
8.098.02c vi̱śvaka̍rmā vi̱śvade̍vo ma̱hām̐ a̍si ||

8.098.03a वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।
8.098.03c दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥
8.098.03a vi̱bhrāja̱ñ jyoti̍ṣā̱ sva1̱̍r aga̍ccho roca̱naṁ di̱vaḥ |
8.098.03c de̱vās ta̍ indra sa̱khyāya̍ yemire ||

8.098.04a एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः ।
8.098.04c गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥
8.098.04a endra̍ no gadhi pri̱yaḥ sa̍trā̱jid ago̍hyaḥ |
8.098.04c gi̱rir na vi̱śvata̍s pṛ̱thuḥ pati̍r di̱vaḥ ||

8.098.05a अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी ।
8.098.05c इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥
8.098.05a a̱bhi hi sa̍tya somapā u̱bhe ba̱bhūtha̱ roda̍sī |
8.098.05c indrāsi̍ sunva̱to vṛ̱dhaḥ pati̍r di̱vaḥ ||

8.098.06a त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑ ।
8.098.06c ह॒न्ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥
8.098.06a tvaṁ hi śaśva̍tīnā̱m indra̍ da̱rtā pu̱rām asi̍ |
8.098.06c ha̱ntā dasyo̱r mano̍r vṛ̱dhaḥ pati̍r di̱vaḥ ||

8.098.07a अधा॒ ही॑न्द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ ।
8.098.07c उ॒देव॒ यन्त॑ उ॒दभिः॑ ॥
8.098.07a adhā̱ hī̍ndra girvaṇa̱ upa̍ tvā̱ kāmā̍n ma̱haḥ sa̍sṛ̱jmahe̍ |
8.098.07c u̱deva̱ yanta̍ u̱dabhi̍ḥ ||

8.098.08a वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि ।
8.098.08c वा॒वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥
8.098.08a vār ṇa tvā̍ ya̱vyābhi̱r vardha̍nti śūra̱ brahmā̍ṇi |
8.098.08c vā̱vṛ̱dhvāṁsa̍ṁ cid adrivo di̱ve-di̍ve ||

8.098.09a यु॒ञ्जन्ति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे ।
8.098.09c इ॒न्द्र॒वाहा॑ वचो॒युजा॑ ॥
8.098.09a yu̱ñjanti̱ harī̍ iṣi̱rasya̱ gātha̍yo̱rau ratha̍ u̱ruyu̍ge |
8.098.09c i̱ndra̱vāhā̍ vaco̱yujā̍ ||

8.098.10a त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे ।
8.098.10c आ वी॒रं पृ॑तना॒षह॑म् ॥
8.098.10a tvaṁ na̍ i̱ndrā bha̍ra̱m̐ ojo̍ nṛ̱mṇaṁ śa̍takrato vicarṣaṇe |
8.098.10c ā vī̱ram pṛ̍tanā̱ṣaha̍m ||

8.098.11a त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ ।
8.098.11c अधा॑ ते सु॒म्नमी॑महे ॥
8.098.11a tvaṁ hi na̍ḥ pi̱tā va̍so̱ tvam mā̱tā śa̍takrato ba̱bhūvi̍tha |
8.098.11c adhā̍ te su̱mnam ī̍mahe ||

8.098.12a त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो ।
8.098.12c स नो॑ रास्व सु॒वीर्य॑म् ॥
8.098.12a tvāṁ śu̍ṣmin puruhūta vāja̱yanta̱m upa̍ bruve śatakrato |
8.098.12c sa no̍ rāsva su̱vīrya̍m ||



8.099.01a त्वामि॒दा ह्यो नरोऽपी॑प्यन्वज्रि॒न्भूर्ण॑यः ।
8.099.01c स इ॑न्द्र॒ स्तोम॑वाहसामि॒ह श्रु॒ध्युप॒ स्वस॑र॒मा ग॑हि ॥
8.099.01a tvām i̱dā hyo naro 'pī̍pyan vajri̱n bhūrṇa̍yaḥ |
8.099.01c sa i̍ndra̱ stoma̍vāhasām i̱ha śru̱dhy upa̱ svasa̍ra̱m ā ga̍hi ||

8.099.02a मत्स्वा॑ सुशिप्र हरिव॒स्तदी॑महे॒ त्वे आ भू॑षन्ति वे॒धसः॑ ।
8.099.02c तव॒ श्रवां॑स्युप॒मान्यु॒क्थ्या॑ सु॒तेष्वि॑न्द्र गिर्वणः ॥
8.099.02a matsvā̍ suśipra hariva̱s tad ī̍mahe̱ tve ā bhū̍ṣanti ve̱dhasa̍ḥ |
8.099.02c tava̱ śravā̍ṁsy upa̱māny u̱kthyā̍ su̱teṣv i̍ndra girvaṇaḥ ||

8.099.03a श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।
8.099.03c वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥
8.099.03a śrāya̍nta iva̱ sūrya̱ṁ viśved indra̍sya bhakṣata |
8.099.03c vasū̍ni jā̱te jana̍māna̱ oja̍sā̱ prati̍ bhā̱gaṁ na dī̍dhima ||

8.099.04a अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ।
8.099.04c सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥
8.099.04a ana̍rśarātiṁ vasu̱dām upa̍ stuhi bha̱drā indra̍sya rā̱taya̍ḥ |
8.099.04c so a̍sya̱ kāma̍ṁ vidha̱to na ro̍ṣati̱ mano̍ dā̱nāya̍ co̱daya̍n ||

8.099.05a त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृधः॑ ।
8.099.05c अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥
8.099.05a tvam i̍ndra̱ pratū̍rtiṣv a̱bhi viśvā̍ asi̱ spṛdha̍ḥ |
8.099.05c a̱śa̱sti̱hā ja̍ni̱tā vi̍śva̱tūr a̍si̱ tvaṁ tū̍rya taruṣya̱taḥ ||

8.099.06a अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ ।
8.099.06c विश्वा॑स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥
8.099.06a anu̍ te̱ śuṣma̍ṁ tu̱raya̍ntam īyatuḥ kṣo̱ṇī śiśu̱ṁ na mā̱tarā̍ |
8.099.06c viśvā̍s te̱ spṛdha̍ḥ śnathayanta ma̱nyave̍ vṛ̱traṁ yad i̍ndra̱ tūrva̍si ||

8.099.07a इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम् ।
8.099.07c आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृध॑म् ॥
8.099.07a i̱ta ū̱tī vo̍ a̱jara̍m prahe̱tāra̱m apra̍hitam |
8.099.07c ā̱śuṁ jetā̍ra̱ṁ hetā̍raṁ ra̱thīta̍ma̱m atū̍rtaṁ tugryā̱vṛdha̍m ||

8.099.08a इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒ सह॑स्कृतं श॒तमू॑तिं श॒तक्र॑तुम् ।
8.099.08c स॒मा॒नमिन्द्र॒मव॑से हवामहे॒ वस॑वानं वसू॒जुव॑म् ॥
8.099.08a i̱ṣka̱rtāra̱m ani̍ṣkṛta̱ṁ saha̍skṛtaṁ śa̱tamū̍tiṁ śa̱takra̍tum |
8.099.08c sa̱mā̱nam indra̱m ava̍se havāmahe̱ vasa̍vānaṁ vasū̱juva̍m ||



8.100.01a अ॒यं त॑ एमि त॒न्वा॑ पु॒रस्ता॒द्विश्वे॑ दे॒वा अ॒भि मा॑ यन्ति प॒श्चात् ।
8.100.01c य॒दा मह्यं॒ दीध॑रो भा॒गमि॒न्द्रादिन्मया॑ कृणवो वी॒र्या॑णि ॥
8.100.01a a̱yaṁ ta̍ emi ta̱nvā̍ pu̱rastā̱d viśve̍ de̱vā a̱bhi mā̍ yanti pa̱ścāt |
8.100.01c ya̱dā mahya̱ṁ dīdha̍ro bhā̱gam i̱ndrād in mayā̍ kṛṇavo vī̱ryā̍ṇi ||

8.100.02a दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोमः॑ ।
8.100.02c अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ॥
8.100.02a dadhā̍mi te̱ madhu̍no bha̱kṣam agre̍ hi̱tas te̍ bhā̱gaḥ su̱to a̍stu̱ soma̍ḥ |
8.100.02c asa̍ś ca̱ tvaṁ da̍kṣiṇa̱taḥ sakhā̱ me 'dhā̍ vṛ̱trāṇi̍ jaṅghanāva̱ bhūri̍ ||

8.100.03a प्र सु स्तोमं॑ भरत वाज॒यन्त॒ इन्द्रा॑य स॒त्यं यदि॑ स॒त्यमस्ति॑ ।
8.100.03c नेन्द्रो॑ अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं॑ ददर्श॒ कम॒भि ष्ट॑वाम ॥
8.100.03a pra su stoma̍m bharata vāja̱yanta̱ indrā̍ya sa̱tyaṁ yadi̍ sa̱tyam asti̍ |
8.100.03c nendro̍ a̱stīti̱ nema̍ u tva āha̱ ka ī̍ṁ dadarśa̱ kam a̱bhi ṣṭa̍vāma ||

8.100.04a अ॒यम॑स्मि जरितः॒ पश्य॑ मे॒ह विश्वा॑ जा॒तान्य॒भ्य॑स्मि म॒ह्ना ।
8.100.04c ऋ॒तस्य॑ मा प्र॒दिशो॑ वर्धयन्त्यादर्दि॒रो भुव॑ना दर्दरीमि ॥
8.100.04a a̱yam a̍smi jarita̱ḥ paśya̍ me̱ha viśvā̍ jā̱tāny a̱bhy a̍smi ma̱hnā |
8.100.04c ṛ̱tasya̍ mā pra̱diśo̍ vardhayanty ādardi̱ro bhuva̍nā dardarīmi ||

8.100.05a आ यन्मा॑ वे॒ना अरु॑हन्नृ॒तस्यँ॒ एक॒मासी॑नं हर्य॒तस्य॑ पृ॒ष्ठे ।
8.100.05c मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्तः॒ सखा॑यः ॥
8.100.05a ā yan mā̍ ve̱nā aru̍hann ṛ̱tasya̱m̐ eka̱m āsī̍naṁ harya̱tasya̍ pṛ̱ṣṭhe |
8.100.05c mana̍ś cin me hṛ̱da ā praty a̍voca̱d aci̍krada̱ñ chiśu̍manta̱ḥ sakhā̍yaḥ ||

8.100.06a विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निन्द्र सुन्व॒ते ।
8.100.06c पारा॑वतं॒ यत्पु॑रुसम्भृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बन्धवे ॥
8.100.06a viśvet tā te̱ sava̍neṣu pra̱vācyā̱ yā ca̱kartha̍ maghavann indra sunva̱te |
8.100.06c pārā̍vata̱ṁ yat pu̍rusambhṛ̱taṁ vasv a̱pāvṛ̍ṇoḥ śara̱bhāya̱ ṛṣi̍bandhave ||

8.100.07a प्र नू॒नं धा॑वता॒ पृथ॒ङ्नेह यो वो॒ अवा॑वरीत् ।
8.100.07c नि षीं॑ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिन्द्रो॑ अपीपतत् ॥
8.100.07a pra nū̱naṁ dhā̍vatā̱ pṛtha̱ṅ neha yo vo̱ avā̍varīt |
8.100.07c ni ṣī̍ṁ vṛ̱trasya̱ marma̍ṇi̱ vajra̱m indro̍ apīpatat ||

8.100.08a मनो॑जवा॒ अय॑मान आय॒सीम॑तर॒त्पुर॑म् ।
8.100.08c दिवं॑ सुप॒र्णो ग॒त्वाय॒ सोमं॑ व॒ज्रिण॒ आभ॑रत् ॥
8.100.08a mano̍javā̱ aya̍māna āya̱sīm a̍tara̱t pura̍m |
8.100.08c diva̍ṁ supa̱rṇo ga̱tvāya̱ soma̍ṁ va̱jriṇa̱ ābha̍rat ||

8.100.09a स॒मु॒द्रे अ॒न्तः श॑यत उ॒द्ना वज्रो॑ अ॒भीवृ॑तः ।
8.100.09c भर॑न्त्यस्मै सं॒यतः॑ पु॒रःप्र॑स्रवणा ब॒लिम् ॥
8.100.09a sa̱mu̱dre a̱ntaḥ śa̍yata u̱dnā vajro̍ a̱bhīvṛ̍taḥ |
8.100.09c bhara̍nty asmai sa̱ṁyata̍ḥ pu̱raḥpra̍sravaṇā ba̱lim ||

8.100.10a यद्वाग्वद॑न्त्यविचेत॒नानि॒ राष्ट्री॑ दे॒वानां॑ निष॒साद॑ म॒न्द्रा ।
8.100.10c चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयां॑सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥
8.100.10a yad vāg vada̍nty aviceta̱nāni̱ rāṣṭrī̍ de̱vānā̍ṁ niṣa̱sāda̍ ma̱ndrā |
8.100.10c cata̍sra̱ ūrja̍ṁ duduhe̱ payā̍ṁsi̱ kva̍ svid asyāḥ para̱maṁ ja̍gāma ||

8.100.11a दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति ।
8.100.11c सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥
8.100.11a de̱vīṁ vāca̍m ajanayanta de̱vās tāṁ vi̱śvarū̍pāḥ pa̱śavo̍ vadanti |
8.100.11c sā no̍ ma̱ndreṣa̱m ūrja̱ṁ duhā̍nā dhe̱nur vāg a̱smān upa̱ suṣṭu̱taitu̍ ||

8.100.12a सखे॑ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा॑य वि॒ष्कभे॑ ।
8.100.12c हना॑व वृ॒त्रं रि॒णचा॑व॒ सिन्धू॒निन्द्र॑स्य यन्तु प्रस॒वे विसृ॑ष्टाः ॥
8.100.12a sakhe̍ viṣṇo vita̱raṁ vi kra̍masva̱ dyaur de̱hi lo̱kaṁ vajrā̍ya vi̱ṣkabhe̍ |
8.100.12c hanā̍va vṛ̱traṁ ri̱ṇacā̍va̱ sindhū̱n indra̍sya yantu prasa̱ve visṛ̍ṣṭāḥ ||



8.101.01a ऋध॑गि॒त्था स मर्त्यः॑ शश॒मे दे॒वता॑तये ।
8.101.01c यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥
8.101.01a ṛdha̍g i̱tthā sa martya̍ḥ śaśa̱me de̱vatā̍taye |
8.101.01c yo nū̱nam mi̱trāvaru̍ṇāv a̱bhiṣṭa̍ya āca̱kre ha̱vyadā̍taye ||

8.101.02a वर्षि॑ष्ठक्षत्रा उरु॒चक्ष॑सा॒ नरा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।
8.101.02c ता बा॒हुता॒ न दं॒सना॑ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ॥
8.101.02a varṣi̍ṣṭhakṣatrā uru̱cakṣa̍sā̱ narā̱ rājā̍nā dīrgha̱śrutta̍mā |
8.101.02c tā bā̱hutā̱ na da̱ṁsanā̍ ratharyataḥ sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ ||

8.101.03a प्र यो वां॑ मित्रावरुणाजि॒रो दू॒तो अद्र॑वत् ।
8.101.03c अयः॑शीर्षा॒ मदे॑रघुः ॥
8.101.03a pra yo vā̍m mitrāvaruṇāji̱ro dū̱to adra̍vat |
8.101.03c aya̍ḥśīrṣā̱ made̍raghuḥ ||

8.101.04a न यः स॒म्पृच्छे॒ न पुन॒र्हवी॑तवे॒ न सं॑वा॒दाय॒ रम॑ते ।
8.101.04c तस्मा॑न्नो अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां॑ न उरुष्यतम् ॥
8.101.04a na yaḥ sa̱mpṛcche̱ na puna̱r havī̍tave̱ na sa̍ṁvā̱dāya̱ rama̍te |
8.101.04c tasmā̍n no a̱dya samṛ̍ter uruṣyatam bā̱hubhyā̍ṁ na uruṣyatam ||

8.101.05a प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो ।
8.101.05c व॒रू॒थ्यं१॒॑ वरु॑णे॒ छन्द्यं॒ वचः॑ स्तो॒त्रं राज॑सु गायत ॥
8.101.05a pra mi̱trāya̱ prārya̱mṇe sa̍ca̱thya̍m ṛtāvaso |
8.101.05c va̱rū̱thya1̱̍ṁ varu̍ṇe̱ chandya̱ṁ vaca̍ḥ sto̱traṁ rāja̍su gāyata ||

8.101.06a ते हि॑न्विरे अरु॒णं जेन्यं॒ वस्वेकं॑ पु॒त्रं ति॑सॄ॒णाम् ।
8.101.06c ते धामा॑न्य॒मृता॒ मर्त्या॑ना॒मद॑ब्धा अ॒भि च॑क्षते ॥
8.101.06a te hi̍nvire aru̱ṇaṁ jenya̱ṁ vasv eka̍m pu̱traṁ ti̍sṝ̱ṇām |
8.101.06c te dhāmā̍ny a̱mṛtā̱ martyā̍nā̱m ada̍bdhā a̱bhi ca̍kṣate ||

8.101.07a आ मे॒ वचां॒स्युद्य॑ता द्यु॒मत्त॑मानि॒ कर्त्वा॑ ।
8.101.07c उ॒भा या॑तं नासत्या स॒जोष॑सा॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ॥
8.101.07a ā me̱ vacā̱ṁsy udya̍tā dyu̱matta̍māni̱ kartvā̍ |
8.101.07c u̱bhā yā̍taṁ nāsatyā sa̱joṣa̍sā̱ prati̍ ha̱vyāni̍ vī̱taye̍ ||

8.101.08a रा॒तिं यद्वा॑मर॒क्षसं॒ हवा॑महे यु॒वाभ्यां॑ वाजिनीवसू ।
8.101.08c प्राचीं॒ होत्रां॑ प्रति॒रन्ता॑वितं नरा गृणा॒ना ज॒मद॑ग्निना ॥
8.101.08a rā̱tiṁ yad vā̍m ara̱kṣasa̱ṁ havā̍mahe yu̱vābhyā̍ṁ vājinīvasū |
8.101.08c prācī̱ṁ hotrā̍m prati̱rantā̍v itaṁ narā gṛṇā̱nā ja̱mada̍gninā ||

8.101.09a आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः ।
8.101.09c अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॒॑ऽयं शु॒क्रो अ॑यामि ते ॥
8.101.09a ā no̍ ya̱jñaṁ di̍vi̱spṛśa̱ṁ vāyo̍ yā̱hi su̱manma̍bhiḥ |
8.101.09c a̱ntaḥ pa̱vitra̍ u̱pari̍ śrīṇā̱no̱3̱̍ 'yaṁ śu̱kro a̍yāmi te ||

8.101.10a वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठैः॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ।
8.101.10c अधा॑ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा॑शिरम् ॥
8.101.10a vety a̍dhva̱ryuḥ pa̱thibhī̱ raji̍ṣṭhai̱ḥ prati̍ ha̱vyāni̍ vī̱taye̍ |
8.101.10c adhā̍ niyutva u̱bhaya̍sya naḥ piba̱ śuci̱ṁ soma̱ṁ gavā̍śiram ||

8.101.11a बण्म॒हाँ अ॑सि सूर्य॒ बळा॑दित्य म॒हाँ अ॑सि ।
8.101.11c म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ अ॑सि ॥
8.101.11a baṇ ma̱hām̐ a̍si sūrya̱ baḻ ā̍ditya ma̱hām̐ a̍si |
8.101.11c ma̱has te̍ sa̱to ma̍hi̱mā pa̍nasyate̱ 'ddhā de̍va ma̱hām̐ a̍si ||

8.101.12a बट् सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि ।
8.101.12c म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥
8.101.12a baṭ sū̍rya̱ śrava̍sā ma̱hām̐ a̍si sa̱trā de̍va ma̱hām̐ a̍si |
8.101.12c ma̱hnā de̱vānā̍m asu̱rya̍ḥ pu̱rohi̍to vi̱bhu jyoti̱r adā̍bhyam ||

8.101.13a इ॒यं या नीच्य॒र्किणी॑ रू॒पा रोहि॑ण्या कृ॒ता ।
8.101.13c चि॒त्रेव॒ प्रत्य॑दर्श्याय॒त्य१॒॑न्तर्द॒शसु॑ बा॒हुषु॑ ॥
8.101.13a i̱yaṁ yā nīcy a̱rkiṇī̍ rū̱pā rohi̍ṇyā kṛ̱tā |
8.101.13c ci̱treva̱ praty a̍darśy āya̱ty a1̱̍ntar da̱śasu̍ bā̱huṣu̍ ||

8.101.14a प्र॒जा ह॑ ति॒स्रो अ॒त्याय॑मीयु॒र्न्य१॒॑न्या अ॒र्कम॒भितो॑ विविश्रे ।
8.101.14c बृ॒हद्ध॑ तस्थौ॒ भुव॑नेष्व॒न्तः पव॑मानो ह॒रित॒ आ वि॑वेश ॥
8.101.14a pra̱jā ha̍ ti̱sro a̱tyāya̍m īyu̱r ny a1̱̍nyā a̱rkam a̱bhito̍ viviśre |
8.101.14c bṛ̱had dha̍ tasthau̱ bhuva̍neṣv a̱ntaḥ pava̍māno ha̱rita̱ ā vi̍veśa ||

8.101.15a मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नां॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ ।
8.101.15c प्र नु वो॑चं चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट ॥
8.101.15a mā̱tā ru̱drāṇā̍ṁ duhi̱tā vasū̍nā̱ṁ svasā̍di̱tyānā̍m a̱mṛta̍sya̱ nābhi̍ḥ |
8.101.15c pra nu vo̍caṁ ciki̱tuṣe̱ janā̍ya̱ mā gām anā̍gā̱m adi̍tiṁ vadhiṣṭa ||

8.101.16a व॒चो॒विदं॒ वाच॑मुदी॒रय॑न्तीं॒ विश्वा॑भिर्धी॒भिरु॑प॒तिष्ठ॑मानाम् ।
8.101.16c दे॒वीं दे॒वेभ्यः॒ पर्ये॒युषीं॒ गामा मा॑वृक्त॒ मर्त्यो॑ द॒भ्रचे॑ताः ॥
8.101.16a va̱co̱vida̱ṁ vāca̍m udī̱raya̍ntī̱ṁ viśvā̍bhir dhī̱bhir u̍pa̱tiṣṭha̍mānām |
8.101.16c de̱vīṁ de̱vebhya̱ḥ pary e̱yuṣī̱ṁ gām ā mā̍vṛkta̱ martyo̍ da̱bhrace̍tāḥ ||



8.102.01a त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे॑ ।
8.102.01c क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥
8.102.01a tvam a̍gne bṛ̱had vayo̱ dadhā̍si deva dā̱śuṣe̍ |
8.102.01c ka̱vir gṛ̱hapa̍ti̱r yuvā̍ ||

8.102.02a स न॒ ईळा॑नया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा॑ ।
8.102.02c चि॒किद्वि॑भान॒वा व॑ह ॥
8.102.02a sa na̱ īḻā̍nayā sa̱ha de̱vām̐ a̍gne duva̱syuvā̍ |
8.102.02c ci̱kid vi̍bhāna̱v ā va̍ha ||

8.102.03a त्वया॑ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य ।
8.102.03c अ॒भि ष्मो॒ वाज॑सातये ॥
8.102.03a tvayā̍ ha svid yu̱jā va̱yaṁ codi̍ṣṭhena yaviṣṭhya |
8.102.03c a̱bhi ṣmo̱ vāja̍sātaye ||

8.102.04a औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे ।
8.102.04c अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥
8.102.04a au̱rva̱bhṛ̱gu̱vac chuci̍m apnavāna̱vad ā hu̍ve |
8.102.04c a̱gniṁ sa̍mu̱dravā̍sasam ||

8.102.05a हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्यं॒ सहः॑ ।
8.102.05c अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥
8.102.05a hu̱ve vāta̍svanaṁ ka̱vim pa̱rjanya̍krandya̱ṁ saha̍ḥ |
8.102.05c a̱gniṁ sa̍mu̱dravā̍sasam ||

8.102.06a आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे ।
8.102.06c अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥
8.102.06a ā sa̱vaṁ sa̍vi̱tur ya̍thā̱ bhaga̍syeva bhu̱jiṁ hu̍ve |
8.102.06c a̱gniṁ sa̍mu̱dravā̍sasam ||

8.102.07a अ॒ग्निं वो॑ वृ॒धन्त॑मध्व॒राणां॑ पुरू॒तम॑म् ।
8.102.07c अच्छा॒ नप्त्रे॒ सह॑स्वते ॥
8.102.07a a̱gniṁ vo̍ vṛ̱dhanta̍m adhva̱rāṇā̍m purū̱tama̍m |
8.102.07c acchā̱ naptre̱ saha̍svate ||

8.102.08a अ॒यं यथा॑ न आ॒भुव॒त्त्वष्टा॑ रू॒पेव॒ तक्ष्या॑ ।
8.102.08c अ॒स्य क्रत्वा॒ यश॑स्वतः ॥
8.102.08a a̱yaṁ yathā̍ na ā̱bhuva̱t tvaṣṭā̍ rū̱peva̱ takṣyā̍ |
8.102.08c a̱sya kratvā̱ yaśa̍svataḥ ||

8.102.09a अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते ।
8.102.09c आ वाजै॒रुप॑ नो गमत् ॥
8.102.09a a̱yaṁ viśvā̍ a̱bhi śriyo̱ 'gnir de̱veṣu̍ patyate |
8.102.09c ā vājai̱r upa̍ no gamat ||

8.102.10a विश्वे॑षामि॒ह स्तु॑हि॒ होतॄ॑णां य॒शस्त॑मम् ।
8.102.10c अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥
8.102.10a viśve̍ṣām i̱ha stu̍hi̱ hotṝ̍ṇāṁ ya̱śasta̍mam |
8.102.10c a̱gniṁ ya̱jñeṣu̍ pū̱rvyam ||

8.102.11a शी॒रं पा॑व॒कशो॑चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा ।
8.102.11c दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ॥
8.102.11a śī̱ram pā̍va̱kaśo̍ciṣa̱ṁ jyeṣṭho̱ yo dame̱ṣv ā |
8.102.11c dī̱dāya̍ dīrgha̱śrutta̍maḥ ||

8.102.12a तमर्व॑न्तं॒ न सा॑न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिण॑म् ।
8.102.12c मि॒त्रं न या॑त॒यज्ज॑नम् ॥
8.102.12a tam arva̍nta̱ṁ na sā̍na̱siṁ gṛ̍ṇī̱hi vi̍pra śu̱ṣmiṇa̍m |
8.102.12c mi̱traṁ na yā̍ta̱yajja̍nam ||

8.102.13a उप॑ त्वा जा॒मयो॒ गिरो॒ देदि॑शतीर्हवि॒ष्कृतः॑ ।
8.102.13c वा॒योरनी॑के अस्थिरन् ॥
8.102.13a upa̍ tvā jā̱mayo̱ giro̱ dedi̍śatīr havi̱ṣkṛta̍ḥ |
8.102.13c vā̱yor anī̍ke asthiran ||

8.102.14a यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं॑दिनम् ।
8.102.14c आप॑श्चि॒न्नि द॑धा प॒दम् ॥
8.102.14a yasya̍ tri̱dhātv avṛ̍tam ba̱rhis ta̱sthāv asa̍ṁdinam |
8.102.14c āpa̍ś ci̱n ni da̍dhā pa̱dam ||

8.102.15a प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना॑धृष्टाभिरू॒तिभिः॑ ।
8.102.15c भ॒द्रा सूर्य॑ इवोप॒दृक् ॥
8.102.15a pa̱daṁ de̱vasya̍ mī̱ḻhuṣo 'nā̍dhṛṣṭābhir ū̱tibhi̍ḥ |
8.102.15c bha̱drā sūrya̍ ivopa̱dṛk ||

8.102.16a अग्ने॑ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे॑व शो॒चिषा॑ ।
8.102.16c आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥
8.102.16a agne̍ ghṛ̱tasya̍ dhī̱tibhi̍s tepā̱no de̍va śo̱ciṣā̍ |
8.102.16c ā de̱vān va̍kṣi̱ yakṣi̍ ca ||

8.102.17a तं त्वा॑जनन्त मा॒तरः॑ क॒विं दे॒वासो॑ अङ्गिरः ।
8.102.17c ह॒व्य॒वाह॒मम॑र्त्यम् ॥
8.102.17a taṁ tvā̍jananta mā̱tara̍ḥ ka̱viṁ de̱vāso̍ aṅgiraḥ |
8.102.17c ha̱vya̱vāha̱m ama̍rtyam ||

8.102.18a प्रचे॑तसं त्वा क॒वेऽग्ने॑ दू॒तं वरे॑ण्यम् ।
8.102.18c ह॒व्य॒वाहं॒ नि षे॑दिरे ॥
8.102.18a prace̍tasaṁ tvā ka̱ve 'gne̍ dū̱taṁ vare̍ṇyam |
8.102.18c ha̱vya̱vāha̱ṁ ni ṣe̍dire ||

8.102.19a न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन॑न्वति ।
8.102.19c अथै॑ता॒दृग्भ॑रामि ते ॥
8.102.19a na̱hi me̱ asty aghnyā̱ na svadhi̍ti̱r vana̍nvati |
8.102.19c athai̍tā̱dṛg bha̍rāmi te ||

8.102.20a यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ ।
8.102.20c ता जु॑षस्व यविष्ठ्य ॥
8.102.20a yad a̍gne̱ kāni̱ kāni̍ ci̱d ā te̱ dārū̍ṇi da̱dhmasi̍ |
8.102.20c tā ju̍ṣasva yaviṣṭhya ||

8.102.21a यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति ।
8.102.21c सर्वं॒ तद॑स्तु ते घृ॒तम् ॥
8.102.21a yad atty u̍pa̱jihvi̍kā̱ yad va̱mro a̍ti̱sarpa̍ti |
8.102.21c sarva̱ṁ tad a̍stu te ghṛ̱tam ||

8.102.22a अ॒ग्निमिन्धा॑नो॒ मन॑सा॒ धियं॑ सचेत॒ मर्त्यः॑ ।
8.102.22c अ॒ग्निमी॑धे वि॒वस्व॑भिः ॥
8.102.22a a̱gnim indhā̍no̱ mana̍sā̱ dhiya̍ṁ saceta̱ martya̍ḥ |
8.102.22c a̱gnim ī̍dhe vi̱vasva̍bhiḥ ||



8.103.01a अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः ।
8.103.01c उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षन्त नो॒ गिरः॑ ॥
8.103.01a ada̍rśi gātu̱vitta̍mo̱ yasmi̍n vra̱tāny ā̍da̱dhuḥ |
8.103.01c upo̱ ṣu jā̱tam ārya̍sya̱ vardha̍nam a̱gniṁ na̍kṣanta no̱ gira̍ḥ ||

8.103.02a प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ ।
8.103.02c अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥
8.103.02a pra daivo̍dāso a̱gnir de̱vām̐ acchā̱ na ma̱jmanā̍ |
8.103.02c anu̍ mā̱tara̍m pṛthi̱vīṁ vi vā̍vṛte ta̱sthau nāka̍sya̱ sāna̍vi ||

8.103.03a यस्मा॒द्रेज॑न्त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः ।
8.103.03c स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ॥
8.103.03a yasmā̱d reja̍nta kṛ̱ṣṭaya̍ś ca̱rkṛtyā̍ni kṛṇva̱taḥ |
8.103.03c sa̱ha̱sra̱sām me̱dhasā̍tāv iva̱ tmanā̱gniṁ dhī̱bhiḥ sa̍paryata ||

8.103.04a प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् ।
8.103.04c स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिण॑म् ॥
8.103.04a pra yaṁ rā̱ye ninī̍ṣasi̱ marto̱ yas te̍ vaso̱ dāśa̍t |
8.103.04c sa vī̱raṁ dha̍tte agna ukthaśa̱ṁsina̱ṁ tmanā̍ sahasrapo̱ṣiṇa̍m ||

8.103.05a स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ ।
8.103.05c त्वे दे॑व॒त्रा सदा॑ पुरूवसो॒ विश्वा॑ वा॒मानि॑ धीमहि ॥
8.103.05a sa dṛ̱ḻhe ci̍d a̱bhi tṛ̍ṇatti̱ vāja̱m arva̍tā̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍ḥ |
8.103.05c tve de̍va̱trā sadā̍ purūvaso̱ viśvā̍ vā̱māni̍ dhīmahi ||

8.103.06a यो विश्वा॒ दय॑ते॒ वसु॒ होता॑ म॒न्द्रो जना॑नाम् ।
8.103.06c मधो॒र्न पात्रा॑ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा॑ यन्त्य॒ग्नये॑ ॥
8.103.06a yo viśvā̱ daya̍te̱ vasu̱ hotā̍ ma̱ndro janā̍nām |
8.103.06c madho̱r na pātrā̍ pratha̱māny a̍smai̱ pra stomā̍ yanty a̱gnaye̍ ||

8.103.07a अश्वं॒ न गी॒र्भी र॒थ्यं॑ सु॒दान॑वो मर्मृ॒ज्यन्ते॑ देव॒यवः॑ ।
8.103.07c उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो॑ म॒घोना॑म् ॥
8.103.07a aśva̱ṁ na gī̱rbhī ra̱thya̍ṁ su̱dāna̍vo marmṛ̱jyante̍ deva̱yava̍ḥ |
8.103.07c u̱bhe to̱ke tana̍ye dasma viśpate̱ parṣi̱ rādho̍ ma̱ghonā̍m ||

8.103.08a प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने॑ बृह॒ते शु॒क्रशो॑चिषे ।
8.103.08c उप॑स्तुतासो अ॒ग्नये॑ ॥
8.103.08a pra maṁhi̍ṣṭhāya gāyata ṛ̱tāvne̍ bṛha̱te śu̱kraśo̍ciṣe |
8.103.08c upa̍stutāso a̱gnaye̍ ||

8.103.09a आ वं॑सते म॒घवा॑ वी॒रव॒द्यशः॒ समि॑द्धो द्यु॒म्न्याहु॑तः ।
8.103.09c कु॒विन्नो॑ अस्य सुम॒तिर्नवी॑य॒स्यच्छा॒ वाजे॑भिरा॒गम॑त् ॥
8.103.09a ā va̍ṁsate ma̱ghavā̍ vī̱rava̱d yaśa̱ḥ sami̍ddho dyu̱mny āhu̍taḥ |
8.103.09c ku̱vin no̍ asya suma̱tir navī̍ya̱sy acchā̱ vāje̍bhir ā̱gama̍t ||

8.103.10a प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिम् ।
8.103.10c अ॒ग्निं रथा॑नां॒ यम॑म् ॥
8.103.10a preṣṭha̍m u pri̱yāṇā̍ṁ stu̱hy ā̍sā̱vāti̍thim |
8.103.10c a̱gniṁ rathā̍nā̱ṁ yama̍m ||

8.103.11a उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो॑ व॒वर्त॑ति ।
8.103.11c दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाजं॒ सिषा॑सतः ॥
8.103.11a udi̍tā̱ yo nidi̍tā̱ vedi̍tā̱ vasv ā ya̱jñiyo̍ va̱varta̍ti |
8.103.11c du̱ṣṭarā̱ yasya̍ prava̱ṇe normayo̍ dhi̱yā vāja̱ṁ siṣā̍sataḥ ||

8.103.12a मा नो॑ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः ।
8.103.12c यः सु॒होता॑ स्वध्व॒रः ॥
8.103.12a mā no̍ hṛṇītā̱m ati̍thi̱r vasu̍r a̱gniḥ pu̍rupraśa̱sta e̱ṣaḥ |
8.103.12c yaḥ su̱hotā̍ svadhva̱raḥ ||

8.103.13a मो ते रि॑ष॒न्ये अच्छो॑क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवैः॑ ।
8.103.13c की॒रिश्चि॒द्धि त्वामीट्टे॑ दू॒त्या॑य रा॒तह॑व्यः स्वध्व॒रः ॥
8.103.13a mo te ri̍ṣa̱n ye accho̍ktibhir va̱so 'gne̱ kebhi̍ś ci̱d evai̍ḥ |
8.103.13c kī̱riś ci̱d dhi tvām īṭṭe̍ dū̱tyā̍ya rā̱taha̍vyaḥ svadhva̱raḥ ||

8.103.14a आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभिः॒ सोम॑पीतये ।
8.103.14c सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥
8.103.14a āgne̍ yāhi ma̱rutsa̍khā ru̱drebhi̱ḥ soma̍pītaye |
8.103.14c sobha̍ryā̱ upa̍ suṣṭu̱tim mā̱daya̍sva̱ sva̍rṇare ||





9.001.01a स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या ।
9.001.01c इन्द्रा॑य॒ पात॑वे सु॒तः ॥
9.001.01a svādi̍ṣṭhayā̱ madi̍ṣṭhayā̱ pava̍sva soma̱ dhāra̍yā |
9.001.01c indrā̍ya̱ pāta̍ve su̱taḥ ||

9.001.02a र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम् ।
9.001.02c द्रुणा॑ स॒धस्थ॒मास॑दत् ॥
9.001.02a ra̱kṣo̱hā vi̱śvaca̍rṣaṇir a̱bhi yoni̱m ayo̍hatam |
9.001.02c druṇā̍ sa̱dhastha̱m āsa̍dat ||

9.001.03a व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हन्त॑मः ।
9.001.03c पर्षि॒ राधो॑ म॒घोना॑म् ॥
9.001.03a va̱ri̱vo̱dhāta̍mo bhava̱ maṁhi̍ṣṭho vṛtra̱hanta̍maḥ |
9.001.03c parṣi̱ rādho̍ ma̱ghonā̍m ||

9.001.04a अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमन्ध॑सा ।
9.001.04c अ॒भि वाज॑मु॒त श्रवः॑ ॥
9.001.04a a̱bhy a̍rṣa ma̱hānā̍ṁ de̱vānā̍ṁ vī̱tim andha̍sā |
9.001.04c a̱bhi vāja̍m u̱ta śrava̍ḥ ||

9.001.05a त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे ।
9.001.05c इन्दो॒ त्वे न॑ आ॒शसः॑ ॥
9.001.05a tvām acchā̍ carāmasi̱ tad id artha̍ṁ di̱ve-di̍ve |
9.001.05c indo̱ tve na̍ ā̱śasa̍ḥ ||

9.001.06a पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता ।
9.001.06c वारे॑ण॒ शश्व॑ता॒ तना॑ ॥
9.001.06a pu̱nāti̍ te pari̱sruta̱ṁ soma̱ṁ sūrya̍sya duhi̱tā |
9.001.06c vāre̍ṇa̱ śaśva̍tā̱ tanā̍ ||

9.001.07a तमी॒मण्वीः॑ सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑ ।
9.001.07c स्वसा॑रः॒ पार्ये॑ दि॒वि ॥
9.001.07a tam ī̱m aṇvī̍ḥ sama̱rya ā gṛ̱bhṇanti̱ yoṣa̍ṇo̱ daśa̍ |
9.001.07c svasā̍ra̱ḥ pārye̍ di̱vi ||

9.001.08a तमीं॑ हिन्वन्त्य॒ग्रुवो॒ धम॑न्ति बाकु॒रं दृति॑म् ।
9.001.08c त्रि॒धातु॑ वार॒णं मधु॑ ॥
9.001.08a tam ī̍ṁ hinvanty a̱gruvo̱ dhama̍nti bāku̱raṁ dṛti̍m |
9.001.08c tri̱dhātu̍ vāra̱ṇam madhu̍ ||

9.001.09a अ॒भी॒३॒॑ममघ्न्या॑ उ॒त श्री॒णन्ति॑ धे॒नवः॒ शिशु॑म् ।
9.001.09c सोम॒मिन्द्रा॑य॒ पात॑वे ॥
9.001.09a a̱bhī̱3̱̍mam aghnyā̍ u̱ta śrī̱ṇanti̍ dhe̱nava̱ḥ śiśu̍m |
9.001.09c soma̱m indrā̍ya̱ pāta̍ve ||

9.001.10a अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते ।
9.001.10c शूरो॑ म॒घा च॑ मंहते ॥
9.001.10a a̱syed indro̱ made̱ṣv ā viśvā̍ vṛ̱trāṇi̍ jighnate |
9.001.10c śūro̍ ma̱ghā ca̍ maṁhate ||



9.002.01a पव॑स्व देव॒वीरति॑ प॒वित्रं॑ सोम॒ रंह्या॑ ।
9.002.01c इन्द्र॑मिन्दो॒ वृषा वि॑श ॥
9.002.01a pava̍sva deva̱vīr ati̍ pa̱vitra̍ṁ soma̱ raṁhyā̍ |
9.002.01c indra̍m indo̱ vṛṣā vi̍śa ||

9.002.02a आ व॑च्यस्व॒ महि॒ प्सरो॒ वृषे॑न्दो द्यु॒म्नव॑त्तमः ।
9.002.02c आ योनिं॑ धर्ण॒सिः स॑दः ॥
9.002.02a ā va̍cyasva̱ mahi̱ psaro̱ vṛṣe̍ndo dyu̱mnava̍ttamaḥ |
9.002.02c ā yoni̍ṁ dharṇa̱siḥ sa̍daḥ ||

9.002.03a अधु॑क्षत प्रि॒यं मधु॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ ।
9.002.03c अ॒पो व॑सिष्ट सु॒क्रतुः॑ ॥
9.002.03a adhu̍kṣata pri̱yam madhu̱ dhārā̍ su̱tasya̍ ve̱dhasa̍ḥ |
9.002.03c a̱po va̍siṣṭa su̱kratu̍ḥ ||

9.002.04a म॒हान्तं॑ त्वा म॒हीरन्वापो॑ अर्षन्ति॒ सिन्ध॑वः ।
9.002.04c यद्गोभि॑र्वासयि॒ष्यसे॑ ॥
9.002.04a ma̱hānta̍ṁ tvā ma̱hīr anv āpo̍ arṣanti̱ sindha̍vaḥ |
9.002.04c yad gobhi̍r vāsayi̱ṣyase̍ ||

9.002.05a स॒मु॒द्रो अ॒प्सु मा॑मृजे विष्ट॒म्भो ध॒रुणो॑ दि॒वः ।
9.002.05c सोमः॑ प॒वित्रे॑ अस्म॒युः ॥
9.002.05a sa̱mu̱dro a̱psu mā̍mṛje viṣṭa̱mbho dha̱ruṇo̍ di̱vaḥ |
9.002.05c soma̍ḥ pa̱vitre̍ asma̱yuḥ ||

9.002.06a अचि॑क्रद॒द्वृषा॒ हरि॑र्म॒हान्मि॒त्रो न द॑र्श॒तः ।
9.002.06c सं सूर्ये॑ण रोचते ॥
9.002.06a aci̍krada̱d vṛṣā̱ hari̍r ma̱hān mi̱tro na da̍rśa̱taḥ |
9.002.06c saṁ sūrye̍ṇa rocate ||

9.002.07a गिर॑स्त इन्द॒ ओज॑सा मर्मृ॒ज्यन्ते॑ अप॒स्युवः॑ ।
9.002.07c याभि॒र्मदा॑य॒ शुम्भ॑से ॥
9.002.07a gira̍s ta inda̱ oja̍sā marmṛ̱jyante̍ apa̱syuva̍ḥ |
9.002.07c yābhi̱r madā̍ya̱ śumbha̍se ||

9.002.08a तं त्वा॒ मदा॑य॒ घृष्व॑य उ लोककृ॒त्नुमी॑महे ।
9.002.08c तव॒ प्रश॑स्तयो म॒हीः ॥
9.002.08a taṁ tvā̱ madā̍ya̱ ghṛṣva̍ya u lokakṛ̱tnum ī̍mahe |
9.002.08c tava̱ praśa̍stayo ma̱hīḥ ||

9.002.09a अ॒स्मभ्य॑मिन्दविन्द्र॒युर्मध्वः॑ पवस्व॒ धार॑या ।
9.002.09c प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ॥
9.002.09a a̱smabhya̍m indav indra̱yur madhva̍ḥ pavasva̱ dhāra̍yā |
9.002.09c pa̱rjanyo̍ vṛṣṭi̱mām̐ i̍va ||

9.002.10a गो॒षा इ॑न्दो नृ॒षा अ॑स्यश्व॒सा वा॑ज॒सा उ॒त ।
9.002.10c आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ॥
9.002.10a go̱ṣā i̍ndo nṛ̱ṣā a̍sy aśva̱sā vā̍ja̱sā u̱ta |
9.002.10c ā̱tmā ya̱jñasya̍ pū̱rvyaḥ ||



9.003.01a ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति ।
9.003.01c अ॒भि द्रोणा॑न्या॒सद॑म् ॥
9.003.01a e̱ṣa de̱vo ama̍rtyaḥ parṇa̱vīr i̍va dīyati |
9.003.01c a̱bhi droṇā̍ny ā̱sada̍m ||

9.003.02a ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां॑सि धावति ।
9.003.02c पव॑मानो॒ अदा॑भ्यः ॥
9.003.02a e̱ṣa de̱vo vi̱pā kṛ̱to 'ti̱ hvarā̍ṁsi dhāvati |
9.003.02c pava̍māno̱ adā̍bhyaḥ ||

9.003.03a ए॒ष दे॒वो वि॑प॒न्युभिः॒ पव॑मान ऋता॒युभिः॑ ।
9.003.03c हरि॒र्वाजा॑य मृज्यते ॥
9.003.03a e̱ṣa de̱vo vi̍pa̱nyubhi̱ḥ pava̍māna ṛtā̱yubhi̍ḥ |
9.003.03c hari̱r vājā̍ya mṛjyate ||

9.003.04a ए॒ष विश्वा॑नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः ।
9.003.04c पव॑मानः सिषासति ॥
9.003.04a e̱ṣa viśvā̍ni̱ vāryā̱ śūro̱ yann i̍va̱ satva̍bhiḥ |
9.003.04c pava̍mānaḥ siṣāsati ||

9.003.05a ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति ।
9.003.05c आ॒विष्कृ॑णोति वग्व॒नुम् ॥
9.003.05a e̱ṣa de̱vo ra̍tharyati̱ pava̍māno daśasyati |
9.003.05c ā̱viṣ kṛ̍ṇoti vagva̱num ||

9.003.06a ए॒ष विप्रै॑र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा॑हते ।
9.003.06c दध॒द्रत्ना॑नि दा॒शुषे॑ ॥
9.003.06a e̱ṣa viprai̍r a̱bhiṣṭu̍to̱ 'po de̱vo vi gā̍hate |
9.003.06c dadha̱d ratnā̍ni dā̱śuṣe̍ ||

9.003.07a ए॒ष दिवं॒ वि धा॑वति ति॒रो रजां॑सि॒ धार॑या ।
9.003.07c पव॑मानः॒ कनि॑क्रदत् ॥
9.003.07a e̱ṣa diva̱ṁ vi dhā̍vati ti̱ro rajā̍ṁsi̱ dhāra̍yā |
9.003.07c pava̍māna̱ḥ kani̍kradat ||

9.003.08a ए॒ष दिवं॒ व्यास॑रत्ति॒रो रजां॒स्यस्पृ॑तः ।
9.003.08c पव॑मानः स्वध्व॒रः ॥
9.003.08a e̱ṣa diva̱ṁ vy āsa̍rat ti̱ro rajā̱ṁsy aspṛ̍taḥ |
9.003.08c pava̍mānaḥ svadhva̱raḥ ||

9.003.09a ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्यः॑ सु॒तः ।
9.003.09c हरिः॑ प॒वित्रे॑ अर्षति ॥
9.003.09a e̱ṣa pra̱tnena̱ janma̍nā de̱vo de̱vebhya̍ḥ su̱taḥ |
9.003.09c hari̍ḥ pa̱vitre̍ arṣati ||

9.003.10a ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निषः॑ ।
9.003.10c धार॑या पवते सु॒तः ॥
9.003.10a e̱ṣa u̱ sya pu̍ruvra̱to ja̍jñā̱no ja̱naya̱nn iṣa̍ḥ |
9.003.10c dhāra̍yā pavate su̱taḥ ||



9.004.01a सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रवः॑ ।
9.004.01c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.01a sanā̍ ca soma̱ jeṣi̍ ca̱ pava̍māna̱ mahi̱ śrava̍ḥ |
9.004.01c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.02a सना॒ ज्योतिः॒ सना॒ स्व१॒॑र्विश्वा॑ च सोम॒ सौभ॑गा ।
9.004.02c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.02a sanā̱ jyoti̱ḥ sanā̱ sva1̱̍r viśvā̍ ca soma̱ saubha̍gā |
9.004.02c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.03a सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो॑ जहि ।
9.004.03c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.03a sanā̱ dakṣa̍m u̱ta kratu̱m apa̍ soma̱ mṛdho̍ jahi |
9.004.03c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.04a पवी॑तारः पुनी॒तन॒ सोम॒मिन्द्रा॑य॒ पात॑वे ।
9.004.04c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.04a pavī̍tāraḥ punī̱tana̱ soma̱m indrā̍ya̱ pāta̍ve |
9.004.04c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.05a त्वं सूर्ये॑ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभिः॑ ।
9.004.05c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.05a tvaṁ sūrye̍ na̱ ā bha̍ja̱ tava̱ kratvā̱ tavo̱tibhi̍ḥ |
9.004.05c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.06a तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प॑श्येम॒ सूर्य॑म् ।
9.004.06c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.06a tava̱ kratvā̱ tavo̱tibhi̱r jyok pa̍śyema̱ sūrya̍m |
9.004.06c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.07a अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् ।
9.004.07c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.07a a̱bhy a̍rṣa svāyudha̱ soma̍ dvi̱barha̍saṁ ra̱yim |
9.004.07c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.08a अ॒भ्य१॒॑र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः ।
9.004.08c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.08a a̱bhy a1̱̍rṣāna̍pacyuto ra̱yiṁ sa̱matsu̍ sāsa̱hiḥ |
9.004.08c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.09a त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि ।
9.004.09c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.09a tvāṁ ya̱jñair a̍vīvṛdha̱n pava̍māna̱ vidha̍rmaṇi |
9.004.09c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.10a र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो॑ वि॒श्वायु॒मा भ॑र ।
9.004.10c अथा॑ नो॒ वस्य॑सस्कृधि ॥
9.004.10a ra̱yiṁ na̍ś ci̱tram a̱śvina̱m indo̍ vi̱śvāyu̱m ā bha̍ra |
9.004.10c athā̍ no̱ vasya̍sas kṛdhi ||



9.005.01a समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा॑जति ।
9.005.01c प्री॒णन्वृषा॒ कनि॑क्रदत् ॥
9.005.01a sami̍ddho vi̱śvata̱s pati̱ḥ pava̍māno̱ vi rā̍jati |
9.005.01c prī̱ṇan vṛṣā̱ kani̍kradat ||

9.005.02a तनू॒नपा॒त्पव॑मानः॒ शृङ्गे॒ शिशा॑नो अर्षति ।
9.005.02c अ॒न्तरि॑क्षेण॒ रार॑जत् ॥
9.005.02a tanū̱napā̱t pava̍māna̱ḥ śṛṅge̱ śiśā̍no arṣati |
9.005.02c a̱ntari̍kṣeṇa̱ rāra̍jat ||

9.005.03a ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् ।
9.005.03c मधो॒र्धारा॑भि॒रोज॑सा ॥
9.005.03a ī̱ḻenya̱ḥ pava̍māno ra̱yir vi rā̍jati dyu̱mān |
9.005.03c madho̱r dhārā̍bhi̱r oja̍sā ||

9.005.04a ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरिः॑ ।
9.005.04c दे॒वेषु॑ दे॒व ई॑यते ॥
9.005.04a ba̱rhiḥ prā̱cīna̱m oja̍sā̱ pava̍mānaḥ stṛ̱ṇan hari̍ḥ |
9.005.04c de̱veṣu̍ de̱va ī̍yate ||

9.005.05a उदातै॑र्जिहते बृ॒हद्द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः॑ ।
9.005.05c पव॑मानेन॒ सुष्टु॑ताः ॥
9.005.05a ud ātai̍r jihate bṛ̱had dvāro̍ de̱vīr hi̍ra̱ṇyayī̍ḥ |
9.005.05c pava̍mānena̱ suṣṭu̍tāḥ ||

9.005.06a सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति ।
9.005.06c नक्तो॒षासा॒ न द॑र्श॒ते ॥
9.005.06a su̱śi̱lpe bṛ̍ha̱tī ma̱hī pava̍māno vṛṣaṇyati |
9.005.06c nakto̱ṣāsā̱ na da̍rśa̱te ||

9.005.07a उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता॑रा॒ दैव्या॑ हुवे ।
9.005.07c पव॑मान॒ इन्द्रो॒ वृषा॑ ॥
9.005.07a u̱bhā de̱vā nṛ̱cakṣa̍sā̱ hotā̍rā̱ daivyā̍ huve |
9.005.07c pava̍māna̱ indro̱ vṛṣā̍ ||

9.005.08a भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही ।
9.005.08c इ॒मं नो॑ य॒ज्ञमा ग॑मन्ति॒स्रो दे॒वीः सु॒पेश॑सः ॥
9.005.08a bhāra̍tī̱ pava̍mānasya̱ sara̍sva̱tīḻā̍ ma̱hī |
9.005.08c i̱maṁ no̍ ya̱jñam ā ga̍man ti̱sro de̱vīḥ su̱peśa̍saḥ ||

9.005.09a त्वष्टा॑रमग्र॒जां गो॒पां पु॑रो॒यावा॑न॒मा हु॑वे ।
9.005.09c इन्दु॒रिन्द्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ॥
9.005.09a tvaṣṭā̍ram agra̱jāṁ go̱pām pu̍ro̱yāvā̍na̱m ā hu̍ve |
9.005.09c indu̱r indro̱ vṛṣā̱ hari̱ḥ pava̍mānaḥ pra̱jāpa̍tiḥ ||

9.005.10a वन॒स्पतिं॑ पवमान॒ मध्वा॒ सम॑ङ्ग्धि॒ धार॑या ।
9.005.10c स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्यय॑म् ॥
9.005.10a vana̱spati̍m pavamāna̱ madhvā̱ sam a̍ṅgdhi̱ dhāra̍yā |
9.005.10c sa̱hasra̍valśa̱ṁ hari̍ta̱m bhrāja̍mānaṁ hira̱ṇyaya̍m ||

9.005.11a विश्वे॑ देवाः॒ स्वाहा॑कृतिं॒ पव॑मान॒स्या ग॑त ।
9.005.11c वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिन्द्रः॑ स॒जोष॑सः ॥
9.005.11a viśve̍ devā̱ḥ svāhā̍kṛti̱m pava̍māna̱syā ga̍ta |
9.005.11c vā̱yur bṛha̱spati̱ḥ sūryo̱ 'gnir indra̍ḥ sa̱joṣa̍saḥ ||



9.006.01a म॒न्द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः ।
9.006.01c अव्यो॒ वारे॑ष्वस्म॒युः ॥
9.006.01a ma̱ndrayā̍ soma̱ dhāra̍yā̱ vṛṣā̍ pavasva deva̱yuḥ |
9.006.01c avyo̱ vāre̍ṣv asma̱yuḥ ||

9.006.02a अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति॑ क्षर ।
9.006.02c अ॒भि वा॒जिनो॒ अर्व॑तः ॥
9.006.02a a̱bhi tyam madya̱m mada̱m inda̱v indra̱ iti̍ kṣara |
9.006.02c a̱bhi vā̱jino̱ arva̍taḥ ||

9.006.03a अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ ।
9.006.03c अ॒भि वाज॑मु॒त श्रवः॑ ॥
9.006.03a a̱bhi tyam pū̱rvyam mada̍ṁ suvā̱no a̍rṣa pa̱vitra̱ ā |
9.006.03c a̱bhi vāja̍m u̱ta śrava̍ḥ ||

9.006.04a अनु॑ द्र॒प्सास॒ इन्द॑व॒ आपो॒ न प्र॒वता॑सरन् ।
9.006.04c पु॒ना॒ना इन्द्र॑माशत ॥
9.006.04a anu̍ dra̱psāsa̱ inda̍va̱ āpo̱ na pra̱vatā̍saran |
9.006.04c pu̱nā̱nā indra̍m āśata ||

9.006.05a यमत्य॑मिव वा॒जिनं॑ मृ॒जन्ति॒ योष॑णो॒ दश॑ ।
9.006.05c वने॒ क्रीळ॑न्त॒मत्य॑विम् ॥
9.006.05a yam atya̍m iva vā̱jina̍m mṛ̱janti̱ yoṣa̍ṇo̱ daśa̍ |
9.006.05c vane̱ krīḻa̍nta̱m atya̍vim ||

9.006.06a तं गोभि॒र्वृष॑णं॒ रसं॒ मदा॑य दे॒ववी॑तये ।
9.006.06c सु॒तं भरा॑य॒ सं सृ॑ज ॥
9.006.06a taṁ gobhi̱r vṛṣa̍ṇa̱ṁ rasa̱m madā̍ya de̱vavī̍taye |
9.006.06c su̱tam bharā̍ya̱ saṁ sṛ̍ja ||

9.006.07a दे॒वो दे॒वाय॒ धार॒येन्द्रा॑य पवते सु॒तः ।
9.006.07c पयो॒ यद॑स्य पी॒पय॑त् ॥
9.006.07a de̱vo de̱vāya̱ dhāra̱yendrā̍ya pavate su̱taḥ |
9.006.07c payo̱ yad a̍sya pī̱paya̍t ||

9.006.08a आ॒त्मा य॒ज्ञस्य॒ रंह्या॑ सुष्वा॒णः प॑वते सु॒तः ।
9.006.08c प्र॒त्नं नि पा॑ति॒ काव्य॑म् ॥
9.006.08a ā̱tmā ya̱jñasya̱ raṁhyā̍ suṣvā̱ṇaḥ pa̍vate su̱taḥ |
9.006.08c pra̱tnaṁ ni pā̍ti̱ kāvya̍m ||

9.006.09a ए॒वा पु॑ना॒न इ॑न्द्र॒युर्मदं॑ मदिष्ठ वी॒तये॑ ।
9.006.09c गुहा॑ चिद्दधिषे॒ गिरः॑ ॥
9.006.09a e̱vā pu̍nā̱na i̍ndra̱yur mada̍m madiṣṭha vī̱taye̍ |
9.006.09c guhā̍ cid dadhiṣe̱ gira̍ḥ ||



9.007.01a असृ॑ग्र॒मिन्द॑वः प॒था धर्म॑न्नृ॒तस्य॑ सु॒श्रियः॑ ।
9.007.01c वि॒दा॒ना अ॑स्य॒ योज॑नम् ॥
9.007.01a asṛ̍gra̱m inda̍vaḥ pa̱thā dharma̍nn ṛ̱tasya̍ su̱śriya̍ḥ |
9.007.01c vi̱dā̱nā a̍sya̱ yoja̍nam ||

9.007.02a प्र धारा॒ मध्वो॑ अग्रि॒यो म॒हीर॒पो वि गा॑हते ।
9.007.02c ह॒विर्ह॒विष्षु॒ वन्द्यः॑ ॥
9.007.02a pra dhārā̱ madhvo̍ agri̱yo ma̱hīr a̱po vi gā̍hate |
9.007.02c ha̱vir ha̱viṣṣu̱ vandya̍ḥ ||

9.007.03a प्र यु॒जो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने॑ ।
9.007.03c सद्मा॒भि स॒त्यो अ॑ध्व॒रः ॥
9.007.03a pra yu̱jo vā̱co a̍gri̱yo vṛṣāva̍ cakrada̱d vane̍ |
9.007.03c sadmā̱bhi sa̱tyo a̍dhva̱raḥ ||

9.007.04a परि॒ यत्काव्या॑ क॒विर्नृ॒म्णा वसा॑नो॒ अर्ष॑ति ।
9.007.04c स्व॑र्वा॒जी सि॑षासति ॥
9.007.04a pari̱ yat kāvyā̍ ka̱vir nṛ̱mṇā vasā̍no̱ arṣa̍ti |
9.007.04c sva̍r vā̱jī si̍ṣāsati ||

9.007.05a पव॑मानो अ॒भि स्पृधो॒ विशो॒ राजे॑व सीदति ।
9.007.05c यदी॑मृ॒ण्वन्ति॑ वे॒धसः॑ ॥
9.007.05a pava̍māno a̱bhi spṛdho̱ viśo̱ rāje̍va sīdati |
9.007.05c yad ī̍m ṛ̱ṇvanti̍ ve̱dhasa̍ḥ ||

9.007.06a अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने॑षु सीदति ।
9.007.06c रे॒भो व॑नुष्यते म॒ती ॥
9.007.06a avyo̱ vāre̱ pari̍ pri̱yo hari̱r vane̍ṣu sīdati |
9.007.06c re̱bho va̍nuṣyate ma̱tī ||

9.007.07a स वा॒युमिन्द्र॑म॒श्विना॑ सा॒कं मदे॑न गच्छति ।
9.007.07c रणा॒ यो अ॑स्य॒ धर्म॑भिः ॥
9.007.07a sa vā̱yum indra̍m a̱śvinā̍ sā̱kam made̍na gacchati |
9.007.07c raṇā̱ yo a̍sya̱ dharma̍bhiḥ ||

9.007.08a आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवन्त ऊ॒र्मयः॑ ।
9.007.08c वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥
9.007.08a ā mi̱trāvaru̍ṇā̱ bhaga̱m madhva̍ḥ pavanta ū̱rmaya̍ḥ |
9.007.08c vi̱dā̱nā a̍sya̱ śakma̍bhiḥ ||

9.007.09a अ॒स्मभ्यं॑ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये॑ ।
9.007.09c श्रवो॒ वसू॑नि॒ सं जि॑तम् ॥
9.007.09a a̱smabhya̍ṁ rodasī ra̱yim madhvo̱ vāja̍sya sā̱taye̍ |
9.007.09c śravo̱ vasū̍ni̱ saṁ ji̍tam ||



9.008.01a ए॒ते सोमा॑ अ॒भि प्रि॒यमिन्द्र॑स्य॒ काम॑मक्षरन् ।
9.008.01c वर्ध॑न्तो अस्य वी॒र्य॑म् ॥
9.008.01a e̱te somā̍ a̱bhi pri̱yam indra̍sya̱ kāma̍m akṣaran |
9.008.01c vardha̍nto asya vī̱rya̍m ||

9.008.02a पु॒ना॒नास॑श्चमू॒षदो॒ गच्छ॑न्तो वा॒युम॒श्विना॑ ।
9.008.02c ते नो॑ धान्तु सु॒वीर्य॑म् ॥
9.008.02a pu̱nā̱nāsa̍ś camū̱ṣado̱ gaccha̍nto vā̱yum a̱śvinā̍ |
9.008.02c te no̍ dhāntu su̱vīrya̍m ||

9.008.03a इन्द्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय ।
9.008.03c ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥
9.008.03a indra̍sya soma̱ rādha̍se punā̱no hārdi̍ codaya |
9.008.03c ṛ̱tasya̱ yoni̍m ā̱sada̍m ||

9.008.04a मृ॒जन्ति॑ त्वा॒ दश॒ क्षिपो॑ हि॒न्वन्ति॑ स॒प्त धी॒तयः॑ ।
9.008.04c अनु॒ विप्रा॑ अमादिषुः ॥
9.008.04a mṛ̱janti̍ tvā̱ daśa̱ kṣipo̍ hi̱nvanti̍ sa̱pta dhī̱taya̍ḥ |
9.008.04c anu̱ viprā̍ amādiṣuḥ ||

9.008.05a दे॒वेभ्य॑स्त्वा॒ मदा॑य॒ कं सृ॑जा॒नमति॑ मे॒ष्यः॑ ।
9.008.05c सं गोभि॑र्वासयामसि ॥
9.008.05a de̱vebhya̍s tvā̱ madā̍ya̱ kaṁ sṛ̍jā̱nam ati̍ me̱ṣya̍ḥ |
9.008.05c saṁ gobhi̍r vāsayāmasi ||

9.008.06a पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा॑ण्यरु॒षो हरिः॑ ।
9.008.06c परि॒ गव्या॑न्यव्यत ॥
9.008.06a pu̱nā̱naḥ ka̱laśe̱ṣv ā vastrā̍ṇy aru̱ṣo hari̍ḥ |
9.008.06c pari̱ gavyā̍ny avyata ||

9.008.07a म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒ अप॒ द्विषः॑ ।
9.008.07c इन्दो॒ सखा॑य॒मा वि॑श ॥
9.008.07a ma̱ghona̱ ā pa̍vasva no ja̱hi viśvā̱ apa̱ dviṣa̍ḥ |
9.008.07c indo̱ sakhā̍ya̱m ā vi̍śa ||

9.008.08a वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ ।
9.008.08c सहो॑ नः सोम पृ॒त्सु धाः॑ ॥
9.008.08a vṛ̱ṣṭiṁ di̱vaḥ pari̍ srava dyu̱mnam pṛ̍thi̱vyā adhi̍ |
9.008.08c saho̍ naḥ soma pṛ̱tsu dhā̍ḥ ||

9.008.09a नृ॒चक्ष॑सं त्वा व॒यमिन्द्र॑पीतं स्व॒र्विद॑म् ।
9.008.09c भ॒क्षी॒महि॑ प्र॒जामिष॑म् ॥
9.008.09a nṛ̱cakṣa̍saṁ tvā va̱yam indra̍pītaṁ sva̱rvida̍m |
9.008.09c bha̱kṣī̱mahi̍ pra̱jām iṣa̍m ||



9.009.01a परि॑ प्रि॒या दि॒वः क॒विर्वयां॑सि न॒प्त्यो॑र्हि॒तः ।
9.009.01c सु॒वा॒नो या॑ति क॒विक्र॑तुः ॥
9.009.01a pari̍ pri̱yā di̱vaḥ ka̱vir vayā̍ṁsi na̱ptyo̍r hi̱taḥ |
9.009.01c su̱vā̱no yā̍ti ka̱vikra̍tuḥ ||

9.009.02a प्रप्र॒ क्षया॑य॒ पन्य॑से॒ जना॑य॒ जुष्टो॑ अ॒द्रुहे॑ ।
9.009.02c वी॒त्य॑र्ष॒ चनि॑ष्ठया ॥
9.009.02a pra-pra̱ kṣayā̍ya̱ panya̍se̱ janā̍ya̱ juṣṭo̍ a̱druhe̍ |
9.009.02c vī̱ty a̍rṣa̱ cani̍ṣṭhayā ||

9.009.03a स सू॒नुर्मा॒तरा॒ शुचि॑र्जा॒तो जा॒ते अ॑रोचयत् ।
9.009.03c म॒हान्म॒ही ऋ॑ता॒वृधा॑ ॥
9.009.03a sa sū̱nur mā̱tarā̱ śuci̍r jā̱to jā̱te a̍rocayat |
9.009.03c ma̱hān ma̱hī ṛ̍tā̱vṛdhā̍ ||

9.009.04a स स॒प्त धी॒तिभि॑र्हि॒तो न॒द्यो॑ अजिन्वद॒द्रुहः॑ ।
9.009.04c या एक॒मक्षि॑ वावृ॒धुः ॥
9.009.04a sa sa̱pta dhī̱tibhi̍r hi̱to na̱dyo̍ ajinvad a̱druha̍ḥ |
9.009.04c yā eka̱m akṣi̍ vāvṛ̱dhuḥ ||

9.009.05a ता अ॒भि सन्त॒मस्तृ॑तं म॒हे युवा॑न॒मा द॑धुः ।
9.009.05c इन्दु॑मिन्द्र॒ तव॑ व्र॒ते ॥
9.009.05a tā a̱bhi santa̱m astṛ̍tam ma̱he yuvā̍na̱m ā da̍dhuḥ |
9.009.05c indu̍m indra̱ tava̍ vra̱te ||

9.009.06a अ॒भि वह्नि॒रम॑र्त्यः स॒प्त प॑श्यति॒ वाव॑हिः ।
9.009.06c क्रिवि॑र्दे॒वीर॑तर्पयत् ॥
9.009.06a a̱bhi vahni̱r ama̍rtyaḥ sa̱pta pa̍śyati̱ vāva̍hiḥ |
9.009.06c krivi̍r de̱vīr a̍tarpayat ||

9.009.07a अवा॒ कल्पे॑षु नः पुम॒स्तमां॑सि सोम॒ योध्या॑ ।
9.009.07c तानि॑ पुनान जङ्घनः ॥
9.009.07a avā̱ kalpe̍ṣu naḥ puma̱s tamā̍ṁsi soma̱ yodhyā̍ |
9.009.07c tāni̍ punāna jaṅghanaḥ ||

9.009.08a नू नव्य॑से॒ नवी॑यसे सू॒क्ताय॑ साधया प॒थः ।
9.009.08c प्र॒त्न॒वद्रो॑चया॒ रुचः॑ ॥
9.009.08a nū navya̍se̱ navī̍yase sū̱ktāya̍ sādhayā pa̱thaḥ |
9.009.08c pra̱tna̱vad ro̍cayā̱ ruca̍ḥ ||

9.009.09a पव॑मान॒ महि॒ श्रवो॒ गामश्वं॑ रासि वी॒रव॑त् ।
9.009.09c सना॑ मे॒धां सना॒ स्वः॑ ॥
9.009.09a pava̍māna̱ mahi̱ śravo̱ gām aśva̍ṁ rāsi vī̱rava̍t |
9.009.09c sanā̍ me̱dhāṁ sanā̱ sva̍ḥ ||



9.010.01a प्र स्वा॒नासो॒ रथा॑ इ॒वार्व॑न्तो॒ न श्र॑व॒स्यवः॑ ।
9.010.01c सोमा॑सो रा॒ये अ॑क्रमुः ॥
9.010.01a pra svā̱nāso̱ rathā̍ i̱vārva̍nto̱ na śra̍va̱syava̍ḥ |
9.010.01c somā̍so rā̱ye a̍kramuḥ ||

9.010.02a हि॒न्वा॒नासो॒ रथा॑ इव दधन्वि॒रे गभ॑स्त्योः ।
9.010.02c भरा॑सः का॒रिणा॑मिव ॥
9.010.02a hi̱nvā̱nāso̱ rathā̍ iva dadhanvi̱re gabha̍styoḥ |
9.010.02c bharā̍saḥ kā̱riṇā̍m iva ||

9.010.03a राजा॑नो॒ न प्रश॑स्तिभिः॒ सोमा॑सो॒ गोभि॑रञ्जते ।
9.010.03c य॒ज्ञो न स॒प्त धा॒तृभिः॑ ॥
9.010.03a rājā̍no̱ na praśa̍stibhi̱ḥ somā̍so̱ gobhi̍r añjate |
9.010.03c ya̱jño na sa̱pta dhā̱tṛbhi̍ḥ ||

9.010.04a परि॑ सुवा॒नास॒ इन्द॑वो॒ मदा॑य ब॒र्हणा॑ गि॒रा ।
9.010.04c सु॒ता अ॑र्षन्ति॒ धार॑या ॥
9.010.04a pari̍ suvā̱nāsa̱ inda̍vo̱ madā̍ya ba̱rhaṇā̍ gi̱rā |
9.010.04c su̱tā a̍rṣanti̱ dhāra̍yā ||

9.010.05a आ॒पा॒नासो॑ वि॒वस्व॑तो॒ जन॑न्त उ॒षसो॒ भग॑म् ।
9.010.05c सूरा॒ अण्वं॒ वि त॑न्वते ॥
9.010.05a ā̱pā̱nāso̍ vi̱vasva̍to̱ jana̍nta u̱ṣaso̱ bhaga̍m |
9.010.05c sūrā̱ aṇva̱ṁ vi ta̍nvate ||

9.010.06a अप॒ द्वारा॑ मती॒नां प्र॒त्ना ऋ॑ण्वन्ति का॒रवः॑ ।
9.010.06c वृष्णो॒ हर॑स आ॒यवः॑ ॥
9.010.06a apa̱ dvārā̍ matī̱nām pra̱tnā ṛ̍ṇvanti kā̱rava̍ḥ |
9.010.06c vṛṣṇo̱ hara̍sa ā̱yava̍ḥ ||

9.010.07a स॒मी॒ची॒नास॑ आसते॒ होता॑रः स॒प्तजा॑मयः ।
9.010.07c प॒दमेक॑स्य॒ पिप्र॑तः ॥
9.010.07a sa̱mī̱cī̱nāsa̍ āsate̱ hotā̍raḥ sa̱ptajā̍mayaḥ |
9.010.07c pa̱dam eka̍sya̱ pipra̍taḥ ||

9.010.08a नाभा॒ नाभिं॑ न॒ आ द॑दे॒ चक्षु॑श्चि॒त्सूर्ये॒ सचा॑ ।
9.010.08c क॒वेरप॑त्य॒मा दु॑हे ॥
9.010.08a nābhā̱ nābhi̍ṁ na̱ ā da̍de̱ cakṣu̍ś ci̱t sūrye̱ sacā̍ |
9.010.08c ka̱ver apa̍tya̱m ā du̍he ||

9.010.09a अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा॑ हि॒तम् ।
9.010.09c सूरः॑ पश्यति॒ चक्ष॑सा ॥
9.010.09a a̱bhi pri̱yā di̱vas pa̱dam a̍dhva̱ryubhi̱r guhā̍ hi̱tam |
9.010.09c sūra̍ḥ paśyati̱ cakṣa̍sā ||



9.011.01a उपा॑स्मै गायता नरः॒ पव॑माना॒येन्द॑वे ।
9.011.01c अ॒भि दे॒वाँ इय॑क्षते ॥
9.011.01a upā̍smai gāyatā nara̱ḥ pava̍mānā̱yenda̍ve |
9.011.01c a̱bhi de̱vām̐ iya̍kṣate ||

9.011.02a अ॒भि ते॒ मधु॑ना॒ पयोऽथ॑र्वाणो अशिश्रयुः ।
9.011.02c दे॒वं दे॒वाय॑ देव॒यु ॥
9.011.02a a̱bhi te̱ madhu̍nā̱ payo 'tha̍rvāṇo aśiśrayuḥ |
9.011.02c de̱vaṁ de̱vāya̍ deva̱yu ||

9.011.03a स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते ।
9.011.03c शं रा॑ज॒न्नोष॑धीभ्यः ॥
9.011.03a sa na̍ḥ pavasva̱ śaṁ gave̱ śaṁ janā̍ya̱ śam arva̍te |
9.011.03c śaṁ rā̍ja̱nn oṣa̍dhībhyaḥ ||

9.011.04a ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे॑ ।
9.011.04c सोमा॑य गा॒थम॑र्चत ॥
9.011.04a ba̱bhrave̱ nu svata̍vase 'ru̱ṇāya̍ divi̱spṛśe̍ |
9.011.04c somā̍ya gā̱tham a̍rcata ||

9.011.05a हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं॑ पुनीतन ।
9.011.05c मधा॒वा धा॑वता॒ मधु॑ ॥
9.011.05a hasta̍cyutebhi̱r adri̍bhiḥ su̱taṁ soma̍m punītana |
9.011.05c madhā̱v ā dhā̍vatā̱ madhu̍ ||

9.011.06a नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री॑णीतन ।
9.011.06c इन्दु॒मिन्द्रे॑ दधातन ॥
9.011.06a nama̱sed upa̍ sīdata da̱dhned a̱bhi śrī̍ṇītana |
9.011.06c indu̱m indre̍ dadhātana ||

9.011.07a अ॒मि॒त्र॒हा विच॑र्षणिः॒ पव॑स्व सोम॒ शं गवे॑ ।
9.011.07c दे॒वेभ्यो॑ अनुकाम॒कृत् ॥
9.011.07a a̱mi̱tra̱hā vica̍rṣaṇi̱ḥ pava̍sva soma̱ śaṁ gave̍ |
9.011.07c de̱vebhyo̍ anukāma̱kṛt ||

9.011.08a इन्द्रा॑य सोम॒ पात॑वे॒ मदा॑य॒ परि॑ षिच्यसे ।
9.011.08c म॒न॒श्चिन्मन॑स॒स्पतिः॑ ॥
9.011.08a indrā̍ya soma̱ pāta̍ve̱ madā̍ya̱ pari̍ ṣicyase |
9.011.08c ma̱na̱ścin mana̍sa̱s pati̍ḥ ||

9.011.09a पव॑मान सु॒वीर्यं॑ र॒यिं सो॑म रिरीहि नः ।
9.011.09c इन्द॒विन्द्रे॑ण नो यु॒जा ॥
9.011.09a pava̍māna su̱vīrya̍ṁ ra̱yiṁ so̍ma rirīhi naḥ |
9.011.09c inda̱v indre̍ṇa no yu̱jā ||



9.012.01a सोमा॑ असृग्र॒मिन्द॑वः सु॒ता ऋ॒तस्य॒ साद॑ने ।
9.012.01c इन्द्रा॑य॒ मधु॑मत्तमाः ॥
9.012.01a somā̍ asṛgra̱m inda̍vaḥ su̱tā ṛ̱tasya̱ sāda̍ne |
9.012.01c indrā̍ya̱ madhu̍mattamāḥ ||

9.012.02a अ॒भि विप्रा॑ अनूषत॒ गावो॑ व॒त्सं न मा॒तरः॑ ।
9.012.02c इन्द्रं॒ सोम॑स्य पी॒तये॑ ॥
9.012.02a a̱bhi viprā̍ anūṣata̱ gāvo̍ va̱tsaṁ na mā̱tara̍ḥ |
9.012.02c indra̱ṁ soma̍sya pī̱taye̍ ||

9.012.03a म॒द॒च्युत्क्षे॑ति॒ साद॑ने॒ सिन्धो॑रू॒र्मा वि॑प॒श्चित् ।
9.012.03c सोमो॑ गौ॒री अधि॑ श्रि॒तः ॥
9.012.03a ma̱da̱cyut kṣe̍ti̱ sāda̍ne̱ sindho̍r ū̱rmā vi̍pa̱ścit |
9.012.03c somo̍ gau̱rī adhi̍ śri̱taḥ ||

9.012.04a दि॒वो नाभा॑ विचक्ष॒णोऽव्यो॒ वारे॑ महीयते ।
9.012.04c सोमो॒ यः सु॒क्रतुः॑ क॒विः ॥
9.012.04a di̱vo nābhā̍ vicakṣa̱ṇo 'vyo̱ vāre̍ mahīyate |
9.012.04c somo̱ yaḥ su̱kratu̍ḥ ka̱viḥ ||

9.012.05a यः सोमः॑ क॒लशे॒ष्वाँ अ॒न्तः प॒वित्र॒ आहि॑तः ।
9.012.05c तमिन्दुः॒ परि॑ षस्वजे ॥
9.012.05a yaḥ soma̍ḥ ka̱laśe̱ṣv ām̐ a̱ntaḥ pa̱vitra̱ āhi̍taḥ |
9.012.05c tam indu̱ḥ pari̍ ṣasvaje ||

9.012.06a प्र वाच॒मिन्दु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ ।
9.012.06c जिन्व॒न्कोशं॑ मधु॒श्चुत॑म् ॥
9.012.06a pra vāca̱m indu̍r iṣyati samu̱drasyādhi̍ vi̱ṣṭapi̍ |
9.012.06c jinva̱n kośa̍m madhu̱ścuta̍m ||

9.012.07a नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नाम॒न्तः स॑ब॒र्दुघः॑ ।
9.012.07c हि॒न्वा॒नो मानु॑षा यु॒गा ॥
9.012.07a nitya̍stotro̱ vana̱spati̍r dhī̱nām a̱ntaḥ sa̍ba̱rdugha̍ḥ |
9.012.07c hi̱nvā̱no mānu̍ṣā yu̱gā ||

9.012.08a अ॒भि प्रि॒या दि॒वस्प॒दा सोमो॑ हिन्वा॒नो अ॑र्षति ।
9.012.08c विप्र॑स्य॒ धार॑या क॒विः ॥
9.012.08a a̱bhi pri̱yā di̱vas pa̱dā somo̍ hinvā̱no a̍rṣati |
9.012.08c vipra̍sya̱ dhāra̍yā ka̱viḥ ||

9.012.09a आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसम् ।
9.012.09c अ॒स्मे इ॑न्दो स्वा॒भुव॑म् ॥
9.012.09a ā pa̍vamāna dhāraya ra̱yiṁ sa̱hasra̍varcasam |
9.012.09c a̱sme i̍ndo svā̱bhuva̍m ||



9.013.01a सोमः॑ पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः ।
9.013.01c वा॒योरिन्द्र॑स्य निष्कृ॒तम् ॥
9.013.01a soma̍ḥ punā̱no a̍rṣati sa̱hasra̍dhāro̱ atya̍viḥ |
9.013.01c vā̱yor indra̍sya niṣkṛ̱tam ||

9.013.02a पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा॑यत ।
9.013.02c सु॒ष्वा॒णं दे॒ववी॑तये ॥
9.013.02a pava̍mānam avasyavo̱ vipra̍m a̱bhi pra gā̍yata |
9.013.02c su̱ṣvā̱ṇaṁ de̱vavī̍taye ||

9.013.03a पव॑न्ते॒ वाज॑सातये॒ सोमाः॑ स॒हस्र॑पाजसः ।
9.013.03c गृ॒णा॒ना दे॒ववी॑तये ॥
9.013.03a pava̍nte̱ vāja̍sātaye̱ somā̍ḥ sa̱hasra̍pājasaḥ |
9.013.03c gṛ̱ṇā̱nā de̱vavī̍taye ||

9.013.04a उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ ।
9.013.04c द्यु॒मदि॑न्दो सु॒वीर्य॑म् ॥
9.013.04a u̱ta no̱ vāja̍sātaye̱ pava̍sva bṛha̱tīr iṣa̍ḥ |
9.013.04c dyu̱mad i̍ndo su̱vīrya̍m ||

9.013.05a ते नः॑ सह॒स्रिणं॑ र॒यिं पव॑न्ता॒मा सु॒वीर्य॑म् ।
9.013.05c सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥
9.013.05a te na̍ḥ saha̱sriṇa̍ṁ ra̱yim pava̍ntā̱m ā su̱vīrya̍m |
9.013.05c su̱vā̱nā de̱vāsa̱ inda̍vaḥ ||

9.013.06a अत्या॑ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये ।
9.013.06c वि वार॒मव्य॑मा॒शवः॑ ॥
9.013.06a atyā̍ hiyā̱nā na he̱tṛbhi̱r asṛ̍gra̱ṁ vāja̍sātaye |
9.013.06c vi vāra̱m avya̍m ā̱śava̍ḥ ||

9.013.07a वा॒श्रा अ॑र्ष॒न्तीन्द॑वो॒ऽभि व॒त्सं न धे॒नवः॑ ।
9.013.07c द॒ध॒न्वि॒रे गभ॑स्त्योः ॥
9.013.07a vā̱śrā a̍rṣa̱ntīnda̍vo̱ 'bhi va̱tsaṁ na dhe̱nava̍ḥ |
9.013.07c da̱dha̱nvi̱re gabha̍styoḥ ||

9.013.08a जुष्ट॒ इन्द्रा॑य मत्स॒रः पव॑मान॒ कनि॑क्रदत् ।
9.013.08c विश्वा॒ अप॒ द्विषो॑ जहि ॥
9.013.08a juṣṭa̱ indrā̍ya matsa̱raḥ pava̍māna̱ kani̍kradat |
9.013.08c viśvā̱ apa̱ dviṣo̍ jahi ||

9.013.09a अ॒प॒घ्नन्तो॒ अरा॑व्णः॒ पव॑मानाः स्व॒र्दृशः॑ ।
9.013.09c योना॑वृ॒तस्य॑ सीदत ॥
9.013.09a a̱pa̱ghnanto̱ arā̍vṇa̱ḥ pava̍mānāḥ sva̱rdṛśa̍ḥ |
9.013.09c yonā̍v ṛ̱tasya̍ sīdata ||



9.014.01a परि॒ प्रासि॑ष्यदत्क॒विः सिन्धो॑रू॒र्मावधि॑ श्रि॒तः ।
9.014.01c का॒रं बिभ्र॑त्पुरु॒स्पृह॑म् ॥
9.014.01a pari̱ prāsi̍ṣyadat ka̱viḥ sindho̍r ū̱rmāv adhi̍ śri̱taḥ |
9.014.01c kā̱ram bibhra̍t puru̱spṛha̍m ||

9.014.02a गि॒रा यदी॒ सब॑न्धवः॒ पञ्च॒ व्राता॑ अप॒स्यवः॑ ।
9.014.02c प॒रि॒ष्कृ॒ण्वन्ति॑ धर्ण॒सिम् ॥
9.014.02a gi̱rā yadī̱ saba̍ndhava̱ḥ pañca̱ vrātā̍ apa̱syava̍ḥ |
9.014.02c pa̱ri̱ṣkṛ̱ṇvanti̍ dharṇa̱sim ||

9.014.03a आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत ।
9.014.03c यदी॒ गोभि॑र्वसा॒यते॑ ॥
9.014.03a ād a̍sya śu̱ṣmiṇo̱ rase̱ viśve̍ de̱vā a̍matsata |
9.014.03c yadī̱ gobhi̍r vasā̱yate̍ ||

9.014.04a नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑ ।
9.014.04c अत्रा॒ सं जि॑घ्नते यु॒जा ॥
9.014.04a ni̱ri̱ṇā̱no vi dhā̍vati̱ jaha̱c charyā̍ṇi̱ tānvā̍ |
9.014.04c atrā̱ saṁ ji̍ghnate yu̱jā ||

9.014.05a न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑ ।
9.014.05c गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म् ॥
9.014.05a na̱ptībhi̱r yo vi̱vasva̍taḥ śu̱bhro na mā̍mṛ̱je yuvā̍ |
9.014.05c gāḥ kṛ̍ṇvā̱no na ni̱rṇija̍m ||

9.014.06a अति॑ श्रि॒ती ति॑र॒श्चता॑ ग॒व्या जि॑गा॒त्यण्व्या॑ ।
9.014.06c व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥
9.014.06a ati̍ śri̱tī ti̍ra̱ścatā̍ ga̱vyā ji̍gā̱ty aṇvyā̍ |
9.014.06c va̱gnum i̍yarti̱ yaṁ vi̱de ||

9.014.07a अ॒भि क्षिपः॒ सम॑ग्मत म॒र्जय॑न्तीरि॒षस्पति॑म् ।
9.014.07c पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ॥
9.014.07a a̱bhi kṣipa̱ḥ sam a̍gmata ma̱rjaya̍ntīr i̱ṣas pati̍m |
9.014.07c pṛ̱ṣṭhā gṛ̍bhṇata vā̱jina̍ḥ ||

9.014.08a परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा ।
9.014.08c वसू॑नि याह्यस्म॒युः ॥
9.014.08a pari̍ di̱vyāni̱ marmṛ̍śa̱d viśvā̍ni soma̱ pārthi̍vā |
9.014.08c vasū̍ni yāhy asma̱yuḥ ||



9.015.01a ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभिः॑ ।
9.015.01c गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥
9.015.01a e̱ṣa dhi̱yā yā̱ty aṇvyā̱ śūro̱ rathe̍bhir ā̱śubhi̍ḥ |
9.015.01c gaccha̱nn indra̍sya niṣkṛ̱tam ||

9.015.02a ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये ।
9.015.02c यत्रा॒मृता॑स॒ आस॑ते ॥
9.015.02a e̱ṣa pu̱rū dhi̍yāyate bṛha̱te de̱vatā̍taye |
9.015.02c yatrā̱mṛtā̍sa̱ āsa̍te ||

9.015.03a ए॒ष हि॒तो वि नी॑यते॒ऽन्तः शु॒भ्राव॑ता प॒था ।
9.015.03c यदी॑ तु॒ञ्जन्ति॒ भूर्ण॑यः ॥
9.015.03a e̱ṣa hi̱to vi nī̍yate̱ 'ntaḥ śu̱bhrāva̍tā pa̱thā |
9.015.03c yadī̍ tu̱ñjanti̱ bhūrṇa̍yaḥ ||

9.015.04a ए॒ष शृङ्गा॑णि॒ दोधु॑व॒च्छिशी॑ते यू॒थ्यो॒३॒॑ वृषा॑ ।
9.015.04c नृ॒म्णा दधा॑न॒ ओज॑सा ॥
9.015.04a e̱ṣa śṛṅgā̍ṇi̱ dodhu̍va̱c chiśī̍te yū̱thyo̱3̱̍ vṛṣā̍ |
9.015.04c nṛ̱mṇā dadhā̍na̱ oja̍sā ||

9.015.05a ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभिः॑ ।
9.015.05c पतिः॒ सिन्धू॑नां॒ भव॑न् ॥
9.015.05a e̱ṣa ru̱kmibhi̍r īyate vā̱jī śu̱bhrebhi̍r a̱ṁśubhi̍ḥ |
9.015.05c pati̱ḥ sindhū̍nā̱m bhava̍n ||

9.015.06a ए॒ष वसू॑नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑ ।
9.015.06c अव॒ शादे॑षु गच्छति ॥
9.015.06a e̱ṣa vasū̍ni pibda̱nā paru̍ṣā yayi̱vām̐ ati̍ |
9.015.06c ava̱ śāde̍ṣu gacchati ||

9.015.07a ए॒तं मृ॑जन्ति॒ मर्ज्य॒मुप॒ द्रोणे॑ष्वा॒यवः॑ ।
9.015.07c प्र॒च॒क्रा॒णं म॒हीरिषः॑ ॥
9.015.07a e̱tam mṛ̍janti̱ marjya̱m upa̱ droṇe̍ṣv ā̱yava̍ḥ |
9.015.07c pra̱ca̱krā̱ṇam ma̱hīr iṣa̍ḥ ||

9.015.08a ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॑ स॒प्त धी॒तयः॑ ।
9.015.08c स्वा॒यु॒धं म॒दिन्त॑मम् ॥
9.015.08a e̱tam u̱ tyaṁ daśa̱ kṣipo̍ mṛ̱janti̍ sa̱pta dhī̱taya̍ḥ |
9.015.08c svā̱yu̱dham ma̱dinta̍mam ||



9.016.01a प्र ते॑ सो॒तार॑ ओ॒ण्यो॒३॒॑ रसं॒ मदा॑य॒ घृष्व॑ये ।
9.016.01c सर्गो॒ न त॒क्त्येत॑शः ॥
9.016.01a pra te̍ so̱tāra̍ o̱ṇyo̱3̱̍ rasa̱m madā̍ya̱ ghṛṣva̍ye |
9.016.01c sargo̱ na ta̱kty eta̍śaḥ ||

9.016.02a क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा॑न॒मन्ध॑सा ।
9.016.02c गो॒षामण्वे॑षु सश्चिम ॥
9.016.02a kratvā̱ dakṣa̍sya ra̱thya̍m a̱po vasā̍na̱m andha̍sā |
9.016.02c go̱ṣām aṇve̍ṣu saścima ||

9.016.03a अन॑प्तम॒प्सु दु॒ष्टरं॒ सोमं॑ प॒वित्र॒ आ सृ॑ज ।
9.016.03c पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥
9.016.03a ana̍ptam a̱psu du̱ṣṭara̱ṁ soma̍m pa̱vitra̱ ā sṛ̍ja |
9.016.03c pu̱nī̱hīndrā̍ya̱ pāta̍ve ||

9.016.04a प्र पु॑ना॒नस्य॒ चेत॑सा॒ सोमः॑ प॒वित्रे॑ अर्षति ।
9.016.04c क्रत्वा॑ स॒धस्थ॒मास॑दत् ॥
9.016.04a pra pu̍nā̱nasya̱ ceta̍sā̱ soma̍ḥ pa̱vitre̍ arṣati |
9.016.04c kratvā̍ sa̱dhastha̱m āsa̍dat ||

9.016.05a प्र त्वा॒ नमो॑भि॒रिन्द॑व॒ इन्द्र॒ सोमा॑ असृक्षत ।
9.016.05c म॒हे भरा॑य का॒रिणः॑ ॥
9.016.05a pra tvā̱ namo̍bhi̱r inda̍va̱ indra̱ somā̍ asṛkṣata |
9.016.05c ma̱he bharā̍ya kā̱riṇa̍ḥ ||

9.016.06a पु॒ना॒नो रू॒पे अ॒व्यये॒ विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।
9.016.06c शूरो॒ न गोषु॑ तिष्ठति ॥
9.016.06a pu̱nā̱no rū̱pe a̱vyaye̱ viśvā̱ arṣa̍nn a̱bhi śriya̍ḥ |
9.016.06c śūro̱ na goṣu̍ tiṣṭhati ||

9.016.07a दि॒वो न सानु॑ पि॒प्युषी॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ ।
9.016.07c वृथा॑ प॒वित्रे॑ अर्षति ॥
9.016.07a di̱vo na sānu̍ pi̱pyuṣī̱ dhārā̍ su̱tasya̍ ve̱dhasa̍ḥ |
9.016.07c vṛthā̍ pa̱vitre̍ arṣati ||

9.016.08a त्वं सो॑म विप॒श्चितं॒ तना॑ पुना॒न आ॒युषु॑ ।
9.016.08c अव्यो॒ वारं॒ वि धा॑वसि ॥
9.016.08a tvaṁ so̍ma vipa̱ścita̱ṁ tanā̍ punā̱na ā̱yuṣu̍ |
9.016.08c avyo̱ vāra̱ṁ vi dhā̍vasi ||



9.017.01a प्र नि॒म्नेने॑व॒ सिन्ध॑वो॒ घ्नन्तो॑ वृ॒त्राणि॒ भूर्ण॑यः ।
9.017.01c सोमा॑ असृग्रमा॒शवः॑ ॥
9.017.01a pra ni̱mnene̍va̱ sindha̍vo̱ ghnanto̍ vṛ̱trāṇi̱ bhūrṇa̍yaḥ |
9.017.01c somā̍ asṛgram ā̱śava̍ḥ ||

9.017.02a अ॒भि सु॑वा॒नास॒ इन्द॑वो वृ॒ष्टयः॑ पृथि॒वीमि॑व ।
9.017.02c इन्द्रं॒ सोमा॑सो अक्षरन् ॥
9.017.02a a̱bhi su̍vā̱nāsa̱ inda̍vo vṛ̱ṣṭaya̍ḥ pṛthi̱vīm i̍va |
9.017.02c indra̱ṁ somā̍so akṣaran ||

9.017.03a अत्यू॑र्मिर्मत्स॒रो मदः॒ सोमः॑ प॒वित्रे॑ अर्षति ।
9.017.03c वि॒घ्नन्रक्षां॑सि देव॒युः ॥
9.017.03a atyū̍rmir matsa̱ro mada̱ḥ soma̍ḥ pa̱vitre̍ arṣati |
9.017.03c vi̱ghnan rakṣā̍ṁsi deva̱yuḥ ||

9.017.04a आ क॒लशे॑षु धावति प॒वित्रे॒ परि॑ षिच्यते ।
9.017.04c उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ॥
9.017.04a ā ka̱laśe̍ṣu dhāvati pa̱vitre̱ pari̍ ṣicyate |
9.017.04c u̱kthair ya̱jñeṣu̍ vardhate ||

9.017.05a अति॒ त्री सो॑म रोच॒ना रोह॒न्न भ्रा॑जसे॒ दिव॑म् ।
9.017.05c इ॒ष्णन्त्सूर्यं॒ न चो॑दयः ॥
9.017.05a ati̱ trī so̍ma roca̱nā roha̱n na bhrā̍jase̱ diva̍m |
9.017.05c i̱ṣṇan sūrya̱ṁ na co̍dayaḥ ||

9.017.06a अ॒भि विप्रा॑ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रवः॑ ।
9.017.06c दधा॑ना॒श्चक्ष॑सि प्रि॒यम् ॥
9.017.06a a̱bhi viprā̍ anūṣata mū̱rdhan ya̱jñasya̍ kā̱rava̍ḥ |
9.017.06c dadhā̍nā̱ś cakṣa̍si pri̱yam ||

9.017.07a तमु॑ त्वा वा॒जिनं॒ नरो॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।
9.017.07c मृ॒जन्ति॑ दे॒वता॑तये ॥
9.017.07a tam u̍ tvā vā̱jina̱ṁ naro̍ dhī̱bhir viprā̍ ava̱syava̍ḥ |
9.017.07c mṛ̱janti̍ de̱vatā̍taye ||

9.017.08a मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः ।
9.017.08c चारु॑र्ऋ॒ताय॑ पी॒तये॑ ॥
9.017.08a madho̱r dhārā̱m anu̍ kṣara tī̱vraḥ sa̱dhastha̱m āsa̍daḥ |
9.017.08c cāru̍r ṛ̱tāya̍ pī̱taye̍ ||



9.018.01a परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः ।
9.018.01c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.01a pari̍ suvā̱no gi̍ri̱ṣṭhāḥ pa̱vitre̱ somo̍ akṣāḥ |
9.018.01c made̍ṣu sarva̱dhā a̍si ||

9.018.02a त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमन्ध॑सः ।
9.018.02c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.02a tvaṁ vipra̱s tvaṁ ka̱vir madhu̱ pra jā̱tam andha̍saḥ |
9.018.02c made̍ṣu sarva̱dhā a̍si ||

9.018.03a तव॒ विश्वे॑ स॒जोष॑सो दे॒वासः॑ पी॒तिमा॑शत ।
9.018.03c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.03a tava̱ viśve̍ sa̱joṣa̍so de̱vāsa̍ḥ pī̱tim ā̍śata |
9.018.03c made̍ṣu sarva̱dhā a̍si ||

9.018.04a आ यो विश्वा॑नि॒ वार्या॒ वसू॑नि॒ हस्त॑योर्द॒धे ।
9.018.04c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.04a ā yo viśvā̍ni̱ vāryā̱ vasū̍ni̱ hasta̍yor da̱dhe |
9.018.04c made̍ṣu sarva̱dhā a̍si ||

9.018.05a य इ॒मे रोद॑सी म॒ही सं मा॒तरे॑व॒ दोह॑ते ।
9.018.05c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.05a ya i̱me roda̍sī ma̱hī sam mā̱tare̍va̱ doha̍te |
9.018.05c made̍ṣu sarva̱dhā a̍si ||

9.018.06a परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति ।
9.018.06c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.06a pari̱ yo roda̍sī u̱bhe sa̱dyo vāje̍bhi̱r arṣa̍ti |
9.018.06c made̍ṣu sarva̱dhā a̍si ||

9.018.07a स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् ।
9.018.07c मदे॑षु सर्व॒धा अ॑सि ॥
9.018.07a sa śu̱ṣmī ka̱laśe̱ṣv ā pu̍nā̱no a̍cikradat |
9.018.07c made̍ṣu sarva̱dhā a̍si ||



9.019.01a यत्सो॑म चि॒त्रमु॒क्थ्यं॑ दि॒व्यं पार्थि॑वं॒ वसु॑ ।
9.019.01c तन्नः॑ पुना॒न आ भ॑र ॥
9.019.01a yat so̍ma ci̱tram u̱kthya̍ṁ di̱vyam pārthi̍va̱ṁ vasu̍ |
9.019.01c tan na̍ḥ punā̱na ā bha̍ra ||

9.019.02a यु॒वं हि स्थः स्व॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती ।
9.019.02c ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥
9.019.02a yu̱vaṁ hi sthaḥ sva̍rpatī̱ indra̍ś ca soma̱ gopa̍tī |
9.019.02c ī̱śā̱nā pi̍pyata̱ṁ dhiya̍ḥ ||

9.019.03a वृषा॑ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ ।
9.019.03c हरिः॒ सन्योनि॒मास॑दत् ॥
9.019.03a vṛṣā̍ punā̱na ā̱yuṣu̍ sta̱naya̱nn adhi̍ ba̱rhiṣi̍ |
9.019.03c hari̱ḥ san yoni̱m āsa̍dat ||

9.019.04a अवा॑वशन्त धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि ।
9.019.04c सू॒नोर्व॒त्सस्य॑ मा॒तरः॑ ॥
9.019.04a avā̍vaśanta dhī̱tayo̍ vṛṣa̱bhasyādhi̱ reta̍si |
9.019.04c sū̱nor va̱tsasya̍ mā̱tara̍ḥ ||

9.019.05a कु॒विद्वृ॑ष॒ण्यन्ती॑भ्यः पुना॒नो गर्भ॑मा॒दध॑त् ।
9.019.05c याः शु॒क्रं दु॑ह॒ते पयः॑ ॥
9.019.05a ku̱vid vṛ̍ṣa̱ṇyantī̍bhyaḥ punā̱no garbha̍m ā̱dadha̍t |
9.019.05c yāḥ śu̱kraṁ du̍ha̱te paya̍ḥ ||

9.019.06a उप॑ शिक्षापत॒स्थुषो॑ भि॒यस॒मा धे॑हि॒ शत्रु॑षु ।
9.019.06c पव॑मान वि॒दा र॒यिम् ॥
9.019.06a upa̍ śikṣāpata̱sthuṣo̍ bhi̱yasa̱m ā dhe̍hi̱ śatru̍ṣu |
9.019.06c pava̍māna vi̱dā ra̱yim ||

9.019.07a नि शत्रोः॑ सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर ।
9.019.07c दू॒रे वा॑ स॒तो अन्ति॑ वा ॥
9.019.07a ni śatro̍ḥ soma̱ vṛṣṇya̱ṁ ni śuṣma̱ṁ ni vaya̍s tira |
9.019.07c dū̱re vā̍ sa̱to anti̍ vā ||



9.020.01a प्र क॒विर्दे॒ववी॑त॒येऽव्यो॒ वारे॑भिरर्षति ।
9.020.01c सा॒ह्वान्विश्वा॑ अ॒भि स्पृधः॑ ॥
9.020.01a pra ka̱vir de̱vavī̍ta̱ye 'vyo̱ vāre̍bhir arṣati |
9.020.01c sā̱hvān viśvā̍ a̱bhi spṛdha̍ḥ ||

9.020.02a स हि ष्मा॑ जरि॒तृभ्य॒ आ वाजं॒ गोम॑न्त॒मिन्व॑ति ।
9.020.02c पव॑मानः सह॒स्रिण॑म् ॥
9.020.02a sa hi ṣmā̍ jari̱tṛbhya̱ ā vāja̱ṁ goma̍nta̱m inva̍ti |
9.020.02c pava̍mānaḥ saha̱sriṇa̍m ||

9.020.03a परि॒ विश्वा॑नि॒ चेत॑सा मृ॒शसे॒ पव॑से म॒ती ।
9.020.03c स नः॑ सोम॒ श्रवो॑ विदः ॥
9.020.03a pari̱ viśvā̍ni̱ ceta̍sā mṛ̱śase̱ pava̍se ma̱tī |
9.020.03c sa na̍ḥ soma̱ śravo̍ vidaḥ ||

9.020.04a अ॒भ्य॑र्ष बृ॒हद्यशो॑ म॒घव॑द्भ्यो ध्रु॒वं र॒यिम् ।
9.020.04c इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
9.020.04a a̱bhy a̍rṣa bṛ̱had yaśo̍ ma̱ghava̍dbhyo dhru̱vaṁ ra̱yim |
9.020.04c iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

9.020.05a त्वं राजे॑व सुव्र॒तो गिरः॑ सो॒मा वि॑वेशिथ ।
9.020.05c पु॒ना॒नो व॑ह्ने अद्भुत ॥
9.020.05a tvaṁ rāje̍va suvra̱to gira̍ḥ so̱mā vi̍veśitha |
9.020.05c pu̱nā̱no va̍hne adbhuta ||

9.020.06a स वह्नि॑र॒प्सु दु॒ष्टरो॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
9.020.06c सोम॑श्च॒मूषु॑ सीदति ॥
9.020.06a sa vahni̍r a̱psu du̱ṣṭaro̍ mṛ̱jyamā̍no̱ gabha̍styoḥ |
9.020.06c soma̍ś ca̱mūṣu̍ sīdati ||

9.020.07a क्री॒ळुर्म॒खो न मं॑ह॒युः प॒वित्रं॑ सोम गच्छसि ।
9.020.07c दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
9.020.07a krī̱ḻur ma̱kho na ma̍ṁha̱yuḥ pa̱vitra̍ṁ soma gacchasi |
9.020.07c dadha̍t sto̱tre su̱vīrya̍m ||



9.021.01a ए॒ते धा॑व॒न्तीन्द॑वः॒ सोमा॒ इन्द्रा॑य॒ घृष्व॑यः ।
9.021.01c म॒त्स॒रासः॑ स्व॒र्विदः॑ ॥
9.021.01a e̱te dhā̍va̱ntīnda̍va̱ḥ somā̱ indrā̍ya̱ ghṛṣva̍yaḥ |
9.021.01c ma̱tsa̱rāsa̍ḥ sva̱rvida̍ḥ ||

9.021.02a प्र॒वृ॒ण्वन्तो॑ अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ ।
9.021.02c स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ॥
9.021.02a pra̱vṛ̱ṇvanto̍ abhi̱yuja̱ḥ suṣva̍ye varivo̱vida̍ḥ |
9.021.02c sva̱yaṁ sto̱tre va̍ya̱skṛta̍ḥ ||

9.021.03a वृथा॒ क्रीळ॑न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् ।
9.021.03c सिन्धो॑रू॒र्मा व्य॑क्षरन् ॥
9.021.03a vṛthā̱ krīḻa̍nta̱ inda̍vaḥ sa̱dhastha̍m a̱bhy eka̱m it |
9.021.03c sindho̍r ū̱rmā vy a̍kṣaran ||

9.021.04a ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत ।
9.021.04c हि॒ता न सप्त॑यो॒ रथे॑ ॥
9.021.04a e̱te viśvā̍ni̱ vāryā̱ pava̍mānāsa āśata |
9.021.04c hi̱tā na sapta̍yo̱ rathe̍ ||

9.021.05a आस्मि॑न्पि॒शङ्ग॑मिन्दवो॒ दधा॑ता वे॒नमा॒दिशे॑ ।
9.021.05c यो अ॒स्मभ्य॒मरा॑वा ॥
9.021.05a āsmi̍n pi̱śaṅga̍m indavo̱ dadhā̍tā ve̱nam ā̱diśe̍ |
9.021.05c yo a̱smabhya̱m arā̍vā ||

9.021.06a ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ ।
9.021.06c शु॒क्राः प॑वध्व॒मर्ण॑सा ॥
9.021.06a ṛ̱bhur na rathya̱ṁ nava̱ṁ dadhā̍tā̱ keta̍m ā̱diśe̍ |
9.021.06c śu̱krāḥ pa̍vadhva̱m arṇa̍sā ||

9.021.07a ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत ।
9.021.07c स॒तः प्रासा॑विषुर्म॒तिम् ॥
9.021.07a e̱ta u̱ tye a̍vīvaśa̱n kāṣṭhā̍ṁ vā̱jino̍ akrata |
9.021.07c sa̱taḥ prāsā̍viṣur ma̱tim ||



9.022.01a ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिनः॑ ।
9.022.01c सर्गाः॑ सृ॒ष्टा अ॑हेषत ॥
9.022.01a e̱te somā̍sa ā̱śavo̱ rathā̍ iva̱ pra vā̱jina̍ḥ |
9.022.01c sargā̍ḥ sṛ̱ṣṭā a̍heṣata ||

9.022.02a ए॒ते वाता॑ इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ ।
9.022.02c अ॒ग्नेरि॑व भ्र॒मा वृथा॑ ॥
9.022.02a e̱te vātā̍ ivo̱rava̍ḥ pa̱rjanya̍syeva vṛ̱ṣṭaya̍ḥ |
9.022.02c a̱gner i̍va bhra̱mā vṛthā̍ ||

9.022.03a ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः ।
9.022.03c वि॒पा व्या॑नशु॒र्धियः॑ ॥
9.022.03a e̱te pū̱tā vi̍pa̱ścita̱ḥ somā̍so̱ dadhyā̍śiraḥ |
9.022.03c vi̱pā vy ā̍naśu̱r dhiya̍ḥ ||

9.022.04a ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः ।
9.022.04c इय॑क्षन्तः प॒थो रजः॑ ॥
9.022.04a e̱te mṛ̱ṣṭā ama̍rtyāḥ sasṛ̱vāṁso̱ na śa̍śramuḥ |
9.022.04c iya̍kṣantaḥ pa̱tho raja̍ḥ ||

9.022.05a ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यन्तो॒ व्या॑नशुः ।
9.022.05c उ॒तेदमु॑त्त॒मं रजः॑ ॥
9.022.05a e̱te pṛ̱ṣṭhāni̱ roda̍sor vipra̱yanto̱ vy ā̍naśuḥ |
9.022.05c u̱tedam u̍tta̱maṁ raja̍ḥ ||

9.022.06a तन्तुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत ।
9.022.06c उ॒तेदमु॑त्त॒माय्य॑म् ॥
9.022.06a tantu̍ṁ tanvā̱nam u̍tta̱mam anu̍ pra̱vata̍ āśata |
9.022.06c u̱tedam u̍tta̱māyya̍m ||

9.022.07a त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः ।
9.022.07c त॒तं तन्तु॑मचिक्रदः ॥
9.022.07a tvaṁ so̍ma pa̱ṇibhya̱ ā vasu̱ gavyā̍ni dhārayaḥ |
9.022.07c ta̱taṁ tantu̍m acikradaḥ ||



9.023.01a सोमा॑ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या ।
9.023.01c अ॒भि विश्वा॑नि॒ काव्या॑ ॥
9.023.01a somā̍ asṛgram ā̱śavo̱ madho̱r mada̍sya̱ dhāra̍yā |
9.023.01c a̱bhi viśvā̍ni̱ kāvyā̍ ||

9.023.02a अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी॑यो अक्रमुः ।
9.023.02c रु॒चे ज॑नन्त॒ सूर्य॑म् ॥
9.023.02a anu̍ pra̱tnāsa̍ ā̱yava̍ḥ pa̱daṁ navī̍yo akramuḥ |
9.023.02c ru̱ce ja̍nanta̱ sūrya̍m ||

9.023.03a आ प॑वमान नो भरा॒र्यो अदा॑शुषो॒ गय॑म् ।
9.023.03c कृ॒धि प्र॒जाव॑ती॒रिषः॑ ॥
9.023.03a ā pa̍vamāna no bharā̱ryo adā̍śuṣo̱ gaya̍m |
9.023.03c kṛ̱dhi pra̱jāva̍tī̱r iṣa̍ḥ ||

9.023.04a अ॒भि सोमा॑स आ॒यवः॒ पव॑न्ते॒ मद्यं॒ मद॑म् ।
9.023.04c अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥
9.023.04a a̱bhi somā̍sa ā̱yava̱ḥ pava̍nte̱ madya̱m mada̍m |
9.023.04c a̱bhi kośa̍m madhu̱ścuta̍m ||

9.023.05a सोमो॑ अर्षति धर्ण॒सिर्दधा॑न इन्द्रि॒यं रस॑म् ।
9.023.05c सु॒वीरो॑ अभिशस्ति॒पाः ॥
9.023.05a somo̍ arṣati dharṇa̱sir dadhā̍na indri̱yaṁ rasa̍m |
9.023.05c su̱vīro̍ abhiśasti̱pāḥ ||

9.023.06a इन्द्रा॑य सोम पवसे दे॒वेभ्यः॑ सध॒माद्यः॑ ।
9.023.06c इन्दो॒ वाजं॑ सिषाससि ॥
9.023.06a indrā̍ya soma pavase de̱vebhya̍ḥ sadha̱mādya̍ḥ |
9.023.06c indo̱ vāja̍ṁ siṣāsasi ||

9.023.07a अ॒स्य पी॒त्वा मदा॑ना॒मिन्द्रो॑ वृ॒त्राण्य॑प्र॒ति ।
9.023.07c ज॒घान॑ ज॒घन॑च्च॒ नु ॥
9.023.07a a̱sya pī̱tvā madā̍nā̱m indro̍ vṛ̱trāṇy a̍pra̱ti |
9.023.07c ja̱ghāna̍ ja̱ghana̍c ca̱ nu ||



9.024.01a प्र सोमा॑सो अधन्विषुः॒ पव॑मानास॒ इन्द॑वः ।
9.024.01c श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥
9.024.01a pra somā̍so adhanviṣu̱ḥ pava̍mānāsa̱ inda̍vaḥ |
9.024.01c śrī̱ṇā̱nā a̱psu mṛ̍ñjata ||

9.024.02a अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः ।
9.024.02c पु॒ना॒ना इन्द्र॑माशत ॥
9.024.02a a̱bhi gāvo̍ adhanviṣu̱r āpo̱ na pra̱vatā̍ ya̱tīḥ |
9.024.02c pu̱nā̱nā indra̍m āśata ||

9.024.03a प्र प॑वमान धन्वसि॒ सोमेन्द्रा॑य॒ पात॑वे ।
9.024.03c नृभि॑र्य॒तो वि नी॑यसे ॥
9.024.03a pra pa̍vamāna dhanvasi̱ somendrā̍ya̱ pāta̍ve |
9.024.03c nṛbhi̍r ya̱to vi nī̍yase ||

9.024.04a त्वं सो॑म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे॑ ।
9.024.04c सस्नि॒र्यो अ॑नु॒माद्यः॑ ॥
9.024.04a tvaṁ so̍ma nṛ̱māda̍na̱ḥ pava̍sva carṣaṇī̱sahe̍ |
9.024.04c sasni̱r yo a̍nu̱mādya̍ḥ ||

9.024.05a इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि ।
9.024.05c अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥
9.024.05a indo̱ yad adri̍bhiḥ su̱taḥ pa̱vitra̍m pari̱dhāva̍si |
9.024.05c ara̱m indra̍sya̱ dhāmne̍ ||

9.024.06a पव॑स्व वृत्रहन्तमो॒क्थेभि॑रनु॒माद्यः॑ ।
9.024.06c शुचिः॑ पाव॒को अद्भु॑तः ॥
9.024.06a pava̍sva vṛtrahantamo̱kthebhi̍r anu̱mādya̍ḥ |
9.024.06c śuci̍ḥ pāva̱ko adbhu̍taḥ ||

9.024.07a शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ ।
9.024.07c दे॒वा॒वीर॑घशंस॒हा ॥
9.024.07a śuci̍ḥ pāva̱ka u̍cyate̱ soma̍ḥ su̱tasya̱ madhva̍ḥ |
9.024.07c de̱vā̱vīr a̍ghaśaṁsa̱hā ||



9.025.01a पव॑स्व दक्ष॒साध॑नो दे॒वेभ्यः॑ पी॒तये॑ हरे ।
9.025.01c म॒रुद्भ्यो॑ वा॒यवे॒ मदः॑ ॥
9.025.01a pava̍sva dakṣa̱sādha̍no de̱vebhya̍ḥ pī̱taye̍ hare |
9.025.01c ma̱rudbhyo̍ vā̱yave̱ mada̍ḥ ||

9.025.02a पव॑मान धि॒या हि॒तो॒३॒॑ऽभि योनिं॒ कनि॑क्रदत् ।
9.025.02c धर्म॑णा वा॒युमा वि॑श ॥
9.025.02a pava̍māna dhi̱yā hi̱to̱3̱̍ 'bhi yoni̱ṁ kani̍kradat |
9.025.02c dharma̍ṇā vā̱yum ā vi̍śa ||

9.025.03a सं दे॒वैः शो॑भते॒ वृषा॑ क॒विर्योना॒वधि॑ प्रि॒यः ।
9.025.03c वृ॒त्र॒हा दे॑व॒वीत॑मः ॥
9.025.03a saṁ de̱vaiḥ śo̍bhate̱ vṛṣā̍ ka̱vir yonā̱v adhi̍ pri̱yaḥ |
9.025.03c vṛ̱tra̱hā de̍va̱vīta̍maḥ ||

9.025.04a विश्वा॑ रू॒पाण्या॑वि॒शन्पु॑ना॒नो या॑ति हर्य॒तः ।
9.025.04c यत्रा॒मृता॑स॒ आस॑ते ॥
9.025.04a viśvā̍ rū̱pāṇy ā̍vi̱śan pu̍nā̱no yā̍ti harya̱taḥ |
9.025.04c yatrā̱mṛtā̍sa̱ āsa̍te ||

9.025.05a अ॒रु॒षो ज॒नय॒न्गिरः॒ सोमः॑ पवत आयु॒षक् ।
9.025.05c इन्द्रं॒ गच्छ॑न्क॒विक्र॑तुः ॥
9.025.05a a̱ru̱ṣo ja̱naya̱n gira̱ḥ soma̍ḥ pavata āyu̱ṣak |
9.025.05c indra̱ṁ gaccha̍n ka̱vikra̍tuḥ ||

9.025.06a आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे ।
9.025.06c अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥
9.025.06a ā pa̍vasva madintama pa̱vitra̱ṁ dhāra̍yā kave |
9.025.06c a̱rkasya̱ yoni̍m ā̱sada̍m ||



9.026.01a तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ ।
9.026.01c विप्रा॑सो॒ अण्व्या॑ धि॒या ॥
9.026.01a tam a̍mṛkṣanta vā̱jina̍m u̱pasthe̱ adi̍te̱r adhi̍ |
9.026.01c viprā̍so̱ aṇvyā̍ dhi̱yā ||

9.026.02a तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम् ।
9.026.02c इन्दुं॑ ध॒र्तार॒मा दि॒वः ॥
9.026.02a taṁ gāvo̍ a̱bhy a̍nūṣata sa̱hasra̍dhāra̱m akṣi̍tam |
9.026.02c indu̍ṁ dha̱rtāra̱m ā di̱vaḥ ||

9.026.03a तं वे॒धां मे॒धया॑ह्य॒न्पव॑मान॒मधि॒ द्यवि॑ ।
9.026.03c ध॒र्ण॒सिं भूरि॑धायसम् ॥
9.026.03a taṁ ve̱dhām me̱dhayā̍hya̱n pava̍māna̱m adhi̱ dyavi̍ |
9.026.03c dha̱rṇa̱sim bhūri̍dhāyasam ||

9.026.04a तम॑ह्यन्भु॒रिजो॑र्धि॒या सं॒वसा॑नं वि॒वस्व॑तः ।
9.026.04c पतिं॑ वा॒चो अदा॑भ्यम् ॥
9.026.04a tam a̍hyan bhu̱rijo̍r dhi̱yā sa̱ṁvasā̍naṁ vi̱vasva̍taḥ |
9.026.04c pati̍ṁ vā̱co adā̍bhyam ||

9.026.05a तं साना॒वधि॑ जा॒मयो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
9.026.05c ह॒र्य॒तं भूरि॑चक्षसम् ॥
9.026.05a taṁ sānā̱v adhi̍ jā̱mayo̱ hari̍ṁ hinva̱nty adri̍bhiḥ |
9.026.05c ha̱rya̱tam bhūri̍cakṣasam ||

9.026.06a तं त्वा॑ हिन्वन्ति वे॒धसः॒ पव॑मान गिरा॒वृध॑म् ।
9.026.06c इन्द॒विन्द्रा॑य मत्स॒रम् ॥
9.026.06a taṁ tvā̍ hinvanti ve̱dhasa̱ḥ pava̍māna girā̱vṛdha̍m |
9.026.06c inda̱v indrā̍ya matsa̱ram ||



9.027.01a ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते ।
9.027.01c पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ॥
9.027.01a e̱ṣa ka̱vir a̱bhiṣṭu̍taḥ pa̱vitre̱ adhi̍ tośate |
9.027.01c pu̱nā̱no ghnann apa̱ sridha̍ḥ ||

9.027.02a ए॒ष इन्द्रा॑य वा॒यवे॑ स्व॒र्जित्परि॑ षिच्यते ।
9.027.02c प॒वित्रे॑ दक्ष॒साध॑नः ॥
9.027.02a e̱ṣa indrā̍ya vā̱yave̍ sva̱rjit pari̍ ṣicyate |
9.027.02c pa̱vitre̍ dakṣa̱sādha̍naḥ ||

9.027.03a ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः ।
9.027.03c सोमो॒ वने॑षु विश्व॒वित् ॥
9.027.03a e̱ṣa nṛbhi̱r vi nī̍yate di̱vo mū̱rdhā vṛṣā̍ su̱taḥ |
9.027.03c somo̱ vane̍ṣu viśva̱vit ||

9.027.04a ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः ।
9.027.04c इन्दुः॑ सत्रा॒जिदस्तृ॑तः ॥
9.027.04a e̱ṣa ga̱vyur a̍cikrada̱t pava̍māno hiraṇya̱yuḥ |
9.027.04c indu̍ḥ satrā̱jid astṛ̍taḥ ||

9.027.05a ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ ।
9.027.05c प॒वित्रे॑ मत्स॒रो मदः॑ ॥
9.027.05a e̱ṣa sūrye̍ṇa hāsate̱ pava̍māno̱ adhi̱ dyavi̍ |
9.027.05c pa̱vitre̍ matsa̱ro mada̍ḥ ||

9.027.06a ए॒ष शु॒ष्म्य॑सिष्यदद॒न्तरि॑क्षे॒ वृषा॒ हरिः॑ ।
9.027.06c पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥
9.027.06a e̱ṣa śu̱ṣmy a̍siṣyadad a̱ntari̍kṣe̱ vṛṣā̱ hari̍ḥ |
9.027.06c pu̱nā̱na indu̱r indra̱m ā ||



9.028.01a ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पतिः॑ ।
9.028.01c अव्यो॒ वारं॒ वि धा॑वति ॥
9.028.01a e̱ṣa vā̱jī hi̱to nṛbhi̍r viśva̱vin mana̍sa̱s pati̍ḥ |
9.028.01c avyo̱ vāra̱ṁ vi dhā̍vati ||

9.028.02a ए॒ष प॒वित्रे॑ अक्षर॒त्सोमो॑ दे॒वेभ्यः॑ सु॒तः ।
9.028.02c विश्वा॒ धामा॑न्यावि॒शन् ॥
9.028.02a e̱ṣa pa̱vitre̍ akṣara̱t somo̍ de̱vebhya̍ḥ su̱taḥ |
9.028.02c viśvā̱ dhāmā̍ny āvi̱śan ||

9.028.03a ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः ।
9.028.03c वृ॒त्र॒हा दे॑व॒वीत॑मः ॥
9.028.03a e̱ṣa de̱vaḥ śu̍bhāya̱te 'dhi̱ yonā̱v ama̍rtyaḥ |
9.028.03c vṛ̱tra̱hā de̍va̱vīta̍maḥ ||

9.028.04a ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः ।
9.028.04c अ॒भि द्रोणा॑नि धावति ॥
9.028.04a e̱ṣa vṛṣā̱ kani̍kradad da̱śabhi̍r jā̱mibhi̍r ya̱taḥ |
9.028.04c a̱bhi droṇā̍ni dhāvati ||

9.028.05a ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः ।
9.028.05c विश्वा॒ धामा॑नि विश्व॒वित् ॥
9.028.05a e̱ṣa sūrya̍m arocaya̱t pava̍māno̱ vica̍rṣaṇiḥ |
9.028.05c viśvā̱ dhāmā̍ni viśva̱vit ||

9.028.06a ए॒ष शु॒ष्म्यदा॑भ्यः॒ सोमः॑ पुना॒नो अ॑र्षति ।
9.028.06c दे॒वा॒वीर॑घशंस॒हा ॥
9.028.06a e̱ṣa śu̱ṣmy adā̍bhya̱ḥ soma̍ḥ punā̱no a̍rṣati |
9.028.06c de̱vā̱vīr a̍ghaśaṁsa̱hā ||



9.029.01a प्रास्य॒ धारा॑ अक्षर॒न्वृष्णः॑ सु॒तस्यौज॑सा ।
9.029.01c दे॒वाँ अनु॑ प्र॒भूष॑तः ॥
9.029.01a prāsya̱ dhārā̍ akṣara̱n vṛṣṇa̍ḥ su̱tasyauja̍sā |
9.029.01c de̱vām̐ anu̍ pra̱bhūṣa̍taḥ ||

9.029.02a सप्तिं॑ मृजन्ति वे॒धसो॑ गृ॒णन्तः॑ का॒रवो॑ गि॒रा ।
9.029.02c ज्योति॑र्जज्ञा॒नमु॒क्थ्य॑म् ॥
9.029.02a sapti̍m mṛjanti ve̱dhaso̍ gṛ̱ṇanta̍ḥ kā̱ravo̍ gi̱rā |
9.029.02c jyoti̍r jajñā̱nam u̱kthya̍m ||

9.029.03a सु॒षहा॑ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो ।
9.029.03c वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥
9.029.03a su̱ṣahā̍ soma̱ tāni̍ te punā̱nāya̍ prabhūvaso |
9.029.03c vardhā̍ samu̱dram u̱kthya̍m ||

9.029.04a विश्वा॒ वसू॑नि सं॒जय॒न्पव॑स्व सोम॒ धार॑या ।
9.029.04c इ॒नु द्वेषां॑सि स॒ध्र्य॑क् ॥
9.029.04a viśvā̱ vasū̍ni sa̱ṁjaya̱n pava̍sva soma̱ dhāra̍yā |
9.029.04c i̱nu dveṣā̍ṁsi sa̱dhrya̍k ||

9.029.05a रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित् ।
9.029.05c नि॒दो यत्र॑ मुमु॒च्महे॑ ॥
9.029.05a rakṣā̱ su no̱ ara̍ruṣaḥ sva̱nāt sa̍masya̱ kasya̍ cit |
9.029.05c ni̱do yatra̍ mumu̱cmahe̍ ||

9.029.06a एन्दो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या ।
9.029.06c द्यु॒मन्तं॒ शुष्म॒मा भ॑र ॥
9.029.06a endo̱ pārthi̍vaṁ ra̱yiṁ di̱vyam pa̍vasva̱ dhāra̍yā |
9.029.06c dyu̱manta̱ṁ śuṣma̱m ā bha̍ra ||



9.030.01a प्र धारा॑ अस्य शु॒ष्मिणो॒ वृथा॑ प॒वित्रे॑ अक्षरन् ।
9.030.01c पु॒ना॒नो वाच॑मिष्यति ॥
9.030.01a pra dhārā̍ asya śu̱ṣmiṇo̱ vṛthā̍ pa̱vitre̍ akṣaran |
9.030.01c pu̱nā̱no vāca̍m iṣyati ||

9.030.02a इन्दु॑र्हिया॒नः सो॒तृभि॑र्मृ॒ज्यमा॑नः॒ कनि॑क्रदत् ।
9.030.02c इय॑र्ति व॒ग्नुमि॑न्द्रि॒यम् ॥
9.030.02a indu̍r hiyā̱naḥ so̱tṛbhi̍r mṛ̱jyamā̍na̱ḥ kani̍kradat |
9.030.02c iya̍rti va̱gnum i̍ndri̱yam ||

9.030.03a आ नः॒ शुष्मं॑ नृ॒षाह्यं॑ वी॒रव॑न्तं पुरु॒स्पृह॑म् ।
9.030.03c पव॑स्व सोम॒ धार॑या ॥
9.030.03a ā na̱ḥ śuṣma̍ṁ nṛ̱ṣāhya̍ṁ vī̱rava̍ntam puru̱spṛha̍m |
9.030.03c pava̍sva soma̱ dhāra̍yā ||

9.030.04a प्र सोमो॒ अति॒ धार॑या॒ पव॑मानो असिष्यदत् ।
9.030.04c अ॒भि द्रोणा॑न्या॒सद॑म् ॥
9.030.04a pra somo̱ ati̱ dhāra̍yā̱ pava̍māno asiṣyadat |
9.030.04c a̱bhi droṇā̍ny ā̱sada̍m ||

9.030.05a अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
9.030.05c इन्द॒विन्द्रा॑य पी॒तये॑ ॥
9.030.05a a̱psu tvā̱ madhu̍mattama̱ṁ hari̍ṁ hinva̱nty adri̍bhiḥ |
9.030.05c inda̱v indrā̍ya pī̱taye̍ ||

9.030.06a सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
9.030.06c चारुं॒ शर्धा॑य मत्स॒रम् ॥
9.030.06a su̱notā̱ madhu̍mattama̱ṁ soma̱m indrā̍ya va̱jriṇe̍ |
9.030.06c cāru̱ṁ śardhā̍ya matsa̱ram ||



9.031.01a प्र सोमा॑सः स्वा॒ध्य१॒॑ः पव॑मानासो अक्रमुः ।
9.031.01c र॒यिं कृ॑ण्वन्ति॒ चेत॑नम् ॥
9.031.01a pra somā̍saḥ svā̱dhya1̱̍ḥ pava̍mānāso akramuḥ |
9.031.01c ra̱yiṁ kṛ̍ṇvanti̱ ceta̍nam ||

9.031.02a दि॒वस्पृ॑थि॒व्या अधि॒ भवे॑न्दो द्युम्न॒वर्ध॑नः ।
9.031.02c भवा॒ वाजा॑नां॒ पतिः॑ ॥
9.031.02a di̱vas pṛ̍thi̱vyā adhi̱ bhave̍ndo dyumna̱vardha̍naḥ |
9.031.02c bhavā̱ vājā̍nā̱m pati̍ḥ ||

9.031.03a तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ।
9.031.03c सोम॒ वर्ध॑न्ति ते॒ महः॑ ॥
9.031.03a tubhya̱ṁ vātā̍ abhi̱priya̱s tubhya̍m arṣanti̱ sindha̍vaḥ |
9.031.03c soma̱ vardha̍nti te̱ maha̍ḥ ||

9.031.04a आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
9.031.04c भवा॒ वाज॑स्य संग॒थे ॥
9.031.04a ā pyā̍yasva̱ sam e̍tu te vi̱śvata̍ḥ soma̱ vṛṣṇya̍m |
9.031.04c bhavā̱ vāja̍sya saṁga̱the ||

9.031.05a तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तम् ।
9.031.05c वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥
9.031.05a tubhya̱ṁ gāvo̍ ghṛ̱tam payo̱ babhro̍ dudu̱hre akṣi̍tam |
9.031.05c varṣi̍ṣṭhe̱ adhi̱ sāna̍vi ||

9.031.06a स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् ।
9.031.06c इन्दो॑ सखि॒त्वमु॑श्मसि ॥
9.031.06a svā̱yu̱dhasya̍ te sa̱to bhuva̍nasya pate va̱yam |
9.031.06c indo̍ sakhi̱tvam u̍śmasi ||



9.032.01a प्र सोमा॑सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ ।
9.032.01c सु॒ता वि॒दथे॑ अक्रमुः ॥
9.032.01a pra somā̍so mada̱cyuta̱ḥ śrava̍se no ma̱ghona̍ḥ |
9.032.01c su̱tā vi̱dathe̍ akramuḥ ||

9.032.02a आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
9.032.02c इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥
9.032.02a ād ī̍ṁ tri̱tasya̱ yoṣa̍ṇo̱ hari̍ṁ hinva̱nty adri̍bhiḥ |
9.032.02c indu̱m indrā̍ya pī̱taye̍ ||

9.032.03a आदीं॑ हं॒सो यथा॑ ग॒णं विश्व॑स्यावीवशन्म॒तिम् ।
9.032.03c अत्यो॒ न गोभि॑रज्यते ॥
9.032.03a ād ī̍ṁ ha̱ṁso yathā̍ ga̱ṇaṁ viśva̍syāvīvaśan ma̱tim |
9.032.03c atyo̱ na gobhi̍r ajyate ||

9.032.04a उ॒भे सो॑माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि ।
9.032.04c सीद॑न्नृ॒तस्य॒ योनि॒मा ॥
9.032.04a u̱bhe so̍māva̱cāka̍śan mṛ̱go na ta̱kto a̍rṣasi |
9.032.04c sīda̍nn ṛ̱tasya̱ yoni̱m ā ||

9.032.05a अ॒भि गावो॑ अनूषत॒ योषा॑ जा॒रमि॑व प्रि॒यम् ।
9.032.05c अग॑न्ना॒जिं यथा॑ हि॒तम् ॥
9.032.05a a̱bhi gāvo̍ anūṣata̱ yoṣā̍ jā̱ram i̍va pri̱yam |
9.032.05c aga̍nn ā̱jiṁ yathā̍ hi̱tam ||

9.032.06a अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च ।
9.032.06c स॒निं मे॒धामु॒त श्रवः॑ ॥
9.032.06a a̱sme dhe̍hi dyu̱mad yaśo̍ ma̱ghava̍dbhyaś ca̱ mahya̍ṁ ca |
9.032.06c sa̱nim me̱dhām u̱ta śrava̍ḥ ||



9.033.01a प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मयः॑ ।
9.033.01c वना॑नि महि॒षा इ॑व ॥
9.033.01a pra somā̍so vipa̱ścito̱ 'pāṁ na ya̍nty ū̱rmaya̍ḥ |
9.033.01c vanā̍ni mahi̱ṣā i̍va ||

9.033.02a अ॒भि द्रोणा॑नि ब॒भ्रवः॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।
9.033.02c वाजं॒ गोम॑न्तमक्षरन् ॥
9.033.02a a̱bhi droṇā̍ni ba̱bhrava̍ḥ śu̱krā ṛ̱tasya̱ dhāra̍yā |
9.033.02c vāja̱ṁ goma̍ntam akṣaran ||

9.033.03a सु॒ता इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
9.033.03c सोमा॑ अर्षन्ति॒ विष्ण॑वे ॥
9.033.03a su̱tā indrā̍ya vā̱yave̱ varu̍ṇāya ma̱rudbhya̍ḥ |
9.033.03c somā̍ arṣanti̱ viṣṇa̍ve ||

9.033.04a ति॒स्रो वाच॒ उदी॑रते॒ गावो॑ मिमन्ति धे॒नवः॑ ।
9.033.04c हरि॑रेति॒ कनि॑क्रदत् ॥
9.033.04a ti̱sro vāca̱ ud ī̍rate̱ gāvo̍ mimanti dhe̱nava̍ḥ |
9.033.04c hari̍r eti̱ kani̍kradat ||

9.033.05a अ॒भि ब्रह्मी॑रनूषत य॒ह्वीर्ऋ॒तस्य॑ मा॒तरः॑ ।
9.033.05c म॒र्मृ॒ज्यन्ते॑ दि॒वः शिशु॑म् ॥
9.033.05a a̱bhi brahmī̍r anūṣata ya̱hvīr ṛ̱tasya̍ mā̱tara̍ḥ |
9.033.05c ma̱rmṛ̱jyante̍ di̱vaḥ śiśu̍m ||

9.033.06a रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ ।
9.033.06c आ प॑वस्व सह॒स्रिणः॑ ॥
9.033.06a rā̱yaḥ sa̍mu̱drām̐ś ca̱turo̱ 'smabhya̍ṁ soma vi̱śvata̍ḥ |
9.033.06c ā pa̍vasva saha̱sriṇa̍ḥ ||



9.034.01a प्र सु॑वा॒नो धार॑या॒ तनेन्दु॑र्हिन्वा॒नो अ॑र्षति ।
9.034.01c रु॒जद्दृ॒ळ्हा व्योज॑सा ॥
9.034.01a pra su̍vā̱no dhāra̍yā̱ tanendu̍r hinvā̱no a̍rṣati |
9.034.01c ru̱jad dṛ̱ḻhā vy oja̍sā ||

9.034.02a सु॒त इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
9.034.02c सोमो॑ अर्षति॒ विष्ण॑वे ॥
9.034.02a su̱ta indrā̍ya vā̱yave̱ varu̍ṇāya ma̱rudbhya̍ḥ |
9.034.02c somo̍ arṣati̱ viṣṇa̍ve ||

9.034.03a वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः ।
9.034.03c दु॒हन्ति॒ शक्म॑ना॒ पयः॑ ॥
9.034.03a vṛṣā̍ṇa̱ṁ vṛṣa̍bhir ya̱taṁ su̱nvanti̱ soma̱m adri̍bhiḥ |
9.034.03c du̱hanti̱ śakma̍nā̱ paya̍ḥ ||

9.034.04a भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा॑य मत्स॒रः ।
9.034.04c सं रू॒पैर॑ज्यते॒ हरिः॑ ॥
9.034.04a bhuva̍t tri̱tasya̱ marjyo̱ bhuva̱d indrā̍ya matsa̱raḥ |
9.034.04c saṁ rū̱pair a̍jyate̱ hari̍ḥ ||

9.034.05a अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः ।
9.034.05c चारु॑ प्रि॒यत॑मं ह॒विः ॥
9.034.05a a̱bhīm ṛ̱tasya̍ vi̱ṣṭapa̍ṁ duha̱te pṛśni̍mātaraḥ |
9.034.05c cāru̍ pri̱yata̍maṁ ha̱viḥ ||

9.034.06a समे॑न॒मह्रु॑ता इ॒मा गिरो॑ अर्षन्ति स॒स्रुतः॑ ।
9.034.06c धे॒नूर्वा॒श्रो अ॑वीवशत् ॥
9.034.06a sam e̍na̱m ahru̍tā i̱mā giro̍ arṣanti sa̱sruta̍ḥ |
9.034.06c dhe̱nūr vā̱śro a̍vīvaśat ||



9.035.01a आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुम् ।
9.035.01c यया॒ ज्योति॑र्वि॒दासि॑ नः ॥
9.035.01a ā na̍ḥ pavasva̱ dhāra̍yā̱ pava̍māna ra̱yim pṛ̱thum |
9.035.01c yayā̱ jyoti̍r vi̱dāsi̍ naḥ ||

9.035.02a इन्दो॑ समुद्रमीङ्खय॒ पव॑स्व विश्वमेजय ।
9.035.02c रा॒यो ध॒र्ता न॒ ओज॑सा ॥
9.035.02a indo̍ samudramīṅkhaya̱ pava̍sva viśvamejaya |
9.035.02c rā̱yo dha̱rtā na̱ oja̍sā ||

9.035.03a त्वया॑ वी॒रेण॑ वीरवो॒ऽभि ष्या॑म पृतन्य॒तः ।
9.035.03c क्षरा॑ णो अ॒भि वार्य॑म् ॥
9.035.03a tvayā̍ vī̱reṇa̍ vīravo̱ 'bhi ṣyā̍ma pṛtanya̱taḥ |
9.035.03c kṣarā̍ ṇo a̱bhi vārya̍m ||

9.035.04a प्र वाज॒मिन्दु॑रिष्यति॒ सिषा॑सन्वाज॒सा ऋषिः॑ ।
9.035.04c व्र॒ता वि॑दा॒न आयु॑धा ॥
9.035.04a pra vāja̱m indu̍r iṣyati̱ siṣā̍san vāja̱sā ṛṣi̍ḥ |
9.035.04c vra̱tā vi̍dā̱na āyu̍dhā ||

9.035.05a तं गी॒र्भिर्वा॑चमीङ्ख॒यं पु॑ना॒नं वा॑सयामसि ।
9.035.05c सोमं॒ जन॑स्य॒ गोप॑तिम् ॥
9.035.05a taṁ gī̱rbhir vā̍camīṅkha̱yam pu̍nā̱naṁ vā̍sayāmasi |
9.035.05c soma̱ṁ jana̍sya̱ gopa̍tim ||

9.035.06a विश्वो॒ यस्य॑ व्र॒ते जनो॑ दा॒धार॒ धर्म॑ण॒स्पतेः॑ ।
9.035.06c पु॒ना॒नस्य॑ प्र॒भूव॑सोः ॥
9.035.06a viśvo̱ yasya̍ vra̱te jano̍ dā̱dhāra̱ dharma̍ṇa̱s pate̍ḥ |
9.035.06c pu̱nā̱nasya̍ pra̱bhūva̍soḥ ||



9.036.01a अस॑र्जि॒ रथ्यो॑ यथा प॒वित्रे॑ च॒म्वोः॑ सु॒तः ।
9.036.01c कार्ष्म॑न्वा॒जी न्य॑क्रमीत् ॥
9.036.01a asa̍rji̱ rathyo̍ yathā pa̱vitre̍ ca̱mvo̍ḥ su̱taḥ |
9.036.01c kārṣma̍n vā̱jī ny a̍kramīt ||

9.036.02a स वह्निः॑ सोम॒ जागृ॑विः॒ पव॑स्व देव॒वीरति॑ ।
9.036.02c अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥
9.036.02a sa vahni̍ḥ soma̱ jāgṛ̍vi̱ḥ pava̍sva deva̱vīr ati̍ |
9.036.02c a̱bhi kośa̍m madhu̱ścuta̍m ||

9.036.03a स नो॒ ज्योतीं॑षि पूर्व्य॒ पव॑मान॒ वि रो॑चय ।
9.036.03c क्रत्वे॒ दक्षा॑य नो हिनु ॥
9.036.03a sa no̱ jyotī̍ṁṣi pūrvya̱ pava̍māna̱ vi ro̍caya |
9.036.03c kratve̱ dakṣā̍ya no hinu ||

9.036.04a शु॒म्भमा॑न ऋता॒युभि॑र्मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
9.036.04c पव॑ते॒ वारे॑ अ॒व्यये॑ ॥
9.036.04a śu̱mbhamā̍na ṛtā̱yubhi̍r mṛ̱jyamā̍no̱ gabha̍styoḥ |
9.036.04c pava̍te̱ vāre̍ a̱vyaye̍ ||

9.036.05a स विश्वा॑ दा॒शुषे॒ वसु॒ सोमो॑ दि॒व्यानि॒ पार्थि॑वा ।
9.036.05c पव॑ता॒मान्तरि॑क्ष्या ॥
9.036.05a sa viśvā̍ dā̱śuṣe̱ vasu̱ somo̍ di̱vyāni̱ pārthi̍vā |
9.036.05c pava̍tā̱m āntari̍kṣyā ||

9.036.06a आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग॑व्य॒युः सो॑म रोहसि ।
9.036.06c वी॒र॒युः श॑वसस्पते ॥
9.036.06a ā di̱vas pṛ̱ṣṭham a̍śva̱yur ga̍vya̱yuḥ so̍ma rohasi |
9.036.06c vī̱ra̱yuḥ śa̍vasas pate ||



9.037.01a स सु॒तः पी॒तये॒ वृषा॒ सोमः॑ प॒वित्रे॑ अर्षति ।
9.037.01c वि॒घ्नन्रक्षां॑सि देव॒युः ॥
9.037.01a sa su̱taḥ pī̱taye̱ vṛṣā̱ soma̍ḥ pa̱vitre̍ arṣati |
9.037.01c vi̱ghnan rakṣā̍ṁsi deva̱yuḥ ||

9.037.02a स प॒वित्रे॑ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः ।
9.037.02c अ॒भि योनिं॒ कनि॑क्रदत् ॥
9.037.02a sa pa̱vitre̍ vicakṣa̱ṇo hari̍r arṣati dharṇa̱siḥ |
9.037.02c a̱bhi yoni̱ṁ kani̍kradat ||

9.037.03a स वा॒जी रो॑च॒ना दि॒वः पव॑मानो॒ वि धा॑वति ।
9.037.03c र॒क्षो॒हा वार॑म॒व्यय॑म् ॥
9.037.03a sa vā̱jī ro̍ca̱nā di̱vaḥ pava̍māno̱ vi dhā̍vati |
9.037.03c ra̱kṣo̱hā vāra̍m a̱vyaya̍m ||

9.037.04a स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो अरोचयत् ।
9.037.04c जा॒मिभिः॒ सूर्यं॑ स॒ह ॥
9.037.04a sa tri̱tasyādhi̱ sāna̍vi̱ pava̍māno arocayat |
9.037.04c jā̱mibhi̱ḥ sūrya̍ṁ sa̱ha ||

9.037.05a स वृ॑त्र॒हा वृषा॑ सु॒तो व॑रिवो॒विददा॑भ्यः ।
9.037.05c सोमो॒ वाज॑मिवासरत् ॥
9.037.05a sa vṛ̍tra̱hā vṛṣā̍ su̱to va̍rivo̱vid adā̍bhyaḥ |
9.037.05c somo̱ vāja̍m ivāsarat ||

9.037.06a स दे॒वः क॒विने॑षि॒तो॒३॒॑ऽभि द्रोणा॑नि धावति ।
9.037.06c इन्दु॒रिन्द्रा॑य मं॒हना॑ ॥
9.037.06a sa de̱vaḥ ka̱vine̍ṣi̱to̱3̱̍ 'bhi droṇā̍ni dhāvati |
9.037.06c indu̱r indrā̍ya ma̱ṁhanā̍ ||



9.038.01a ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति ।
9.038.01c गच्छ॒न्वाजं॑ सह॒स्रिण॑म् ॥
9.038.01a e̱ṣa u̱ sya vṛṣā̱ ratho 'vyo̱ vāre̍bhir arṣati |
9.038.01c gaccha̱n vāja̍ṁ saha̱sriṇa̍m ||

9.038.02a ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
9.038.02c इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥
9.038.02a e̱taṁ tri̱tasya̱ yoṣa̍ṇo̱ hari̍ṁ hinva̱nty adri̍bhiḥ |
9.038.02c indu̱m indrā̍ya pī̱taye̍ ||

9.038.03a ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यन्ते॑ अप॒स्युवः॑ ।
9.038.03c याभि॒र्मदा॑य॒ शुम्भ॑ते ॥
9.038.03a e̱taṁ tyaṁ ha̱rito̱ daśa̍ marmṛ̱jyante̍ apa̱syuva̍ḥ |
9.038.03c yābhi̱r madā̍ya̱ śumbha̍te ||

9.038.04a ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी॑दति ।
9.038.04c गच्छ॑ञ्जा॒रो न यो॒षित॑म् ॥
9.038.04a e̱ṣa sya mānu̍ṣī̱ṣv ā śye̱no na vi̱kṣu sī̍dati |
9.038.04c gaccha̍ñ jā̱ro na yo̱ṣita̍m ||

9.038.05a ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशुः॑ ।
9.038.05c य इन्दु॒र्वार॒मावि॑शत् ॥
9.038.05a e̱ṣa sya madyo̱ raso 'va̍ caṣṭe di̱vaḥ śiśu̍ḥ |
9.038.05c ya indu̱r vāra̱m āvi̍śat ||

9.038.06a ए॒ष स्य पी॒तये॑ सु॒तो हरि॑रर्षति धर्ण॒सिः ।
9.038.06c क्रन्द॒न्योनि॑म॒भि प्रि॒यम् ॥
9.038.06a e̱ṣa sya pī̱taye̍ su̱to hari̍r arṣati dharṇa̱siḥ |
9.038.06c kranda̱n yoni̍m a̱bhi pri̱yam ||



9.039.01a आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धाम्ना॑ ।
9.039.01c यत्र॑ दे॒वा इति॒ ब्रव॑न् ॥
9.039.01a ā̱śur a̍rṣa bṛhanmate̱ pari̍ pri̱yeṇa̱ dhāmnā̍ |
9.039.01c yatra̍ de̱vā iti̱ brava̍n ||

9.039.02a प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना॑य या॒तय॒न्निषः॑ ।
9.039.02c वृ॒ष्टिं दि॒वः परि॑ स्रव ॥
9.039.02a pa̱ri̱ṣkṛ̱ṇvann ani̍ṣkṛta̱ṁ janā̍ya yā̱taya̱nn iṣa̍ḥ |
9.039.02c vṛ̱ṣṭiṁ di̱vaḥ pari̍ srava ||

9.039.03a सु॒त ए॑ति प॒वित्र॒ आ त्विषिं॒ दधा॑न॒ ओज॑सा ।
9.039.03c वि॒चक्षा॑णो विरो॒चय॑न् ॥
9.039.03a su̱ta e̍ti pa̱vitra̱ ā tviṣi̱ṁ dadhā̍na̱ oja̍sā |
9.039.03c vi̱cakṣā̍ṇo viro̱caya̍n ||

9.039.04a अ॒यं स यो दि॒वस्परि॑ रघु॒यामा॑ प॒वित्र॒ आ ।
9.039.04c सिन्धो॑रू॒र्मा व्यक्ष॑रत् ॥
9.039.04a a̱yaṁ sa yo di̱vas pari̍ raghu̱yāmā̍ pa̱vitra̱ ā |
9.039.04c sindho̍r ū̱rmā vy akṣa̍rat ||

9.039.05a आ॒विवा॑सन्परा॒वतो॒ अथो॑ अर्वा॒वतः॑ सु॒तः ।
9.039.05c इन्द्रा॑य सिच्यते॒ मधु॑ ॥
9.039.05a ā̱vivā̍san parā̱vato̱ atho̍ arvā̱vata̍ḥ su̱taḥ |
9.039.05c indrā̍ya sicyate̱ madhu̍ ||

9.039.06a स॒मी॒ची॒ना अ॑नूषत॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
9.039.06c योना॑वृ॒तस्य॑ सीदत ॥
9.039.06a sa̱mī̱cī̱nā a̍nūṣata̱ hari̍ṁ hinva̱nty adri̍bhiḥ |
9.039.06c yonā̍v ṛ̱tasya̍ sīdata ||



9.040.01a पु॒ना॒नो अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः ।
9.040.01c शु॒म्भन्ति॒ विप्रं॑ धी॒तिभिः॑ ॥
9.040.01a pu̱nā̱no a̍kramīd a̱bhi viśvā̱ mṛdho̱ vica̍rṣaṇiḥ |
9.040.01c śu̱mbhanti̱ vipra̍ṁ dhī̱tibhi̍ḥ ||

9.040.02a आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा॑ सु॒तः ।
9.040.02c ध्रु॒वे सद॑सि सीदति ॥
9.040.02a ā yoni̍m aru̱ṇo ru̍ha̱d gama̱d indra̱ṁ vṛṣā̍ su̱taḥ |
9.040.02c dhru̱ve sada̍si sīdati ||

9.040.03a नू नो॑ र॒यिं म॒हामि॑न्दो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ ।
9.040.03c आ प॑वस्व सह॒स्रिण॑म् ॥
9.040.03a nū no̍ ra̱yim ma̱hām i̍ndo̱ 'smabhya̍ṁ soma vi̱śvata̍ḥ |
9.040.03c ā pa̍vasva saha̱sriṇa̍m ||

9.040.04a विश्वा॑ सोम पवमान द्यु॒म्नानी॑न्द॒वा भ॑र ।
9.040.04c वि॒दाः स॑ह॒स्रिणी॒रिषः॑ ॥
9.040.04a viśvā̍ soma pavamāna dyu̱mnānī̍nda̱v ā bha̍ra |
9.040.04c vi̱dāḥ sa̍ha̱sriṇī̱r iṣa̍ḥ ||

9.040.05a स नः॑ पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्य॑म् ।
9.040.05c ज॒रि॒तुर्व॑र्धया॒ गिरः॑ ॥
9.040.05a sa na̍ḥ punā̱na ā bha̍ra ra̱yiṁ sto̱tre su̱vīrya̍m |
9.040.05c ja̱ri̱tur va̍rdhayā̱ gira̍ḥ ||

9.040.06a पु॒ना॒न इ॑न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् ।
9.040.06c वृष॑न्निन्दो न उ॒क्थ्य॑म् ॥
9.040.06a pu̱nā̱na i̍nda̱v ā bha̍ra̱ soma̍ dvi̱barha̍saṁ ra̱yim |
9.040.06c vṛṣa̍nn indo na u̱kthya̍m ||



9.041.01a प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा अ॒यासो॒ अक्र॑मुः ।
9.041.01c घ्नन्तः॑ कृ॒ष्णामप॒ त्वच॑म् ॥
9.041.01a pra ye gāvo̱ na bhūrṇa̍yas tve̱ṣā a̱yāso̱ akra̍muḥ |
9.041.01c ghnanta̍ḥ kṛ̱ṣṇām apa̱ tvaca̍m ||

9.041.02a सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं॑ दुरा॒व्य॑म् ।
9.041.02c सा॒ह्वांसो॒ दस्यु॑मव्र॒तम् ॥
9.041.02a su̱vi̱tasya̍ manāma̱he 'ti̱ setu̍ṁ durā̱vya̍m |
9.041.02c sā̱hvāṁso̱ dasyu̍m avra̱tam ||

9.041.03a शृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिणः॑ ।
9.041.03c चर॑न्ति वि॒द्युतो॑ दि॒वि ॥
9.041.03a śṛ̱ṇve vṛ̱ṣṭer i̍va sva̱naḥ pava̍mānasya śu̱ṣmiṇa̍ḥ |
9.041.03c cara̍nti vi̱dyuto̍ di̱vi ||

9.041.04a आ प॑वस्व म॒हीमिषं॒ गोम॑दिन्दो॒ हिर॑ण्यवत् ।
9.041.04c अश्वा॑व॒द्वाज॑वत्सु॒तः ॥
9.041.04a ā pa̍vasva ma̱hīm iṣa̱ṁ goma̍d indo̱ hira̍ṇyavat |
9.041.04c aśvā̍va̱d vāja̍vat su̱taḥ ||

9.041.05a स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण ।
9.041.05c उ॒षाः सूर्यो॒ न र॒श्मिभिः॑ ॥
9.041.05a sa pa̍vasva vicarṣaṇa̱ ā ma̱hī roda̍sī pṛṇa |
9.041.05c u̱ṣāḥ sūryo̱ na ra̱śmibhi̍ḥ ||

9.041.06a परि॑ णः शर्म॒यन्त्या॒ धार॑या सोम वि॒श्वतः॑ ।
9.041.06c सरा॑ र॒सेव॑ वि॒ष्टप॑म् ॥
9.041.06a pari̍ ṇaḥ śarma̱yantyā̱ dhāra̍yā soma vi̱śvata̍ḥ |
9.041.06c sarā̍ ra̱seva̍ vi̱ṣṭapa̍m ||



9.042.01a ज॒नय॑न्रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु सूर्य॑म् ।
9.042.01c वसा॑नो॒ गा अ॒पो हरिः॑ ॥
9.042.01a ja̱naya̍n roca̱nā di̱vo ja̱naya̍nn a̱psu sūrya̍m |
9.042.01c vasā̍no̱ gā a̱po hari̍ḥ ||

9.042.02a ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ ।
9.042.02c धार॑या पवते सु॒तः ॥
9.042.02a e̱ṣa pra̱tnena̱ manma̍nā de̱vo de̱vebhya̱s pari̍ |
9.042.02c dhāra̍yā pavate su̱taḥ ||

9.042.03a वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पव॑न्ते॒ वाज॑सातये ।
9.042.03c सोमाः॑ स॒हस्र॑पाजसः ॥
9.042.03a vā̱vṛ̱dhā̱nāya̱ tūrva̍ye̱ pava̍nte̱ vāja̍sātaye |
9.042.03c somā̍ḥ sa̱hasra̍pājasaḥ ||

9.042.04a दु॒हा॒नः प्र॒त्नमित्पयः॑ प॒वित्रे॒ परि॑ षिच्यते ।
9.042.04c क्रन्द॑न्दे॒वाँ अ॑जीजनत् ॥
9.042.04a du̱hā̱naḥ pra̱tnam it paya̍ḥ pa̱vitre̱ pari̍ ṣicyate |
9.042.04c kranda̍n de̱vām̐ a̍jījanat ||

9.042.05a अ॒भि विश्वा॑नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृधः॑ ।
9.042.05c सोमः॑ पुना॒नो अ॑र्षति ॥
9.042.05a a̱bhi viśvā̍ni̱ vāryā̱bhi de̱vām̐ ṛ̍tā̱vṛdha̍ḥ |
9.042.05c soma̍ḥ punā̱no a̍rṣati ||

9.042.06a गोम॑न्नः सोम वी॒रव॒दश्वा॑व॒द्वाज॑वत्सु॒तः ।
9.042.06c पव॑स्व बृह॒तीरिषः॑ ॥
9.042.06a goma̍n naḥ soma vī̱rava̱d aśvā̍va̱d vāja̍vat su̱taḥ |
9.042.06c pava̍sva bṛha̱tīr iṣa̍ḥ ||



9.043.01a यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः ।
9.043.01c तं गी॒र्भिर्वा॑सयामसि ॥
9.043.01a yo atya̍ iva mṛ̱jyate̱ gobhi̱r madā̍ya harya̱taḥ |
9.043.01c taṁ gī̱rbhir vā̍sayāmasi ||

9.043.02a तं नो॒ विश्वा॑ अव॒स्युवो॒ गिरः॑ शुम्भन्ति पू॒र्वथा॑ ।
9.043.02c इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥
9.043.02a taṁ no̱ viśvā̍ ava̱syuvo̱ gira̍ḥ śumbhanti pū̱rvathā̍ |
9.043.02c indu̱m indrā̍ya pī̱taye̍ ||

9.043.03a पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः ।
9.043.03c विप्र॑स्य॒ मेध्या॑तिथेः ॥
9.043.03a pu̱nā̱no yā̍ti harya̱taḥ somo̍ gī̱rbhiḥ pari̍ṣkṛtaḥ |
9.043.03c vipra̍sya̱ medhyā̍titheḥ ||

9.043.04a पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रिय॑म् ।
9.043.04c इन्दो॑ स॒हस्र॑वर्चसम् ॥
9.043.04a pava̍māna vi̱dā ra̱yim a̱smabhya̍ṁ soma su̱śriya̍m |
9.043.04c indo̍ sa̱hasra̍varcasam ||

9.043.05a इन्दु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रन्ति प॒वित्र॒ आ ।
9.043.05c यदक्षा॒रति॑ देव॒युः ॥
9.043.05a indu̱r atyo̱ na vā̍ja̱sṛt kani̍kranti pa̱vitra̱ ā |
9.043.05c yad akṣā̱r ati̍ deva̱yuḥ ||

9.043.06a पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे ।
9.043.06c सोम॒ रास्व॑ सु॒वीर्य॑म् ॥
9.043.06a pava̍sva̱ vāja̍sātaye̱ vipra̍sya gṛṇa̱to vṛ̱dhe |
9.043.06c soma̱ rāsva̍ su̱vīrya̍m ||



9.044.01a प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि ।
9.044.01c अ॒भि दे॒वाँ अ॒यास्यः॑ ॥
9.044.01a pra ṇa̍ indo ma̱he tana̍ ū̱rmiṁ na bibhra̍d arṣasi |
9.044.01c a̱bhi de̱vām̐ a̱yāsya̍ḥ ||

9.044.02a म॒ती जु॒ष्टो धि॒या हि॒तः सोमो॑ हिन्वे परा॒वति॑ ।
9.044.02c विप्र॑स्य॒ धार॑या क॒विः ॥
9.044.02a ma̱tī ju̱ṣṭo dhi̱yā hi̱taḥ somo̍ hinve parā̱vati̍ |
9.044.02c vipra̍sya̱ dhāra̍yā ka̱viḥ ||

9.044.03a अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए॑ति प॒वित्र॒ आ ।
9.044.03c सोमो॑ याति॒ विच॑र्षणिः ॥
9.044.03a a̱yaṁ de̱veṣu̱ jāgṛ̍viḥ su̱ta e̍ti pa̱vitra̱ ā |
9.044.03c somo̍ yāti̱ vica̍rṣaṇiḥ ||

9.044.04a स नः॑ पवस्व वाज॒युश्च॑क्रा॒णश्चारु॑मध्व॒रम् ।
9.044.04c ब॒र्हिष्माँ॒ आ वि॑वासति ॥
9.044.04a sa na̍ḥ pavasva vāja̱yuś ca̍krā̱ṇaś cāru̍m adhva̱ram |
9.044.04c ba̱rhiṣmā̱m̐ ā vi̍vāsati ||

9.044.05a स नो॒ भगा॑य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः ।
9.044.05c सोमो॑ दे॒वेष्वा य॑मत् ॥
9.044.05a sa no̱ bhagā̍ya vā̱yave̱ vipra̍vīraḥ sa̱dāvṛ̍dhaḥ |
9.044.05c somo̍ de̱veṣv ā ya̍mat ||

9.044.06a स नो॑ अ॒द्य वसु॑त्तये क्रतु॒विद्गा॑तु॒वित्त॑मः ।
9.044.06c वाजं॑ जेषि॒ श्रवो॑ बृ॒हत् ॥
9.044.06a sa no̍ a̱dya vasu̍ttaye kratu̱vid gā̍tu̱vitta̍maḥ |
9.044.06c vāja̍ṁ jeṣi̱ śravo̍ bṛ̱hat ||



9.045.01a स प॑वस्व॒ मदा॑य॒ कं नृ॒चक्षा॑ दे॒ववी॑तये ।
9.045.01c इन्द॒विन्द्रा॑य पी॒तये॑ ॥
9.045.01a sa pa̍vasva̱ madā̍ya̱ kaṁ nṛ̱cakṣā̍ de̱vavī̍taye |
9.045.01c inda̱v indrā̍ya pī̱taye̍ ||

9.045.02a स नो॑ अर्षा॒भि दू॒त्यं१॒॑ त्वमिन्द्रा॑य तोशसे ।
9.045.02c दे॒वान्त्सखि॑भ्य॒ आ वर॑म् ॥
9.045.02a sa no̍ arṣā̱bhi dū̱tya1̱̍ṁ tvam indrā̍ya tośase |
9.045.02c de̱vān sakhi̍bhya̱ ā vara̍m ||

9.045.03a उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा॑य॒ कम् ।
9.045.03c वि नो॑ रा॒ये दुरो॑ वृधि ॥
9.045.03a u̱ta tvām a̍ru̱ṇaṁ va̱yaṁ gobhi̍r añjmo̱ madā̍ya̱ kam |
9.045.03c vi no̍ rā̱ye duro̍ vṛdhi ||

9.045.04a अत्यू॑ प॒वित्र॑मक्रमीद्वा॒जी धुरं॒ न याम॑नि ।
9.045.04c इन्दु॑र्दे॒वेषु॑ पत्यते ॥
9.045.04a aty ū̍ pa̱vitra̍m akramīd vā̱jī dhura̱ṁ na yāma̍ni |
9.045.04c indu̍r de̱veṣu̍ patyate ||

9.045.05a समी॒ सखा॑यो अस्वर॒न्वने॒ क्रीळ॑न्त॒मत्य॑विम् ।
9.045.05c इन्दुं॑ ना॒वा अ॑नूषत ॥
9.045.05a sam ī̱ sakhā̍yo asvara̱n vane̱ krīḻa̍nta̱m atya̍vim |
9.045.05c indu̍ṁ nā̱vā a̍nūṣata ||

9.045.06a तया॑ पवस्व॒ धार॑या॒ यया॑ पी॒तो वि॒चक्ष॑से ।
9.045.06c इन्दो॑ स्तो॒त्रे सु॒वीर्य॑म् ॥
9.045.06a tayā̍ pavasva̱ dhāra̍yā̱ yayā̍ pī̱to vi̱cakṣa̍se |
9.045.06c indo̍ sto̱tre su̱vīrya̍m ||



9.046.01a असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑सः॒ कृत्व्या॑ इव ।
9.046.01c क्षर॑न्तः पर्वता॒वृधः॑ ॥
9.046.01a asṛ̍gran de̱vavī̍ta̱ye 'tyā̍sa̱ḥ kṛtvyā̍ iva |
9.046.01c kṣara̍ntaḥ parvatā̱vṛdha̍ḥ ||

9.046.02a परि॑ष्कृतास॒ इन्द॑वो॒ योषे॑व॒ पित्र्या॑वती ।
9.046.02c वा॒युं सोमा॑ असृक्षत ॥
9.046.02a pari̍ṣkṛtāsa̱ inda̍vo̱ yoṣe̍va̱ pitryā̍vatī |
9.046.02c vā̱yuṁ somā̍ asṛkṣata ||

9.046.03a ए॒ते सोमा॑स॒ इन्द॑वः॒ प्रय॑स्वन्तश्च॒मू सु॒ताः ।
9.046.03c इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः ॥
9.046.03a e̱te somā̍sa̱ inda̍va̱ḥ praya̍svantaś ca̱mū su̱tāḥ |
9.046.03c indra̍ṁ vardhanti̱ karma̍bhiḥ ||

9.046.04a आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना॑ ।
9.046.04c गोभिः॑ श्रीणीत मत्स॒रम् ॥
9.046.04a ā dhā̍vatā suhastyaḥ śu̱krā gṛ̍bhṇīta ma̱nthinā̍ |
9.046.04c gobhi̍ḥ śrīṇīta matsa̱ram ||

9.046.05a स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः ।
9.046.05c अ॒स्मभ्यं॑ सोम गातु॒वित् ॥
9.046.05a sa pa̍vasva dhanaṁjaya praya̱ntā rādha̍so ma̱haḥ |
9.046.05c a̱smabhya̍ṁ soma gātu̱vit ||

9.046.06a ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ ।
9.046.06c इन्द्रा॑य मत्स॒रं मद॑म् ॥
9.046.06a e̱tam mṛ̍janti̱ marjya̱m pava̍māna̱ṁ daśa̱ kṣipa̍ḥ |
9.046.06c indrā̍ya matsa̱ram mada̍m ||



9.047.01a अ॒या सोमः॑ सुकृ॒त्यया॑ म॒हश्चि॑द॒भ्य॑वर्धत ।
9.047.01c म॒न्दा॒न उद्वृ॑षायते ॥
9.047.01a a̱yā soma̍ḥ sukṛ̱tyayā̍ ma̱haś ci̍d a̱bhy a̍vardhata |
9.047.01c ma̱ndā̱na ud vṛ̍ṣāyate ||

9.047.02a कृ॒तानीद॑स्य॒ कर्त्वा॒ चेत॑न्ते दस्यु॒तर्ह॑णा ।
9.047.02c ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ॥
9.047.02a kṛ̱tānīd a̍sya̱ kartvā̱ ceta̍nte dasyu̱tarha̍ṇā |
9.047.02c ṛ̱ṇā ca̍ dhṛ̱ṣṇuś ca̍yate ||

9.047.03a आत्सोम॑ इन्द्रि॒यो रसो॒ वज्रः॑ सहस्र॒सा भु॑वत् ।
9.047.03c उ॒क्थं यद॑स्य॒ जाय॑ते ॥
9.047.03a āt soma̍ indri̱yo raso̱ vajra̍ḥ sahasra̱sā bhu̍vat |
9.047.03c u̱kthaṁ yad a̍sya̱ jāya̍te ||

9.047.04a स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा॑य॒ रत्न॑मिच्छति ।
9.047.04c यदी॑ मर्मृ॒ज्यते॒ धियः॑ ॥
9.047.04a sva̱yaṁ ka̱vir vi̍dha̱rtari̱ viprā̍ya̱ ratna̍m icchati |
9.047.04c yadī̍ marmṛ̱jyate̱ dhiya̍ḥ ||

9.047.05a सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव ।
9.047.05c भरे॑षु जि॒ग्युषा॑मसि ॥
9.047.05a si̱ṣā̱satū̍ rayī̱ṇāṁ vāje̱ṣv arva̍tām iva |
9.047.05c bhare̍ṣu ji̱gyuṣā̍m asi ||



9.048.01a तं त्वा॑ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे॑षु म॒हो दि॒वः ।
9.048.01c चारुं॑ सुकृ॒त्यये॑महे ॥
9.048.01a taṁ tvā̍ nṛ̱mṇāni̱ bibhra̍taṁ sa̱dhasthe̍ṣu ma̱ho di̱vaḥ |
9.048.01c cāru̍ṁ sukṛ̱tyaye̍mahe ||

9.048.02a संवृ॑क्तधृष्णुमु॒क्थ्यं॑ म॒हाम॑हिव्रतं॒ मद॑म् ।
9.048.02c श॒तं पुरो॑ रुरु॒क्षणि॑म् ॥
9.048.02a saṁvṛ̍ktadhṛṣṇum u̱kthya̍m ma̱hāma̍hivrata̱m mada̍m |
9.048.02c śa̱tam puro̍ ruru̱kṣaṇi̍m ||

9.048.03a अत॑स्त्वा र॒यिम॒भि राजा॑नं सुक्रतो दि॒वः ।
9.048.03c सु॒प॒र्णो अ॑व्य॒थिर्भ॑रत् ॥
9.048.03a ata̍s tvā ra̱yim a̱bhi rājā̍naṁ sukrato di̱vaḥ |
9.048.03c su̱pa̱rṇo a̍vya̱thir bha̍rat ||

9.048.04a विश्व॑स्मा॒ इत्स्व॑र्दृ॒शे साधा॑रणं रज॒स्तुर॑म् ।
9.048.04c गो॒पामृ॒तस्य॒ विर्भ॑रत् ॥
9.048.04a viśva̍smā̱ it sva̍r dṛ̱śe sādhā̍raṇaṁ raja̱stura̍m |
9.048.04c go̱pām ṛ̱tasya̱ vir bha̍rat ||

9.048.05a अधा॑ हिन्वा॒न इ॑न्द्रि॒यं ज्यायो॑ महि॒त्वमा॑नशे ।
9.048.05c अ॒भि॒ष्टि॒कृद्विच॑र्षणिः ॥
9.048.05a adhā̍ hinvā̱na i̍ndri̱yaṁ jyāyo̍ mahi̱tvam ā̍naśe |
9.048.05c a̱bhi̱ṣṭi̱kṛd vica̍rṣaṇiḥ ||



9.049.01a पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ ।
9.049.01c अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ॥
9.049.01a pava̍sva vṛ̱ṣṭim ā su no̱ 'pām ū̱rmiṁ di̱vas pari̍ |
9.049.01c a̱ya̱kṣmā bṛ̍ha̱tīr iṣa̍ḥ ||

9.049.02a तया॑ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् ।
9.049.02c जन्या॑स॒ उप॑ नो गृ॒हम् ॥
9.049.02a tayā̍ pavasva̱ dhāra̍yā̱ yayā̱ gāva̍ i̱hāgama̍n |
9.049.02c janyā̍sa̱ upa̍ no gṛ̱ham ||

9.049.03a घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः ।
9.049.03c अ॒स्मभ्यं॑ वृ॒ष्टिमा प॑व ॥
9.049.03a ghṛ̱tam pa̍vasva̱ dhāra̍yā ya̱jñeṣu̍ deva̱vīta̍maḥ |
9.049.03c a̱smabhya̍ṁ vṛ̱ṣṭim ā pa̍va ||

9.049.04a स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या ।
9.049.04c दे॒वासः॑ शृ॒णव॒न्हि क॑म् ॥
9.049.04a sa na̍ ū̱rje vy a1̱̍vyaya̍m pa̱vitra̍ṁ dhāva̱ dhāra̍yā |
9.049.04c de̱vāsa̍ḥ śṛ̱ṇava̱n hi ka̍m ||

9.049.05a पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जङ्घ॑नत् ।
9.049.05c प्र॒त्न॒वद्रो॒चय॒न्रुचः॑ ॥
9.049.05a pava̍māno asiṣyada̱d rakṣā̍ṁsy apa̱jaṅgha̍nat |
9.049.05c pra̱tna̱vad ro̱caya̱n ruca̍ḥ ||



9.050.01a उत्ते॒ शुष्मा॑स ईरते॒ सिन्धो॑रू॒र्मेरि॑व स्व॒नः ।
9.050.01c वा॒णस्य॑ चोदया प॒विम् ॥
9.050.01a ut te̱ śuṣmā̍sa īrate̱ sindho̍r ū̱rmer i̍va sva̱naḥ |
9.050.01c vā̱ṇasya̍ codayā pa̱vim ||

9.050.02a प्र॒स॒वे त॒ उदी॑रते ति॒स्रो वाचो॑ मख॒स्युवः॑ ।
9.050.02c यदव्य॒ एषि॒ सान॑वि ॥
9.050.02a pra̱sa̱ve ta̱ ud ī̍rate ti̱sro vāco̍ makha̱syuva̍ḥ |
9.050.02c yad avya̱ eṣi̱ sāna̍vi ||

9.050.03a अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
9.050.03c पव॑मानं मधु॒श्चुत॑म् ॥
9.050.03a avyo̱ vāre̱ pari̍ pri̱yaṁ hari̍ṁ hinva̱nty adri̍bhiḥ |
9.050.03c pava̍mānam madhu̱ścuta̍m ||

9.050.04a आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे ।
9.050.04c अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥
9.050.04a ā pa̍vasva madintama pa̱vitra̱ṁ dhāra̍yā kave |
9.050.04c a̱rkasya̱ yoni̍m ā̱sada̍m ||

9.050.05a स प॑वस्व मदिन्तम॒ गोभि॑रञ्जा॒नो अ॒क्तुभिः॑ ।
9.050.05c इन्द॒विन्द्रा॑य पी॒तये॑ ॥
9.050.05a sa pa̍vasva madintama̱ gobhi̍r añjā̱no a̱ktubhi̍ḥ |
9.050.05c inda̱v indrā̍ya pī̱taye̍ ||



9.051.01a अध्व॑र्यो॒ अद्रि॑भिः सु॒तं सोमं॑ प॒वित्र॒ आ सृ॑ज ।
9.051.01c पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥
9.051.01a adhva̍ryo̱ adri̍bhiḥ su̱taṁ soma̍m pa̱vitra̱ ā sṛ̍ja |
9.051.01c pu̱nī̱hīndrā̍ya̱ pāta̍ve ||

9.051.02a दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
9.051.02c सु॒नोता॒ मधु॑मत्तमम् ॥
9.051.02a di̱vaḥ pī̱yūṣa̍m utta̱maṁ soma̱m indrā̍ya va̱jriṇe̍ |
9.051.02c su̱notā̱ madhu̍mattamam ||

9.051.03a तव॒ त्य इ॑न्दो॒ अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते ।
9.051.03c पव॑मानस्य म॒रुतः॑ ॥
9.051.03a tava̱ tya i̍ndo̱ andha̍so de̱vā madho̱r vy a̍śnate |
9.051.03c pava̍mānasya ma̱ruta̍ḥ ||

9.051.04a त्वं हि सो॑म व॒र्धय॑न्त्सु॒तो मदा॑य॒ भूर्ण॑ये ।
9.051.04c वृष॑न्त्स्तो॒तार॑मू॒तये॑ ॥
9.051.04a tvaṁ hi so̍ma va̱rdhaya̍n su̱to madā̍ya̱ bhūrṇa̍ye |
9.051.04c vṛṣa̍n sto̱tāra̍m ū̱taye̍ ||

9.051.05a अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः ।
9.051.05c अ॒भि वाज॑मु॒त श्रवः॑ ॥
9.051.05a a̱bhy a̍rṣa vicakṣaṇa pa̱vitra̱ṁ dhāra̍yā su̱taḥ |
9.051.05c a̱bhi vāja̍m u̱ta śrava̍ḥ ||



9.052.01a परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं॑ नो॒ अन्ध॑सा ।
9.052.01c सु॒वा॒नो अ॑र्ष प॒वित्र॒ आ ॥
9.052.01a pari̍ dyu̱kṣaḥ sa̱nadra̍yi̱r bhara̱d vāja̍ṁ no̱ andha̍sā |
9.052.01c su̱vā̱no a̍rṣa pa̱vitra̱ ā ||

9.052.02a तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।
9.052.02c स॒हस्र॑धारो या॒त्तना॑ ॥
9.052.02a tava̍ pra̱tnebhi̱r adhva̍bhi̱r avyo̱ vāre̱ pari̍ pri̱yaḥ |
9.052.02c sa̱hasra̍dhāro yā̱t tanā̍ ||

9.052.03a च॒रुर्न यस्तमी॑ङ्ख॒येन्दो॒ न दान॑मीङ्खय ।
9.052.03c व॒धैर्व॑धस्नवीङ्खय ॥
9.052.03a ca̱rur na yas tam ī̍ṅkha̱yendo̱ na dāna̍m īṅkhaya |
9.052.03c va̱dhair va̍dhasnav īṅkhaya ||

9.052.04a नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना॑नाम् ।
9.052.04c यो अ॒स्माँ आ॒दिदे॑शति ॥
9.052.04a ni śuṣma̍m indav eṣā̱m puru̍hūta̱ janā̍nām |
9.052.04c yo a̱smām̐ ā̱dide̍śati ||

9.052.05a श॒तं न॑ इन्द ऊ॒तिभिः॑ स॒हस्रं॑ वा॒ शुची॑नाम् ।
9.052.05c पव॑स्व मंह॒यद्र॑यिः ॥
9.052.05a śa̱taṁ na̍ inda ū̱tibhi̍ḥ sa̱hasra̍ṁ vā̱ śucī̍nām |
9.052.05c pava̍sva maṁha̱yadra̍yiḥ ||



9.053.01a उत्ते॒ शुष्मा॑सो अस्थू॒ रक्षो॑ भि॒न्दन्तो॑ अद्रिवः ।
9.053.01c नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ॥
9.053.01a ut te̱ śuṣmā̍so asthū̱ rakṣo̍ bhi̱ndanto̍ adrivaḥ |
9.053.01c nu̱dasva̱ yāḥ pa̍ri̱spṛdha̍ḥ ||

9.053.02a अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने॑ हि॒ते ।
9.053.02c स्तवा॒ अबि॑भ्युषा हृ॒दा ॥
9.053.02a a̱yā ni̍ja̱ghnir oja̍sā rathasa̱ṁge dhane̍ hi̱te |
9.053.02c stavā̱ abi̍bhyuṣā hṛ̱dā ||

9.053.03a अस्य॑ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या॑ ।
9.053.03c रु॒ज यस्त्वा॑ पृत॒न्यति॑ ॥
9.053.03a asya̍ vra̱tāni̱ nādhṛṣe̱ pava̍mānasya dū̱ḍhyā̍ |
9.053.03c ru̱ja yas tvā̍ pṛta̱nyati̍ ||

9.053.04a तं हि॑न्वन्ति मद॒च्युतं॒ हरिं॑ न॒दीषु॑ वा॒जिन॑म् ।
9.053.04c इन्दु॒मिन्द्रा॑य मत्स॒रम् ॥
9.053.04a taṁ hi̍nvanti mada̱cyuta̱ṁ hari̍ṁ na̱dīṣu̍ vā̱jina̍m |
9.053.04c indu̱m indrā̍ya matsa̱ram ||



9.054.01a अ॒स्य प्र॒त्नामनु॒ द्युतं॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः ।
9.054.01c पयः॑ सहस्र॒सामृषि॑म् ॥
9.054.01a a̱sya pra̱tnām anu̱ dyuta̍ṁ śu̱kraṁ du̍duhre̱ ahra̍yaḥ |
9.054.01c paya̍ḥ sahasra̱sām ṛṣi̍m ||

9.054.02a अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां॑सि धावति ।
9.054.02c स॒प्त प्र॒वत॒ आ दिव॑म् ॥
9.054.02a a̱yaṁ sūrya̍ ivopa̱dṛg a̱yaṁ sarā̍ṁsi dhāvati |
9.054.02c sa̱pta pra̱vata̱ ā diva̍m ||

9.054.03a अ॒यं विश्वा॑नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ ।
9.054.03c सोमो॑ दे॒वो न सूर्यः॑ ॥
9.054.03a a̱yaṁ viśvā̍ni tiṣṭhati punā̱no bhuva̍no̱pari̍ |
9.054.03c somo̍ de̱vo na sūrya̍ḥ ||

9.054.04a परि॑ णो दे॒ववी॑तये॒ वाजाँ॑ अर्षसि॒ गोम॑तः ।
9.054.04c पु॒ना॒न इ॑न्दविन्द्र॒युः ॥
9.054.04a pari̍ ṇo de̱vavī̍taye̱ vājā̍m̐ arṣasi̱ goma̍taḥ |
9.054.04c pu̱nā̱na i̍ndav indra̱yuḥ ||



9.055.01a यवं॑यवं नो॒ अन्ध॑सा पु॒ष्टम्पु॑ष्टं॒ परि॑ स्रव ।
9.055.01c सोम॒ विश्वा॑ च॒ सौभ॑गा ॥
9.055.01a yava̍ṁ-yavaṁ no̱ andha̍sā pu̱ṣṭam-pu̍ṣṭa̱m pari̍ srava |
9.055.01c soma̱ viśvā̍ ca̱ saubha̍gā ||

9.055.02a इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमन्ध॑सः ।
9.055.02c नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥
9.055.02a indo̱ yathā̱ tava̱ stavo̱ yathā̍ te jā̱tam andha̍saḥ |
9.055.02c ni ba̱rhiṣi̍ pri̱ye sa̍daḥ ||

9.055.03a उ॒त नो॑ गो॒विद॑श्व॒वित्पव॑स्व सो॒मान्ध॑सा ।
9.055.03c म॒क्षूत॑मेभि॒रह॑भिः ॥
9.055.03a u̱ta no̍ go̱vid a̍śva̱vit pava̍sva so̱māndha̍sā |
9.055.03c ma̱kṣūta̍mebhi̱r aha̍bhiḥ ||

9.055.04a यो जि॒नाति॒ न जीय॑ते॒ हन्ति॒ शत्रु॑म॒भीत्य॑ ।
9.055.04c स प॑वस्व सहस्रजित् ॥
9.055.04a yo ji̱nāti̱ na jīya̍te̱ hanti̱ śatru̍m a̱bhītya̍ |
9.055.04c sa pa̍vasva sahasrajit ||



9.056.01a परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे॑ अर्षति ।
9.056.01c वि॒घ्नन्रक्षां॑सि देव॒युः ॥
9.056.01a pari̱ soma̍ ṛ̱tam bṛ̱had ā̱śuḥ pa̱vitre̍ arṣati |
9.056.01c vi̱ghnan rakṣā̍ṁsi deva̱yuḥ ||

9.056.02a यत्सोमो॒ वाज॒मर्ष॑ति श॒तं धारा॑ अप॒स्युवः॑ ।
9.056.02c इन्द्र॑स्य स॒ख्यमा॑वि॒शन् ॥
9.056.02a yat somo̱ vāja̱m arṣa̍ti śa̱taṁ dhārā̍ apa̱syuva̍ḥ |
9.056.02c indra̍sya sa̱khyam ā̍vi̱śan ||

9.056.03a अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या॑नूषत ।
9.056.03c मृ॒ज्यसे॑ सोम सा॒तये॑ ॥
9.056.03a a̱bhi tvā̱ yoṣa̍ṇo̱ daśa̍ jā̱raṁ na ka̱nyā̍nūṣata |
9.056.03c mṛ̱jyase̍ soma sā̱taye̍ ||

9.056.04a त्वमिन्द्रा॑य॒ विष्ण॑वे स्वा॒दुरि॑न्दो॒ परि॑ स्रव ।
9.056.04c नॄन्त्स्तो॒तॄन्पा॒ह्यंह॑सः ॥
9.056.04a tvam indrā̍ya̱ viṣṇa̍ve svā̱dur i̍ndo̱ pari̍ srava |
9.056.04c nṝn sto̱tṝn pā̱hy aṁha̍saḥ ||



9.057.01a प्र ते॒ धारा॑ अस॒श्चतो॑ दि॒वो न य॑न्ति वृ॒ष्टयः॑ ।
9.057.01c अच्छा॒ वाजं॑ सह॒स्रिण॑म् ॥
9.057.01a pra te̱ dhārā̍ asa̱ścato̍ di̱vo na ya̍nti vṛ̱ṣṭaya̍ḥ |
9.057.01c acchā̱ vāja̍ṁ saha̱sriṇa̍m ||

9.057.02a अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा॑णो अर्षति ।
9.057.02c हरि॑स्तुञ्जा॒न आयु॑धा ॥
9.057.02a a̱bhi pri̱yāṇi̱ kāvyā̱ viśvā̱ cakṣā̍ṇo arṣati |
9.057.02c hari̍s tuñjā̱na āyu̍dhā ||

9.057.03a स म॑र्मृजा॒न आ॒युभि॒रिभो॒ राजे॑व सुव्र॒तः ।
9.057.03c श्ये॒नो न वंसु॑ षीदति ॥
9.057.03a sa ma̍rmṛjā̱na ā̱yubhi̱r ibho̱ rāje̍va suvra̱taḥ |
9.057.03c śye̱no na vaṁsu̍ ṣīdati ||

9.057.04a स नो॒ विश्वा॑ दि॒वो वसू॒तो पृ॑थि॒व्या अधि॑ ।
9.057.04c पु॒ना॒न इ॑न्द॒वा भ॑र ॥
9.057.04a sa no̱ viśvā̍ di̱vo vasū̱to pṛ̍thi̱vyā adhi̍ |
9.057.04c pu̱nā̱na i̍nda̱v ā bha̍ra ||



9.058.01a तर॒त्स म॒न्दी धा॑वति॒ धारा॑ सु॒तस्यान्ध॑सः ।
9.058.01c तर॒त्स म॒न्दी धा॑वति ॥
9.058.01a tara̱t sa ma̱ndī dhā̍vati̱ dhārā̍ su̱tasyāndha̍saḥ |
9.058.01c tara̱t sa ma̱ndī dhā̍vati ||

9.058.02a उ॒स्रा वे॑द॒ वसू॑नां॒ मर्त॑स्य दे॒व्यव॑सः ।
9.058.02c तर॒त्स म॒न्दी धा॑वति ॥
9.058.02a u̱srā ve̍da̱ vasū̍nā̱m marta̍sya de̱vy ava̍saḥ |
9.058.02c tara̱t sa ma̱ndī dhā̍vati ||

9.058.03a ध्व॒स्रयोः॑ पुरु॒षन्त्यो॒रा स॒हस्रा॑णि दद्महे ।
9.058.03c तर॒त्स म॒न्दी धा॑वति ॥
9.058.03a dhva̱srayo̍ḥ puru̱ṣantyo̱r ā sa̱hasrā̍ṇi dadmahe |
9.058.03c tara̱t sa ma̱ndī dhā̍vati ||

9.058.04a आ ययो॑स्त्रिं॒शतं॒ तना॑ स॒हस्रा॑णि च॒ दद्म॑हे ।
9.058.04c तर॒त्स म॒न्दी धा॑वति ॥
9.058.04a ā yayo̍s tri̱ṁśata̱ṁ tanā̍ sa̱hasrā̍ṇi ca̱ dadma̍he |
9.058.04c tara̱t sa ma̱ndī dhā̍vati ||



9.059.01a पव॑स्व गो॒जिद॑श्व॒जिद्वि॑श्व॒जित्सो॑म रण्य॒जित् ।
9.059.01c प्र॒जाव॒द्रत्न॒मा भ॑र ॥
9.059.01a pava̍sva go̱jid a̍śva̱jid vi̍śva̱jit so̍ma raṇya̱jit |
9.059.01c pra̱jāva̱d ratna̱m ā bha̍ra ||

9.059.02a पव॑स्वा॒द्भ्यो अदा॑भ्यः॒ पव॒स्वौष॑धीभ्यः ।
9.059.02c पव॑स्व धि॒षणा॑भ्यः ॥
9.059.02a pava̍svā̱dbhyo adā̍bhya̱ḥ pava̱svauṣa̍dhībhyaḥ |
9.059.02c pava̍sva dhi̱ṣaṇā̍bhyaḥ ||

9.059.03a त्वं सो॑म॒ पव॑मानो॒ विश्वा॑नि दुरि॒ता त॑र ।
9.059.03c क॒विः सी॑द॒ नि ब॒र्हिषि॑ ॥
9.059.03a tvaṁ so̍ma̱ pava̍māno̱ viśvā̍ni duri̱tā ta̍ra |
9.059.03c ka̱viḥ sī̍da̱ ni ba̱rhiṣi̍ ||

9.059.04a पव॑मान॒ स्व॑र्विदो॒ जाय॑मानोऽभवो म॒हान् ।
9.059.04c इन्दो॒ विश्वाँ॑ अ॒भीद॑सि ॥
9.059.04a pava̍māna̱ sva̍r vido̱ jāya̍māno 'bhavo ma̱hān |
9.059.04c indo̱ viśvā̍m̐ a̱bhīd a̍si ||



9.060.01a प्र गा॑य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् ।
9.060.01c इन्दुं॑ स॒हस्र॑चक्षसम् ॥
9.060.01a pra gā̍ya̱treṇa̍ gāyata̱ pava̍māna̱ṁ vica̍rṣaṇim |
9.060.01c indu̍ṁ sa̱hasra̍cakṣasam ||

9.060.02a तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसम् ।
9.060.02c अति॒ वार॑मपाविषुः ॥
9.060.02a taṁ tvā̍ sa̱hasra̍cakṣasa̱m atho̍ sa̱hasra̍bharṇasam |
9.060.02c ati̱ vāra̍m apāviṣuḥ ||

9.060.03a अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशाँ॑ अ॒भि धा॑वति ।
9.060.03c इन्द्र॑स्य॒ हार्द्या॑वि॒शन् ॥
9.060.03a ati̱ vārā̱n pava̍māno asiṣyadat ka̱laśā̍m̐ a̱bhi dhā̍vati |
9.060.03c indra̍sya̱ hārdy ā̍vi̱śan ||

9.060.04a इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे ।
9.060.04c प्र॒जाव॒द्रेत॒ आ भ॑र ॥
9.060.04a indra̍sya soma̱ rādha̍se̱ śam pa̍vasva vicarṣaṇe |
9.060.04c pra̱jāva̱d reta̱ ā bha̍ra ||



9.061.01a अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा ।
9.061.01c अ॒वाह॑न्नव॒तीर्नव॑ ॥
9.061.01a a̱yā vī̱tī pari̍ srava̱ yas ta̍ indo̱ made̱ṣv ā |
9.061.01c a̱vāha̍n nava̱tīr nava̍ ||

9.061.02a पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शम्ब॑रम् ।
9.061.02c अध॒ त्यं तु॒र्वशं॒ यदु॑म् ॥
9.061.02a pura̍ḥ sa̱dya i̱tthādhi̍ye̱ divo̍dāsāya̱ śamba̍ram |
9.061.02c adha̱ tyaṁ tu̱rvaśa̱ṁ yadu̍m ||

9.061.03a परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर॑ण्यवत् ।
9.061.03c क्षरा॑ सह॒स्रिणी॒रिषः॑ ॥
9.061.03a pari̍ ṇo̱ aśva̍m aśva̱vid goma̍d indo̱ hira̍ṇyavat |
9.061.03c kṣarā̍ saha̱sriṇī̱r iṣa̍ḥ ||

9.061.04a पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः ।
9.061.04c स॒खि॒त्वमा वृ॑णीमहे ॥
9.061.04a pava̍mānasya te va̱yam pa̱vitra̍m abhyunda̱taḥ |
9.061.04c sa̱khi̱tvam ā vṛ̍ṇīmahe ||

9.061.05a ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षर॑न्ति॒ धार॑या ।
9.061.05c तेभि॑र्नः सोम मृळय ॥
9.061.05a ye te̍ pa̱vitra̍m ū̱rmayo̍ 'bhi̱kṣara̍nti̱ dhāra̍yā |
9.061.05c tebhi̍r naḥ soma mṛḻaya ||

9.061.06a स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष॑म् ।
9.061.06c ईशा॑नः सोम वि॒श्वतः॑ ॥
9.061.06a sa na̍ḥ punā̱na ā bha̍ra ra̱yiṁ vī̱rava̍tī̱m iṣa̍m |
9.061.06c īśā̍naḥ soma vi̱śvata̍ḥ ||

9.061.07a ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॒ सिन्धु॑मातरम् ।
9.061.07c समा॑दि॒त्येभि॑रख्यत ॥
9.061.07a e̱tam u̱ tyaṁ daśa̱ kṣipo̍ mṛ̱janti̱ sindhu̍mātaram |
9.061.07c sam ā̍di̱tyebhi̍r akhyata ||

9.061.08a समिन्द्रे॑णो॒त वा॒युना॑ सु॒त ए॑ति प॒वित्र॒ आ ।
9.061.08c सं सूर्य॑स्य र॒श्मिभिः॑ ॥
9.061.08a sam indre̍ṇo̱ta vā̱yunā̍ su̱ta e̍ti pa̱vitra̱ ā |
9.061.08c saṁ sūrya̍sya ra̱śmibhi̍ḥ ||

9.061.09a स नो॒ भगा॑य वा॒यवे॑ पू॒ष्णे प॑वस्व॒ मधु॑मान् ।
9.061.09c चारु॑र्मि॒त्रे वरु॑णे च ॥
9.061.09a sa no̱ bhagā̍ya vā̱yave̍ pū̱ṣṇe pa̍vasva̱ madhu̍mān |
9.061.09c cāru̍r mi̱tre varu̍ṇe ca ||

9.061.10a उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि षद्भूम्या द॑दे ।
9.061.10c उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ॥
9.061.10a u̱ccā te̍ jā̱tam andha̍so di̱vi ṣad bhūmy ā da̍de |
9.061.10c u̱graṁ śarma̱ mahi̱ śrava̍ḥ ||

9.061.11a ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् ।
9.061.11c सिषा॑सन्तो वनामहे ॥
9.061.11a e̱nā viśvā̍ny a̱rya ā dyu̱mnāni̱ mānu̍ṣāṇām |
9.061.11c siṣā̍santo vanāmahe ||

9.061.12a स न॒ इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
9.061.12c व॒रि॒वो॒वित्परि॑ स्रव ॥
9.061.12a sa na̱ indrā̍ya̱ yajya̍ve̱ varu̍ṇāya ma̱rudbhya̍ḥ |
9.061.12c va̱ri̱vo̱vit pari̍ srava ||

9.061.13a उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गं परि॑ष्कृतम् ।
9.061.13c इन्दुं॑ दे॒वा अ॑यासिषुः ॥
9.061.13a upo̱ ṣu jā̱tam a̱ptura̱ṁ gobhi̍r bha̱ṅgam pari̍ṣkṛtam |
9.061.13c indu̍ṁ de̱vā a̍yāsiṣuḥ ||

9.061.14a तमिद्व॑र्धन्तु नो॒ गिरो॑ व॒त्सं सं॒शिश्व॑रीरिव ।
9.061.14c य इन्द्र॑स्य हृदं॒सनिः॑ ॥
9.061.14a tam id va̍rdhantu no̱ giro̍ va̱tsaṁ sa̱ṁśiśva̍rīr iva |
9.061.14c ya indra̍sya hṛda̱ṁsani̍ḥ ||

9.061.15a अर्षा॑ णः सोम॒ शं गवे॑ धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ।
9.061.15c वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥
9.061.15a arṣā̍ ṇaḥ soma̱ śaṁ gave̍ dhu̱kṣasva̍ pi̱pyuṣī̱m iṣa̍m |
9.061.15c vardhā̍ samu̱dram u̱kthya̍m ||

9.061.16a पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुम् ।
9.061.16c ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥
9.061.16a pava̍māno ajījanad di̱vaś ci̱traṁ na ta̍nya̱tum |
9.061.16c jyoti̍r vaiśvāna̱ram bṛ̱hat ||

9.061.17a पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुच्छु॒नः ।
9.061.17c वि वार॒मव्य॑मर्षति ॥
9.061.17a pava̍mānasya te̱ raso̱ mado̍ rājann aducchu̱naḥ |
9.061.17c vi vāra̱m avya̍m arṣati ||

9.061.18a पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा॑जति द्यु॒मान् ।
9.061.18c ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ॥
9.061.18a pava̍māna̱ rasa̱s tava̱ dakṣo̱ vi rā̍jati dyu̱mān |
9.061.18c jyoti̱r viśva̱ṁ sva̍r dṛ̱śe ||

9.061.19a यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वान्ध॑सा ।
9.061.19c दे॒वा॒वीर॑घशंस॒हा ॥
9.061.19a yas te̱ mado̱ vare̍ṇya̱s tenā̍ pava̱svāndha̍sā |
9.061.19c de̱vā̱vīr a̍ghaśaṁsa̱hā ||

9.061.20a जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं॑ दि॒वेदि॑वे ।
9.061.20c गो॒षा उ॑ अश्व॒सा अ॑सि ॥
9.061.20a jaghni̍r vṛ̱tram a̍mi̱triya̱ṁ sasni̱r vāja̍ṁ di̱ve-di̍ve |
9.061.20c go̱ṣā u̍ aśva̱sā a̍si ||

9.061.21a सम्मि॑श्लो अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ ।
9.061.21c सीद॑ञ्छ्ये॒नो न योनि॒मा ॥
9.061.21a sammi̍ślo aru̱ṣo bha̍va sūpa̱sthābhi̱r na dhe̱nubhi̍ḥ |
9.061.21c sīda̍ñ chye̱no na yoni̱m ā ||

9.061.22a स प॑वस्व॒ य आवि॒थेन्द्रं॑ वृ॒त्राय॒ हन्त॑वे ।
9.061.22c व॒व्रि॒वांसं॑ म॒हीर॒पः ॥
9.061.22a sa pa̍vasva̱ ya āvi̱thendra̍ṁ vṛ̱trāya̱ hanta̍ve |
9.061.22c va̱vri̱vāṁsa̍m ma̱hīr a̱paḥ ||

9.061.23a सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः ।
9.061.23c पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ॥
9.061.23a su̱vīrā̍so va̱yaṁ dhanā̱ jaye̍ma soma mīḍhvaḥ |
9.061.23c pu̱nā̱no va̍rdha no̱ gira̍ḥ ||

9.061.24a त्वोता॑स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुरः॑ ।
9.061.24c सोम॑ व्र॒तेषु॑ जागृहि ॥
9.061.24a tvotā̍sa̱s tavāva̍sā̱ syāma̍ va̱nvanta̍ ā̱mura̍ḥ |
9.061.24c soma̍ vra̱teṣu̍ jāgṛhi ||

9.061.25a अ॒प॒घ्नन्प॑वते॒ मृधोऽप॒ सोमो॒ अरा॑व्णः ।
9.061.25c गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥
9.061.25a a̱pa̱ghnan pa̍vate̱ mṛdho 'pa̱ somo̱ arā̍vṇaḥ |
9.061.25c gaccha̱nn indra̍sya niṣkṛ̱tam ||

9.061.26a म॒हो नो॑ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ ।
9.061.26c रास्वे॑न्दो वी॒रव॒द्यशः॑ ॥
9.061.26a ma̱ho no̍ rā̱ya ā bha̍ra̱ pava̍māna ja̱hī mṛdha̍ḥ |
9.061.26c rāsve̍ndo vī̱rava̱d yaśa̍ḥ ||

9.061.27a न त्वा॑ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स॑न्त॒मा मि॑नन् ।
9.061.27c यत्पु॑ना॒नो म॑ख॒स्यसे॑ ॥
9.061.27a na tvā̍ śa̱taṁ ca̱na hruto̱ rādho̱ ditsa̍nta̱m ā mi̍nan |
9.061.27c yat pu̍nā̱no ma̍kha̱syase̍ ||

9.061.28a पव॑स्वेन्दो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ ।
9.061.28c विश्वा॒ अप॒ द्विषो॑ जहि ॥
9.061.28a pava̍svendo̱ vṛṣā̍ su̱taḥ kṛ̱dhī no̍ ya̱śaso̱ jane̍ |
9.061.28c viśvā̱ apa̱ dviṣo̍ jahi ||

9.061.29a अस्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे ।
9.061.29c सा॒स॒ह्याम॑ पृतन्य॒तः ॥
9.061.29a asya̍ te sa̱khye va̱yaṁ tave̍ndo dyu̱mna u̍tta̱me |
9.061.29c sā̱sa̱hyāma̍ pṛtanya̱taḥ ||

9.061.30a या ते॑ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे ।
9.061.30c रक्षा॑ समस्य नो नि॒दः ॥
9.061.30a yā te̍ bhī̱māny āyu̍dhā ti̱gmāni̱ santi̱ dhūrva̍ṇe |
9.061.30c rakṣā̍ samasya no ni̱daḥ ||



9.062.01a ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।
9.062.01c विश्वा॑न्य॒भि सौभ॑गा ॥
9.062.01a e̱te a̍sṛgra̱m inda̍vas ti̱raḥ pa̱vitra̍m ā̱śava̍ḥ |
9.062.01c viśvā̍ny a̱bhi saubha̍gā ||

9.062.02a वि॒घ्नन्तो॑ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ ।
9.062.02c तना॑ कृ॒ण्वन्तो॒ अर्व॑ते ॥
9.062.02a vi̱ghnanto̍ duri̱tā pu̱ru su̱gā to̱kāya̍ vā̱jina̍ḥ |
9.062.02c tanā̍ kṛ̱ṇvanto̱ arva̍te ||

9.062.03a कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् ।
9.062.03c इळा॑म॒स्मभ्यं॑ सं॒यत॑म् ॥
9.062.03a kṛ̱ṇvanto̱ vari̍vo̱ gave̱ 'bhy a̍rṣanti suṣṭu̱tim |
9.062.03c iḻā̍m a̱smabhya̍ṁ sa̱ṁyata̍m ||

9.062.04a असा॑व्यं॒शुर्मदा॑या॒प्सु दक्षो॑ गिरि॒ष्ठाः ।
9.062.04c श्ये॒नो न योनि॒मास॑दत् ॥
9.062.04a asā̍vy a̱ṁśur madā̍yā̱psu dakṣo̍ giri̱ṣṭhāḥ |
9.062.04c śye̱no na yoni̱m āsa̍dat ||

9.062.05a शु॒भ्रमन्धो॑ दे॒ववा॑तम॒प्सु धू॒तो नृभिः॑ सु॒तः ।
9.062.05c स्वद॑न्ति॒ गावः॒ पयो॑भिः ॥
9.062.05a śu̱bhram andho̍ de̱vavā̍tam a̱psu dhū̱to nṛbhi̍ḥ su̱taḥ |
9.062.05c svada̍nti̱ gāva̱ḥ payo̍bhiḥ ||

9.062.06a आदी॒मश्वं॒ न हेता॒रोऽशू॑शुभन्न॒मृता॑य ।
9.062.06c मध्वो॒ रसं॑ सध॒मादे॑ ॥
9.062.06a ād ī̱m aśva̱ṁ na hetā̱ro 'śū̍śubhann a̱mṛtā̍ya |
9.062.06c madhvo̱ rasa̍ṁ sadha̱māde̍ ||

9.062.07a यास्ते॒ धारा॑ मधु॒श्चुतोऽसृ॑ग्रमिन्द ऊ॒तये॑ ।
9.062.07c ताभिः॑ प॒वित्र॒मास॑दः ॥
9.062.07a yās te̱ dhārā̍ madhu̱ścuto 'sṛ̍gram inda ū̱taye̍ |
9.062.07c tābhi̍ḥ pa̱vitra̱m āsa̍daḥ ||

9.062.08a सो अ॒र्षेन्द्रा॑य पी॒तये॑ ति॒रो रोमा॑ण्य॒व्यया॑ ।
9.062.08c सीद॒न्योना॒ वने॒ष्वा ॥
9.062.08a so a̱rṣendrā̍ya pī̱taye̍ ti̱ro romā̍ṇy a̱vyayā̍ |
9.062.08c sīda̱n yonā̱ vane̱ṣv ā ||

9.062.09a त्वमि॑न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अङ्गि॑रोभ्यः ।
9.062.09c व॒रि॒वो॒विद्घृ॒तं पयः॑ ॥
9.062.09a tvam i̍ndo̱ pari̍ srava̱ svādi̍ṣṭho̱ aṅgi̍robhyaḥ |
9.062.09c va̱ri̱vo̱vid ghṛ̱tam paya̍ḥ ||

9.062.10a अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे॑तति ।
9.062.10c हि॒न्वा॒न आप्यं॑ बृ॒हत् ॥
9.062.10a a̱yaṁ vica̍rṣaṇir hi̱taḥ pava̍māna̱ḥ sa ce̍tati |
9.062.10c hi̱nvā̱na āpya̍m bṛ̱hat ||

9.062.11a ए॒ष वृषा॒ वृष॑व्रतः॒ पव॑मानो अशस्ति॒हा ।
9.062.11c कर॒द्वसू॑नि दा॒शुषे॑ ॥
9.062.11a e̱ṣa vṛṣā̱ vṛṣa̍vrata̱ḥ pava̍māno aśasti̱hā |
9.062.11c kara̱d vasū̍ni dā̱śuṣe̍ ||

9.062.12a आ प॑वस्व सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
9.062.12c पु॒रु॒श्च॒न्द्रं पु॑रु॒स्पृह॑म् ॥
9.062.12a ā pa̍vasva saha̱sriṇa̍ṁ ra̱yiṁ goma̍ntam a̱śvina̍m |
9.062.12c pu̱ru̱śca̱ndram pu̍ru̱spṛha̍m ||

9.062.13a ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा॑न आ॒युभिः॑ ।
9.062.13c उ॒रु॒गा॒यः क॒विक्र॑तुः ॥
9.062.13a e̱ṣa sya pari̍ ṣicyate marmṛ̱jyamā̍na ā̱yubhi̍ḥ |
9.062.13c u̱ru̱gā̱yaḥ ka̱vikra̍tuḥ ||

9.062.14a स॒हस्रो॑तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः ।
9.062.14c इन्द्रा॑य पवते॒ मदः॑ ॥
9.062.14a sa̱hasro̍tiḥ śa̱tāma̍gho vi̱māno̱ raja̍saḥ ka̱viḥ |
9.062.14c indrā̍ya pavate̱ mada̍ḥ ||

9.062.15a गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा॑य धीयते ।
9.062.15c विर्योना॑ वस॒तावि॑व ॥
9.062.15a gi̱rā jā̱ta i̱ha stu̱ta indu̱r indrā̍ya dhīyate |
9.062.15c vir yonā̍ vasa̱tāv i̍va ||

9.062.16a पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् ।
9.062.16c च॒मूषु॒ शक्म॑ना॒सद॑म् ॥
9.062.16a pava̍mānaḥ su̱to nṛbhi̱ḥ somo̱ vāja̍m ivāsarat |
9.062.16c ca̱mūṣu̱ śakma̍nā̱sada̍m ||

9.062.17a तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे रथे॑ युञ्जन्ति॒ यात॑वे ।
9.062.17c ऋषी॑णां स॒प्त धी॒तिभिः॑ ॥
9.062.17a taṁ tri̍pṛ̱ṣṭhe tri̍vandhu̱re rathe̍ yuñjanti̱ yāta̍ve |
9.062.17c ṛṣī̍ṇāṁ sa̱pta dhī̱tibhi̍ḥ ||

9.062.18a तं सो॑तारो धन॒स्पृत॑मा॒शुं वाजा॑य॒ यात॑वे ।
9.062.18c हरिं॑ हिनोत वा॒जिन॑म् ॥
9.062.18a taṁ so̍tāro dhana̱spṛta̍m ā̱śuṁ vājā̍ya̱ yāta̍ve |
9.062.18c hari̍ṁ hinota vā̱jina̍m ||

9.062.19a आ॒वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।
9.062.19c शूरो॒ न गोषु॑ तिष्ठति ॥
9.062.19a ā̱vi̱śan ka̱laśa̍ṁ su̱to viśvā̱ arṣa̍nn a̱bhi śriya̍ḥ |
9.062.19c śūro̱ na goṣu̍ tiṣṭhati ||

9.062.20a आ त॑ इन्दो॒ मदा॑य॒ कं पयो॑ दुहन्त्या॒यवः॑ ।
9.062.20c दे॒वा दे॒वेभ्यो॒ मधु॑ ॥
9.062.20a ā ta̍ indo̱ madā̍ya̱ kam payo̍ duhanty ā̱yava̍ḥ |
9.062.20c de̱vā de̱vebhyo̱ madhu̍ ||

9.062.21a आ नः॒ सोमं॑ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमम् ।
9.062.21c दे॒वेभ्यो॑ देव॒श्रुत्त॑मम् ॥
9.062.21a ā na̱ḥ soma̍m pa̱vitra̱ ā sṛ̱jatā̱ madhu̍mattamam |
9.062.21c de̱vebhyo̍ deva̱śrutta̍mam ||

9.062.22a ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे ।
9.062.22c म॒दिन्त॑मस्य॒ धार॑या ॥
9.062.22a e̱te somā̍ asṛkṣata gṛṇā̱nāḥ śrava̍se ma̱he |
9.062.22c ma̱dinta̍masya̱ dhāra̍yā ||

9.062.23a अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्षसि ।
9.062.23c स॒नद्वा॑जः॒ परि॑ स्रव ॥
9.062.23a a̱bhi gavyā̍ni vī̱taye̍ nṛ̱mṇā pu̍nā̱no a̍rṣasi |
9.062.23c sa̱nadvā̍ja̱ḥ pari̍ srava ||

9.062.24a उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा॑ अर्ष परि॒ष्टुभः॑ ।
9.062.24c गृ॒णा॒नो ज॒मद॑ग्निना ॥
9.062.24a u̱ta no̱ goma̍tī̱r iṣo̱ viśvā̍ arṣa pari̱ṣṭubha̍ḥ |
9.062.24c gṛ̱ṇā̱no ja̱mada̍gninā ||

9.062.25a पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ ।
9.062.25c अ॒भि विश्वा॑नि॒ काव्या॑ ॥
9.062.25a pava̍sva vā̱co a̍gri̱yaḥ soma̍ ci̱trābhi̍r ū̱tibhi̍ḥ |
9.062.25c a̱bhi viśvā̍ni̱ kāvyā̍ ||

9.062.26a त्वं स॑मु॒द्रिया॑ अ॒पो॑ऽग्रि॒यो वाच॑ ई॒रय॑न् ।
9.062.26c पव॑स्व विश्वमेजय ॥
9.062.26a tvaṁ sa̍mu̱driyā̍ a̱po̍ 'gri̱yo vāca̍ ī̱raya̍n |
9.062.26c pava̍sva viśvamejaya ||

9.062.27a तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो॑म तस्थिरे ।
9.062.27c तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ॥
9.062.27a tubhye̱mā bhuva̍nā kave mahi̱mne so̍ma tasthire |
9.062.27c tubhya̍m arṣanti̱ sindha̍vaḥ ||

9.062.28a प्र ते॑ दि॒वो न वृ॒ष्टयो॒ धारा॑ यन्त्यस॒श्चतः॑ ।
9.062.28c अ॒भि शु॒क्रामु॑प॒स्तिर॑म् ॥
9.062.28a pra te̍ di̱vo na vṛ̱ṣṭayo̱ dhārā̍ yanty asa̱ścata̍ḥ |
9.062.28c a̱bhi śu̱krām u̍pa̱stira̍m ||

9.062.29a इन्द्रा॒येन्दुं॑ पुनीतनो॒ग्रं दक्षा॑य॒ साध॑नम् ।
9.062.29c ई॒शा॒नं वी॒तिरा॑धसम् ॥
9.062.29a indrā̱yendu̍m punītano̱graṁ dakṣā̍ya̱ sādha̍nam |
9.062.29c ī̱śā̱naṁ vī̱tirā̍dhasam ||

9.062.30a पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् ।
9.062.30c दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
9.062.30a pava̍māna ṛ̱taḥ ka̱viḥ soma̍ḥ pa̱vitra̱m āsa̍dat |
9.062.30c dadha̍t sto̱tre su̱vīrya̍m ||



9.063.01a आ प॑वस्व सह॒स्रिणं॑ र॒यिं सो॑म सु॒वीर्य॑म् ।
9.063.01c अ॒स्मे श्रवां॑सि धारय ॥
9.063.01a ā pa̍vasva saha̱sriṇa̍ṁ ra̱yiṁ so̍ma su̱vīrya̍m |
9.063.01c a̱sme śravā̍ṁsi dhāraya ||

9.063.02a इष॒मूर्जं॑ च पिन्वस॒ इन्द्रा॑य मत्स॒रिन्त॑मः ।
9.063.02c च॒मूष्वा नि षी॑दसि ॥
9.063.02a iṣa̱m ūrja̍ṁ ca pinvasa̱ indrā̍ya matsa̱rinta̍maḥ |
9.063.02c ca̱mūṣv ā ni ṣī̍dasi ||

9.063.03a सु॒त इन्द्रा॑य॒ विष्ण॑वे॒ सोमः॑ क॒लशे॑ अक्षरत् ।
9.063.03c मधु॑माँ अस्तु वा॒यवे॑ ॥
9.063.03a su̱ta indrā̍ya̱ viṣṇa̍ve̱ soma̍ḥ ka̱laśe̍ akṣarat |
9.063.03c madhu̍mām̐ astu vā̱yave̍ ||

9.063.04a ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां॑सि ब॒भ्रवः॑ ।
9.063.04c सोमा॑ ऋ॒तस्य॒ धार॑या ॥
9.063.04a e̱te a̍sṛgram ā̱śavo 'ti̱ hvarā̍ṁsi ba̱bhrava̍ḥ |
9.063.04c somā̍ ṛ̱tasya̱ dhāra̍yā ||

9.063.05a इन्द्रं॒ वर्ध॑न्तो अ॒प्तुरः॑ कृ॒ण्वन्तो॒ विश्व॒मार्य॑म् ।
9.063.05c अ॒प॒घ्नन्तो॒ अरा॑व्णः ॥
9.063.05a indra̱ṁ vardha̍nto a̱ptura̍ḥ kṛ̱ṇvanto̱ viśva̱m ārya̍m |
9.063.05c a̱pa̱ghnanto̱ arā̍vṇaḥ ||

9.063.06a सु॒ता अनु॒ स्वमा रजो॒ऽभ्य॑र्षन्ति ब॒भ्रवः॑ ।
9.063.06c इन्द्रं॒ गच्छ॑न्त॒ इन्द॑वः ॥
9.063.06a su̱tā anu̱ svam ā rajo̱ 'bhy a̍rṣanti ba̱bhrava̍ḥ |
9.063.06c indra̱ṁ gaccha̍nta̱ inda̍vaḥ ||

9.063.07a अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो॑चयः ।
9.063.07c हि॒न्वा॒नो मानु॑षीर॒पः ॥
9.063.07a a̱yā pa̍vasva̱ dhāra̍yā̱ yayā̱ sūrya̱m aro̍cayaḥ |
9.063.07c hi̱nvā̱no mānu̍ṣīr a̱paḥ ||

9.063.08a अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ ।
9.063.08c अ॒न्तरि॑क्षेण॒ यात॑वे ॥
9.063.08a ayu̍kta̱ sūra̱ eta̍śa̱m pava̍māno ma̱nāv adhi̍ |
9.063.08c a̱ntari̍kṣeṇa̱ yāta̍ve ||

9.063.09a उ॒त त्या ह॒रितो॒ दश॒ सूरो॑ अयुक्त॒ यात॑वे ।
9.063.09c इन्दु॒रिन्द्र॒ इति॑ ब्रु॒वन् ॥
9.063.09a u̱ta tyā ha̱rito̱ daśa̱ sūro̍ ayukta̱ yāta̍ve |
9.063.09c indu̱r indra̱ iti̍ bru̱van ||

9.063.10a परी॒तो वा॒यवे॑ सु॒तं गिर॒ इन्द्रा॑य मत्स॒रम् ।
9.063.10c अव्यो॒ वारे॑षु सिञ्चत ॥
9.063.10a parī̱to vā̱yave̍ su̱taṁ gira̱ indrā̍ya matsa̱ram |
9.063.10c avyo̱ vāre̍ṣu siñcata ||

9.063.11a पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टर॑म् ।
9.063.11c यो दू॒णाशो॑ वनुष्य॒ता ॥
9.063.11a pava̍māna vi̱dā ra̱yim a̱smabhya̍ṁ soma du̱ṣṭara̍m |
9.063.11c yo dū̱ṇāśo̍ vanuṣya̱tā ||

9.063.12a अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
9.063.12c अ॒भि वाज॑मु॒त श्रवः॑ ॥
9.063.12a a̱bhy a̍rṣa saha̱sriṇa̍ṁ ra̱yiṁ goma̍ntam a̱śvina̍m |
9.063.12c a̱bhi vāja̍m u̱ta śrava̍ḥ ||

9.063.13a सोमो॑ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः ।
9.063.13c दधा॑नः क॒लशे॒ रस॑म् ॥
9.063.13a somo̍ de̱vo na sūryo 'dri̍bhiḥ pavate su̱taḥ |
9.063.13c dadhā̍naḥ ka̱laśe̱ rasa̍m ||

9.063.14a ए॒ते धामा॒न्यार्या॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।
9.063.14c वाजं॒ गोम॑न्तमक्षरन् ॥
9.063.14a e̱te dhāmā̱ny āryā̍ śu̱krā ṛ̱tasya̱ dhāra̍yā |
9.063.14c vāja̱ṁ goma̍ntam akṣaran ||

9.063.15a सु॒ता इन्द्रा॑य व॒ज्रिणे॒ सोमा॑सो॒ दध्या॑शिरः ।
9.063.15c प॒वित्र॒मत्य॑क्षरन् ॥
9.063.15a su̱tā indrā̍ya va̱jriṇe̱ somā̍so̱ dadhyā̍śiraḥ |
9.063.15c pa̱vitra̱m aty a̍kṣaran ||

9.063.16a प्र सो॑म॒ मधु॑मत्तमो रा॒ये अ॑र्ष प॒वित्र॒ आ ।
9.063.16c मदो॒ यो दे॑व॒वीत॑मः ॥
9.063.16a pra so̍ma̱ madhu̍mattamo rā̱ye a̍rṣa pa̱vitra̱ ā |
9.063.16c mado̱ yo de̍va̱vīta̍maḥ ||

9.063.17a तमी॑ मृजन्त्या॒यवो॒ हरिं॑ न॒दीषु॑ वा॒जिन॑म् ।
9.063.17c इन्दु॒मिन्द्रा॑य मत्स॒रम् ॥
9.063.17a tam ī̍ mṛjanty ā̱yavo̱ hari̍ṁ na̱dīṣu̍ vā̱jina̍m |
9.063.17c indu̱m indrā̍ya matsa̱ram ||

9.063.18a आ प॑वस्व॒ हिर॑ण्यव॒दश्वा॑वत्सोम वी॒रव॑त् ।
9.063.18c वाजं॒ गोम॑न्त॒मा भ॑र ॥
9.063.18a ā pa̍vasva̱ hira̍ṇyava̱d aśvā̍vat soma vī̱rava̍t |
9.063.18c vāja̱ṁ goma̍nta̱m ā bha̍ra ||

9.063.19a परि॒ वाजे॒ न वा॑ज॒युमव्यो॒ वारे॑षु सिञ्चत ।
9.063.19c इन्द्रा॑य॒ मधु॑मत्तमम् ॥
9.063.19a pari̱ vāje̱ na vā̍ja̱yum avyo̱ vāre̍ṣu siñcata |
9.063.19c indrā̍ya̱ madhu̍mattamam ||

9.063.20a क॒विं मृ॑जन्ति॒ मर्ज्यं॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।
9.063.20c वृषा॒ कनि॑क्रदर्षति ॥
9.063.20a ka̱vim mṛ̍janti̱ marjya̍ṁ dhī̱bhir viprā̍ ava̱syava̍ḥ |
9.063.20c vṛṣā̱ kani̍krad arṣati ||

9.063.21a वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या ।
9.063.21c म॒ती विप्राः॒ सम॑स्वरन् ॥
9.063.21a vṛṣa̍ṇaṁ dhī̱bhir a̱ptura̱ṁ soma̍m ṛ̱tasya̱ dhāra̍yā |
9.063.21c ma̱tī viprā̱ḥ sam a̍svaran ||

9.063.22a पव॑स्व देवायु॒षगिन्द्रं॑ गच्छतु ते॒ मदः॑ ।
9.063.22c वा॒युमा रो॑ह॒ धर्म॑णा ॥
9.063.22a pava̍sva devāyu̱ṣag indra̍ṁ gacchatu te̱ mada̍ḥ |
9.063.22c vā̱yum ā ro̍ha̱ dharma̍ṇā ||

9.063.23a पव॑मान॒ नि तो॑शसे र॒यिं सो॑म श्र॒वाय्य॑म् ।
9.063.23c प्रि॒यः स॑मु॒द्रमा वि॑श ॥
9.063.23a pava̍māna̱ ni to̍śase ra̱yiṁ so̍ma śra̱vāyya̍m |
9.063.23c pri̱yaḥ sa̍mu̱dram ā vi̍śa ||

9.063.24a अ॒प॒घ्नन्प॑वसे॒ मृधः॑ क्रतु॒वित्सो॑म मत्स॒रः ।
9.063.24c नु॒दस्वादे॑वयुं॒ जन॑म् ॥
9.063.24a a̱pa̱ghnan pa̍vase̱ mṛdha̍ḥ kratu̱vit so̍ma matsa̱raḥ |
9.063.24c nu̱dasvāde̍vayu̱ṁ jana̍m ||

9.063.25a पव॑माना असृक्षत॒ सोमाः॑ शु॒क्रास॒ इन्द॑वः ।
9.063.25c अ॒भि विश्वा॑नि॒ काव्या॑ ॥
9.063.25a pava̍mānā asṛkṣata̱ somā̍ḥ śu̱krāsa̱ inda̍vaḥ |
9.063.25c a̱bhi viśvā̍ni̱ kāvyā̍ ||

9.063.26a पव॑मानास आ॒शवः॑ शु॒भ्रा अ॑सृग्र॒मिन्द॑वः ।
9.063.26c घ्नन्तो॒ विश्वा॒ अप॒ द्विषः॑ ॥
9.063.26a pava̍mānāsa ā̱śava̍ḥ śu̱bhrā a̍sṛgra̱m inda̍vaḥ |
9.063.26c ghnanto̱ viśvā̱ apa̱ dviṣa̍ḥ ||

9.063.27a पव॑माना दि॒वस्पर्य॒न्तरि॑क्षादसृक्षत ।
9.063.27c पृ॒थि॒व्या अधि॒ सान॑वि ॥
9.063.27a pava̍mānā di̱vas pary a̱ntari̍kṣād asṛkṣata |
9.063.27c pṛ̱thi̱vyā adhi̱ sāna̍vi ||

9.063.28a पु॒ना॒नः सो॑म॒ धार॒येन्दो॒ विश्वा॒ अप॒ स्रिधः॑ ।
9.063.28c ज॒हि रक्षां॑सि सुक्रतो ॥
9.063.28a pu̱nā̱naḥ so̍ma̱ dhāra̱yendo̱ viśvā̱ apa̱ sridha̍ḥ |
9.063.28c ja̱hi rakṣā̍ṁsi sukrato ||

9.063.29a अ॒प॒घ्नन्त्सो॑म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् ।
9.063.29c द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥
9.063.29a a̱pa̱ghnan so̍ma ra̱kṣaso̱ 'bhy a̍rṣa̱ kani̍kradat |
9.063.29c dyu̱manta̱ṁ śuṣma̍m utta̱mam ||

9.063.30a अ॒स्मे वसू॑नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा ।
9.063.30c इन्दो॒ विश्वा॑नि॒ वार्या॑ ॥
9.063.30a a̱sme vasū̍ni dhāraya̱ soma̍ di̱vyāni̱ pārthi̍vā |
9.063.30c indo̱ viśvā̍ni̱ vāryā̍ ||



9.064.01a वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः ।
9.064.01c वृषा॒ धर्मा॑णि दधिषे ॥
9.064.01a vṛṣā̍ soma dyu̱mām̐ a̍si̱ vṛṣā̍ deva̱ vṛṣa̍vrataḥ |
9.064.01c vṛṣā̱ dharmā̍ṇi dadhiṣe ||

9.064.02a वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ ।
9.064.02c स॒त्यं वृ॑ष॒न्वृषेद॑सि ॥
9.064.02a vṛṣṇa̍s te̱ vṛṣṇya̱ṁ śavo̱ vṛṣā̱ vana̱ṁ vṛṣā̱ mada̍ḥ |
9.064.02c sa̱tyaṁ vṛ̍ṣa̱n vṛṣed a̍si ||

9.064.03a अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इ॑न्दो॒ समर्व॑तः ।
9.064.03c वि नो॑ रा॒ये दुरो॑ वृधि ॥
9.064.03a aśvo̱ na ca̍krado̱ vṛṣā̱ saṁ gā i̍ndo̱ sam arva̍taḥ |
9.064.03c vi no̍ rā̱ye duro̍ vṛdhi ||

9.064.04a असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या ।
9.064.04c शु॒क्रासो॑ वीर॒याशवः॑ ॥
9.064.04a asṛ̍kṣata̱ pra vā̱jino̍ ga̱vyā somā̍so aśva̱yā |
9.064.04c śu̱krāso̍ vīra̱yāśava̍ḥ ||

9.064.05a शु॒म्भमा॑ना ऋता॒युभि॑र्मृ॒ज्यमा॑ना॒ गभ॑स्त्योः ।
9.064.05c पव॑न्ते॒ वारे॑ अ॒व्यये॑ ॥
9.064.05a śu̱mbhamā̍nā ṛtā̱yubhi̍r mṛ̱jyamā̍nā̱ gabha̍styoḥ |
9.064.05c pava̍nte̱ vāre̍ a̱vyaye̍ ||

9.064.06a ते विश्वा॑ दा॒शुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा ।
9.064.06c पव॑न्ता॒मान्तरि॑क्ष्या ॥
9.064.06a te viśvā̍ dā̱śuṣe̱ vasu̱ somā̍ di̱vyāni̱ pārthi̍vā |
9.064.06c pava̍ntā̱m āntari̍kṣyā ||

9.064.07a पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा॑ असृक्षत ।
9.064.07c सूर्य॑स्येव॒ न र॒श्मयः॑ ॥
9.064.07a pava̍mānasya viśvavi̱t pra te̱ sargā̍ asṛkṣata |
9.064.07c sūrya̍syeva̱ na ra̱śmaya̍ḥ ||

9.064.08a के॒तुं कृ॒ण्वन्दि॒वस्परि॒ विश्वा॑ रू॒पाभ्य॑र्षसि ।
9.064.08c स॒मु॒द्रः सो॑म पिन्वसे ॥
9.064.08a ke̱tuṁ kṛ̱ṇvan di̱vas pari̱ viśvā̍ rū̱pābhy a̍rṣasi |
9.064.08c sa̱mu̱draḥ so̍ma pinvase ||

9.064.09a हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध॑र्मणि ।
9.064.09c अक्रा॑न्दे॒वो न सूर्यः॑ ॥
9.064.09a hi̱nvā̱no vāca̍m iṣyasi̱ pava̍māna̱ vidha̍rmaṇi |
9.064.09c akrā̍n de̱vo na sūrya̍ḥ ||

9.064.10a इन्दुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती ।
9.064.10c सृ॒जदश्वं॑ र॒थीरि॑व ॥
9.064.10a indu̍ḥ paviṣṭa̱ ceta̍naḥ pri̱yaḥ ka̍vī̱nām ma̱tī |
9.064.10c sṛ̱jad aśva̍ṁ ra̱thīr i̍va ||

9.064.11a ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत् ।
9.064.11c सीद॑न्नृ॒तस्य॒ योनि॒मा ॥
9.064.11a ū̱rmir yas te̍ pa̱vitra̱ ā de̍vā̱vīḥ pa̱ryakṣa̍rat |
9.064.11c sīda̍nn ṛ̱tasya̱ yoni̱m ā ||

9.064.12a स नो॑ अर्ष प॒वित्र॒ आ मदो॒ यो दे॑व॒वीत॑मः ।
9.064.12c इन्द॒विन्द्रा॑य पी॒तये॑ ॥
9.064.12a sa no̍ arṣa pa̱vitra̱ ā mado̱ yo de̍va̱vīta̍maḥ |
9.064.12c inda̱v indrā̍ya pī̱taye̍ ||

9.064.13a इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒षिभिः॑ ।
9.064.13c इन्दो॑ रु॒चाभि गा इ॑हि ॥
9.064.13a i̱ṣe pa̍vasva̱ dhāra̍yā mṛ̱jyamā̍no manī̱ṣibhi̍ḥ |
9.064.13c indo̍ ru̱cābhi gā i̍hi ||

9.064.14a पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः ।
9.064.14c हरे॑ सृजा॒न आ॒शिर॑म् ॥
9.064.14a pu̱nā̱no vari̍vas kṛ̱dhy ūrja̱ṁ janā̍ya girvaṇaḥ |
9.064.14c hare̍ sṛjā̱na ā̱śira̍m ||

9.064.15a पु॒ना॒नो दे॒ववी॑तय॒ इन्द्र॑स्य याहि निष्कृ॒तम् ।
9.064.15c द्यु॒ता॒नो वा॒जिभि॑र्य॒तः ॥
9.064.15a pu̱nā̱no de̱vavī̍taya̱ indra̍sya yāhi niṣkṛ̱tam |
9.064.15c dyu̱tā̱no vā̱jibhi̍r ya̱taḥ ||

9.064.16a प्र हि॑न्वा॒नास॒ इन्द॒वोऽच्छा॑ समु॒द्रमा॒शवः॑ ।
9.064.16c धि॒या जू॒ता अ॑सृक्षत ॥
9.064.16a pra hi̍nvā̱nāsa̱ inda̱vo 'cchā̍ samu̱dram ā̱śava̍ḥ |
9.064.16c dhi̱yā jū̱tā a̍sṛkṣata ||

9.064.17a म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिन्द॑वः ।
9.064.17c अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥
9.064.17a ma̱rmṛ̱jā̱nāsa̍ ā̱yavo̱ vṛthā̍ samu̱dram inda̍vaḥ |
9.064.17c agma̍nn ṛ̱tasya̱ yoni̱m ā ||

9.064.18a परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा ।
9.064.18c पा॒हि नः॒ शर्म॑ वी॒रव॑त् ॥
9.064.18a pari̍ ṇo yāhy asma̱yur viśvā̱ vasū̱ny oja̍sā |
9.064.18c pā̱hi na̱ḥ śarma̍ vī̱rava̍t ||

9.064.19a मिमा॑ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः ।
9.064.19c प्र यत्स॑मु॒द्र आहि॑तः ॥
9.064.19a mimā̍ti̱ vahni̱r eta̍śaḥ pa̱daṁ yu̍jā̱na ṛkva̍bhiḥ |
9.064.19c pra yat sa̍mu̱dra āhi̍taḥ ||

9.064.20a आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुर्ऋ॒तस्य॒ सीद॑ति ।
9.064.20c जहा॒त्यप्र॑चेतसः ॥
9.064.20a ā yad yoni̍ṁ hira̱ṇyaya̍m ā̱śur ṛ̱tasya̱ sīda̍ti |
9.064.20c jahā̱ty apra̍cetasaḥ ||

9.064.21a अ॒भि वे॒ना अ॑नूष॒तेय॑क्षन्ति॒ प्रचे॑तसः ।
9.064.21c मज्ज॒न्त्यवि॑चेतसः ॥
9.064.21a a̱bhi ve̱nā a̍nūṣa̱teya̍kṣanti̱ prace̍tasaḥ |
9.064.21c majja̱nty avi̍cetasaḥ ||

9.064.22a इन्द्रा॑येन्दो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः ।
9.064.22c ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥
9.064.22a indrā̍yendo ma̱rutva̍te̱ pava̍sva̱ madhu̍mattamaḥ |
9.064.22c ṛ̱tasya̱ yoni̍m ā̱sada̍m ||

9.064.23a तं त्वा॒ विप्रा॑ वचो॒विदः॒ परि॑ ष्कृण्वन्ति वे॒धसः॑ ।
9.064.23c सं त्वा॑ मृजन्त्या॒यवः॑ ॥
9.064.23a taṁ tvā̱ viprā̍ vaco̱vida̱ḥ pari̍ ṣkṛṇvanti ve̱dhasa̍ḥ |
9.064.23c saṁ tvā̍ mṛjanty ā̱yava̍ḥ ||

9.064.24a रसं॑ ते मि॒त्रो अ॑र्य॒मा पिब॑न्ति॒ वरु॑णः कवे ।
9.064.24c पव॑मानस्य म॒रुतः॑ ॥
9.064.24a rasa̍ṁ te mi̱tro a̍rya̱mā piba̍nti̱ varu̍ṇaḥ kave |
9.064.24c pava̍mānasya ma̱ruta̍ḥ ||

9.064.25a त्वं सो॑म विप॒श्चितं॑ पुना॒नो वाच॑मिष्यसि ।
9.064.25c इन्दो॑ स॒हस्र॑भर्णसम् ॥
9.064.25a tvaṁ so̍ma vipa̱ścita̍m punā̱no vāca̍m iṣyasi |
9.064.25c indo̍ sa̱hasra̍bharṇasam ||

9.064.26a उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युव॑म् ।
9.064.26c पु॒ना॒न इ॑न्द॒वा भ॑र ॥
9.064.26a u̱to sa̱hasra̍bharṇasa̱ṁ vāca̍ṁ soma makha̱syuva̍m |
9.064.26c pu̱nā̱na i̍nda̱v ā bha̍ra ||

9.064.27a पु॒ना॒न इ॑न्दवेषां॒ पुरु॑हूत॒ जना॑नाम् ।
9.064.27c प्रि॒यः स॑मु॒द्रमा वि॑श ॥
9.064.27a pu̱nā̱na i̍ndav eṣā̱m puru̍hūta̱ janā̍nām |
9.064.27c pri̱yaḥ sa̍mu̱dram ā vi̍śa ||

9.064.28a दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ॑न्त्या कृ॒पा ।
9.064.28c सोमाः॑ शु॒क्रा गवा॑शिरः ॥
9.064.28a davi̍dyutatyā ru̱cā pa̍ri̱ṣṭobha̍ntyā kṛ̱pā |
9.064.28c somā̍ḥ śu̱krā gavā̍śiraḥ ||

9.064.29a हि॒न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं॑ वा॒ज्य॑क्रमीत् ।
9.064.29c सीद॑न्तो व॒नुषो॑ यथा ॥
9.064.29a hi̱nvā̱no he̱tṛbhi̍r ya̱ta ā vāja̍ṁ vā̱jy a̍kramīt |
9.064.29c sīda̍nto va̱nuṣo̍ yathā ||

9.064.30a ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः ।
9.064.30c पव॑स्व॒ सूर्यो॑ दृ॒शे ॥
9.064.30a ṛ̱dhak so̍ma sva̱staye̍ saṁjagmā̱no di̱vaḥ ka̱viḥ |
9.064.30c pava̍sva̱ sūryo̍ dṛ̱śe ||



9.065.01a हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ स्वसा॑रो जा॒मय॒स्पति॑म् ।
9.065.01c म॒हामिन्दुं॑ मही॒युवः॑ ॥
9.065.01a hi̱nvanti̱ sūra̱m usra̍ya̱ḥ svasā̍ro jā̱maya̱s pati̍m |
9.065.01c ma̱hām indu̍m mahī̱yuva̍ḥ ||

9.065.02a पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ ।
9.065.02c विश्वा॒ वसू॒न्या वि॑श ॥
9.065.02a pava̍māna ru̱cā-ru̍cā de̱vo de̱vebhya̱s pari̍ |
9.065.02c viśvā̱ vasū̱ny ā vi̍śa ||

9.065.03a आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ ।
9.065.03c इ॒षे प॑वस्व सं॒यत॑म् ॥
9.065.03a ā pa̍vamāna suṣṭu̱tiṁ vṛ̱ṣṭiṁ de̱vebhyo̱ duva̍ḥ |
9.065.03c i̱ṣe pa̍vasva sa̱ṁyata̍m ||

9.065.04a वृषा॒ ह्यसि॑ भा॒नुना॑ द्यु॒मन्तं॑ त्वा हवामहे ।
9.065.04c पव॑मान स्वा॒ध्यः॑ ॥
9.065.04a vṛṣā̱ hy asi̍ bhā̱nunā̍ dyu̱manta̍ṁ tvā havāmahe |
9.065.04c pava̍māna svā̱dhya̍ḥ ||

9.065.05a आ प॑वस्व सु॒वीर्यं॒ मन्द॑मानः स्वायुध ।
9.065.05c इ॒हो ष्वि॑न्द॒वा ग॑हि ॥
9.065.05a ā pa̍vasva su̱vīrya̱m manda̍mānaḥ svāyudha |
9.065.05c i̱ho ṣv i̍nda̱v ā ga̍hi ||

9.065.06a यद॒द्भिः प॑रिषि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
9.065.06c द्रुणा॑ स॒धस्थ॑मश्नुषे ॥
9.065.06a yad a̱dbhiḥ pa̍riṣi̱cyase̍ mṛ̱jyamā̍no̱ gabha̍styoḥ |
9.065.06c druṇā̍ sa̱dhastha̍m aśnuṣe ||

9.065.07a प्र सोमा॑य व्यश्व॒वत्पव॑मानाय गायत ।
9.065.07c म॒हे स॒हस्र॑चक्षसे ॥
9.065.07a pra somā̍ya vyaśva̱vat pava̍mānāya gāyata |
9.065.07c ma̱he sa̱hasra̍cakṣase ||

9.065.08a यस्य॒ वर्णं॑ मधु॒श्चुतं॒ हरिं॑ हि॒न्वन्त्यद्रि॑भिः ।
9.065.08c इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥
9.065.08a yasya̱ varṇa̍m madhu̱ścuta̱ṁ hari̍ṁ hi̱nvanty adri̍bhiḥ |
9.065.08c indu̱m indrā̍ya pī̱taye̍ ||

9.065.09a तस्य॑ ते वा॒जिनो॑ व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।
9.065.09c स॒खि॒त्वमा वृ॑णीमहे ॥
9.065.09a tasya̍ te vā̱jino̍ va̱yaṁ viśvā̱ dhanā̍ni ji̱gyuṣa̍ḥ |
9.065.09c sa̱khi̱tvam ā vṛ̍ṇīmahe ||

9.065.10a वृषा॑ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः ।
9.065.10c विश्वा॒ दधा॑न॒ ओज॑सा ॥
9.065.10a vṛṣā̍ pavasva̱ dhāra̍yā ma̱rutva̍te ca matsa̱raḥ |
9.065.10c viśvā̱ dadhā̍na̱ oja̍sā ||

9.065.11a तं त्वा॑ ध॒र्तार॑मो॒ण्यो॒३॒॑ः पव॑मान स्व॒र्दृश॑म् ।
9.065.11c हि॒न्वे वाजे॑षु वा॒जिन॑म् ॥
9.065.11a taṁ tvā̍ dha̱rtāra̍m o̱ṇyo̱3̱̍ḥ pava̍māna sva̱rdṛśa̍m |
9.065.11c hi̱nve vāje̍ṣu vā̱jina̍m ||

9.065.12a अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या ।
9.065.12c युजं॒ वाजे॑षु चोदय ॥
9.065.12a a̱yā ci̱tto vi̱pānayā̱ hari̍ḥ pavasva̱ dhāra̍yā |
9.065.12c yuja̱ṁ vāje̍ṣu codaya ||

9.065.13a आ न॑ इन्दो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः ।
9.065.13c अ॒स्मभ्यं॑ सोम गातु॒वित् ॥
9.065.13a ā na̍ indo ma̱hīm iṣa̱m pava̍sva vi̱śvada̍rśataḥ |
9.065.13c a̱smabhya̍ṁ soma gātu̱vit ||

9.065.14a आ क॒लशा॑ अनूष॒तेन्दो॒ धारा॑भि॒रोज॑सा ।
9.065.14c एन्द्र॑स्य पी॒तये॑ विश ॥
9.065.14a ā ka̱laśā̍ anūṣa̱tendo̱ dhārā̍bhi̱r oja̍sā |
9.065.14c endra̍sya pī̱taye̍ viśa ||

9.065.15a यस्य॑ ते॒ मद्यं॒ रसं॑ ती॒व्रं दु॒हन्त्यद्रि॑भिः ।
9.065.15c स प॑वस्वाभिमाति॒हा ॥
9.065.15a yasya̍ te̱ madya̱ṁ rasa̍ṁ tī̱vraṁ du̱hanty adri̍bhiḥ |
9.065.15c sa pa̍vasvābhimāti̱hā ||

9.065.16a राजा॑ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ ।
9.065.16c अ॒न्तरि॑क्षेण॒ यात॑वे ॥
9.065.16a rājā̍ me̱dhābhi̍r īyate̱ pava̍māno ma̱nāv adhi̍ |
9.065.16c a̱ntari̍kṣeṇa̱ yāta̍ve ||

9.065.17a आ न॑ इन्दो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ।
9.065.17c वहा॒ भग॑त्तिमू॒तये॑ ॥
9.065.17a ā na̍ indo śata̱gvina̱ṁ gavā̱m poṣa̱ṁ svaśvya̍m |
9.065.17c vahā̱ bhaga̍ttim ū̱taye̍ ||

9.065.18a आ नः॑ सोम॒ सहो॒ जुवो॑ रू॒पं न वर्च॑से भर ।
9.065.18c सु॒ष्वा॒णो दे॒ववी॑तये ॥
9.065.18a ā na̍ḥ soma̱ saho̱ juvo̍ rū̱paṁ na varca̍se bhara |
9.065.18c su̱ṣvā̱ṇo de̱vavī̍taye ||

9.065.19a अर्षा॑ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा॑नि॒ रोरु॑वत् ।
9.065.19c सीद॑ञ्छ्ये॒नो न योनि॒मा ॥
9.065.19a arṣā̍ soma dyu̱matta̍mo̱ 'bhi droṇā̍ni̱ roru̍vat |
9.065.19c sīda̍ñ chye̱no na yoni̱m ā ||

9.065.20a अ॒प्सा इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
9.065.20c सोमो॑ अर्षति॒ विष्ण॑वे ॥
9.065.20a a̱psā indrā̍ya vā̱yave̱ varu̍ṇāya ma̱rudbhya̍ḥ |
9.065.20c somo̍ arṣati̱ viṣṇa̍ve ||

9.065.21a इषं॑ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं॑ सोम वि॒श्वतः॑ ।
9.065.21c आ प॑वस्व सह॒स्रिण॑म् ॥
9.065.21a iṣa̍ṁ to̱kāya̍ no̱ dadha̍d a̱smabhya̍ṁ soma vi̱śvata̍ḥ |
9.065.21c ā pa̍vasva saha̱sriṇa̍m ||

9.065.22a ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
9.065.22c ये वा॒दः श॑र्य॒णाव॑ति ॥
9.065.22a ye somā̍saḥ parā̱vati̱ ye a̍rvā̱vati̍ sunvi̱re |
9.065.22c ye vā̱daḥ śa̍rya̱ṇāva̍ti ||

9.065.23a य आ॑र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये॑ प॒स्त्या॑नाम् ।
9.065.23c ये वा॒ जने॑षु प॒ञ्चसु॑ ॥
9.065.23a ya ā̍rjī̱keṣu̱ kṛtva̍su̱ ye madhye̍ pa̱styā̍nām |
9.065.23c ye vā̱ jane̍ṣu pa̱ñcasu̍ ||

9.065.24a ते नो॑ वृ॒ष्टिं दि॒वस्परि॒ पव॑न्ता॒मा सु॒वीर्य॑म् ।
9.065.24c सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥
9.065.24a te no̍ vṛ̱ṣṭiṁ di̱vas pari̱ pava̍ntā̱m ā su̱vīrya̍m |
9.065.24c su̱vā̱nā de̱vāsa̱ inda̍vaḥ ||

9.065.25a पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना ।
9.065.25c हि॒न्वा॒नो गोरधि॑ त्व॒चि ॥
9.065.25a pava̍te harya̱to hari̍r gṛṇā̱no ja̱mada̍gninā |
9.065.25c hi̱nvā̱no gor adhi̍ tva̱ci ||

9.065.26a प्र शु॒क्रासो॑ वयो॒जुवो॑ हिन्वा॒नासो॒ न सप्त॑यः ।
9.065.26c श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥
9.065.26a pra śu̱krāso̍ vayo̱juvo̍ hinvā̱nāso̱ na sapta̍yaḥ |
9.065.26c śrī̱ṇā̱nā a̱psu mṛ̍ñjata ||

9.065.27a तं त्वा॑ सु॒तेष्वा॒भुवो॑ हिन्वि॒रे दे॒वता॑तये ।
9.065.27c स प॑वस्वा॒नया॑ रु॒चा ॥
9.065.27a taṁ tvā̍ su̱teṣv ā̱bhuvo̍ hinvi̱re de̱vatā̍taye |
9.065.27c sa pa̍vasvā̱nayā̍ ru̱cā ||

9.065.28a आ ते॒ दक्षं॑ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे ।
9.065.28c पान्त॒मा पु॑रु॒स्पृह॑म् ॥
9.065.28a ā te̱ dakṣa̍m mayo̱bhuva̱ṁ vahni̍m a̱dyā vṛ̍ṇīmahe |
9.065.28c pānta̱m ā pu̍ru̱spṛha̍m ||

9.065.29a आ म॒न्द्रमा वरे॑ण्य॒मा विप्र॒मा म॑नी॒षिण॑म् ।
9.065.29c पान्त॒मा पु॑रु॒स्पृह॑म् ॥
9.065.29a ā ma̱ndram ā vare̍ṇya̱m ā vipra̱m ā ma̍nī̱ṣiṇa̍m |
9.065.29c pānta̱m ā pu̍ru̱spṛha̍m ||

9.065.30a आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा ।
9.065.30c पान्त॒मा पु॑रु॒स्पृह॑म् ॥
9.065.30a ā ra̱yim ā su̍ce̱tuna̱m ā su̍krato ta̱nūṣv ā |
9.065.30c pānta̱m ā pu̍ru̱spṛha̍m ||



9.066.01a पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ ।
9.066.01c सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥
9.066.01a pava̍sva viśvacarṣaṇe̱ 'bhi viśvā̍ni̱ kāvyā̍ |
9.066.01c sakhā̱ sakhi̍bhya̱ īḍya̍ḥ ||

9.066.02a ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी ।
9.066.02c प्र॒ती॒ची सो॑म त॒स्थतुः॑ ॥
9.066.02a tābhyā̱ṁ viśva̍sya rājasi̱ ye pa̍vamāna̱ dhāma̍nī |
9.066.02c pra̱tī̱cī so̍ma ta̱sthatu̍ḥ ||

9.066.03a परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वतः॑ ।
9.066.03c पव॑मान ऋ॒तुभिः॑ कवे ॥
9.066.03a pari̱ dhāmā̍ni̱ yāni̍ te̱ tvaṁ so̍māsi vi̱śvata̍ḥ |
9.066.03c pava̍māna ṛ̱tubhi̍ḥ kave ||

9.066.04a पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ ।
9.066.04c सखा॒ सखि॑भ्य ऊ॒तये॑ ॥
9.066.04a pava̍sva ja̱naya̱nn iṣo̱ 'bhi viśvā̍ni̱ vāryā̍ |
9.066.04c sakhā̱ sakhi̍bhya ū̱taye̍ ||

9.066.05a तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते ।
9.066.05c प॒वित्रं॑ सोम॒ धाम॑भिः ॥
9.066.05a tava̍ śu̱krāso̍ a̱rcayo̍ di̱vas pṛ̱ṣṭhe vi ta̍nvate |
9.066.05c pa̱vitra̍ṁ soma̱ dhāma̍bhiḥ ||

9.066.06a तवे॒मे स॒प्त सिन्ध॑वः प्र॒शिषं॑ सोम सिस्रते ।
9.066.06c तुभ्यं॑ धावन्ति धे॒नवः॑ ॥
9.066.06a tave̱me sa̱pta sindha̍vaḥ pra̱śiṣa̍ṁ soma sisrate |
9.066.06c tubhya̍ṁ dhāvanti dhe̱nava̍ḥ ||

9.066.07a प्र सो॑म याहि॒ धार॑या सु॒त इन्द्रा॑य मत्स॒रः ।
9.066.07c दधा॑नो॒ अक्षि॑ति॒ श्रवः॑ ॥
9.066.07a pra so̍ma yāhi̱ dhāra̍yā su̱ta indrā̍ya matsa̱raḥ |
9.066.07c dadhā̍no̱ akṣi̍ti̱ śrava̍ḥ ||

9.066.08a समु॑ त्वा धी॒भिर॑स्वरन्हिन्व॒तीः स॒प्त जा॒मयः॑ ।
9.066.08c विप्र॑मा॒जा वि॒वस्व॑तः ॥
9.066.08a sam u̍ tvā dhī̱bhir a̍svaran hinva̱tīḥ sa̱pta jā̱maya̍ḥ |
9.066.08c vipra̍m ā̱jā vi̱vasva̍taḥ ||

9.066.09a मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ ।
9.066.09c रे॒भो यद॒ज्यसे॒ वने॑ ॥
9.066.09a mṛ̱janti̍ tvā̱ sam a̱gruvo 'vye̍ jī̱rāv adhi̱ ṣvaṇi̍ |
9.066.09c re̱bho yad a̱jyase̱ vane̍ ||

9.066.10a पव॑मानस्य ते कवे॒ वाजि॒न्त्सर्गा॑ असृक्षत ।
9.066.10c अर्व॑न्तो॒ न श्र॑व॒स्यवः॑ ॥
9.066.10a pava̍mānasya te kave̱ vāji̱n sargā̍ asṛkṣata |
9.066.10c arva̍nto̱ na śra̍va̱syava̍ḥ ||

9.066.11a अच्छा॒ कोशं॑ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे॑ अ॒व्यये॑ ।
9.066.11c अवा॑वशन्त धी॒तयः॑ ॥
9.066.11a acchā̱ kośa̍m madhu̱ścuta̱m asṛ̍gra̱ṁ vāre̍ a̱vyaye̍ |
9.066.11c avā̍vaśanta dhī̱taya̍ḥ ||

9.066.12a अच्छा॑ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ ।
9.066.12c अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥
9.066.12a acchā̍ samu̱dram inda̱vo 'sta̱ṁ gāvo̱ na dhe̱nava̍ḥ |
9.066.12c agma̍nn ṛ̱tasya̱ yoni̱m ā ||

9.066.13a प्र ण॑ इन्दो म॒हे रण॒ आपो॑ अर्षन्ति॒ सिन्ध॑वः ।
9.066.13c यद्गोभि॑र्वासयि॒ष्यसे॑ ॥
9.066.13a pra ṇa̍ indo ma̱he raṇa̱ āpo̍ arṣanti̱ sindha̍vaḥ |
9.066.13c yad gobhi̍r vāsayi̱ṣyase̍ ||

9.066.14a अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः ।
9.066.14c इन्दो॑ सखि॒त्वमु॑श्मसि ॥
9.066.14a asya̍ te sa̱khye va̱yam iya̍kṣanta̱s tvota̍yaḥ |
9.066.14c indo̍ sakhi̱tvam u̍śmasi ||

9.066.15a आ प॑वस्व॒ गवि॑ष्टये म॒हे सो॑म नृ॒चक्ष॑से ।
9.066.15c एन्द्र॑स्य ज॒ठरे॑ विश ॥
9.066.15a ā pa̍vasva̱ gavi̍ṣṭaye ma̱he so̍ma nṛ̱cakṣa̍se |
9.066.15c endra̍sya ja̱ṭhare̍ viśa ||

9.066.16a म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिन्द॒ ओजि॑ष्ठः ।
9.066.16c युध्वा॒ सञ्छश्व॑ज्जिगेथ ॥
9.066.16a ma̱hām̐ a̍si soma̱ jyeṣṭha̍ u̱grāṇā̍m inda̱ oji̍ṣṭhaḥ |
9.066.16c yudhvā̱ sañ chaśva̍j jigetha ||

9.066.17a य उ॒ग्रेभ्य॑श्चि॒दोजी॑या॒ञ्छूरे॑भ्यश्चि॒च्छूर॑तरः ।
9.066.17c भू॒रि॒दाभ्य॑श्चि॒न्मंही॑यान् ॥
9.066.17a ya u̱grebhya̍ś ci̱d ojī̍yā̱ñ chūre̍bhyaś ci̱c chūra̍taraḥ |
9.066.17c bhū̱ri̱dābhya̍ś ci̱n maṁhī̍yān ||

9.066.18a त्वं सो॑म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना॑म् ।
9.066.18c वृ॒णी॒महे॑ स॒ख्याय॑ वृणी॒महे॒ युज्या॑य ॥
9.066.18a tvaṁ so̍ma̱ sūra̱ eṣa̍s to̱kasya̍ sā̱tā ta̱nūnā̍m |
9.066.18c vṛ̱ṇī̱mahe̍ sa̱khyāya̍ vṛṇī̱mahe̱ yujyā̍ya ||

9.066.19a अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः ।
9.066.19c आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥
9.066.19a agna̱ āyū̍ṁṣi pavasa̱ ā su̱vorja̱m iṣa̍ṁ ca naḥ |
9.066.19c ā̱re bā̍dhasva du̱cchunā̍m ||

9.066.20a अ॒ग्निर्ऋषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः ।
9.066.20c तमी॑महे महाग॒यम् ॥
9.066.20a a̱gnir ṛṣi̱ḥ pava̍māna̱ḥ pāñca̍janyaḥ pu̱rohi̍taḥ |
9.066.20c tam ī̍mahe mahāga̱yam ||

9.066.21a अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् ।
9.066.21c दध॑द्र॒यिं मयि॒ पोष॑म् ॥
9.066.21a agne̱ pava̍sva̱ svapā̍ a̱sme varca̍ḥ su̱vīrya̍m |
9.066.21c dadha̍d ra̱yim mayi̱ poṣa̍m ||

9.066.22a पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् ।
9.066.22c सूरो॒ न वि॒श्वद॑र्शतः ॥
9.066.22a pava̍māno̱ ati̱ sridho̱ 'bhy a̍rṣati suṣṭu̱tim |
9.066.22c sūro̱ na vi̱śvada̍rśataḥ ||

9.066.23a स म॑र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न्प्रय॑से हि॒तः ।
9.066.23c इन्दु॒रत्यो॑ विचक्ष॒णः ॥
9.066.23a sa ma̍rmṛjā̱na ā̱yubhi̱ḥ praya̍svā̱n praya̍se hi̱taḥ |
9.066.23c indu̱r atyo̍ vicakṣa̱ṇaḥ ||

9.066.24a पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् ।
9.066.24c कृ॒ष्णा तमां॑सि॒ जङ्घ॑नत् ॥
9.066.24a pava̍māna ṛ̱tam bṛ̱hac chu̱kraṁ jyoti̍r ajījanat |
9.066.24c kṛ̱ṣṇā tamā̍ṁsi̱ jaṅgha̍nat ||

9.066.25a पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे॑श्च॒न्द्रा अ॑सृक्षत ।
9.066.25c जी॒रा अ॑जि॒रशो॑चिषः ॥
9.066.25a pava̍mānasya̱ jaṅghna̍to̱ hare̍ś ca̱ndrā a̍sṛkṣata |
9.066.25c jī̱rā a̍ji̱raśo̍ciṣaḥ ||

9.066.26a पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः ।
9.066.26c हरि॑श्चन्द्रो म॒रुद्ग॑णः ॥
9.066.26a pava̍māno ra̱thīta̍maḥ śu̱bhrebhi̍ḥ śu̱bhraśa̍stamaḥ |
9.066.26c hari̍ścandro ma̱rudga̍ṇaḥ ||

9.066.27a पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि॑र्वाज॒सात॑मः ।
9.066.27c दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
9.066.27a pava̍māno̱ vy a̍śnavad ra̱śmibhi̍r vāja̱sāta̍maḥ |
9.066.27c dadha̍t sto̱tre su̱vīrya̍m ||

9.066.28a प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय॑म् ।
9.066.28c पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥
9.066.28a pra su̍vā̱na indu̍r akṣāḥ pa̱vitra̱m aty a̱vyaya̍m |
9.066.28c pu̱nā̱na indu̱r indra̱m ā ||

9.066.29a ए॒ष सोमो॒ अधि॑ त्व॒चि गवां॑ क्रीळ॒त्यद्रि॑भिः ।
9.066.29c इन्द्रं॒ मदा॑य॒ जोहु॑वत् ॥
9.066.29a e̱ṣa somo̱ adhi̍ tva̱ci gavā̍ṁ krīḻa̱ty adri̍bhiḥ |
9.066.29c indra̱m madā̍ya̱ johu̍vat ||

9.066.30a यस्य॑ ते द्यु॒म्नव॒त्पयः॒ पव॑मा॒नाभृ॑तं दि॒वः ।
9.066.30c तेन॑ नो मृळ जी॒वसे॑ ॥
9.066.30a yasya̍ te dyu̱mnava̱t paya̱ḥ pava̍mā̱nābhṛ̍taṁ di̱vaḥ |
9.066.30c tena̍ no mṛḻa jī̱vase̍ ||



9.067.01a त्वं सो॑मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे ।
9.067.01c पव॑स्व मंह॒यद्र॑यिः ॥
9.067.01a tvaṁ so̍māsi dhāra̱yur ma̱ndra oji̍ṣṭho adhva̱re |
9.067.01c pava̍sva maṁha̱yadra̍yiḥ ||

9.067.02a त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिन्त॑मः ।
9.067.02c इन्द्रा॑य सू॒रिरन्ध॑सा ॥
9.067.02a tvaṁ su̱to nṛ̱māda̍no dadha̱nvān ma̍tsa̱rinta̍maḥ |
9.067.02c indrā̍ya sū̱rir andha̍sā ||

9.067.03a त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् ।
9.067.03c द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥
9.067.03a tvaṁ su̍ṣvā̱ṇo adri̍bhir a̱bhy a̍rṣa̱ kani̍kradat |
9.067.03c dyu̱manta̱ṁ śuṣma̍m utta̱mam ||

9.067.04a इन्दु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑ ।
9.067.04c हरि॒र्वाज॑मचिक्रदत् ॥
9.067.04a indu̍r hinvā̱no a̍rṣati ti̱ro vārā̍ṇy a̱vyayā̍ |
9.067.04c hari̱r vāja̍m acikradat ||

9.067.05a इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां॑सि॒ वि सौभ॑गा ।
9.067.05c वि वाजा॑न्त्सोम॒ गोम॑तः ॥
9.067.05a indo̱ vy avya̍m arṣasi̱ vi śravā̍ṁsi̱ vi saubha̍gā |
9.067.05c vi vājā̍n soma̱ goma̍taḥ ||

9.067.06a आ न॑ इन्दो शत॒ग्विनं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
9.067.06c भरा॑ सोम सह॒स्रिण॑म् ॥
9.067.06a ā na̍ indo śata̱gvina̍ṁ ra̱yiṁ goma̍ntam a̱śvina̍m |
9.067.06c bharā̍ soma saha̱sriṇa̍m ||

9.067.07a पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।
9.067.07c इन्द्रं॒ यामे॑भिराशत ॥
9.067.07a pava̍mānāsa̱ inda̍vas ti̱raḥ pa̱vitra̍m ā̱śava̍ḥ |
9.067.07c indra̱ṁ yāme̍bhir āśata ||

9.067.08a क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः ।
9.067.08c आ॒युः प॑वत आ॒यवे॑ ॥
9.067.08a ka̱ku̱haḥ so̱myo rasa̱ indu̱r indrā̍ya pū̱rvyaḥ |
9.067.08c ā̱yuḥ pa̍vata ā̱yave̍ ||

9.067.09a हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुत॑म् ।
9.067.09c अ॒भि गि॒रा सम॑स्वरन् ॥
9.067.09a hi̱nvanti̱ sūra̱m usra̍ya̱ḥ pava̍mānam madhu̱ścuta̍m |
9.067.09c a̱bhi gi̱rā sam a̍svaran ||

9.067.10a अ॒वि॒ता नो॑ अ॒जाश्वः॑ पू॒षा याम॑नियामनि ।
9.067.10c आ भ॑क्षत्क॒न्या॑सु नः ॥
9.067.10a a̱vi̱tā no̍ a̱jāśva̍ḥ pū̱ṣā yāma̍ni-yāmani |
9.067.10c ā bha̍kṣat ka̱nyā̍su naḥ ||

9.067.11a अ॒यं सोमः॑ कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ ।
9.067.11c आ भ॑क्षत्क॒न्या॑सु नः ॥
9.067.11a a̱yaṁ soma̍ḥ kapa̱rdine̍ ghṛ̱taṁ na pa̍vate̱ madhu̍ |
9.067.11c ā bha̍kṣat ka̱nyā̍su naḥ ||

9.067.12a अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ ।
9.067.12c आ भ॑क्षत्क॒न्या॑सु नः ॥
9.067.12a a̱yaṁ ta̍ āghṛṇe su̱to ghṛ̱taṁ na pa̍vate̱ śuci̍ |
9.067.12c ā bha̍kṣat ka̱nyā̍su naḥ ||

9.067.13a वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या ।
9.067.13c दे॒वेषु॑ रत्न॒धा अ॑सि ॥
9.067.13a vā̱co ja̱ntuḥ ka̍vī̱nām pava̍sva soma̱ dhāra̍yā |
9.067.13c de̱veṣu̍ ratna̱dhā a̍si ||

9.067.14a आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते ।
9.067.14c अ॒भि द्रोणा॒ कनि॑क्रदत् ॥
9.067.14a ā ka̱laśe̍ṣu dhāvati śye̱no varma̱ vi gā̍hate |
9.067.14c a̱bhi droṇā̱ kani̍kradat ||

9.067.15a परि॒ प्र सो॑म ते॒ रसोऽस॑र्जि क॒लशे॑ सु॒तः ।
9.067.15c श्ये॒नो न त॒क्तो अ॑र्षति ॥
9.067.15a pari̱ pra so̍ma te̱ raso 'sa̍rji ka̱laśe̍ su̱taḥ |
9.067.15c śye̱no na ta̱kto a̍rṣati ||

9.067.16a पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः ॥
9.067.16a pava̍sva soma ma̱ndaya̱nn indrā̍ya̱ madhu̍mattamaḥ ||

9.067.17a असृ॑ग्रन्दे॒ववी॑तये वाज॒यन्तो॒ रथा॑ इव ॥
9.067.17a asṛ̍gran de̱vavī̍taye vāja̱yanto̱ rathā̍ iva ||

9.067.18a ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ॥
9.067.18a te su̱tāso̍ ma̱dinta̍māḥ śu̱krā vā̱yum a̍sṛkṣata ||

9.067.19a ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि ।
9.067.19c दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
9.067.19a grāvṇā̍ tu̱nno a̱bhiṣṭu̍taḥ pa̱vitra̍ṁ soma gacchasi |
9.067.19c dadha̍t sto̱tre su̱vīrya̍m ||

9.067.20a ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते ।
9.067.20c र॒क्षो॒हा वार॑म॒व्यय॑म् ॥
9.067.20a e̱ṣa tu̱nno a̱bhiṣṭu̍taḥ pa̱vitra̱m ati̍ gāhate |
9.067.20c ra̱kṣo̱hā vāra̍m a̱vyaya̍m ||

9.067.21a यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह ।
9.067.21c पव॑मान॒ वि तज्ज॑हि ॥
9.067.21a yad anti̱ yac ca̍ dūra̱ke bha̱yaṁ vi̱ndati̱ mām i̱ha |
9.067.21c pava̍māna̱ vi taj ja̍hi ||

9.067.22a पव॑मानः॒ सो अ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः ।
9.067.22c यः पो॒ता स पु॑नातु नः ॥
9.067.22a pava̍māna̱ḥ so a̱dya na̍ḥ pa̱vitre̍ṇa̱ vica̍rṣaṇiḥ |
9.067.22c yaḥ po̱tā sa pu̍nātu naḥ ||

9.067.23a यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा ।
9.067.23c ब्रह्म॒ तेन॑ पुनीहि नः ॥
9.067.23a yat te̍ pa̱vitra̍m a̱rciṣy agne̱ vita̍tam a̱ntar ā |
9.067.23c brahma̱ tena̍ punīhi naḥ ||

9.067.24a यत्ते॑ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः ।
9.067.24c ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥
9.067.24a yat te̍ pa̱vitra̍m arci̱vad agne̱ tena̍ punīhi naḥ |
9.067.24c bra̱hma̱sa̱vaiḥ pu̍nīhi naḥ ||

9.067.25a उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च ।
9.067.25c मां पु॑नीहि वि॒श्वतः॑ ॥
9.067.25a u̱bhābhyā̍ṁ deva savitaḥ pa̱vitre̍ṇa sa̱vena̍ ca |
9.067.25c mām pu̍nīhi vi̱śvata̍ḥ ||

9.067.26a त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः ।
9.067.26c अग्ने॒ दक्षैः॑ पुनीहि नः ॥
9.067.26a tri̱bhiṣ ṭvaṁ de̍va savita̱r varṣi̍ṣṭhaiḥ soma̱ dhāma̍bhiḥ |
9.067.26c agne̱ dakṣai̍ḥ punīhi naḥ ||

9.067.27a पु॒नन्तु॒ मां दे॑वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या ।
9.067.27c विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥
9.067.27a pu̱nantu̱ māṁ de̍vaja̱nāḥ pu̱nantu̱ vasa̍vo dhi̱yā |
9.067.27c viśve̍ devāḥ punī̱ta mā̱ jāta̍vedaḥ punī̱hi mā̍ ||

9.067.28a प्र प्या॑यस्व॒ प्र स्य॑न्दस्व॒ सोम॒ विश्वे॑भिरं॒शुभिः॑ ।
9.067.28c दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥
9.067.28a pra pyā̍yasva̱ pra sya̍ndasva̱ soma̱ viśve̍bhir a̱ṁśubhi̍ḥ |
9.067.28c de̱vebhya̍ utta̱maṁ ha̱viḥ ||

9.067.29a उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृध॑म् ।
9.067.29c अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥
9.067.29a upa̍ pri̱yam pani̍pnata̱ṁ yuvā̍nam āhutī̱vṛdha̍m |
9.067.29c aga̍nma̱ bibhra̍to̱ nama̍ḥ ||

9.067.30a अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम ।
9.067.30c आ॒खुं चि॑दे॒व दे॑व सोम ॥
9.067.30a a̱lāyya̍sya para̱śur na̍nāśa̱ tam ā pa̍vasva deva soma |
9.067.30c ā̱khuṁ ci̍d e̱va de̍va soma ||

9.067.31a यः पा॑वमा॒नीर॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस॑म् ।
9.067.31c सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥
9.067.31a yaḥ pā̍vamā̱nīr a̱dhyety ṛṣi̍bhi̱ḥ sambhṛ̍ta̱ṁ rasa̍m |
9.067.31c sarva̱ṁ sa pū̱tam a̍śnāti svadi̱tam mā̍ta̱riśva̍nā ||

9.067.32a पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस॑म् ।
9.067.32c तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कम् ॥
9.067.32a pā̱va̱mā̱nīr yo a̱dhyety ṛṣi̍bhi̱ḥ sambhṛ̍ta̱ṁ rasa̍m |
9.067.32c tasmai̱ sara̍svatī duhe kṣī̱raṁ sa̱rpir madhū̍da̱kam ||



9.068.01a प्र दे॒वमच्छा॒ मधु॑मन्त॒ इन्द॒वोऽसि॑ष्यदन्त॒ गाव॒ आ न धे॒नवः॑ ।
9.068.01c ब॒र्हि॒षदो॑ वच॒नाव॑न्त॒ ऊध॑भिः परि॒स्रुत॑मु॒स्रिया॑ नि॒र्णिजं॑ धिरे ॥
9.068.01a pra de̱vam acchā̱ madhu̍manta̱ inda̱vo 'si̍ṣyadanta̱ gāva̱ ā na dhe̱nava̍ḥ |
9.068.01c ba̱rhi̱ṣado̍ vaca̱nāva̍nta̱ ūdha̍bhiḥ pari̱sruta̍m u̱sriyā̍ ni̱rṇija̍ṁ dhire ||

9.068.02a स रोरु॑वद॒भि पूर्वा॑ अचिक्रददुपा॒रुहः॑ श्र॒थय॑न्त्स्वादते॒ हरिः॑ ।
9.068.02c ति॒रः प॒वित्रं॑ परि॒यन्नु॒रु ज्रयो॒ नि शर्या॑णि दधते दे॒व आ वर॑म् ॥
9.068.02a sa roru̍vad a̱bhi pūrvā̍ acikradad upā̱ruha̍ḥ śra̱thaya̍n svādate̱ hari̍ḥ |
9.068.02c ti̱raḥ pa̱vitra̍m pari̱yann u̱ru jrayo̱ ni śaryā̍ṇi dadhate de̱va ā vara̍m ||

9.068.03a वि यो म॒मे य॒म्या॑ संय॒ती मदः॑ साकं॒वृधा॒ पय॑सा पिन्व॒दक्षि॑ता ।
9.068.03c म॒ही अ॑पा॒रे रज॑सी वि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒ पाज॒ आ द॑दे ॥
9.068.03a vi yo ma̱me ya̱myā̍ saṁya̱tī mada̍ḥ sāka̱ṁvṛdhā̱ paya̍sā pinva̱d akṣi̍tā |
9.068.03c ma̱hī a̍pā̱re raja̍sī vi̱vevi̍dad abhi̱vraja̱nn akṣi̍ta̱m pāja̱ ā da̍de ||

9.068.04a स मा॒तरा॑ वि॒चर॑न्वा॒जय॑न्न॒पः प्र मेधि॑रः स्व॒धया॑ पिन्वते प॒दम् ।
9.068.04c अं॒शुर्यवे॑न पिपिशे य॒तो नृभिः॒ सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिरः॑ ॥
9.068.04a sa mā̱tarā̍ vi̱cara̍n vā̱jaya̍nn a̱paḥ pra medhi̍raḥ sva̱dhayā̍ pinvate pa̱dam |
9.068.04c a̱ṁśur yave̍na pipiśe ya̱to nṛbhi̱ḥ saṁ jā̱mibhi̱r nasa̍te̱ rakṣa̍te̱ śira̍ḥ ||

9.068.05a सं दक्षे॑ण॒ मन॑सा जायते क॒विर्ऋ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः ।
9.068.05c यूना॑ ह॒ सन्ता॑ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा॑ हि॒तं जनि॑म॒ नेम॒मुद्य॑तम् ॥
9.068.05a saṁ dakṣe̍ṇa̱ mana̍sā jāyate ka̱vir ṛ̱tasya̱ garbho̱ nihi̍to ya̱mā pa̱raḥ |
9.068.05c yūnā̍ ha̱ santā̍ pratha̱maṁ vi ja̍jñatu̱r guhā̍ hi̱taṁ jani̍ma̱ nema̱m udya̍tam ||

9.068.06a म॒न्द्रस्य॑ रू॒पं वि॑विदुर्मनी॒षिणः॑ श्ये॒नो यदन्धो॒ अभ॑रत्परा॒वतः॑ ।
9.068.06c तं म॑र्जयन्त सु॒वृधं॑ न॒दीष्वाँ उ॒शन्त॑मं॒शुं प॑रि॒यन्त॑मृ॒ग्मिय॑म् ॥
9.068.06a ma̱ndrasya̍ rū̱paṁ vi̍vidur manī̱ṣiṇa̍ḥ śye̱no yad andho̱ abha̍rat parā̱vata̍ḥ |
9.068.06c tam ma̍rjayanta su̱vṛdha̍ṁ na̱dīṣv ām̐ u̱śanta̍m a̱ṁśum pa̍ri̱yanta̍m ṛ̱gmiya̍m ||

9.068.07a त्वां मृ॑जन्ति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि॑र्हि॒तम् ।
9.068.07c अव्यो॒ वारे॑भिरु॒त दे॒वहू॑तिभि॒र्नृभि॑र्य॒तो वाज॒मा द॑र्षि सा॒तये॑ ॥
9.068.07a tvām mṛ̍janti̱ daśa̱ yoṣa̍ṇaḥ su̱taṁ soma̱ ṛṣi̍bhir ma̱tibhi̍r dhī̱tibhi̍r hi̱tam |
9.068.07c avyo̱ vāre̍bhir u̱ta de̱vahū̍tibhi̱r nṛbhi̍r ya̱to vāja̱m ā da̍rṣi sā̱taye̍ ||

9.068.08a प॒रि॒प्र॒यन्तं॑ व॒य्यं॑ सुषं॒सदं॒ सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभः॑ ।
9.068.08c यो धार॑या॒ मधु॑माँ ऊ॒र्मिणा॑ दि॒व इय॑र्ति॒ वाचं॑ रयि॒षाळम॑र्त्यः ॥
9.068.08a pa̱ri̱pra̱yanta̍ṁ va̱yya̍ṁ suṣa̱ṁsada̱ṁ soma̍m manī̱ṣā a̱bhy a̍nūṣata̱ stubha̍ḥ |
9.068.08c yo dhāra̍yā̱ madhu̍mām̐ ū̱rmiṇā̍ di̱va iya̍rti̱ vāca̍ṁ rayi̱ṣāḻ ama̍rtyaḥ ||

9.068.09a अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रजः॒ सोमः॑ पुना॒नः क॒लशे॑षु सीदति ।
9.068.09c अ॒द्भिर्गोभि॑र्मृज्यते॒ अद्रि॑भिः सु॒तः पु॑ना॒न इन्दु॒र्वरि॑वो विदत्प्रि॒यम् ॥
9.068.09a a̱yaṁ di̱va i̍yarti̱ viśva̱m ā raja̱ḥ soma̍ḥ punā̱naḥ ka̱laśe̍ṣu sīdati |
9.068.09c a̱dbhir gobhi̍r mṛjyate̱ adri̍bhiḥ su̱taḥ pu̍nā̱na indu̱r vari̍vo vidat pri̱yam ||

9.068.10a ए॒वा नः॑ सोम परिषि॒च्यमा॑नो॒ वयो॒ दध॑च्चि॒त्रत॑मं पवस्व ।
9.068.10c अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥
9.068.10a e̱vā na̍ḥ soma pariṣi̱cyamā̍no̱ vayo̱ dadha̍c ci̱trata̍mam pavasva |
9.068.10c a̱dve̱ṣe dyāvā̍pṛthi̱vī hu̍vema̱ devā̍ dha̱tta ra̱yim a̱sme su̱vīra̍m ||



9.069.01a इषु॒र्न धन्व॒न्प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि ।
9.069.01c उ॒रुधा॑रेव दुहे॒ अग्र॑ आय॒त्यस्य॑ व्र॒तेष्वपि॒ सोम॑ इष्यते ॥
9.069.01a iṣu̱r na dhanva̱n prati̍ dhīyate ma̱tir va̱tso na mā̱tur upa̍ sa̱rjy ūdha̍ni |
9.069.01c u̱rudhā̍reva duhe̱ agra̍ āya̱ty asya̍ vra̱teṣv api̱ soma̍ iṣyate ||

9.069.02a उपो॑ म॒तिः पृ॒च्यते॑ सि॒च्यते॒ मधु॑ म॒न्द्राज॑नी चोदते अ॒न्तरा॒सनि॑ ।
9.069.02c पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मान्द्र॒प्सः परि॒ वार॑मर्षति ॥
9.069.02a upo̍ ma̱tiḥ pṛ̱cyate̍ si̱cyate̱ madhu̍ ma̱ndrāja̍nī codate a̱ntar ā̱sani̍ |
9.069.02c pava̍mānaḥ saṁta̱niḥ pra̍ghna̱tām i̍va̱ madhu̍mān dra̱psaḥ pari̱ vāra̍m arṣati ||

9.069.03a अव्ये॑ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेर्ऋ॒तं य॒ते ।
9.069.03c हरि॑रक्रान्यज॒तः सं॑य॒तो मदो॑ नृ॒म्णा शिशा॑नो महि॒षो न शो॑भते ॥
9.069.03a avye̍ vadhū̱yuḥ pa̍vate̱ pari̍ tva̱ci śra̍thnī̱te na̱ptīr adi̍ter ṛ̱taṁ ya̱te |
9.069.03c hari̍r akrān yaja̱taḥ sa̍ṁya̱to mado̍ nṛ̱mṇā śiśā̍no mahi̱ṣo na śo̍bhate ||

9.069.04a उ॒क्षा मि॑माति॒ प्रति॑ यन्ति धे॒नवो॑ दे॒वस्य॑ दे॒वीरुप॑ यन्ति निष्कृ॒तम् ।
9.069.04c अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो॑ अव्यत ॥
9.069.04a u̱kṣā mi̍māti̱ prati̍ yanti dhe̱navo̍ de̱vasya̍ de̱vīr upa̍ yanti niṣkṛ̱tam |
9.069.04c aty a̍kramī̱d arju̍na̱ṁ vāra̍m a̱vyaya̱m atka̱ṁ na ni̱ktam pari̱ somo̍ avyata ||

9.069.05a अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि॑ व्यत ।
9.069.05c दि॒वस्पृ॒ष्ठं ब॒र्हणा॑ नि॒र्णिजे॑ कृतोप॒स्तर॑णं च॒म्वो॑र्नभ॒स्मय॑म् ॥
9.069.05a amṛ̍ktena̱ ruśa̍tā̱ vāsa̍sā̱ hari̱r ama̍rtyo nirṇijā̱naḥ pari̍ vyata |
9.069.05c di̱vas pṛ̱ṣṭham ba̱rhaṇā̍ ni̱rṇije̍ kṛtopa̱stara̍ṇaṁ ca̱mvo̍r nabha̱smaya̍m ||

9.069.06a सूर्य॑स्येव र॒श्मयो॑ द्रावयि॒त्नवो॑ मत्स॒रासः॑ प्र॒सुपः॑ सा॒कमी॑रते ।
9.069.06c तन्तुं॑ त॒तं परि॒ सर्गा॑स आ॒शवो॒ नेन्द्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न ॥
9.069.06a sūrya̍syeva ra̱śmayo̍ drāvayi̱tnavo̍ matsa̱rāsa̍ḥ pra̱supa̍ḥ sā̱kam ī̍rate |
9.069.06c tantu̍ṁ ta̱tam pari̱ sargā̍sa ā̱śavo̱ nendrā̍d ṛ̱te pa̍vate̱ dhāma̱ kiṁ ca̱na ||

9.069.07a सिन्धो॑रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा॑सो गा॒तुमा॑शत ।
9.069.07c शं नो॑ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजाः॑ सोम तिष्ठन्तु कृ॒ष्टयः॑ ॥
9.069.07a sindho̍r iva prava̱ṇe ni̱mna ā̱śavo̱ vṛṣa̍cyutā̱ madā̍so gā̱tum ā̍śata |
9.069.07c śaṁ no̍ nive̱śe dvi̱pade̱ catu̍ṣpade̱ 'sme vājā̍ḥ soma tiṣṭhantu kṛ̱ṣṭaya̍ḥ ||

9.069.08a आ नः॑ पवस्व॒ वसु॑म॒द्धिर॑ण्यव॒दश्वा॑व॒द्गोम॒द्यव॑मत्सु॒वीर्य॑म् ।
9.069.08c यू॒यं हि सो॑म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धानः॒ प्रस्थि॑ता वय॒स्कृतः॑ ॥
9.069.08a ā na̍ḥ pavasva̱ vasu̍ma̱d dhira̍ṇyava̱d aśvā̍va̱d goma̱d yava̍mat su̱vīrya̍m |
9.069.08c yū̱yaṁ hi so̍ma pi̱taro̱ mama̱ sthana̍ di̱vo mū̱rdhāna̱ḥ prasthi̍tā vaya̱skṛta̍ḥ ||

9.069.09a ए॒ते सोमाः॒ पव॑मानास॒ इन्द्रं॒ रथा॑ इव॒ प्र य॑युः सा॒तिमच्छ॑ ।
9.069.09c सु॒ताः प॒वित्र॒मति॑ य॒न्त्यव्यं॑ हि॒त्वी व॒व्रिं ह॒रितो॑ वृ॒ष्टिमच्छ॑ ॥
9.069.09a e̱te somā̱ḥ pava̍mānāsa̱ indra̱ṁ rathā̍ iva̱ pra ya̍yuḥ sā̱tim accha̍ |
9.069.09c su̱tāḥ pa̱vitra̱m ati̍ ya̱nty avya̍ṁ hi̱tvī va̱vriṁ ha̱rito̍ vṛ̱ṣṭim accha̍ ||

9.069.10a इन्द॒विन्द्रा॑य बृह॒ते प॑वस्व सुमृळी॒को अ॑नव॒द्यो रि॒शादाः॑ ।
9.069.10c भरा॑ च॒न्द्राणि॑ गृण॒ते वसू॑नि दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
9.069.10a inda̱v indrā̍ya bṛha̱te pa̍vasva sumṛḻī̱ko a̍nava̱dyo ri̱śādā̍ḥ |
9.069.10c bharā̍ ca̱ndrāṇi̍ gṛṇa̱te vasū̍ni de̱vair dyā̍vāpṛthivī̱ prāva̍taṁ naḥ ||



9.070.01a त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि ।
9.070.01c च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥
9.070.01a trir a̍smai sa̱pta dhe̱navo̍ duduhre sa̱tyām ā̱śira̍m pū̱rvye vyo̍mani |
9.070.01c ca̱tvāry a̱nyā bhuva̍nāni ni̱rṇije̱ cārū̍ṇi cakre̱ yad ṛ̱tair ava̍rdhata ||

9.070.02a स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे ।
9.070.02c तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥
9.070.02a sa bhikṣa̍māṇo a̱mṛta̍sya̱ cāru̍ṇa u̱bhe dyāvā̱ kāvye̍nā̱ vi śa̍śrathe |
9.070.02c teji̍ṣṭhā a̱po ma̱ṁhanā̱ pari̍ vyata̱ yadī̍ de̱vasya̱ śrava̍sā̱ sado̍ vi̱duḥ ||

9.070.03a ते अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ ।
9.070.03c येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥
9.070.03a te a̍sya santu ke̱tavo 'mṛ̍tya̱vo 'dā̍bhyāso ja̱nuṣī̍ u̱bhe anu̍ |
9.070.03c yebhi̍r nṛ̱mṇā ca̍ de̱vyā̍ ca puna̱ta ād id rājā̍nam ma̱nanā̍ agṛbhṇata ||

9.070.04a स मृ॒ज्यमा॑नो द॒शभिः॑ सु॒कर्म॑भिः॒ प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा॑ ।
9.070.04c व्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒ अनु॑ पश्यते॒ विशौ॑ ॥
9.070.04a sa mṛ̱jyamā̍no da̱śabhi̍ḥ su̱karma̍bhi̱ḥ pra ma̍dhya̱māsu̍ mā̱tṛṣu̍ pra̱me sacā̍ |
9.070.04c vra̱tāni̍ pā̱no a̱mṛta̍sya̱ cāru̍ṇa u̱bhe nṛ̱cakṣā̱ anu̍ paśyate̱ viśau̍ ||

9.070.05a स म॑र्मृजा॒न इ॑न्द्रि॒याय॒ धाय॑स॒ ओभे अ॒न्ता रोद॑सी हर्षते हि॒तः ।
9.070.05c वृषा॒ शुष्मे॑ण बाधते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुधः॑ ॥
9.070.05a sa ma̍rmṛjā̱na i̍ndri̱yāya̱ dhāya̍sa̱ obhe a̱ntā roda̍sī harṣate hi̱taḥ |
9.070.05c vṛṣā̱ śuṣme̍ṇa bādhate̱ vi du̍rma̱tīr ā̱dedi̍śānaḥ śarya̱heva̍ śu̱rudha̍ḥ ||

9.070.06a स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता॑मिव स्व॒नः ।
9.070.06c जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व॑र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतुः॑ ॥
9.070.06a sa mā̱tarā̱ na dadṛ̍śāna u̱sriyo̱ nāna̍dad eti ma̱rutā̍m iva sva̱naḥ |
9.070.06c jā̱nann ṛ̱tam pra̍tha̱maṁ yat sva̍rṇara̱m praśa̍staye̱ kam a̍vṛṇīta su̱kratu̍ḥ ||

9.070.07a रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृङ्गे॒ शिशा॑नो॒ हरि॑णी विचक्ष॒णः ।
9.070.07c आ योनिं॒ सोमः॒ सुकृ॑तं॒ नि षी॑दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी॑ ॥
9.070.07a ru̱vati̍ bhī̱mo vṛ̍ṣa̱bhas ta̍vi̱ṣyayā̱ śṛṅge̱ śiśā̍no̱ hari̍ṇī vicakṣa̱ṇaḥ |
9.070.07c ā yoni̱ṁ soma̱ḥ sukṛ̍ta̱ṁ ni ṣī̍dati ga̱vyayī̱ tvag bha̍vati ni̱rṇig a̱vyayī̍ ||

9.070.08a शुचिः॑ पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि ।
9.070.08c जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ॥
9.070.08a śuci̍ḥ punā̱nas ta̱nva̍m are̱pasa̱m avye̱ hari̱r ny a̍dhāviṣṭa̱ sāna̍vi |
9.070.08c juṣṭo̍ mi̱trāya̱ varu̍ṇāya vā̱yave̍ tri̱dhātu̱ madhu̍ kriyate su̱karma̍bhiḥ ||

9.070.09a पव॑स्व सोम दे॒ववी॑तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श ।
9.070.09c पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥
9.070.09a pava̍sva soma de̱vavī̍taye̱ vṛṣendra̍sya̱ hārdi̍ soma̱dhāna̱m ā vi̍śa |
9.070.09c pu̱rā no̍ bā̱dhād du̍ri̱tāti̍ pāraya kṣetra̱vid dhi diśa̱ āhā̍ vipṛccha̱te ||

9.070.10a हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व ।
9.070.10c ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्पः॑ ॥
9.070.10a hi̱to na sapti̍r a̱bhi vāja̍m a̱rṣendra̍syendo ja̱ṭhara̱m ā pa̍vasva |
9.070.10c nā̱vā na sindhu̱m ati̍ parṣi vi̱dvāñ chūro̱ na yudhya̱nn ava̍ no ni̱daḥ spa̍ḥ ||



9.071.01a आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॒॑सदं॒ वेति॑ द्रु॒हो र॒क्षसः॑ पाति॒ जागृ॑विः ।
9.071.01c हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे॑ च॒म्वो॒३॒॑र्ब्रह्म॑ नि॒र्णिजे॑ ॥
9.071.01a ā dakṣi̍ṇā sṛjyate śu̱ṣmy ā̱3̱̍sada̱ṁ veti̍ dru̱ho ra̱kṣasa̍ḥ pāti̱ jāgṛ̍viḥ |
9.071.01c hari̍r opa̱śaṁ kṛ̍ṇute̱ nabha̱s paya̍ upa̱stire̍ ca̱mvo̱3̱̍r brahma̍ ni̱rṇije̍ ||

9.071.02a प्र कृ॑ष्टि॒हेव॑ शू॒ष ए॑ति॒ रोरु॑वदसु॒र्यं१॒॑ वर्णं॒ नि रि॑णीते अस्य॒ तम् ।
9.071.02c जहा॑ति व॒व्रिं पि॒तुरे॑ति निष्कृ॒तमु॑प॒प्रुतं॑ कृणुते नि॒र्णिजं॒ तना॑ ॥
9.071.02a pra kṛ̍ṣṭi̱heva̍ śū̱ṣa e̍ti̱ roru̍vad asu̱rya1̱̍ṁ varṇa̱ṁ ni ri̍ṇīte asya̱ tam |
9.071.02c jahā̍ti va̱vrim pi̱tur e̍ti niṣkṛ̱tam u̍pa̱pruta̍ṁ kṛṇute ni̱rṇija̱ṁ tanā̍ ||

9.071.03a अद्रि॑भिः सु॒तः प॑वते॒ गभ॑स्त्योर्वृषा॒यते॒ नभ॑सा॒ वेप॑ते म॒ती ।
9.071.03c स मो॑दते॒ नस॑ते॒ साध॑ते गि॒रा ने॑नि॒क्ते अ॒प्सु यज॑ते॒ परी॑मणि ॥
9.071.03a adri̍bhiḥ su̱taḥ pa̍vate̱ gabha̍styor vṛṣā̱yate̱ nabha̍sā̱ vepa̍te ma̱tī |
9.071.03c sa mo̍date̱ nasa̍te̱ sādha̍te gi̱rā ne̍ni̱kte a̱psu yaja̍te̱ parī̍maṇi ||

9.071.04a परि॑ द्यु॒क्षं सह॑सः पर्वता॒वृधं॒ मध्वः॑ सिञ्चन्ति ह॒र्म्यस्य॑ स॒क्षणि॑म् ।
9.071.04c आ यस्मि॒न्गावः॑ सुहु॒ताद॒ ऊध॑नि मू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यं वरी॑मभिः ॥
9.071.04a pari̍ dyu̱kṣaṁ saha̍saḥ parvatā̱vṛdha̱m madhva̍ḥ siñcanti ha̱rmyasya̍ sa̱kṣaṇi̍m |
9.071.04c ā yasmi̱n gāva̍ḥ suhu̱tāda̱ ūdha̍ni mū̱rdhañ chrī̱ṇanty a̍gri̱yaṁ varī̍mabhiḥ ||

9.071.05a समी॒ रथं॒ न भु॒रिजो॑रहेषत॒ दश॒ स्वसा॑रो॒ अदि॑तेरु॒पस्थ॒ आ ।
9.071.05c जिगा॒दुप॑ ज्रयति॒ गोर॑पी॒च्यं॑ प॒दं यद॑स्य म॒तुथा॒ अजी॑जनन् ॥
9.071.05a sam ī̱ ratha̱ṁ na bhu̱rijo̍r aheṣata̱ daśa̱ svasā̍ro̱ adi̍ter u̱pastha̱ ā |
9.071.05c jigā̱d upa̍ jrayati̱ gor a̍pī̱cya̍m pa̱daṁ yad a̍sya ma̱tuthā̱ ajī̍janan ||

9.071.06a श्ये॒नो न योनिं॒ सद॑नं धि॒या कृ॒तं हि॑र॒ण्यय॑मा॒सदं॑ दे॒व एष॑ति ।
9.071.06c ए रि॑णन्ति ब॒र्हिषि॑ प्रि॒यं गि॒राश्वो॒ न दे॒वाँ अप्ये॑ति य॒ज्ञियः॑ ॥
9.071.06a śye̱no na yoni̱ṁ sada̍naṁ dhi̱yā kṛ̱taṁ hi̍ra̱ṇyaya̍m ā̱sada̍ṁ de̱va eṣa̍ti |
9.071.06c e ri̍ṇanti ba̱rhiṣi̍ pri̱yaṁ gi̱rāśvo̱ na de̱vām̐ apy e̍ti ya̱jñiya̍ḥ ||

9.071.07a परा॒ व्य॑क्तो अरु॒षो दि॒वः क॒विर्वृषा॑ त्रिपृ॒ष्ठो अ॑नविष्ट॒ गा अ॒भि ।
9.071.07c स॒हस्र॑णीति॒र्यतिः॑ परा॒यती॑ रे॒भो न पू॒र्वीरु॒षसो॒ वि रा॑जति ॥
9.071.07a parā̱ vya̍kto aru̱ṣo di̱vaḥ ka̱vir vṛṣā̍ tripṛ̱ṣṭho a̍naviṣṭa̱ gā a̱bhi |
9.071.07c sa̱hasra̍ṇīti̱r yati̍ḥ parā̱yatī̍ re̱bho na pū̱rvīr u̱ṣaso̱ vi rā̍jati ||

9.071.08a त्वे॒षं रू॒पं कृ॑णुते॒ वर्णो॑ अस्य॒ स यत्राश॑य॒त्समृ॑ता॒ सेध॑ति स्रि॒धः ।
9.071.08c अ॒प्सा या॑ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु॑ष्टु॒ती नस॑ते॒ सं गोअ॑ग्रया ॥
9.071.08a tve̱ṣaṁ rū̱paṁ kṛ̍ṇute̱ varṇo̍ asya̱ sa yatrāśa̍ya̱t samṛ̍tā̱ sedha̍ti sri̱dhaḥ |
9.071.08c a̱psā yā̍ti sva̱dhayā̱ daivya̱ṁ jana̱ṁ saṁ su̍ṣṭu̱tī nasa̍te̱ saṁ goa̍grayā ||

9.071.09a उ॒क्षेव॑ यू॒था प॑रि॒यन्न॑रावी॒दधि॒ त्विषी॑रधित॒ सूर्य॑स्य ।
9.071.09c दि॒व्यः सु॑प॒र्णोऽव॑ चक्षत॒ क्षां सोमः॒ परि॒ क्रतु॑ना पश्यते॒ जाः ॥
9.071.09a u̱kṣeva̍ yū̱thā pa̍ri̱yann a̍rāvī̱d adhi̱ tviṣī̍r adhita̱ sūrya̍sya |
9.071.09c di̱vyaḥ su̍pa̱rṇo 'va̍ cakṣata̱ kṣāṁ soma̱ḥ pari̱ kratu̍nā paśyate̱ jāḥ ||



9.072.01a हरिं॑ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभिः॑ क॒लशे॒ सोमो॑ अज्यते ।
9.072.01c उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रियः॑ ॥
9.072.01a hari̍m mṛjanty aru̱ṣo na yu̍jyate̱ saṁ dhe̱nubhi̍ḥ ka̱laśe̱ somo̍ ajyate |
9.072.01c ud vāca̍m ī̱raya̍ti hi̱nvate̍ ma̱tī pu̍ruṣṭu̱tasya̱ kati̍ cit pari̱priya̍ḥ ||

9.072.02a सा॒कं व॑दन्ति ब॒हवो॑ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः ।
9.072.02c यदी॑ मृ॒जन्ति॒ सुग॑भस्तयो॒ नरः॒ सनी॑ळाभिर्द॒शभिः॒ काम्यं॒ मधु॑ ॥
9.072.02a sā̱kaṁ va̍danti ba̱havo̍ manī̱ṣiṇa̱ indra̍sya̱ soma̍ṁ ja̱ṭhare̱ yad ā̍du̱huḥ |
9.072.02c yadī̍ mṛ̱janti̱ suga̍bhastayo̱ nara̱ḥ sanī̍ḻābhir da̱śabhi̱ḥ kāmya̱m madhu̍ ||

9.072.03a अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव॑म् ।
9.072.03c अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभिः॒ स्वसृ॑भिः क्षेति जा॒मिभिः॑ ॥
9.072.03a ara̍mamāṇo̱ aty e̍ti̱ gā a̱bhi sūrya̍sya pri̱yaṁ du̍hi̱tus ti̱ro rava̍m |
9.072.03c anv a̍smai̱ joṣa̍m abharad vinaṁgṛ̱saḥ saṁ dva̱yībhi̱ḥ svasṛ̍bhiḥ kṣeti jā̱mibhi̍ḥ ||

9.072.04a नृधू॑तो॒ अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां॑ प्र॒दिव॒ इन्दु॑र्ऋ॒त्वियः॑ ।
9.072.04c पुरं॑धिवा॒न्मनु॑षो यज्ञ॒साध॑नः॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥
9.072.04a nṛdhū̍to̱ adri̍ṣuto ba̱rhiṣi̍ pri̱yaḥ pati̱r gavā̍m pra̱diva̱ indu̍r ṛ̱tviya̍ḥ |
9.072.04c pura̍ṁdhivā̱n manu̍ṣo yajña̱sādha̍na̱ḥ śuci̍r dhi̱yā pa̍vate̱ soma̍ indra te ||

9.072.05a नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते ।
9.072.05c आप्राः॒ क्रतू॒न्त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरिः॑ ॥
9.072.05a nṛbā̱hubhyā̍ṁ codi̱to dhāra̍yā su̱to̍ 'nuṣva̱dham pa̍vate̱ soma̍ indra te |
9.072.05c āprā̱ḥ kratū̱n sam a̍jair adhva̱re ma̱tīr ver na dru̱ṣac ca̱mvo̱3̱̍r āsa̍da̱d dhari̍ḥ ||

9.072.06a अं॒शुं दु॑हन्ति स्त॒नय॑न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिणः॑ ।
9.072.06c समी॒ गावो॑ म॒तयो॑ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑ ॥
9.072.06a a̱ṁśuṁ du̍hanti sta̱naya̍nta̱m akṣi̍taṁ ka̱viṁ ka̱vayo̱ 'paso̍ manī̱ṣiṇa̍ḥ |
9.072.06c sam ī̱ gāvo̍ ma̱tayo̍ yanti sa̱ṁyata̍ ṛ̱tasya̱ yonā̱ sada̍ne puna̱rbhuva̍ḥ ||

9.072.07a नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः ।
9.072.07c इन्द्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सुः॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥
9.072.07a nābhā̍ pṛthi̱vyā dha̱ruṇo̍ ma̱ho di̱vo̱3̱̍ 'pām ū̱rmau sindhu̍ṣv a̱ntar u̍kṣi̱taḥ |
9.072.07c indra̍sya̱ vajro̍ vṛṣa̱bho vi̱bhūva̍su̱ḥ somo̍ hṛ̱de pa̍vate̱ cāru̍ matsa̱raḥ ||

9.072.08a स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजः॑ स्तो॒त्रे शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो ।
9.072.08c मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो॑ र॒यिं पि॒शङ्गं॑ बहु॒लं व॑सीमहि ॥
9.072.08a sa tū pa̍vasva̱ pari̱ pārthi̍va̱ṁ raja̍ḥ sto̱tre śikṣa̍nn ādhūnva̱te ca̍ sukrato |
9.072.08c mā no̱ nir bhā̱g vasu̍naḥ sādana̱spṛśo̍ ra̱yim pi̱śaṅga̍m bahu̱laṁ va̍sīmahi ||

9.072.09a आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् ।
9.072.09c उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥
9.072.09a ā tū na̍ indo śa̱tadā̱tv aśvya̍ṁ sa̱hasra̍dātu paśu̱mad dhira̍ṇyavat |
9.072.09c upa̍ māsva bṛha̱tī re̱vatī̱r iṣo 'dhi̍ sto̱trasya̍ pavamāna no gahi ||



9.073.01a स्रक्वे॑ द्र॒प्सस्य॒ धम॑तः॒ सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रन्त॒ नाभ॑यः ।
9.073.01c त्रीन्त्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नावः॑ सु॒कृत॑मपीपरन् ॥
9.073.01a srakve̍ dra̱psasya̱ dhama̍ta̱ḥ sam a̍svarann ṛ̱tasya̱ yonā̱ sam a̍ranta̱ nābha̍yaḥ |
9.073.01c trīn sa mū̱rdhno asu̍raś cakra ā̱rabhe̍ sa̱tyasya̱ nāva̍ḥ su̱kṛta̍m apīparan ||

9.073.02a स॒म्यक्स॒म्यञ्चो॑ महि॒षा अ॑हेषत॒ सिन्धो॑रू॒र्मावधि॑ वे॒ना अ॑वीविपन् ।
9.073.02c मधो॒र्धारा॑भिर्ज॒नय॑न्तो अ॒र्कमित्प्रि॒यामिन्द्र॑स्य त॒न्व॑मवीवृधन् ॥
9.073.02a sa̱myak sa̱myañco̍ mahi̱ṣā a̍heṣata̱ sindho̍r ū̱rmāv adhi̍ ve̱nā a̍vīvipan |
9.073.02c madho̱r dhārā̍bhir ja̱naya̍nto a̱rkam it pri̱yām indra̍sya ta̱nva̍m avīvṛdhan ||

9.073.03a प॒वित्र॑वन्तः॒ परि॒ वाच॑मासते पि॒तैषां॑ प्र॒त्नो अ॒भि र॑क्षति व्र॒तम् ।
9.073.03c म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒ इच्छे॑कुर्ध॒रुणे॑ष्वा॒रभ॑म् ॥
9.073.03a pa̱vitra̍vanta̱ḥ pari̱ vāca̍m āsate pi̱taiṣā̍m pra̱tno a̱bhi ra̍kṣati vra̱tam |
9.073.03c ma̱haḥ sa̍mu̱draṁ varu̍ṇas ti̱ro da̍dhe̱ dhīrā̱ ic che̍kur dha̱ruṇe̍ṣv ā̱rabha̍m ||

9.073.04a स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑ ।
9.073.04c अस्य॒ स्पशो॒ न नि मि॑षन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वः ॥
9.073.04a sa̱hasra̍dhā̱re 'va̱ te sam a̍svaran di̱vo nāke̱ madhu̍jihvā asa̱ścata̍ḥ |
9.073.04c asya̱ spaśo̱ na ni mi̍ṣanti̱ bhūrṇa̍yaḥ pa̱de-pa̍de pā̱śina̍ḥ santi̱ seta̍vaḥ ||

9.073.05a पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोच॑न्तः सं॒दह॑न्तो अव्र॒तान् ।
9.073.05c इन्द्र॑द्विष्टा॒मप॑ धमन्ति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ॥
9.073.05a pi̱tur mā̱tur adhy ā ye sa̱masva̍rann ṛ̱cā śoca̍ntaḥ sa̱ṁdaha̍nto avra̱tān |
9.073.05c indra̍dviṣṭā̱m apa̍ dhamanti mā̱yayā̱ tvaca̱m asi̍knī̱m bhūma̍no di̱vas pari̍ ||

9.073.06a प्र॒त्नान्माना॒दध्या ये स॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासो रभ॒सस्य॒ मन्त॑वः ।
9.073.06c अपा॑न॒क्षासो॑ बधि॒रा अ॑हासत ऋ॒तस्य॒ पन्थां॒ न त॑रन्ति दु॒ष्कृतः॑ ॥
9.073.06a pra̱tnān mānā̱d adhy ā ye sa̱masva̍ra̱ñ chloka̍yantrāso rabha̱sasya̱ manta̍vaḥ |
9.073.06c apā̍na̱kṣāso̍ badhi̱rā a̍hāsata ṛ̱tasya̱ panthā̱ṁ na ta̍ranti du̱ṣkṛta̍ḥ ||

9.073.07a स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं॑ पुनन्ति क॒वयो॑ मनी॒षिणः॑ ।
9.073.07c रु॒द्रास॑ एषामिषि॒रासो॑ अ॒द्रुहः॒ स्पशः॒ स्वञ्चः॑ सु॒दृशो॑ नृ॒चक्ष॑सः ॥
9.073.07a sa̱hasra̍dhāre̱ vita̍te pa̱vitra̱ ā vāca̍m punanti ka̱vayo̍ manī̱ṣiṇa̍ḥ |
9.073.07c ru̱drāsa̍ eṣām iṣi̱rāso̍ a̱druha̱ḥ spaśa̱ḥ svañca̍ḥ su̱dṛśo̍ nṛ̱cakṣa̍saḥ ||

9.073.08a ऋ॒तस्य॑ गो॒पा न दभा॑य सु॒क्रतु॒स्त्री ष प॒वित्रा॑ हृ॒द्य१॒॑न्तरा द॑धे ।
9.073.08c वि॒द्वान्त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्विध्यति क॒र्ते अ॑व्र॒तान् ॥
9.073.08a ṛ̱tasya̍ go̱pā na dabhā̍ya su̱kratu̱s trī ṣa pa̱vitrā̍ hṛ̱dy a1̱̍ntar ā da̍dhe |
9.073.08c vi̱dvān sa viśvā̱ bhuva̍nā̱bhi pa̍śya̱ty avāju̍ṣṭān vidhyati ka̱rte a̍vra̱tān ||

9.073.09a ऋ॒तस्य॒ तन्तु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒ अग्रे॒ वरु॑णस्य मा॒यया॑ ।
9.073.09c धीरा॑श्चि॒त्तत्स॒मिन॑क्षन्त आश॒तात्रा॑ क॒र्तमव॑ पदा॒त्यप्र॑भुः ॥
9.073.09a ṛ̱tasya̱ tantu̱r vita̍taḥ pa̱vitra̱ ā ji̱hvāyā̱ agre̱ varu̍ṇasya mā̱yayā̍ |
9.073.09c dhīrā̍ś ci̱t tat sa̱mina̍kṣanta āśa̱tātrā̍ ka̱rtam ava̍ padā̱ty apra̍bhuḥ ||



9.074.01a शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॒॑र्यद्वा॒ज्य॑रु॒षः सिषा॑सति ।
9.074.01c दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी॑महे सुम॒ती शर्म॑ स॒प्रथः॑ ॥
9.074.01a śiśu̱r na jā̱to 'va̍ cakrada̱d vane̱ sva1̱̍r yad vā̱jy a̍ru̱ṣaḥ siṣā̍sati |
9.074.01c di̱vo reta̍sā sacate payo̱vṛdhā̱ tam ī̍mahe suma̱tī śarma̍ sa̱pratha̍ḥ ||

9.074.02a दि॒वो यः स्क॒म्भो ध॒रुणः॒ स्वा॑तत॒ आपू॑र्णो अं॒शुः प॒र्येति॑ वि॒श्वतः॑ ।
9.074.02c सेमे म॒ही रोद॑सी यक्षदा॒वृता॑ समीची॒ने दा॑धार॒ समिषः॑ क॒विः ॥
9.074.02a di̱vo yaḥ ska̱mbho dha̱ruṇa̱ḥ svā̍tata̱ āpū̍rṇo a̱ṁśuḥ pa̱ryeti̍ vi̱śvata̍ḥ |
9.074.02c seme ma̱hī roda̍sī yakṣad ā̱vṛtā̍ samīcī̱ne dā̍dhāra̱ sam iṣa̍ḥ ka̱viḥ ||

9.074.03a महि॒ प्सरः॒ सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू॑ति॒रदि॑तेर्ऋ॒तं य॒ते ।
9.074.03c ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ॑तिर्ऋ॒ग्मियः॑ ॥
9.074.03a mahi̱ psara̱ḥ sukṛ̍taṁ so̱myam madhū̱rvī gavyū̍ti̱r adi̍ter ṛ̱taṁ ya̱te |
9.074.03c īśe̱ yo vṛ̱ṣṭer i̱ta u̱sriyo̱ vṛṣā̱pāṁ ne̱tā ya i̱taū̍tir ṛ̱gmiya̍ḥ ||

9.074.04a आ॒त्म॒न्वन्नभो॑ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा॑यते ।
9.074.04c स॒मी॒ची॒नाः सु॒दान॑वः प्रीणन्ति॒ तं नरो॑ हि॒तमव॑ मेहन्ति॒ पेर॑वः ॥
9.074.04a ā̱tma̱nvan nabho̍ duhyate ghṛ̱tam paya̍ ṛ̱tasya̱ nābhi̍r a̱mṛta̱ṁ vi jā̍yate |
9.074.04c sa̱mī̱cī̱nāḥ su̱dāna̍vaḥ prīṇanti̱ taṁ naro̍ hi̱tam ava̍ mehanti̱ pera̍vaḥ ||

9.074.05a अरा॑वीदं॒शुः सच॑मान ऊ॒र्मिणा॑ देवा॒व्यं१॒॑ मनु॑षे पिन्वति॒ त्वच॑म् ।
9.074.05c दधा॑ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥
9.074.05a arā̍vīd a̱ṁśuḥ saca̍māna ū̱rmiṇā̍ devā̱vya1̱̍m manu̍ṣe pinvati̱ tvaca̍m |
9.074.05c dadhā̍ti̱ garbha̱m adi̍ter u̱pastha̱ ā yena̍ to̱kaṁ ca̱ tana̍yaṁ ca̱ dhāma̍he ||

9.074.06a स॒हस्र॑धा॒रेऽव॒ ता अ॑स॒श्चत॑स्तृ॒तीये॑ सन्तु॒ रज॑सि प्र॒जाव॑तीः ।
9.074.06c चत॑स्रो॒ नाभो॒ निहि॑ता अ॒वो दि॒वो ह॒विर्भ॑रन्त्य॒मृतं॑ घृत॒श्चुतः॑ ॥
9.074.06a sa̱hasra̍dhā̱re 'va̱ tā a̍sa̱ścata̍s tṛ̱tīye̍ santu̱ raja̍si pra̱jāva̍tīḥ |
9.074.06c cata̍sro̱ nābho̱ nihi̍tā a̱vo di̱vo ha̱vir bha̍ranty a̱mṛta̍ṁ ghṛta̱ścuta̍ḥ ||

9.074.07a श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा॑सति॒ सोमो॑ मी॒ढ्वाँ असु॑रो वेद॒ भूम॑नः ।
9.074.07c धि॒या शमी॑ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कव॑न्ध॒मव॑ दर्षदु॒द्रिण॑म् ॥
9.074.07a śve̱taṁ rū̱paṁ kṛ̍ṇute̱ yat siṣā̍sati̱ somo̍ mī̱ḍhvām̐ asu̍ro veda̱ bhūma̍naḥ |
9.074.07c dhi̱yā śamī̍ sacate̱ sem a̱bhi pra̱vad di̱vas kava̍ndha̱m ava̍ darṣad u̱driṇa̍m ||

9.074.08a अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् ।
9.074.08c आ हि॑न्विरे॒ मन॑सा देव॒यन्तः॑ क॒क्षीव॑ते श॒तहि॑माय॒ गोना॑म् ॥
9.074.08a adha̍ śve̱taṁ ka̱laśa̱ṁ gobhi̍r a̱ktaṁ kārṣma̱nn ā vā̱jy a̍kramīt sasa̱vān |
9.074.08c ā hi̍nvire̱ mana̍sā deva̱yanta̍ḥ ka̱kṣīva̍te śa̱tahi̍māya̱ gonā̍m ||

9.074.09a अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति ।
9.074.09c स मृ॒ज्यमा॑नः क॒विभि॑र्मदिन्तम॒ स्वद॒स्वेन्द्रा॑य पवमान पी॒तये॑ ॥
9.074.09a a̱dbhiḥ so̍ma papṛcā̱nasya̍ te̱ raso 'vyo̱ vāra̱ṁ vi pa̍vamāna dhāvati |
9.074.09c sa mṛ̱jyamā̍naḥ ka̱vibhi̍r madintama̱ svada̱svendrā̍ya pavamāna pī̱taye̍ ||



9.075.01a अ॒भि प्रि॒याणि॑ पवते॒ चनो॑हितो॒ नामा॑नि य॒ह्वो अधि॒ येषु॒ वर्ध॑ते ।
9.075.01c आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व॑ञ्चमरुहद्विचक्ष॒णः ॥
9.075.01a a̱bhi pri̱yāṇi̍ pavate̱ cano̍hito̱ nāmā̍ni ya̱hvo adhi̱ yeṣu̱ vardha̍te |
9.075.01c ā sūrya̍sya bṛha̱to bṛ̱hann adhi̱ ratha̱ṁ viṣva̍ñcam aruhad vicakṣa̱ṇaḥ ||

9.075.02a ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो अ॒स्या अदा॑भ्यः ।
9.075.02c दधा॑ति पु॒त्रः पि॒त्रोर॑पी॒च्यं१॒॑ नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥
9.075.02a ṛ̱tasya̍ ji̱hvā pa̍vate̱ madhu̍ pri̱yaṁ va̱ktā pati̍r dhi̱yo a̱syā adā̍bhyaḥ |
9.075.02c dadhā̍ti pu̱traḥ pi̱tror a̍pī̱cya1̱̍ṁ nāma̍ tṛ̱tīya̱m adhi̍ roca̱ne di̱vaḥ ||

9.075.03a अव॑ द्युता॒नः क॒लशाँ॑ अचिक्रद॒न्नृभि॑र्येमा॒नः कोश॒ आ हि॑र॒ण्यये॑ ।
9.075.03c अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा॑जति ॥
9.075.03a ava̍ dyutā̱naḥ ka̱laśā̍m̐ acikrada̱n nṛbhi̍r yemā̱naḥ kośa̱ ā hi̍ra̱ṇyaye̍ |
9.075.03c a̱bhīm ṛ̱tasya̍ do̱hanā̍ anūṣa̱tādhi̍ tripṛ̱ṣṭha u̱ṣaso̱ vi rā̍jati ||

9.075.04a अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो॑हितः प्ररो॒चय॒न्रोद॑सी मा॒तरा॒ शुचिः॑ ।
9.075.04c रोमा॒ण्यव्या॑ स॒मया॒ वि धा॑वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ॥
9.075.04a adri̍bhiḥ su̱to ma̱tibhi̱ś cano̍hitaḥ praro̱caya̱n roda̍sī mā̱tarā̱ śuci̍ḥ |
9.075.04c romā̱ṇy avyā̍ sa̱mayā̱ vi dhā̍vati̱ madho̱r dhārā̱ pinva̍mānā di̱ve-di̍ve ||

9.075.05a परि॑ सोम॒ प्र ध॑न्वा स्व॒स्तये॒ नृभिः॑ पुना॒नो अ॒भि वा॑सया॒शिर॑म् ।
9.075.05c ये ते॒ मदा॑ आह॒नसो॒ विहा॑यस॒स्तेभि॒रिन्द्रं॑ चोदय॒ दात॑वे म॒घम् ॥
9.075.05a pari̍ soma̱ pra dha̍nvā sva̱staye̱ nṛbhi̍ḥ punā̱no a̱bhi vā̍sayā̱śira̍m |
9.075.05c ye te̱ madā̍ āha̱naso̱ vihā̍yasa̱s tebhi̱r indra̍ṁ codaya̱ dāta̍ve ma̱gham ||



9.076.01a ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो॑ दे॒वाना॑मनु॒माद्यो॒ नृभिः॑ ।
9.076.01c हरिः॑ सृजा॒नो अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां॑सि कृणुते न॒दीष्वा ॥
9.076.01a dha̱rtā di̱vaḥ pa̍vate̱ kṛtvyo̱ raso̱ dakṣo̍ de̱vānā̍m anu̱mādyo̱ nṛbhi̍ḥ |
9.076.01c hari̍ḥ sṛjā̱no atyo̱ na satva̍bhi̱r vṛthā̱ pājā̍ṁsi kṛṇute na̱dīṣv ā ||

9.076.02a शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्योः॒ स्व१॒॑ः सिषा॑सन्रथि॒रो गवि॑ष्टिषु ।
9.076.02c इन्द्र॑स्य॒ शुष्म॑मी॒रय॑न्नप॒स्युभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते मनी॒षिभिः॑ ॥
9.076.02a śūro̱ na dha̍tta̱ āyu̍dhā̱ gabha̍styo̱ḥ sva1̱̍ḥ siṣā̍san rathi̱ro gavi̍ṣṭiṣu |
9.076.02c indra̍sya̱ śuṣma̍m ī̱raya̍nn apa̱syubhi̱r indu̍r hinvā̱no a̍jyate manī̱ṣibhi̍ḥ ||

9.076.03a इन्द्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा॑ तवि॒ष्यमा॑णो ज॒ठरे॒ष्वा वि॑श ।
9.076.03c प्र णः॑ पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजाँ॒ उप॑ मासि॒ शश्व॑तः ॥
9.076.03a indra̍sya soma̱ pava̍māna ū̱rmiṇā̍ tavi̱ṣyamā̍ṇo ja̱ṭhare̱ṣv ā vi̍śa |
9.076.03c pra ṇa̍ḥ pinva vi̱dyud a̱bhreva̱ roda̍sī dhi̱yā na vājā̱m̐ upa̍ māsi̱ śaśva̍taḥ ||

9.076.04a विश्व॑स्य॒ राजा॑ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् ।
9.076.04c यः सूर्य॒स्यासि॑रेण मृ॒ज्यते॑ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ॥
9.076.04a viśva̍sya̱ rājā̍ pavate sva̱rdṛśa̍ ṛ̱tasya̍ dhī̱tim ṛ̍ṣi̱ṣāḻ a̍vīvaśat |
9.076.04c yaḥ sūrya̱syāsi̍reṇa mṛ̱jyate̍ pi̱tā ma̍tī̱nām asa̍maṣṭakāvyaḥ ||

9.076.05a वृषे॑व यू॒था परि॒ कोश॑मर्षस्य॒पामु॒पस्थे॑ वृष॒भः कनि॑क्रदत् ।
9.076.05c स इन्द्रा॑य पवसे मत्स॒रिन्त॑मो॒ यथा॒ जेषा॑म समि॒थे त्वोत॑यः ॥
9.076.05a vṛṣe̍va yū̱thā pari̱ kośa̍m arṣasy a̱pām u̱pasthe̍ vṛṣa̱bhaḥ kani̍kradat |
9.076.05c sa indrā̍ya pavase matsa̱rinta̍mo̱ yathā̱ jeṣā̍ma sami̱the tvota̍yaḥ ||



9.077.01a ए॒ष प्र कोशे॒ मधु॑माँ अचिक्रद॒दिन्द्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः ।
9.077.01c अ॒भीमृ॒तस्य॑ सु॒दुघा॑ घृत॒श्चुतो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ ॥
9.077.01a e̱ṣa pra kośe̱ madhu̍mām̐ acikrada̱d indra̍sya̱ vajro̱ vapu̍ṣo̱ vapu̍ṣṭaraḥ |
9.077.01c a̱bhīm ṛ̱tasya̍ su̱dughā̍ ghṛta̱ścuto̍ vā̱śrā a̍rṣanti̱ paya̍seva dhe̱nava̍ḥ ||

9.077.02a स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रजः॑ ।
9.077.02c स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥
9.077.02a sa pū̱rvyaḥ pa̍vate̱ yaṁ di̱vas pari̍ śye̱no ma̍thā̱yad i̍ṣi̱tas ti̱ro raja̍ḥ |
9.077.02c sa madhva̱ ā yu̍vate̱ vevi̍jāna̱ it kṛ̱śāno̱r astu̱r mana̱sāha̍ bi̱bhyuṣā̍ ||

9.077.03a ते नः॒ पूर्वा॑स॒ उप॑रास॒ इन्द॑वो म॒हे वाजा॑य धन्वन्तु॒ गोम॑ते ।
9.077.03c ई॒क्षे॒ण्या॑सो अ॒ह्यो॒३॒॑ न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ॥
9.077.03a te na̱ḥ pūrvā̍sa̱ upa̍rāsa̱ inda̍vo ma̱he vājā̍ya dhanvantu̱ goma̍te |
9.077.03c ī̱kṣe̱ṇyā̍so a̱hyo̱3̱̍ na cāra̍vo̱ brahma̍-brahma̱ ye ju̍ju̱ṣur ha̱vir-ha̍viḥ ||

9.077.04a अ॒यं नो॑ वि॒द्वान्व॑नवद्वनुष्य॒त इन्दुः॑ स॒त्राचा॒ मन॑सा पुरुष्टु॒तः ।
9.077.04c इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जम् ॥
9.077.04a a̱yaṁ no̍ vi̱dvān va̍navad vanuṣya̱ta indu̍ḥ sa̱trācā̱ mana̍sā puruṣṭu̱taḥ |
9.077.04c i̱nasya̱ yaḥ sada̍ne̱ garbha̍m āda̱dhe gavā̍m uru̱bjam a̱bhy arṣa̍ti vra̱jam ||

9.077.05a चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो॑ म॒हाँ अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते ।
9.077.05c असा॑वि मि॒त्रो वृ॒जने॑षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ॥
9.077.05a cakri̍r di̱vaḥ pa̍vate̱ kṛtvyo̱ raso̍ ma̱hām̐ ada̍bdho̱ varu̍ṇo hu̱rug ya̱te |
9.077.05c asā̍vi mi̱tro vṛ̱jane̍ṣu ya̱jñiyo 'tyo̱ na yū̱the vṛ̍ṣa̱yuḥ kani̍kradat ||



9.078.01a प्र राजा॒ वाचं॑ ज॒नय॑न्नसिष्यदद॒पो वसा॑नो अ॒भि गा इ॑यक्षति ।
9.078.01c गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा॑ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तम् ॥
9.078.01a pra rājā̱ vāca̍ṁ ja̱naya̍nn asiṣyadad a̱po vasā̍no a̱bhi gā i̍yakṣati |
9.078.01c gṛ̱bhṇāti̍ ri̱pram avi̍r asya̱ tānvā̍ śu̱ddho de̱vānā̱m upa̍ yāti niṣkṛ̱tam ||

9.078.02a इन्द्रा॑य सोम॒ परि॑ षिच्यसे॒ नृभि॑र्नृ॒चक्षा॑ ऊ॒र्मिः क॒विर॑ज्यसे॒ वने॑ ।
9.078.02c पू॒र्वीर्हि ते॑ स्रु॒तयः॒ सन्ति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षदः॑ ॥
9.078.02a indrā̍ya soma̱ pari̍ ṣicyase̱ nṛbhi̍r nṛ̱cakṣā̍ ū̱rmiḥ ka̱vir a̍jyase̱ vane̍ |
9.078.02c pū̱rvīr hi te̍ sru̱taya̱ḥ santi̱ yāta̍ve sa̱hasra̱m aśvā̱ hara̍yaś camū̱ṣada̍ḥ ||

9.078.03a स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अ॒न्तर॒भि सोम॑मक्षरन् ।
9.078.03c ता ईं॑ हिन्वन्ति ह॒र्म्यस्य॑ स॒क्षणिं॒ याच॑न्ते सु॒म्नं पव॑मान॒मक्षि॑तम् ॥
9.078.03a sa̱mu̱driyā̍ apsa̱raso̍ manī̱ṣiṇa̱m āsī̍nā a̱ntar a̱bhi soma̍m akṣaran |
9.078.03c tā ī̍ṁ hinvanti ha̱rmyasya̍ sa̱kṣaṇi̱ṁ yāca̍nte su̱mnam pava̍māna̱m akṣi̍tam ||

9.078.04a गो॒जिन्नः॒ सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् ।
9.078.04c यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव॑म् ॥
9.078.04a go̱jin na̱ḥ somo̍ ratha̱jid dhi̍raṇya̱jit sva̱rjid a̱bjit pa̍vate sahasra̱jit |
9.078.04c yaṁ de̱vāsa̍ś cakri̱re pī̱taye̱ mada̱ṁ svādi̍ṣṭhaṁ dra̱psam a̍ru̱ṇam ma̍yo̱bhuva̍m ||

9.078.05a ए॒तानि॑ सोम॒ पव॑मानो अस्म॒युः स॒त्यानि॑ कृ॒ण्वन्द्रवि॑णान्यर्षसि ।
9.078.05c ज॒हि शत्रु॑मन्ति॒के दू॑र॒के च॒ य उ॒र्वीं गव्यू॑ति॒मभ॑यं च नस्कृधि ॥
9.078.05a e̱tāni̍ soma̱ pava̍māno asma̱yuḥ sa̱tyāni̍ kṛ̱ṇvan dravi̍ṇāny arṣasi |
9.078.05c ja̱hi śatru̍m anti̱ke dū̍ra̱ke ca̱ ya u̱rvīṁ gavyū̍ti̱m abha̍yaṁ ca nas kṛdhi ||



9.079.01a अ॒चो॒दसो॑ नो धन्व॒न्त्विन्द॑वः॒ प्र सु॑वा॒नासो॑ बृ॒हद्दि॑वेषु॒ हर॑यः ।
9.079.01c वि च॒ नश॑न्न इ॒षो अरा॑तयो॒ऽर्यो न॑शन्त॒ सनि॑षन्त नो॒ धियः॑ ॥
9.079.01a a̱co̱daso̍ no dhanva̱ntv inda̍va̱ḥ pra su̍vā̱nāso̍ bṛ̱haddi̍veṣu̱ hara̍yaḥ |
9.079.01c vi ca̱ naśa̍n na i̱ṣo arā̍tayo̱ 'ryo na̍śanta̱ sani̍ṣanta no̱ dhiya̍ḥ ||

9.079.02a प्र णो॑ धन्व॒न्त्विन्द॑वो मद॒च्युतो॒ धना॑ वा॒ येभि॒रर्व॑तो जुनी॒मसि॑ ।
9.079.02c ति॒रो मर्त॑स्य॒ कस्य॑ चि॒त्परि॑ह्वृतिं व॒यं धना॑नि वि॒श्वधा॑ भरेमहि ॥
9.079.02a pra ṇo̍ dhanva̱ntv inda̍vo mada̱cyuto̱ dhanā̍ vā̱ yebhi̱r arva̍to junī̱masi̍ |
9.079.02c ti̱ro marta̍sya̱ kasya̍ ci̱t pari̍hvṛtiṁ va̱yaṁ dhanā̍ni vi̱śvadhā̍ bharemahi ||

9.079.03a उ॒त स्वस्या॒ अरा॑त्या अ॒रिर्हि ष उ॒तान्यस्या॒ अरा॑त्या॒ वृको॒ हि षः ।
9.079.03c धन्व॒न्न तृष्णा॒ सम॑रीत॒ ताँ अ॒भि सोम॑ ज॒हि प॑वमान दुरा॒ध्यः॑ ॥
9.079.03a u̱ta svasyā̱ arā̍tyā a̱rir hi ṣa u̱tānyasyā̱ arā̍tyā̱ vṛko̱ hi ṣaḥ |
9.079.03c dhanva̱n na tṛṣṇā̱ sam a̍rīta̱ tām̐ a̱bhi soma̍ ja̱hi pa̍vamāna durā̱dhya̍ḥ ||

9.079.04a दि॒वि ते॒ नाभा॑ पर॒मो य आ॑द॒दे पृ॑थि॒व्यास्ते॑ रुरुहुः॒ सान॑वि॒ क्षिपः॑ ।
9.079.04c अद्र॑यस्त्वा बप्सति॒ गोरधि॑ त्व॒च्य१॒॑प्सु त्वा॒ हस्तै॑र्दुदुहुर्मनी॒षिणः॑ ॥
9.079.04a di̱vi te̱ nābhā̍ para̱mo ya ā̍da̱de pṛ̍thi̱vyās te̍ ruruhu̱ḥ sāna̍vi̱ kṣipa̍ḥ |
9.079.04c adra̍yas tvā bapsati̱ gor adhi̍ tva̱cy a1̱̍psu tvā̱ hastai̍r duduhur manī̱ṣiṇa̍ḥ ||

9.079.05a ए॒वा त॑ इन्दो सु॒भ्वं॑ सु॒पेश॑सं॒ रसं॑ तुञ्जन्ति प्रथ॒मा अ॑भि॒श्रियः॑ ।
9.079.05c निदं॑निदं पवमान॒ नि ता॑रिष आ॒विस्ते॒ शुष्मो॑ भवतु प्रि॒यो मदः॑ ॥
9.079.05a e̱vā ta̍ indo su̱bhva̍ṁ su̱peśa̍sa̱ṁ rasa̍ṁ tuñjanti pratha̱mā a̍bhi̱śriya̍ḥ |
9.079.05c nida̍ṁ-nidam pavamāna̱ ni tā̍riṣa ā̱vis te̱ śuṣmo̍ bhavatu pri̱yo mada̍ḥ ||



9.080.01a सोम॑स्य॒ धारा॑ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान्ह॑वते दि॒वस्परि॑ ।
9.080.01c बृह॒स्पते॑ र॒वथे॑ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ॥
9.080.01a soma̍sya̱ dhārā̍ pavate nṛ̱cakṣa̍sa ṛ̱tena̍ de̱vān ha̍vate di̱vas pari̍ |
9.080.01c bṛha̱spate̍ ra̱vathe̍nā̱ vi di̍dyute samu̱drāso̱ na sava̍nāni vivyacuḥ ||

9.080.02a यं त्वा॑ वाजिन्न॒घ्न्या अ॒भ्यनू॑ष॒तायो॑हतं॒ योनि॒मा रो॑हसि द्यु॒मान् ।
9.080.02c म॒घोना॒मायुः॑ प्रति॒रन्महि॒ श्रव॒ इन्द्रा॑य सोम पवसे॒ वृषा॒ मदः॑ ॥
9.080.02a yaṁ tvā̍ vājinn a̱ghnyā a̱bhy anū̍ṣa̱tāyo̍hata̱ṁ yoni̱m ā ro̍hasi dyu̱mān |
9.080.02c ma̱ghonā̱m āyu̍ḥ prati̱ran mahi̱ śrava̱ indrā̍ya soma pavase̱ vṛṣā̱ mada̍ḥ ||

9.080.03a एन्द्र॑स्य कु॒क्षा प॑वते म॒दिन्त॑म॒ ऊर्जं॒ वसा॑नः॒ श्रव॑से सुम॒ङ्गलः॑ ।
9.080.03c प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्यः॑ स्यन्दते॒ वृषा॑ ॥
9.080.03a endra̍sya ku̱kṣā pa̍vate ma̱dinta̍ma̱ ūrja̱ṁ vasā̍na̱ḥ śrava̍se suma̱ṅgala̍ḥ |
9.080.03c pra̱tyaṅ sa viśvā̱ bhuva̍nā̱bhi pa̍prathe̱ krīḻa̱n hari̱r atya̍ḥ syandate̱ vṛṣā̍ ||

9.080.04a तं त्वा॑ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नरः॑ स॒हस्र॑धारं दुहते॒ दश॒ क्षिपः॑ ।
9.080.04c नृभिः॑ सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वा॑न्दे॒वाँ आ प॑वस्वा सहस्रजित् ॥
9.080.04a taṁ tvā̍ de̱vebhyo̱ madhu̍mattama̱ṁ nara̍ḥ sa̱hasra̍dhāraṁ duhate̱ daśa̱ kṣipa̍ḥ |
9.080.04c nṛbhi̍ḥ soma̱ pracyu̍to̱ grāva̍bhiḥ su̱to viśvā̍n de̱vām̐ ā pa̍vasvā sahasrajit ||

9.080.05a तं त्वा॑ ह॒स्तिनो॒ मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ ।
9.080.05c इन्द्रं॑ सोम मा॒दय॒न्दैव्यं॒ जनं॒ सिन्धो॑रिवो॒र्मिः पव॑मानो अर्षसि ॥
9.080.05a taṁ tvā̍ ha̱stino̱ madhu̍manta̱m adri̍bhir du̱hanty a̱psu vṛ̍ṣa̱bhaṁ daśa̱ kṣipa̍ḥ |
9.080.05c indra̍ṁ soma mā̱daya̱n daivya̱ṁ jana̱ṁ sindho̍r ivo̱rmiḥ pava̍māno arṣasi ||



9.081.01a प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इन्द्र॑स्य यन्ति ज॒ठरं॑ सु॒पेश॑सः ।
9.081.01c द॒ध्ना यदी॒मुन्नी॑ता य॒शसा॒ गवां॑ दा॒नाय॒ शूर॑मु॒दम॑न्दिषुः सु॒ताः ॥
9.081.01a pra soma̍sya̱ pava̍mānasyo̱rmaya̱ indra̍sya yanti ja̱ṭhara̍ṁ su̱peśa̍saḥ |
9.081.01c da̱dhnā yad ī̱m unnī̍tā ya̱śasā̱ gavā̍ṁ dā̱nāya̱ śūra̍m u̱dama̍ndiṣuḥ su̱tāḥ ||

9.081.02a अच्छा॒ हि सोमः॑ क॒लशाँ॒ असि॑ष्यद॒दत्यो॒ न वोळ्हा॑ र॒घुव॑र्तनि॒र्वृषा॑ ।
9.081.02c अथा॑ दे॒वाना॑मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ॥
9.081.02a acchā̱ hi soma̍ḥ ka̱laśā̱m̐ asi̍ṣyada̱d atyo̱ na voḻhā̍ ra̱ghuva̍rtani̱r vṛṣā̍ |
9.081.02c athā̍ de̱vānā̍m u̱bhaya̍sya̱ janma̍no vi̱dvām̐ a̍śnoty a̱muta̍ i̱taś ca̱ yat ||

9.081.03a आ नः॑ सोम॒ पव॑मानः किरा॒ वस्विन्दो॒ भव॑ म॒घवा॒ राध॑सो म॒हः ।
9.081.03c शिक्षा॑ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे अ॒स्मत्परा॑ सिचः ॥
9.081.03a ā na̍ḥ soma̱ pava̍mānaḥ kirā̱ vasv indo̱ bhava̍ ma̱ghavā̱ rādha̍so ma̱haḥ |
9.081.03c śikṣā̍ vayodho̱ vasa̍ve̱ su ce̱tunā̱ mā no̱ gaya̍m ā̱re a̱smat parā̍ sicaḥ ||

9.081.04a आ नः॑ पू॒षा पव॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः ।
9.081.04c बृह॒स्पति॑र्म॒रुतो॑ वा॒युर॒श्विना॒ त्वष्टा॑ सवि॒ता सु॒यमा॒ सर॑स्वती ॥
9.081.04a ā na̍ḥ pū̱ṣā pava̍mānaḥ surā̱tayo̍ mi̱tro ga̍cchantu̱ varu̍ṇaḥ sa̱joṣa̍saḥ |
9.081.04c bṛha̱spati̍r ma̱ruto̍ vā̱yur a̱śvinā̱ tvaṣṭā̍ savi̱tā su̱yamā̱ sara̍svatī ||

9.081.05a उ॒भे द्यावा॑पृथि॒वी वि॑श्वमि॒न्वे अ॑र्य॒मा दे॒वो अदि॑तिर्विधा॒ता ।
9.081.05c भगो॒ नृशंस॑ उ॒र्व१॒॑न्तरि॑क्षं॒ विश्वे॑ दे॒वाः पव॑मानं जुषन्त ॥
9.081.05a u̱bhe dyāvā̍pṛthi̱vī vi̍śvami̱nve a̍rya̱mā de̱vo adi̍tir vidhā̱tā |
9.081.05c bhago̱ nṛśaṁsa̍ u̱rv a1̱̍ntari̍kṣa̱ṁ viśve̍ de̱vāḥ pava̍mānaṁ juṣanta ||



9.082.01a असा॑वि॒ सोमो॑ अरु॒षो वृषा॒ हरी॒ राजे॑व द॒स्मो अ॒भि गा अ॑चिक्रदत् ।
9.082.01c पु॒ना॒नो वारं॒ पर्ये॑त्य॒व्ययं॑ श्ये॒नो न योनिं॑ घृ॒तव॑न्तमा॒सद॑म् ॥
9.082.01a asā̍vi̱ somo̍ aru̱ṣo vṛṣā̱ harī̱ rāje̍va da̱smo a̱bhi gā a̍cikradat |
9.082.01c pu̱nā̱no vāra̱m pary e̍ty a̱vyaya̍ṁ śye̱no na yoni̍ṁ ghṛ̱tava̍ntam ā̱sada̍m ||

9.082.02a क॒विर्वे॑ध॒स्या पर्ये॑षि॒ माहि॑न॒मत्यो॒ न मृ॒ष्टो अ॒भि वाज॑मर्षसि ।
9.082.02c अ॒प॒सेध॑न्दुरि॒ता सो॑म मृळय घृ॒तं वसा॑नः॒ परि॑ यासि नि॒र्णिज॑म् ॥
9.082.02a ka̱vir ve̍dha̱syā pary e̍ṣi̱ māhi̍na̱m atyo̱ na mṛ̱ṣṭo a̱bhi vāja̍m arṣasi |
9.082.02c a̱pa̱sedha̍n duri̱tā so̍ma mṛḻaya ghṛ̱taṁ vasā̍na̱ḥ pari̍ yāsi ni̱rṇija̍m ||

9.082.03a प॒र्जन्यः॑ पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा॑ पृथि॒व्या गि॒रिषु॒ क्षयं॑ दधे ।
9.082.03c स्वसा॑र॒ आपो॑ अ॒भि गा उ॒तास॑र॒न्त्सं ग्राव॑भिर्नसते वी॒ते अ॑ध्व॒रे ॥
9.082.03a pa̱rjanya̍ḥ pi̱tā ma̍hi̱ṣasya̍ pa̱rṇino̱ nābhā̍ pṛthi̱vyā gi̱riṣu̱ kṣaya̍ṁ dadhe |
9.082.03c svasā̍ra̱ āpo̍ a̱bhi gā u̱tāsa̍ra̱n saṁ grāva̍bhir nasate vī̱te a̍dhva̱re ||

9.082.04a जा॒येव॒ पत्या॒वधि॒ शेव॑ मंहसे॒ पज्रा॑या गर्भ शृणु॒हि ब्रवी॑मि ते ।
9.082.04c अ॒न्तर्वाणी॑षु॒ प्र च॑रा॒ सु जी॒वसे॑ऽनि॒न्द्यो वृ॒जने॑ सोम जागृहि ॥
9.082.04a jā̱yeva̱ patyā̱v adhi̱ śeva̍ maṁhase̱ pajrā̍yā garbha śṛṇu̱hi bravī̍mi te |
9.082.04c a̱ntar vāṇī̍ṣu̱ pra ca̍rā̱ su jī̱vase̍ 'ni̱ndyo vṛ̱jane̍ soma jāgṛhi ||

9.082.05a यथा॒ पूर्वे॑भ्यः शत॒सा अमृ॑ध्रः सहस्र॒साः प॒र्यया॒ वाज॑मिन्दो ।
9.082.05c ए॒वा प॑वस्व सुवि॒ताय॒ नव्य॑से॒ तव॑ व्र॒तमन्वापः॑ सचन्ते ॥
9.082.05a yathā̱ pūrve̍bhyaḥ śata̱sā amṛ̍dhraḥ sahasra̱sāḥ pa̱ryayā̱ vāja̍m indo |
9.082.05c e̱vā pa̍vasva suvi̱tāya̱ navya̍se̱ tava̍ vra̱tam anv āpa̍ḥ sacante ||



9.083.01a प॒वित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ ।
9.083.01c अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत ॥
9.083.01a pa̱vitra̍ṁ te̱ vita̍tam brahmaṇas pate pra̱bhur gātrā̍ṇi̱ pary e̍ṣi vi̱śvata̍ḥ |
9.083.01c ata̍ptatanū̱r na tad ā̱mo a̍śnute śṛ̱tāsa̱ id vaha̍nta̱s tat sam ā̍śata ||

9.083.02a तपो॑ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोच॑न्तो अस्य॒ तन्त॑वो॒ व्य॑स्थिरन् ।
9.083.02c अव॑न्त्यस्य पवी॒तार॑मा॒शवो॑ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठन्ति॒ चेत॑सा ॥
9.083.02a tapo̍ṣ pa̱vitra̱ṁ vita̍taṁ di̱vas pa̱de śoca̍nto asya̱ tanta̍vo̱ vy a̍sthiran |
9.083.02c ava̍nty asya pavī̱tāra̍m ā̱śavo̍ di̱vas pṛ̱ṣṭham adhi̍ tiṣṭhanti̱ ceta̍sā ||

9.083.03a अरू॑रुचदु॒षसः॒ पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः ।
9.083.03c मा॒या॒विनो॑ ममिरे अस्य मा॒यया॑ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ॥
9.083.03a arū̍rucad u̱ṣasa̱ḥ pṛśni̍r agri̱ya u̱kṣā bi̍bharti̱ bhuva̍nāni vāja̱yuḥ |
9.083.03c mā̱yā̱vino̍ mamire asya mā̱yayā̍ nṛ̱cakṣa̍saḥ pi̱taro̱ garbha̱m ā da̍dhuḥ ||

9.083.04a ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः ।
9.083.04c गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥
9.083.04a ga̱ndha̱rva i̱tthā pa̱dam a̍sya rakṣati̱ pāti̍ de̱vānā̱ṁ jani̍mā̱ny adbhu̍taḥ |
9.083.04c gṛ̱bhṇāti̍ ri̱puṁ ni̱dhayā̍ ni̱dhāpa̍tiḥ su̱kṛtta̍mā̱ madhu̍no bha̱kṣam ā̍śata ||

9.083.05a ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा॑नः॒ परि॑ यास्यध्व॒रम् ।
9.083.05c राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो॑ बृ॒हत् ॥
9.083.05a ha̱vir ha̍viṣmo̱ mahi̱ sadma̱ daivya̱ṁ nabho̱ vasā̍na̱ḥ pari̍ yāsy adhva̱ram |
9.083.05c rājā̍ pa̱vitra̍ratho̱ vāja̱m āru̍haḥ sa̱hasra̍bhṛṣṭir jayasi̱ śravo̍ bṛ̱hat ||



9.084.01a पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा इन्द्रा॑य॒ वरु॑णाय वा॒यवे॑ ।
9.084.01c कृ॒धी नो॑ अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जन॑म् ॥
9.084.01a pava̍sva deva̱māda̍no̱ vica̍rṣaṇir a̱psā indrā̍ya̱ varu̍ṇāya vā̱yave̍ |
9.084.01c kṛ̱dhī no̍ a̱dya vari̍vaḥ svasti̱mad u̍rukṣi̱tau gṛ̍ṇīhi̱ daivya̱ṁ jana̍m ||

9.084.02a आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा॑नि॒ सोमः॒ परि॒ तान्य॑र्षति ।
9.084.02c कृ॒ण्वन्त्सं॒चृतं॑ वि॒चृत॑म॒भिष्ट॑य॒ इन्दुः॑ सिषक्त्यु॒षसं॒ न सूर्यः॑ ॥
9.084.02a ā yas ta̱sthau bhuva̍nā̱ny ama̍rtyo̱ viśvā̍ni̱ soma̱ḥ pari̱ tāny a̍rṣati |
9.084.02c kṛ̱ṇvan sa̱ṁcṛta̍ṁ vi̱cṛta̍m a̱bhiṣṭa̍ya̱ indu̍ḥ siṣakty u̱ṣasa̱ṁ na sūrya̍ḥ ||

9.084.03a आ यो गोभिः॑ सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः ।
9.084.03c आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो॑ मा॒दय॒न्दैव्यं॒ जन॑म् ॥
9.084.03a ā yo gobhi̍ḥ sṛ̱jyata̱ oṣa̍dhī̱ṣv ā de̱vānā̍ṁ su̱mna i̱ṣaya̱nn upā̍vasuḥ |
9.084.03c ā vi̱dyutā̍ pavate̱ dhāra̍yā su̱ta indra̱ṁ somo̍ mā̱daya̱n daivya̱ṁ jana̍m ||

9.084.04a ए॒ष स्य सोमः॑ पवते सहस्र॒जिद्धि॑न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुध॑म् ।
9.084.04c इन्दुः॑ समु॒द्रमुदि॑यर्ति वा॒युभि॒रेन्द्र॑स्य॒ हार्दि॑ क॒लशे॑षु सीदति ॥
9.084.04a e̱ṣa sya soma̍ḥ pavate sahasra̱jid dhi̍nvā̱no vāca̍m iṣi̱rām u̍ṣa̱rbudha̍m |
9.084.04c indu̍ḥ samu̱dram ud i̍yarti vā̱yubhi̱r endra̍sya̱ hārdi̍ ka̱laśe̍ṣu sīdati ||

9.084.05a अ॒भि त्यं गावः॒ पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणन्ति म॒तिभिः॑ स्व॒र्विद॑म् ।
9.084.05c ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्रः॑ क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥
9.084.05a a̱bhi tyaṁ gāva̱ḥ paya̍sā payo̱vṛdha̱ṁ soma̍ṁ śrīṇanti ma̱tibhi̍ḥ sva̱rvida̍m |
9.084.05c dha̱na̱ṁja̱yaḥ pa̍vate̱ kṛtvyo̱ raso̱ vipra̍ḥ ka̱viḥ kāvye̍nā̱ sva̍rcanāḥ ||



9.085.01a इन्द्रा॑य सोम॒ सुषु॑तः॒ परि॑ स्र॒वापामी॑वा भवतु॒ रक्ष॑सा स॒ह ।
9.085.01c मा ते॒ रस॑स्य मत्सत द्वया॒विनो॒ द्रवि॑णस्वन्त इ॒ह स॒न्त्विन्द॑वः ॥
9.085.01a indrā̍ya soma̱ suṣu̍ta̱ḥ pari̍ sra̱vāpāmī̍vā bhavatu̱ rakṣa̍sā sa̱ha |
9.085.01c mā te̱ rasa̍sya matsata dvayā̱vino̱ dravi̍ṇasvanta i̱ha sa̱ntv inda̍vaḥ ||

9.085.02a अ॒स्मान्त्स॑म॒र्ये प॑वमान चोदय॒ दक्षो॑ दे॒वाना॒मसि॒ हि प्रि॒यो मदः॑ ।
9.085.02c ज॒हि शत्रूँ॑र॒भ्या भ॑न्दनाय॒तः पिबे॑न्द्र॒ सोम॒मव॑ नो॒ मृधो॑ जहि ॥
9.085.02a a̱smān sa̍ma̱rye pa̍vamāna codaya̱ dakṣo̍ de̱vānā̱m asi̱ hi pri̱yo mada̍ḥ |
9.085.02c ja̱hi śatrū̍m̐r a̱bhy ā bha̍ndanāya̱taḥ pibe̍ndra̱ soma̱m ava̍ no̱ mṛdho̍ jahi ||

9.085.03a अद॑ब्ध इन्दो पवसे म॒दिन्त॑म आ॒त्मेन्द्र॑स्य भवसि धा॒सिरु॑त्त॒मः ।
9.085.03c अ॒भि स्व॑रन्ति ब॒हवो॑ मनी॒षिणो॒ राजा॑नम॒स्य भुव॑नस्य निंसते ॥
9.085.03a ada̍bdha indo pavase ma̱dinta̍ma ā̱tmendra̍sya bhavasi dhā̱sir u̍tta̱maḥ |
9.085.03c a̱bhi sva̍ranti ba̱havo̍ manī̱ṣiṇo̱ rājā̍nam a̱sya bhuva̍nasya niṁsate ||

9.085.04a स॒हस्र॑णीथः श॒तधा॑रो॒ अद्भु॑त॒ इन्द्रा॒येन्दुः॑ पवते॒ काम्यं॒ मधु॑ ।
9.085.04c जय॒न्क्षेत्र॑म॒भ्य॑र्षा॒ जय॑न्न॒प उ॒रुं नो॑ गा॒तुं कृ॑णु सोम मीढ्वः ॥
9.085.04a sa̱hasra̍ṇīthaḥ śa̱tadhā̍ro̱ adbhu̍ta̱ indrā̱yendu̍ḥ pavate̱ kāmya̱m madhu̍ |
9.085.04c jaya̱n kṣetra̍m a̱bhy a̍rṣā̱ jaya̍nn a̱pa u̱ruṁ no̍ gā̱tuṁ kṛ̍ṇu soma mīḍhvaḥ ||

9.085.05a कनि॑क्रदत्क॒लशे॒ गोभि॑रज्यसे॒ व्य१॒॑व्ययं॑ स॒मया॒ वार॑मर्षसि ।
9.085.05c म॒र्मृ॒ज्यमा॑नो॒ अत्यो॒ न सा॑न॒सिरिन्द्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ॥
9.085.05a kani̍kradat ka̱laśe̱ gobhi̍r ajyase̱ vy a1̱̍vyaya̍ṁ sa̱mayā̱ vāra̍m arṣasi |
9.085.05c ma̱rmṛ̱jyamā̍no̱ atyo̱ na sā̍na̱sir indra̍sya soma ja̱ṭhare̱ sam a̍kṣaraḥ ||

9.085.06a स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा॑य सु॒हवी॑तुनाम्ने ।
9.085.06c स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माँ॒ अदा॑भ्यः ॥
9.085.06a svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne svā̱dur indrā̍ya su̱havī̍tunāmne |
9.085.06c svā̱dur mi̱trāya̱ varu̍ṇāya vā̱yave̱ bṛha̱spata̍ye̱ madhu̍mā̱m̐ adā̍bhyaḥ ||

9.085.07a अत्यं॑ मृजन्ति क॒लशे॒ दश॒ क्षिपः॒ प्र विप्रा॑णां म॒तयो॒ वाच॑ ईरते ।
9.085.07c पव॑माना अ॒भ्य॑र्षन्ति सुष्टु॒तिमेन्द्रं॑ विशन्ति मदि॒रास॒ इन्द॑वः ॥
9.085.07a atya̍m mṛjanti ka̱laśe̱ daśa̱ kṣipa̱ḥ pra viprā̍ṇām ma̱tayo̱ vāca̍ īrate |
9.085.07c pava̍mānā a̱bhy a̍rṣanti suṣṭu̱tim endra̍ṁ viśanti madi̱rāsa̱ inda̍vaḥ ||

9.085.08a पव॑मानो अ॒भ्य॑र्षा सु॒वीर्य॑मु॒र्वीं गव्यू॑तिं॒ महि॒ शर्म॑ स॒प्रथः॑ ।
9.085.08c माकि॑र्नो अ॒स्य परि॑षूतिरीश॒तेन्दो॒ जये॑म॒ त्वया॒ धनं॑धनम् ॥
9.085.08a pava̍māno a̱bhy a̍rṣā su̱vīrya̍m u̱rvīṁ gavyū̍ti̱m mahi̱ śarma̍ sa̱pratha̍ḥ |
9.085.08c māki̍r no a̱sya pari̍ṣūtir īśa̱tendo̱ jaye̍ma̱ tvayā̱ dhana̍ṁ-dhanam ||

9.085.09a अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू॑रुच॒द्वि दि॒वो रो॑च॒ना क॒विः ।
9.085.09c राजा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वद्दि॒वः पी॒यूषं॑ दुहते नृ॒चक्ष॑सः ॥
9.085.09a adhi̱ dyām a̍sthād vṛṣa̱bho vi̍cakṣa̱ṇo 'rū̍ruca̱d vi di̱vo ro̍ca̱nā ka̱viḥ |
9.085.09c rājā̍ pa̱vitra̱m aty e̍ti̱ roru̍vad di̱vaḥ pī̱yūṣa̍ṁ duhate nṛ̱cakṣa̍saḥ ||

9.085.10a दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतो॑ वे॒ना दु॑हन्त्यु॒क्षणं॑ गिरि॒ष्ठाम् ।
9.085.10c अ॒प्सु द्र॒प्सं वा॑वृधा॒नं स॑मु॒द्र आ सिन्धो॑रू॒र्मा मधु॑मन्तं प॒वित्र॒ आ ॥
9.085.10a di̱vo nāke̱ madhu̍jihvā asa̱ścato̍ ve̱nā du̍hanty u̱kṣaṇa̍ṁ giri̱ṣṭhām |
9.085.10c a̱psu dra̱psaṁ vā̍vṛdhā̱naṁ sa̍mu̱dra ā sindho̍r ū̱rmā madhu̍mantam pa̱vitra̱ ā ||

9.085.11a नाके॑ सुप॒र्णमु॑पपप्ति॒वांसं॒ गिरो॑ वे॒नाना॑मकृपन्त पू॒र्वीः ।
9.085.11c शिशुं॑ रिहन्ति म॒तयः॒ पनि॑प्नतं हिर॒ण्ययं॑ शकु॒नं क्षाम॑णि॒ स्थाम् ॥
9.085.11a nāke̍ supa̱rṇam u̍papapti̱vāṁsa̱ṁ giro̍ ve̱nānā̍m akṛpanta pū̱rvīḥ |
9.085.11c śiśu̍ṁ rihanti ma̱taya̱ḥ pani̍pnataṁ hira̱ṇyaya̍ṁ śaku̱naṁ kṣāma̍ṇi̱ sthām ||

9.085.12a ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पा प्र॑ति॒चक्षा॑णो अस्य ।
9.085.12c भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू॑रुच॒द्रोद॑सी मा॒तरा॒ शुचिः॑ ॥
9.085.12a ū̱rdhvo ga̍ndha̱rvo adhi̱ nāke̍ asthā̱d viśvā̍ rū̱pā pra̍ti̱cakṣā̍ṇo asya |
9.085.12c bhā̱nuḥ śu̱kreṇa̍ śo̱ciṣā̱ vy a̍dyau̱t prārū̍ruca̱d roda̍sī mā̱tarā̱ śuci̍ḥ ||



9.086.01a प्र त॑ आ॒शवः॑ पवमान धी॒जवो॒ मदा॑ अर्षन्ति रघु॒जा इ॑व॒ त्मना॑ ।
9.086.01c दि॒व्याः सु॑प॒र्णा मधु॑मन्त॒ इन्द॑वो म॒दिन्त॑मासः॒ परि॒ कोश॑मासते ॥
9.086.01a pra ta̍ ā̱śava̍ḥ pavamāna dhī̱javo̱ madā̍ arṣanti raghu̱jā i̍va̱ tmanā̍ |
9.086.01c di̱vyāḥ su̍pa̱rṇā madhu̍manta̱ inda̍vo ma̱dinta̍māsa̱ḥ pari̱ kośa̍m āsate ||

9.086.02a प्र ते॒ मदा॑सो मदि॒रास॑ आ॒शवोऽसृ॑क्षत॒ रथ्या॑सो॒ यथा॒ पृथ॑क् ।
9.086.02c धे॒नुर्न व॒त्सं पय॑सा॒भि व॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒ मधु॑मन्त ऊ॒र्मयः॑ ॥
9.086.02a pra te̱ madā̍so madi̱rāsa̍ ā̱śavo 'sṛ̍kṣata̱ rathyā̍so̱ yathā̱ pṛtha̍k |
9.086.02c dhe̱nur na va̱tsam paya̍sā̱bhi va̱jriṇa̱m indra̱m inda̍vo̱ madhu̍manta ū̱rmaya̍ḥ ||

9.086.03a अत्यो॒ न हि॑या॒नो अ॒भि वाज॑मर्ष स्व॒र्वित्कोशं॑ दि॒वो अद्रि॑मातरम् ।
9.086.03c वृषा॑ प॒वित्रे॒ अधि॒ सानो॑ अ॒व्यये॒ सोमः॑ पुना॒न इ॑न्द्रि॒याय॒ धाय॑से ॥
9.086.03a atyo̱ na hi̍yā̱no a̱bhi vāja̍m arṣa sva̱rvit kośa̍ṁ di̱vo adri̍mātaram |
9.086.03c vṛṣā̍ pa̱vitre̱ adhi̱ sāno̍ a̱vyaye̱ soma̍ḥ punā̱na i̍ndri̱yāya̱ dhāya̍se ||

9.086.04a प्र त॒ आश्वि॑नीः पवमान धी॒जुवो॑ दि॒व्या अ॑सृग्र॒न्पय॑सा॒ धरी॑मणि ।
9.086.04c प्रान्तर्ऋष॑यः॒ स्थावि॑रीरसृक्षत॒ ये त्वा॑ मृ॒जन्त्यृ॑षिषाण वे॒धसः॑ ॥
9.086.04a pra ta̱ āśvi̍nīḥ pavamāna dhī̱juvo̍ di̱vyā a̍sṛgra̱n paya̍sā̱ dharī̍maṇi |
9.086.04c prāntar ṛṣa̍ya̱ḥ sthāvi̍rīr asṛkṣata̱ ye tvā̍ mṛ̱janty ṛ̍ṣiṣāṇa ve̱dhasa̍ḥ ||

9.086.05a विश्वा॒ धामा॑नि विश्वचक्ष॒ ऋभ्व॑सः प्र॒भोस्ते॑ स॒तः परि॑ यन्ति के॒तवः॑ ।
9.086.05c व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भिः॒ पति॒र्विश्व॑स्य॒ भुव॑नस्य राजसि ॥
9.086.05a viśvā̱ dhāmā̍ni viśvacakṣa̱ ṛbhva̍saḥ pra̱bhos te̍ sa̱taḥ pari̍ yanti ke̱tava̍ḥ |
9.086.05c vyā̱na̱śiḥ pa̍vase soma̱ dharma̍bhi̱ḥ pati̱r viśva̍sya̱ bhuva̍nasya rājasi ||

9.086.06a उ॒भ॒यतः॒ पव॑मानस्य र॒श्मयो॑ ध्रु॒वस्य॑ स॒तः परि॑ यन्ति के॒तवः॑ ।
9.086.06c यदी॑ प॒वित्रे॒ अधि॑ मृ॒ज्यते॒ हरिः॒ सत्ता॒ नि योना॑ क॒लशे॑षु सीदति ॥
9.086.06a u̱bha̱yata̱ḥ pava̍mānasya ra̱śmayo̍ dhru̱vasya̍ sa̱taḥ pari̍ yanti ke̱tava̍ḥ |
9.086.06c yadī̍ pa̱vitre̱ adhi̍ mṛ̱jyate̱ hari̱ḥ sattā̱ ni yonā̍ ka̱laśe̍ṣu sīdati ||

9.086.07a य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो॑ दे॒वाना॒मुप॑ याति निष्कृ॒तम् ।
9.086.07c स॒हस्र॑धारः॒ परि॒ कोश॑मर्षति॒ वृषा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वत् ॥
9.086.07a ya̱jñasya̍ ke̱tuḥ pa̍vate svadhva̱raḥ somo̍ de̱vānā̱m upa̍ yāti niṣkṛ̱tam |
9.086.07c sa̱hasra̍dhāra̱ḥ pari̱ kośa̍m arṣati̱ vṛṣā̍ pa̱vitra̱m aty e̍ti̱ roru̍vat ||

9.086.08a राजा॑ समु॒द्रं न॒द्यो॒३॒॑ वि गा॑हते॒ऽपामू॒र्मिं स॑चते॒ सिन्धु॑षु श्रि॒तः ।
9.086.08c अध्य॑स्था॒त्सानु॒ पव॑मानो अ॒व्ययं॒ नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वः ॥
9.086.08a rājā̍ samu̱draṁ na̱dyo̱3̱̍ vi gā̍hate̱ 'pām ū̱rmiṁ sa̍cate̱ sindhu̍ṣu śri̱taḥ |
9.086.08c adhy a̍sthā̱t sānu̱ pava̍māno a̱vyaya̱ṁ nābhā̍ pṛthi̱vyā dha̱ruṇo̍ ma̱ho di̱vaḥ ||

9.086.09a दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः ।
9.086.09c इन्द्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोमः॑ पुना॒नः क॒लशे॑षु सीदति ॥
9.086.09a di̱vo na sānu̍ sta̱naya̍nn acikrada̱d dyauś ca̱ yasya̍ pṛthi̱vī ca̱ dharma̍bhiḥ |
9.086.09c indra̍sya sa̱khyam pa̍vate vi̱vevi̍da̱t soma̍ḥ punā̱naḥ ka̱laśe̍ṣu sīdati ||

9.086.10a ज्योति॑र्य॒ज्ञस्य॑ पवते॒ मधु॑ प्रि॒यं पि॒ता दे॒वानां॑ जनि॒ता वि॒भूव॑सुः ।
9.086.10c दधा॑ति॒ रत्नं॑ स्व॒धयो॑रपी॒च्यं॑ म॒दिन्त॑मो मत्स॒र इ॑न्द्रि॒यो रसः॑ ॥
9.086.10a jyoti̍r ya̱jñasya̍ pavate̱ madhu̍ pri̱yam pi̱tā de̱vānā̍ṁ jani̱tā vi̱bhūva̍suḥ |
9.086.10c dadhā̍ti̱ ratna̍ṁ sva̱dhayo̍r apī̱cya̍m ma̱dinta̍mo matsa̱ra i̍ndri̱yo rasa̍ḥ ||

9.086.11a अ॒भि॒क्रन्द॑न्क॒लशं॑ वा॒ज्य॑र्षति॒ पति॑र्दि॒वः श॒तधा॑रो विचक्ष॒णः ।
9.086.11c हरि॑र्मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृजा॒नोऽवि॑भिः॒ सिन्धु॑भि॒र्वृषा॑ ॥
9.086.11a a̱bhi̱kranda̍n ka̱laśa̍ṁ vā̱jy a̍rṣati̱ pati̍r di̱vaḥ śa̱tadhā̍ro vicakṣa̱ṇaḥ |
9.086.11c hari̍r mi̱trasya̱ sada̍neṣu sīdati marmṛjā̱no 'vi̍bhi̱ḥ sindhu̍bhi̱r vṛṣā̍ ||

9.086.12a अग्रे॒ सिन्धू॑नां॒ पव॑मानो अर्ष॒त्यग्रे॑ वा॒चो अ॑ग्रि॒यो गोषु॑ गच्छति ।
9.086.12c अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा॑यु॒धः सो॒तृभिः॑ पूयते॒ वृषा॑ ॥
9.086.12a agre̱ sindhū̍nā̱m pava̍māno arṣa̱ty agre̍ vā̱co a̍gri̱yo goṣu̍ gacchati |
9.086.12c agre̱ vāja̍sya bhajate mahādha̱naṁ svā̍yu̱dhaḥ so̱tṛbhi̍ḥ pūyate̱ vṛṣā̍ ||

9.086.13a अ॒यं म॒तवा॑ञ्छकु॒नो यथा॑ हि॒तोऽव्ये॑ ससार॒ पव॑मान ऊ॒र्मिणा॑ ।
9.086.13c तव॒ क्रत्वा॒ रोद॑सी अन्त॒रा क॑वे॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥
9.086.13a a̱yam ma̱tavā̍ñ chaku̱no yathā̍ hi̱to 'vye̍ sasāra̱ pava̍māna ū̱rmiṇā̍ |
9.086.13c tava̱ kratvā̱ roda̍sī anta̱rā ka̍ve̱ śuci̍r dhi̱yā pa̍vate̱ soma̍ indra te ||

9.086.14a द्रा॒पिं वसा॑नो यज॒तो दि॑वि॒स्पृश॑मन्तरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः ।
9.086.14c स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ॥
9.086.14a drā̱piṁ vasā̍no yaja̱to di̍vi̱spṛśa̍m antarikṣa̱prā bhuva̍ne̱ṣv arpi̍taḥ |
9.086.14c sva̍r jajñā̱no nabha̍sā̱bhy a̍kramīt pra̱tnam a̍sya pi̱tara̱m ā vi̍vāsati ||

9.086.15a सो अ॑स्य वि॒शे महि॒ शर्म॑ यच्छति॒ यो अ॑स्य॒ धाम॑ प्रथ॒मं व्या॑न॒शे ।
9.086.15c प॒दं यद॑स्य पर॒मे व्यो॑म॒न्यतो॒ विश्वा॑ अ॒भि सं या॑ति सं॒यतः॑ ॥
9.086.15a so a̍sya vi̱śe mahi̱ śarma̍ yacchati̱ yo a̍sya̱ dhāma̍ pratha̱maṁ vyā̍na̱śe |
9.086.15c pa̱daṁ yad a̍sya para̱me vyo̍ma̱ny ato̱ viśvā̍ a̱bhi saṁ yā̍ti sa̱ṁyata̍ḥ ||

9.086.16a प्रो अ॑यासी॒दिन्दु॒रिन्द्र॑स्य निष्कृ॒तं सखा॒ सख्यु॒र्न प्र मि॑नाति सं॒गिर॑म् ।
9.086.16c मर्य॑ इव युव॒तिभिः॒ सम॑र्षति॒ सोमः॑ क॒लशे॑ श॒तया॑म्ना प॒था ॥
9.086.16a pro a̍yāsī̱d indu̱r indra̍sya niṣkṛ̱taṁ sakhā̱ sakhyu̱r na pra mi̍nāti sa̱ṁgira̍m |
9.086.16c marya̍ iva yuva̱tibhi̱ḥ sam a̍rṣati̱ soma̍ḥ ka̱laśe̍ śa̱tayā̍mnā pa̱thā ||

9.086.17a प्र वो॒ धियो॑ मन्द्र॒युवो॑ विप॒न्युवः॑ पन॒स्युवः॑ सं॒वस॑नेष्वक्रमुः ।
9.086.17c सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नवः॒ पय॑सेमशिश्रयुः ॥
9.086.17a pra vo̱ dhiyo̍ mandra̱yuvo̍ vipa̱nyuva̍ḥ pana̱syuva̍ḥ sa̱ṁvasa̍neṣv akramuḥ |
9.086.17c soma̍m manī̱ṣā a̱bhy a̍nūṣata̱ stubho̱ 'bhi dhe̱nava̱ḥ paya̍sem aśiśrayuḥ ||

9.086.18a आ नः॑ सोम सं॒यतं॑ पि॒प्युषी॒मिष॒मिन्दो॒ पव॑स्व॒ पव॑मानो अ॒स्रिध॑म् ।
9.086.18c या नो॒ दोह॑ते॒ त्रिरह॒न्नस॑श्चुषी क्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्य॑म् ॥
9.086.18a ā na̍ḥ soma sa̱ṁyata̍m pi̱pyuṣī̱m iṣa̱m indo̱ pava̍sva̱ pava̍māno a̱sridha̍m |
9.086.18c yā no̱ doha̍te̱ trir aha̱nn asa̍ścuṣī kṣu̱mad vāja̍va̱n madhu̍mat su̱vīrya̍m ||

9.086.19a वृषा॑ मती॒नां प॑वते विचक्ष॒णः सोमो॒ अह्नः॑ प्रतरी॒तोषसो॑ दि॒वः ।
9.086.19c क्रा॒णा सिन्धू॑नां क॒लशाँ॑ अवीवश॒दिन्द्र॑स्य॒ हार्द्या॑वि॒शन्म॑नी॒षिभिः॑ ॥
9.086.19a vṛṣā̍ matī̱nām pa̍vate vicakṣa̱ṇaḥ somo̱ ahna̍ḥ pratarī̱toṣaso̍ di̱vaḥ |
9.086.19c krā̱ṇā sindhū̍nāṁ ka̱laśā̍m̐ avīvaśa̱d indra̍sya̱ hārdy ā̍vi̱śan ma̍nī̱ṣibhi̍ḥ ||

9.086.20a म॒नी॒षिभिः॑ पवते पू॒र्व्यः क॒विर्नृभि॑र्य॒तः परि॒ कोशाँ॑ अचिक्रदत् ।
9.086.20c त्रि॒तस्य॒ नाम॑ ज॒नय॒न्मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे ॥
9.086.20a ma̱nī̱ṣibhi̍ḥ pavate pū̱rvyaḥ ka̱vir nṛbhi̍r ya̱taḥ pari̱ kośā̍m̐ acikradat |
9.086.20c tri̱tasya̱ nāma̍ ja̱naya̱n madhu̍ kṣara̱d indra̍sya vā̱yoḥ sa̱khyāya̱ karta̍ve ||

9.086.21a अ॒यं पु॑ना॒न उ॒षसो॒ वि रो॑चयद॒यं सिन्धु॑भ्यो अभवदु लोक॒कृत् ।
9.086.21c अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥
9.086.21a a̱yam pu̍nā̱na u̱ṣaso̱ vi ro̍cayad a̱yaṁ sindhu̍bhyo abhavad u loka̱kṛt |
9.086.21c a̱yaṁ triḥ sa̱pta du̍duhā̱na ā̱śira̱ṁ somo̍ hṛ̱de pa̍vate̱ cāru̍ matsa̱raḥ ||

9.086.22a पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इ॑न्दो क॒लशे॑ प॒वित्र॒ आ ।
9.086.22c सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि॑र्य॒तः सूर्य॒मारो॑हयो दि॒वि ॥
9.086.22a pava̍sva soma di̱vyeṣu̱ dhāma̍su sṛjā̱na i̍ndo ka̱laśe̍ pa̱vitra̱ ā |
9.086.22c sīda̱nn indra̍sya ja̱ṭhare̱ kani̍krada̱n nṛbhi̍r ya̱taḥ sūrya̱m āro̍hayo di̱vi ||

9.086.23a अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ इन्द॒विन्द्र॑स्य ज॒ठरे॑ष्वावि॒शन् ।
9.086.23c त्वं नृ॒चक्षा॑ अभवो विचक्षण॒ सोम॑ गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ ॥
9.086.23a adri̍bhiḥ su̱taḥ pa̍vase pa̱vitra̱ ām̐ inda̱v indra̍sya ja̱ṭhare̍ṣv āvi̱śan |
9.086.23c tvaṁ nṛ̱cakṣā̍ abhavo vicakṣaṇa̱ soma̍ go̱tram aṅgi̍robhyo 'vṛṇo̱r apa̍ ||

9.086.24a त्वां सो॑म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा॑सो अमदन्नव॒स्यवः॑ ।
9.086.24c त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परीन्दो॒ विश्वा॑भिर्म॒तिभिः॒ परि॑ष्कृतम् ॥
9.086.24a tvāṁ so̍ma̱ pava̍mānaṁ svā̱dhyo 'nu̱ viprā̍so amadann ava̱syava̍ḥ |
9.086.24c tvāṁ su̍pa̱rṇa ābha̍rad di̱vas parīndo̱ viśvā̍bhir ma̱tibhi̱ḥ pari̍ṣkṛtam ||

9.086.25a अव्ये॑ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं॑ नवन्ते अ॒भि स॒प्त धे॒नवः॑ ।
9.086.25c अ॒पामु॒पस्थे॒ अध्या॒यवः॑ क॒विमृ॒तस्य॒ योना॑ महि॒षा अ॑हेषत ॥
9.086.25a avye̍ punā̱nam pari̱ vāra̍ ū̱rmiṇā̱ hari̍ṁ navante a̱bhi sa̱pta dhe̱nava̍ḥ |
9.086.25c a̱pām u̱pasthe̱ adhy ā̱yava̍ḥ ka̱vim ṛ̱tasya̱ yonā̍ mahi̱ṣā a̍heṣata ||

9.086.26a इन्दुः॑ पुना॒नो अति॑ गाहते॒ मृधो॒ विश्वा॑नि कृ॒ण्वन्त्सु॒पथा॑नि॒ यज्य॑वे ।
9.086.26c गाः कृ॑ण्वा॒नो नि॒र्णिजं॑ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न्परि॒ वार॑मर्षति ॥
9.086.26a indu̍ḥ punā̱no ati̍ gāhate̱ mṛdho̱ viśvā̍ni kṛ̱ṇvan su̱pathā̍ni̱ yajya̍ve |
9.086.26c gāḥ kṛ̍ṇvā̱no ni̱rṇija̍ṁ harya̱taḥ ka̱vir atyo̱ na krīḻa̱n pari̱ vāra̍m arṣati ||

9.086.27a अ॒स॒श्चतः॑ श॒तधा॑रा अभि॒श्रियो॒ हरिं॑ नव॒न्तेऽव॒ ता उ॑द॒न्युवः॑ ।
9.086.27c क्षिपो॑ मृजन्ति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥
9.086.27a a̱sa̱ścata̍ḥ śa̱tadhā̍rā abhi̱śriyo̱ hari̍ṁ nava̱nte 'va̱ tā u̍da̱nyuva̍ḥ |
9.086.27c kṣipo̍ mṛjanti̱ pari̱ gobhi̱r āvṛ̍taṁ tṛ̱tīye̍ pṛ̱ṣṭhe adhi̍ roca̱ne di̱vaḥ ||

9.086.28a तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि ।
9.086.28c अथे॒दं विश्वं॑ पवमान ते॒ वशे॒ त्वमि॑न्दो प्रथ॒मो धा॑म॒धा अ॑सि ॥
9.086.28a tave̱māḥ pra̱jā di̱vyasya̱ reta̍sa̱s tvaṁ viśva̍sya̱ bhuva̍nasya rājasi |
9.086.28c athe̱daṁ viśva̍m pavamāna te̱ vaśe̱ tvam i̍ndo pratha̱mo dhā̍ma̱dhā a̍si ||

9.086.29a त्वं स॑मु॒द्रो अ॑सि विश्व॒वित्क॑वे॒ तवे॒माः पञ्च॑ प्र॒दिशो॒ विध॑र्मणि ।
9.086.29c त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रिषे॒ तव॒ ज्योतीं॑षि पवमान॒ सूर्यः॑ ॥
9.086.29a tvaṁ sa̍mu̱dro a̍si viśva̱vit ka̍ve̱ tave̱māḥ pañca̍ pra̱diśo̱ vidha̍rmaṇi |
9.086.29c tvaṁ dyāṁ ca̍ pṛthi̱vīṁ cāti̍ jabhriṣe̱ tava̱ jyotī̍ṁṣi pavamāna̱ sūrya̍ḥ ||

9.086.30a त्वं प॒वित्रे॒ रज॑सो॒ विध॑र्मणि दे॒वेभ्यः॑ सोम पवमान पूयसे ।
9.086.30c त्वामु॒शिजः॑ प्रथ॒मा अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ॥
9.086.30a tvam pa̱vitre̱ raja̍so̱ vidha̍rmaṇi de̱vebhya̍ḥ soma pavamāna pūyase |
9.086.30c tvām u̱śija̍ḥ pratha̱mā a̍gṛbhṇata̱ tubhye̱mā viśvā̱ bhuva̍nāni yemire ||

9.086.31a प्र रे॒भ ए॒त्यति॒ वार॑म॒व्ययं॒ वृषा॒ वने॒ष्वव॑ चक्रद॒द्धरिः॑ ।
9.086.31c सं धी॒तयो॑ वावशा॒ना अ॑नूषत॒ शिशुं॑ रिहन्ति म॒तयः॒ पनि॑प्नतम् ॥
9.086.31a pra re̱bha e̱ty ati̱ vāra̍m a̱vyaya̱ṁ vṛṣā̱ vane̱ṣv ava̍ cakrada̱d dhari̍ḥ |
9.086.31c saṁ dhī̱tayo̍ vāvaśā̱nā a̍nūṣata̱ śiśu̍ṁ rihanti ma̱taya̱ḥ pani̍pnatam ||

9.086.32a स सूर्य॑स्य र॒श्मिभिः॒ परि॑ व्यत॒ तन्तुं॑ तन्वा॒नस्त्रि॒वृतं॒ यथा॑ वि॒दे ।
9.086.32c नय॑न्नृ॒तस्य॑ प्र॒शिषो॒ नवी॑यसीः॒ पति॒र्जनी॑ना॒मुप॑ याति निष्कृ॒तम् ॥
9.086.32a sa sūrya̍sya ra̱śmibhi̱ḥ pari̍ vyata̱ tantu̍ṁ tanvā̱nas tri̱vṛta̱ṁ yathā̍ vi̱de |
9.086.32c naya̍nn ṛ̱tasya̍ pra̱śiṣo̱ navī̍yasī̱ḥ pati̱r janī̍nā̱m upa̍ yāti niṣkṛ̱tam ||

9.086.33a राजा॒ सिन्धू॑नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभिः॒ कनि॑क्रदत् ।
9.086.33c स॒हस्र॑धारः॒ परि॑ षिच्यते॒ हरिः॑ पुना॒नो वाचं॑ ज॒नय॒न्नुपा॑वसुः ॥
9.086.33a rājā̱ sindhū̍nām pavate̱ pati̍r di̱va ṛ̱tasya̍ yāti pa̱thibhi̱ḥ kani̍kradat |
9.086.33c sa̱hasra̍dhāra̱ḥ pari̍ ṣicyate̱ hari̍ḥ punā̱no vāca̍ṁ ja̱naya̱nn upā̍vasuḥ ||

9.086.34a पव॑मान॒ मह्यर्णो॒ वि धा॑वसि॒ सूरो॒ न चि॒त्रो अव्य॑यानि॒ पव्य॑या ।
9.086.34c गभ॑स्तिपूतो॒ नृभि॒रद्रि॑भिः सु॒तो म॒हे वाजा॑य॒ धन्या॑य धन्वसि ॥
9.086.34a pava̍māna̱ mahy arṇo̱ vi dhā̍vasi̱ sūro̱ na ci̱tro avya̍yāni̱ pavya̍yā |
9.086.34c gabha̍stipūto̱ nṛbhi̱r adri̍bhiḥ su̱to ma̱he vājā̍ya̱ dhanyā̍ya dhanvasi ||

9.086.35a इष॒मूर्जं॑ पवमाना॒भ्य॑र्षसि श्ये॒नो न वंसु॑ क॒लशे॑षु सीदसि ।
9.086.35c इन्द्रा॑य॒ मद्वा॒ मद्यो॒ मदः॑ सु॒तो दि॒वो वि॑ष्ट॒म्भ उ॑प॒मो वि॑चक्ष॒णः ॥
9.086.35a iṣa̱m ūrja̍m pavamānā̱bhy a̍rṣasi śye̱no na vaṁsu̍ ka̱laśe̍ṣu sīdasi |
9.086.35c indrā̍ya̱ madvā̱ madyo̱ mada̍ḥ su̱to di̱vo vi̍ṣṭa̱mbha u̍pa̱mo vi̍cakṣa̱ṇaḥ ||

9.086.36a स॒प्त स्वसा॑रो अ॒भि मा॒तरः॒ शिशुं॒ नवं॑ जज्ञा॒नं जेन्यं॑ विप॒श्चित॑म् ।
9.086.36c अ॒पां ग॑न्ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे॑ ॥
9.086.36a sa̱pta svasā̍ro a̱bhi mā̱tara̱ḥ śiśu̱ṁ nava̍ṁ jajñā̱naṁ jenya̍ṁ vipa̱ścita̍m |
9.086.36c a̱pāṁ ga̍ndha̱rvaṁ di̱vyaṁ nṛ̱cakṣa̍sa̱ṁ soma̱ṁ viśva̍sya̱ bhuva̍nasya rā̱jase̍ ||

9.086.37a ई॒शा॒न इ॒मा भुव॑नानि॒ वीय॑से युजा॒न इ॑न्दो ह॒रितः॑ सुप॒र्ण्यः॑ ।
9.086.37c तास्ते॑ क्षरन्तु॒ मधु॑मद्घृ॒तं पय॒स्तव॑ व्र॒ते सो॑म तिष्ठन्तु कृ॒ष्टयः॑ ॥
9.086.37a ī̱śā̱na i̱mā bhuva̍nāni̱ vīya̍se yujā̱na i̍ndo ha̱rita̍ḥ supa̱rṇya̍ḥ |
9.086.37c tās te̍ kṣarantu̱ madhu̍mad ghṛ̱tam paya̱s tava̍ vra̱te so̍ma tiṣṭhantu kṛ̱ṣṭaya̍ḥ ||

9.086.38a त्वं नृ॒चक्षा॑ असि सोम वि॒श्वतः॒ पव॑मान वृषभ॒ ता वि धा॑वसि ।
9.086.38c स नः॑ पवस्व॒ वसु॑म॒द्धिर॑ण्यवद्व॒यं स्या॑म॒ भुव॑नेषु जी॒वसे॑ ॥
9.086.38a tvaṁ nṛ̱cakṣā̍ asi soma vi̱śvata̱ḥ pava̍māna vṛṣabha̱ tā vi dhā̍vasi |
9.086.38c sa na̍ḥ pavasva̱ vasu̍ma̱d dhira̍ṇyavad va̱yaṁ syā̍ma̱ bhuva̍neṣu jī̱vase̍ ||

9.086.39a गो॒वित्प॑वस्व वसु॒विद्धि॑रण्य॒विद्रे॑तो॒धा इ॑न्दो॒ भुव॑ने॒ष्वर्पि॑तः ।
9.086.39c त्वं सु॒वीरो॑ असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒ उप॑ गि॒रेम आ॑सते ॥
9.086.39a go̱vit pa̍vasva vasu̱vid dhi̍raṇya̱vid re̍to̱dhā i̍ndo̱ bhuva̍ne̱ṣv arpi̍taḥ |
9.086.39c tvaṁ su̱vīro̍ asi soma viśva̱vit taṁ tvā̱ viprā̱ upa̍ gi̱rema ā̍sate ||

9.086.40a उन्मध्व॑ ऊ॒र्मिर्व॒नना॑ अतिष्ठिपद॒पो वसा॑नो महि॒षो वि गा॑हते ।
9.086.40c राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो॑ बृ॒हत् ॥
9.086.40a un madhva̍ ū̱rmir va̱nanā̍ atiṣṭhipad a̱po vasā̍no mahi̱ṣo vi gā̍hate |
9.086.40c rājā̍ pa̱vitra̍ratho̱ vāja̱m āru̍hat sa̱hasra̍bhṛṣṭir jayati̱ śravo̍ bṛ̱hat ||

9.086.41a स भ॒न्दना॒ उदि॑यर्ति प्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः॑ सु॒भरा॒ अह॑र्दिवि ।
9.086.41c ब्रह्म॑ प्र॒जाव॑द्र॒यिमश्व॑पस्त्यं पी॒त इ॑न्द॒विन्द्र॑म॒स्मभ्यं॑ याचतात् ॥
9.086.41a sa bha̱ndanā̱ ud i̍yarti pra̱jāva̍tīr vi̱śvāyu̱r viśvā̍ḥ su̱bharā̱ aha̍rdivi |
9.086.41c brahma̍ pra̱jāva̍d ra̱yim aśva̍pastyam pī̱ta i̍nda̱v indra̍m a̱smabhya̍ṁ yācatāt ||

9.086.42a सो अग्रे॒ अह्नां॒ हरि॑र्हर्य॒तो मदः॒ प्र चेत॑सा चेतयते॒ अनु॒ द्युभिः॑ ।
9.086.42c द्वा जना॑ या॒तय॑न्न॒न्तरी॑यते॒ नरा॑ च॒ शंसं॒ दैव्यं॑ च ध॒र्तरि॑ ॥
9.086.42a so agre̱ ahnā̱ṁ hari̍r harya̱to mada̱ḥ pra ceta̍sā cetayate̱ anu̱ dyubhi̍ḥ |
9.086.42c dvā janā̍ yā̱taya̍nn a̱ntar ī̍yate̱ narā̍ ca̱ śaṁsa̱ṁ daivya̍ṁ ca dha̱rtari̍ ||

9.086.43a अ॒ञ्जते॒ व्य॑ञ्जते॒ सम॑ञ्जते॒ क्रतुं॑ रिहन्ति॒ मधु॑ना॒भ्य॑ञ्जते ।
9.086.43c सिन्धो॑रुच्छ्वा॒से प॒तय॑न्तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृभ्णते ॥
9.086.43a a̱ñjate̱ vy a̍ñjate̱ sam a̍ñjate̱ kratu̍ṁ rihanti̱ madhu̍nā̱bhy a̍ñjate |
9.086.43c sindho̍r ucchvā̱se pa̱taya̍ntam u̱kṣaṇa̍ṁ hiraṇyapā̱vāḥ pa̱śum ā̍su gṛbhṇate ||

9.086.44a वि॒प॒श्चिते॒ पव॑मानाय गायत म॒ही न धारात्यन्धो॑ अर्षति ।
9.086.44c अहि॒र्न जू॒र्णामति॑ सर्पति॒ त्वच॒मत्यो॒ न क्रीळ॑न्नसर॒द्वृषा॒ हरिः॑ ॥
9.086.44a vi̱pa̱ścite̱ pava̍mānāya gāyata ma̱hī na dhārāty andho̍ arṣati |
9.086.44c ahi̱r na jū̱rṇām ati̍ sarpati̱ tvaca̱m atyo̱ na krīḻa̍nn asara̱d vṛṣā̱ hari̍ḥ ||

9.086.45a अ॒ग्रे॒गो राजाप्य॑स्तविष्यते वि॒मानो॒ अह्नां॒ भुव॑ने॒ष्वर्पि॑तः ।
9.086.45c हरि॑र्घृ॒तस्नुः॑ सु॒दृशी॑को अर्ण॒वो ज्यो॒तीर॑थः पवते रा॒य ओ॒क्यः॑ ॥
9.086.45a a̱gre̱go rājāpya̍s taviṣyate vi̱māno̱ ahnā̱m bhuva̍ne̱ṣv arpi̍taḥ |
9.086.45c hari̍r ghṛ̱tasnu̍ḥ su̱dṛśī̍ko arṇa̱vo jyo̱tīra̍thaḥ pavate rā̱ya o̱kya̍ḥ ||

9.086.46a अस॑र्जि स्क॒म्भो दि॒व उद्य॑तो॒ मदः॒ परि॑ त्रि॒धातु॒र्भुव॑नान्यर्षति ।
9.086.46c अं॒शुं रि॑हन्ति म॒तयः॒ पनि॑प्नतं गि॒रा यदि॑ नि॒र्णिज॑मृ॒ग्मिणो॑ य॒युः ॥
9.086.46a asa̍rji ska̱mbho di̱va udya̍to̱ mada̱ḥ pari̍ tri̱dhātu̱r bhuva̍nāny arṣati |
9.086.46c a̱ṁśuṁ ri̍hanti ma̱taya̱ḥ pani̍pnataṁ gi̱rā yadi̍ ni̱rṇija̍m ṛ̱gmiṇo̍ ya̱yuḥ ||

9.086.47a प्र ते॒ धारा॒ अत्यण्वा॑नि मे॒ष्यः॑ पुना॒नस्य॑ सं॒यतो॑ यन्ति॒ रंह॑यः ।
9.086.47c यद्गोभि॑रिन्दो च॒म्वोः॑ सम॒ज्यस॒ आ सु॑वा॒नः सो॑म क॒लशे॑षु सीदसि ॥
9.086.47a pra te̱ dhārā̱ aty aṇvā̍ni me̱ṣya̍ḥ punā̱nasya̍ sa̱ṁyato̍ yanti̱ raṁha̍yaḥ |
9.086.47c yad gobhi̍r indo ca̱mvo̍ḥ sama̱jyasa̱ ā su̍vā̱naḥ so̍ma ka̱laśe̍ṣu sīdasi ||

9.086.48a पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यम् ।
9.086.48c ज॒हि विश्वा॑न्र॒क्षस॑ इन्दो अ॒त्रिणो॑ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
9.086.48a pava̍sva soma kratu̱vin na̍ u̱kthyo 'vyo̱ vāre̱ pari̍ dhāva̱ madhu̍ pri̱yam |
9.086.48c ja̱hi viśvā̍n ra̱kṣasa̍ indo a̱triṇo̍ bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



9.087.01a प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी॑द॒ नृभिः॑ पुना॒नो अ॒भि वाज॑मर्ष ।
9.087.01c अश्वं॒ न त्वा॑ वा॒जिनं॑ म॒र्जय॒न्तोऽच्छा॑ ब॒र्ही र॑श॒नाभि॑र्नयन्ति ॥
9.087.01a pra tu dra̍va̱ pari̱ kośa̱ṁ ni ṣī̍da̱ nṛbhi̍ḥ punā̱no a̱bhi vāja̍m arṣa |
9.087.01c aśva̱ṁ na tvā̍ vā̱jina̍m ma̱rjaya̱nto 'cchā̍ ba̱rhī ra̍śa̱nābhi̍r nayanti ||

9.087.02a स्वा॒यु॒धः प॑वते दे॒व इन्दु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः ।
9.087.02c पि॒ता दे॒वानां॑ जनि॒ता सु॒दक्षो॑ विष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्याः ॥
9.087.02a svā̱yu̱dhaḥ pa̍vate de̱va indu̍r aśasti̱hā vṛ̱jana̱ṁ rakṣa̍māṇaḥ |
9.087.02c pi̱tā de̱vānā̍ṁ jani̱tā su̱dakṣo̍ viṣṭa̱mbho di̱vo dha̱ruṇa̍ḥ pṛthi̱vyāḥ ||

9.087.03a ऋषि॒र्विप्रः॑ पुरए॒ता जना॑नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये॑न ।
9.087.03c स चि॑द्विवेद॒ निहि॑तं॒ यदा॑सामपी॒च्यं१॒॑ गुह्यं॒ नाम॒ गोना॑म् ॥
9.087.03a ṛṣi̱r vipra̍ḥ purae̱tā janā̍nām ṛ̱bhur dhīra̍ u̱śanā̱ kāvye̍na |
9.087.03c sa ci̍d viveda̱ nihi̍ta̱ṁ yad ā̍sām apī̱cya1̱̍ṁ guhya̱ṁ nāma̱ gonā̍m ||

9.087.04a ए॒ष स्य ते॒ मधु॑माँ इन्द्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे॑ अक्षाः ।
9.087.04c स॒ह॒स्र॒साः श॑त॒सा भू॑रि॒दावा॑ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ॥
9.087.04a e̱ṣa sya te̱ madhu̍mām̐ indra̱ somo̱ vṛṣā̱ vṛṣṇe̱ pari̍ pa̱vitre̍ akṣāḥ |
9.087.04c sa̱ha̱sra̱sāḥ śa̍ta̱sā bhū̍ri̱dāvā̍ śaśvatta̱mam ba̱rhir ā vā̱jy a̍sthāt ||

9.087.05a ए॒ते सोमा॑ अ॒भि ग॒व्या स॒हस्रा॑ म॒हे वाजा॑या॒मृता॑य॒ श्रवां॑सि ।
9.087.05c प॒वित्रे॑भिः॒ पव॑माना असृग्रञ्छ्रव॒स्यवो॒ न पृ॑त॒नाजो॒ अत्याः॑ ॥
9.087.05a e̱te somā̍ a̱bhi ga̱vyā sa̱hasrā̍ ma̱he vājā̍yā̱mṛtā̍ya̱ śravā̍ṁsi |
9.087.05c pa̱vitre̍bhi̱ḥ pava̍mānā asṛgrañ chrava̱syavo̱ na pṛ̍ta̱nājo̱ atyā̍ḥ ||

9.087.06a परि॒ हि ष्मा॑ पुरुहू॒तो जना॑नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा॑नः ।
9.087.06c अथा भ॑र श्येनभृत॒ प्रयां॑सि र॒यिं तुञ्जा॑नो अ॒भि वाज॑मर्ष ॥
9.087.06a pari̱ hi ṣmā̍ puruhū̱to janā̍nā̱ṁ viśvāsa̍ra̱d bhoja̍nā pū̱yamā̍naḥ |
9.087.06c athā bha̍ra śyenabhṛta̱ prayā̍ṁsi ra̱yiṁ tuñjā̍no a̱bhi vāja̍m arṣa ||

9.087.07a ए॒ष सु॑वा॒नः परि॒ सोमः॑ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो अ॑दधाव॒दर्वा॑ ।
9.087.07c ति॒ग्मे शिशा॑नो महि॒षो न शृङ्गे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा॑ ॥
9.087.07a e̱ṣa su̍vā̱naḥ pari̱ soma̍ḥ pa̱vitre̱ sargo̱ na sṛ̱ṣṭo a̍dadhāva̱d arvā̍ |
9.087.07c ti̱gme śiśā̍no mahi̱ṣo na śṛṅge̱ gā ga̱vyann a̱bhi śūro̱ na satvā̍ ||

9.087.08a ए॒षा य॑यौ पर॒माद॒न्तरद्रेः॒ कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद ।
9.087.08c दि॒वो न वि॒द्युत्स्त॒नय॑न्त्य॒भ्रैः सोम॑स्य ते पवत इन्द्र॒ धारा॑ ॥
9.087.08a e̱ṣā ya̍yau para̱mād a̱ntar adre̱ḥ kūci̍t sa̱tīr ū̱rve gā vi̍veda |
9.087.08c di̱vo na vi̱dyut sta̱naya̍nty a̱bhraiḥ soma̍sya te pavata indra̱ dhārā̍ ||

9.087.09a उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिन्द्रे॑ण सोम स॒रथं॑ पुना॒नः ।
9.087.09c पू॒र्वीरिषो॑ बृह॒तीर्जी॑रदानो॒ शिक्षा॑ शचीव॒स्तव॒ ता उ॑प॒ष्टुत् ॥
9.087.09a u̱ta sma̍ rā̱śim pari̍ yāsi̱ gonā̱m indre̍ṇa soma sa̱ratha̍m punā̱naḥ |
9.087.09c pū̱rvīr iṣo̍ bṛha̱tīr jī̍radāno̱ śikṣā̍ śacīva̱s tava̱ tā u̍pa̱ṣṭut ||



9.088.01a अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्वे॒ तुभ्यं॑ पवते॒ त्वम॑स्य पाहि ।
9.088.01c त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इन्दुं॒ मदा॑य॒ युज्या॑य॒ सोम॑म् ॥
9.088.01a a̱yaṁ soma̍ indra̱ tubhya̍ṁ sunve̱ tubhya̍m pavate̱ tvam a̍sya pāhi |
9.088.01c tvaṁ ha̱ yaṁ ca̍kṛ̱ṣe tvaṁ va̍vṛ̱ṣa indu̱m madā̍ya̱ yujyā̍ya̱ soma̍m ||

9.088.02a स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू॑नि ।
9.088.02c आदीं॒ विश्वा॑ नहु॒ष्या॑णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वन्त ॥
9.088.02a sa ī̱ṁ ratho̱ na bhu̍ri̱ṣāḻ a̍yoji ma̱haḥ pu̱rūṇi̍ sā̱taye̱ vasū̍ni |
9.088.02c ād ī̱ṁ viśvā̍ nahu̱ṣyā̍ṇi jā̱tā sva̍rṣātā̱ vana̍ ū̱rdhvā na̍vanta ||

9.088.03a वा॒युर्न यो नि॒युत्वाँ॑ इ॒ष्टया॑मा॒ नास॑त्येव॒ हव॒ आ शम्भ॑विष्ठः ।
9.088.03c वि॒श्ववा॑रो द्रविणो॒दा इ॑व॒ त्मन्पू॒षेव॑ धी॒जव॑नोऽसि सोम ॥
9.088.03a vā̱yur na yo ni̱yutvā̍m̐ i̱ṣṭayā̍mā̱ nāsa̍tyeva̱ hava̱ ā śambha̍viṣṭhaḥ |
9.088.03c vi̱śvavā̍ro draviṇo̱dā i̍va̱ tman pū̱ṣeva̍ dhī̱java̍no 'si soma ||

9.088.04a इन्द्रो॒ न यो म॒हा कर्मा॑णि॒ चक्रि॑र्ह॒न्ता वृ॒त्राणा॑मसि सोम पू॒र्भित् ।
9.088.04c पै॒द्वो न हि त्वमहि॑नाम्नां ह॒न्ता विश्व॑स्यासि सोम॒ दस्योः॑ ॥
9.088.04a indro̱ na yo ma̱hā karmā̍ṇi̱ cakri̍r ha̱ntā vṛ̱trāṇā̍m asi soma pū̱rbhit |
9.088.04c pai̱dvo na hi tvam ahi̍nāmnāṁ ha̱ntā viśva̍syāsi soma̱ dasyo̍ḥ ||

9.088.05a अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा॑नो॒ वृथा॒ पाजां॑सि कृणुते न॒दीषु॑ ।
9.088.05c जनो॒ न युध्वा॑ मह॒त उ॑प॒ब्दिरिय॑र्ति॒ सोमः॒ पव॑मान ऊ॒र्मिम् ॥
9.088.05a a̱gnir na yo vana̱ ā sṛ̱jyamā̍no̱ vṛthā̱ pājā̍ṁsi kṛṇute na̱dīṣu̍ |
9.088.05c jano̱ na yudhvā̍ maha̱ta u̍pa̱bdir iya̍rti̱ soma̱ḥ pava̍māna ū̱rmim ||

9.088.06a ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या॑ दि॒व्या न कोशा॑सो अ॒भ्रव॑र्षाः ।
9.088.06c वृथा॑ समु॒द्रं सिन्ध॑वो॒ न नीचीः॑ सु॒तासो॑ अ॒भि क॒लशाँ॑ असृग्रन् ॥
9.088.06a e̱te somā̱ ati̱ vārā̱ṇy avyā̍ di̱vyā na kośā̍so a̱bhrava̍rṣāḥ |
9.088.06c vṛthā̍ samu̱draṁ sindha̍vo̱ na nīcī̍ḥ su̱tāso̍ a̱bhi ka̱laśā̍m̐ asṛgran ||

9.088.07a शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् ।
9.088.07c आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा॑प्साः पृतना॒षाण्न य॒ज्ञः ॥
9.088.07a śu̱ṣmī śardho̱ na māru̍tam pava̱svāna̍bhiśastā di̱vyā yathā̱ viṭ |
9.088.07c āpo̱ na ma̱kṣū su̍ma̱tir bha̍vā naḥ sa̱hasrā̍psāḥ pṛtanā̱ṣāṇ na ya̱jñaḥ ||

9.088.08a राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ ।
9.088.08c शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥
9.088.08a rājño̱ nu te̱ varu̍ṇasya vra̱tāni̍ bṛ̱had ga̍bhī̱raṁ tava̍ soma̱ dhāma̍ |
9.088.08c śuci̱ṣ ṭvam a̍si pri̱yo na mi̱tro da̱kṣāyyo̍ arya̱mevā̍si soma ||



9.089.01a प्रो स्य वह्निः॑ प॒थ्या॑भिरस्यान्दि॒वो न वृ॒ष्टिः पव॑मानो अक्षाः ।
9.089.01c स॒हस्र॑धारो असद॒न्न्य१॒॑स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः॑ ॥
9.089.01a pro sya vahni̍ḥ pa̱thyā̍bhir asyān di̱vo na vṛ̱ṣṭiḥ pava̍māno akṣāḥ |
9.089.01c sa̱hasra̍dhāro asada̱n ny a1̱̍sme mā̱tur u̱pasthe̱ vana̱ ā ca̱ soma̍ḥ ||

9.089.02a राजा॒ सिन्धू॑नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठाम् ।
9.089.02c अ॒प्सु द्र॒प्सो वा॑वृधे श्ये॒नजू॑तो दु॒ह ईं॑ पि॒ता दु॒ह ईं॑ पि॒तुर्जाम् ॥
9.089.02a rājā̱ sindhū̍nām avasiṣṭa̱ vāsa̍ ṛ̱tasya̱ nāva̱m āru̍ha̱d raji̍ṣṭhām |
9.089.02c a̱psu dra̱pso vā̍vṛdhe śye̱najū̍to du̱ha ī̍m pi̱tā du̱ha ī̍m pi̱tur jām ||

9.089.03a सिं॒हं न॑सन्त॒ मध्वो॑ अ॒यासं॒ हरि॑मरु॒षं दि॒वो अ॒स्य पति॑म् ।
9.089.03c शूरो॑ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ॥
9.089.03a si̱ṁhaṁ na̍santa̱ madhvo̍ a̱yāsa̱ṁ hari̍m aru̱ṣaṁ di̱vo a̱sya pati̍m |
9.089.03c śūro̍ yu̱tsu pra̍tha̱maḥ pṛ̍cchate̱ gā asya̱ cakṣa̍sā̱ pari̍ pāty u̱kṣā ||

9.089.04a मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे॑ युञ्जन्त्युरुच॒क्र ऋ॒ष्वम् ।
9.089.04c स्वसा॑र ईं जा॒मयो॑ मर्जयन्ति॒ सना॑भयो वा॒जिन॑मूर्जयन्ति ॥
9.089.04a madhu̍pṛṣṭhaṁ gho̱ram a̱yāsa̱m aśva̱ṁ rathe̍ yuñjanty uruca̱kra ṛ̱ṣvam |
9.089.04c svasā̍ra īṁ jā̱mayo̍ marjayanti̱ sanā̍bhayo vā̱jina̍m ūrjayanti ||

9.089.05a चत॑स्र ईं घृत॒दुहः॑ सचन्ते समा॒ने अ॒न्तर्ध॒रुणे॒ निष॑त्ताः ।
9.089.05c ता ई॑मर्षन्ति॒ नम॑सा पुना॒नास्ता ईं॑ वि॒श्वतः॒ परि॑ षन्ति पू॒र्वीः ॥
9.089.05a cata̍sra īṁ ghṛta̱duha̍ḥ sacante samā̱ne a̱ntar dha̱ruṇe̱ niṣa̍ttāḥ |
9.089.05c tā ī̍m arṣanti̱ nama̍sā punā̱nās tā ī̍ṁ vi̱śvata̱ḥ pari̍ ṣanti pū̱rvīḥ ||

9.089.06a वि॒ष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा॑ उ॒त क्षि॒तयो॒ हस्ते॑ अस्य ।
9.089.06c अस॑त्त॒ उत्सो॑ गृण॒ते नि॒युत्वा॒न्मध्वो॑ अं॒शुः प॑वत इन्द्रि॒याय॑ ॥
9.089.06a vi̱ṣṭa̱mbho di̱vo dha̱ruṇa̍ḥ pṛthi̱vyā viśvā̍ u̱ta kṣi̱tayo̱ haste̍ asya |
9.089.06c asa̍t ta̱ utso̍ gṛṇa̱te ni̱yutvā̱n madhvo̍ a̱ṁśuḥ pa̍vata indri̱yāya̍ ||

9.089.07a व॒न्वन्नवा॑तो अ॒भि दे॒ववी॑ति॒मिन्द्रा॑य सोम वृत्र॒हा प॑वस्व ।
9.089.07c श॒ग्धि म॒हः पु॑रुश्च॒न्द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
9.089.07a va̱nvann avā̍to a̱bhi de̱vavī̍ti̱m indrā̍ya soma vṛtra̱hā pa̍vasva |
9.089.07c śa̱gdhi ma̱haḥ pu̍ruśca̱ndrasya̍ rā̱yaḥ su̱vīrya̍sya̱ pata̍yaḥ syāma ||



9.090.01a प्र हि॑न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं॑ सनि॒ष्यन्न॑यासीत् ।
9.090.01c इन्द्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा॑नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा॑नः ॥
9.090.01a pra hi̍nvā̱no ja̍ni̱tā roda̍syo̱ ratho̱ na vāja̍ṁ sani̱ṣyann a̍yāsīt |
9.090.01c indra̱ṁ gaccha̱nn āyu̍dhā sa̱ṁśiśā̍no̱ viśvā̱ vasu̱ hasta̍yor ā̱dadhā̍naḥ ||

9.090.02a अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामा॑ङ्गू॒षाणा॑मवावशन्त॒ वाणीः॑ ।
9.090.02c वना॒ वसा॑नो॒ वरु॑णो॒ न सिन्धू॒न्वि र॑त्न॒धा द॑यते॒ वार्या॑णि ॥
9.090.02a a̱bhi tri̍pṛ̱ṣṭhaṁ vṛṣa̍ṇaṁ vayo̱dhām ā̍ṅgū̱ṣāṇā̍m avāvaśanta̱ vāṇī̍ḥ |
9.090.02c vanā̱ vasā̍no̱ varu̍ṇo̱ na sindhū̱n vi ra̍tna̱dhā da̍yate̱ vāryā̍ṇi ||

9.090.03a शूर॑ग्रामः॒ सर्व॑वीरः॒ सहा॑वा॒ञ्जेता॑ पवस्व॒ सनि॑ता॒ धना॑नि ।
9.090.03c ति॒ग्मायु॑धः क्षि॒प्रध॑न्वा स॒मत्स्वषा॑ळ्हः सा॒ह्वान्पृत॑नासु॒ शत्रू॑न् ॥
9.090.03a śūra̍grāma̱ḥ sarva̍vīra̱ḥ sahā̍vā̱ñ jetā̍ pavasva̱ sani̍tā̱ dhanā̍ni |
9.090.03c ti̱gmāyu̍dhaḥ kṣi̱pradha̍nvā sa̱matsv aṣā̍ḻhaḥ sā̱hvān pṛta̍nāsu̱ śatrū̍n ||

9.090.04a उ॒रुग॑व्यूति॒रभ॑यानि कृ॒ण्वन्त्स॑मीची॒ने आ प॑वस्वा॒ पुरं॑धी ।
9.090.04c अ॒पः सिषा॑सन्नु॒षसः॒ स्व१॒॑र्गाः सं चि॑क्रदो म॒हो अ॒स्मभ्यं॒ वाजा॑न् ॥
9.090.04a u̱ruga̍vyūti̱r abha̍yāni kṛ̱ṇvan sa̍mīcī̱ne ā pa̍vasvā̱ pura̍ṁdhī |
9.090.04c a̱paḥ siṣā̍sann u̱ṣasa̱ḥ sva1̱̍r gāḥ saṁ ci̍krado ma̱ho a̱smabhya̱ṁ vājā̍n ||

9.090.05a मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सीन्द्र॑मिन्दो पवमान॒ विष्णु॑म् ।
9.090.05c मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॑ म॒हामिन्द्र॑मिन्दो॒ मदा॑य ॥
9.090.05a matsi̍ soma̱ varu̍ṇa̱m matsi̍ mi̱tram matsīndra̍m indo pavamāna̱ viṣṇu̍m |
9.090.05c matsi̱ śardho̱ māru̍ta̱m matsi̍ de̱vān matsi̍ ma̱hām indra̍m indo̱ madā̍ya ||

9.090.06a ए॒वा राजे॑व॒ क्रतु॑माँ॒ अमे॑न॒ विश्वा॒ घनि॑घ्नद्दुरि॒ता प॑वस्व ।
9.090.06c इन्दो॑ सू॒क्ताय॒ वच॑से॒ वयो॑ धा यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
9.090.06a e̱vā rāje̍va̱ kratu̍mā̱m̐ ame̍na̱ viśvā̱ ghani̍ghnad duri̱tā pa̍vasva |
9.090.06c indo̍ sū̱ktāya̱ vaca̍se̱ vayo̍ dhā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



9.091.01a अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता॑ प्रथ॒मो म॑नी॒षी ।
9.091.01c दश॒ स्वसा॑रो॒ अधि॒ सानो॒ अव्येऽज॑न्ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ॥
9.091.01a asa̍rji̱ vakvā̱ rathye̱ yathā̱jau dhi̱yā ma̱notā̍ pratha̱mo ma̍nī̱ṣī |
9.091.01c daśa̱ svasā̍ro̱ adhi̱ sāno̱ avye 'ja̍nti̱ vahni̱ṁ sada̍nā̱ny accha̍ ||

9.091.02a वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरधि॑ सुवा॒नो न॑हु॒ष्ये॑भि॒रिन्दुः॑ ।
9.091.02c प्र यो नृभि॑र॒मृतो॒ मर्त्ये॑भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः ॥
9.091.02a vī̱tī jana̍sya di̱vyasya̍ ka̱vyair adhi̍ suvā̱no na̍hu̱ṣye̍bhi̱r indu̍ḥ |
9.091.02c pra yo nṛbhi̍r a̱mṛto̱ martye̍bhir marmṛjā̱no 'vi̍bhi̱r gobhi̍r a̱dbhiḥ ||

9.091.03a वृषा॒ वृष्णे॒ रोरु॑वदं॒शुर॑स्मै॒ पव॑मानो॒ रुश॑दीर्ते॒ पयो॒ गोः ।
9.091.03c स॒हस्र॒मृक्वा॑ प॒थिभि॑र्वचो॒विद॑ध्व॒स्मभिः॒ सूरो॒ अण्वं॒ वि या॑ति ॥
9.091.03a vṛṣā̱ vṛṣṇe̱ roru̍vad a̱ṁśur a̍smai̱ pava̍māno̱ ruśa̍d īrte̱ payo̱ goḥ |
9.091.03c sa̱hasra̱m ṛkvā̍ pa̱thibhi̍r vaco̱vid a̍dhva̱smabhi̱ḥ sūro̱ aṇva̱ṁ vi yā̍ti ||

9.091.04a रु॒जा दृ॒ळ्हा चि॑द्र॒क्षसः॒ सदां॑सि पुना॒न इ॑न्द ऊर्णुहि॒ वि वाजा॑न् ।
9.091.04c वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये अन्ति॑ दू॒रादु॑पना॒यमे॑षाम् ॥
9.091.04a ru̱jā dṛ̱ḻhā ci̍d ra̱kṣasa̱ḥ sadā̍ṁsi punā̱na i̍nda ūrṇuhi̱ vi vājā̍n |
9.091.04c vṛ̱ścopari̍ṣṭāt tuja̱tā va̱dhena̱ ye anti̍ dū̱rād u̍panā̱yam e̍ṣām ||

9.091.05a स प्र॑त्न॒वन्नव्य॑से विश्ववार सू॒क्ताय॑ प॒थः कृ॑णुहि॒ प्राचः॑ ।
9.091.05c ये दुः॒षहा॑सो व॒नुषा॑ बृ॒हन्त॒स्ताँस्ते॑ अश्याम पुरुकृत्पुरुक्षो ॥
9.091.05a sa pra̍tna̱van navya̍se viśvavāra sū̱ktāya̍ pa̱thaḥ kṛ̍ṇuhi̱ prāca̍ḥ |
9.091.05c ye du̱ḥṣahā̍so va̱nuṣā̍ bṛ̱hanta̱s tām̐s te̍ aśyāma purukṛt purukṣo ||

9.091.06a ए॒वा पु॑ना॒नो अ॒पः स्व१॒॑र्गा अ॒स्मभ्यं॑ तो॒का तन॑यानि॒ भूरि॑ ।
9.091.06c शं नः॒ क्षेत्र॑मु॒रु ज्योतीं॑षि सोम॒ ज्योङ्नः॒ सूर्यं॑ दृ॒शये॑ रिरीहि ॥
9.091.06a e̱vā pu̍nā̱no a̱paḥ sva1̱̍r gā a̱smabhya̍ṁ to̱kā tana̍yāni̱ bhūri̍ |
9.091.06c śaṁ na̱ḥ kṣetra̍m u̱ru jyotī̍ṁṣi soma̱ jyoṅ na̱ḥ sūrya̍ṁ dṛ̱śaye̍ rirīhi ||



9.092.01a परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये॑ हिया॒नः ।
9.092.01c आप॒च्छ्लोक॑मिन्द्रि॒यं पू॒यमा॑नः॒ प्रति॑ दे॒वाँ अ॑जुषत॒ प्रयो॑भिः ॥
9.092.01a pari̍ suvā̱no hari̍r a̱ṁśuḥ pa̱vitre̱ ratho̱ na sa̍rji sa̱naye̍ hiyā̱naḥ |
9.092.01c āpa̱c chloka̍m indri̱yam pū̱yamā̍na̱ḥ prati̍ de̱vām̐ a̍juṣata̱ prayo̍bhiḥ ||

9.092.02a अच्छा॑ नृ॒चक्षा॑ असरत्प॒वित्रे॒ नाम॒ दधा॑नः क॒विर॑स्य॒ योनौ॑ ।
9.092.02c सीद॒न्होते॑व॒ सद॑ने च॒मूषूपे॑मग्म॒न्नृष॑यः स॒प्त विप्राः॑ ॥
9.092.02a acchā̍ nṛ̱cakṣā̍ asarat pa̱vitre̱ nāma̱ dadhā̍naḥ ka̱vir a̍sya̱ yonau̍ |
9.092.02c sīda̱n hote̍va̱ sada̍ne ca̱mūṣūpe̍m agma̱nn ṛṣa̍yaḥ sa̱pta viprā̍ḥ ||

9.092.03a प्र सु॑मे॒धा गा॑तु॒विद्वि॒श्वदे॑वः॒ सोमः॑ पुना॒नः सद॑ एति॒ नित्य॑म् ।
9.092.03c भुव॒द्विश्वे॑षु॒ काव्ये॑षु॒ रन्तानु॒ जना॑न्यतते॒ पञ्च॒ धीरः॑ ॥
9.092.03a pra su̍me̱dhā gā̍tu̱vid vi̱śvade̍va̱ḥ soma̍ḥ punā̱naḥ sada̍ eti̱ nitya̍m |
9.092.03c bhuva̱d viśve̍ṣu̱ kāvye̍ṣu̱ rantānu̱ janā̍n yatate̱ pañca̱ dhīra̍ḥ ||

9.092.04a तव॒ त्ये सो॑म पवमान नि॒ण्ये विश्वे॑ दे॒वास्त्रय॑ एकाद॒शासः॑ ।
9.092.04c दश॑ स्व॒धाभि॒रधि॒ सानो॒ अव्ये॑ मृ॒जन्ति॑ त्वा न॒द्यः॑ स॒प्त य॒ह्वीः ॥
9.092.04a tava̱ tye so̍ma pavamāna ni̱ṇye viśve̍ de̱vās traya̍ ekāda̱śāsa̍ḥ |
9.092.04c daśa̍ sva̱dhābhi̱r adhi̱ sāno̱ avye̍ mṛ̱janti̍ tvā na̱dya̍ḥ sa̱pta ya̱hvīḥ ||

9.092.05a तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे॑ का॒रवः॑ सं॒नस॑न्त ।
9.092.05c ज्योति॒र्यदह्ने॒ अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीक॑म् ॥
9.092.05a tan nu sa̱tyam pava̍mānasyāstu̱ yatra̱ viśve̍ kā̱rava̍ḥ sa̱ṁnasa̍nta |
9.092.05c jyoti̱r yad ahne̱ akṛ̍ṇod u lo̱kam prāva̱n manu̱ṁ dasya̍ve kar a̱bhīka̍m ||

9.092.06a परि॒ सद्मे॑व पशु॒मान्ति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः ।
9.092.06c सोमः॑ पुना॒नः क॒लशाँ॑ अयासी॒त्सीद॑न्मृ॒गो न म॑हि॒षो वने॑षु ॥
9.092.06a pari̱ sadme̍va paśu̱mānti̱ hotā̱ rājā̱ na sa̱tyaḥ sami̍tīr iyā̱naḥ |
9.092.06c soma̍ḥ punā̱naḥ ka̱laśā̍m̐ ayāsī̱t sīda̍n mṛ̱go na ma̍hi̱ṣo vane̍ṣu ||



9.093.01a सा॒क॒मुक्षो॑ मर्जयन्त॒ स्वसा॑रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः ।
9.093.01c हरिः॒ पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं॑ ननक्षे॒ अत्यो॒ न वा॒जी ॥
9.093.01a sā̱ka̱mukṣo̍ marjayanta̱ svasā̍ro̱ daśa̱ dhīra̍sya dhī̱tayo̱ dhanu̍trīḥ |
9.093.01c hari̱ḥ pary a̍drava̱j jāḥ sūrya̍sya̱ droṇa̍ṁ nanakṣe̱ atyo̱ na vā̱jī ||

9.093.02a सं मा॒तृभि॒र्न शिशु॑र्वावशा॒नो वृषा॑ दधन्वे पुरु॒वारो॑ अ॒द्भिः ।
9.093.02c मर्यो॒ न योषा॑म॒भि नि॑ष्कृ॒तं यन्त्सं ग॑च्छते क॒लश॑ उ॒स्रिया॑भिः ॥
9.093.02a sam mā̱tṛbhi̱r na śiśu̍r vāvaśā̱no vṛṣā̍ dadhanve puru̱vāro̍ a̱dbhiḥ |
9.093.02c maryo̱ na yoṣā̍m a̱bhi ni̍ṣkṛ̱taṁ yan saṁ ga̍cchate ka̱laśa̍ u̱sriyā̍bhiḥ ||

9.093.03a उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या॑या॒ इन्दु॒र्धारा॑भिः सचते सुमे॒धाः ।
9.093.03c मू॒र्धानं॒ गावः॒ पय॑सा च॒मूष्व॒भि श्री॑णन्ति॒ वसु॑भि॒र्न नि॒क्तैः ॥
9.093.03a u̱ta pra pi̍pya̱ ūdha̱r aghnyā̍yā̱ indu̱r dhārā̍bhiḥ sacate sume̱dhāḥ |
9.093.03c mū̱rdhāna̱ṁ gāva̱ḥ paya̍sā ca̱mūṣv a̱bhi śrī̍ṇanti̱ vasu̍bhi̱r na ni̱ktaiḥ ||

9.093.04a स नो॑ दे॒वेभिः॑ पवमान र॒देन्दो॑ र॒यिम॒श्विनं॑ वावशा॒नः ।
9.093.04c र॒थि॒रा॒यता॑मुश॒ती पुरं॑धिरस्म॒द्र्य१॒॑गा दा॒वने॒ वसू॑नाम् ॥
9.093.04a sa no̍ de̱vebhi̍ḥ pavamāna ra̱dendo̍ ra̱yim a̱śvina̍ṁ vāvaśā̱naḥ |
9.093.04c ra̱thi̱rā̱yatā̍m uśa̱tī pura̍ṁdhir asma̱drya1̱̍g ā dā̱vane̱ vasū̍nām ||

9.093.05a नू नो॑ र॒यिमुप॑ मास्व नृ॒वन्तं॑ पुना॒नो वा॒ताप्यं॑ वि॒श्वश्च॑न्द्रम् ।
9.093.05c प्र व॑न्दि॒तुरि॑न्दो ता॒र्यायुः॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
9.093.05a nū no̍ ra̱yim upa̍ māsva nṛ̱vanta̍m punā̱no vā̱tāpya̍ṁ vi̱śvaśca̍ndram |
9.093.05c pra va̍ndi̱tur i̍ndo tā̱ry āyu̍ḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||



9.094.01a अधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभः॒ स्पर्ध॑न्ते॒ धियः॒ सूर्ये॒ न विशः॑ ।
9.094.01c अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ॥
9.094.01a adhi̱ yad a̍smin vā̱jinī̍va̱ śubha̱ḥ spardha̍nte̱ dhiya̱ḥ sūrye̱ na viśa̍ḥ |
9.094.01c a̱po vṛ̍ṇā̱naḥ pa̍vate kavī̱yan vra̱jaṁ na pa̍śu̱vardha̍nāya̱ manma̍ ||

9.094.02a द्वि॒ता व्यू॒र्ण्वन्न॒मृत॑स्य॒ धाम॑ स्व॒र्विदे॒ भुव॑नानि प्रथन्त ।
9.094.02c धियः॑ पिन्वा॒नाः स्वस॑रे॒ न गाव॑ ऋता॒यन्ती॑र॒भि वा॑वश्र॒ इन्दु॑म् ॥
9.094.02a dvi̱tā vyū̱rṇvann a̱mṛta̍sya̱ dhāma̍ sva̱rvide̱ bhuva̍nāni prathanta |
9.094.02c dhiya̍ḥ pinvā̱nāḥ svasa̍re̱ na gāva̍ ṛtā̱yantī̍r a̱bhi vā̍vaśra̱ indu̍m ||

9.094.03a परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा॑ ।
9.094.03c दे॒वेषु॒ यशो॒ मर्ता॑य॒ भूष॒न्दक्षा॑य रा॒यः पु॑रु॒भूषु॒ नव्यः॑ ॥
9.094.03a pari̱ yat ka̱viḥ kāvyā̱ bhara̍te̱ śūro̱ na ratho̱ bhuva̍nāni̱ viśvā̍ |
9.094.03c de̱veṣu̱ yaśo̱ martā̍ya̱ bhūṣa̱n dakṣā̍ya rā̱yaḥ pu̍ru̱bhūṣu̱ navya̍ḥ ||

9.094.04a श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो॑ जरि॒तृभ्यो॑ दधाति ।
9.094.04c श्रियं॒ वसा॑ना अमृत॒त्वमा॑य॒न्भव॑न्ति स॒त्या स॑मि॒था मि॒तद्रौ॑ ॥
9.094.04a śri̱ye jā̱taḥ śri̱ya ā nir i̍yāya̱ śriya̱ṁ vayo̍ jari̱tṛbhyo̍ dadhāti |
9.094.04c śriya̱ṁ vasā̍nā amṛta̱tvam ā̍ya̱n bhava̍nti sa̱tyā sa̍mi̱thā mi̱tadrau̍ ||

9.094.05a इष॒मूर्ज॑म॒भ्य१॒॑र्षाश्वं॒ गामु॒रु ज्योतिः॑ कृणुहि॒ मत्सि॑ दे॒वान् ।
9.094.05c विश्वा॑नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ॥
9.094.05a iṣa̱m ūrja̍m a̱bhy a1̱̍rṣāśva̱ṁ gām u̱ru jyoti̍ḥ kṛṇuhi̱ matsi̍ de̱vān |
9.094.05c viśvā̍ni̱ hi su̱ṣahā̱ tāni̱ tubhya̱m pava̍māna̱ bādha̍se soma̱ śatrū̍n ||



9.095.01a कनि॑क्रन्ति॒ हरि॒रा सृ॒ज्यमा॑नः॒ सीद॒न्वन॑स्य ज॒ठरे॑ पुना॒नः ।
9.095.01c नृभि॑र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा अतो॑ म॒तीर्ज॑नयत स्व॒धाभिः॑ ॥
9.095.01a kani̍kranti̱ hari̱r ā sṛ̱jyamā̍na̱ḥ sīda̱n vana̍sya ja̱ṭhare̍ punā̱naḥ |
9.095.01c nṛbhi̍r ya̱taḥ kṛ̍ṇute ni̱rṇija̱ṁ gā ato̍ ma̱tīr ja̍nayata sva̱dhābhi̍ḥ ||

9.095.02a हरिः॑ सृजा॒नः प॒थ्या॑मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नाव॑म् ।
9.095.02c दे॒वो दे॒वानां॒ गुह्या॑नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे॑ ॥
9.095.02a hari̍ḥ sṛjā̱naḥ pa̱thyā̍m ṛ̱tasyeya̍rti̱ vāca̍m ari̱teva̱ nāva̍m |
9.095.02c de̱vo de̱vānā̱ṁ guhyā̍ni̱ nāmā̱viṣ kṛ̍ṇoti ba̱rhiṣi̍ pra̱vāce̍ ||

9.095.03a अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒ प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑ ।
9.095.03c न॒म॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा च॑ विशन्त्युश॒तीरु॒शन्त॑म् ॥
9.095.03a a̱pām i̱ved ū̱rmaya̱s tartu̍rāṇā̱ḥ pra ma̍nī̱ṣā ī̍rate̱ soma̱m accha̍ |
9.095.03c na̱ma̱syantī̱r upa̍ ca̱ yanti̱ saṁ cā ca̍ viśanty uśa̱tīr u̱śanta̍m ||

9.095.04a तं म॑र्मृजा॒नं म॑हि॒षं न साना॑वं॒शुं दु॑हन्त्यु॒क्षणं॑ गिरि॒ष्ठाम् ।
9.095.04c तं वा॑वशा॒नं म॒तयः॑ सचन्ते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ॥
9.095.04a tam ma̍rmṛjā̱nam ma̍hi̱ṣaṁ na sānā̍v a̱ṁśuṁ du̍hanty u̱kṣaṇa̍ṁ giri̱ṣṭhām |
9.095.04c taṁ vā̍vaśā̱nam ma̱taya̍ḥ sacante tri̱to bi̍bharti̱ varu̍ṇaṁ samu̱dre ||

9.095.05a इष्य॒न्वाच॑मुपव॒क्तेव॒ होतुः॑ पुना॒न इ॑न्दो॒ वि ष्या॑ मनी॒षाम् ।
9.095.05c इन्द्र॑श्च॒ यत्क्षय॑थः॒ सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
9.095.05a iṣya̱n vāca̍m upava̱kteva̱ hotu̍ḥ punā̱na i̍ndo̱ vi ṣyā̍ manī̱ṣām |
9.095.05c indra̍ś ca̱ yat kṣaya̍tha̱ḥ saubha̍gāya su̱vīrya̍sya̱ pata̍yaḥ syāma ||



9.096.01a प्र से॑ना॒नीः शूरो॒ अग्रे॒ रथा॑नां ग॒व्यन्ने॑ति॒ हर्ष॑ते अस्य॒ सेना॑ ।
9.096.01c भ॒द्रान्कृ॒ण्वन्नि॑न्द्रह॒वान्त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा॑ रभ॒सानि॑ दत्ते ॥
9.096.01a pra se̍nā̱nīḥ śūro̱ agre̱ rathā̍nāṁ ga̱vyann e̍ti̱ harṣa̍te asya̱ senā̍ |
9.096.01c bha̱drān kṛ̱ṇvann i̍ndraha̱vān sakhi̍bhya̱ ā somo̱ vastrā̍ rabha̱sāni̍ datte ||

9.096.02a सम॑स्य॒ हरिं॒ हर॑यो मृजन्त्यश्वह॒यैरनि॑शितं॒ नमो॑भिः ।
9.096.02c आ ति॑ष्ठति॒ रथ॒मिन्द्र॑स्य॒ सखा॑ वि॒द्वाँ ए॑ना सुम॒तिं या॒त्यच्छ॑ ॥
9.096.02a sam a̍sya̱ hari̱ṁ hara̍yo mṛjanty aśvaha̱yair ani̍śita̱ṁ namo̍bhiḥ |
9.096.02c ā ti̍ṣṭhati̱ ratha̱m indra̍sya̱ sakhā̍ vi̱dvām̐ e̍nā suma̱tiṁ yā̱ty accha̍ ||

9.096.03a स नो॑ देव दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑स इन्द्र॒पानः॑ ।
9.096.03c कृ॒ण्वन्न॒पो व॒र्षय॒न्द्यामु॒तेमामु॒रोरा नो॑ वरिवस्या पुना॒नः ॥
9.096.03a sa no̍ deva de̱vatā̍te pavasva ma̱he so̍ma̱ psara̍sa indra̱pāna̍ḥ |
9.096.03c kṛ̱ṇvann a̱po va̱rṣaya̱n dyām u̱temām u̱ror ā no̍ varivasyā punā̱naḥ ||

9.096.04a अजी॑त॒येऽह॑तये पवस्व स्व॒स्तये॑ स॒र्वता॑तये बृह॒ते ।
9.096.04c तदु॑शन्ति॒ विश्व॑ इ॒मे सखा॑य॒स्तद॒हं व॑श्मि पवमान सोम ॥
9.096.04a ajī̍ta̱ye 'ha̍taye pavasva sva̱staye̍ sa̱rvatā̍taye bṛha̱te |
9.096.04c tad u̍śanti̱ viśva̍ i̱me sakhā̍ya̱s tad a̱haṁ va̍śmi pavamāna soma ||

9.096.05a सोमः॑ पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः ।
9.096.05c ज॒नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेन्द्र॑स्य जनि॒तोत विष्णोः॑ ॥
9.096.05a soma̍ḥ pavate jani̱tā ma̍tī̱nāṁ ja̍ni̱tā di̱vo ja̍ni̱tā pṛ̍thi̱vyāḥ |
9.096.05c ja̱ni̱tāgner ja̍ni̱tā sūrya̍sya jani̱tendra̍sya jani̱tota viṣṇo̍ḥ ||

9.096.06a ब्र॒ह्मा दे॒वानां॑ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा॑म् ।
9.096.06c श्ये॒नो गृध्रा॑णां॒ स्वधि॑ति॒र्वना॑नां॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ॥
9.096.06a bra̱hmā de̱vānā̍m pada̱vīḥ ka̍vī̱nām ṛṣi̱r viprā̍ṇām mahi̱ṣo mṛ̱gāṇā̍m |
9.096.06c śye̱no gṛdhrā̍ṇā̱ṁ svadhi̍ti̱r vanā̍nā̱ṁ soma̍ḥ pa̱vitra̱m aty e̍ti̱ rebha̍n ||

9.096.07a प्रावी॑विपद्वा॒च ऊ॒र्मिं न सिन्धु॒र्गिरः॒ सोमः॒ पव॑मानो मनी॒षाः ।
9.096.07c अ॒न्तः पश्य॑न्वृ॒जने॒माव॑रा॒ण्या ति॑ष्ठति वृष॒भो गोषु॑ जा॒नन् ॥
9.096.07a prāvī̍vipad vā̱ca ū̱rmiṁ na sindhu̱r gira̱ḥ soma̱ḥ pava̍māno manī̱ṣāḥ |
9.096.07c a̱ntaḥ paśya̍n vṛ̱jane̱māva̍rā̱ṇy ā ti̍ṣṭhati vṛṣa̱bho goṣu̍ jā̱nan ||

9.096.08a स म॑त्स॒रः पृ॒त्सु व॒न्वन्नवा॑तः स॒हस्र॑रेता अ॒भि वाज॑मर्ष ।
9.096.08c इन्द्रा॑येन्दो॒ पव॑मानो मनी॒ष्यं१॒॑शोरू॒र्मिमी॑रय॒ गा इ॑ष॒ण्यन् ॥
9.096.08a sa ma̍tsa̱raḥ pṛ̱tsu va̱nvann avā̍taḥ sa̱hasra̍retā a̱bhi vāja̍m arṣa |
9.096.08c indrā̍yendo̱ pava̍māno manī̱ṣy a1̱̍ṁśor ū̱rmim ī̍raya̱ gā i̍ṣa̱ṇyan ||

9.096.09a परि॑ प्रि॒यः क॒लशे॑ दे॒ववा॑त॒ इन्द्रा॑य॒ सोमो॒ रण्यो॒ मदा॑य ।
9.096.09c स॒हस्र॑धारः श॒तवा॑ज॒ इन्दु॑र्वा॒जी न सप्तिः॒ सम॑ना जिगाति ॥
9.096.09a pari̍ pri̱yaḥ ka̱laśe̍ de̱vavā̍ta̱ indrā̍ya̱ somo̱ raṇyo̱ madā̍ya |
9.096.09c sa̱hasra̍dhāraḥ śa̱tavā̍ja̱ indu̍r vā̱jī na sapti̱ḥ sama̍nā jigāti ||

9.096.10a स पू॒र्व्यो व॑सु॒विज्जाय॑मानो मृजा॒नो अ॒प्सु दु॑दुहा॒नो अद्रौ॑ ।
9.096.10c अ॒भि॒श॒स्ति॒पा भुव॑नस्य॒ राजा॑ वि॒दद्गा॒तुं ब्रह्म॑णे पू॒यमा॑नः ॥
9.096.10a sa pū̱rvyo va̍su̱vij jāya̍māno mṛjā̱no a̱psu du̍duhā̱no adrau̍ |
9.096.10c a̱bhi̱śa̱sti̱pā bhuva̍nasya̱ rājā̍ vi̱dad gā̱tum brahma̍ṇe pū̱yamā̍naḥ ||

9.096.11a त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः॑ ।
9.096.11c व॒न्वन्नवा॑तः परि॒धीँरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ॥
9.096.11a tvayā̱ hi na̍ḥ pi̱tara̍ḥ soma̱ pūrve̱ karmā̍ṇi ca̱kruḥ pa̍vamāna̱ dhīrā̍ḥ |
9.096.11c va̱nvann avā̍taḥ pari̱dhīm̐r apo̍rṇu vī̱rebhi̱r aśvai̍r ma̱ghavā̍ bhavā naḥ ||

9.096.12a यथाप॑वथा॒ मन॑वे वयो॒धा अ॑मित्र॒हा व॑रिवो॒विद्ध॒विष्मा॑न् ।
9.096.12c ए॒वा प॑वस्व॒ द्रवि॑णं॒ दधा॑न॒ इन्द्रे॒ सं ति॑ष्ठ ज॒नयायु॑धानि ॥
9.096.12a yathāpa̍vathā̱ mana̍ve vayo̱dhā a̍mitra̱hā va̍rivo̱vid dha̱viṣmā̍n |
9.096.12c e̱vā pa̍vasva̱ dravi̍ṇa̱ṁ dadhā̍na̱ indre̱ saṁ ti̍ṣṭha ja̱nayāyu̍dhāni ||

9.096.13a पव॑स्व सोम॒ मधु॑माँ ऋ॒तावा॒पो वसा॑नो॒ अधि॒ सानो॒ अव्ये॑ ।
9.096.13c अव॒ द्रोणा॑नि घृ॒तवा॑न्ति सीद म॒दिन्त॑मो मत्स॒र इ॑न्द्र॒पानः॑ ॥
9.096.13a pava̍sva soma̱ madhu̍mām̐ ṛ̱tāvā̱po vasā̍no̱ adhi̱ sāno̱ avye̍ |
9.096.13c ava̱ droṇā̍ni ghṛ̱tavā̍nti sīda ma̱dinta̍mo matsa̱ra i̍ndra̱pāna̍ḥ ||

9.096.14a वृ॒ष्टिं दि॒वः श॒तधा॑रः पवस्व सहस्र॒सा वा॑ज॒युर्दे॒ववी॑तौ ।
9.096.14c सं सिन्धु॑भिः क॒लशे॑ वावशा॒नः समु॒स्रिया॑भिः प्रति॒रन्न॒ आयुः॑ ॥
9.096.14a vṛ̱ṣṭiṁ di̱vaḥ śa̱tadhā̍raḥ pavasva sahasra̱sā vā̍ja̱yur de̱vavī̍tau |
9.096.14c saṁ sindhu̍bhiḥ ka̱laśe̍ vāvaśā̱naḥ sam u̱sriyā̍bhiḥ prati̱ran na̱ āyu̍ḥ ||

9.096.15a ए॒ष स्य सोमो॑ म॒तिभिः॑ पुना॒नोऽत्यो॒ न वा॒जी तर॒तीदरा॑तीः ।
9.096.15c पयो॒ न दु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑व गा॒तुः सु॒यमो॒ न वोळ्हा॑ ॥
9.096.15a e̱ṣa sya somo̍ ma̱tibhi̍ḥ punā̱no 'tyo̱ na vā̱jī tara̱tīd arā̍tīḥ |
9.096.15c payo̱ na du̱gdham adi̍ter iṣi̱ram u̱rv i̍va gā̱tuḥ su̱yamo̱ na voḻhā̍ ||

9.096.16a स्वा॒यु॒धः सो॒तृभिः॑ पू॒यमा॑नो॒ऽभ्य॑र्ष॒ गुह्यं॒ चारु॒ नाम॑ ।
9.096.16c अ॒भि वाजं॒ सप्ति॑रिव श्रव॒स्याभि वा॒युम॒भि गा दे॑व सोम ॥
9.096.16a svā̱yu̱dhaḥ so̱tṛbhi̍ḥ pū̱yamā̍no̱ 'bhy a̍rṣa̱ guhya̱ṁ cāru̱ nāma̍ |
9.096.16c a̱bhi vāja̱ṁ sapti̍r iva śrava̱syābhi vā̱yum a̱bhi gā de̍va soma ||

9.096.17a शिशुं॑ जज्ञा॒नं ह॑र्य॒तं मृ॑जन्ति शु॒म्भन्ति॒ वह्निं॑ म॒रुतो॑ ग॒णेन॑ ।
9.096.17c क॒विर्गी॒र्भिः काव्ये॑ना क॒विः सन्त्सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ॥
9.096.17a śiśu̍ṁ jajñā̱naṁ ha̍rya̱tam mṛ̍janti śu̱mbhanti̱ vahni̍m ma̱ruto̍ ga̱ṇena̍ |
9.096.17c ka̱vir gī̱rbhiḥ kāvye̍nā ka̱viḥ san soma̍ḥ pa̱vitra̱m aty e̍ti̱ rebha̍n ||

9.096.18a ऋषि॑मना॒ य ऋ॑षि॒कृत्स्व॒र्षाः स॒हस्र॑णीथः पद॒वीः क॑वी॒नाम् ।
9.096.18c तृ॒तीयं॒ धाम॑ महि॒षः सिषा॑स॒न्त्सोमो॑ वि॒राज॒मनु॑ राजति॒ ष्टुप् ॥
9.096.18a ṛṣi̍manā̱ ya ṛ̍ṣi̱kṛt sva̱rṣāḥ sa̱hasra̍ṇīthaḥ pada̱vīḥ ka̍vī̱nām |
9.096.18c tṛ̱tīya̱ṁ dhāma̍ mahi̱ṣaḥ siṣā̍sa̱n somo̍ vi̱rāja̱m anu̍ rājati̱ ṣṭup ||

9.096.19a च॒मू॒षच्छ्ये॒नः श॑कु॒नो वि॒भृत्वा॑ गोवि॒न्दुर्द्र॒प्स आयु॑धानि॒ बिभ्र॑त् ।
9.096.19c अ॒पामू॒र्मिं सच॑मानः समु॒द्रं तु॒रीयं॒ धाम॑ महि॒षो वि॑वक्ति ॥
9.096.19a ca̱mū̱ṣac chye̱naḥ śa̍ku̱no vi̱bhṛtvā̍ govi̱ndur dra̱psa āyu̍dhāni̱ bibhra̍t |
9.096.19c a̱pām ū̱rmiṁ saca̍mānaḥ samu̱draṁ tu̱rīya̱ṁ dhāma̍ mahi̱ṣo vi̍vakti ||

9.096.20a मर्यो॒ न शु॒भ्रस्त॒न्वं॑ मृजा॒नोऽत्यो॒ न सृत्वा॑ स॒नये॒ धना॑नाम् ।
9.096.20c वृषे॑व यू॒था परि॒ कोश॒मर्ष॒न्कनि॑क्रदच्च॒म्वो॒३॒॑रा वि॑वेश ॥
9.096.20a maryo̱ na śu̱bhras ta̱nva̍m mṛjā̱no 'tyo̱ na sṛtvā̍ sa̱naye̱ dhanā̍nām |
9.096.20c vṛṣe̍va yū̱thā pari̱ kośa̱m arṣa̱n kani̍kradac ca̱mvo̱3̱̍r ā vi̍veśa ||

9.096.21a पव॑स्वेन्दो॒ पव॑मानो॒ महो॑भिः॒ कनि॑क्रद॒त्परि॒ वारा॑ण्यर्ष ।
9.096.21c क्रीळ॑ञ्च॒म्वो॒३॒॑रा वि॑श पू॒यमा॑न॒ इन्द्रं॑ ते॒ रसो॑ मदि॒रो म॑मत्तु ॥
9.096.21a pava̍svendo̱ pava̍māno̱ maho̍bhi̱ḥ kani̍krada̱t pari̱ vārā̍ṇy arṣa |
9.096.21c krīḻa̍ñ ca̱mvo̱3̱̍r ā vi̍śa pū̱yamā̍na̱ indra̍ṁ te̱ raso̍ madi̱ro ma̍mattu ||

9.096.22a प्रास्य॒ धारा॑ बृह॒तीर॑सृग्रन्न॒क्तो गोभिः॑ क॒लशाँ॒ आ वि॑वेश ।
9.096.22c साम॑ कृ॒ण्वन्त्सा॑म॒न्यो॑ विप॒श्चित्क्रन्द॑न्नेत्य॒भि सख्यु॒र्न जा॒मिम् ॥
9.096.22a prāsya̱ dhārā̍ bṛha̱tīr a̍sṛgrann a̱kto gobhi̍ḥ ka̱laśā̱m̐ ā vi̍veśa |
9.096.22c sāma̍ kṛ̱ṇvan sā̍ma̱nyo̍ vipa̱ścit kranda̍nn ety a̱bhi sakhyu̱r na jā̱mim ||

9.096.23a अ॒प॒घ्नन्ने॑षि पवमान॒ शत्रू॑न्प्रि॒यां न जा॒रो अ॒भिगी॑त॒ इन्दुः॑ ।
9.096.23c सीद॒न्वने॑षु शकु॒नो न पत्वा॒ सोमः॑ पुना॒नः क॒लशे॑षु॒ सत्ता॑ ॥
9.096.23a a̱pa̱ghnann e̍ṣi pavamāna̱ śatrū̍n pri̱yāṁ na jā̱ro a̱bhigī̍ta̱ indu̍ḥ |
9.096.23c sīda̱n vane̍ṣu śaku̱no na patvā̱ soma̍ḥ punā̱naḥ ka̱laśe̍ṣu̱ sattā̍ ||

9.096.24a आ ते॒ रुचः॒ पव॑मानस्य सोम॒ योषे॑व यन्ति सु॒दुघाः॑ सुधा॒राः ।
9.096.24c हरि॒रानी॑तः पुरु॒वारो॑ अ॒प्स्वचि॑क्रदत्क॒लशे॑ देवयू॒नाम् ॥
9.096.24a ā te̱ ruca̱ḥ pava̍mānasya soma̱ yoṣe̍va yanti su̱dughā̍ḥ sudhā̱rāḥ |
9.096.24c hari̱r ānī̍taḥ puru̱vāro̍ a̱psv aci̍kradat ka̱laśe̍ devayū̱nām ||



9.097.01a अ॒स्य प्रे॒षा हे॒मना॑ पू॒यमा॑नो दे॒वो दे॒वेभिः॒ सम॑पृक्त॒ रस॑म् ।
9.097.01c सु॒तः प॒वित्रं॒ पर्ये॑ति॒ रेभ॑न्मि॒तेव॒ सद्म॑ पशु॒मान्ति॒ होता॑ ॥
9.097.01a a̱sya pre̱ṣā he̱manā̍ pū̱yamā̍no de̱vo de̱vebhi̱ḥ sam a̍pṛkta̱ rasa̍m |
9.097.01c su̱taḥ pa̱vitra̱m pary e̍ti̱ rebha̍n mi̱teva̱ sadma̍ paśu̱mānti̱ hotā̍ ||

9.097.02a भ॒द्रा वस्त्रा॑ सम॒न्या॒३॒॑ वसा॑नो म॒हान्क॒विर्नि॒वच॑नानि॒ शंस॑न् ।
9.097.02c आ व॑च्यस्व च॒म्वोः॑ पू॒यमा॑नो विचक्ष॒णो जागृ॑विर्दे॒ववी॑तौ ॥
9.097.02a bha̱drā vastrā̍ sama̱nyā̱3̱̍ vasā̍no ma̱hān ka̱vir ni̱vaca̍nāni̱ śaṁsa̍n |
9.097.02c ā va̍cyasva ca̱mvo̍ḥ pū̱yamā̍no vicakṣa̱ṇo jāgṛ̍vir de̱vavī̍tau ||

9.097.03a समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒ अव्ये॑ य॒शस्त॑रो य॒शसां॒ क्षैतो॑ अ॒स्मे ।
9.097.03c अ॒भि स्व॑र॒ धन्वा॑ पू॒यमा॑नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
9.097.03a sam u̍ pri̱yo mṛ̍jyate̱ sāno̱ avye̍ ya̱śasta̍ro ya̱śasā̱ṁ kṣaito̍ a̱sme |
9.097.03c a̱bhi sva̍ra̱ dhanvā̍ pū̱yamā̍no yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

9.097.04a प्र गा॑यता॒भ्य॑र्चाम दे॒वान्त्सोमं॑ हिनोत मह॒ते धना॑य ।
9.097.04c स्वा॒दुः प॑वाते॒ अति॒ वार॒मव्य॒मा सी॑दाति क॒लशं॑ देव॒युर्नः॑ ॥
9.097.04a pra gā̍yatā̱bhy a̍rcāma de̱vān soma̍ṁ hinota maha̱te dhanā̍ya |
9.097.04c svā̱duḥ pa̍vāte̱ ati̱ vāra̱m avya̱m ā sī̍dāti ka̱laśa̍ṁ deva̱yur na̍ḥ ||

9.097.05a इन्दु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन्त्स॒हस्र॑धारः पवते॒ मदा॑य ।
9.097.05c नृभिः॒ स्तवा॑नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं॑ मह॒ते सौभ॑गाय ॥
9.097.05a indu̍r de̱vānā̱m upa̍ sa̱khyam ā̱yan sa̱hasra̍dhāraḥ pavate̱ madā̍ya |
9.097.05c nṛbhi̱ḥ stavā̍no̱ anu̱ dhāma̱ pūrva̱m aga̱nn indra̍m maha̱te saubha̍gāya ||

9.097.06a स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इन्द्रं॒ मदो॑ गच्छतु ते॒ भरा॑य ।
9.097.06c दे॒वैर्या॑हि स॒रथं॒ राधो॒ अच्छा॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
9.097.06a sto̱tre rā̱ye hari̍r arṣā punā̱na indra̱m mado̍ gacchatu te̱ bharā̍ya |
9.097.06c de̱vair yā̍hi sa̱ratha̱ṁ rādho̱ acchā̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

9.097.07a प्र काव्य॑मु॒शने॑व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि॑मा विवक्ति ।
9.097.07c महि॑व्रतः॒ शुचि॑बन्धुः पाव॒कः प॒दा व॑रा॒हो अ॒भ्ये॑ति॒ रेभ॑न् ॥
9.097.07a pra kāvya̍m u̱śane̍va bruvā̱ṇo de̱vo de̱vānā̱ṁ jani̍mā vivakti |
9.097.07c mahi̍vrata̱ḥ śuci̍bandhuḥ pāva̱kaḥ pa̱dā va̍rā̱ho a̱bhy e̍ti̱ rebha̍n ||

9.097.08a प्र हं॒सास॑स्तृ॒पलं॑ म॒न्युमच्छा॒मादस्तं॒ वृष॑गणा अयासुः ।
9.097.08c आ॒ङ्गू॒ष्यं१॒॑ पव॑मानं॒ सखा॑यो दु॒र्मर्षं॑ सा॒कं प्र व॑दन्ति वा॒णम् ॥
9.097.08a pra ha̱ṁsāsa̍s tṛ̱pala̍m ma̱nyum acchā̱mād asta̱ṁ vṛṣa̍gaṇā ayāsuḥ |
9.097.08c ā̱ṅgū̱ṣya1̱̍m pava̍māna̱ṁ sakhā̍yo du̱rmarṣa̍ṁ sā̱kam pra va̍danti vā̱ṇam ||

9.097.09a स रं॑हत उरुगा॒यस्य॑ जू॒तिं वृथा॒ क्रीळ॑न्तं मिमते॒ न गावः॑ ।
9.097.09c प॒री॒ण॒सं कृ॑णुते ति॒ग्मशृ॑ङ्गो॒ दिवा॒ हरि॒र्ददृ॑शे॒ नक्त॑मृ॒ज्रः ॥
9.097.09a sa ra̍ṁhata urugā̱yasya̍ jū̱tiṁ vṛthā̱ krīḻa̍ntam mimate̱ na gāva̍ḥ |
9.097.09c pa̱rī̱ṇa̱saṁ kṛ̍ṇute ti̱gmaśṛ̍ṅgo̱ divā̱ hari̱r dadṛ̍śe̱ nakta̍m ṛ̱jraḥ ||

9.097.10a इन्दु॑र्वा॒जी प॑वते॒ गोन्यो॑घा॒ इन्द्रे॒ सोमः॒ सह॒ इन्व॒न्मदा॑य ।
9.097.10c हन्ति॒ रक्षो॒ बाध॑ते॒ पर्यरा॑ती॒र्वरि॑वः कृ॒ण्वन्वृ॒जन॑स्य॒ राजा॑ ॥
9.097.10a indu̍r vā̱jī pa̍vate̱ gonyo̍ghā̱ indre̱ soma̱ḥ saha̱ inva̱n madā̍ya |
9.097.10c hanti̱ rakṣo̱ bādha̍te̱ pary arā̍tī̱r vari̍vaḥ kṛ̱ṇvan vṛ̱jana̍sya̱ rājā̍ ||

9.097.11a अध॒ धार॑या॒ मध्वा॑ पृचा॒नस्ति॒रो रोम॑ पवते॒ अद्रि॑दुग्धः ।
9.097.11c इन्दु॒रिन्द्र॑स्य स॒ख्यं जु॑षा॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा॑य ॥
9.097.11a adha̱ dhāra̍yā̱ madhvā̍ pṛcā̱nas ti̱ro roma̍ pavate̱ adri̍dugdhaḥ |
9.097.11c indu̱r indra̍sya sa̱khyaṁ ju̍ṣā̱ṇo de̱vo de̱vasya̍ matsa̱ro madā̍ya ||

9.097.12a अ॒भि प्रि॒याणि॑ पवते पुना॒नो दे॒वो दे॒वान्त्स्वेन॒ रसे॑न पृ॒ञ्चन् ।
9.097.12c इन्दु॒र्धर्मा॑ण्यृतु॒था वसा॑नो॒ दश॒ क्षिपो॑ अव्यत॒ सानो॒ अव्ये॑ ॥
9.097.12a a̱bhi pri̱yāṇi̍ pavate punā̱no de̱vo de̱vān svena̱ rase̍na pṛ̱ñcan |
9.097.12c indu̱r dharmā̍ṇy ṛtu̱thā vasā̍no̱ daśa̱ kṣipo̍ avyata̱ sāno̱ avye̍ ||

9.097.13a वृषा॒ शोणो॑ अभि॒कनि॑क्रद॒द्गा न॒दय॑न्नेति पृथि॒वीमु॒त द्याम् ।
9.097.13c इन्द्र॑स्येव व॒ग्नुरा शृ॑ण्व आ॒जौ प्र॑चे॒तय॑न्नर्षति॒ वाच॒मेमाम् ॥
9.097.13a vṛṣā̱ śoṇo̍ abhi̱kani̍krada̱d gā na̱daya̍nn eti pṛthi̱vīm u̱ta dyām |
9.097.13c indra̍syeva va̱gnur ā śṛ̍ṇva ā̱jau pra̍ce̱taya̍nn arṣati̱ vāca̱m emām ||

9.097.14a र॒साय्यः॒ पय॑सा॒ पिन्व॑मान ई॒रय॑न्नेषि॒ मधु॑मन्तमं॒शुम् ।
9.097.14c पव॑मानः संत॒निमे॑षि कृ॒ण्वन्निन्द्रा॑य सोम परिषि॒च्यमा॑नः ॥
9.097.14a ra̱sāyya̱ḥ paya̍sā̱ pinva̍māna ī̱raya̍nn eṣi̱ madhu̍mantam a̱ṁśum |
9.097.14c pava̍mānaḥ saṁta̱nim e̍ṣi kṛ̱ṇvann indrā̍ya soma pariṣi̱cyamā̍naḥ ||

9.097.15a ए॒वा प॑वस्व मदि॒रो मदा॑योदग्रा॒भस्य॑ न॒मय॑न्वध॒स्नैः ।
9.097.15c परि॒ वर्णं॒ भर॑माणो॒ रुश॑न्तं ग॒व्युर्नो॑ अर्ष॒ परि॑ सोम सि॒क्तः ॥
9.097.15a e̱vā pa̍vasva madi̱ro madā̍yodagrā̱bhasya̍ na̱maya̍n vadha̱snaiḥ |
9.097.15c pari̱ varṇa̱m bhara̍māṇo̱ ruśa̍ntaṁ ga̱vyur no̍ arṣa̱ pari̍ soma si̱ktaḥ ||

9.097.16a जु॒ष्ट्वी न॑ इन्दो सु॒पथा॑ सु॒गान्यु॒रौ प॑वस्व॒ वरि॑वांसि कृ॒ण्वन् ।
9.097.16c घ॒नेव॒ विष्व॑ग्दुरि॒तानि॑ वि॒घ्नन्नधि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ ॥
9.097.16a ju̱ṣṭvī na̍ indo su̱pathā̍ su̱gāny u̱rau pa̍vasva̱ vari̍vāṁsi kṛ̱ṇvan |
9.097.16c gha̱neva̱ viṣva̍g duri̱tāni̍ vi̱ghnann adhi̱ ṣṇunā̍ dhanva̱ sāno̱ avye̍ ||

9.097.17a वृ॒ष्टिं नो॑ अर्ष दि॒व्यां जि॑ग॒त्नुमिळा॑वतीं शं॒गयीं॑ जी॒रदा॑नुम् ।
9.097.17c स्तुके॑व वी॒ता ध॑न्वा विचि॒न्वन्बन्धूँ॑रि॒माँ अव॑राँ इन्दो वा॒यून् ॥
9.097.17a vṛ̱ṣṭiṁ no̍ arṣa di̱vyāṁ ji̍ga̱tnum iḻā̍vatīṁ śa̱ṁgayī̍ṁ jī̱radā̍num |
9.097.17c stuke̍va vī̱tā dha̍nvā vici̱nvan bandhū̍m̐r i̱mām̐ ava̍rām̐ indo vā̱yūn ||

9.097.18a ग्र॒न्थिं न वि ष्य॑ ग्रथि॒तं पु॑ना॒न ऋ॒जुं च॑ गा॒तुं वृ॑जि॒नं च॑ सोम ।
9.097.18c अत्यो॒ न क्र॑दो॒ हरि॒रा सृ॑जा॒नो मर्यो॑ देव धन्व प॒स्त्या॑वान् ॥
9.097.18a gra̱nthiṁ na vi ṣya̍ grathi̱tam pu̍nā̱na ṛ̱juṁ ca̍ gā̱tuṁ vṛ̍ji̱naṁ ca̍ soma |
9.097.18c atyo̱ na kra̍do̱ hari̱r ā sṛ̍jā̱no maryo̍ deva dhanva pa̱styā̍vān ||

9.097.19a जुष्टो॒ मदा॑य दे॒वता॑त इन्दो॒ परि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ ।
9.097.19c स॒हस्र॑धारः सुर॒भिरद॑ब्धः॒ परि॑ स्रव॒ वाज॑सातौ नृ॒षह्ये॑ ॥
9.097.19a juṣṭo̱ madā̍ya de̱vatā̍ta indo̱ pari̱ ṣṇunā̍ dhanva̱ sāno̱ avye̍ |
9.097.19c sa̱hasra̍dhāraḥ sura̱bhir ada̍bdha̱ḥ pari̍ srava̱ vāja̍sātau nṛ̱ṣahye̍ ||

9.097.20a अ॒र॒श्मानो॒ ये॑ऽर॒था अयु॑क्ता॒ अत्या॑सो॒ न स॑सृजा॒नास॑ आ॒जौ ।
9.097.20c ए॒ते शु॒क्रासो॑ धन्वन्ति॒ सोमा॒ देवा॑स॒स्ताँ उप॑ याता॒ पिब॑ध्यै ॥
9.097.20a a̱ra̱śmāno̱ ye̍ 'ra̱thā ayu̍ktā̱ atyā̍so̱ na sa̍sṛjā̱nāsa̍ ā̱jau |
9.097.20c e̱te śu̱krāso̍ dhanvanti̱ somā̱ devā̍sa̱s tām̐ upa̍ yātā̱ piba̍dhyai ||

9.097.21a ए॒वा न॑ इन्दो अ॒भि दे॒ववी॑तिं॒ परि॑ स्रव॒ नभो॒ अर्ण॑श्च॒मूषु॑ ।
9.097.21c सोमो॑ अ॒स्मभ्यं॒ काम्यं॑ बृ॒हन्तं॑ र॒यिं द॑दातु वी॒रव॑न्तमु॒ग्रम् ॥
9.097.21a e̱vā na̍ indo a̱bhi de̱vavī̍ti̱m pari̍ srava̱ nabho̱ arṇa̍ś ca̱mūṣu̍ |
9.097.21c somo̍ a̱smabhya̱ṁ kāmya̍m bṛ̱hanta̍ṁ ra̱yiṁ da̍dātu vī̱rava̍ntam u̱gram ||

9.097.22a तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी॑के ।
9.097.22c आदी॑माय॒न्वर॒मा वा॑वशा॒ना जुष्टं॒ पतिं॑ क॒लशे॒ गाव॒ इन्दु॑म् ॥
9.097.22a takṣa̱d yadī̱ mana̍so̱ vena̍to̱ vāg jyeṣṭha̍sya vā̱ dharma̍ṇi̱ kṣor anī̍ke |
9.097.22c ād ī̍m āya̱n vara̱m ā vā̍vaśā̱nā juṣṭa̱m pati̍ṁ ka̱laśe̱ gāva̱ indu̍m ||

9.097.23a प्र दा॑नु॒दो दि॒व्यो दा॑नुपि॒न्व ऋ॒तमृ॒ताय॑ पवते सुमे॒धाः ।
9.097.23c ध॒र्मा भु॑वद्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्द॒शभि॑र्भारि॒ भूम॑ ॥
9.097.23a pra dā̍nu̱do di̱vyo dā̍nupi̱nva ṛ̱tam ṛ̱tāya̍ pavate sume̱dhāḥ |
9.097.23c dha̱rmā bhu̍vad vṛja̱nya̍sya̱ rājā̱ pra ra̱śmibhi̍r da̱śabhi̍r bhāri̱ bhūma̍ ||

9.097.24a प॒वित्रे॑भिः॒ पव॑मानो नृ॒चक्षा॒ राजा॑ दे॒वाना॑मु॒त मर्त्या॑नाम् ।
9.097.24c द्वि॒ता भु॑वद्रयि॒पती॑ रयी॒णामृ॒तं भ॑र॒त्सुभृ॑तं॒ चार्विन्दुः॑ ॥
9.097.24a pa̱vitre̍bhi̱ḥ pava̍māno nṛ̱cakṣā̱ rājā̍ de̱vānā̍m u̱ta martyā̍nām |
9.097.24c dvi̱tā bhu̍vad rayi̱patī̍ rayī̱ṇām ṛ̱tam bha̍ra̱t subhṛ̍ta̱ṁ cārv indu̍ḥ ||

9.097.25a अर्वाँ॑ इव॒ श्रव॑से सा॒तिमच्छेन्द्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष ।
9.097.25c स नः॑ स॒हस्रा॑ बृह॒तीरिषो॑ दा॒ भवा॑ सोम द्रविणो॒वित्पु॑ना॒नः ॥
9.097.25a arvā̍m̐ iva̱ śrava̍se sā̱tim acchendra̍sya vā̱yor a̱bhi vī̱tim a̍rṣa |
9.097.25c sa na̍ḥ sa̱hasrā̍ bṛha̱tīr iṣo̍ dā̱ bhavā̍ soma draviṇo̱vit pu̍nā̱naḥ ||

9.097.26a दे॒वा॒व्यो॑ नः परिषि॒च्यमा॑नाः॒ क्षयं॑ सु॒वीरं॑ धन्वन्तु॒ सोमाः॑ ।
9.097.26c आ॒य॒ज्यवः॑ सुम॒तिं वि॒श्ववा॑रा॒ होता॑रो॒ न दि॑वि॒यजो॑ म॒न्द्रत॑माः ॥
9.097.26a de̱vā̱vyo̍ naḥ pariṣi̱cyamā̍nā̱ḥ kṣaya̍ṁ su̱vīra̍ṁ dhanvantu̱ somā̍ḥ |
9.097.26c ā̱ya̱jyava̍ḥ suma̱tiṁ vi̱śvavā̍rā̱ hotā̍ro̱ na di̍vi̱yajo̍ ma̱ndrata̍māḥ ||

9.097.27a ए॒वा दे॑व दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑से देव॒पानः॑ ।
9.097.27c म॒हश्चि॒द्धि ष्मसि॑ हि॒ताः स॑म॒र्ये कृ॒धि सु॑ष्ठा॒ने रोद॑सी पुना॒नः ॥
9.097.27a e̱vā de̍va de̱vatā̍te pavasva ma̱he so̍ma̱ psara̍se deva̱pāna̍ḥ |
9.097.27c ma̱haś ci̱d dhi ṣmasi̍ hi̱tāḥ sa̍ma̱rye kṛ̱dhi su̍ṣṭhā̱ne roda̍sī punā̱naḥ ||

9.097.28a अश्वो॒ न क्र॑दो॒ वृष॑भिर्युजा॒नः सिं॒हो न भी॒मो मन॑सो॒ जवी॑यान् ।
9.097.28c अ॒र्वा॒चीनैः॑ प॒थिभि॒र्ये रजि॑ष्ठा॒ आ प॑वस्व सौमन॒सं न॑ इन्दो ॥
9.097.28a aśvo̱ na kra̍do̱ vṛṣa̍bhir yujā̱naḥ si̱ṁho na bhī̱mo mana̍so̱ javī̍yān |
9.097.28c a̱rvā̱cīnai̍ḥ pa̱thibhi̱r ye raji̍ṣṭhā̱ ā pa̍vasva saumana̱saṁ na̍ indo ||

9.097.29a श॒तं धारा॑ दे॒वजा॑ता असृग्रन्त्स॒हस्र॑मेनाः क॒वयो॑ मृजन्ति ।
9.097.29c इन्दो॑ स॒नित्रं॑ दि॒व आ प॑वस्व पुरए॒तासि॑ मह॒तो धन॑स्य ॥
9.097.29a śa̱taṁ dhārā̍ de̱vajā̍tā asṛgran sa̱hasra̍m enāḥ ka̱vayo̍ mṛjanti |
9.097.29c indo̍ sa̱nitra̍ṁ di̱va ā pa̍vasva purae̱tāsi̍ maha̱to dhana̍sya ||

9.097.30a दि॒वो न सर्गा॑ अससृग्र॒मह्नां॒ राजा॒ न मि॒त्रं प्र मि॑नाति॒ धीरः॑ ।
9.097.30c पि॒तुर्न पु॒त्रः क्रतु॑भिर्यता॒न आ प॑वस्व वि॒शे अ॒स्या अजी॑तिम् ॥
9.097.30a di̱vo na sargā̍ asasṛgra̱m ahnā̱ṁ rājā̱ na mi̱tram pra mi̍nāti̱ dhīra̍ḥ |
9.097.30c pi̱tur na pu̱traḥ kratu̍bhir yatā̱na ā pa̍vasva vi̱śe a̱syā ajī̍tim ||

9.097.31a प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो अ॒त्येष्यव्या॑न् ।
9.097.31c पव॑मान॒ पव॑से॒ धाम॒ गोनां॑ जज्ञा॒नः सूर्य॑मपिन्वो अ॒र्कैः ॥
9.097.31a pra te̱ dhārā̱ madhu̍matīr asṛgra̱n vārā̱n yat pū̱to a̱tyeṣy avyā̍n |
9.097.31c pava̍māna̱ pava̍se̱ dhāma̱ gonā̍ṁ jajñā̱naḥ sūrya̍m apinvo a̱rkaiḥ ||

9.097.32a कनि॑क्रद॒दनु॒ पन्था॑मृ॒तस्य॑ शु॒क्रो वि भा॑स्य॒मृत॑स्य॒ धाम॑ ।
9.097.32c स इन्द्रा॑य पवसे मत्स॒रवा॑न्हिन्वा॒नो वाचं॑ म॒तिभिः॑ कवी॒नाम् ॥
9.097.32a kani̍krada̱d anu̱ panthā̍m ṛ̱tasya̍ śu̱kro vi bhā̍sy a̱mṛta̍sya̱ dhāma̍ |
9.097.32c sa indrā̍ya pavase matsa̱ravā̍n hinvā̱no vāca̍m ma̱tibhi̍ḥ kavī̱nām ||

9.097.33a दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्व॒न्धाराः॒ कर्म॑णा दे॒ववी॑तौ ।
9.097.33c एन्दो॑ विश क॒लशं॑ सोम॒धानं॒ क्रन्द॑न्निहि॒ सूर्य॒स्योप॑ र॒श्मिम् ॥
9.097.33a di̱vyaḥ su̍pa̱rṇo 'va̍ cakṣi soma̱ pinva̱n dhārā̱ḥ karma̍ṇā de̱vavī̍tau |
9.097.33c endo̍ viśa ka̱laśa̍ṁ soma̱dhāna̱ṁ kranda̍nn ihi̱ sūrya̱syopa̍ ra̱śmim ||

9.097.34a ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि॑र्ऋ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षाम् ।
9.097.34c गावो॑ यन्ति॒ गोप॑तिं पृ॒च्छमा॑नाः॒ सोमं॑ यन्ति म॒तयो॑ वावशा॒नाः ॥
9.097.34a ti̱sro vāca̍ īrayati̱ pra vahni̍r ṛ̱tasya̍ dhī̱tim brahma̍ṇo manī̱ṣām |
9.097.34c gāvo̍ yanti̱ gopa̍tim pṛ̱cchamā̍nā̱ḥ soma̍ṁ yanti ma̱tayo̍ vāvaśā̱nāḥ ||

9.097.35a सोमं॒ गावो॑ धे॒नवो॑ वावशा॒नाः सोमं॒ विप्रा॑ म॒तिभिः॑ पृ॒च्छमा॑नाः ।
9.097.35c सोमः॑ सु॒तः पू॑यते अ॒ज्यमा॑नः॒ सोमे॑ अ॒र्कास्त्रि॒ष्टुभः॒ सं न॑वन्ते ॥
9.097.35a soma̱ṁ gāvo̍ dhe̱navo̍ vāvaśā̱nāḥ soma̱ṁ viprā̍ ma̱tibhi̍ḥ pṛ̱cchamā̍nāḥ |
9.097.35c soma̍ḥ su̱taḥ pū̍yate a̱jyamā̍na̱ḥ some̍ a̱rkās tri̱ṣṭubha̱ḥ saṁ na̍vante ||

9.097.36a ए॒वा नः॑ सोम परिषि॒च्यमा॑न॒ आ प॑वस्व पू॒यमा॑नः स्व॒स्ति ।
9.097.36c इन्द्र॒मा वि॑श बृह॒ता रवे॑ण व॒र्धया॒ वाचं॑ ज॒नया॒ पुरं॑धिम् ॥
9.097.36a e̱vā na̍ḥ soma pariṣi̱cyamā̍na̱ ā pa̍vasva pū̱yamā̍naḥ sva̱sti |
9.097.36c indra̱m ā vi̍śa bṛha̱tā rave̍ṇa va̱rdhayā̱ vāca̍ṁ ja̱nayā̱ pura̍ṁdhim ||

9.097.37a आ जागृ॑वि॒र्विप्र॑ ऋ॒ता म॑ती॒नां सोमः॑ पुना॒नो अ॑सदच्च॒मूषु॑ ।
9.097.37c सप॑न्ति॒ यं मि॑थु॒नासो॒ निका॑मा अध्व॒र्यवो॑ रथि॒रासः॑ सु॒हस्ताः॑ ॥
9.097.37a ā jāgṛ̍vi̱r vipra̍ ṛ̱tā ma̍tī̱nāṁ soma̍ḥ punā̱no a̍sadac ca̱mūṣu̍ |
9.097.37c sapa̍nti̱ yam mi̍thu̱nāso̱ nikā̍mā adhva̱ryavo̍ rathi̱rāsa̍ḥ su̱hastā̍ḥ ||

9.097.38a स पु॑ना॒न उप॒ सूरे॒ न धातोभे अ॑प्रा॒ रोद॑सी॒ वि ष आ॑वः ।
9.097.38c प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं॑ का॒रिणे॒ न प्र यं॑सत् ॥
9.097.38a sa pu̍nā̱na upa̱ sūre̱ na dhātobhe a̍prā̱ roda̍sī̱ vi ṣa ā̍vaḥ |
9.097.38c pri̱yā ci̱d yasya̍ priya̱sāsa̍ ū̱tī sa tū dhana̍ṁ kā̱riṇe̱ na pra ya̍ṁsat ||

9.097.39a स व॑र्धि॒ता वर्ध॑नः पू॒यमा॑नः॒ सोमो॑ मी॒ढ्वाँ अ॒भि नो॒ ज्योति॑षावीत् ।
9.097.39c येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञाः स्व॒र्विदो॑ अ॒भि गा अद्रि॑मु॒ष्णन् ॥
9.097.39a sa va̍rdhi̱tā vardha̍naḥ pū̱yamā̍na̱ḥ somo̍ mī̱ḍhvām̐ a̱bhi no̱ jyoti̍ṣāvīt |
9.097.39c yenā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pada̱jñāḥ sva̱rvido̍ a̱bhi gā adri̍m u̱ṣṇan ||

9.097.40a अक्रा॑न्त्समु॒द्रः प्र॑थ॒मे विध॑र्मञ्ज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ ।
9.097.40c वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इन्दुः॑ ॥
9.097.40a akrā̍n samu̱draḥ pra̍tha̱me vidha̍rmañ ja̱naya̍n pra̱jā bhuva̍nasya̱ rājā̍ |
9.097.40c vṛṣā̍ pa̱vitre̱ adhi̱ sāno̱ avye̍ bṛ̱hat somo̍ vāvṛdhe suvā̱na indu̍ḥ ||

9.097.41a म॒हत्तत्सोमो॑ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् ।
9.097.41c अद॑धा॒दिन्द्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिन्दुः॑ ॥
9.097.41a ma̱hat tat somo̍ mahi̱ṣaś ca̍kārā̱pāṁ yad garbho 'vṛ̍ṇīta de̱vān |
9.097.41c ada̍dhā̱d indre̱ pava̍māna̱ ojo 'ja̍naya̱t sūrye̱ jyoti̱r indu̍ḥ ||

9.097.42a मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा॑नः ।
9.097.42c मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॒ द्यावा॑पृथि॒वी दे॑व सोम ॥
9.097.42a matsi̍ vā̱yum i̱ṣṭaye̱ rādha̍se ca̱ matsi̍ mi̱trāvaru̍ṇā pū̱yamā̍naḥ |
9.097.42c matsi̱ śardho̱ māru̍ta̱m matsi̍ de̱vān matsi̱ dyāvā̍pṛthi̱vī de̍va soma ||

9.097.43a ऋ॒जुः प॑वस्व वृजि॒नस्य॑ ह॒न्तापामी॑वां॒ बाध॑मानो॒ मृध॑श्च ।
9.097.43c अ॒भि॒श्री॒णन्पयः॒ पय॑सा॒भि गोना॒मिन्द्र॑स्य॒ त्वं तव॑ व॒यं सखा॑यः ॥
9.097.43a ṛ̱juḥ pa̍vasva vṛji̱nasya̍ ha̱ntāpāmī̍vā̱m bādha̍māno̱ mṛdha̍ś ca |
9.097.43c a̱bhi̱śrī̱ṇan paya̱ḥ paya̍sā̱bhi gonā̱m indra̍sya̱ tvaṁ tava̍ va̱yaṁ sakhā̍yaḥ ||

9.097.44a मध्वः॒ सूदं॑ पवस्व॒ वस्व॒ उत्सं॑ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं॑ च ।
9.097.44c स्वद॒स्वेन्द्रा॑य॒ पव॑मान इन्दो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ॥
9.097.44a madhva̱ḥ sūda̍m pavasva̱ vasva̱ utsa̍ṁ vī̱raṁ ca̍ na̱ ā pa̍vasvā̱ bhaga̍ṁ ca |
9.097.44c svada̱svendrā̍ya̱ pava̍māna indo ra̱yiṁ ca̍ na̱ ā pa̍vasvā samu̱drāt ||

9.097.45a सोमः॑ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिन्धु॒र्न नि॒म्नम॒भि वा॒ज्य॑क्षाः ।
9.097.45c आ योनिं॒ वन्य॑मसदत्पुना॒नः समिन्दु॒र्गोभि॑रसर॒त्सम॒द्भिः ॥
9.097.45a soma̍ḥ su̱to dhāra̱yātyo̱ na hitvā̱ sindhu̱r na ni̱mnam a̱bhi vā̱jy a̍kṣāḥ |
9.097.45c ā yoni̱ṁ vanya̍m asadat punā̱naḥ sam indu̱r gobhi̍r asara̱t sam a̱dbhiḥ ||

9.097.46a ए॒ष स्य ते॑ पवत इन्द्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् ।
9.097.46c स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्मः॒ कामो॒ न यो दे॑वय॒तामस॑र्जि ॥
9.097.46a e̱ṣa sya te̍ pavata indra̱ soma̍ś ca̱mūṣu̱ dhīra̍ uśa̱te tava̍svān |
9.097.46c sva̍rcakṣā rathi̱raḥ sa̱tyaśu̍ṣma̱ḥ kāmo̱ na yo de̍vaya̱tām asa̍rji ||

9.097.47a ए॒ष प्र॒त्नेन॒ वय॑सा पुना॒नस्ति॒रो वर्पां॑सि दुहि॒तुर्दधा॑नः ।
9.097.47c वसा॑नः॒ शर्म॑ त्रि॒वरू॑थम॒प्सु होते॑व याति॒ सम॑नेषु॒ रेभ॑न् ॥
9.097.47a e̱ṣa pra̱tnena̱ vaya̍sā punā̱nas ti̱ro varpā̍ṁsi duhi̱tur dadhā̍naḥ |
9.097.47c vasā̍na̱ḥ śarma̍ tri̱varū̍tham a̱psu hote̍va yāti̱ sama̍neṣu̱ rebha̍n ||

9.097.48a नू न॒स्त्वं र॑थि॒रो दे॑व सोम॒ परि॑ स्रव च॒म्वोः॑ पू॒यमा॑नः ।
9.097.48c अ॒प्सु स्वादि॑ष्ठो॒ मधु॑माँ ऋ॒तावा॑ दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा ॥
9.097.48a nū na̱s tvaṁ ra̍thi̱ro de̍va soma̱ pari̍ srava ca̱mvo̍ḥ pū̱yamā̍naḥ |
9.097.48c a̱psu svādi̍ṣṭho̱ madhu̍mām̐ ṛ̱tāvā̍ de̱vo na yaḥ sa̍vi̱tā sa̱tyama̍nmā ||

9.097.49a अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॒॑ऽभि मि॒त्रावरु॑णा पू॒यमा॑नः ।
9.097.49c अ॒भी नरं॑ धी॒जव॑नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष॑णं॒ वज्र॑बाहुम् ॥
9.097.49a a̱bhi vā̱yuṁ vī̱ty a̍rṣā gṛṇā̱no̱3̱̍ 'bhi mi̱trāvaru̍ṇā pū̱yamā̍naḥ |
9.097.49c a̱bhī nara̍ṁ dhī̱java̍naṁ rathe̱ṣṭhām a̱bhīndra̱ṁ vṛṣa̍ṇa̱ṁ vajra̍bāhum ||

9.097.50a अ॒भि वस्त्रा॑ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघाः॑ पू॒यमा॑नः ।
9.097.50c अ॒भि च॒न्द्रा भर्त॑वे नो॒ हिर॑ण्या॒भ्यश्वा॑न्र॒थिनो॑ देव सोम ॥
9.097.50a a̱bhi vastrā̍ suvasa̱nāny a̍rṣā̱bhi dhe̱nūḥ su̱dughā̍ḥ pū̱yamā̍naḥ |
9.097.50c a̱bhi ca̱ndrā bharta̍ve no̱ hira̍ṇyā̱bhy aśvā̍n ra̱thino̍ deva soma ||

9.097.51a अ॒भी नो॑ अर्ष दि॒व्या वसू॑न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा॑नः ।
9.097.51c अ॒भि येन॒ द्रवि॑णम॒श्नवा॑मा॒भ्या॑र्षे॒यं ज॑मदग्नि॒वन्नः॑ ॥
9.097.51a a̱bhī no̍ arṣa di̱vyā vasū̍ny a̱bhi viśvā̱ pārthi̍vā pū̱yamā̍naḥ |
9.097.51c a̱bhi yena̱ dravi̍ṇam a̱śnavā̍mā̱bhy ā̍rṣe̱yaṁ ja̍madagni̱van na̍ḥ ||

9.097.52a अ॒या प॒वा प॑वस्वै॒ना वसू॑नि माँश्च॒त्व इ॑न्दो॒ सर॑सि॒ प्र ध॑न्व ।
9.097.52c ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒मेध॑श्चि॒त्तक॑वे॒ नरं॑ दात् ॥
9.097.52a a̱yā pa̱vā pa̍vasvai̱nā vasū̍ni mām̐śca̱tva i̍ndo̱ sara̍si̱ pra dha̍nva |
9.097.52c bra̱dhnaś ci̱d atra̱ vāto̱ na jū̱taḥ pu̍ru̱medha̍ś ci̱t taka̍ve̱ nara̍ṁ dāt ||

9.097.53a उ॒त न॑ ए॒ना प॑व॒या प॑व॒स्वाधि॑ श्रु॒ते श्र॒वाय्य॑स्य ती॒र्थे ।
9.097.53c ष॒ष्टिं स॒हस्रा॑ नैगु॒तो वसू॑नि वृ॒क्षं न प॒क्वं धू॑नव॒द्रणा॑य ॥
9.097.53a u̱ta na̍ e̱nā pa̍va̱yā pa̍va̱svādhi̍ śru̱te śra̱vāyya̍sya tī̱rthe |
9.097.53c ṣa̱ṣṭiṁ sa̱hasrā̍ naigu̱to vasū̍ni vṛ̱kṣaṁ na pa̱kvaṁ dhū̍nava̱d raṇā̍ya ||

9.097.54a मही॒मे अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे ।
9.097.54c अस्वा॑पयन्नि॒गुतः॑ स्ने॒हय॒च्चापा॒मित्राँ॒ अपा॒चितो॑ अचे॒तः ॥
9.097.54a mahī̱me a̍sya̱ vṛṣa̱nāma̍ śū̱ṣe mām̐śca̍tve vā̱ pṛśa̍ne vā̱ vadha̍tre |
9.097.54c asvā̍payan ni̱guta̍ḥ sne̱haya̱c cāpā̱mitrā̱m̐ apā̱cito̍ ace̱taḥ ||

9.097.55a सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं॑ धावसि पू॒यमा॑नः ।
9.097.55c असि॒ भगो॒ असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा॑ म॒घव॑द्भ्य इन्दो ॥
9.097.55a saṁ trī pa̱vitrā̱ vita̍tāny e̱ṣy anv eka̍ṁ dhāvasi pū̱yamā̍naḥ |
9.097.55c asi̱ bhago̱ asi̍ dā̱trasya̍ dā̱tāsi̍ ma̱ghavā̍ ma̱ghava̍dbhya indo ||

9.097.56a ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ।
9.097.56c द्र॒प्साँ ई॒रय॑न्वि॒दथे॒ष्विन्दु॒र्वि वार॒मव्यं॑ स॒मयाति॑ याति ॥
9.097.56a e̱ṣa vi̍śva̱vit pa̍vate manī̱ṣī somo̱ viśva̍sya̱ bhuva̍nasya̱ rājā̍ |
9.097.56c dra̱psām̐ ī̱raya̍n vi̱dathe̱ṣv indu̱r vi vāra̱m avya̍ṁ sa̱mayāti̍ yāti ||

9.097.57a इन्दुं॑ रिहन्ति महि॒षा अद॑ब्धाः प॒दे रे॑भन्ति क॒वयो॒ न गृध्राः॑ ।
9.097.57c हि॒न्वन्ति॒ धीरा॑ द॒शभिः॒ क्षिपा॑भिः॒ सम॑ञ्जते रू॒पम॒पां रसे॑न ॥
9.097.57a indu̍ṁ rihanti mahi̱ṣā ada̍bdhāḥ pa̱de re̍bhanti ka̱vayo̱ na gṛdhrā̍ḥ |
9.097.57c hi̱nvanti̱ dhīrā̍ da̱śabhi̱ḥ kṣipā̍bhi̱ḥ sam a̍ñjate rū̱pam a̱pāṁ rase̍na ||

9.097.58a त्वया॑ व॒यं पव॑मानेन सोम॒ भरे॑ कृ॒तं वि चि॑नुयाम॒ शश्व॑त् ।
9.097.58c तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
9.097.58a tvayā̍ va̱yam pava̍mānena soma̱ bhare̍ kṛ̱taṁ vi ci̍nuyāma̱ śaśva̍t |
9.097.58c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||



9.098.01a अ॒भि नो॑ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृह॑म् ।
9.098.01c इन्दो॑ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सह॑म् ॥
9.098.01a a̱bhi no̍ vāja̱sāta̍maṁ ra̱yim a̍rṣa puru̱spṛha̍m |
9.098.01c indo̍ sa̱hasra̍bharṇasaṁ tuvidyu̱mnaṁ vi̍bhvā̱saha̍m ||

9.098.02a परि॒ ष्य सु॑वा॒नो अ॒व्ययं॒ रथे॒ न वर्मा॑व्यत ।
9.098.02c इन्दु॑र॒भि द्रुणा॑ हि॒तो हि॑या॒नो धारा॑भिरक्षाः ॥
9.098.02a pari̱ ṣya su̍vā̱no a̱vyaya̱ṁ rathe̱ na varmā̍vyata |
9.098.02c indu̍r a̱bhi druṇā̍ hi̱to hi̍yā̱no dhārā̍bhir akṣāḥ ||

9.098.03a परि॒ ष्य सु॑वा॒नो अ॑क्षा॒ इन्दु॒रव्ये॒ मद॑च्युतः ।
9.098.03c धारा॒ य ऊ॒र्ध्वो अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ॥
9.098.03a pari̱ ṣya su̍vā̱no a̍kṣā̱ indu̱r avye̱ mada̍cyutaḥ |
9.098.03c dhārā̱ ya ū̱rdhvo a̍dhva̱re bhrā̱jā naiti̍ gavya̱yuḥ ||

9.098.04a स हि त्वं दे॑व॒ शश्व॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
9.098.04c इन्दो॑ सह॒स्रिणं॑ र॒यिं श॒तात्मा॑नं विवाससि ॥
9.098.04a sa hi tvaṁ de̍va̱ śaśva̍te̱ vasu̱ martā̍ya dā̱śuṣe̍ |
9.098.04c indo̍ saha̱sriṇa̍ṁ ra̱yiṁ śa̱tātmā̍naṁ vivāsasi ||

9.098.05a व॒यं ते॑ अ॒स्य वृ॑त्रह॒न्वसो॒ वस्वः॑ पुरु॒स्पृहः॑ ।
9.098.05c नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो ॥
9.098.05a va̱yaṁ te̍ a̱sya vṛ̍traha̱n vaso̱ vasva̍ḥ puru̱spṛha̍ḥ |
9.098.05c ni nedi̍ṣṭhatamā i̱ṣaḥ syāma̍ su̱mnasyā̍dhrigo ||

9.098.06a द्विर्यं पञ्च॒ स्वय॑शसं॒ स्वसा॑रो॒ अद्रि॑संहतम् ।
9.098.06c प्रि॒यमिन्द्र॑स्य॒ काम्यं॑ प्रस्ना॒पय॑न्त्यू॒र्मिण॑म् ॥
9.098.06a dvir yam pañca̱ svaya̍śasa̱ṁ svasā̍ro̱ adri̍saṁhatam |
9.098.06c pri̱yam indra̍sya̱ kāmya̍m prasnā̱paya̍nty ū̱rmiṇa̍m ||

9.098.07a परि॒ त्यं ह॑र्य॒तं हरिं॑ ब॒भ्रुं पु॑नन्ति॒ वारे॑ण ।
9.098.07c यो दे॒वान्विश्वाँ॒ इत्परि॒ मदे॑न स॒ह गच्छ॑ति ॥
9.098.07a pari̱ tyaṁ ha̍rya̱taṁ hari̍m ba̱bhrum pu̍nanti̱ vāre̍ṇa |
9.098.07c yo de̱vān viśvā̱m̐ it pari̱ made̍na sa̱ha gaccha̍ti ||

9.098.08a अ॒स्य वो॒ ह्यव॑सा॒ पान्तो॑ दक्ष॒साध॑नम् ।
9.098.08c यः सू॒रिषु॒ श्रवो॑ बृ॒हद्द॒धे स्व१॒॑र्ण ह॑र्य॒तः ॥
9.098.08a a̱sya vo̱ hy ava̍sā̱ pānto̍ dakṣa̱sādha̍nam |
9.098.08c yaḥ sū̱riṣu̱ śravo̍ bṛ̱had da̱dhe sva1̱̍r ṇa ha̍rya̱taḥ ||

9.098.09a स वां॑ य॒ज्ञेषु॑ मानवी॒ इन्दु॑र्जनिष्ट रोदसी ।
9.098.09c दे॒वो दे॑वी गिरि॒ष्ठा अस्रे॑ध॒न्तं तु॑वि॒ष्वणि॑ ॥
9.098.09a sa vā̍ṁ ya̱jñeṣu̍ mānavī̱ indu̍r janiṣṭa rodasī |
9.098.09c de̱vo de̍vī giri̱ṣṭhā asre̍dha̱n taṁ tu̍vi̱ṣvaṇi̍ ||

9.098.10a इन्द्रा॑य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे ।
9.098.10c नरे॑ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे॑ ॥
9.098.10a indrā̍ya soma̱ pāta̍ve vṛtra̱ghne pari̍ ṣicyase |
9.098.10c nare̍ ca̱ dakṣi̍ṇāvate de̱vāya̍ sadanā̱sade̍ ||

9.098.11a ते प्र॒त्नासो॒ व्यु॑ष्टिषु॒ सोमाः॑ प॒वित्रे॑ अक्षरन् ।
9.098.11c अ॒प॒प्रोथ॑न्तः सनु॒तर्हु॑र॒श्चितः॑ प्रा॒तस्ताँ अप्र॑चेतसः ॥
9.098.11a te pra̱tnāso̱ vyu̍ṣṭiṣu̱ somā̍ḥ pa̱vitre̍ akṣaran |
9.098.11c a̱pa̱protha̍ntaḥ sanu̱tar hu̍ra̱ścita̍ḥ prā̱tas tām̐ apra̍cetasaḥ ||

9.098.12a तं स॑खायः पुरो॒रुचं॑ यू॒यं व॒यं च॑ सू॒रयः॑ ।
9.098.12c अ॒श्याम॒ वाज॑गन्ध्यं स॒नेम॒ वाज॑पस्त्यम् ॥
9.098.12a taṁ sa̍khāyaḥ puro̱ruca̍ṁ yū̱yaṁ va̱yaṁ ca̍ sū̱raya̍ḥ |
9.098.12c a̱śyāma̱ vāja̍gandhyaṁ sa̱nema̱ vāja̍pastyam ||



9.099.01a आ ह॑र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वन्ति॒ पौंस्य॑म् ।
9.099.01c शु॒क्रां व॑य॒न्त्यसु॑राय नि॒र्णिजं॑ वि॒पामग्रे॑ मही॒युवः॑ ॥
9.099.01a ā ha̍rya̱tāya̍ dhṛ̱ṣṇave̱ dhanu̍s tanvanti̱ pauṁsya̍m |
9.099.01c śu̱krāṁ va̍ya̱nty asu̍rāya ni̱rṇija̍ṁ vi̱pām agre̍ mahī̱yuva̍ḥ ||

9.099.02a अध॑ क्ष॒पा परि॑ष्कृतो॒ वाजाँ॑ अ॒भि प्र गा॑हते ।
9.099.02c यदी॑ वि॒वस्व॑तो॒ धियो॒ हरिं॑ हि॒न्वन्ति॒ यात॑वे ॥
9.099.02a adha̍ kṣa̱pā pari̍ṣkṛto̱ vājā̍m̐ a̱bhi pra gā̍hate |
9.099.02c yadī̍ vi̱vasva̍to̱ dhiyo̱ hari̍ṁ hi̱nvanti̱ yāta̍ve ||

9.099.03a तम॑स्य मर्जयामसि॒ मदो॒ य इ॑न्द्र॒पात॑मः ।
9.099.03c यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रयः॑ ॥
9.099.03a tam a̍sya marjayāmasi̱ mado̱ ya i̍ndra̱pāta̍maḥ |
9.099.03c yaṁ gāva̍ ā̱sabhi̍r da̱dhuḥ pu̱rā nū̱naṁ ca̍ sū̱raya̍ḥ ||

9.099.04a तं गाथ॑या पुरा॒ण्या पु॑ना॒नम॒भ्य॑नूषत ।
9.099.04c उ॒तो कृ॑पन्त धी॒तयो॑ दे॒वानां॒ नाम॒ बिभ्र॑तीः ॥
9.099.04a taṁ gātha̍yā purā̱ṇyā pu̍nā̱nam a̱bhy a̍nūṣata |
9.099.04c u̱to kṛ̍panta dhī̱tayo̍ de̱vānā̱ṁ nāma̱ bibhra̍tīḥ ||

9.099.05a तमु॒क्षमा॑णम॒व्यये॒ वारे॑ पुनन्ति धर्ण॒सिम् ।
9.099.05c दू॒तं न पू॒र्वचि॑त्तय॒ आ शा॑सते मनी॒षिणः॑ ॥
9.099.05a tam u̱kṣamā̍ṇam a̱vyaye̱ vāre̍ punanti dharṇa̱sim |
9.099.05c dū̱taṁ na pū̱rvaci̍ttaya̱ ā śā̍sate manī̱ṣiṇa̍ḥ ||

9.099.06a स पु॑ना॒नो म॒दिन्त॑मः॒ सोम॑श्च॒मूषु॑ सीदति ।
9.099.06c प॒शौ न रेत॑ आ॒दध॒त्पति॑र्वचस्यते धि॒यः ॥
9.099.06a sa pu̍nā̱no ma̱dinta̍ma̱ḥ soma̍ś ca̱mūṣu̍ sīdati |
9.099.06c pa̱śau na reta̍ ā̱dadha̱t pati̍r vacasyate dhi̱yaḥ ||

9.099.07a स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्यः॑ सु॒तः ।
9.099.07c वि॒दे यदा॑सु संद॒दिर्म॒हीर॒पो वि गा॑हते ॥
9.099.07a sa mṛ̍jyate su̱karma̍bhir de̱vo de̱vebhya̍ḥ su̱taḥ |
9.099.07c vi̱de yad ā̍su saṁda̱dir ma̱hīr a̱po vi gā̍hate ||

9.099.08a सु॒त इ॑न्दो प॒वित्र॒ आ नृभि॑र्य॒तो वि नी॑यसे ।
9.099.08c इन्द्रा॑य मत्स॒रिन्त॑मश्च॒मूष्वा नि षी॑दसि ॥
9.099.08a su̱ta i̍ndo pa̱vitra̱ ā nṛbhi̍r ya̱to vi nī̍yase |
9.099.08c indrā̍ya matsa̱rinta̍maś ca̱mūṣv ā ni ṣī̍dasi ||



9.100.01a अ॒भी न॑वन्ते अ॒द्रुहः॑ प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
9.100.01c व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हन्ति मा॒तरः॑ ॥
9.100.01a a̱bhī na̍vante a̱druha̍ḥ pri̱yam indra̍sya̱ kāmya̍m |
9.100.01c va̱tsaṁ na pūrva̱ āyu̍ni jā̱taṁ ri̍hanti mā̱tara̍ḥ ||

9.100.02a पु॒ना॒न इ॑न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् ।
9.100.02c त्वं वसू॑नि पुष्यसि॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे ॥
9.100.02a pu̱nā̱na i̍nda̱v ā bha̍ra̱ soma̍ dvi̱barha̍saṁ ra̱yim |
9.100.02c tvaṁ vasū̍ni puṣyasi̱ viśvā̍ni dā̱śuṣo̍ gṛ̱he ||

9.100.03a त्वं धियं॑ मनो॒युजं॑ सृ॒जा वृ॒ष्टिं न त॑न्य॒तुः ।
9.100.03c त्वं वसू॑नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ॥
9.100.03a tvaṁ dhiya̍m mano̱yuja̍ṁ sṛ̱jā vṛ̱ṣṭiṁ na ta̍nya̱tuḥ |
9.100.03c tvaṁ vasū̍ni̱ pārthi̍vā di̱vyā ca̍ soma puṣyasi ||

9.100.04a परि॑ ते जि॒ग्युषो॑ यथा॒ धारा॑ सु॒तस्य॑ धावति ।
9.100.04c रंह॑माणा॒ व्य१॒॑व्ययं॒ वारं॑ वा॒जीव॑ सान॒सिः ॥
9.100.04a pari̍ te ji̱gyuṣo̍ yathā̱ dhārā̍ su̱tasya̍ dhāvati |
9.100.04c raṁha̍māṇā̱ vy a1̱̍vyaya̱ṁ vāra̍ṁ vā̱jīva̍ sāna̱siḥ ||

9.100.05a क्रत्वे॒ दक्षा॑य नः कवे॒ पव॑स्व सोम॒ धार॑या ।
9.100.05c इन्द्रा॑य॒ पात॑वे सु॒तो मि॒त्राय॒ वरु॑णाय च ॥
9.100.05a kratve̱ dakṣā̍ya naḥ kave̱ pava̍sva soma̱ dhāra̍yā |
9.100.05c indrā̍ya̱ pāta̍ve su̱to mi̱trāya̱ varu̍ṇāya ca ||

9.100.06a पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सु॒तः ।
9.100.06c इन्द्रा॑य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः ॥
9.100.06a pava̍sva vāja̱sāta̍maḥ pa̱vitre̱ dhāra̍yā su̱taḥ |
9.100.06c indrā̍ya soma̱ viṣṇa̍ve de̱vebhyo̱ madhu̍mattamaḥ ||

9.100.07a त्वां रि॑हन्ति मा॒तरो॒ हरिं॑ प॒वित्रे॑ अ॒द्रुहः॑ ।
9.100.07c व॒त्सं जा॒तं न धे॒नवः॒ पव॑मान॒ विध॑र्मणि ॥
9.100.07a tvāṁ ri̍hanti mā̱taro̱ hari̍m pa̱vitre̍ a̱druha̍ḥ |
9.100.07c va̱tsaṁ jā̱taṁ na dhe̱nava̱ḥ pava̍māna̱ vidha̍rmaṇi ||

9.100.08a पव॑मान॒ महि॒ श्रव॑श्चि॒त्रेभि॑र्यासि र॒श्मिभिः॑ ।
9.100.08c शर्ध॒न्तमां॑सि जिघ्नसे॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे ॥
9.100.08a pava̍māna̱ mahi̱ śrava̍ś ci̱trebhi̍r yāsi ra̱śmibhi̍ḥ |
9.100.08c śardha̱n tamā̍ṁsi jighnase̱ viśvā̍ni dā̱śuṣo̍ gṛ̱he ||

9.100.09a त्वं द्यां च॑ महिव्रत पृथि॒वीं चाति॑ जभ्रिषे ।
9.100.09c प्रति॑ द्रा॒पिम॑मुञ्चथाः॒ पव॑मान महित्व॒ना ॥
9.100.09a tvaṁ dyāṁ ca̍ mahivrata pṛthi̱vīṁ cāti̍ jabhriṣe |
9.100.09c prati̍ drā̱pim a̍muñcathā̱ḥ pava̍māna mahitva̱nā ||



9.101.01a पु॒रोजि॑ती वो॒ अन्ध॑सः सु॒ताय॑ मादयि॒त्नवे॑ ।
9.101.01c अप॒ श्वानं॑ श्नथिष्टन॒ सखा॑यो दीर्घजि॒ह्व्य॑म् ॥
9.101.01a pu̱roji̍tī vo̱ andha̍saḥ su̱tāya̍ mādayi̱tnave̍ |
9.101.01c apa̱ śvāna̍ṁ śnathiṣṭana̱ sakhā̍yo dīrghaji̱hvya̍m ||

9.101.02a यो धार॑या पाव॒कया॑ परिप्र॒स्यन्द॑ते सु॒तः ।
9.101.02c इन्दु॒रश्वो॒ न कृत्व्यः॑ ॥
9.101.02a yo dhāra̍yā pāva̱kayā̍ paripra̱syanda̍te su̱taḥ |
9.101.02c indu̱r aśvo̱ na kṛtvya̍ḥ ||

9.101.03a तं दु॒रोष॑म॒भी नरः॒ सोमं॑ वि॒श्वाच्या॑ धि॒या ।
9.101.03c य॒ज्ञं हि॑न्व॒न्त्यद्रि॑भिः ॥
9.101.03a taṁ du̱roṣa̍m a̱bhī nara̱ḥ soma̍ṁ vi̱śvācyā̍ dhi̱yā |
9.101.03c ya̱jñaṁ hi̍nva̱nty adri̍bhiḥ ||

9.101.04a सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒ इन्द्रा॑य म॒न्दिनः॑ ।
9.101.04c प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑च्छन्तु वो॒ मदाः॑ ॥
9.101.04a su̱tāso̱ madhu̍mattamā̱ḥ somā̱ indrā̍ya ma̱ndina̍ḥ |
9.101.04c pa̱vitra̍vanto akṣaran de̱vān ga̍cchantu vo̱ madā̍ḥ ||

9.101.05a इन्दु॒रिन्द्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन् ।
9.101.05c वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥
9.101.05a indu̱r indrā̍ya pavata̱ iti̍ de̱vāso̍ abruvan |
9.101.05c vā̱cas pati̍r makhasyate̱ viśva̱syeśā̍na̱ oja̍sā ||

9.101.06a स॒हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः ।
9.101.06c सोमः॒ पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ॥
9.101.06a sa̱hasra̍dhāraḥ pavate samu̱dro vā̍camīṅkha̱yaḥ |
9.101.06c soma̱ḥ patī̍ rayī̱ṇāṁ sakhendra̍sya di̱ve-di̍ve ||

9.101.07a अ॒यं पू॒षा र॒यिर्भगः॒ सोमः॑ पुना॒नो अ॑र्षति ।
9.101.07c पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी उ॒भे ॥
9.101.07a a̱yam pū̱ṣā ra̱yir bhaga̱ḥ soma̍ḥ punā̱no a̍rṣati |
9.101.07c pati̱r viśva̍sya̱ bhūma̍no̱ vy a̍khya̱d roda̍sī u̱bhe ||

9.101.08a समु॑ प्रि॒या अ॑नूषत॒ गावो॒ मदा॑य॒ घृष्व॑यः ।
9.101.08c सोमा॑सः कृण्वते प॒थः पव॑मानास॒ इन्द॑वः ॥
9.101.08a sam u̍ pri̱yā a̍nūṣata̱ gāvo̱ madā̍ya̱ ghṛṣva̍yaḥ |
9.101.08c somā̍saḥ kṛṇvate pa̱thaḥ pava̍mānāsa̱ inda̍vaḥ ||

9.101.09a य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्य॑म् ।
9.101.09c यः पञ्च॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना॑महै ॥
9.101.09a ya oji̍ṣṭha̱s tam ā bha̍ra̱ pava̍māna śra̱vāyya̍m |
9.101.09c yaḥ pañca̍ carṣa̱ṇīr a̱bhi ra̱yiṁ yena̱ vanā̍mahai ||

9.101.10a सोमाः॑ पवन्त॒ इन्द॑वो॒ऽस्मभ्यं॑ गातु॒वित्त॑माः ।
9.101.10c मि॒त्राः सु॑वा॒ना अ॑रे॒पसः॑ स्वा॒ध्यः॑ स्व॒र्विदः॑ ॥
9.101.10a somā̍ḥ pavanta̱ inda̍vo̱ 'smabhya̍ṁ gātu̱vitta̍māḥ |
9.101.10c mi̱trāḥ su̍vā̱nā a̍re̱pasa̍ḥ svā̱dhya̍ḥ sva̱rvida̍ḥ ||

9.101.11a सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता॑ना॒ गोरधि॑ त्व॒चि ।
9.101.11c इष॑म॒स्मभ्य॑म॒भितः॒ सम॑स्वरन्वसु॒विदः॑ ॥
9.101.11a su̱ṣvā̱ṇāso̱ vy adri̍bhi̱ś citā̍nā̱ gor adhi̍ tva̱ci |
9.101.11c iṣa̍m a̱smabhya̍m a̱bhita̱ḥ sam a̍svaran vasu̱vida̍ḥ ||

9.101.12a ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः ।
9.101.12c सूर्या॑सो॒ न द॑र्श॒तासो॑ जिग॒त्नवो॑ ध्रु॒वा घृ॒ते ॥
9.101.12a e̱te pū̱tā vi̍pa̱ścita̱ḥ somā̍so̱ dadhyā̍śiraḥ |
9.101.12c sūryā̍so̱ na da̍rśa̱tāso̍ jiga̱tnavo̍ dhru̱vā ghṛ̱te ||

9.101.13a प्र सु॑न्वा॒नस्यान्ध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वचः॑ ।
9.101.13c अप॒ श्वान॑मरा॒धसं॑ ह॒ता म॒खं न भृग॑वः ॥
9.101.13a pra su̍nvā̱nasyāndha̍so̱ marto̱ na vṛ̍ta̱ tad vaca̍ḥ |
9.101.13c apa̱ śvāna̍m arā̱dhasa̍ṁ ha̱tā ma̱khaṁ na bhṛga̍vaḥ ||

9.101.14a आ जा॒मिरत्के॑ अव्यत भु॒जे न पु॒त्र ओ॒ण्योः॑ ।
9.101.14c सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सद॑म् ॥
9.101.14a ā jā̱mir atke̍ avyata bhu̱je na pu̱tra o̱ṇyo̍ḥ |
9.101.14c sara̍j jā̱ro na yoṣa̍ṇāṁ va̱ro na yoni̍m ā̱sada̍m ||

9.101.15a स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तम्भ॒ रोद॑सी ।
9.101.15c हरिः॑ प॒वित्रे॑ अव्यत वे॒धा न योनि॑मा॒सद॑म् ॥
9.101.15a sa vī̱ro da̍kṣa̱sādha̍no̱ vi yas ta̱stambha̱ roda̍sī |
9.101.15c hari̍ḥ pa̱vitre̍ avyata ve̱dhā na yoni̍m ā̱sada̍m ||

9.101.16a अव्यो॒ वारे॑भिः पवते॒ सोमो॒ गव्ये॒ अधि॑ त्व॒चि ।
9.101.16c कनि॑क्रद॒द्वृषा॒ हरि॒रिन्द्र॑स्या॒भ्ये॑ति निष्कृ॒तम् ॥
9.101.16a avyo̱ vāre̍bhiḥ pavate̱ somo̱ gavye̱ adhi̍ tva̱ci |
9.101.16c kani̍krada̱d vṛṣā̱ hari̱r indra̍syā̱bhy e̍ti niṣkṛ̱tam ||



9.102.01a क्रा॒णा शिशु॑र्म॒हीनां॑ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिम् ।
9.102.01c विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ॥
9.102.01a krā̱ṇā śiśu̍r ma̱hīnā̍ṁ hi̱nvann ṛ̱tasya̱ dīdhi̍tim |
9.102.01c viśvā̱ pari̍ pri̱yā bhu̍va̱d adha̍ dvi̱tā ||

9.102.02a उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॒॑रभ॑क्त॒ यद्गुहा॑ प॒दम् ।
9.102.02c य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यम् ॥
9.102.02a upa̍ tri̱tasya̍ pā̱ṣyo̱3̱̍r abha̍kta̱ yad guhā̍ pa̱dam |
9.102.02c ya̱jñasya̍ sa̱pta dhāma̍bhi̱r adha̍ pri̱yam ||

9.102.03a त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिम् ।
9.102.03c मिमी॑ते अस्य॒ योज॑ना॒ वि सु॒क्रतुः॑ ॥
9.102.03a trīṇi̍ tri̱tasya̱ dhāra̍yā pṛ̱ṣṭheṣv era̍yā ra̱yim |
9.102.03c mimī̍te asya̱ yoja̍nā̱ vi su̱kratu̍ḥ ||

9.102.04a ज॒ज्ञा॒नं स॒प्त मा॒तरो॑ वे॒धाम॑शासत श्रि॒ये ।
9.102.04c अ॒यं ध्रु॒वो र॑यी॒णां चिके॑त॒ यत् ॥
9.102.04a ja̱jñā̱naṁ sa̱pta mā̱taro̍ ve̱dhām a̍śāsata śri̱ye |
9.102.04c a̱yaṁ dhru̱vo ra̍yī̱ṇāṁ cike̍ta̱ yat ||

9.102.05a अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे॑ दे॒वासो॑ अ॒द्रुहः॑ ।
9.102.05c स्पा॒र्हा भ॑वन्ति॒ रन्त॑यो जु॒षन्त॒ यत् ॥
9.102.05a a̱sya vra̱te sa̱joṣa̍so̱ viśve̍ de̱vāso̍ a̱druha̍ḥ |
9.102.05c spā̱rhā bha̍vanti̱ ranta̍yo ju̱ṣanta̱ yat ||

9.102.06a यमी॒ गर्भ॑मृता॒वृधो॑ दृ॒शे चारु॒मजी॑जनन् ।
9.102.06c क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृह॑म् ॥
9.102.06a yam ī̱ garbha̍m ṛtā̱vṛdho̍ dṛ̱śe cāru̱m ajī̍janan |
9.102.06c ka̱vim maṁhi̍ṣṭham adhva̱re pu̍ru̱spṛha̍m ||

9.102.07a स॒मी॒ची॒ने अ॒भि त्मना॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।
9.102.07c त॒न्वा॒ना य॒ज्ञमा॑नु॒षग्यद॑ञ्ज॒ते ॥
9.102.07a sa̱mī̱cī̱ne a̱bhi tmanā̍ ya̱hvī ṛ̱tasya̍ mā̱tarā̍ |
9.102.07c ta̱nvā̱nā ya̱jñam ā̍nu̱ṣag yad a̍ñja̱te ||

9.102.08a क्रत्वा॑ शु॒क्रेभि॑र॒क्षभि॑र्ऋ॒णोरप॑ व्र॒जं दि॒वः ।
9.102.08c हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ॥
9.102.08a kratvā̍ śu̱krebhi̍r a̱kṣabhi̍r ṛ̱ṇor apa̍ vra̱jaṁ di̱vaḥ |
9.102.08c hi̱nvann ṛ̱tasya̱ dīdhi̍ti̱m prādhva̱re ||



9.103.01a प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा॑य॒ वच॒ उद्य॑तम् ।
9.103.01c भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो॑षते ॥
9.103.01a pra pu̍nā̱nāya̍ ve̱dhase̱ somā̍ya̱ vaca̱ udya̍tam |
9.103.01c bhṛ̱tiṁ na bha̍rā ma̱tibhi̱r jujo̍ṣate ||

9.103.02a परि॒ वारा॑ण्य॒व्यया॒ गोभि॑रञ्जा॒नो अ॑र्षति ।
9.103.02c त्री ष॒धस्था॑ पुना॒नः कृ॑णुते॒ हरिः॑ ॥
9.103.02a pari̱ vārā̍ṇy a̱vyayā̱ gobhi̍r añjā̱no a̍rṣati |
9.103.02c trī ṣa̱dhasthā̍ punā̱naḥ kṛ̍ṇute̱ hari̍ḥ ||

9.103.03a परि॒ कोशं॑ मधु॒श्चुत॑म॒व्यये॒ वारे॑ अर्षति ।
9.103.03c अ॒भि वाणी॒र्ऋषी॑णां स॒प्त नू॑षत ॥
9.103.03a pari̱ kośa̍m madhu̱ścuta̍m a̱vyaye̱ vāre̍ arṣati |
9.103.03c a̱bhi vāṇī̱r ṛṣī̍ṇāṁ sa̱pta nū̍ṣata ||

9.103.04a परि॑ णे॒ता म॑ती॒नां वि॒श्वदे॑वो॒ अदा॑भ्यः ।
9.103.04c सोमः॑ पुना॒नश्च॒म्वो॑र्विश॒द्धरिः॑ ॥
9.103.04a pari̍ ṇe̱tā ma̍tī̱nāṁ vi̱śvade̍vo̱ adā̍bhyaḥ |
9.103.04c soma̍ḥ punā̱naś ca̱mvo̍r viśa̱d dhari̍ḥ ||

9.103.05a परि॒ दैवी॒रनु॑ स्व॒धा इन्द्रे॑ण याहि स॒रथ॑म् ।
9.103.05c पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ॥
9.103.05a pari̱ daivī̱r anu̍ sva̱dhā indre̍ṇa yāhi sa̱ratha̍m |
9.103.05c pu̱nā̱no vā̱ghad vā̱ghadbhi̱r ama̍rtyaḥ ||

9.103.06a परि॒ सप्ति॒र्न वा॑ज॒युर्दे॒वो दे॒वेभ्यः॑ सु॒तः ।
9.103.06c व्या॒न॒शिः पव॑मानो॒ वि धा॑वति ॥
9.103.06a pari̱ sapti̱r na vā̍ja̱yur de̱vo de̱vebhya̍ḥ su̱taḥ |
9.103.06c vyā̱na̱śiḥ pava̍māno̱ vi dhā̍vati ||



9.104.01a सखा॑य॒ आ नि षी॑दत पुना॒नाय॒ प्र गा॑यत ।
9.104.01c शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये ॥
9.104.01a sakhā̍ya̱ ā ni ṣī̍data punā̱nāya̱ pra gā̍yata |
9.104.01c śiśu̱ṁ na ya̱jñaiḥ pari̍ bhūṣata śri̱ye ||

9.104.02a समी॑ व॒त्सं न मा॒तृभिः॑ सृ॒जता॑ गय॒साध॑नम् ।
9.104.02c दे॒वा॒व्यं१॒॑ मद॑म॒भि द्विश॑वसम् ॥
9.104.02a sam ī̍ va̱tsaṁ na mā̱tṛbhi̍ḥ sṛ̱jatā̍ gaya̱sādha̍nam |
9.104.02c de̱vā̱vya1̱̍m mada̍m a̱bhi dviśa̍vasam ||

9.104.03a पु॒नाता॑ दक्ष॒साध॑नं॒ यथा॒ शर्धा॑य वी॒तये॑ ।
9.104.03c यथा॑ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः ॥
9.104.03a pu̱nātā̍ dakṣa̱sādha̍na̱ṁ yathā̱ śardhā̍ya vī̱taye̍ |
9.104.03c yathā̍ mi̱trāya̱ varu̍ṇāya̱ śaṁta̍maḥ ||

9.104.04a अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत ।
9.104.04c गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि ॥
9.104.04a a̱smabhya̍ṁ tvā vasu̱vida̍m a̱bhi vāṇī̍r anūṣata |
9.104.04c gobhi̍ṣ ṭe̱ varṇa̍m a̱bhi vā̍sayāmasi ||

9.104.05a स नो॑ मदानां पत॒ इन्दो॑ दे॒वप्स॑रा असि ।
9.104.05c सखे॑व॒ सख्ये॑ गातु॒वित्त॑मो भव ॥
9.104.05a sa no̍ madānām pata̱ indo̍ de̱vapsa̍rā asi |
9.104.05c sakhe̍va̱ sakhye̍ gātu̱vitta̍mo bhava ||

9.104.06a सने॑मि कृ॒ध्य१॒॑स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण॑म् ।
9.104.06c अपादे॑वं द्व॒युमंहो॑ युयोधि नः ॥
9.104.06a sane̍mi kṛ̱dhy a1̱̍smad ā ra̱kṣasa̱ṁ kaṁ ci̍d a̱triṇa̍m |
9.104.06c apāde̍vaṁ dva̱yum aṁho̍ yuyodhi naḥ ||



9.105.01a तं वः॑ सखायो॒ मदा॑य पुना॒नम॒भि गा॑यत ।
9.105.01c शिशुं॒ न य॒ज्ञैः स्व॑दयन्त गू॒र्तिभिः॑ ॥
9.105.01a taṁ va̍ḥ sakhāyo̱ madā̍ya punā̱nam a̱bhi gā̍yata |
9.105.01c śiśu̱ṁ na ya̱jñaiḥ sva̍dayanta gū̱rtibhi̍ḥ ||

9.105.02a सं व॒त्स इ॑व मा॒तृभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते ।
9.105.02c दे॒वा॒वीर्मदो॑ म॒तिभिः॒ परि॑ष्कृतः ॥
9.105.02a saṁ va̱tsa i̍va mā̱tṛbhi̱r indu̍r hinvā̱no a̍jyate |
9.105.02c de̱vā̱vīr mado̍ ma̱tibhi̱ḥ pari̍ṣkṛtaḥ ||

9.105.03a अ॒यं दक्षा॑य॒ साध॑नो॒ऽयं शर्धा॑य वी॒तये॑ ।
9.105.03c अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ॥
9.105.03a a̱yaṁ dakṣā̍ya̱ sādha̍no̱ 'yaṁ śardhā̍ya vī̱taye̍ |
9.105.03c a̱yaṁ de̱vebhyo̱ madhu̍mattamaḥ su̱taḥ ||

9.105.04a गोम॑न्न इन्दो॒ अश्व॑वत्सु॒तः सु॑दक्ष धन्व ।
9.105.04c शुचिं॑ ते॒ वर्ण॒मधि॒ गोषु॑ दीधरम् ॥
9.105.04a goma̍n na indo̱ aśva̍vat su̱taḥ su̍dakṣa dhanva |
9.105.04c śuci̍ṁ te̱ varṇa̱m adhi̱ goṣu̍ dīdharam ||

9.105.05a स नो॑ हरीणां पत॒ इन्दो॑ दे॒वप्स॑रस्तमः ।
9.105.05c सखे॑व॒ सख्ये॒ नर्यो॑ रु॒चे भ॑व ॥
9.105.05a sa no̍ harīṇām pata̱ indo̍ de̱vapsa̍rastamaḥ |
9.105.05c sakhe̍va̱ sakhye̱ naryo̍ ru̱ce bha̍va ||

9.105.06a सने॑मि॒ त्वम॒स्मदाँ अदे॑वं॒ कं चि॑द॒त्रिण॑म् ।
9.105.06c सा॒ह्वाँ इ॑न्दो॒ परि॒ बाधो॒ अप॑ द्व॒युम् ॥
9.105.06a sane̍mi̱ tvam a̱smad ām̐ ade̍va̱ṁ kaṁ ci̍d a̱triṇa̍m |
9.105.06c sā̱hvām̐ i̍ndo̱ pari̱ bādho̱ apa̍ dva̱yum ||



9.106.01a इन्द्र॒मच्छ॑ सु॒ता इ॒मे वृष॑णं यन्तु॒ हर॑यः ।
9.106.01c श्रु॒ष्टी जा॒तास॒ इन्द॑वः स्व॒र्विदः॑ ॥
9.106.01a indra̱m accha̍ su̱tā i̱me vṛṣa̍ṇaṁ yantu̱ hara̍yaḥ |
9.106.01c śru̱ṣṭī jā̱tāsa̱ inda̍vaḥ sva̱rvida̍ḥ ||

9.106.02a अ॒यं भरा॑य सान॒सिरिन्द्रा॑य पवते सु॒तः ।
9.106.02c सोमो॒ जैत्र॑स्य चेतति॒ यथा॑ वि॒दे ॥
9.106.02a a̱yam bharā̍ya sāna̱sir indrā̍ya pavate su̱taḥ |
9.106.02c somo̱ jaitra̍sya cetati̱ yathā̍ vi̱de ||

9.106.03a अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिम् ।
9.106.03c वज्रं॑ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ॥
9.106.03a a̱syed indro̱ made̱ṣv ā grā̱bhaṁ gṛ̍bhṇīta sāna̱sim |
9.106.03c vajra̍ṁ ca̱ vṛṣa̍ṇam bhara̱t sam a̍psu̱jit ||

9.106.04a प्र ध॑न्वा सोम॒ जागृ॑वि॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ।
9.106.04c द्यु॒मन्तं॒ शुष्म॒मा भ॑रा स्व॒र्विद॑म् ॥
9.106.04a pra dha̍nvā soma̱ jāgṛ̍vi̱r indrā̍yendo̱ pari̍ srava |
9.106.04c dyu̱manta̱ṁ śuṣma̱m ā bha̍rā sva̱rvida̍m ||

9.106.05a इन्द्रा॑य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः ।
9.106.05c स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः ॥
9.106.05a indrā̍ya̱ vṛṣa̍ṇa̱m mada̱m pava̍sva vi̱śvada̍rśataḥ |
9.106.05c sa̱hasra̍yāmā pathi̱kṛd vi̍cakṣa̱ṇaḥ ||

9.106.06a अ॒स्मभ्यं॑ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः ।
9.106.06c स॒हस्रं॑ याहि प॒थिभिः॒ कनि॑क्रदत् ॥
9.106.06a a̱smabhya̍ṁ gātu̱vitta̍mo de̱vebhyo̱ madhu̍mattamaḥ |
9.106.06c sa̱hasra̍ṁ yāhi pa̱thibhi̱ḥ kani̍kradat ||

9.106.07a पव॑स्व दे॒ववी॑तय॒ इन्दो॒ धारा॑भि॒रोज॑सा ।
9.106.07c आ क॒लशं॒ मधु॑मान्त्सोम नः सदः ॥
9.106.07a pava̍sva de̱vavī̍taya̱ indo̱ dhārā̍bhi̱r oja̍sā |
9.106.07c ā ka̱laśa̱m madhu̍mān soma naḥ sadaḥ ||

9.106.08a तव॑ द्र॒प्सा उ॑द॒प्रुत॒ इन्द्रं॒ मदा॑य वावृधुः ।
9.106.08c त्वां दे॒वासो॑ अ॒मृता॑य॒ कं प॑पुः ॥
9.106.08a tava̍ dra̱psā u̍da̱pruta̱ indra̱m madā̍ya vāvṛdhuḥ |
9.106.08c tvāṁ de̱vāso̍ a̱mṛtā̍ya̱ kam pa̍puḥ ||

9.106.09a आ नः॑ सुतास इन्दवः पुना॒ना धा॑वता र॒यिम् ।
9.106.09c वृ॒ष्टिद्या॑वो रीत्यापः स्व॒र्विदः॑ ॥
9.106.09a ā na̍ḥ sutāsa indavaḥ punā̱nā dhā̍vatā ra̱yim |
9.106.09c vṛ̱ṣṭidyā̍vo rītyāpaḥ sva̱rvida̍ḥ ||

9.106.10a सोमः॑ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा॑वति ।
9.106.10c अग्रे॑ वा॒चः पव॑मानः॒ कनि॑क्रदत् ॥
9.106.10a soma̍ḥ punā̱na ū̱rmiṇāvyo̱ vāra̱ṁ vi dhā̍vati |
9.106.10c agre̍ vā̱caḥ pava̍māna̱ḥ kani̍kradat ||

9.106.11a धी॒भिर्हि॑न्वन्ति वा॒जिनं॒ वने॒ क्रीळ॑न्त॒मत्य॑विम् ।
9.106.11c अ॒भि त्रि॑पृ॒ष्ठं म॒तयः॒ सम॑स्वरन् ॥
9.106.11a dhī̱bhir hi̍nvanti vā̱jina̱ṁ vane̱ krīḻa̍nta̱m atya̍vim |
9.106.11c a̱bhi tri̍pṛ̱ṣṭham ma̱taya̱ḥ sam a̍svaran ||

9.106.12a अस॑र्जि क॒लशाँ॑ अ॒भि मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः ।
9.106.12c पु॒ना॒नो वाचं॑ ज॒नय॑न्नसिष्यदत् ॥
9.106.12a asa̍rji ka̱laśā̍m̐ a̱bhi mī̱ḻhe sapti̱r na vā̍ja̱yuḥ |
9.106.12c pu̱nā̱no vāca̍ṁ ja̱naya̍nn asiṣyadat ||

9.106.13a पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां॑सि॒ रंह्या॑ ।
9.106.13c अ॒भ्यर्ष॑न्त्स्तो॒तृभ्यो॑ वी॒रव॒द्यशः॑ ॥
9.106.13a pava̍te harya̱to hari̱r ati̱ hvarā̍ṁsi̱ raṁhyā̍ |
9.106.13c a̱bhyarṣa̍n sto̱tṛbhyo̍ vī̱rava̱d yaśa̍ḥ ||

9.106.14a अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत ।
9.106.14c रेभ॑न्प॒वित्रं॒ पर्ये॑षि वि॒श्वतः॑ ॥
9.106.14a a̱yā pa̍vasva deva̱yur madho̱r dhārā̍ asṛkṣata |
9.106.14c rebha̍n pa̱vitra̱m pary e̍ṣi vi̱śvata̍ḥ ||



9.107.01a परी॒तो षि॑ञ्चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः ।
9.107.01c द॒ध॒न्वाँ यो नर्यो॑ अ॒प्स्व१॒॑न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ॥
9.107.01a parī̱to ṣi̍ñcatā su̱taṁ somo̱ ya u̍tta̱maṁ ha̱viḥ |
9.107.01c da̱dha̱nvām̐ yo naryo̍ a̱psv a1̱̍ntar ā su̱ṣāva̱ soma̱m adri̍bhiḥ ||

9.107.02a नू॒नं पु॑ना॒नोऽवि॑भिः॒ परि॑ स्र॒वाद॑ब्धः सुर॒भिंत॑रः ।
9.107.02c सु॒ते चि॑त्त्वा॒प्सु म॑दामो॒ अन्ध॑सा श्री॒णन्तो॒ गोभि॒रुत्त॑रम् ॥
9.107.02a nū̱nam pu̍nā̱no 'vi̍bhi̱ḥ pari̍ sra̱vāda̍bdhaḥ sura̱bhiṁta̍raḥ |
9.107.02c su̱te ci̍t tvā̱psu ma̍dāmo̱ andha̍sā śrī̱ṇanto̱ gobhi̱r utta̍ram ||

9.107.03a परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑नः॒ क्रतु॒रिन्दु॑र्विचक्ष॒णः ॥
9.107.03a pari̍ suvā̱naś cakṣa̍se deva̱māda̍na̱ḥ kratu̱r indu̍r vicakṣa̱ṇaḥ ||

9.107.04a पु॒ना॒नः सो॑म॒ धार॑या॒पो वसा॑नो अर्षसि ।
9.107.04c आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो॑ देव हिर॒ण्ययः॑ ॥
9.107.04a pu̱nā̱naḥ so̍ma̱ dhāra̍yā̱po vasā̍no arṣasi |
9.107.04c ā ra̍tna̱dhā yoni̍m ṛ̱tasya̍ sīda̱sy utso̍ deva hira̱ṇyaya̍ḥ ||

9.107.05a दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास॑दत् ।
9.107.05c आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः ॥
9.107.05a du̱hā̱na ūdha̍r di̱vyam madhu̍ pri̱yam pra̱tnaṁ sa̱dhastha̱m āsa̍dat |
9.107.05c ā̱pṛcchya̍ṁ dha̱ruṇa̍ṁ vā̱jy a̍rṣati̱ nṛbhi̍r dhū̱to vi̍cakṣa̱ṇaḥ ||

9.107.06a पु॒ना॒नः सो॑म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।
9.107.06c त्वं विप्रो॑ अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा॑ य॒ज्ञं मि॑मिक्ष नः ॥
9.107.06a pu̱nā̱naḥ so̍ma̱ jāgṛ̍vi̱r avyo̱ vāre̱ pari̍ pri̱yaḥ |
9.107.06c tvaṁ vipro̍ abha̱vo 'ṅgi̍rastamo̱ madhvā̍ ya̱jñam mi̍mikṣa naḥ ||

9.107.07a सोमो॑ मी॒ढ्वान्प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो॑ विचक्ष॒णः ।
9.107.07c त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं॑ रोहयो दि॒वि ॥
9.107.07a somo̍ mī̱ḍhvān pa̍vate gātu̱vitta̍ma̱ ṛṣi̱r vipro̍ vicakṣa̱ṇaḥ |
9.107.07c tvaṁ ka̱vir a̍bhavo deva̱vīta̍ma̱ ā sūrya̍ṁ rohayo di̱vi ||

9.107.08a सोम॑ उ षुवा॒णः सो॒तृभि॒रधि॒ ष्णुभि॒रवी॑नाम् ।
9.107.08c अश्व॑येव ह॒रिता॑ याति॒ धार॑या म॒न्द्रया॑ याति॒ धार॑या ॥
9.107.08a soma̍ u ṣuvā̱ṇaḥ so̱tṛbhi̱r adhi̱ ṣṇubhi̱r avī̍nām |
9.107.08c aśva̍yeva ha̱ritā̍ yāti̱ dhāra̍yā ma̱ndrayā̍ yāti̱ dhāra̍yā ||

9.107.09a अ॒नू॒पे गोमा॒न्गोभि॑रक्षाः॒ सोमो॑ दु॒ग्धाभि॑रक्षाः ।
9.107.09c स॒मु॒द्रं न सं॒वर॑णान्यग्मन्म॒न्दी मदा॑य तोशते ॥
9.107.09a a̱nū̱pe gomā̱n gobhi̍r akṣā̱ḥ somo̍ du̱gdhābhi̍r akṣāḥ |
9.107.09c sa̱mu̱draṁ na sa̱ṁvara̍ṇāny agman ma̱ndī madā̍ya tośate ||

9.107.10a आ सो॑म सुवा॒नो अद्रि॑भिस्ति॒रो वारा॑ण्य॒व्यया॑ ।
9.107.10c जनो॒ न पु॒रि च॒म्वो॑र्विश॒द्धरिः॒ सदो॒ वने॑षु दधिषे ॥
9.107.10a ā so̍ma suvā̱no adri̍bhis ti̱ro vārā̍ṇy a̱vyayā̍ |
9.107.10c jano̱ na pu̱ri ca̱mvo̍r viśa̱d dhari̱ḥ sado̱ vane̍ṣu dadhiṣe ||

9.107.11a स मा॑मृजे ति॒रो अण्वा॑नि मे॒ष्यो॑ मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः ।
9.107.11c अ॒नु॒माद्यः॒ पव॑मानो मनी॒षिभिः॒ सोमो॒ विप्रे॑भि॒र्ऋक्व॑भिः ॥
9.107.11a sa mā̍mṛje ti̱ro aṇvā̍ni me̱ṣyo̍ mī̱ḻhe sapti̱r na vā̍ja̱yuḥ |
9.107.11c a̱nu̱mādya̱ḥ pava̍māno manī̱ṣibhi̱ḥ somo̱ vipre̍bhi̱r ṛkva̍bhiḥ ||

9.107.12a प्र सो॑म दे॒ववी॑तये॒ सिन्धु॒र्न पि॑प्ये॒ अर्ण॑सा ।
9.107.12c अं॒शोः पय॑सा मदि॒रो न जागृ॑वि॒रच्छा॒ कोशं॑ मधु॒श्चुत॑म् ॥
9.107.12a pra so̍ma de̱vavī̍taye̱ sindhu̱r na pi̍pye̱ arṇa̍sā |
9.107.12c a̱ṁśoḥ paya̍sā madi̱ro na jāgṛ̍vi̱r acchā̱ kośa̍m madhu̱ścuta̍m ||

9.107.13a आ ह॑र्य॒तो अर्जु॑ने॒ अत्के॑ अव्यत प्रि॒यः सू॒नुर्न मर्ज्यः॑ ।
9.107.13c तमीं॑ हिन्वन्त्य॒पसो॒ यथा॒ रथं॑ न॒दीष्वा गभ॑स्त्योः ॥
9.107.13a ā ha̍rya̱to arju̍ne̱ atke̍ avyata pri̱yaḥ sū̱nur na marjya̍ḥ |
9.107.13c tam ī̍ṁ hinvanty a̱paso̱ yathā̱ ratha̍ṁ na̱dīṣv ā gabha̍styoḥ ||

9.107.14a अ॒भि सोमा॑स आ॒यवः॒ पव॑न्ते॒ मद्यं॒ मद॑म् ।
9.107.14c स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो॑ मत्स॒रासः॑ स्व॒र्विदः॑ ॥
9.107.14a a̱bhi somā̍sa ā̱yava̱ḥ pava̍nte̱ madya̱m mada̍m |
9.107.14c sa̱mu̱drasyādhi̍ vi̱ṣṭapi̍ manī̱ṣiṇo̍ matsa̱rāsa̍ḥ sva̱rvida̍ḥ ||

9.107.15a तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा॑ दे॒व ऋ॒तं बृ॒हत् ।
9.107.15c अर्ष॑न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि॑न्वा॒न ऋ॒तं बृ॒हत् ॥
9.107.15a tara̍t samu̱dram pava̍māna ū̱rmiṇā̱ rājā̍ de̱va ṛ̱tam bṛ̱hat |
9.107.15c arṣa̍n mi̱trasya̱ varu̍ṇasya̱ dharma̍ṇā̱ pra hi̍nvā̱na ṛ̱tam bṛ̱hat ||

9.107.16a नृभि॑र्येमा॒नो ह॑र्य॒तो वि॑चक्ष॒णो राजा॑ दे॒वः स॑मु॒द्रियः॑ ॥
9.107.16a nṛbhi̍r yemā̱no ha̍rya̱to vi̍cakṣa̱ṇo rājā̍ de̱vaḥ sa̍mu̱driya̍ḥ ||

9.107.17a इन्द्रा॑य पवते॒ मदः॒ सोमो॑ म॒रुत्व॑ते सु॒तः ।
9.107.17c स॒हस्र॑धारो॒ अत्यव्य॑मर्षति॒ तमी॑ मृजन्त्या॒यवः॑ ॥
9.107.17a indrā̍ya pavate̱ mada̱ḥ somo̍ ma̱rutva̍te su̱taḥ |
9.107.17c sa̱hasra̍dhāro̱ aty avya̍m arṣati̱ tam ī̍ mṛjanty ā̱yava̍ḥ ||

9.107.18a पु॒ना॒नश्च॒मू ज॒नय॑न्म॒तिं क॒विः सोमो॑ दे॒वेषु॑ रण्यति ।
9.107.18c अ॒पो वसा॑नः॒ परि॒ गोभि॒रुत्त॑रः॒ सीद॒न्वने॑ष्वव्यत ॥
9.107.18a pu̱nā̱naś ca̱mū ja̱naya̍n ma̱tiṁ ka̱viḥ somo̍ de̱veṣu̍ raṇyati |
9.107.18c a̱po vasā̍na̱ḥ pari̱ gobhi̱r utta̍ra̱ḥ sīda̱n vane̍ṣv avyata ||

9.107.19a तवा॒हं सो॑म रारण स॒ख्य इ॑न्दो दि॒वेदि॑वे ।
9.107.19c पु॒रूणि॑ बभ्रो॒ नि च॑रन्ति॒ मामव॑ परि॒धीँरति॒ ताँ इ॑हि ॥
9.107.19a tavā̱haṁ so̍ma rāraṇa sa̱khya i̍ndo di̱ve-di̍ve |
9.107.19c pu̱rūṇi̍ babhro̱ ni ca̍ranti̱ mām ava̍ pari̱dhīm̐r ati̱ tām̐ i̍hi ||

9.107.20a उ॒ताहं नक्त॑मु॒त सो॑म ते॒ दिवा॑ स॒ख्याय॑ बभ्र॒ ऊध॑नि ।
9.107.20c घृ॒णा तप॑न्त॒मति॒ सूर्यं॑ प॒रः श॑कु॒ना इ॑व पप्तिम ॥
9.107.20a u̱tāhaṁ nakta̍m u̱ta so̍ma te̱ divā̍ sa̱khyāya̍ babhra̱ ūdha̍ni |
9.107.20c ghṛ̱ṇā tapa̍nta̱m ati̱ sūrya̍m pa̱raḥ śa̍ku̱nā i̍va paptima ||

9.107.21a मृ॒ज्यमा॑नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि ।
9.107.21c र॒यिं पि॒शङ्गं॑ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ॥
9.107.21a mṛ̱jyamā̍naḥ suhastya samu̱dre vāca̍m invasi |
9.107.21c ra̱yim pi̱śaṅga̍m bahu̱lam pu̍ru̱spṛha̱m pava̍mānā̱bhy a̍rṣasi ||

9.107.22a मृ॒जा॒नो वारे॒ पव॑मानो अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने॑ ।
9.107.22c दे॒वानां॑ सोम पवमान निष्कृ॒तं गोभि॑रञ्जा॒नो अ॑र्षसि ॥
9.107.22a mṛ̱jā̱no vāre̱ pava̍māno a̱vyaye̱ vṛṣāva̍ cakrado̱ vane̍ |
9.107.22c de̱vānā̍ṁ soma pavamāna niṣkṛ̱taṁ gobhi̍r añjā̱no a̍rṣasi ||

9.107.23a पव॑स्व॒ वाज॑सातये॒ऽभि विश्वा॑नि॒ काव्या॑ ।
9.107.23c त्वं स॑मु॒द्रं प्र॑थ॒मो वि धा॑रयो दे॒वेभ्यः॑ सोम मत्स॒रः ॥
9.107.23a pava̍sva̱ vāja̍sātaye̱ 'bhi viśvā̍ni̱ kāvyā̍ |
9.107.23c tvaṁ sa̍mu̱dram pra̍tha̱mo vi dhā̍rayo de̱vebhya̍ḥ soma matsa̱raḥ ||

9.107.24a स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो॑ दि॒व्या च॑ सोम॒ धर्म॑भिः ।
9.107.24c त्वां विप्रा॑सो म॒तिभि॑र्विचक्षण शु॒भ्रं हि॑न्वन्ति धी॒तिभिः॑ ॥
9.107.24a sa tū pa̍vasva̱ pari̱ pārthi̍va̱ṁ rajo̍ di̱vyā ca̍ soma̱ dharma̍bhiḥ |
9.107.24c tvāṁ viprā̍so ma̱tibhi̍r vicakṣaṇa śu̱bhraṁ hi̍nvanti dhī̱tibhi̍ḥ ||

9.107.25a पव॑माना असृक्षत प॒वित्र॒मति॒ धार॑या ।
9.107.25c म॒रुत्व॑न्तो मत्स॒रा इ॑न्द्रि॒या हया॑ मे॒धाम॒भि प्रयां॑सि च ॥
9.107.25a pava̍mānā asṛkṣata pa̱vitra̱m ati̱ dhāra̍yā |
9.107.25c ma̱rutva̍nto matsa̱rā i̍ndri̱yā hayā̍ me̱dhām a̱bhi prayā̍ṁsi ca ||

9.107.26a अ॒पो वसा॑नः॒ परि॒ कोश॑मर्ष॒तीन्दु॑र्हिया॒नः सो॒तृभिः॑ ।
9.107.26c ज॒नय॒ञ्ज्योति॑र्म॒न्दना॑ अवीवश॒द्गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म् ॥
9.107.26a a̱po vasā̍na̱ḥ pari̱ kośa̍m arṣa̱tīndu̍r hiyā̱naḥ so̱tṛbhi̍ḥ |
9.107.26c ja̱naya̱ñ jyoti̍r ma̱ndanā̍ avīvaśa̱d gāḥ kṛ̍ṇvā̱no na ni̱rṇija̍m ||



9.108.01a पव॑स्व॒ मधु॑मत्तम॒ इन्द्रा॑य सोम क्रतु॒वित्त॑मो॒ मदः॑ ।
9.108.01c महि॑ द्यु॒क्षत॑मो॒ मदः॑ ॥
9.108.01a pava̍sva̱ madhu̍mattama̱ indrā̍ya soma kratu̱vitta̍mo̱ mada̍ḥ |
9.108.01c mahi̍ dyu̱kṣata̍mo̱ mada̍ḥ ||

9.108.02a यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विदः॑ ।
9.108.02c स सु॒प्रके॑तो अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ॥
9.108.02a yasya̍ te pī̱tvā vṛ̍ṣa̱bho vṛ̍ṣā̱yate̱ 'sya pī̱tā sva̱rvida̍ḥ |
9.108.02c sa su̱prake̍to a̱bhy a̍kramī̱d iṣo 'cchā̱ vāja̱ṁ naita̍śaḥ ||

9.108.03a त्वं ह्य१॒॑ङ्ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः ।
9.108.03c अ॒मृ॒त॒त्वाय॑ घो॒षयः॑ ॥
9.108.03a tvaṁ hy a1̱̍ṅga daivyā̱ pava̍māna̱ jani̍māni dyu̱matta̍maḥ |
9.108.03c a̱mṛ̱ta̱tvāya̍ gho̱ṣaya̍ḥ ||

9.108.04a येना॒ नव॑ग्वो द॒ध्यङ्ङ॑पोर्णु॒ते येन॒ विप्रा॑स आपि॒रे ।
9.108.04c दे॒वानां॑ सु॒म्ने अ॒मृत॑स्य॒ चारु॑णो॒ येन॒ श्रवां॑स्यान॒शुः ॥
9.108.04a yenā̱ nava̍gvo da̱dhyaṅṅ a̍porṇu̱te yena̱ viprā̍sa āpi̱re |
9.108.04c de̱vānā̍ṁ su̱mne a̱mṛta̍sya̱ cāru̍ṇo̱ yena̱ śravā̍ṁsy āna̱śuḥ ||

9.108.05a ए॒ष स्य धार॑या सु॒तोऽव्यो॒ वारे॑भिः पवते म॒दिन्त॑मः ।
9.108.05c क्रीळ॑न्नू॒र्मिर॒पामि॑व ॥
9.108.05a e̱ṣa sya dhāra̍yā su̱to 'vyo̱ vāre̍bhiḥ pavate ma̱dinta̍maḥ |
9.108.05c krīḻa̍nn ū̱rmir a̱pām i̍va ||

9.108.06a य उ॒स्रिया॒ अप्या॑ अ॒न्तरश्म॑नो॒ निर्गा अकृ॑न्त॒दोज॑सा ।
9.108.06c अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं॑ व॒र्मीव॑ धृष्ण॒वा रु॑ज ॥
9.108.06a ya u̱sriyā̱ apyā̍ a̱ntar aśma̍no̱ nir gā akṛ̍nta̱d oja̍sā |
9.108.06c a̱bhi vra̱jaṁ ta̍tniṣe̱ gavya̱m aśvya̍ṁ va̱rmīva̍ dhṛṣṇa̱v ā ru̍ja ||

9.108.07a आ सो॑ता॒ परि॑ षिञ्च॒ताश्वं॒ न स्तोम॑म॒प्तुरं॑ रज॒स्तुर॑म् ।
9.108.07c व॒न॒क्र॒क्षमु॑द॒प्रुत॑म् ॥
9.108.07a ā so̍tā̱ pari̍ ṣiñca̱tāśva̱ṁ na stoma̍m a̱ptura̍ṁ raja̱stura̍m |
9.108.07c va̱na̱kra̱kṣam u̍da̱pruta̍m ||

9.108.08a स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं॑ प्रि॒यं दे॒वाय॒ जन्म॑ने ।
9.108.08c ऋ॒तेन॒ य ऋ॒तजा॑तो विवावृ॒धे राजा॑ दे॒व ऋ॒तं बृ॒हत् ॥
9.108.08a sa̱hasra̍dhāraṁ vṛṣa̱bham pa̍yo̱vṛdha̍m pri̱yaṁ de̱vāya̱ janma̍ne |
9.108.08c ṛ̱tena̱ ya ṛ̱tajā̍to vivāvṛ̱dhe rājā̍ de̱va ṛ̱tam bṛ̱hat ||

9.108.09a अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे॑व देव॒युः ।
9.108.09c वि कोशं॑ मध्य॒मं यु॑व ॥
9.108.09a a̱bhi dyu̱mnam bṛ̱had yaśa̱ iṣa̍s pate didī̱hi de̍va deva̱yuḥ |
9.108.09c vi kośa̍m madhya̱maṁ yu̍va ||

9.108.10a आ व॑च्यस्व सुदक्ष च॒म्वोः॑ सु॒तो वि॒शां वह्नि॒र्न वि॒श्पतिः॑ ।
9.108.10c वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धियः॑ ॥
9.108.10a ā va̍cyasva sudakṣa ca̱mvo̍ḥ su̱to vi̱śāṁ vahni̱r na vi̱śpati̍ḥ |
9.108.10c vṛ̱ṣṭiṁ di̱vaḥ pa̍vasva rī̱tim a̱pāṁ jinvā̱ gavi̍ṣṭaye̱ dhiya̍ḥ ||

9.108.11a ए॒तमु॒ त्यं म॑द॒च्युतं॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दुहुः ।
9.108.11c विश्वा॒ वसू॑नि॒ बिभ्र॑तम् ॥
9.108.11a e̱tam u̱ tyam ma̍da̱cyuta̍ṁ sa̱hasra̍dhāraṁ vṛṣa̱bhaṁ divo̍ duhuḥ |
9.108.11c viśvā̱ vasū̍ni̱ bibhra̍tam ||

9.108.12a वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तप॒ञ्ज्योति॑षा॒ तमः॑ ।
9.108.12c स सुष्टु॑तः क॒विभि॑र्नि॒र्णिजं॑ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ॥
9.108.12a vṛṣā̱ vi ja̍jñe ja̱naya̱nn ama̍rtyaḥ pra̱tapa̱ñ jyoti̍ṣā̱ tama̍ḥ |
9.108.12c sa suṣṭu̍taḥ ka̱vibhi̍r ni̱rṇija̍ṁ dadhe tri̱dhātv a̍sya̱ daṁsa̍sā ||

9.108.13a स सु॑न्वे॒ यो वसू॑नां॒ यो रा॒यामा॑ने॒ता य इळा॑नाम् ।
9.108.13c सोमो॒ यः सु॑क्षिती॒नाम् ॥
9.108.13a sa su̍nve̱ yo vasū̍nā̱ṁ yo rā̱yām ā̍ne̱tā ya iḻā̍nām |
9.108.13c somo̱ yaḥ su̍kṣitī̱nām ||

9.108.14a यस्य॑ न॒ इन्द्रः॒ पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भगः॑ ।
9.108.14c आ येन॑ मि॒त्रावरु॑णा॒ करा॑मह॒ एन्द्र॒मव॑से म॒हे ॥
9.108.14a yasya̍ na̱ indra̱ḥ pibā̱d yasya̍ ma̱ruto̱ yasya̍ vārya̱maṇā̱ bhaga̍ḥ |
9.108.14c ā yena̍ mi̱trāvaru̍ṇā̱ karā̍maha̱ endra̱m ava̍se ma̱he ||

9.108.15a इन्द्रा॑य सोम॒ पात॑वे॒ नृभि॑र्य॒तः स्वा॑यु॒धो म॒दिन्त॑मः ।
9.108.15c पव॑स्व॒ मधु॑मत्तमः ॥
9.108.15a indrā̍ya soma̱ pāta̍ve̱ nṛbhi̍r ya̱taḥ svā̍yu̱dho ma̱dinta̍maḥ |
9.108.15c pava̍sva̱ madhu̍mattamaḥ ||

9.108.16a इन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिन्ध॑वः ।
9.108.16c जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ दि॒वो वि॑ष्ट॒म्भ उ॑त्त॒मः ॥
9.108.16a indra̍sya̱ hārdi̍ soma̱dhāna̱m ā vi̍śa samu̱dram i̍va̱ sindha̍vaḥ |
9.108.16c juṣṭo̍ mi̱trāya̱ varu̍ṇāya vā̱yave̍ di̱vo vi̍ṣṭa̱mbha u̍tta̱maḥ ||



9.109.01a परि॒ प्र ध॒न्वेन्द्रा॑य सोम स्वा॒दुर्मि॒त्राय॑ पू॒ष्णे भगा॑य ॥
9.109.01a pari̱ pra dha̱nvendrā̍ya soma svā̱dur mi̱trāya̍ pū̱ṣṇe bhagā̍ya ||

9.109.02a इन्द्र॑स्ते सोम सु॒तस्य॑ पेयाः॒ क्रत्वे॒ दक्षा॑य॒ विश्वे॑ च दे॒वाः ॥
9.109.02a indra̍s te soma su̱tasya̍ peyā̱ḥ kratve̱ dakṣā̍ya̱ viśve̍ ca de̱vāḥ ||

9.109.03a ए॒वामृता॑य म॒हे क्षया॑य॒ स शु॒क्रो अ॑र्ष दि॒व्यः पी॒यूषः॑ ॥
9.109.03a e̱vāmṛtā̍ya ma̱he kṣayā̍ya̱ sa śu̱kro a̍rṣa di̱vyaḥ pī̱yūṣa̍ḥ ||

9.109.04a पव॑स्व सोम म॒हान्त्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ॥
9.109.04a pava̍sva soma ma̱hān sa̍mu̱draḥ pi̱tā de̱vānā̱ṁ viśvā̱bhi dhāma̍ ||

9.109.05a शु॒क्रः प॑वस्व दे॒वेभ्यः॑ सोम दि॒वे पृ॑थि॒व्यै शं च॑ प्र॒जायै॑ ॥
9.109.05a śu̱kraḥ pa̍vasva de̱vebhya̍ḥ soma di̱ve pṛ̍thi̱vyai śaṁ ca̍ pra̱jāyai̍ ||

9.109.06a दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूषः॑ स॒त्ये विध॑र्मन्वा॒जी प॑वस्व ॥
9.109.06a di̱vo dha̱rtāsi̍ śu̱kraḥ pī̱yūṣa̍ḥ sa̱tye vidha̍rman vā̱jī pa̍vasva ||

9.109.07a पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी॑ना॒मनु॑ पू॒र्व्यः ॥
9.109.07a pava̍sva soma dyu̱mnī su̍dhā̱ro ma̱hām avī̍nā̱m anu̍ pū̱rvyaḥ ||

9.109.08a नृभि॑र्येमा॒नो ज॑ज्ञा॒नः पू॒तः क्षर॒द्विश्वा॑नि म॒न्द्रः स्व॒र्वित् ॥
9.109.08a nṛbhi̍r yemā̱no ja̍jñā̱naḥ pū̱taḥ kṣara̱d viśvā̍ni ma̱ndraḥ sva̱rvit ||

9.109.09a इन्दुः॑ पुना॒नः प्र॒जामु॑रा॒णः कर॒द्विश्वा॑नि॒ द्रवि॑णानि नः ॥
9.109.09a indu̍ḥ punā̱naḥ pra̱jām u̍rā̱ṇaḥ kara̱d viśvā̍ni̱ dravi̍ṇāni naḥ ||

9.109.10a पव॑स्व सोम॒ क्रत्वे॒ दक्षा॒याश्वो॒ न नि॒क्तो वा॒जी धना॑य ॥
9.109.10a pava̍sva soma̱ kratve̱ dakṣā̱yāśvo̱ na ni̱kto vā̱jī dhanā̍ya ||

9.109.11a तं ते॑ सो॒तारो॒ रसं॒ मदा॑य पु॒नन्ति॒ सोमं॑ म॒हे द्यु॒म्नाय॑ ॥
9.109.11a taṁ te̍ so̱tāro̱ rasa̱m madā̍ya pu̱nanti̱ soma̍m ma̱he dyu̱mnāya̍ ||

9.109.12a शिशुं॑ जज्ञा॒नं हरिं॑ मृजन्ति प॒वित्रे॒ सोमं॑ दे॒वेभ्य॒ इन्दु॑म् ॥
9.109.12a śiśu̍ṁ jajñā̱naṁ hari̍m mṛjanti pa̱vitre̱ soma̍ṁ de̱vebhya̱ indu̍m ||

9.109.13a इन्दुः॑ पविष्ट॒ चारु॒र्मदा॑या॒पामु॒पस्थे॑ क॒विर्भगा॑य ॥
9.109.13a indu̍ḥ paviṣṭa̱ cāru̱r madā̍yā̱pām u̱pasthe̍ ka̱vir bhagā̍ya ||

9.109.14a बिभ॑र्ति॒ चार्विन्द्र॑स्य॒ नाम॒ येन॒ विश्वा॑नि वृ॒त्रा ज॒घान॑ ॥
9.109.14a bibha̍rti̱ cārv indra̍sya̱ nāma̱ yena̱ viśvā̍ni vṛ̱trā ja̱ghāna̍ ||

9.109.15a पिब॑न्त्यस्य॒ विश्वे॑ दे॒वासो॒ गोभिः॑ श्री॒तस्य॒ नृभिः॑ सु॒तस्य॑ ॥
9.109.15a piba̍nty asya̱ viśve̍ de̱vāso̱ gobhi̍ḥ śrī̱tasya̱ nṛbhi̍ḥ su̱tasya̍ ||

9.109.16a प्र सु॑वा॒नो अ॑क्षाः स॒हस्र॑धारस्ति॒रः प॒वित्रं॒ वि वार॒मव्य॑म् ॥
9.109.16a pra su̍vā̱no a̍kṣāḥ sa̱hasra̍dhāras ti̱raḥ pa̱vitra̱ṁ vi vāra̱m avya̍m ||

9.109.17a स वा॒ज्य॑क्षाः स॒हस्र॑रेता अ॒द्भिर्मृ॑जा॒नो गोभिः॑ श्रीणा॒नः ॥
9.109.17a sa vā̱jy a̍kṣāḥ sa̱hasra̍retā a̱dbhir mṛ̍jā̱no gobhi̍ḥ śrīṇā̱naḥ ||

9.109.18a प्र सो॑म या॒हीन्द्र॑स्य कु॒क्षा नृभि॑र्येमा॒नो अद्रि॑भिः सु॒तः ॥
9.109.18a pra so̍ma yā̱hīndra̍sya ku̱kṣā nṛbhi̍r yemā̱no adri̍bhiḥ su̱taḥ ||

9.109.19a अस॑र्जि वा॒जी ति॒रः प॒वित्र॒मिन्द्रा॑य॒ सोमः॑ स॒हस्र॑धारः ॥
9.109.19a asa̍rji vā̱jī ti̱raḥ pa̱vitra̱m indrā̍ya̱ soma̍ḥ sa̱hasra̍dhāraḥ ||

9.109.20a अ॒ञ्जन्त्ये॑नं॒ मध्वो॒ रसे॒नेन्द्रा॑य॒ वृष्ण॒ इन्दुं॒ मदा॑य ॥
9.109.20a a̱ñjanty e̍na̱m madhvo̱ rase̱nendrā̍ya̱ vṛṣṇa̱ indu̱m madā̍ya ||

9.109.21a दे॒वेभ्य॑स्त्वा॒ वृथा॒ पाज॑से॒ऽपो वसा॑नं॒ हरिं॑ मृजन्ति ॥
9.109.21a de̱vebhya̍s tvā̱ vṛthā̱ pāja̍se̱ 'po vasā̍na̱ṁ hari̍m mṛjanti ||

9.109.22a इन्दु॒रिन्द्रा॑य तोशते॒ नि तो॑शते श्री॒णन्नु॒ग्रो रि॒णन्न॒पः ॥
9.109.22a indu̱r indrā̍ya tośate̱ ni to̍śate śrī̱ṇann u̱gro ri̱ṇann a̱paḥ ||



9.110.01a पर्यू॒ षु प्र ध॑न्व॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑ ।
9.110.01c द्वि॒षस्त॒रध्या॑ ऋण॒या न॑ ईयसे ॥
9.110.01a pary ū̱ ṣu pra dha̍nva̱ vāja̍sātaye̱ pari̍ vṛ̱trāṇi̍ sa̱kṣaṇi̍ḥ |
9.110.01c dvi̱ṣas ta̱radhyā̍ ṛṇa̱yā na̍ īyase ||

9.110.02a अनु॒ हि त्वा॑ सु॒तं सो॑म॒ मदा॑मसि म॒हे स॑मर्य॒राज्ये॑ ।
9.110.02c वाजाँ॑ अ॒भि प॑वमान॒ प्र गा॑हसे ॥
9.110.02a anu̱ hi tvā̍ su̱taṁ so̍ma̱ madā̍masi ma̱he sa̍marya̱rājye̍ |
9.110.02c vājā̍m̐ a̱bhi pa̍vamāna̱ pra gā̍hase ||

9.110.03a अजी॑जनो॒ हि प॑वमान॒ सूर्यं॑ वि॒धारे॒ शक्म॑ना॒ पयः॑ ।
9.110.03c गोजी॑रया॒ रंह॑माणः॒ पुरं॑ध्या ॥
9.110.03a ajī̍jano̱ hi pa̍vamāna̱ sūrya̍ṁ vi̱dhāre̱ śakma̍nā̱ paya̍ḥ |
9.110.03c gojī̍rayā̱ raṁha̍māṇa̱ḥ pura̍ṁdhyā ||

9.110.04a अजी॑जनो अमृत॒ मर्त्ये॒ष्वाँ ऋ॒तस्य॒ धर्म॑न्न॒मृत॑स्य॒ चारु॑णः ।
9.110.04c सदा॑सरो॒ वाज॒मच्छा॒ सनि॑ष्यदत् ॥
9.110.04a ajī̍jano amṛta̱ martye̱ṣv ām̐ ṛ̱tasya̱ dharma̍nn a̱mṛta̍sya̱ cāru̍ṇaḥ |
9.110.04c sadā̍saro̱ vāja̱m acchā̱ sani̍ṣyadat ||

9.110.05a अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तम् ।
9.110.05c शर्या॑भि॒र्न भर॑माणो॒ गभ॑स्त्योः ॥
9.110.05a a̱bhy-a̍bhi̱ hi śrava̍sā ta̱tardi̱thotsa̱ṁ na kaṁ ci̍j jana̱pāna̱m akṣi̍tam |
9.110.05c śaryā̍bhi̱r na bhara̍māṇo̱ gabha̍styoḥ ||

9.110.06a आदीं॒ के चि॒त्पश्य॑मानास॒ आप्यं॑ वसु॒रुचो॑ दि॒व्या अ॒भ्य॑नूषत ।
9.110.06c वारं॒ न दे॒वः स॑वि॒ता व्यू॑र्णुते ॥
9.110.06a ād ī̱ṁ ke ci̱t paśya̍mānāsa̱ āpya̍ṁ vasu̱ruco̍ di̱vyā a̱bhy a̍nūṣata |
9.110.06c vāra̱ṁ na de̱vaḥ sa̍vi̱tā vy ū̍rṇute ||

9.110.07a त्वे सो॑म प्रथ॒मा वृ॒क्तब॑र्हिषो म॒हे वाजा॑य॒ श्रव॑से॒ धियं॑ दधुः ।
9.110.07c स त्वं नो॑ वीर वी॒र्या॑य चोदय ॥
9.110.07a tve so̍ma pratha̱mā vṛ̱ktaba̍rhiṣo ma̱he vājā̍ya̱ śrava̍se̱ dhiya̍ṁ dadhuḥ |
9.110.07c sa tvaṁ no̍ vīra vī̱ryā̍ya codaya ||

9.110.08a दि॒वः पी॒यूषं॑ पू॒र्व्यं यदु॒क्थ्यं॑ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत ।
9.110.08c इन्द्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ॥
9.110.08a di̱vaḥ pī̱yūṣa̍m pū̱rvyaṁ yad u̱kthya̍m ma̱ho gā̱hād di̱va ā nir a̍dhukṣata |
9.110.08c indra̍m a̱bhi jāya̍māna̱ṁ sam a̍svaran ||

9.110.09a अध॒ यदि॒मे प॑वमान॒ रोद॑सी इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना॑ ।
9.110.09c यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे ॥
9.110.09a adha̱ yad i̱me pa̍vamāna̱ roda̍sī i̱mā ca̱ viśvā̱ bhuva̍nā̱bhi ma̱jmanā̍ |
9.110.09c yū̱the na ni̱ṣṭhā vṛ̍ṣa̱bho vi ti̍ṣṭhase ||

9.110.10a सोमः॑ पुना॒नो अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न्पव॑मानो अक्षाः ।
9.110.10c स॒हस्र॑धारः श॒तवा॑ज॒ इन्दुः॑ ॥
9.110.10a soma̍ḥ punā̱no a̱vyaye̱ vāre̱ śiśu̱r na krīḻa̱n pava̍māno akṣāḥ |
9.110.10c sa̱hasra̍dhāraḥ śa̱tavā̍ja̱ indu̍ḥ ||

9.110.11a ए॒ष पु॑ना॒नो मधु॑माँ ऋ॒तावेन्द्रा॒येन्दुः॑ पवते स्वा॒दुरू॒र्मिः ।
9.110.11c वा॒ज॒सनि॑र्वरिवो॒विद्व॑यो॒धाः ॥
9.110.11a e̱ṣa pu̍nā̱no madhu̍mām̐ ṛ̱tāvendrā̱yendu̍ḥ pavate svā̱dur ū̱rmiḥ |
9.110.11c vā̱ja̱sani̍r varivo̱vid va̍yo̱dhāḥ ||

9.110.12a स प॑वस्व॒ सह॑मानः पृत॒न्यून्त्सेध॒न्रक्षां॒स्यप॑ दु॒र्गहा॑णि ।
9.110.12c स्वा॒यु॒धः सा॑स॒ह्वान्त्सो॑म॒ शत्रू॑न् ॥
9.110.12a sa pa̍vasva̱ saha̍mānaḥ pṛta̱nyūn sedha̱n rakṣā̱ṁsy apa̍ du̱rgahā̍ṇi |
9.110.12c svā̱yu̱dhaḥ sā̍sa̱hvān so̍ma̱ śatrū̍n ||



9.111.01a अ॒या रु॒चा हरि॑ण्या पुना॒नो विश्वा॒ द्वेषां॑सि तरति स्व॒युग्व॑भिः॒ सूरो॒ न स्व॒युग्व॑भिः ।
9.111.01d धारा॑ सु॒तस्य॑ रोचते पुना॒नो अ॑रु॒षो हरिः॑ ।
9.111.01f विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये॑भि॒र्ऋक्व॑भिः ॥
9.111.01a a̱yā ru̱cā hari̍ṇyā punā̱no viśvā̱ dveṣā̍ṁsi tarati sva̱yugva̍bhi̱ḥ sūro̱ na sva̱yugva̍bhiḥ |
9.111.01d dhārā̍ su̱tasya̍ rocate punā̱no a̍ru̱ṣo hari̍ḥ |
9.111.01f viśvā̱ yad rū̱pā pa̍ri̱yāty ṛkva̍bhiḥ sa̱ptāsye̍bhi̱r ṛkva̍bhiḥ ||

9.111.02a त्वं त्यत्प॑णी॒नां वि॑दो॒ वसु॒ सं मा॒तृभि॑र्मर्जयसि॒ स्व आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे॑ ।
9.111.02d प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रण॑न्ति धी॒तयः॑ ।
9.111.02f त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो॑ दधे॒ रोच॑मानो॒ वयो॑ दधे ॥
9.111.02a tvaṁ tyat pa̍ṇī̱nāṁ vi̍do̱ vasu̱ sam mā̱tṛbhi̍r marjayasi̱ sva ā dama̍ ṛ̱tasya̍ dhī̱tibhi̱r dame̍ |
9.111.02d pa̱rā̱vato̱ na sāma̱ tad yatrā̱ raṇa̍nti dhī̱taya̍ḥ |
9.111.02f tri̱dhātu̍bhi̱r aru̍ṣībhi̱r vayo̍ dadhe̱ roca̍māno̱ vayo̍ dadhe ||

9.111.03a पूर्वा॒मनु॑ प्र॒दिशं॑ याति॒ चेकि॑त॒त्सं र॒श्मिभि॑र्यतते दर्श॒तो रथो॒ दैव्यो॑ दर्श॒तो रथः॑ ।
9.111.03d अग्म॑न्नु॒क्थानि॒ पौंस्येन्द्रं॒ जैत्रा॑य हर्षयन् ।
9.111.03f वज्र॑श्च॒ यद्भव॑थो॒ अन॑पच्युता स॒मत्स्वन॑पच्युता ॥
9.111.03a pūrvā̱m anu̍ pra̱diśa̍ṁ yāti̱ ceki̍ta̱t saṁ ra̱śmibhi̍r yatate darśa̱to ratho̱ daivyo̍ darśa̱to ratha̍ḥ |
9.111.03d agma̍nn u̱kthāni̱ pauṁsyendra̱ṁ jaitrā̍ya harṣayan |
9.111.03f vajra̍ś ca̱ yad bhava̍tho̱ ana̍pacyutā sa̱matsv ana̍pacyutā ||



9.112.01a ना॒ना॒नं वा उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना॑नाम् ।
9.112.01c तक्षा॑ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वन्त॑मिच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.112.01a nā̱nā̱naṁ vā u̍ no̱ dhiyo̱ vi vra̱tāni̱ janā̍nām |
9.112.01c takṣā̍ ri̱ṣṭaṁ ru̱tam bhi̱ṣag bra̱hmā su̱nvanta̍m iccha̱tīndrā̍yendo̱ pari̍ srava ||

9.112.02a जर॑तीभि॒रोष॑धीभिः प॒र्णेभिः॑ शकु॒नाना॑म् ।
9.112.02c का॒र्मा॒रो अश्म॑भि॒र्द्युभि॒र्हिर॑ण्यवन्तमिच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.112.02a jara̍tībhi̱r oṣa̍dhībhiḥ pa̱rṇebhi̍ḥ śaku̱nānā̍m |
9.112.02c kā̱rmā̱ro aśma̍bhi̱r dyubhi̱r hira̍ṇyavantam iccha̱tīndrā̍yendo̱ pari̍ srava ||

9.112.03a का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी॑ न॒ना ।
9.112.03c नाना॑धियो वसू॒यवोऽनु॒ गा इ॑व तस्थि॒मेन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.112.03a kā̱rur a̱haṁ ta̱to bhi̱ṣag u̍palapra̱kṣiṇī̍ na̱nā |
9.112.03c nānā̍dhiyo vasū̱yavo 'nu̱ gā i̍va tasthi̱mendrā̍yendo̱ pari̍ srava ||

9.112.04a अश्वो॒ वोळ्हा॑ सु॒खं रथं॑ हस॒नामु॑पम॒न्त्रिणः॑ ।
9.112.04c शेपो॒ रोम॑ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक॑ इच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.112.04a aśvo̱ voḻhā̍ su̱khaṁ ratha̍ṁ hasa̱nām u̍pama̱ntriṇa̍ḥ |
9.112.04c śepo̱ roma̍ṇvantau bhe̱dau vār in ma̱ṇḍūka̍ iccha̱tīndrā̍yendo̱ pari̍ srava ||



9.113.01a श॒र्य॒णाव॑ति॒ सोम॒मिन्द्रः॑ पिबतु वृत्र॒हा ।
9.113.01c बलं॒ दधा॑न आ॒त्मनि॑ करि॒ष्यन्वी॒र्यं॑ म॒हदिन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.113.01a śa̱rya̱ṇāva̍ti̱ soma̱m indra̍ḥ pibatu vṛtra̱hā |
9.113.01c bala̱ṁ dadhā̍na ā̱tmani̍ kari̱ṣyan vī̱rya̍m ma̱had indrā̍yendo̱ pari̍ srava ||

9.113.02a आ प॑वस्व दिशां पत आर्जी॒कात्सो॑म मीढ्वः ।
9.113.02c ऋ॒त॒वा॒केन॑ स॒त्येन॑ श्र॒द्धया॒ तप॑सा सु॒त इन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.113.02a ā pa̍vasva diśām pata ārjī̱kāt so̍ma mīḍhvaḥ |
9.113.02c ṛ̱ta̱vā̱kena̍ sa̱tyena̍ śra̱ddhayā̱ tapa̍sā su̱ta indrā̍yendo̱ pari̍ srava ||

9.113.03a प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् ।
9.113.03c तं ग॑न्ध॒र्वाः प्रत्य॑गृभ्ण॒न्तं सोमे॒ रस॒माद॑धु॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.113.03a pa̱rjanya̍vṛddham mahi̱ṣaṁ taṁ sūrya̍sya duhi̱tābha̍rat |
9.113.03c taṁ ga̍ndha̱rvāḥ praty a̍gṛbhṇa̱n taṁ some̱ rasa̱m āda̍dhu̱r indrā̍yendo̱ pari̍ srava ||

9.113.04a ऋ॒तं वद॑न्नृतद्युम्न स॒त्यं वद॑न्त्सत्यकर्मन् ।
9.113.04c श्र॒द्धां वद॑न्त्सोम राजन्धा॒त्रा सो॑म॒ परि॑ष्कृत॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.113.04a ṛ̱taṁ vada̍nn ṛtadyumna sa̱tyaṁ vada̍n satyakarman |
9.113.04c śra̱ddhāṁ vada̍n soma rājan dhā̱trā so̍ma̱ pari̍ṣkṛta̱ indrā̍yendo̱ pari̍ srava ||

9.113.05a स॒त्यमु॑ग्रस्य बृह॒तः सं स्र॑वन्ति संस्र॒वाः ।
9.113.05c सं य॑न्ति र॒सिनो॒ रसाः॑ पुना॒नो ब्रह्म॑णा हर॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.113.05a sa̱tyamu̍grasya bṛha̱taḥ saṁ sra̍vanti saṁsra̱vāḥ |
9.113.05c saṁ ya̍nti ra̱sino̱ rasā̍ḥ punā̱no brahma̍ṇā hara̱ indrā̍yendo̱ pari̍ srava ||

9.113.06a यत्र॑ ब्र॒ह्मा प॑वमान छन्द॒स्यां॒३॒॑ वाचं॒ वद॑न् ।
9.113.06c ग्राव्णा॒ सोमे॑ मही॒यते॒ सोमे॑नान॒न्दं ज॒नय॒न्निन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.113.06a yatra̍ bra̱hmā pa̍vamāna chanda̱syā̱3̱̍ṁ vāca̱ṁ vada̍n |
9.113.06c grāvṇā̱ some̍ mahī̱yate̱ some̍nāna̱ndaṁ ja̱naya̱nn indrā̍yendo̱ pari̍ srava ||

9.113.07a यत्र॒ ज्योति॒रज॑स्रं॒ यस्मिँ॑ल्लो॒के स्व॑र्हि॒तम् ।
9.113.07c तस्मि॒न्मां धे॑हि पवमाना॒मृते॑ लो॒के अक्षि॑त॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.113.07a yatra̱ jyoti̱r aja̍sra̱ṁ yasmi̍m̐l lo̱ke sva̍r hi̱tam |
9.113.07c tasmi̱n māṁ dhe̍hi pavamānā̱mṛte̍ lo̱ke akṣi̍ta̱ indrā̍yendo̱ pari̍ srava ||

9.113.08a यत्र॒ राजा॑ वैवस्व॒तो यत्रा॑व॒रोध॑नं दि॒वः ।
9.113.08c यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.113.08a yatra̱ rājā̍ vaivasva̱to yatrā̍va̱rodha̍naṁ di̱vaḥ |
9.113.08c yatrā̱mūr ya̱hvatī̱r āpa̱s tatra̱ mām a̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava ||

9.113.09a यत्रा॑नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः ।
9.113.09c लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.113.09a yatrā̍nukā̱maṁ cara̍ṇaṁ trinā̱ke tri̍di̱ve di̱vaḥ |
9.113.09c lo̱kā yatra̱ jyoti̍ṣmanta̱s tatra̱ mām a̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava ||

9.113.10a यत्र॒ कामा॑ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टप॑म् ।
9.113.10c स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.113.10a yatra̱ kāmā̍ nikā̱māś ca̱ yatra̍ bra̱dhnasya̍ vi̱ṣṭapa̍m |
9.113.10c sva̱dhā ca̱ yatra̱ tṛpti̍ś ca̱ tatra̱ mām a̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava ||

9.113.11a यत्रा॑न॒न्दाश्च॒ मोदा॑श्च॒ मुदः॑ प्र॒मुद॒ आस॑ते ।
9.113.11c काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.113.11a yatrā̍na̱ndāś ca̱ modā̍ś ca̱ muda̍ḥ pra̱muda̱ āsa̍te |
9.113.11c kāma̍sya̱ yatrā̱ptāḥ kāmā̱s tatra̱ mām a̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava ||



9.114.01a य इन्दोः॒ पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् ।
9.114.01c तमा॑हुः सुप्र॒जा इति॒ यस्ते॑ सो॒मावि॑ध॒न्मन॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.114.01a ya indo̱ḥ pava̍māna̱syānu̱ dhāmā̱ny akra̍mīt |
9.114.01c tam ā̍huḥ supra̱jā iti̱ yas te̍ so̱māvi̍dha̱n mana̱ indrā̍yendo̱ pari̍ srava ||

9.114.02a ऋषे॑ मन्त्र॒कृतां॒ स्तोमैः॒ कश्य॑पोद्व॒र्धय॒न्गिरः॑ ।
9.114.02c सोमं॑ नमस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.114.02a ṛṣe̍ mantra̱kṛtā̱ṁ stomai̱ḥ kaśya̍podva̱rdhaya̱n gira̍ḥ |
9.114.02c soma̍ṁ namasya̱ rājā̍na̱ṁ yo ja̱jñe vī̱rudhā̱m pati̱r indrā̍yendo̱ pari̍ srava ||

9.114.03a स॒प्त दिशो॒ नाना॑सूर्याः स॒प्त होता॑र ऋ॒त्विजः॑ ।
9.114.03c दे॒वा आ॑दि॒त्या ये स॒प्त तेभिः॑ सोमा॒भि र॑क्ष न॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.114.03a sa̱pta diśo̱ nānā̍sūryāḥ sa̱pta hotā̍ra ṛ̱tvija̍ḥ |
9.114.03c de̱vā ā̍di̱tyā ye sa̱pta tebhi̍ḥ somā̱bhi ra̍kṣa na̱ indrā̍yendo̱ pari̍ srava ||

9.114.04a यत्ते॑ राजञ्छृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः ।
9.114.04c अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ नः॒ किं च॒नाम॑म॒दिन्द्रा॑येन्दो॒ परि॑ स्रव ॥
9.114.04a yat te̍ rājañ chṛ̱taṁ ha̱vis tena̍ somā̱bhi ra̍kṣa naḥ |
9.114.04c a̱rā̱tī̱vā mā na̍s tārī̱n mo ca̍ na̱ḥ kiṁ ca̱nāma̍ma̱d indrā̍yendo̱ pari̍ srava ||





10.001.01a अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा॑त् ।
10.001.01c अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥
10.001.01a agre̍ bṛ̱hann u̱ṣasā̍m ū̱rdhvo a̍sthān nirjaga̱nvān tama̍so̱ jyoti̱ṣāgā̍t |
10.001.01c a̱gnir bhā̱nunā̱ ruśa̍tā̱ svaṅga̱ ā jā̱to viśvā̱ sadmā̍ny aprāḥ ||

10.001.02a स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।
10.001.02c चि॒त्रः शिशुः॒ परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥
10.001.02a sa jā̱to garbho̍ asi̱ roda̍syo̱r agne̱ cāru̱r vibhṛ̍ta̱ oṣa̍dhīṣu |
10.001.02c ci̱traḥ śiśu̱ḥ pari̱ tamā̍ṁsy a̱ktūn pra mā̱tṛbhyo̱ adhi̱ kani̍kradad gāḥ ||

10.001.03a विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीय॑म् ।
10.001.03c आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्च॒न्त्यत्र॑ ॥
10.001.03a viṣṇu̍r i̱tthā pa̍ra̱mam a̍sya vi̱dvāñ jā̱to bṛ̱hann a̱bhi pā̍ti tṛ̱tīya̍m |
10.001.03c ā̱sā yad a̍sya̱ payo̱ akra̍ta̱ svaṁ sace̍taso a̱bhy a̍rca̱nty atra̍ ||

10.001.04a अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नैः॑ ।
10.001.04c ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥
10.001.04a ata̍ u tvā pitu̱bhṛto̱ jani̍trīr annā̱vṛdha̱m prati̍ cara̱nty annai̍ḥ |
10.001.04c tā ī̱m praty e̍ṣi̱ puna̍r a̱nyarū̍pā̱ asi̱ tvaṁ vi̱kṣu mānu̍ṣīṣu̱ hotā̍ ||

10.001.05a होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश॑न्तम् ।
10.001.05c प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नाम् ॥
10.001.05a hotā̍raṁ ci̱trara̍tham adhva̱rasya̍ ya̱jñasya̍-yajñasya ke̱tuṁ ruśa̍ntam |
10.001.05c pratya̍rdhiṁ de̱vasya̍-devasya ma̱hnā śri̱yā tv a1̱̍gnim ati̍thi̱ṁ janā̍nām ||

10.001.06a स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः ।
10.001.06c अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥
10.001.06a sa tu vastrā̱ṇy adha̱ peśa̍nāni̱ vasā̍no a̱gnir nābhā̍ pṛthi̱vyāḥ |
10.001.06c a̱ru̱ṣo jā̱taḥ pa̱da iḻā̍yāḥ pu̱rohi̍to rājan yakṣī̱ha de̱vān ||

10.001.07a आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तन्थ॑ ।
10.001.07c प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥
10.001.07a ā hi dyāvā̍pṛthi̱vī a̍gna u̱bhe sadā̍ pu̱tro na mā̱tarā̍ ta̱tantha̍ |
10.001.07c pra yā̱hy accho̍śa̱to ya̍vi̱ṣṭhāthā va̍ha sahasye̱ha de̱vān ||



10.002.01a पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
10.002.01c ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥
10.002.01a pi̱prī̱hi de̱vām̐ u̍śa̱to ya̍viṣṭha vi̱dvām̐ ṛ̱tūm̐r ṛ̍tupate yaje̱ha |
10.002.01c ye daivyā̍ ṛ̱tvija̱s tebhi̍r agne̱ tvaṁ hotṝ̍ṇām a̱sy āya̍jiṣṭhaḥ ||

10.002.02a वेषि॑ हो॒त्रमु॒त पो॒त्रं जना॑नां मन्धा॒तासि॑ द्रविणो॒दा ऋ॒तावा॑ ।
10.002.02c स्वाहा॑ व॒यं कृ॒णवा॑मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥
10.002.02a veṣi̍ ho̱tram u̱ta po̱traṁ janā̍nām mandhā̱tāsi̍ draviṇo̱dā ṛ̱tāvā̍ |
10.002.02c svāhā̍ va̱yaṁ kṛ̱ṇavā̍mā ha̱vīṁṣi̍ de̱vo de̱vān ya̍jatv a̱gnir arha̍n ||

10.002.03a आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुम् ।
10.002.03c अ॒ग्निर्वि॒द्वान्त्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान्त्स ऋ॒तून्क॑ल्पयाति ॥
10.002.03a ā de̱vānā̱m api̱ panthā̍m aganma̱ yac cha̱knavā̍ma̱ tad anu̱ pravo̍ḻhum |
10.002.03c a̱gnir vi̱dvān sa ya̍jā̱t sed u̱ hotā̱ so a̍dhva̱rān sa ṛ̱tūn ka̍lpayāti ||

10.002.04a यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः ।
10.002.04c अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभिः॑ क॒ल्पया॑ति ॥
10.002.04a yad vo̍ va̱yam pra̍mi̱nāma̍ vra̱tāni̍ vi̱duṣā̍ṁ devā̱ avi̍duṣṭarāsaḥ |
10.002.04c a̱gniṣ ṭad viśva̱m ā pṛ̍ṇāti vi̱dvān yebhi̍r de̱vām̐ ṛ̱tubhi̍ḥ ka̱lpayā̍ti ||

10.002.05a यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः ।
10.002.05c अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥
10.002.05a yat pā̍ka̱trā mana̍sā dī̱nada̍kṣā̱ na ya̱jñasya̍ manva̱te martyā̍saḥ |
10.002.05c a̱gniṣ ṭad dhotā̍ kratu̱vid vi̍jā̱nan yaji̍ṣṭho de̱vām̐ ṛ̍tu̱śo ya̍jāti ||

10.002.06a विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ ।
10.002.06c स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा इषः॑ क्षु॒मती॑र्वि॒श्वज॑न्याः ॥
10.002.06a viśve̍ṣā̱ṁ hy a̍dhva̱rāṇā̱m anī̍kaṁ ci̱traṁ ke̱tuṁ jani̍tā tvā ja̱jāna̍ |
10.002.06c sa ā ya̍jasva nṛ̱vatī̱r anu̱ kṣāḥ spā̱rhā iṣa̍ḥ kṣu̱matī̍r vi̱śvaja̍nyāḥ ||

10.002.07a यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ ।
10.002.07c पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥
10.002.07a yaṁ tvā̱ dyāvā̍pṛthi̱vī yaṁ tvāpa̱s tvaṣṭā̱ yaṁ tvā̍ su̱jani̍mā ja̱jāna̍ |
10.002.07c panthā̱m anu̍ pravi̱dvān pi̍tṛ̱yāṇa̍ṁ dyu̱mad a̍gne samidhā̱no vi bhā̍hi ||



10.003.01a इ॒नो रा॑जन्नर॒तिः समि॑द्धो॒ रौद्रो॒ दक्षा॑य सुषु॒माँ अ॑दर्शि ।
10.003.01c चि॒किद्वि भा॑ति भा॒सा बृ॑ह॒तासि॑क्नीमेति॒ रुश॑तीम॒पाज॑न् ॥
10.003.01a i̱no rā̍jann ara̱tiḥ sami̍ddho̱ raudro̱ dakṣā̍ya suṣu̱mām̐ a̍darśi |
10.003.01c ci̱kid vi bhā̍ti bhā̱sā bṛ̍ha̱tāsi̍knīm eti̱ ruśa̍tīm a̱pāja̍n ||

10.003.02a कृ॒ष्णां यदेनी॑म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां॑ बृह॒तः पि॒तुर्जाम् ।
10.003.02c ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यन्दि॒वो वसु॑भिरर॒तिर्वि भा॑ति ॥
10.003.02a kṛ̱ṣṇāṁ yad enī̍m a̱bhi varpa̍sā̱ bhūj ja̱naya̱n yoṣā̍m bṛha̱taḥ pi̱tur jām |
10.003.02c ū̱rdhvam bhā̱nuṁ sūrya̍sya stabhā̱yan di̱vo vasu̍bhir ara̱tir vi bhā̍ti ||

10.003.03a भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा॑रं जा॒रो अ॒भ्ये॑ति प॒श्चात् ।
10.003.03c सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्रुश॑द्भि॒र्वर्णै॑र॒भि रा॒मम॑स्थात् ॥
10.003.03a bha̱dro bha̱drayā̱ saca̍māna̱ āgā̱t svasā̍raṁ jā̱ro a̱bhy e̍ti pa̱ścāt |
10.003.03c su̱pra̱ke̱tair dyubhi̍r a̱gnir vi̱tiṣṭha̱n ruśa̍dbhi̱r varṇai̍r a̱bhi rā̱mam a̍sthāt ||

10.003.04a अ॒स्य यामा॑सो बृह॒तो न व॒ग्नूनिन्धा॑ना अ॒ग्नेः सख्युः॑ शि॒वस्य॑ ।
10.003.04c ईड्य॑स्य॒ वृष्णो॑ बृह॒तः स्वासो॒ भामा॑सो॒ याम॑न्न॒क्तव॑श्चिकित्रे ॥
10.003.04a a̱sya yāmā̍so bṛha̱to na va̱gnūn indhā̍nā a̱gneḥ sakhyu̍ḥ śi̱vasya̍ |
10.003.04c īḍya̍sya̱ vṛṣṇo̍ bṛha̱taḥ svāso̱ bhāmā̍so̱ yāma̍nn a̱ktava̍ś cikitre ||

10.003.05a स्व॒ना न यस्य॒ भामा॑सः॒ पव॑न्ते॒ रोच॑मानस्य बृह॒तः सु॒दिवः॑ ।
10.003.05c ज्येष्ठे॑भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्याम् ॥
10.003.05a sva̱nā na yasya̱ bhāmā̍sa̱ḥ pava̍nte̱ roca̍mānasya bṛha̱taḥ su̱diva̍ḥ |
10.003.05c jyeṣṭhe̍bhi̱r yas teji̍ṣṭhaiḥ krīḻu̱madbhi̱r varṣi̍ṣṭhebhir bhā̱nubhi̱r nakṣa̍ti̱ dyām ||

10.003.06a अ॒स्य शुष्मा॑सो ददृशा॒नप॑वे॒र्जेह॑मानस्य स्वनयन्नि॒युद्भिः॑ ।
10.003.06c प्र॒त्नेभि॒र्यो रुश॑द्भिर्दे॒वत॑मो॒ वि रेभ॑द्भिरर॒तिर्भाति॒ विभ्वा॑ ॥
10.003.06a a̱sya śuṣmā̍so dadṛśā̱napa̍ve̱r jeha̍mānasya svanayan ni̱yudbhi̍ḥ |
10.003.06c pra̱tnebhi̱r yo ruśa̍dbhir de̱vata̍mo̱ vi rebha̍dbhir ara̱tir bhāti̱ vibhvā̍ ||

10.003.07a स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः ।
10.003.07c अ॒ग्निः सु॒तुकः॑ सु॒तुके॑भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वाँ॒ एह ग॑म्याः ॥
10.003.07a sa ā va̍kṣi̱ mahi̍ na̱ ā ca̍ satsi di̱vaspṛ̍thi̱vyor a̍ra̱tir yu̍va̱tyoḥ |
10.003.07c a̱gniḥ su̱tuka̍ḥ su̱tuke̍bhi̱r aśvai̱ rabha̍svadbhī̱ rabha̍svā̱m̐ eha ga̍myāḥ ||



10.004.01a प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु ।
10.004.01c धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन् ॥
10.004.01a pra te̍ yakṣi̱ pra ta̍ iyarmi̱ manma̱ bhuvo̱ yathā̱ vandyo̍ no̱ have̍ṣu |
10.004.01c dhanva̍nn iva pra̱pā a̍si̱ tvam a̍gna iya̱kṣave̍ pū̱rave̍ pratna rājan ||

10.004.02a यं त्वा॒ जना॑सो अ॒भि सं॒चर॑न्ति॒ गाव॑ उ॒ष्णमि॑व व्र॒जं य॑विष्ठ ।
10.004.02c दू॒तो दे॒वाना॑मसि॒ मर्त्या॑नाम॒न्तर्म॒हाँश्च॑रसि रोच॒नेन॑ ॥
10.004.02a yaṁ tvā̱ janā̍so a̱bhi sa̱ṁcara̍nti̱ gāva̍ u̱ṣṇam i̍va vra̱jaṁ ya̍viṣṭha |
10.004.02c dū̱to de̱vānā̍m asi̱ martyā̍nām a̱ntar ma̱hām̐ś ca̍rasi roca̱nena̍ ||

10.004.03a शिशुं॒ न त्वा॒ जेन्यं॑ व॒र्धय॑न्ती मा॒ता बि॑भर्ति सचन॒स्यमा॑ना ।
10.004.03c धनो॒रधि॑ प्र॒वता॑ यासि॒ हर्य॒ञ्जिगी॑षसे प॒शुरि॒वाव॑सृष्टः ॥
10.004.03a śiśu̱ṁ na tvā̱ jenya̍ṁ va̱rdhaya̍ntī mā̱tā bi̍bharti sacana̱syamā̍nā |
10.004.03c dhano̱r adhi̍ pra̱vatā̍ yāsi̱ harya̱ñ jigī̍ṣase pa̱śur i̱vāva̍sṛṣṭaḥ ||

10.004.04a मू॒रा अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वम॒ङ्ग वि॑त्से ।
10.004.04c शये॑ व॒व्रिश्चर॑ति जि॒ह्वया॒दन्रे॑रि॒ह्यते॑ युव॒तिं वि॒श्पतिः॒ सन् ॥
10.004.04a mū̱rā a̍mūra̱ na va̱yaṁ ci̍kitvo mahi̱tvam a̍gne̱ tvam a̱ṅga vi̍tse |
10.004.04c śaye̍ va̱vriś cara̍ti ji̱hvayā̱dan re̍ri̱hyate̍ yuva̱tiṁ vi̱śpati̱ḥ san ||

10.004.05a कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने॑ तस्थौ पलि॒तो धू॒मके॑तुः ।
10.004.05c अ॒स्ना॒तापो॑ वृष॒भो न प्र वे॑ति॒ सचे॑तसो॒ यं प्र॒णय॑न्त॒ मर्ताः॑ ॥
10.004.05a kūci̍j jāyate̱ sana̍yāsu̱ navyo̱ vane̍ tasthau pali̱to dhū̱make̍tuḥ |
10.004.05c a̱snā̱tāpo̍ vṛṣa̱bho na pra ve̍ti̱ sace̍taso̱ yam pra̱ṇaya̍nta̱ martā̍ḥ ||

10.004.06a त॒नू॒त्यजे॑व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् ।
10.004.06c इ॒यं ते॑ अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रङ्गैः॑ ॥
10.004.06a ta̱nū̱tyaje̍va̱ taska̍rā vana̱rgū ra̍śa̱nābhi̍r da̱śabhi̍r a̱bhy a̍dhītām |
10.004.06c i̱yaṁ te̍ agne̱ navya̍sī manī̱ṣā yu̱kṣvā ratha̱ṁ na śu̱caya̍dbhi̱r aṅgai̍ḥ ||

10.004.07a ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् ।
10.004.07c रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥
10.004.07a brahma̍ ca te jātavedo̱ nama̍ś ce̱yaṁ ca̱ gīḥ sada̱m id vardha̍nī bhūt |
10.004.07c rakṣā̍ ṇo agne̱ tana̍yāni to̱kā rakṣo̱ta na̍s ta̱nvo̱3̱̍ apra̍yucchan ||



10.005.01a एकः॑ समु॒द्रो ध॒रुणो॑ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे ।
10.005.01c सिष॒क्त्यूध॑र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ॥
10.005.01a eka̍ḥ samu̱dro dha̱ruṇo̍ rayī̱ṇām a̱smad dhṛ̱do bhūri̍janmā̱ vi ca̍ṣṭe |
10.005.01c siṣa̱kty ūdha̍r ni̱ṇyor u̱pastha̱ utsa̍sya̱ madhye̱ nihi̍tam pa̱daṁ veḥ ||

10.005.02a स॒मा॒नं नी॒ळं वृष॑णो॒ वसा॑नाः॒ सं ज॑ग्मिरे महि॒षा अर्व॑तीभिः ।
10.005.02c ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा॑न्ति॒ गुहा॒ नामा॑नि दधिरे॒ परा॑णि ॥
10.005.02a sa̱mā̱naṁ nī̱ḻaṁ vṛṣa̍ṇo̱ vasā̍nā̱ḥ saṁ ja̍gmire mahi̱ṣā arva̍tībhiḥ |
10.005.02c ṛ̱tasya̍ pa̱daṁ ka̱vayo̱ ni pā̍nti̱ guhā̱ nāmā̍ni dadhire̱ parā̍ṇi ||

10.005.03a ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धय॑न्ती ।
10.005.03c विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्तः॑ ॥
10.005.03a ṛ̱tā̱yinī̍ mā̱yinī̱ saṁ da̍dhāte mi̱tvā śiśu̍ṁ jajñatur va̱rdhaya̍ntī |
10.005.03c viśva̍sya̱ nābhi̱ṁ cara̍to dhru̱vasya̍ ka̱veś ci̱t tantu̱m mana̍sā vi̱yanta̍ḥ ||

10.005.04a ऋ॒तस्य॒ हि व॑र्त॒नयः॒ सुजा॑त॒मिषो॒ वाजा॑य प्र॒दिवः॒ सच॑न्ते ।
10.005.04c अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै॑र्वावृधाते॒ मधू॑नाम् ॥
10.005.04a ṛ̱tasya̱ hi va̍rta̱naya̱ḥ sujā̍ta̱m iṣo̱ vājā̍ya pra̱diva̱ḥ saca̍nte |
10.005.04c a̱dhī̱vā̱saṁ roda̍sī vāvasā̱ne ghṛ̱tair annai̍r vāvṛdhāte̱ madhū̍nām ||

10.005.05a स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान्मध्व॒ उज्ज॑भारा दृ॒शे कम् ।
10.005.05c अ॒न्तर्ये॑मे अ॒न्तरि॑क्षे पुरा॒जा इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ॥
10.005.05a sa̱pta svasṝ̱r aru̍ṣīr vāvaśā̱no vi̱dvān madhva̱ uj ja̍bhārā dṛ̱śe kam |
10.005.05c a̱ntar ye̍me a̱ntari̍kṣe purā̱jā i̱cchan va̱vrim a̍vidat pūṣa̱ṇasya̍ ||

10.005.06a स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं॑हु॒रो गा॑त् ।
10.005.06c आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥
10.005.06a sa̱pta ma̱ryādā̍ḥ ka̱vaya̍s tatakṣu̱s tāsā̱m ekā̱m id a̱bhy a̍ṁhu̱ro gā̍t |
10.005.06c ā̱yor ha̍ ska̱mbha u̍pa̱masya̍ nī̱ḻe pa̱thāṁ vi̍sa̱rge dha̱ruṇe̍ṣu tasthau ||

10.005.07a अस॑च्च॒ सच्च॑ पर॒मे व्यो॑म॒न्दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे॑ ।
10.005.07c अ॒ग्निर्ह॑ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ॥
10.005.07a asa̍c ca̱ sac ca̍ para̱me vyo̍ma̱n dakṣa̍sya̱ janma̱nn adi̍ter u̱pasthe̍ |
10.005.07c a̱gnir ha̍ naḥ prathama̱jā ṛ̱tasya̱ pūrva̱ āyu̍ni vṛṣa̱bhaś ca̍ dhe̱nuḥ ||



10.006.01a अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ॑ ।
10.006.01c ज्येष्ठे॑भि॒र्यो भा॒नुभि॑र्ऋषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा॑ ॥
10.006.01a a̱yaṁ sa yasya̱ śarma̱nn avo̍bhir a̱gner edha̍te jari̱tābhiṣṭau̍ |
10.006.01c jyeṣṭhe̍bhi̱r yo bhā̱nubhi̍r ṛṣū̱ṇām pa̱ryeti̱ pari̍vīto vi̱bhāvā̍ ||

10.006.02a यो भा॒नुभि॑र्वि॒भावा॑ वि॒भात्य॒ग्निर्दे॒वेभि॑र्ऋ॒तावाज॑स्रः ।
10.006.02c आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒ अत्यो॒ न सप्तिः॑ ॥
10.006.02a yo bhā̱nubhi̍r vi̱bhāvā̍ vi̱bhāty a̱gnir de̱vebhi̍r ṛ̱tāvāja̍sraḥ |
10.006.02c ā yo vi̱vāya̍ sa̱khyā sakhi̱bhyo 'pa̍rihvṛto̱ atyo̱ na sapti̍ḥ ||

10.006.03a ईशे॒ यो विश्व॑स्या दे॒ववी॑ते॒रीशे॑ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ ।
10.006.03c आ यस्मि॑न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ॥
10.006.03a īśe̱ yo viśva̍syā de̱vavī̍te̱r īśe̍ vi̱śvāyu̍r u̱ṣaso̱ vyu̍ṣṭau |
10.006.03c ā yasmi̍n ma̱nā ha̱vīṁṣy a̱gnāv ari̍ṣṭarathaḥ ska̱bhnāti̍ śū̱ṣaiḥ ||

10.006.04a शू॒षेभि॑र्वृ॒धो जु॑षा॒णो अ॒र्कैर्दे॒वाँ अच्छा॑ रघु॒पत्वा॑ जिगाति ।
10.006.04c म॒न्द्रो होता॒ स जु॒ह्वा॒३॒॑ यजि॑ष्ठः॒ सम्मि॑श्लो अ॒ग्निरा जि॑घर्ति दे॒वान् ॥
10.006.04a śū̱ṣebhi̍r vṛ̱dho ju̍ṣā̱ṇo a̱rkair de̱vām̐ acchā̍ raghu̱patvā̍ jigāti |
10.006.04c ma̱ndro hotā̱ sa ju̱hvā̱3̱̍ yaji̍ṣṭha̱ḥ sammi̍ślo a̱gnir ā ji̍gharti de̱vān ||

10.006.05a तमु॒स्रामिन्द्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो॑भि॒रा कृ॑णुध्वम् ।
10.006.05c आ यं विप्रा॑सो म॒तिभि॑र्गृ॒णन्ति॑ जा॒तवे॑दसं जु॒ह्वं॑ स॒हाना॑म् ॥
10.006.05a tam u̱srām indra̱ṁ na reja̍mānam a̱gniṁ gī̱rbhir namo̍bhi̱r ā kṛ̍ṇudhvam |
10.006.05c ā yaṁ viprā̍so ma̱tibhi̍r gṛ̱ṇanti̍ jā̱tave̍dasaṁ ju̱hva̍ṁ sa̱hānā̍m ||

10.006.06a सं यस्मि॒न्विश्वा॒ वसू॑नि ज॒ग्मुर्वाजे॒ नाश्वाः॒ सप्ती॑वन्त॒ एवैः॑ ।
10.006.06c अ॒स्मे ऊ॒तीरिन्द्र॑वाततमा अर्वाची॒ना अ॑ग्न॒ आ कृ॑णुष्व ॥
10.006.06a saṁ yasmi̱n viśvā̱ vasū̍ni ja̱gmur vāje̱ nāśvā̱ḥ saptī̍vanta̱ evai̍ḥ |
10.006.06c a̱sme ū̱tīr indra̍vātatamā arvācī̱nā a̍gna̱ ā kṛ̍ṇuṣva ||

10.006.07a अधा॒ ह्य॑ग्ने म॒ह्ना नि॒षद्या॑ स॒द्यो ज॑ज्ञा॒नो हव्यो॑ ब॒भूथ॑ ।
10.006.07c तं ते॑ दे॒वासो॒ अनु॒ केत॑माय॒न्नधा॑वर्धन्त प्रथ॒मास॒ ऊमाः॑ ॥
10.006.07a adhā̱ hy a̍gne ma̱hnā ni̱ṣadyā̍ sa̱dyo ja̍jñā̱no havyo̍ ba̱bhūtha̍ |
10.006.07c taṁ te̍ de̱vāso̱ anu̱ keta̍m āya̱nn adhā̍vardhanta pratha̱māsa̱ ūmā̍ḥ ||



10.007.01a स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव ।
10.007.01c सचे॑महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसैः॑ ॥
10.007.01a sva̱sti no̍ di̱vo a̍gne pṛthi̱vyā vi̱śvāyu̍r dhehi ya̱jathā̍ya deva |
10.007.01c sace̍mahi̱ tava̍ dasma prake̱tair u̍ru̱ṣyā ṇa̍ u̱rubhi̍r deva̱ śaṁsai̍ḥ ||

10.007.02a इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ता गोभि॒रश्वै॑र॒भि गृ॑णन्ति॒ राधः॑ ।
10.007.02c य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा॑नो म॒तिभिः॑ सुजात ॥
10.007.02a i̱mā a̍gne ma̱taya̱s tubhya̍ṁ jā̱tā gobhi̱r aśvai̍r a̱bhi gṛ̍ṇanti̱ rādha̍ḥ |
10.007.02c ya̱dā te̱ marto̱ anu̱ bhoga̱m āna̱ḍ vaso̱ dadhā̍no ma̱tibhi̍ḥ sujāta ||

10.007.03a अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा॑यम् ।
10.007.03c अ॒ग्नेरनी॑कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥
10.007.03a a̱gnim ma̍nye pi̱tara̍m a̱gnim ā̱pim a̱gnim bhrāta̍ra̱ṁ sada̱m it sakhā̍yam |
10.007.03c a̱gner anī̍kam bṛha̱taḥ sa̍paryaṁ di̱vi śu̱kraṁ ya̍ja̱taṁ sūrya̍sya ||

10.007.04a सि॒ध्रा अ॑ग्ने॒ धियो॑ अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता ।
10.007.04c ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒ अह॑भिर्वा॒मम॑स्तु ॥
10.007.04a si̱dhrā a̍gne̱ dhiyo̍ a̱sme sanu̍trī̱r yaṁ trāya̍se̱ dama̱ ā nitya̍hotā |
10.007.04c ṛ̱tāvā̱ sa ro̱hida̍śvaḥ puru̱kṣur dyubhi̍r asmā̱ aha̍bhir vā̱mam a̍stu ||

10.007.05a द्युभि॑र्हि॒तं मि॒त्रमि॑व प्र॒योगं॑ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रम् ।
10.007.05c बा॒हुभ्या॑म॒ग्निमा॒यवो॑ऽजनन्त वि॒क्षु होता॑रं॒ न्य॑सादयन्त ॥
10.007.05a dyubhi̍r hi̱tam mi̱tram i̍va pra̱yoga̍m pra̱tnam ṛ̱tvija̍m adhva̱rasya̍ jā̱ram |
10.007.05c bā̱hubhyā̍m a̱gnim ā̱yavo̍ 'jananta vi̱kṣu hotā̍ra̱ṁ ny a̍sādayanta ||

10.007.06a स्व॒यं य॑जस्व दि॒वि दे॑व दे॒वान्किं ते॒ पाकः॑ कृणव॒दप्र॑चेताः ।
10.007.06c यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं॑ सुजात ॥
10.007.06a sva̱yaṁ ya̍jasva di̱vi de̍va de̱vān kiṁ te̱ pāka̍ḥ kṛṇava̱d apra̍cetāḥ |
10.007.06c yathāya̍ja ṛ̱tubhi̍r deva de̱vān e̱vā ya̍jasva ta̱nva̍ṁ sujāta ||

10.007.07a भवा॑ नो अग्नेऽवि॒तोत गो॒पा भवा॑ वय॒स्कृदु॒त नो॑ वयो॒धाः ।
10.007.07c रास्वा॑ च नः सुमहो ह॒व्यदा॑तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥
10.007.07a bhavā̍ no agne 'vi̱tota go̱pā bhavā̍ vaya̱skṛd u̱ta no̍ vayo̱dhāḥ |
10.007.07c rāsvā̍ ca naḥ sumaho ha̱vyadā̍ti̱ṁ trāsvo̱ta na̍s ta̱nvo̱3̱̍ apra̍yucchan ||



10.008.01a प्र के॒तुना॑ बृह॒ता या॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति ।
10.008.01c दि॒वश्चि॒दन्ताँ॑ उप॒माँ उदा॑नळ॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥
10.008.01a pra ke̱tunā̍ bṛha̱tā yā̍ty a̱gnir ā roda̍sī vṛṣa̱bho ro̍ravīti |
10.008.01c di̱vaś ci̱d antā̍m̐ upa̱mām̐ ud ā̍naḻ a̱pām u̱pasthe̍ mahi̱ṣo va̍vardha ||

10.008.02a मु॒मोद॒ गर्भो॑ वृष॒भः क॒कुद्मा॑नस्रे॒मा व॒त्सः शिमी॑वाँ अरावीत् ।
10.008.02c स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन्त्स्वेषु॒ क्षये॑षु प्रथ॒मो जि॑गाति ॥
10.008.02a mu̱moda̱ garbho̍ vṛṣa̱bhaḥ ka̱kudmā̍n asre̱mā va̱tsaḥ śimī̍vām̐ arāvīt |
10.008.02c sa de̱vatā̱ty udya̍tāni kṛ̱ṇvan sveṣu̱ kṣaye̍ṣu pratha̱mo ji̍gāti ||

10.008.03a आ यो मू॒र्धानं॑ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒ अर्णः॑ ।
10.008.03c अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना ऋ॒तस्य॒ योनौ॑ त॒न्वो॑ जुषन्त ॥
10.008.03a ā yo mū̱rdhāna̍m pi̱tror ara̍bdha̱ ny a̍dhva̱re da̍dhire̱ sūro̱ arṇa̍ḥ |
10.008.03c asya̱ patma̱nn aru̍ṣī̱r aśva̍budhnā ṛ̱tasya̱ yonau̍ ta̱nvo̍ juṣanta ||

10.008.04a उ॒षउ॑षो॒ हि व॑सो॒ अग्र॒मेषि॒ त्वं य॒मयो॑रभवो वि॒भावा॑ ।
10.008.04c ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय॑न्मि॒त्रं त॒न्वे॒३॒॑ स्वायै॑ ॥
10.008.04a u̱ṣa-u̍ṣo̱ hi va̍so̱ agra̱m eṣi̱ tvaṁ ya̱mayo̍r abhavo vi̱bhāvā̍ |
10.008.04c ṛ̱tāya̍ sa̱pta da̍dhiṣe pa̱dāni̍ ja̱naya̍n mi̱traṁ ta̱nve̱3̱̍ svāyai̍ ||

10.008.05a भुव॒श्चक्षु॑र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ ।
10.008.05c भुवो॑ अ॒पां नपा॑ज्जातवेदो॒ भुवो॑ दू॒तो यस्य॑ ह॒व्यं जुजो॑षः ॥
10.008.05a bhuva̱ś cakṣu̍r ma̱ha ṛ̱tasya̍ go̱pā bhuvo̱ varu̍ṇo̱ yad ṛ̱tāya̱ veṣi̍ |
10.008.05c bhuvo̍ a̱pāṁ napā̍j jātavedo̱ bhuvo̍ dū̱to yasya̍ ha̱vyaṁ jujo̍ṣaḥ ||

10.008.06a भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ ।
10.008.06c दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥
10.008.06a bhuvo̍ ya̱jñasya̱ raja̍saś ca ne̱tā yatrā̍ ni̱yudbhi̱ḥ saca̍se śi̱vābhi̍ḥ |
10.008.06c di̱vi mū̱rdhāna̍ṁ dadhiṣe sva̱rṣāṁ ji̱hvām a̍gne cakṛṣe havya̱vāha̍m ||

10.008.07a अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे अ॒न्तरि॒च्छन्धी॒तिं पि॒तुरेवैः॒ पर॑स्य ।
10.008.07c स॒च॒स्यमा॑नः पि॒त्रोरु॒पस्थे॑ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ॥
10.008.07a a̱sya tri̱taḥ kratu̍nā va̱vre a̱ntar i̱cchan dhī̱tim pi̱tur evai̱ḥ para̍sya |
10.008.07c sa̱ca̱syamā̍naḥ pi̱tror u̱pasthe̍ jā̱mi bru̍vā̱ṇa āyu̍dhāni veti ||

10.008.08a स पित्र्या॒ण्यायु॑धानि वि॒द्वानिन्द्रे॑षित आ॒प्त्यो अ॒भ्य॑युध्यत् ।
10.008.08c त्रि॒शी॒र्षाणं॑ स॒प्तर॑श्मिं जघ॒न्वान्त्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ॥
10.008.08a sa pitryā̱ṇy āyu̍dhāni vi̱dvān indre̍ṣita ā̱ptyo a̱bhy a̍yudhyat |
10.008.08c tri̱śī̱rṣāṇa̍ṁ sa̱ptara̍śmiṁ jagha̱nvān tvā̱ṣṭrasya̍ ci̱n niḥ sa̍sṛje tri̱to gāḥ ||

10.008.09a भूरीदिन्द्र॑ उ॒दिन॑क्षन्त॒मोजोऽवा॑भिन॒त्सत्प॑ति॒र्मन्य॑मानम् ।
10.008.09c त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू॑पस्य॒ गोना॑माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा॑ वर्क् ॥
10.008.09a bhūrīd indra̍ u̱dina̍kṣanta̱m ojo 'vā̍bhina̱t satpa̍ti̱r manya̍mānam |
10.008.09c tvā̱ṣṭrasya̍ cid vi̱śvarū̍pasya̱ gonā̍m ācakrā̱ṇas trīṇi̍ śī̱rṣā parā̍ vark ||



10.009.01a आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
10.009.01c म॒हे रणा॑य॒ चक्ष॑से ॥
10.009.01a āpo̱ hi ṣṭhā ma̍yo̱bhuva̱s tā na̍ ū̱rje da̍dhātana |
10.009.01c ma̱he raṇā̍ya̱ cakṣa̍se ||

10.009.02a यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
10.009.02c उ॒श॒तीरि॑व मा॒तरः॑ ॥
10.009.02a yo va̍ḥ śi̱vata̍mo̱ rasa̱s tasya̍ bhājayate̱ha na̍ḥ |
10.009.02c u̱śa̱tīr i̍va mā̱tara̍ḥ ||

10.009.03a तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
10.009.03c आपो॑ ज॒नय॑था च नः ॥
10.009.03a tasmā̱ ara̍ṁ gamāma vo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
10.009.03c āpo̍ ja̱naya̍thā ca naḥ ||

10.009.04a शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
10.009.04c शं योर॒भि स्र॑वन्तु नः ॥
10.009.04a śaṁ no̍ de̱vīr a̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̍ |
10.009.04c śaṁ yor a̱bhi sra̍vantu naḥ ||

10.009.05a ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् ।
10.009.05c अ॒पो या॑चामि भेष॒जम् ॥
10.009.05a īśā̍nā̱ vāryā̍ṇā̱ṁ kṣaya̍ntīś carṣaṇī̱nām |
10.009.05c a̱po yā̍cāmi bheṣa̱jam ||

10.009.06a अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
10.009.06c अ॒ग्निं च॑ वि॒श्वश॑म्भुवम् ॥
10.009.06a a̱psu me̱ somo̍ abravīd a̱ntar viśvā̍ni bheṣa̱jā |
10.009.06c a̱gniṁ ca̍ vi̱śvaśa̍mbhuvam ||

10.009.07a आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ ।
10.009.07c ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
10.009.07a āpa̍ḥ pṛṇī̱ta bhe̍ṣa̱jaṁ varū̍thaṁ ta̱nve̱3̱̍ mama̍ |
10.009.07c jyok ca̱ sūrya̍ṁ dṛ̱śe ||

10.009.08a इ॒दमा॑पः॒ प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
10.009.08c यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥
10.009.08a i̱dam ā̍pa̱ḥ pra va̍hata̱ yat kiṁ ca̍ duri̱tam mayi̍ |
10.009.08c yad vā̱ham a̍bhidu̱droha̱ yad vā̍ śe̱pa u̱tānṛ̍tam ||

10.009.09a आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
10.009.09c पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
10.009.09a āpo̍ a̱dyānv a̍cāriṣa̱ṁ rase̍na̱ sam a̍gasmahi |
10.009.09c paya̍svān agna̱ ā ga̍hi̱ tam mā̱ saṁ sṛ̍ja̱ varca̍sā ||



10.010.01a ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् ।
10.010.01c पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥
10.010.01a o ci̱t sakhā̍yaṁ sa̱khyā va̍vṛtyāṁ ti̱raḥ pu̱rū ci̍d arṇa̱vaṁ ja̍ga̱nvān |
10.010.01c pi̱tur napā̍ta̱m ā da̍dhīta ve̱dhā adhi̱ kṣami̍ prata̱raṁ dīdhyā̍naḥ ||

10.010.02a न ते॒ सखा॑ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति ।
10.010.02c म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥
10.010.02a na te̱ sakhā̍ sa̱khyaṁ va̍ṣṭy e̱tat sala̍kṣmā̱ yad viṣu̍rūpā̱ bhavā̍ti |
10.010.02c ma̱has pu̱trāso̱ asu̍rasya vī̱rā di̱vo dha̱rtāra̍ urvi̱yā pari̍ khyan ||

10.010.03a उ॒शन्ति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य ।
10.010.03c नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्युः॒ पति॑स्त॒न्व१॒॑मा वि॑विश्याः ॥
10.010.03a u̱śanti̍ ghā̱ te a̱mṛtā̍sa e̱tad eka̍sya cit tya̱jasa̱m martya̍sya |
10.010.03c ni te̱ mano̱ mana̍si dhāyy a̱sme janyu̱ḥ pati̍s ta̱nva1̱̍m ā vi̍viśyāḥ ||

10.010.04a न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वद॑न्तो॒ अनृ॑तं रपेम ।
10.010.04c ग॒न्ध॒र्वो अ॒प्स्वप्या॑ च॒ योषा॒ सा नो॒ नाभिः॑ पर॒मं जा॒मि तन्नौ॑ ॥
10.010.04a na yat pu̱rā ca̍kṛ̱mā kad dha̍ nū̱nam ṛ̱tā vada̍nto̱ anṛ̍taṁ rapema |
10.010.04c ga̱ndha̱rvo a̱psv apyā̍ ca̱ yoṣā̱ sā no̱ nābhi̍ḥ para̱maṁ jā̱mi tan nau̍ ||

10.010.05a गर्भे॒ नु नौ॑ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः ।
10.010.05c नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ॥
10.010.05a garbhe̱ nu nau̍ jani̱tā dampa̍tī kar de̱vas tvaṣṭā̍ savi̱tā vi̱śvarū̍paḥ |
10.010.05c naki̍r asya̱ pra mi̍nanti vra̱tāni̱ veda̍ nāv a̱sya pṛ̍thi̱vī u̱ta dyauḥ ||

10.010.06a को अ॒स्य वे॑द प्रथ॒मस्याह्नः॒ क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत् ।
10.010.06c बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥
10.010.06a ko a̱sya ve̍da pratha̱masyāhna̱ḥ ka ī̍ṁ dadarśa̱ ka i̱ha pra vo̍cat |
10.010.06c bṛ̱han mi̱trasya̱ varu̍ṇasya̱ dhāma̱ kad u̍ brava āhano̱ vīcyā̱ nṝn ||

10.010.07a य॒मस्य॑ मा य॒म्यं१॒॑ काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य ।
10.010.07c जा॒येव॒ पत्ये॑ त॒न्वं॑ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥
10.010.07a ya̱masya̍ mā ya̱mya1̱̍ṁ kāma̱ āga̍n samā̱ne yonau̍ saha̱śeyyā̍ya |
10.010.07c jā̱yeva̱ patye̍ ta̱nva̍ṁ riricyā̱ṁ vi ci̍d vṛheva̱ rathye̍va ca̱krā ||

10.010.08a न ति॑ष्ठन्ति॒ न नि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चर॑न्ति ।
10.010.08c अ॒न्येन॒ मदा॑हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ॥
10.010.08a na ti̍ṣṭhanti̱ na ni mi̍ṣanty e̱te de̱vānā̱ṁ spaśa̍ i̱ha ye cara̍nti |
10.010.08c a̱nyena̱ mad ā̍hano yāhi̱ tūya̱ṁ tena̱ vi vṛ̍ha̱ rathye̍va ca̱krā ||

10.010.09a रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् ।
10.010.09c दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब॑न्धू य॒मीर्य॒मस्य॑ बिभृया॒दजा॑मि ॥
10.010.09a rātrī̍bhir asmā̱ aha̍bhir daśasye̱t sūrya̍sya̱ cakṣu̱r muhu̱r un mi̍mīyāt |
10.010.09c di̱vā pṛ̍thi̱vyā mi̍thu̱nā saba̍ndhū ya̱mīr ya̱masya̍ bibhṛyā̱d ajā̍mi ||

10.010.10a आ घा॒ ता ग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा॑मि ।
10.010.10c उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ॥
10.010.10a ā ghā̱ tā ga̍cchā̱n utta̍rā yu̱gāni̱ yatra̍ jā̱maya̍ḥ kṛ̱ṇava̱nn ajā̍mi |
10.010.10c upa̍ barbṛhi vṛṣa̱bhāya̍ bā̱hum a̱nyam i̍cchasva subhage̱ pati̱m mat ||

10.010.11a किं भ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निर्ऋ॑तिर्नि॒गच्छा॑त् ।
10.010.11c काम॑मूता ब॒ह्वे॒३॒॑तद्र॑पामि त॒न्वा॑ मे त॒न्वं१॒॑ सं पि॑पृग्धि ॥
10.010.11a kim bhrātā̍sa̱d yad a̍nā̱tham bhavā̍ti̱ kim u̱ svasā̱ yan nirṛ̍tir ni̱gacchā̍t |
10.010.11c kāma̍mūtā ba̱hv e̱3̱̍tad ra̍pāmi ta̱nvā̍ me ta̱nva1̱̍ṁ sam pi̍pṛgdhi ||

10.010.12a न वा उ॑ ते त॒न्वा॑ त॒न्वं१॒॑ सं प॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त् ।
10.010.12c अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥
10.010.12a na vā u̍ te ta̱nvā̍ ta̱nva1̱̍ṁ sam pa̍pṛcyām pā̱pam ā̍hu̱r yaḥ svasā̍raṁ ni̱gacchā̍t |
10.010.12c a̱nyena̱ mat pra̱muda̍ḥ kalpayasva̱ na te̱ bhrātā̍ subhage vaṣṭy e̱tat ||

10.010.13a ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम ।
10.010.13c अ॒न्या किल॒ त्वां क॒क्ष्ये॑व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् ॥
10.010.13a ba̱to ba̍tāsi yama̱ naiva te̱ mano̱ hṛda̍yaṁ cāvidāma |
10.010.13c a̱nyā kila̱ tvāṁ ka̱kṣye̍va yu̱ktam pari̍ ṣvajāte̱ libu̍jeva vṛ̱kṣam ||

10.010.14a अ॒न्यमू॒ षु त्वं य॑म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् ।
10.010.14c तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा॑ कृणुष्व सं॒विदं॒ सुभ॑द्राम् ॥
10.010.14a a̱nyam ū̱ ṣu tvaṁ ya̍my a̱nya u̱ tvām pari̍ ṣvajāte̱ libu̍jeva vṛ̱kṣam |
10.010.14c tasya̍ vā̱ tvam mana̍ i̱cchā sa vā̱ tavādhā̍ kṛṇuṣva sa̱ṁvida̱ṁ subha̍drām ||



10.011.01a वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः ।
10.011.01c विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञियाँ॑ ऋ॒तून् ॥
10.011.01a vṛṣā̱ vṛṣṇe̍ duduhe̱ doha̍sā di̱vaḥ payā̍ṁsi ya̱hvo adi̍te̱r adā̍bhyaḥ |
10.011.01c viśva̱ṁ sa ve̍da̱ varu̍ṇo̱ yathā̍ dhi̱yā sa ya̱jñiyo̍ yajatu ya̱jñiyā̍m̐ ṛ̱tūn ||

10.011.02a रप॑द्गन्ध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मनः॑ ।
10.011.02c इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ॥
10.011.02a rapa̍d gandha̱rvīr apyā̍ ca̱ yoṣa̍ṇā na̱dasya̍ nā̱de pari̍ pātu me̱ mana̍ḥ |
10.011.02c i̱ṣṭasya̱ madhye̱ adi̍ti̱r ni dhā̍tu no̱ bhrātā̍ no jye̱ṣṭhaḥ pra̍tha̱mo vi vo̍cati ||

10.011.03a सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती ।
10.011.03c यदी॑मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥
10.011.03a so ci̱n nu bha̱drā kṣu̱matī̱ yaśa̍svaty u̱ṣā u̍vāsa̱ mana̍ve̱ sva̍rvatī |
10.011.03c yad ī̍m u̱śanta̍m uśa̱tām anu̱ kratu̍m a̱gniṁ hotā̍raṁ vi̱dathā̍ya̱ jīja̍nan ||

10.011.04a अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो अ॑ध्व॒रे ।
10.011.04c यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥
10.011.04a adha̱ tyaṁ dra̱psaṁ vi̱bhva̍ṁ vicakṣa̱ṇaṁ vir ābha̍rad iṣi̱taḥ śye̱no a̍dhva̱re |
10.011.04c yadī̱ viśo̍ vṛ̱ṇate̍ da̱smam āryā̍ a̱gniṁ hotā̍ra̱m adha̱ dhīr a̍jāyata ||

10.011.05a सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः ।
10.011.05c विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥
10.011.05a sadā̍si ra̱ṇvo yava̍seva̱ puṣya̍te̱ hotrā̍bhir agne̱ manu̍ṣaḥ svadhva̱raḥ |
10.011.05c vipra̍sya vā̱ yac cha̍śamā̱na u̱kthya1̱̍ṁ vāja̍ṁ sasa̱vām̐ u̍pa̱yāsi̱ bhūri̍bhiḥ ||

10.011.06a उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति ।
10.011.06c विव॑क्ति॒ वह्निः॑ स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ॥
10.011.06a ud ī̍raya pi̱tarā̍ jā̱ra ā bhaga̱m iya̍kṣati harya̱to hṛ̱tta i̍ṣyati |
10.011.06c viva̍kti̱ vahni̍ḥ svapa̱syate̍ ma̱khas ta̍vi̱ṣyate̱ asu̍ro̱ vepa̍te ma̱tī ||

10.011.07a यस्ते॑ अग्ने सुम॒तिं मर्तो॒ अक्ष॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे ।
10.011.07c इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥
10.011.07a yas te̍ agne suma̱tim marto̱ akṣa̱t saha̍saḥ sūno̱ ati̱ sa pra śṛ̍ṇve |
10.011.07c iṣa̱ṁ dadhā̍no̱ vaha̍māno̱ aśvai̱r ā sa dyu̱mām̐ ama̍vān bhūṣati̱ dyūn ||

10.011.08a यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र ।
10.011.08c रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मन्तं वीतात् ॥
10.011.08a yad a̍gna e̱ṣā sami̍ti̱r bhavā̍ti de̱vī de̱veṣu̍ yaja̱tā ya̍jatra |
10.011.08c ratnā̍ ca̱ yad vi̱bhajā̍si svadhāvo bhā̱gaṁ no̱ atra̱ vasu̍mantaṁ vītāt ||

10.011.09a श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् ।
10.011.09c आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥
10.011.09a śru̱dhī no̍ agne̱ sada̍ne sa̱dhasthe̍ yu̱kṣvā ratha̍m a̱mṛta̍sya dravi̱tnum |
10.011.09c ā no̍ vaha̱ roda̍sī de̱vapu̍tre̱ māki̍r de̱vānā̱m apa̍ bhūr i̱ha syā̍ḥ ||



10.012.01a द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑ ।
10.012.01c दे॒वो यन्मर्ता॑न्य॒जथा॑य कृ॒ण्वन्त्सीद॒द्धोता॑ प्र॒त्यङ्स्वमसुं॒ यन् ॥
10.012.01a dyāvā̍ ha̱ kṣāmā̍ pratha̱me ṛ̱tenā̍bhiśrā̱ve bha̍vataḥ satya̱vācā̍ |
10.012.01c de̱vo yan martā̍n ya̱jathā̍ya kṛ̱ṇvan sīda̱d dhotā̍ pra̱tyaṅ svam asu̱ṁ yan ||

10.012.02a दे॒वो दे॒वान्प॑रि॒भूर्ऋ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् ।
10.012.02c धू॒मके॑तुः स॒मिधा॒ भाऋ॑जीको म॒न्द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ॥
10.012.02a de̱vo de̱vān pa̍ri̱bhūr ṛ̱tena̱ vahā̍ no ha̱vyam pra̍tha̱maś ci̍ki̱tvān |
10.012.02c dhū̱make̍tuḥ sa̱midhā̱ bhāṛ̍jīko ma̱ndro hotā̱ nityo̍ vā̱cā yajī̍yān ||

10.012.03a स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयन्त उ॒र्वी ।
10.012.03c विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तं वाः ॥
10.012.03a svāvṛ̍g de̱vasyā̱mṛta̱ṁ yadī̱ gor ato̍ jā̱tāso̍ dhārayanta u̱rvī |
10.012.03c viśve̍ de̱vā anu̱ tat te̱ yaju̍r gur du̱he yad enī̍ di̱vyaṁ ghṛ̱taṁ vāḥ ||

10.012.04a अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी शृणु॒तं रो॑दसी मे ।
10.012.04c अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीताम् ॥
10.012.04a arcā̍mi vā̱ṁ vardhā̱yāpo̍ ghṛtasnū̱ dyāvā̍bhūmī śṛṇu̱taṁ ro̍dasī me |
10.012.04c ahā̱ yad dyāvo 'su̍nīti̱m aya̱n madhvā̍ no̱ atra̍ pi̱tarā̍ śiśītām ||

10.012.05a किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द ।
10.012.05c मि॒त्रश्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वाञ्छ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥
10.012.05a kiṁ svi̍n no̱ rājā̍ jagṛhe̱ kad a̱syāti̍ vra̱taṁ ca̍kṛmā̱ ko vi ve̍da |
10.012.05c mi̱traś ci̱d dhi ṣmā̍ juhurā̱ṇo de̱vāñ chloko̱ na yā̱tām api̱ vājo̱ asti̍ ||

10.012.06a दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति ।
10.012.06c य॒मस्य॒ यो म॒नव॑ते सु॒मन्त्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ॥
10.012.06a du̱rmantv atrā̱mṛta̍sya̱ nāma̱ sala̍kṣmā̱ yad viṣu̍rūpā̱ bhavā̍ti |
10.012.06c ya̱masya̱ yo ma̱nava̍te su̱mantv agne̱ tam ṛ̍ṣva pā̱hy apra̍yucchan ||

10.012.07a यस्मि॑न्दे॒वा वि॒दथे॑ मा॒दय॑न्ते वि॒वस्व॑तः॒ सद॑ने धा॒रय॑न्ते ।
10.012.07c सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॒॑क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ॥
10.012.07a yasmi̍n de̱vā vi̱dathe̍ mā̱daya̍nte vi̱vasva̍ta̱ḥ sada̍ne dhā̱raya̍nte |
10.012.07c sūrye̱ jyoti̱r ada̍dhur mā̱sy a1̱̍ktūn pari̍ dyota̱niṁ ca̍rato̱ aja̍srā ||

10.012.08a यस्मि॑न्दे॒वा मन्म॑नि सं॒चर॑न्त्यपी॒च्ये॒३॒॑ न व॒यम॑स्य विद्म ।
10.012.08c मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥
10.012.08a yasmi̍n de̱vā manma̍ni sa̱ṁcara̍nty apī̱cye̱3̱̍ na va̱yam a̍sya vidma |
10.012.08c mi̱tro no̱ atrādi̍ti̱r anā̍gān savi̱tā de̱vo varu̍ṇāya vocat ||

10.012.09a श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् ।
10.012.09c आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥
10.012.09a śru̱dhī no̍ agne̱ sada̍ne sa̱dhasthe̍ yu̱kṣvā ratha̍m a̱mṛta̍sya dravi̱tnum |
10.012.09c ā no̍ vaha̱ roda̍sī de̱vapu̍tre̱ māki̍r de̱vānā̱m apa̍ bhūr i̱ha syā̍ḥ ||



10.013.01a यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः ।
10.013.01c शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥
10.013.01a yu̱je vā̱m brahma̍ pū̱rvyaṁ namo̍bhi̱r vi śloka̍ etu pa̱thye̍va sū̱reḥ |
10.013.01c śṛ̱ṇvantu̱ viśve̍ a̱mṛta̍sya pu̱trā ā ye dhāmā̍ni di̱vyāni̍ ta̱sthuḥ ||

10.013.02a य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यन्तः॑ ।
10.013.02c आ सी॑दतं॒ स्वमु॑ लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ॥
10.013.02a ya̱me i̍va̱ yata̍māne̱ yad aita̱m pra vā̍m bhara̱n mānu̍ṣā deva̱yanta̍ḥ |
10.013.02c ā sī̍data̱ṁ svam u̍ lo̱kaṁ vidā̍ne svāsa̱sthe bha̍vata̱m inda̍ve naḥ ||

10.013.03a पञ्च॑ प॒दानि॑ रु॒पो अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे॑मि व्र॒तेन॑ ।
10.013.03c अ॒क्षरे॑ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ॥
10.013.03a pañca̍ pa̱dāni̍ ru̱po anv a̍roha̱ṁ catu̍ṣpadī̱m anv e̍mi vra̱tena̍ |
10.013.03c a̱kṣare̍ṇa̱ prati̍ mima e̱tām ṛ̱tasya̱ nābhā̱v adhi̱ sam pu̍nāmi ||

10.013.04a दे॒वेभ्यः॒ कम॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत ।
10.013.04c बृह॒स्पतिं॑ य॒ज्ञम॑कृण्वत॒ ऋषिं॑ प्रि॒यां य॒मस्त॒न्वं१॒॑ प्रारि॑रेचीत् ॥
10.013.04a de̱vebhya̱ḥ kam a̍vṛṇīta mṛ̱tyum pra̱jāyai̱ kam a̱mṛta̱ṁ nāvṛ̍ṇīta |
10.013.04c bṛha̱spati̍ṁ ya̱jñam a̍kṛṇvata̱ ṛṣi̍m pri̱yāṁ ya̱mas ta̱nva1̱̍m prāri̍recīt ||

10.013.05a स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवतन्नृ॒तम् ।
10.013.05c उ॒भे इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते उ॒भय॑स्य पुष्यतः ॥
10.013.05a sa̱pta kṣa̍ranti̱ śiśa̍ve ma̱rutva̍te pi̱tre pu̱trāso̱ apy a̍vīvatann ṛ̱tam |
10.013.05c u̱bhe id a̍syo̱bhaya̍sya rājata u̱bhe ya̍tete u̱bhaya̍sya puṣyataḥ ||



10.014.01a प॒रे॒यि॒वांसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑मनुपस्पशा॒नम् ।
10.014.01c वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ दुवस्य ॥
10.014.01a pa̱re̱yi̱vāṁsa̍m pra̱vato̍ ma̱hīr anu̍ ba̱hubhya̱ḥ panthā̍m anupaspaśā̱nam |
10.014.01c vai̱va̱sva̱taṁ sa̱ṁgama̍na̱ṁ janā̍nāṁ ya̱maṁ rājā̍naṁ ha̱viṣā̍ duvasya ||

10.014.02a य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑ ।
10.014.02c यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॑ परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॒॑ अनु॒ स्वाः ॥
10.014.02a ya̱mo no̍ gā̱tum pra̍tha̱mo vi̍veda̱ naiṣā gavyū̍ti̱r apa̍bharta̱vā u̍ |
10.014.02c yatrā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pare̱yur e̱nā ja̍jñā̱nāḥ pa̱thyā̱3̱̍ anu̱ svāḥ ||

10.014.03a मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒र्ऋक्व॑भिर्वावृधा॒नः ।
10.014.03c याँश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति ॥
10.014.03a māta̍lī ka̱vyair ya̱mo aṅgi̍robhi̱r bṛha̱spati̱r ṛkva̍bhir vāvṛdhā̱naḥ |
10.014.03c yām̐ś ca̍ de̱vā vā̍vṛ̱dhur ye ca̍ de̱vān svāhā̱nye sva̱dhayā̱nye ma̍danti ||

10.014.04a इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः ।
10.014.04c आ त्वा॒ मन्त्राः॑ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ॥
10.014.04a i̱maṁ ya̍ma prasta̱ram ā hi sīdāṅgi̍robhiḥ pi̱tṛbhi̍ḥ saṁvidā̱naḥ |
10.014.04c ā tvā̱ mantrā̍ḥ kaviśa̱stā va̍hantv e̱nā rā̍jan ha̱viṣā̍ mādayasva ||

10.014.05a अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व ।
10.014.05c विव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ॥
10.014.05a aṅgi̍robhi̱r ā ga̍hi ya̱jñiye̍bhi̱r yama̍ vairū̱pair i̱ha mā̍dayasva |
10.014.05c viva̍svantaṁ huve̱ yaḥ pi̱tā te̱ 'smin ya̱jñe ba̱rhiṣy ā ni̱ṣadya̍ ||

10.014.06a अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ ।
10.014.06c तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
10.014.06a aṅgi̍raso naḥ pi̱taro̱ nava̍gvā̱ atha̍rvāṇo̱ bhṛga̍vaḥ so̱myāsa̍ḥ |
10.014.06c teṣā̍ṁ va̱yaṁ su̍ma̱tau ya̱jñiyā̍nā̱m api̍ bha̱dre sau̍mana̱se syā̍ma ||

10.014.07a प्रेहि॒ प्रेहि॑ प॒थिभिः॑ पू॒र्व्येभि॒र्यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॑ परे॒युः ।
10.014.07c उ॒भा राजा॑ना स्व॒धया॒ मद॑न्ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वम् ॥
10.014.07a prehi̱ prehi̍ pa̱thibhi̍ḥ pū̱rvyebhi̱r yatrā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pare̱yuḥ |
10.014.07c u̱bhā rājā̍nā sva̱dhayā̱ mada̍ntā ya̱mam pa̍śyāsi̱ varu̍ṇaṁ ca de̱vam ||

10.014.08a सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् ।
10.014.08c हि॒त्वाया॑व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा॑ सु॒वर्चाः॑ ॥
10.014.08a saṁ ga̍cchasva pi̱tṛbhi̱ḥ saṁ ya̱mene̍ṣṭāpū̱rtena̍ para̱me vyo̍man |
10.014.08c hi̱tvāyā̍va̱dyam puna̱r asta̱m ehi̱ saṁ ga̍cchasva ta̱nvā̍ su̱varcā̍ḥ ||

10.014.09a अपे॑त॒ वी॑त॒ वि च॑ सर्प॒तातो॒ऽस्मा ए॒तं पि॒तरो॑ लो॒कम॑क्रन् ।
10.014.09c अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ॥
10.014.09a ape̍ta̱ vī̍ta̱ vi ca̍ sarpa̱tāto̱ 'smā e̱tam pi̱taro̍ lo̱kam a̍kran |
10.014.09c aho̍bhir a̱dbhir a̱ktubhi̱r vya̍ktaṁ ya̱mo da̍dāty ava̱sāna̍m asmai ||

10.014.10a अति॑ द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था ।
10.014.10c अथा॑ पि॒तॄन्त्सु॑वि॒दत्राँ॒ उपे॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ॥
10.014.10a ati̍ drava sārame̱yau śvānau̍ catura̱kṣau śa̱balau̍ sā̱dhunā̍ pa̱thā |
10.014.10c athā̍ pi̱tṝn su̍vi̱datrā̱m̐ upe̍hi ya̱mena̱ ye sa̍dha̱māda̱m mada̍nti ||

10.014.11a यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सौ ।
10.014.11c ताभ्या॑मेनं॒ परि॑ देहि राजन्त्स्व॒स्ति चा॑स्मा अनमी॒वं च॑ धेहि ॥
10.014.11a yau te̱ śvānau̍ yama rakṣi̱tārau̍ catura̱kṣau pa̍thi̱rakṣī̍ nṛ̱cakṣa̍sau |
10.014.11c tābhyā̍m ena̱m pari̍ dehi rājan sva̱sti cā̍smā anamī̱vaṁ ca̍ dhehi ||

10.014.12a उ॒रू॒ण॒साव॑सु॒तृपा॑ उदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑ ।
10.014.12c ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ॥
10.014.12a u̱rū̱ṇa̱sāv a̍su̱tṛpā̍ udumba̱lau ya̱masya̍ dū̱tau ca̍rato̱ janā̱m̐ anu̍ |
10.014.12c tāv a̱smabhya̍ṁ dṛ̱śaye̱ sūryā̍ya̱ puna̍r dātā̱m asu̍m a̱dyeha bha̱dram ||

10.014.13a य॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः ।
10.014.13c य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥
10.014.13a ya̱māya̱ soma̍ṁ sunuta ya̱māya̍ juhutā ha̱viḥ |
10.014.13c ya̱maṁ ha̍ ya̱jño ga̍cchaty a̱gnidū̍to̱ ara̍ṁkṛtaḥ ||

10.014.14a य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत ।
10.014.14c स नो॑ दे॒वेष्वा य॑मद्दी॒र्घमायुः॒ प्र जी॒वसे॑ ॥
10.014.14a ya̱māya̍ ghṛ̱tava̍d dha̱vir ju̱hota̱ pra ca̍ tiṣṭhata |
10.014.14c sa no̍ de̱veṣv ā ya̍mad dī̱rgham āyu̱ḥ pra jī̱vase̍ ||

10.014.15a य॒माय॒ मधु॑मत्तमं॒ राज्ञे॑ ह॒व्यं जु॑होतन ।
10.014.15c इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑ ॥
10.014.15a ya̱māya̱ madhu̍mattama̱ṁ rājñe̍ ha̱vyaṁ ju̍hotana |
10.014.15c i̱daṁ nama̱ ṛṣi̍bhyaḥ pūrva̱jebhya̱ḥ pūrve̍bhyaḥ pathi̱kṛdbhya̍ḥ ||

10.014.16a त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् ।
10.014.16c त्रि॒ष्टुब्गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒म आहि॑ता ॥
10.014.16a trika̍drukebhiḥ patati̱ ṣaḻ u̱rvīr eka̱m id bṛ̱hat |
10.014.16c tri̱ṣṭub gā̍ya̱trī chandā̍ṁsi̱ sarvā̱ tā ya̱ma āhi̍tā ||



10.015.01a उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
10.015.01c असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥
10.015.01a ud ī̍ratā̱m ava̍ra̱ ut parā̍sa̱ un ma̍dhya̱māḥ pi̱tara̍ḥ so̱myāsa̍ḥ |
10.015.01c asu̱ṁ ya ī̱yur a̍vṛ̱kā ṛ̍ta̱jñās te no̍ 'vantu pi̱taro̱ have̍ṣu ||

10.015.02a इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
10.015.02c ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥
10.015.02a i̱dam pi̱tṛbhyo̱ namo̍ astv a̱dya ye pūrvā̍so̱ ya upa̍rāsa ī̱yuḥ |
10.015.02c ye pārthi̍ve̱ raja̱sy ā niṣa̍ttā̱ ye vā̍ nū̱naṁ su̍vṛ̱janā̍su vi̱kṣu ||

10.015.03a आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑ ।
10.015.03c ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥
10.015.03a āham pi̱tṝn su̍vi̱datrā̍m̐ avitsi̱ napā̍taṁ ca vi̱krama̍ṇaṁ ca̱ viṣṇo̍ḥ |
10.015.03c ba̱rhi̱ṣado̱ ye sva̱dhayā̍ su̱tasya̱ bhaja̍nta pi̱tvas ta i̱hāga̍miṣṭhāḥ ||

10.015.04a बर्हि॑षदः पितर ऊ॒त्य१॒॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् ।
10.015.04c त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॑ नः॒ शं योर॑र॒पो द॑धात ॥
10.015.04a barhi̍ṣadaḥ pitara ū̱ty a1̱̍rvāg i̱mā vo̍ ha̱vyā ca̍kṛmā ju̱ṣadhva̍m |
10.015.04c ta ā ga̱tāva̍sā̱ śaṁta̍me̱nāthā̍ na̱ḥ śaṁ yor a̍ra̱po da̍dhāta ||

10.015.05a उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।
10.015.05c त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते॑ऽवन्त्व॒स्मान् ॥
10.015.05a upa̍hūtāḥ pi̱tara̍ḥ so̱myāso̍ barhi̱ṣye̍ṣu ni̱dhiṣu̍ pri̱yeṣu̍ |
10.015.05c ta ā ga̍mantu̱ ta i̱ha śru̍va̱ntv adhi̍ bruvantu̱ te̍ 'vantv a̱smān ||

10.015.06a आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ ।
10.015.06c मा हिं॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ॥
10.015.06a ācyā̱ jānu̍ dakṣiṇa̱to ni̱ṣadye̱maṁ ya̱jñam a̱bhi gṛ̍ṇīta̱ viśve̍ |
10.015.06c mā hi̍ṁsiṣṭa pitara̱ḥ kena̍ cin no̱ yad va̱ āga̍ḥ puru̱ṣatā̱ karā̍ma ||

10.015.07a आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य ।
10.015.07c पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ॥
10.015.07a āsī̍nāso aru̱ṇīnā̍m u̱pasthe̍ ra̱yiṁ dha̍tta dā̱śuṣe̱ martyā̍ya |
10.015.07c pu̱trebhya̍ḥ pitara̱s tasya̱ vasva̱ḥ pra ya̍cchata̱ ta i̱horja̍ṁ dadhāta ||

10.015.08a ये नः॒ पूर्वे॑ पि॒तरः॑ सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः ।
10.015.08c तेभि॑र्य॒मः सं॑ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ॥
10.015.08a ye na̱ḥ pūrve̍ pi̱tara̍ḥ so̱myāso̍ 'nūhi̱re so̍mapī̱thaṁ vasi̍ṣṭhāḥ |
10.015.08c tebhi̍r ya̱maḥ sa̍ṁrarā̱ṇo ha̱vīṁṣy u̱śann u̱śadbhi̍ḥ pratikā̱mam a̍ttu ||

10.015.09a ये ता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः ।
10.015.09c आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥
10.015.09a ye tā̍tṛ̱ṣur de̍va̱trā jeha̍mānā hotrā̱vida̱ḥ stoma̍taṣṭāso a̱rkaiḥ |
10.015.09c āgne̍ yāhi suvi̱datre̍bhir a̱rvāṅ sa̱tyaiḥ ka̱vyaiḥ pi̱tṛbhi̍r gharma̱sadbhi̍ḥ ||

10.015.10a ये स॒त्यासो॑ हवि॒रदो॑ हवि॒ष्पा इन्द्रे॑ण दे॒वैः स॒रथं॒ दधा॑नाः ।
10.015.10c आग्ने॑ याहि स॒हस्रं॑ देवव॒न्दैः परैः॒ पूर्वैः॑ पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥
10.015.10a ye sa̱tyāso̍ havi̱rado̍ havi̱ṣpā indre̍ṇa de̱vaiḥ sa̱ratha̱ṁ dadhā̍nāḥ |
10.015.10c āgne̍ yāhi sa̱hasra̍ṁ devava̱ndaiḥ parai̱ḥ pūrvai̍ḥ pi̱tṛbhi̍r gharma̱sadbhi̍ḥ ||

10.015.11a अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।
10.015.11c अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन ॥
10.015.11a agni̍ṣvāttāḥ pitara̱ eha ga̍cchata̱ sada̍ḥ-sadaḥ sadata supraṇītayaḥ |
10.015.11c a̱ttā ha̱vīṁṣi̱ praya̍tāni ba̱rhiṣy athā̍ ra̱yiṁ sarva̍vīraṁ dadhātana ||

10.015.12a त्वम॑ग्न ईळि॒तो जा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी ।
10.015.12c प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥
10.015.12a tvam a̍gna īḻi̱to jā̍tave̱do 'vā̍ḍ ḍha̱vyāni̍ sura̱bhīṇi̍ kṛ̱tvī |
10.015.12c prādā̍ḥ pi̱tṛbhya̍ḥ sva̱dhayā̱ te a̍kṣann a̱ddhi tvaṁ de̍va̱ praya̍tā ha̱vīṁṣi̍ ||

10.015.13a ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म ।
10.015.13c त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञं सुकृ॑तं जुषस्व ॥
10.015.13a ye ce̱ha pi̱taro̱ ye ca̱ neha yām̐ś ca̍ vi̱dma yām̐ u̍ ca̱ na pra̍vi̱dma |
10.015.13c tvaṁ ve̍ttha̱ yati̱ te jā̍tavedaḥ sva̱dhābhi̍r ya̱jñaṁ sukṛ̍taṁ juṣasva ||

10.015.14a ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते ।
10.015.14c तेभिः॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॑ कल्पयस्व ॥
10.015.14a ye a̍gnida̱gdhā ye ana̍gnidagdhā̱ madhye̍ di̱vaḥ sva̱dhayā̍ mā̱daya̍nte |
10.015.14c tebhi̍ḥ sva̱rāḻ asu̍nītim e̱tāṁ ya̍thāva̱śaṁ ta̱nva̍ṁ kalpayasva ||



10.016.01a मैन॑मग्ने॒ वि द॑हो॒ माभि शो॑चो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम् ।
10.016.01c य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तृभ्यः॑ ॥
10.016.01a maina̍m agne̱ vi da̍ho̱ mābhi śo̍co̱ māsya̱ tvaca̍ṁ cikṣipo̱ mā śarī̍ram |
10.016.01c ya̱dā śṛ̱taṁ kṛ̱ṇavo̍ jātave̱do 'the̍m ena̱m pra hi̍ṇutāt pi̱tṛbhya̍ḥ ||

10.016.02a शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ परि॑ दत्तात्पि॒तृभ्यः॑ ।
10.016.02c य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥
10.016.02a śṛ̱taṁ ya̱dā kara̍si jātave̱do 'the̍m ena̱m pari̍ dattāt pi̱tṛbhya̍ḥ |
10.016.02c ya̱dā gacchā̱ty asu̍nītim e̱tām athā̍ de̱vānā̍ṁ vaśa̱nīr bha̍vāti ||

10.016.03a सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा ।
10.016.03c अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥
10.016.03a sūrya̱ṁ cakṣu̍r gacchatu̱ vāta̍m ā̱tmā dyāṁ ca̍ gaccha pṛthi̱vīṁ ca̱ dharma̍ṇā |
10.016.03c a̱po vā̍ gaccha̱ yadi̱ tatra̍ te hi̱tam oṣa̍dhīṣu̱ prati̍ tiṣṭhā̱ śarī̍raiḥ ||

10.016.04a अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः ।
10.016.04c यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥
10.016.04a a̱jo bhā̱gas tapa̍sā̱ taṁ ta̍pasva̱ taṁ te̍ śo̱cis ta̍patu̱ taṁ te̍ a̱rciḥ |
10.016.04c yās te̍ śi̱vās ta̱nvo̍ jātaveda̱s tābhi̍r vahainaṁ su̱kṛtā̍m u lo̱kam ||

10.016.05a अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ ।
10.016.05c आयु॒र्वसा॑न॒ उप॑ वेतु॒ शेषः॒ सं ग॑च्छतां त॒न्वा॑ जातवेदः ॥
10.016.05a ava̍ sṛja̱ puna̍r agne pi̱tṛbhyo̱ yas ta̱ āhu̍ta̱ś cara̍ti sva̱dhābhi̍ḥ |
10.016.05c āyu̱r vasā̍na̱ upa̍ vetu̱ śeṣa̱ḥ saṁ ga̍cchatāṁ ta̱nvā̍ jātavedaḥ ||

10.016.06a यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः ।
10.016.06c अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥
10.016.06a yat te̍ kṛ̱ṣṇaḥ śa̍ku̱na ā̍tu̱toda̍ pipī̱laḥ sa̱rpa u̱ta vā̱ śvāpa̍daḥ |
10.016.06c a̱gniṣ ṭad vi̱śvād a̍ga̱daṁ kṛ̍ṇotu̱ soma̍ś ca̱ yo brā̍hma̱ṇām̐ ā̍vi̱veśa̍ ||

10.016.07a अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च ।
10.016.07c नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन्प॑र्य॒ङ्खया॑ते ॥
10.016.07a a̱gner varma̱ pari̱ gobhi̍r vyayasva̱ sam prorṇu̍ṣva̱ pīva̍sā̱ meda̍sā ca |
10.016.07c net tvā̍ dhṛ̱ṣṇur hara̍sā̱ jarhṛ̍ṣāṇo da̱dhṛg vi̍dha̱kṣyan pa̍rya̱ṅkhayā̍te ||

10.016.08a इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् ।
10.016.08c ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ते ॥
10.016.08a i̱mam a̍gne cama̱sam mā vi ji̍hvaraḥ pri̱yo de̱vānā̍m u̱ta so̱myānā̍m |
10.016.08c e̱ṣa yaś ca̍ma̱so de̍va̱pāna̱s tasmi̍n de̱vā a̱mṛtā̍ mādayante ||

10.016.09a क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः ।
10.016.09c इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥
10.016.09a kra̱vyāda̍m a̱gnim pra hi̍ṇomi dū̱raṁ ya̱marā̍jño gacchatu ripravā̱haḥ |
10.016.09c i̱haivāyam ita̍ro jā̱tave̍dā de̱vebhyo̍ ha̱vyaṁ va̍hatu prajā̱nan ||

10.016.10a यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम् ।
10.016.10c तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि॑न्वात्पर॒मे स॒धस्थे॑ ॥
10.016.10a yo a̱gniḥ kra̱vyāt pra̍vi̱veśa̍ vo gṛ̱ham i̱mam paśya̱nn ita̍raṁ jā̱tave̍dasam |
10.016.10c taṁ ha̍rāmi pitṛya̱jñāya̍ de̱vaṁ sa gha̱rmam i̍nvāt para̱me sa̱dhasthe̍ ||

10.016.11a यो अ॒ग्निः क्र॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ ।
10.016.11c प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥
10.016.11a yo a̱gniḥ kra̍vya̱vāha̍naḥ pi̱tṝn yakṣa̍d ṛtā̱vṛdha̍ḥ |
10.016.11c pred u̍ ha̱vyāni̍ vocati de̱vebhya̍ś ca pi̱tṛbhya̱ ā ||

10.016.12a उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्तः॒ समि॑धीमहि ।
10.016.12c उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ॥
10.016.12a u̱śanta̍s tvā̱ ni dhī̍mahy u̱śanta̱ḥ sam i̍dhīmahi |
10.016.12c u̱śann u̍śa̱ta ā va̍ha pi̱tṝn ha̱viṣe̱ atta̍ve ||

10.016.13a यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा॑पया॒ पुनः॑ ।
10.016.13c कि॒याम्ब्वत्र॑ रोहतु पाकदू॒र्वा व्य॑ल्कशा ॥
10.016.13a yaṁ tvam a̍gne sa̱mada̍ha̱s tam u̱ nir vā̍payā̱ puna̍ḥ |
10.016.13c ki̱yāmbv atra̍ rohatu pākadū̱rvā vya̍lkaśā ||

10.016.14a शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति ।
10.016.14c म॒ण्डू॒क्या॒३॒॑ सु सं ग॑म इ॒मं स्व१॒॑ग्निं ह॑र्षय ॥
10.016.14a śīti̍ke̱ śīti̍kāvati̱ hlādi̍ke̱ hlādi̍kāvati |
10.016.14c ma̱ṇḍū̱kyā̱3̱̍ su saṁ ga̍ma i̱maṁ sv a1̱̍gniṁ ha̍rṣaya ||



10.017.01a त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे॑ति ।
10.017.01c य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ॥
10.017.01a tvaṣṭā̍ duhi̱tre va̍ha̱tuṁ kṛ̍ṇo̱tītī̱daṁ viśva̱m bhuva̍na̱ṁ sam e̍ti |
10.017.01c ya̱masya̍ mā̱tā pa̍ryu̱hyamā̍nā ma̱ho jā̱yā viva̍svato nanāśa ||

10.017.02a अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वी सव॑र्णामददु॒र्विव॑स्वते ।
10.017.02c उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥
10.017.02a apā̍gūhann a̱mṛtā̱m martye̍bhyaḥ kṛ̱tvī sava̍rṇām adadu̱r viva̍svate |
10.017.02c u̱tāśvinā̍v abhara̱d yat tad āsī̱d aja̍hād u̱ dvā mi̍thu̱nā sa̍ra̱ṇyūḥ ||

10.017.03a पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः ।
10.017.03c स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ॥
10.017.03a pū̱ṣā tve̱taś cyā̍vayatu̱ pra vi̱dvān ana̍ṣṭapaśu̱r bhuva̍nasya go̱pāḥ |
10.017.03c sa tvai̱tebhya̱ḥ pari̍ dadat pi̱tṛbhyo̱ 'gnir de̱vebhya̍ḥ suvida̱triye̍bhyaḥ ||

10.017.04a आयु॑र्वि॒श्वायुः॒ परि॑ पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ।
10.017.04c यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥
10.017.04a āyu̍r vi̱śvāyu̱ḥ pari̍ pāsati tvā pū̱ṣā tvā̍ pātu̱ prapa̍the pu̱rastā̍t |
10.017.04c yatrāsa̍te su̱kṛto̱ yatra̱ te ya̱yus tatra̍ tvā de̱vaḥ sa̍vi̱tā da̍dhātu ||

10.017.05a पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत् ।
10.017.05c स्व॒स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन् ॥
10.017.05a pū̱ṣemā āśā̱ anu̍ veda̱ sarvā̱ḥ so a̱smām̐ abha̍yatamena neṣat |
10.017.05c sva̱sti̱dā āghṛ̍ṇi̱ḥ sarva̍vī̱ro 'pra̍yucchan pu̱ra e̍tu prajā̱nan ||

10.017.06a प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः ।
10.017.06c उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन् ॥
10.017.06a prapa̍the pa̱thām a̍janiṣṭa pū̱ṣā prapa̍the di̱vaḥ prapa̍the pṛthi̱vyāḥ |
10.017.06c u̱bhe a̱bhi pri̱yata̍me sa̱dhasthe̱ ā ca̱ parā̍ ca carati prajā̱nan ||

10.017.07a सर॑स्वतीं देव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने ।
10.017.07c सर॑स्वतीं सु॒कृतो॑ अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥
10.017.07a sara̍svatīṁ deva̱yanto̍ havante̱ sara̍svatīm adhva̱re tā̱yamā̍ne |
10.017.07c sara̍svatīṁ su̱kṛto̍ ahvayanta̱ sara̍svatī dā̱śuṣe̱ vārya̍ṁ dāt ||

10.017.08a सर॑स्वति॒ या स॒रथं॑ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती ।
10.017.08c आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥
10.017.08a sara̍svati̱ yā sa̱ratha̍ṁ ya̱yātha̍ sva̱dhābhi̍r devi pi̱tṛbhi̱r mada̍ntī |
10.017.08c ā̱sadyā̱smin ba̱rhiṣi̍ mādayasvānamī̱vā iṣa̱ ā dhe̍hy a̱sme ||

10.017.09a सर॑स्वतीं॒ यां पि॒तरो॒ हव॑न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः ।
10.017.09c स॒ह॒स्रा॒र्घमि॒ळो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥
10.017.09a sara̍svatī̱ṁ yām pi̱taro̱ hava̍nte dakṣi̱ṇā ya̱jñam a̍bhi̱nakṣa̍māṇāḥ |
10.017.09c sa̱ha̱srā̱rgham i̱ḻo atra̍ bhā̱gaṁ rā̱yas poṣa̱ṁ yaja̍māneṣu dhehi ||

10.017.10a आपो॑ अ॒स्मान्मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्वः॑ पुनन्तु ।
10.017.10c विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥
10.017.10a āpo̍ a̱smān mā̱tara̍ḥ śundhayantu ghṛ̱tena̍ no ghṛta̱pva̍ḥ punantu |
10.017.10c viśva̱ṁ hi ri̱pram pra̱vaha̍nti de̱vīr ud id ā̍bhya̱ḥ śuci̱r ā pū̱ta e̍mi ||

10.017.11a द्र॒प्सश्च॑स्कन्द प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
10.017.11c स॒मा॒नं योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥
10.017.11a dra̱psaś ca̍skanda pratha̱mām̐ anu̱ dyūn i̱maṁ ca̱ yoni̱m anu̱ yaś ca̱ pūrva̍ḥ |
10.017.11c sa̱mā̱naṁ yoni̱m anu̍ sa̱ṁcara̍ntaṁ dra̱psaṁ ju̍ho̱my anu̍ sa̱pta hotrā̍ḥ ||

10.017.12a यस्ते॑ द्र॒प्सः स्कन्द॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् ।
10.017.12c अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतम् ॥
10.017.12a yas te̍ dra̱psaḥ skanda̍ti̱ yas te̍ a̱ṁśur bā̱hucyu̍to dhi̱ṣaṇā̍yā u̱pasthā̍t |
10.017.12c a̱dhva̱ryor vā̱ pari̍ vā̱ yaḥ pa̱vitrā̱t taṁ te̍ juhomi̱ mana̍sā̱ vaṣa̍ṭkṛtam ||

10.017.13a यस्ते॑ द्र॒प्सः स्क॒न्नो यस्ते॑ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा ।
10.017.13c अ॒यं दे॒वो बृह॒स्पतिः॒ सं तं सि॑ञ्चतु॒ राध॑से ॥
10.017.13a yas te̍ dra̱psaḥ ska̱nno yas te̍ a̱ṁśur a̱vaś ca̱ yaḥ pa̱raḥ sru̱cā |
10.017.13c a̱yaṁ de̱vo bṛha̱spati̱ḥ saṁ taṁ si̍ñcatu̱ rādha̍se ||

10.017.14a पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ ।
10.017.14c अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शु॑न्धत ॥
10.017.14a paya̍svatī̱r oṣa̍dhaya̱ḥ paya̍svan māma̱kaṁ vaca̍ḥ |
10.017.14c a̱pām paya̍sva̱d it paya̱s tena̍ mā sa̱ha śu̍ndhata ||



10.018.01a परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् ।
10.018.01c चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जां री॑रिषो॒ मोत वी॒रान् ॥
10.018.01a para̍m mṛtyo̱ anu̱ pare̍hi̱ panthā̱ṁ yas te̱ sva ita̍ro deva̱yānā̍t |
10.018.01c cakṣu̍ṣmate śṛṇva̱te te̍ bravīmi̱ mā na̍ḥ pra̱jāṁ rī̍riṣo̱ mota vī̱rān ||

10.018.02a मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ।
10.018.02c आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥
10.018.02a mṛ̱tyoḥ pa̱daṁ yo̱paya̍nto̱ yad aita̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ |
10.018.02c ā̱pyāya̍mānāḥ pra̱jayā̱ dhane̍na śu̱ddhāḥ pū̱tā bha̍vata yajñiyāsaḥ ||

10.018.03a इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य ।
10.018.03c प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥
10.018.03a i̱me jī̱vā vi mṛ̱tair āva̍vṛtra̱nn abhū̍d bha̱drā de̱vahū̍tir no a̱dya |
10.018.03c prāñco̍ agāma nṛ̱taye̱ hasā̍ya̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ ||

10.018.04a इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् ।
10.018.04c श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥
10.018.04a i̱maṁ jī̱vebhya̍ḥ pari̱dhiṁ da̍dhāmi̱ maiṣā̱ṁ nu gā̱d apa̍ro̱ artha̍m e̱tam |
10.018.04c śa̱taṁ jī̍vantu śa̱rada̍ḥ purū̱cīr a̱ntar mṛ̱tyuṁ da̍dhatā̱m parva̍tena ||

10.018.05a यथाहा॑न्यनुपू॒र्वं भव॑न्ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒धु ।
10.018.05c यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयैषाम् ॥
10.018.05a yathāhā̍ny anupū̱rvam bhava̍nti̱ yatha̍ ṛ̱tava̍ ṛ̱tubhi̱r yanti̍ sā̱dhu |
10.018.05c yathā̱ na pūrva̱m apa̍ro̱ jahā̍ty e̱vā dhā̍ta̱r āyū̍ṁṣi kalpayaiṣām ||

10.018.06a आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ ।
10.018.06c इ॒ह त्वष्टा॑ सु॒जनि॑मा स॒जोषा॑ दी॒र्घमायुः॑ करति जी॒वसे॑ वः ॥
10.018.06a ā ro̍ha̱tāyu̍r ja̱rasa̍ṁ vṛṇā̱nā a̍nupū̱rvaṁ yata̍mānā̱ yati̱ ṣṭha |
10.018.06c i̱ha tvaṣṭā̍ su̱jani̍mā sa̱joṣā̍ dī̱rgham āyu̍ḥ karati jī̱vase̍ vaḥ ||

10.018.07a इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं वि॑शन्तु ।
10.018.07c अ॒न॒श्रवो॑ऽनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥
10.018.07a i̱mā nārī̍r avidha̱vāḥ su̱patnī̱r āñja̍nena sa̱rpiṣā̱ saṁ vi̍śantu |
10.018.07c a̱na̱śravo̍ 'namī̱vāḥ su̱ratnā̱ ā ro̍hantu̱ jana̍yo̱ yoni̱m agre̍ ||

10.018.08a उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ ।
10.018.08c ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥
10.018.08a ud ī̍rṣva nāry a̱bhi jī̍valo̱kaṁ ga̱tāsu̍m e̱tam upa̍ śeṣa̱ ehi̍ |
10.018.08c ha̱sta̱grā̱bhasya̍ didhi̱ṣos tave̱dam patyu̍r jani̱tvam a̱bhi sam ba̍bhūtha ||

10.018.09a धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला॑य ।
10.018.09c अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वाः॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥
10.018.09a dhanu̱r hastā̍d ā̱dadā̍no mṛ̱tasyā̱sme kṣa̱trāya̱ varca̍se̱ balā̍ya |
10.018.09c atrai̱va tvam i̱ha va̱yaṁ su̱vīrā̱ viśvā̱ḥ spṛdho̍ a̱bhimā̍tīr jayema ||

10.018.10a उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा॑म् ।
10.018.10c ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा॑ पातु॒ निर्ऋ॑तेरु॒पस्था॑त् ॥
10.018.10a upa̍ sarpa mā̱tara̱m bhūmi̍m e̱tām u̍ru̱vyaca̍sam pṛthi̱vīṁ su̱śevā̍m |
10.018.10c ūrṇa̍mradā yuva̱tir dakṣi̍ṇāvata e̱ṣā tvā̍ pātu̱ nirṛ̍ter u̱pasthā̍t ||

10.018.11a उच्छ्व॑ञ्चस्व पृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपवञ्च॒ना ।
10.018.11c मा॒ता पु॒त्रं यथा॑ सि॒चाभ्ये॑नं भूम ऊर्णुहि ॥
10.018.11a uc chva̍ñcasva pṛthivi̱ mā ni bā̍dhathāḥ sūpāya̱nāsmai̍ bhava sūpavañca̱nā |
10.018.11c mā̱tā pu̱traṁ yathā̍ si̱cābhy e̍nam bhūma ūrṇuhi ||

10.018.12a उ॒च्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम् ।
10.018.12c ते गृ॒हासो॑ घृत॒श्चुतो॑ भवन्तु वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ॥
10.018.12a u̱cchvañca̍mānā pṛthi̱vī su ti̍ṣṭhatu sa̱hasra̱m mita̱ upa̱ hi śraya̍ntām |
10.018.12c te gṛ̱hāso̍ ghṛta̱ścuto̍ bhavantu vi̱śvāhā̍smai śara̱ṇāḥ sa̱ntv atra̍ ||

10.018.13a उत्ते॑ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षम् ।
10.018.13c ए॒तां स्थूणां॑ पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मः साद॑ना ते मिनोतु ॥
10.018.13a ut te̍ stabhnāmi pṛthi̱vīṁ tvat parī̱maṁ lo̱gaṁ ni̱dadha̱n mo a̱haṁ ri̍ṣam |
10.018.13c e̱tāṁ sthūṇā̍m pi̱taro̍ dhārayantu̱ te 'trā̍ ya̱maḥ sāda̍nā te minotu ||

10.018.14a प्र॒ती॒चीने॒ मामह॒नीष्वाः॑ प॒र्णमि॒वा द॑धुः ।
10.018.14c प्र॒तीचीं॑ जग्रभा॒ वाच॒मश्वं॑ रश॒नया॑ यथा ॥
10.018.14a pra̱tī̱cīne̱ mām aha̱nīṣvā̍ḥ pa̱rṇam i̱vā da̍dhuḥ |
10.018.14c pra̱tīcī̍ṁ jagrabhā̱ vāca̱m aśva̍ṁ raśa̱nayā̍ yathā ||



10.019.01a नि व॑र्तध्वं॒ मानु॑ गाता॒स्मान्त्सि॑षक्त रेवतीः ।
10.019.01c अग्नी॑षोमा पुनर्वसू अ॒स्मे धा॑रयतं र॒यिम् ॥
10.019.01a ni va̍rtadhva̱m mānu̍ gātā̱smān si̍ṣakta revatīḥ |
10.019.01c agnī̍ṣomā punarvasū a̱sme dhā̍rayataṁ ra̱yim ||

10.019.02a पुन॑रेना॒ नि व॑र्तय॒ पुन॑रेना॒ न्या कु॑रु ।
10.019.02c इन्द्र॑ एणा॒ नि य॑च्छत्व॒ग्निरे॑ना उ॒पाज॑तु ॥
10.019.02a puna̍r enā̱ ni va̍rtaya̱ puna̍r enā̱ ny ā ku̍ru |
10.019.02c indra̍ eṇā̱ ni ya̍cchatv a̱gnir e̍nā u̱pāja̍tu ||

10.019.03a पुन॑रे॒ता नि व॑र्तन्ताम॒स्मिन्पु॑ष्यन्तु॒ गोप॑तौ ।
10.019.03c इ॒हैवाग्ने॒ नि धा॑रये॒ह ति॑ष्ठतु॒ या र॒यिः ॥
10.019.03a puna̍r e̱tā ni va̍rtantām a̱smin pu̍ṣyantu̱ gopa̍tau |
10.019.03c i̱haivāgne̱ ni dhā̍raye̱ha ti̍ṣṭhatu̱ yā ra̱yiḥ ||

10.019.04a यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णम् ।
10.019.04c आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ॥
10.019.04a yan ni̱yāna̱ṁ nyaya̍naṁ sa̱ṁjñāna̱ṁ yat pa̱rāya̍ṇam |
10.019.04c ā̱varta̍naṁ ni̱varta̍na̱ṁ yo go̱pā api̱ taṁ hu̍ve ||

10.019.05a य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णम् ।
10.019.05c आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्तताम् ॥
10.019.05a ya u̱dāna̱ḍ vyaya̍na̱ṁ ya u̱dāna̍ṭ pa̱rāya̍ṇam |
10.019.05c ā̱varta̍naṁ ni̱varta̍na̱m api̍ go̱pā ni va̍rtatām ||

10.019.06a आ नि॑वर्त॒ नि व॑र्तय॒ पुन॑र्न इन्द्र॒ गा दे॑हि ।
10.019.06c जी॒वाभि॑र्भुनजामहै ॥
10.019.06a ā ni̍varta̱ ni va̍rtaya̱ puna̍r na indra̱ gā de̍hi |
10.019.06c jī̱vābhi̍r bhunajāmahai ||

10.019.07a परि॑ वो वि॒श्वतो॑ दध ऊ॒र्जा घृ॒तेन॒ पय॑सा ।
10.019.07c ये दे॒वाः के च॑ य॒ज्ञिया॒स्ते र॒य्या सं सृ॑जन्तु नः ॥
10.019.07a pari̍ vo vi̱śvato̍ dadha ū̱rjā ghṛ̱tena̱ paya̍sā |
10.019.07c ye de̱vāḥ ke ca̍ ya̱jñiyā̱s te ra̱yyā saṁ sṛ̍jantu naḥ ||

10.019.08a आ नि॑वर्तन वर्तय॒ नि नि॑वर्तन वर्तय ।
10.019.08c भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभ्य॑ एना॒ नि व॑र्तय ॥
10.019.08a ā ni̍vartana vartaya̱ ni ni̍vartana vartaya |
10.019.08c bhūmyā̱ś cata̍sraḥ pra̱diśa̱s tābhya̍ enā̱ ni va̍rtaya ||



10.020.01a भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥
10.020.01a bha̱draṁ no̱ api̍ vātaya̱ mana̍ḥ ||

10.020.02a अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुम् ।
10.020.02c यस्य॒ धर्म॒न्त्स्व१॒॑रेनीः॑ सप॒र्यन्ति॑ मा॒तुरूधः॑ ॥
10.020.02a a̱gnim ī̍ḻe bhu̱jāṁ yavi̍ṣṭhaṁ śā̱sā mi̱traṁ du̱rdharī̍tum |
10.020.02c yasya̱ dharma̱n sva1̱̍r enī̍ḥ sapa̱ryanti̍ mā̱tur ūdha̍ḥ ||

10.020.03a यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धय॑न्ति ।
10.020.03c भ्राज॑ते॒ श्रेणि॑दन् ॥
10.020.03a yam ā̱sā kṛ̱panī̍ḻam bhā̱sāke̍tuṁ va̱rdhaya̍nti |
10.020.03c bhrāja̍te̱ śreṇi̍dan ||

10.020.04a अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अन्ता॑न् ।
10.020.04c क॒विर॒भ्रं दीद्या॑नः ॥
10.020.04a a̱ryo vi̱śāṁ gā̱tur e̍ti̱ pra yad āna̍ḍ di̱vo antā̍n |
10.020.04c ka̱vir a̱bhraṁ dīdyā̍naḥ ||

10.020.05a जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे ।
10.020.05c मि॒न्वन्त्सद्म॑ पु॒र ए॑ति ॥
10.020.05a ju̱ṣad dha̱vyā mānu̍ṣasyo̱rdhvas ta̍sthā̱v ṛbhvā̍ ya̱jñe |
10.020.05c mi̱nvan sadma̍ pu̱ra e̍ti ||

10.020.06a स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति ।
10.020.06c अ॒ग्निं दे॒वा वाशी॑मन्तम् ॥
10.020.06a sa hi kṣemo̍ ha̱vir ya̱jñaḥ śru̱ṣṭīd a̍sya gā̱tur e̍ti |
10.020.06c a̱gniṁ de̱vā vāśī̍mantam ||

10.020.07a य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य ।
10.020.07c अद्रेः॑ सू॒नुमा॒युमा॑हुः ॥
10.020.07a ya̱jñā̱sāha̱ṁ duva̍ iṣe̱ 'gnim pūrva̍sya̱ śeva̍sya |
10.020.07c adre̍ḥ sū̱num ā̱yum ā̍huḥ ||

10.020.08a नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ ।
10.020.08c अ॒ग्निं ह॒विषा॒ वर्ध॑न्तः ॥
10.020.08a naro̱ ye ke cā̱smad ā viśvet te vā̱ma ā syu̍ḥ |
10.020.08c a̱gniṁ ha̱viṣā̱ vardha̍ntaḥ ||

10.020.09a कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् ।
10.020.09c हिर॑ण्यरूपं॒ जनि॑ता जजान ॥
10.020.09a kṛ̱ṣṇaḥ śve̱to̍ 'ru̱ṣo yāmo̍ asya bra̱dhna ṛ̱jra u̱ta śoṇo̱ yaśa̍svān |
10.020.09c hira̍ṇyarūpa̱ṁ jani̍tā jajāna ||

10.020.10a ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषाः॑ ।
10.020.10c गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥
10.020.10a e̱vā te̍ agne vima̱do ma̍nī̱ṣām ūrjo̍ napād a̱mṛte̍bhiḥ sa̱joṣā̍ḥ |
10.020.10c gira̱ ā va̍kṣat suma̱tīr i̍yā̱na iṣa̱m ūrja̍ṁ sukṣi̱tiṁ viśva̱m ābhā̍ḥ ||



10.021.01a आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे ।
10.021.01c य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे ॥
10.021.01a āgniṁ na svavṛ̍ktibhi̱r hotā̍raṁ tvā vṛṇīmahe |
10.021.01c ya̱jñāya̍ stī̱rṇaba̍rhiṣe̱ vi vo̱ made̍ śī̱ram pā̍va̱kaśo̍ciṣa̱ṁ viva̍kṣase ||

10.021.02a त्वामु॒ ते स्वा॒भुवः॑ शु॒म्भन्त्यश्व॑राधसः ।
10.021.02c वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ॥
10.021.02a tvām u̱ te svā̱bhuva̍ḥ śu̱mbhanty aśva̍rādhasaḥ |
10.021.02c veti̱ tvām u̍pa̱seca̍nī̱ vi vo̱ mada̱ ṛjī̍tir agna̱ āhu̍ti̱r viva̍kṣase ||

10.021.03a त्वे ध॒र्माण॑ आसते जु॒हूभिः॑ सिञ्च॒तीरि॑व ।
10.021.03c कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो॑ धिषे॒ विव॑क्षसे ॥
10.021.03a tve dha̱rmāṇa̍ āsate ju̱hūbhi̍ḥ siñca̱tīr i̍va |
10.021.03c kṛ̱ṣṇā rū̱pāṇy arju̍nā̱ vi vo̱ made̱ viśvā̱ adhi̱ śriyo̍ dhiṣe̱ viva̍kṣase ||

10.021.04a यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य ।
10.021.04c तमा नो॒ वाज॑सातये॒ वि वो॒ मदे॑ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे ॥
10.021.04a yam a̍gne̱ manya̍se ra̱yiṁ saha̍sāvann amartya |
10.021.04c tam ā no̱ vāja̍sātaye̱ vi vo̱ made̍ ya̱jñeṣu̍ ci̱tram ā bha̍rā̱ viva̍kṣase ||

10.021.05a अ॒ग्निर्जा॒तो अथ॑र्वणा वि॒दद्विश्वा॑नि॒ काव्या॑ ।
10.021.05c भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे॑ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ॥
10.021.05a a̱gnir jā̱to atha̍rvaṇā vi̱dad viśvā̍ni̱ kāvyā̍ |
10.021.05c bhuva̍d dū̱to vi̱vasva̍to̱ vi vo̱ made̍ pri̱yo ya̱masya̱ kāmyo̱ viva̍kṣase ||

10.021.06a त्वां य॒ज्ञेष्वी॑ळ॒तेऽग्ने॑ प्रय॒त्य॑ध्व॒रे ।
10.021.06c त्वं वसू॑नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा॑ दधासि दा॒शुषे॒ विव॑क्षसे ॥
10.021.06a tvāṁ ya̱jñeṣv ī̍ḻa̱te 'gne̍ praya̱ty a̍dhva̱re |
10.021.06c tvaṁ vasū̍ni̱ kāmyā̱ vi vo̱ made̱ viśvā̍ dadhāsi dā̱śuṣe̱ viva̍kṣase ||

10.021.07a त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे॑दिरे ।
10.021.07c घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ॥
10.021.07a tvāṁ ya̱jñeṣv ṛ̱tvija̱ṁ cāru̍m agne̱ ni ṣe̍dire |
10.021.07c ghṛ̱tapra̍tīka̱m manu̍ṣo̱ vi vo̱ made̍ śu̱kraṁ ceti̍ṣṭham a̱kṣabhi̱r viva̍kṣase ||

10.021.08a अग्ने॑ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् ।
10.021.08c अ॒भि॒क्रन्द॑न्वृषायसे॒ वि वो॒ मदे॒ गर्भं॑ दधासि जा॒मिषु॒ विव॑क्षसे ॥
10.021.08a agne̍ śu̱kreṇa̍ śo̱ciṣo̱ru pra̍thayase bṛ̱hat |
10.021.08c a̱bhi̱kranda̍n vṛṣāyase̱ vi vo̱ made̱ garbha̍ṁ dadhāsi jā̱miṣu̱ viva̍kṣase ||



10.022.01a कुह॑ श्रु॒त इन्द्रः॒ कस्मि॑न्न॒द्य जने॑ मि॒त्रो न श्रू॑यते ।
10.022.01c ऋषी॑णां वा॒ यः क्षये॒ गुहा॑ वा॒ चर्कृ॑षे गि॒रा ॥
10.022.01a kuha̍ śru̱ta indra̱ḥ kasmi̍nn a̱dya jane̍ mi̱tro na śrū̍yate |
10.022.01c ṛṣī̍ṇāṁ vā̱ yaḥ kṣaye̱ guhā̍ vā̱ carkṛ̍ṣe gi̱rā ||

10.022.02a इ॒ह श्रु॒त इन्द्रो॑ अ॒स्मे अ॒द्य स्तवे॑ व॒ज्र्यृची॑षमः ।
10.022.02c मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे असा॒म्या ॥
10.022.02a i̱ha śru̱ta indro̍ a̱sme a̱dya stave̍ va̱jry ṛcī̍ṣamaḥ |
10.022.02c mi̱tro na yo jane̱ṣv ā yaśa̍ś ca̱kre asā̱my ā ||

10.022.03a म॒हो यस्पतिः॒ शव॑सो॒ असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः ।
10.022.03c भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यम् ॥
10.022.03a ma̱ho yas pati̱ḥ śava̍so̱ asā̱my ā ma̱ho nṛ̱mṇasya̍ tūtu̱jiḥ |
10.022.03c bha̱rtā vajra̍sya dhṛ̱ṣṇoḥ pi̱tā pu̱tram i̍va pri̱yam ||

10.022.04a यु॒जा॒नो अश्वा॒ वात॑स्य॒ धुनी॑ दे॒वो दे॒वस्य॑ वज्रिवः ।
10.022.04c स्यन्ता॑ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ॥
10.022.04a yu̱jā̱no aśvā̱ vāta̍sya̱ dhunī̍ de̱vo de̱vasya̍ vajrivaḥ |
10.022.04c syantā̍ pa̱thā vi̱rukma̍tā sṛjā̱naḥ sto̱ṣy adhva̍naḥ ||

10.022.05a त्वं त्या चि॒द्वात॒स्याश्वागा॑ ऋ॒ज्रा त्मना॒ वह॑ध्यै ।
10.022.05c ययो॑र्दे॒वो न मर्त्यो॑ य॒न्ता नकि॑र्वि॒दाय्यः॑ ॥
10.022.05a tvaṁ tyā ci̱d vāta̱syāśvāgā̍ ṛ̱jrā tmanā̱ vaha̍dhyai |
10.022.05c yayo̍r de̱vo na martyo̍ ya̱ntā naki̍r vi̱dāyya̍ḥ ||

10.022.06a अध॒ ग्मन्तो॒शना॑ पृच्छते वां॒ कद॑र्था न॒ आ गृ॒हम् ।
10.022.06c आ ज॑ग्मथुः परा॒काद्दि॒वश्च॒ ग्मश्च॒ मर्त्य॑म् ॥
10.022.06a adha̱ gmanto̱śanā̍ pṛcchate vā̱ṁ kada̍rthā na̱ ā gṛ̱ham |
10.022.06c ā ja̍gmathuḥ parā̱kād di̱vaś ca̱ gmaś ca̱ martya̍m ||

10.022.07a आ न॑ इन्द्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तम् ।
10.022.07c तत्त्वा॑ याचाम॒हेऽवः॒ शुष्णं॒ यद्धन्नमा॑नुषम् ॥
10.022.07a ā na̍ indra pṛkṣase̱ 'smāka̱m brahmodya̍tam |
10.022.07c tat tvā̍ yācāma̱he 'va̱ḥ śuṣṇa̱ṁ yad dhann amā̍nuṣam ||

10.022.08a अ॒क॒र्मा दस्यु॑र॒भि नो॑ अम॒न्तुर॒न्यव्र॑तो॒ अमा॑नुषः ।
10.022.08c त्वं तस्या॑मित्रह॒न्वध॑र्दा॒सस्य॑ दम्भय ॥
10.022.08a a̱ka̱rmā dasyu̍r a̱bhi no̍ ama̱ntur a̱nyavra̍to̱ amā̍nuṣaḥ |
10.022.08c tvaṁ tasyā̍mitraha̱n vadha̍r dā̱sasya̍ dambhaya ||

10.022.09a त्वं न॑ इन्द्र शूर॒ शूरै॑रु॒त त्वोता॑सो ब॒र्हणा॑ ।
10.022.09c पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नव॑न्त क्षो॒णयो॑ यथा ॥
10.022.09a tvaṁ na̍ indra śūra̱ śūrai̍r u̱ta tvotā̍so ba̱rhaṇā̍ |
10.022.09c pu̱ru̱trā te̱ vi pū̱rtayo̱ nava̍nta kṣo̱ṇayo̍ yathā ||

10.022.10a त्वं तान्वृ॑त्र॒हत्ये॑ चोदयो॒ नॄन्का॑र्पा॒णे शू॑र वज्रिवः ।
10.022.10c गुहा॒ यदी॑ कवी॒नां वि॒शां नक्ष॑त्रशवसाम् ॥
10.022.10a tvaṁ tān vṛ̍tra̱hatye̍ codayo̱ nṝn kā̍rpā̱ṇe śū̍ra vajrivaḥ |
10.022.10c guhā̱ yadī̍ kavī̱nāṁ vi̱śāṁ nakṣa̍traśavasām ||

10.022.11a म॒क्षू ता त॑ इन्द्र दा॒नाप्न॑स आक्षा॒णे शू॑र वज्रिवः ।
10.022.11c यद्ध॒ शुष्ण॑स्य द॒म्भयो॑ जा॒तं विश्वं॑ स॒याव॑भिः ॥
10.022.11a ma̱kṣū tā ta̍ indra dā̱nāpna̍sa ākṣā̱ṇe śū̍ra vajrivaḥ |
10.022.11c yad dha̱ śuṣṇa̍sya da̱mbhayo̍ jā̱taṁ viśva̍ṁ sa̱yāva̍bhiḥ ||

10.022.12a माकु॒ध्र्य॑गिन्द्र शूर॒ वस्वी॑र॒स्मे भू॑वन्न॒भिष्ट॑यः ।
10.022.12c व॒यंव॑यं त आसां सु॒म्ने स्या॑म वज्रिवः ॥
10.022.12a māku̱dhrya̍g indra śūra̱ vasvī̍r a̱sme bhū̍vann a̱bhiṣṭa̍yaḥ |
10.022.12c va̱yaṁ-va̍yaṁ ta āsāṁ su̱mne syā̍ma vajrivaḥ ||

10.022.13a अ॒स्मे ता त॑ इन्द्र सन्तु स॒त्याहिं॑सन्तीरुप॒स्पृशः॑ ।
10.022.13c वि॒द्याम॒ यासां॒ भुजो॑ धेनू॒नां न व॑ज्रिवः ॥
10.022.13a a̱sme tā ta̍ indra santu sa̱tyāhi̍ṁsantīr upa̱spṛśa̍ḥ |
10.022.13c vi̱dyāma̱ yāsā̱m bhujo̍ dhenū̱nāṁ na va̍jrivaḥ ||

10.022.14a अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची॑भिर्वे॒द्याना॑म् ।
10.022.14c शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ॥
10.022.14a a̱ha̱stā yad a̱padī̱ vardha̍ta̱ kṣāḥ śacī̍bhir ve̱dyānā̍m |
10.022.14c śuṣṇa̱m pari̍ pradakṣi̱ṇid vi̱śvāya̍ve̱ ni śi̍śnathaḥ ||

10.022.15a पिबा॑पि॒बेदि॑न्द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसुः॒ सन् ।
10.022.15c उ॒त त्रा॑यस्व गृण॒तो म॒घोनो॑ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ॥
10.022.15a pibā̍-pi̱bed i̍ndra śūra̱ soma̱m mā ri̍ṣaṇyo vasavāna̱ vasu̱ḥ san |
10.022.15c u̱ta trā̍yasva gṛṇa̱to ma̱ghono̍ ma̱haś ca̍ rā̱yo re̱vata̍s kṛdhī naḥ ||



10.023.01a यजा॑मह॒ इन्द्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानाम् ।
10.023.01c प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा॑ भू॒द्वि सेना॑भि॒र्दय॑मानो॒ वि राध॑सा ॥
10.023.01a yajā̍maha̱ indra̱ṁ vajra̍dakṣiṇa̱ṁ harī̍ṇāṁ ra̱thya1̱̍ṁ vivra̍tānām |
10.023.01c pra śmaśru̱ dodhu̍vad ū̱rdhvathā̍ bhū̱d vi senā̍bhi̱r daya̍māno̱ vi rādha̍sā ||

10.023.02a हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विन्द्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् ।
10.023.02c ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥
10.023.02a harī̱ nv a̍sya̱ yā vane̍ vi̱de vasv indro̍ ma̱ghair ma̱ghavā̍ vṛtra̱hā bhu̍vat |
10.023.02c ṛ̱bhur vāja̍ ṛbhu̱kṣāḥ pa̍tyate̱ śavo 'va̍ kṣṇaumi̱ dāsa̍sya̱ nāma̍ cit ||

10.023.03a य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑ ।
10.023.03c आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ॥
10.023.03a ya̱dā vajra̱ṁ hira̍ṇya̱m id athā̱ ratha̱ṁ harī̱ yam a̍sya̱ vaha̍to̱ vi sū̱ribhi̍ḥ |
10.023.03c ā ti̍ṣṭhati ma̱ghavā̱ sana̍śruta̱ indro̱ vāja̍sya dī̱rghaśra̍vasa̱s pati̍ḥ ||

10.023.04a सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचाँ॒ इन्द्रः॒ श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते ।
10.023.04c अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वन॑म् ॥
10.023.04a so ci̱n nu vṛ̱ṣṭir yū̱thyā̱3̱̍ svā sacā̱m̐ indra̱ḥ śmaśrū̍ṇi̱ hari̍tā̱bhi pru̍ṣṇute |
10.023.04c ava̍ veti su̱kṣaya̍ṁ su̱te madhūd id dhū̍noti̱ vāto̱ yathā̱ vana̍m ||

10.023.05a यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ ।
10.023.05c तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ॥
10.023.05a yo vā̱cā vivā̍co mṛ̱dhravā̍caḥ pu̱rū sa̱hasrāśi̍vā ja̱ghāna̍ |
10.023.05c tat-ta̱d id a̍sya̱ pauṁsya̍ṁ gṛṇīmasi pi̱teva̱ yas tavi̍ṣīṁ vāvṛ̱dhe śava̍ḥ ||

10.023.06a स्तोमं॑ त इन्द्र विम॒दा अ॑जीजन॒न्नपू॑र्व्यं पुरु॒तमं॑ सु॒दान॑वे ।
10.023.06c वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ॥
10.023.06a stoma̍ṁ ta indra vima̱dā a̍jījana̱nn apū̍rvyam puru̱tama̍ṁ su̱dāna̍ve |
10.023.06c vi̱dmā hy a̍sya̱ bhoja̍nam i̱nasya̱ yad ā pa̱śuṁ na go̱pāḥ ka̍rāmahe ||

10.023.07a माकि॑र्न ए॒ना स॒ख्या वि यौ॑षु॒स्तव॑ चेन्द्र विम॒दस्य॑ च॒ ऋषेः॑ ।
10.023.07c वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ ॥
10.023.07a māki̍r na e̱nā sa̱khyā vi yau̍ṣu̱s tava̍ cendra vima̱dasya̍ ca̱ ṛṣe̍ḥ |
10.023.07c vi̱dmā hi te̱ prama̍tiṁ deva jāmi̱vad a̱sme te̍ santu sa̱khyā śi̱vāni̍ ||



10.024.01a इन्द्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मन्तं च॒मू सु॒तम् ।
10.024.01c अ॒स्मे र॒यिं नि धा॑रय॒ वि वो॒ मदे॑ सह॒स्रिणं॑ पुरूवसो॒ विव॑क्षसे ॥
10.024.01a indra̱ soma̍m i̱mam pi̍ba̱ madhu̍mantaṁ ca̱mū su̱tam |
10.024.01c a̱sme ra̱yiṁ ni dhā̍raya̱ vi vo̱ made̍ saha̱sriṇa̍m purūvaso̱ viva̍kṣase ||

10.024.02a त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे ।
10.024.02c शची॑पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं॑ नो धेहि॒ वार्यं॒ विव॑क्षसे ॥
10.024.02a tvāṁ ya̱jñebhi̍r u̱kthair upa̍ ha̱vyebhi̍r īmahe |
10.024.02c śacī̍pate śacīnā̱ṁ vi vo̱ made̱ śreṣṭha̍ṁ no dhehi̱ vārya̱ṁ viva̍kṣase ||

10.024.03a यस्पति॒र्वार्या॑णा॒मसि॑ र॒ध्रस्य॑ चोदि॒ता ।
10.024.03c इन्द्र॑ स्तोतॄ॒णाम॑वि॒ता वि वो॒ मदे॑ द्वि॒षो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥
10.024.03a yas pati̱r vāryā̍ṇā̱m asi̍ ra̱dhrasya̍ codi̱tā |
10.024.03c indra̍ stotṝ̱ṇām a̍vi̱tā vi vo̱ made̍ dvi̱ṣo na̍ḥ pā̱hy aṁha̍so̱ viva̍kṣase ||

10.024.04a यु॒वं श॑क्रा माया॒विना॑ समी॒ची निर॑मन्थतम् ।
10.024.04c वि॒म॒देन॒ यदी॑ळि॒ता नास॑त्या नि॒रम॑न्थतम् ॥
10.024.04a yu̱vaṁ śa̍krā māyā̱vinā̍ samī̱cī nir a̍manthatam |
10.024.04c vi̱ma̱dena̱ yad ī̍ḻi̱tā nāsa̍tyā ni̱rama̍nthatam ||

10.024.05a विश्वे॑ दे॒वा अ॑कृपन्त समी॒च्योर्नि॒ष्पत॑न्त्योः ।
10.024.05c नास॑त्यावब्रुवन्दे॒वाः पुन॒रा व॑हता॒दिति॑ ॥
10.024.05a viśve̍ de̱vā a̍kṛpanta samī̱cyor ni̱ṣpata̍ntyoḥ |
10.024.05c nāsa̍tyāv abruvan de̱vāḥ puna̱r ā va̍hatā̱d iti̍ ||

10.024.06a मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नम् ।
10.024.06c ता नो॑ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतम् ॥
10.024.06a madhu̍man me pa̱rāya̍ṇa̱m madhu̍ma̱t puna̱r āya̍nam |
10.024.06c tā no̍ devā de̱vata̍yā yu̱vam madhu̍matas kṛtam ||



10.025.01a भ॒द्रं नो॒ अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतु॑म् ।
10.025.01c अधा॑ ते स॒ख्ये अन्ध॑सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव॑से॒ विव॑क्षसे ॥
10.025.01a bha̱draṁ no̱ api̍ vātaya̱ mano̱ dakṣa̍m u̱ta kratu̍m |
10.025.01c adhā̍ te sa̱khye andha̍so̱ vi vo̱ made̱ raṇa̱n gāvo̱ na yava̍se̱ viva̍kṣase ||

10.025.02a हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे॑षु सोम॒ धाम॑सु ।
10.025.02c अधा॒ कामा॑ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ॥
10.025.02a hṛ̱di̱spṛśa̍s ta āsate̱ viśve̍ṣu soma̱ dhāma̍su |
10.025.02c adhā̱ kāmā̍ i̱me mama̱ vi vo̱ made̱ vi ti̍ṣṭhante vasū̱yavo̱ viva̍kṣase ||

10.025.03a उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या॑ ।
10.025.03c अधा॑ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे॑ मृ॒ळा नो॑ अ॒भि चि॑द्व॒धाद्विव॑क्षसे ॥
10.025.03a u̱ta vra̱tāni̍ soma te̱ prāham mi̍nāmi pā̱kyā̍ |
10.025.03c adhā̍ pi̱teva̍ sū̱nave̱ vi vo̱ made̍ mṛ̱ḻā no̍ a̱bhi ci̍d va̱dhād viva̍kṣase ||

10.025.04a समु॒ प्र य॑न्ति धी॒तयः॒ सर्गा॑सोऽव॒ताँ इ॑व ।
10.025.04c क्रतुं॑ नः सोम जी॒वसे॒ वि वो॒ मदे॑ धा॒रया॑ चम॒साँ इ॑व॒ विव॑क्षसे ॥
10.025.04a sam u̱ pra ya̍nti dhī̱taya̱ḥ sargā̍so 'va̱tām̐ i̍va |
10.025.04c kratu̍ṁ naḥ soma jī̱vase̱ vi vo̱ made̍ dhā̱rayā̍ cama̱sām̐ i̍va̱ viva̍kṣase ||

10.025.05a तव॒ त्ये सो॑म॒ शक्ति॑भि॒र्निका॑मासो॒ व्यृ॑ण्विरे ।
10.025.05c गृत्स॑स्य॒ धीरा॑स्त॒वसो॒ वि वो॒ मदे॑ व्र॒जं गोम॑न्तम॒श्विनं॒ विव॑क्षसे ॥
10.025.05a tava̱ tye so̍ma̱ śakti̍bhi̱r nikā̍māso̱ vy ṛ̍ṇvire |
10.025.05c gṛtsa̍sya̱ dhīrā̍s ta̱vaso̱ vi vo̱ made̍ vra̱jaṁ goma̍ntam a̱śvina̱ṁ viva̍kṣase ||

10.025.06a प॒शुं नः॑ सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् ।
10.025.06c स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा॑ स॒म्पश्य॒न्भुव॑ना॒ विव॑क्षसे ॥
10.025.06a pa̱śuṁ na̍ḥ soma rakṣasi puru̱trā viṣṭhi̍ta̱ṁ jaga̍t |
10.025.06c sa̱mākṛ̍ṇoṣi jī̱vase̱ vi vo̱ made̱ viśvā̍ sa̱mpaśya̱n bhuva̍nā̱ viva̍kṣase ||

10.025.07a त्वं नः॑ सोम वि॒श्वतो॑ गो॒पा अदा॑भ्यो भव ।
10.025.07c सेध॑ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो॑ दुः॒शंस॑ ईशता॒ विव॑क्षसे ॥
10.025.07a tvaṁ na̍ḥ soma vi̱śvato̍ go̱pā adā̍bhyo bhava |
10.025.07c sedha̍ rāja̱nn apa̱ sridho̱ vi vo̱ made̱ mā no̍ du̱ḥśaṁsa̍ īśatā̱ viva̍kṣase ||

10.025.08a त्वं नः॑ सोम सु॒क्रतु॑र्वयो॒धेया॑य जागृहि ।
10.025.08c क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे॑ द्रु॒हो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥
10.025.08a tvaṁ na̍ḥ soma su̱kratu̍r vayo̱dheyā̍ya jāgṛhi |
10.025.08c kṣe̱tra̱vitta̍ro̱ manu̍ṣo̱ vi vo̱ made̍ dru̱ho na̍ḥ pā̱hy aṁha̍so̱ viva̍kṣase ||

10.025.09a त्वं नो॑ वृत्रहन्त॒मेन्द्र॑स्येन्दो शि॒वः सखा॑ ।
10.025.09c यत्सीं॒ हव॑न्ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा॑तौ॒ विव॑क्षसे ॥
10.025.09a tvaṁ no̍ vṛtrahanta̱mendra̍syendo śi̱vaḥ sakhā̍ |
10.025.09c yat sī̱ṁ hava̍nte sami̱the vi vo̱ made̱ yudhya̍mānās to̱kasā̍tau̱ viva̍kṣase ||

10.025.10a अ॒यं घ॒ स तु॒रो मद॒ इन्द्र॑स्य वर्धत प्रि॒यः ।
10.025.10c अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे॑ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ॥
10.025.10a a̱yaṁ gha̱ sa tu̱ro mada̱ indra̍sya vardhata pri̱yaḥ |
10.025.10c a̱yaṁ ka̱kṣīva̍to ma̱ho vi vo̱ made̍ ma̱tiṁ vipra̍sya vardhaya̱d viva̍kṣase ||

10.025.11a अ॒यं विप्रा॑य दा॒शुषे॒ वाजाँ॑ इयर्ति॒ गोम॑तः ।
10.025.11c अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ॥
10.025.11a a̱yaṁ viprā̍ya dā̱śuṣe̱ vājā̍m̐ iyarti̱ goma̍taḥ |
10.025.11c a̱yaṁ sa̱ptabhya̱ ā vara̱ṁ vi vo̱ made̱ prāndhaṁ śro̱ṇaṁ ca̍ tāriṣa̱d viva̍kṣase ||



10.026.01a प्र ह्यच्छा॑ मनी॒षाः स्पा॒र्हा यन्ति॑ नि॒युतः॑ ।
10.026.01c प्र द॒स्रा नि॒युद्र॑थः पू॒षा अ॑विष्टु॒ माहि॑नः ॥
10.026.01a pra hy acchā̍ manī̱ṣāḥ spā̱rhā yanti̍ ni̱yuta̍ḥ |
10.026.01c pra da̱srā ni̱yudra̍thaḥ pū̱ṣā a̍viṣṭu̱ māhi̍naḥ ||

10.026.02a यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ ।
10.026.02c विप्र॒ आ वं॑सद्धी॒तिभि॒श्चिके॑त सुष्टुती॒नाम् ॥
10.026.02a yasya̱ tyan ma̍hi̱tvaṁ vā̱tāpya̍m a̱yaṁ jana̍ḥ |
10.026.02c vipra̱ ā va̍ṁsad dhī̱tibhi̱ś cike̍ta suṣṭutī̱nām ||

10.026.03a स वे॑द सुष्टुती॒नामिन्दु॒र्न पू॒षा वृषा॑ ।
10.026.03c अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ॥
10.026.03a sa ve̍da suṣṭutī̱nām indu̱r na pū̱ṣā vṛṣā̍ |
10.026.03c a̱bhi psura̍ḥ pruṣāyati vra̱jaṁ na̱ ā pru̍ṣāyati ||

10.026.04a मं॒सी॒महि॑ त्वा व॒यम॒स्माकं॑ देव पूषन् ।
10.026.04c म॒ती॒नां च॒ साध॑नं॒ विप्रा॑णां चाध॒वम् ॥
10.026.04a ma̱ṁsī̱mahi̍ tvā va̱yam a̱smāka̍ṁ deva pūṣan |
10.026.04c ma̱tī̱nāṁ ca̱ sādha̍na̱ṁ viprā̍ṇāṁ cādha̱vam ||

10.026.05a प्रत्य॑र्धिर्य॒ज्ञाना॑मश्वह॒यो रथा॑नाम् ।
10.026.05c ऋषिः॒ स यो मनु॑र्हितो॒ विप्र॑स्य यावयत्स॒खः ॥
10.026.05a pratya̍rdhir ya̱jñānā̍m aśvaha̱yo rathā̍nām |
10.026.05c ṛṣi̱ḥ sa yo manu̍rhito̱ vipra̍sya yāvayatsa̱khaḥ ||

10.026.06a आ॒धीष॑माणायाः॒ पतिः॑ शु॒चाया॑श्च शु॒चस्य॑ च ।
10.026.06c वा॒सो॒वा॒योऽवी॑ना॒मा वासां॑सि॒ मर्मृ॑जत् ॥
10.026.06a ā̱dhīṣa̍māṇāyā̱ḥ pati̍ḥ śu̱cāyā̍ś ca śu̱casya̍ ca |
10.026.06c vā̱so̱vā̱yo 'vī̍nā̱m ā vāsā̍ṁsi̱ marmṛ̍jat ||

10.026.07a इ॒नो वाजा॑नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा॑ ।
10.026.07c प्र श्मश्रु॑ हर्य॒तो दू॑धो॒द्वि वृथा॒ यो अदा॑भ्यः ॥
10.026.07a i̱no vājā̍nā̱m pati̍r i̱naḥ pu̍ṣṭī̱nāṁ sakhā̍ |
10.026.07c pra śmaśru̍ harya̱to dū̍dho̱d vi vṛthā̱ yo adā̍bhyaḥ ||

10.026.08a आ ते॒ रथ॑स्य पूषन्न॒जा धुरं॑ ववृत्युः ।
10.026.08c विश्व॑स्या॒र्थिनः॒ सखा॑ सनो॒जा अन॑पच्युतः ॥
10.026.08a ā te̱ ratha̍sya pūṣann a̱jā dhura̍ṁ vavṛtyuḥ |
10.026.08c viśva̍syā̱rthina̱ḥ sakhā̍ sano̱jā ana̍pacyutaḥ ||

10.026.09a अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः ।
10.026.09c भुव॒द्वाजा॑नां वृ॒ध इ॒मं नः॑ शृणव॒द्धव॑म् ॥
10.026.09a a̱smāka̍m ū̱rjā ratha̍m pū̱ṣā a̍viṣṭu̱ māhi̍naḥ |
10.026.09c bhuva̱d vājā̍nāṁ vṛ̱dha i̱maṁ na̍ḥ śṛṇava̱d dhava̍m ||



10.027.01a अस॒त्सु मे॑ जरितः॒ साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑म् ।
10.027.01c अना॑शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं॑ वृजिना॒यन्त॑मा॒भुम् ॥
10.027.01a asa̱t su me̍ jarita̱ḥ sābhi̍ve̱go yat su̍nva̱te yaja̍mānāya̱ śikṣa̍m |
10.027.01c anā̍śīrdām a̱ham a̍smi praha̱ntā sa̍tya̱dhvṛta̍ṁ vṛjinā̱yanta̍m ā̱bhum ||

10.027.02a यदीद॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयून्त॒न्वा॒३॒॑ शूशु॑जानान् ।
10.027.02c अ॒मा ते॒ तुम्रं॑ वृष॒भं प॑चानि ती॒व्रं सु॒तं प॑ञ्चद॒शं नि षि॑ञ्चम् ॥
10.027.02a yadīd a̱haṁ yu̱dhaye̍ sa̱ṁnayā̱ny ade̍vayūn ta̱nvā̱3̱̍ śūśu̍jānān |
10.027.02c a̱mā te̱ tumra̍ṁ vṛṣa̱bham pa̍cāni tī̱vraṁ su̱tam pa̍ñcada̱śaṁ ni ṣi̍ñcam ||

10.027.03a नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयून्त्स॒मर॑णे जघ॒न्वान् ।
10.027.03c य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वन्ति ॥
10.027.03a nāhaṁ taṁ ve̍da̱ ya iti̱ bravī̱ty ade̍vayūn sa̱mara̍ṇe jagha̱nvān |
10.027.03c ya̱dāvākhya̍t sa̱mara̍ṇa̱m ṛghā̍va̱d ād id dha̍ me vṛṣa̱bhā pra bru̍vanti ||

10.027.04a यदज्ञा॑तेषु वृ॒जने॒ष्वासं॒ विश्वे॑ स॒तो म॒घवा॑नो म आसन् ।
10.027.04c जि॒नामि॒ वेत्क्षेम॒ आ सन्त॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ॥
10.027.04a yad ajñā̍teṣu vṛ̱jane̱ṣv āsa̱ṁ viśve̍ sa̱to ma̱ghavā̍no ma āsan |
10.027.04c ji̱nāmi̱ vet kṣema̱ ā santa̍m ā̱bhum pra taṁ kṣi̍ṇā̱m parva̍te pāda̱gṛhya̍ ||

10.027.05a न वा उ॒ मां वृ॒जने॑ वारयन्ते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये ।
10.027.05c मम॑ स्व॒नात्कृ॑धु॒कर्णो॑ भयात ए॒वेदनु॒ द्यून्कि॒रणः॒ समे॑जात् ॥
10.027.05a na vā u̱ māṁ vṛ̱jane̍ vārayante̱ na parva̍tāso̱ yad a̱ham ma̍na̱sye |
10.027.05c mama̍ sva̱nāt kṛ̍dhu̱karṇo̍ bhayāta e̱ved anu̱ dyūn ki̱raṇa̱ḥ sam e̍jāt ||

10.027.06a दर्श॒न्न्वत्र॑ शृत॒पाँ अ॑नि॒न्द्रान्बा॑हु॒क्षदः॒ शर॑वे॒ पत्य॑मानान् ।
10.027.06c घृषुं॑ वा॒ ये नि॑नि॒दुः सखा॑य॒मध्यू॒ न्वे॑षु प॒वयो॑ ववृत्युः ॥
10.027.06a darśa̱n nv atra̍ śṛta̱pām̐ a̍ni̱ndrān bā̍hu̱kṣada̱ḥ śara̍ve̱ patya̍mānān |
10.027.06c ghṛṣu̍ṁ vā̱ ye ni̍ni̱duḥ sakhā̍ya̱m adhy ū̱ nv e̍ṣu pa̱vayo̍ vavṛtyuḥ ||

10.027.07a अभू॒र्वौक्षी॒र्व्यु१॒॑ आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒ अप॑रो॒ नु द॑र्षत् ।
10.027.07c द्वे प॒वस्ते॒ परि॒ तं न भू॑तो॒ यो अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ॥
10.027.07a abhū̱r v aukṣī̱r vy u1̱̍ āyu̍r āna̱ḍ darṣa̱n nu pūrvo̱ apa̍ro̱ nu da̍rṣat |
10.027.07c dve pa̱vaste̱ pari̱ taṁ na bhū̍to̱ yo a̱sya pā̱re raja̍so vi̱veṣa̍ ||

10.027.08a गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्ष॒न्ता अ॑पश्यं स॒हगो॑पा॒श्चर॑न्तीः ।
10.027.08c हवा॒ इद॒र्यो अ॒भितः॒ समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छन्दयाते ॥
10.027.08a gāvo̱ yava̱m prayu̍tā a̱ryo a̍kṣa̱n tā a̍paśyaṁ sa̱hago̍pā̱ś cara̍ntīḥ |
10.027.08c havā̱ id a̱ryo a̱bhita̱ḥ sam ā̍ya̱n kiya̍d āsu̱ svapa̍tiś chandayāte ||

10.027.09a सं यद्वयं॑ यव॒सादो॒ जना॑नाम॒हं य॒वाद॑ उ॒र्वज्रे॑ अ॒न्तः ।
10.027.09c अत्रा॑ यु॒क्तो॑ऽवसा॒तार॑मिच्छा॒दथो॒ अयु॑क्तं युनजद्वव॒न्वान् ॥
10.027.09a saṁ yad vaya̍ṁ yava̱sādo̱ janā̍nām a̱haṁ ya̱vāda̍ u̱rvajre̍ a̱ntaḥ |
10.027.09c atrā̍ yu̱kto̍ 'vasā̱tāra̍m icchā̱d atho̱ ayu̍ktaṁ yunajad vava̱nvān ||

10.027.10a अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ ।
10.027.10c स्त्री॒भिर्यो अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो अस्य॒ वि भ॑जानि॒ वेदः॑ ॥
10.027.10a atred u̍ me maṁsase sa̱tyam u̱ktaṁ dvi̱pāc ca̱ yac catu̍ṣpāt saṁsṛ̱jāni̍ |
10.027.10c strī̱bhir yo atra̱ vṛṣa̍ṇam pṛta̱nyād ayu̍ddho asya̱ vi bha̍jāni̱ veda̍ḥ ||

10.027.11a यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अ॒न्धाम् ।
10.027.11c क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा॑ते॒ य ईं॑ वा वरे॒यात् ॥
10.027.11a yasyā̍na̱kṣā du̍hi̱tā jātv āsa̱ kas tāṁ vi̱dvām̐ a̱bhi ma̍nyāte a̱ndhām |
10.027.11c ka̱ta̱ro me̱nim prati̱ tam mu̍cāte̱ ya ī̱ṁ vahā̍te̱ ya ī̍ṁ vā vare̱yāt ||

10.027.12a किय॑ती॒ योषा॑ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये॑ण ।
10.027.12c भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशाः॑ स्व॒यं सा मि॒त्रं व॑नुते॒ जने॑ चित् ॥
10.027.12a kiya̍tī̱ yoṣā̍ marya̱to va̍dhū̱yoḥ pari̍prītā̱ panya̍sā̱ vārye̍ṇa |
10.027.12c bha̱drā va̱dhūr bha̍vati̱ yat su̱peśā̍ḥ sva̱yaṁ sā mi̱traṁ va̍nute̱ jane̍ cit ||

10.027.13a प॒त्तो ज॑गार प्र॒त्यञ्च॑मत्ति शी॒र्ष्णा शिरः॒ प्रति॑ दधौ॒ वरू॑थम् ।
10.027.13c आसी॑न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य॑ङ्ङुत्ता॒नामन्वे॑ति॒ भूमि॑म् ॥
10.027.13a pa̱tto ja̍gāra pra̱tyañca̍m atti śī̱rṣṇā śira̱ḥ prati̍ dadhau̱ varū̍tham |
10.027.13c āsī̍na ū̱rdhvām u̱pasi̍ kṣiṇāti̱ nya̍ṅṅ uttā̱nām anv e̍ti̱ bhūmi̍m ||

10.027.14a बृ॒हन्न॑च्छा॒यो अ॑पला॒शो अर्वा॑ त॒स्थौ मा॒ता विषि॑तो अत्ति॒ गर्भः॑ ।
10.027.14c अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ॥
10.027.14a bṛ̱hann a̍cchā̱yo a̍palā̱śo arvā̍ ta̱sthau mā̱tā viṣi̍to atti̱ garbha̍ḥ |
10.027.14c a̱nyasyā̍ va̱tsaṁ ri̍ha̱tī mi̍māya̱ kayā̍ bhu̱vā ni da̍dhe dhe̱nur ūdha̍ḥ ||

10.027.15a स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते ।
10.027.15c नव॑ प॒श्चाता॑त्स्थिवि॒मन्त॑ आय॒न्दश॒ प्राक्सानु॒ वि ति॑र॒न्त्यश्नः॑ ॥
10.027.15a sa̱pta vī̱rāso̍ adha̱rād ud ā̍yann a̱ṣṭotta̱rāttā̱t sam a̍jagmira̱n te |
10.027.15c nava̍ pa̱ścātā̍t sthivi̱manta̍ āya̱n daśa̱ prāk sānu̱ vi ti̍ra̱nty aśna̍ḥ ||

10.027.16a द॒शा॒नामेकं॑ कपि॒लं स॑मा॒नं तं हि॑न्वन्ति॒ क्रत॑वे॒ पार्या॑य ।
10.027.16c गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे॑नन्तं तु॒षय॑न्ती बिभर्ति ॥
10.027.16a da̱śā̱nām eka̍ṁ kapi̱laṁ sa̍mā̱naṁ taṁ hi̍nvanti̱ krata̍ve̱ pāryā̍ya |
10.027.16c garbha̍m mā̱tā sudhi̍taṁ va̱kṣaṇā̱sv ave̍nantaṁ tu̱ṣaya̍ntī bibharti ||

10.027.17a पीवा॑नं मे॒षम॑पचन्त वी॒रा न्यु॑प्ता अ॒क्षा अनु॑ दी॒व आ॑सन् ।
10.027.17c द्वा धनुं॑ बृह॒तीम॒प्स्व१॒॑न्तः प॒वित्र॑वन्ता चरतः पु॒नन्ता॑ ॥
10.027.17a pīvā̍nam me̱ṣam a̍pacanta vī̱rā nyu̍ptā a̱kṣā anu̍ dī̱va ā̍san |
10.027.17c dvā dhanu̍m bṛha̱tīm a̱psv a1̱̍ntaḥ pa̱vitra̍vantā carataḥ pu̱nantā̍ ||

10.027.18a वि क्रो॑श॒नासो॒ विष्व॑ञ्च आय॒न्पचा॑ति॒ नेमो॑ न॒हि पक्ष॑द॒र्धः ।
10.027.18c अ॒यं मे॑ दे॒वः स॑वि॒ता तदा॑ह॒ द्र्व॑न्न॒ इद्व॑नवत्स॒र्पिर॑न्नः ॥
10.027.18a vi kro̍śa̱nāso̱ viṣva̍ñca āya̱n pacā̍ti̱ nemo̍ na̱hi pakṣa̍d a̱rdhaḥ |
10.027.18c a̱yam me̍ de̱vaḥ sa̍vi̱tā tad ā̍ha̱ drva̍nna̱ id va̍navat sa̱rpira̍nnaḥ ||

10.027.19a अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया॑ स्व॒धया॒ वर्त॑मानम् ।
10.027.19c सिष॑क्त्य॒र्यः प्र यु॒गा जना॑नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी॑यान् ॥
10.027.19a apa̍śya̱ṁ grāma̱ṁ vaha̍mānam ā̱rād a̍ca̱krayā̍ sva̱dhayā̱ varta̍mānam |
10.027.19c siṣa̍kty a̱ryaḥ pra yu̱gā janā̍nāṁ sa̱dyaḥ śi̱śnā pra̍minā̱no navī̍yān ||

10.027.20a ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मन्धि ।
10.027.20c आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥
10.027.20a e̱tau me̱ gāvau̍ prama̱rasya̍ yu̱ktau mo ṣu pra se̍dhī̱r muhu̱r in ma̍mandhi |
10.027.20c āpa̍ś cid asya̱ vi na̍śa̱nty artha̱ṁ sūra̍ś ca ma̱rka upa̍ro babhū̱vān ||

10.027.21a अ॒यं यो वज्रः॑ पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी॑षात् ।
10.027.21c श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद॑व्य॒थी ज॑रि॒माण॑स्तरन्ति ॥
10.027.21a a̱yaṁ yo vajra̍ḥ puru̱dhā vivṛ̍tto̱ 'vaḥ sūrya̍sya bṛha̱taḥ purī̍ṣāt |
10.027.21c śrava̱ id e̱nā pa̱ro a̱nyad a̍sti̱ tad a̍vya̱thī ja̍ri̱māṇa̍s taranti ||

10.027.22a वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वयः॒ प्र प॑तान्पूरु॒षादः॑ ।
10.027.22c अथे॒दं विश्वं॒ भुव॑नं भयात॒ इन्द्रा॑य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ॥
10.027.22a vṛ̱kṣe-vṛ̍kṣe̱ niya̍tā mīmaya̱d gaus tato̱ vaya̱ḥ pra pa̍tān pūru̱ṣāda̍ḥ |
10.027.22c athe̱daṁ viśva̱m bhuva̍nam bhayāta̱ indrā̍ya su̱nvad ṛṣa̍ye ca̱ śikṣa̍t ||

10.027.23a दे॒वानां॒ माने॑ प्रथ॒मा अ॑तिष्ठन्कृ॒न्तत्रा॑देषा॒मुप॑रा॒ उदा॑यन् ।
10.027.23c त्रय॑स्तपन्ति पृथि॒वीम॑नू॒पा द्वा बृबू॑कं वहतः॒ पुरी॑षम् ॥
10.027.23a de̱vānā̱m māne̍ pratha̱mā a̍tiṣṭhan kṛ̱ntatrā̍d eṣā̱m upa̍rā̱ ud ā̍yan |
10.027.23c traya̍s tapanti pṛthi̱vīm a̍nū̱pā dvā bṛbū̍kaṁ vahata̱ḥ purī̍ṣam ||

10.027.24a सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये ।
10.027.24c आ॒विः स्वः॑ कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥
10.027.24a sā te̍ jī̱vātu̍r u̱ta tasya̍ viddhi̱ mā smai̍tā̱dṛg apa̍ gūhaḥ sama̱rye |
10.027.24c ā̱viḥ sva̍ḥ kṛṇu̱te gūha̍te bu̱saṁ sa pā̱dur a̍sya ni̱rṇijo̱ na mu̍cyate ||



10.028.01a विश्वो॒ ह्य१॒॑न्यो अ॒रिरा॑ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम ।
10.028.01c ज॒क्षी॒याद्धा॒ना उ॒त सोमं॑ पपीया॒त्स्वा॑शितः॒ पुन॒रस्तं॑ जगायात् ॥
10.028.01a viśvo̱ hy a1̱̍nyo a̱rir ā̍ja̱gāma̱ mamed aha̱ śvaśu̍ro̱ nā ja̍gāma |
10.028.01c ja̱kṣī̱yād dhā̱nā u̱ta soma̍m papīyā̱t svā̍śita̱ḥ puna̱r asta̍ṁ jagāyāt ||

10.028.02a स रोरु॑वद्वृष॒भस्ति॒ग्मशृ॑ङ्गो॒ वर्ष्म॑न्तस्थौ॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।
10.028.02c विश्वे॑ष्वेनं वृ॒जने॑षु पामि॒ यो मे॑ कु॒क्षी सु॒तसो॑मः पृ॒णाति॑ ॥
10.028.02a sa roru̍vad vṛṣa̱bhas ti̱gmaśṛ̍ṅgo̱ varṣma̍n tasthau̱ vari̍ma̱nn ā pṛ̍thi̱vyāḥ |
10.028.02c viśve̍ṣv enaṁ vṛ̱jane̍ṣu pāmi̱ yo me̍ ku̱kṣī su̱taso̍maḥ pṛ̱ṇāti̍ ||

10.028.03a अद्रि॑णा ते म॒न्दिन॑ इन्द्र॒ तूया॑न्त्सु॒न्वन्ति॒ सोमा॒न्पिब॑सि॒ त्वमे॑षाम् ।
10.028.03c पच॑न्ति ते वृष॒भाँ अत्सि॒ तेषां॑ पृ॒क्षेण॒ यन्म॑घवन्हू॒यमा॑नः ॥
10.028.03a adri̍ṇā te ma̱ndina̍ indra̱ tūyā̍n su̱nvanti̱ somā̱n piba̍si̱ tvam e̍ṣām |
10.028.03c paca̍nti te vṛṣa̱bhām̐ atsi̱ teṣā̍m pṛ̱kṣeṇa̱ yan ma̍ghavan hū̱yamā̍naḥ ||

10.028.04a इ॒दं सु मे॑ जरित॒रा चि॑किद्धि प्रती॒पं शापं॑ न॒द्यो॑ वहन्ति ।
10.028.04c लो॒पा॒शः सिं॒हं प्र॒त्यञ्च॑मत्साः क्रो॒ष्टा व॑रा॒हं निर॑तक्त॒ कक्षा॑त् ॥
10.028.04a i̱daṁ su me̍ jarita̱r ā ci̍kiddhi pratī̱paṁ śāpa̍ṁ na̱dyo̍ vahanti |
10.028.04c lo̱pā̱śaḥ si̱ṁham pra̱tyañca̍m atsāḥ kro̱ṣṭā va̍rā̱haṁ nir a̍takta̱ kakṣā̍t ||

10.028.05a क॒था त॑ ए॒तद॒हमा चि॑केतं॒ गृत्स॑स्य॒ पाक॑स्त॒वसो॑ मनी॒षाम् ।
10.028.05c त्वं नो॑ वि॒द्वाँ ऋ॑तु॒था वि वो॑चो॒ यमर्धं॑ ते मघवन्क्षे॒म्या धूः ॥
10.028.05a ka̱thā ta̍ e̱tad a̱ham ā ci̍keta̱ṁ gṛtsa̍sya̱ pāka̍s ta̱vaso̍ manī̱ṣām |
10.028.05c tvaṁ no̍ vi̱dvām̐ ṛ̍tu̱thā vi vo̍co̱ yam ardha̍ṁ te maghavan kṣe̱myā dhūḥ ||

10.028.06a ए॒वा हि मां त॒वसं॑ व॒र्धय॑न्ति दि॒वश्चि॑न्मे बृह॒त उत्त॑रा॒ धूः ।
10.028.06c पु॒रू स॒हस्रा॒ नि शि॑शामि सा॒कम॑श॒त्रुं हि मा॒ जनि॑ता ज॒जान॑ ॥
10.028.06a e̱vā hi māṁ ta̱vasa̍ṁ va̱rdhaya̍nti di̱vaś ci̍n me bṛha̱ta utta̍rā̱ dhūḥ |
10.028.06c pu̱rū sa̱hasrā̱ ni śi̍śāmi sā̱kam a̍śa̱truṁ hi mā̱ jani̍tā ja̱jāna̍ ||

10.028.07a ए॒वा हि मां त॒वसं॑ ज॒ज्ञुरु॒ग्रं कर्म॑न्कर्म॒न्वृष॑णमिन्द्र दे॒वाः ।
10.028.07c वधीं॑ वृ॒त्रं वज्रे॑ण मन्दसा॒नोऽप॑ व्र॒जं म॑हि॒ना दा॒शुषे॑ वम् ॥
10.028.07a e̱vā hi māṁ ta̱vasa̍ṁ ja̱jñur u̱graṁ karma̍n-karma̱n vṛṣa̍ṇam indra de̱vāḥ |
10.028.07c vadhī̍ṁ vṛ̱traṁ vajre̍ṇa mandasā̱no 'pa̍ vra̱jam ma̍hi̱nā dā̱śuṣe̍ vam ||

10.028.08a दे॒वास॑ आयन्पर॒शूँर॑बिभ्र॒न्वना॑ वृ॒श्चन्तो॑ अ॒भि वि॒ड्भिरा॑यन् ।
10.028.08c नि सु॒द्र्वं१॒॑ दध॑तो व॒क्षणा॑सु॒ यत्रा॒ कृपी॑ट॒मनु॒ तद्द॑हन्ति ॥
10.028.08a de̱vāsa̍ āyan para̱śūm̐r a̍bibhra̱n vanā̍ vṛ̱ścanto̍ a̱bhi vi̱ḍbhir ā̍yan |
10.028.08c ni su̱drva1̱̍ṁ dadha̍to va̱kṣaṇā̍su̱ yatrā̱ kṛpī̍ṭa̱m anu̱ tad da̍hanti ||

10.028.09a श॒शः क्षु॒रं प्र॒त्यञ्चं॑ जगा॒राद्रिं॑ लो॒गेन॒ व्य॑भेदमा॒रात् ।
10.028.09c बृ॒हन्तं॑ चिदृह॒ते र॑न्धयानि॒ वय॑द्व॒त्सो वृ॑ष॒भं शूशु॑वानः ॥
10.028.09a śa̱śaḥ kṣu̱ram pra̱tyañca̍ṁ jagā̱rādri̍ṁ lo̱gena̱ vy a̍bhedam ā̱rāt |
10.028.09c bṛ̱hanta̍ṁ cid ṛha̱te ra̍ndhayāni̱ vaya̍d va̱tso vṛ̍ṣa̱bhaṁ śūśu̍vānaḥ ||

10.028.10a सु॒प॒र्ण इ॒त्था न॒खमा सि॑षा॒याव॑रुद्धः परि॒पदं॒ न सिं॒हः ।
10.028.10c नि॒रु॒द्धश्चि॑न्महि॒षस्त॒र्ष्यावा॑न्गो॒धा तस्मा॑ अ॒यथं॑ कर्षदे॒तत् ॥
10.028.10a su̱pa̱rṇa i̱tthā na̱kham ā si̍ṣā̱yāva̍ruddhaḥ pari̱pada̱ṁ na si̱ṁhaḥ |
10.028.10c ni̱ru̱ddhaś ci̍n mahi̱ṣas ta̱rṣyāvā̍n go̱dhā tasmā̍ a̱yatha̍ṁ karṣad e̱tat ||

10.028.11a तेभ्यो॑ गो॒धा अ॒यथं॑ कर्षदे॒तद्ये ब्र॒ह्मणः॑ प्रति॒पीय॒न्त्यन्नैः॑ ।
10.028.11c सि॒म उ॒क्ष्णो॑ऽवसृ॒ष्टाँ अ॑दन्ति स्व॒यं बला॑नि त॒न्वः॑ शृणा॒नाः ॥
10.028.11a tebhyo̍ go̱dhā a̱yatha̍ṁ karṣad e̱tad ye bra̱hmaṇa̍ḥ prati̱pīya̱nty annai̍ḥ |
10.028.11c si̱ma u̱kṣṇo̍ 'vasṛ̱ṣṭām̐ a̍danti sva̱yam balā̍ni ta̱nva̍ḥ śṛṇā̱nāḥ ||

10.028.12a ए॒ते शमी॑भिः सु॒शमी॑ अभूव॒न्ये हि॑न्वि॒रे त॒न्व१॒॑ः सोम॑ उ॒क्थैः ।
10.028.12c नृ॒वद्वद॒न्नुप॑ नो माहि॒ वाजा॑न्दि॒वि श्रवो॑ दधिषे॒ नाम॑ वी॒रः ॥
10.028.12a e̱te śamī̍bhiḥ su̱śamī̍ abhūva̱n ye hi̍nvi̱re ta̱nva1̱̍ḥ soma̍ u̱kthaiḥ |
10.028.12c nṛ̱vad vada̱nn upa̍ no māhi̱ vājā̍n di̱vi śravo̍ dadhiṣe̱ nāma̍ vī̱raḥ ||



10.029.01a वने॒ न वा॒ यो न्य॑धायि चा॒कञ्छुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः ।
10.029.01c यस्येदिन्द्रः॑ पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ॥
10.029.01a vane̱ na vā̱ yo ny a̍dhāyi cā̱kañ chuci̍r vā̱ṁ stomo̍ bhuraṇāv ajīgaḥ |
10.029.01c yasyed indra̍ḥ puru̱dine̍ṣu̱ hotā̍ nṛ̱ṇāṁ naryo̱ nṛta̍maḥ kṣa̱pāvā̍n ||

10.029.02a प्र ते॑ अ॒स्या उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णाम् ।
10.029.02c अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥
10.029.02a pra te̍ a̱syā u̱ṣasa̱ḥ prāpa̍rasyā nṛ̱tau syā̍ma̱ nṛta̍masya nṛ̱ṇām |
10.029.02c anu̍ tri̱śoka̍ḥ śa̱tam āva̍ha̱n nṝn kutse̍na̱ ratho̱ yo asa̍t sasa̱vān ||

10.029.03a कस्ते॒ मद॑ इन्द्र॒ रन्त्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्यु१॒॑ग्रो वि धा॑व ।
10.029.03c कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मं राधो॒ अन्नैः॑ ॥
10.029.03a kas te̱ mada̍ indra̱ rantyo̍ bhū̱d duro̱ giro̍ a̱bhy u1̱̍gro vi dhā̍va |
10.029.03c kad vāho̍ a̱rvāg upa̍ mā manī̱ṣā ā tvā̍ śakyām upa̱maṁ rādho̱ annai̍ḥ ||

10.029.04a कदु॑ द्यु॒म्नमि॑न्द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रसे॒ कन्न॒ आग॑न् ।
10.029.04c मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥
10.029.04a kad u̍ dyu̱mnam i̍ndra̱ tvāva̍to̱ nṝn kayā̍ dhi̱yā ka̍rase̱ kan na̱ āga̍n |
10.029.04c mi̱tro na sa̱tya u̍rugāya bhṛ̱tyā anne̍ samasya̱ yad asa̍n manī̱ṣāḥ ||

10.029.05a प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन् ।
10.029.05c गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नैः॑ ॥
10.029.05a prera̍ya̱ sūro̱ artha̱ṁ na pā̱raṁ ye a̍sya̱ kāma̍ṁ jani̱dhā i̍va̱ gman |
10.029.05c gira̍ś ca̱ ye te̍ tuvijāta pū̱rvīr nara̍ indra prati̱śikṣa̱nty annai̍ḥ ||

10.029.06a मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न ।
10.029.06c वरा॑य ते घृ॒तव॑न्तः सु॒तासः॒ स्वाद्म॑न्भवन्तु पी॒तये॒ मधू॑नि ॥
10.029.06a mātre̱ nu te̱ sumi̍te indra pū̱rvī dyaur ma̱jmanā̍ pṛthi̱vī kāvye̍na |
10.029.06c varā̍ya te ghṛ̱tava̍ntaḥ su̱tāsa̱ḥ svādma̍n bhavantu pī̱taye̱ madhū̍ni ||

10.029.07a आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिन्द्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः ।
10.029.07c स वा॑वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै॑श्च ॥
10.029.07a ā madhvo̍ asmā asica̱nn ama̍tra̱m indrā̍ya pū̱rṇaṁ sa hi sa̱tyarā̍dhāḥ |
10.029.07c sa vā̍vṛdhe̱ vari̍ma̱nn ā pṛ̍thi̱vyā a̱bhi kratvā̱ narya̱ḥ pauṁsyai̍ś ca ||

10.029.08a व्या॑न॒ळिन्द्रः॒ पृत॑नाः॒ स्वोजा॒ आस्मै॑ यतन्ते स॒ख्याय॑ पू॒र्वीः ।
10.029.08c आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥
10.029.08a vy ā̍na̱ḻ indra̱ḥ pṛta̍nā̱ḥ svojā̱ āsmai̍ yatante sa̱khyāya̍ pū̱rvīḥ |
10.029.08c ā smā̱ ratha̱ṁ na pṛta̍nāsu tiṣṭha̱ yam bha̱drayā̍ suma̱tyā co̱dayā̍se ||



10.030.01a प्र दे॑व॒त्रा ब्रह्म॑णे गा॒तुरे॑त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति ।
10.030.01c म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिम् ॥
10.030.01a pra de̍va̱trā brahma̍ṇe gā̱tur e̍tv a̱po acchā̱ mana̍so̱ na prayu̍kti |
10.030.01c ma̱hīm mi̱trasya̱ varu̍ṇasya dhā̱sim pṛ̍thu̱jraya̍se rīradhā suvṛ̱ktim ||

10.030.02a अध्व॑र्यवो ह॒विष्म॑न्तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शन्तः ।
10.030.02c अव॒ याश्चष्टे॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥
10.030.02a adhva̍ryavo ha̱viṣma̍nto̱ hi bhū̱tācchā̱pa i̍tośa̱tīr u̍śantaḥ |
10.030.02c ava̱ yāś caṣṭe̍ aru̱ṇaḥ su̍pa̱rṇas tam āsya̍dhvam ū̱rmim a̱dyā su̍hastāḥ ||

10.030.03a अध्व॑र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा॑तं ह॒विषा॑ यजध्वम् ।
10.030.03c स वो॑ दददू॒र्मिम॒द्या सुपू॑तं॒ तस्मै॒ सोमं॒ मधु॑मन्तं सुनोत ॥
10.030.03a adhva̍ryavo̱ 'pa i̍tā samu̱dram a̱pāṁ napā̍taṁ ha̱viṣā̍ yajadhvam |
10.030.03c sa vo̍ dadad ū̱rmim a̱dyā supū̍ta̱ṁ tasmai̱ soma̱m madhu̍mantaṁ sunota ||

10.030.04a यो अ॑नि॒ध्मो दीद॑यद॒प्स्व१॒॑न्तर्यं विप्रा॑स॒ ईळ॑ते अध्व॒रेषु॑ ।
10.030.04c अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो॑ वावृ॒धे वी॒र्या॑य ॥
10.030.04a yo a̍ni̱dhmo dīda̍yad a̱psv a1̱̍ntar yaṁ viprā̍sa̱ īḻa̍te adhva̱reṣu̍ |
10.030.04c apā̍ṁ napā̱n madhu̍matīr a̱po dā̱ yābhi̱r indro̍ vāvṛ̱dhe vī̱ryā̍ya ||

10.030.05a याभिः॒ सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि॑र्युव॒तिभि॒र्न मर्यः॑ ।
10.030.05c ता अ॑ध्वर्यो अ॒पो अच्छा॒ परे॑हि॒ यदा॑सि॒ञ्चा ओष॑धीभिः पुनीतात् ॥
10.030.05a yābhi̱ḥ somo̱ moda̍te̱ harṣa̍te ca kalyā̱ṇībhi̍r yuva̱tibhi̱r na marya̍ḥ |
10.030.05c tā a̍dhvaryo a̱po acchā̱ pare̍hi̱ yad ā̍si̱ñcā oṣa̍dhībhiḥ punītāt ||

10.030.06a ए॒वेद्यूने॑ युव॒तयो॑ नमन्त॒ यदी॑मु॒शन्नु॑श॒तीरेत्यच्छ॑ ।
10.030.06c सं जा॑नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो॑ धि॒षणाप॑श्च दे॒वीः ॥
10.030.06a e̱ved yūne̍ yuva̱tayo̍ namanta̱ yad ī̍m u̱śann u̍śa̱tīr ety accha̍ |
10.030.06c saṁ jā̍nate̱ mana̍sā̱ saṁ ci̍kitre 'dhva̱ryavo̍ dhi̱ṣaṇāpa̍ś ca de̱vīḥ ||

10.030.07a यो वो॑ वृ॒ताभ्यो॒ अकृ॑णोदु लो॒कं यो वो॑ म॒ह्या अ॒भिश॑स्ते॒रमु॑ञ्चत् ।
10.030.07c तस्मा॒ इन्द्रा॑य॒ मधु॑मन्तमू॒र्मिं दे॑व॒माद॑नं॒ प्र हि॑णोतनापः ॥
10.030.07a yo vo̍ vṛ̱tābhyo̱ akṛ̍ṇod u lo̱kaṁ yo vo̍ ma̱hyā a̱bhiśa̍ste̱r amu̍ñcat |
10.030.07c tasmā̱ indrā̍ya̱ madhu̍mantam ū̱rmiṁ de̍va̱māda̍na̱m pra hi̍ṇotanāpaḥ ||

10.030.08a प्रास्मै॑ हिनोत॒ मधु॑मन्तमू॒र्मिं गर्भो॒ यो वः॑ सिन्धवो॒ मध्व॒ उत्सः॑ ।
10.030.08c घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो॑ रेवतीः शृणु॒ता हवं॑ मे ॥
10.030.08a prāsmai̍ hinota̱ madhu̍mantam ū̱rmiṁ garbho̱ yo va̍ḥ sindhavo̱ madhva̱ utsa̍ḥ |
10.030.08c ghṛ̱tapṛ̍ṣṭha̱m īḍya̍m adhva̱reṣv āpo̍ revatīḥ śṛṇu̱tā hava̍m me ||

10.030.09a तं सि॑न्धवो मत्स॒रमि॑न्द्र॒पान॑मू॒र्मिं प्र हे॑त॒ य उ॒भे इय॑र्ति ।
10.030.09c म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तन्तुं॑ वि॒चर॑न्त॒मुत्स॑म् ॥
10.030.09a taṁ si̍ndhavo matsa̱ram i̍ndra̱pāna̍m ū̱rmim pra he̍ta̱ ya u̱bhe iya̍rti |
10.030.09c ma̱da̱cyuta̍m auśā̱naṁ na̍bho̱jām pari̍ tri̱tantu̍ṁ vi̱cara̍nta̱m utsa̍m ||

10.030.10a आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा॑ गोषु॒युधो॒ न नि॑य॒वं चर॑न्तीः ।
10.030.10c ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी॑र॒पो व॑न्दस्व स॒वृधः॒ सयो॑नीः ॥
10.030.10a ā̱varvṛ̍tatī̱r adha̱ nu dvi̱dhārā̍ goṣu̱yudho̱ na ni̍ya̱vaṁ cara̍ntīḥ |
10.030.10c ṛṣe̱ jani̍trī̱r bhuva̍nasya̱ patnī̍r a̱po va̍ndasva sa̱vṛdha̱ḥ sayo̍nīḥ ||

10.030.11a हि॒नोता॑ नो अध्व॒रं दे॑वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना॑नाम् ।
10.030.11c ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूधः॑ श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥
10.030.11a hi̱notā̍ no adhva̱raṁ de̍vaya̱jyā hi̱nota̱ brahma̍ sa̱naye̱ dhanā̍nām |
10.030.11c ṛ̱tasya̱ yoge̱ vi ṣya̍dhva̱m ūdha̍ḥ śruṣṭī̱varī̍r bhūtanā̱smabhya̍m āpaḥ ||

10.030.12a आपो॑ रेवतीः॒ क्षय॑था॒ हि वस्वः॒ क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च ।
10.030.12c रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः॒ सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥
10.030.12a āpo̍ revatī̱ḥ kṣaya̍thā̱ hi vasva̱ḥ kratu̍ṁ ca bha̱dram bi̍bhṛ̱thāmṛta̍ṁ ca |
10.030.12c rā̱yaś ca̱ stha sva̍pa̱tyasya̱ patnī̱ḥ sara̍svatī̱ tad gṛ̍ṇa̱te vayo̍ dhāt ||

10.030.13a प्रति॒ यदापो॒ अदृ॑श्रमाय॒तीर्घृ॒तं पयां॑सि॒ बिभ्र॑ती॒र्मधू॑नि ।
10.030.13c अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तीः ॥
10.030.13a prati̱ yad āpo̱ adṛ̍śram āya̱tīr ghṛ̱tam payā̍ṁsi̱ bibhra̍tī̱r madhū̍ni |
10.030.13c a̱dhva̱ryubhi̱r mana̍sā saṁvidā̱nā indrā̍ya̱ soma̱ṁ suṣu̍ta̱m bhara̍ntīḥ ||

10.030.14a एमा अ॑ग्मन्रे॒वती॑र्जी॒वध॑न्या॒ अध्व॑र्यवः सा॒दय॑ता सखायः ।
10.030.14c नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा॑ संविदा॒नास॑ एनाः ॥
10.030.14a emā a̍gman re̱vatī̍r jī̱vadha̍nyā̱ adhva̍ryavaḥ sā̱daya̍tā sakhāyaḥ |
10.030.14c ni ba̱rhiṣi̍ dhattana somyāso̱ 'pāṁ naptrā̍ saṁvidā̱nāsa̍ enāḥ ||

10.030.15a आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदन्देव॒यन्तीः॑ ।
10.030.15c अध्व॑र्यवः सुनु॒तेन्द्रा॑य॒ सोम॒मभू॑दु वः सु॒शका॑ देवय॒ज्या ॥
10.030.15a āgma̱nn āpa̍ uśa̱tīr ba̱rhir edaṁ ny a̍dhva̱re a̍sadan deva̱yantī̍ḥ |
10.030.15c adhva̍ryavaḥ sunu̱tendrā̍ya̱ soma̱m abhū̍d u vaḥ su̱śakā̍ devaya̱jyā ||



10.031.01a आ नो॑ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे॑भिस्तु॒रैरव॑से॒ यज॑त्रः ।
10.031.01c तेभि॑र्व॒यं सु॑ष॒खायो॑ भवेम॒ तर॑न्तो॒ विश्वा॑ दुरि॒ता स्या॑म ॥
10.031.01a ā no̍ de̱vānā̱m upa̍ vetu̱ śaṁso̱ viśve̍bhis tu̱rair ava̍se̱ yaja̍traḥ |
10.031.01c tebhi̍r va̱yaṁ su̍ṣa̱khāyo̍ bhavema̱ tara̍nto̱ viśvā̍ duri̱tā syā̍ma ||

10.031.02a परि॑ चि॒न्मर्तो॒ द्रवि॑णं ममन्यादृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् ।
10.031.02c उ॒त स्वेन॒ क्रतु॑ना॒ सं व॑देत॒ श्रेयां॑सं॒ दक्षं॒ मन॑सा जगृभ्यात् ॥
10.031.02a pari̍ ci̱n marto̱ dravi̍ṇam mamanyād ṛ̱tasya̍ pa̱thā nama̱sā vi̍vāset |
10.031.02c u̱ta svena̱ kratu̍nā̱ saṁ va̍deta̱ śreyā̍ṁsa̱ṁ dakṣa̱m mana̍sā jagṛbhyāt ||

10.031.03a अधा॑यि धी॒तिरस॑सृग्र॒मंशा॑स्ती॒र्थे न द॒स्ममुप॑ य॒न्त्यूमाः॑ ।
10.031.03c अ॒भ्या॑नश्म सुवि॒तस्य॑ शू॒षं नवे॑दसो अ॒मृता॑नामभूम ॥
10.031.03a adhā̍yi dhī̱tir asa̍sṛgra̱m aṁśā̍s tī̱rthe na da̱smam upa̍ ya̱nty ūmā̍ḥ |
10.031.03c a̱bhy ā̍naśma suvi̱tasya̍ śū̱ṣaṁ nave̍daso a̱mṛtā̍nām abhūma ||

10.031.04a नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू॑ना॒ यस्मा॑ उ दे॒वः स॑वि॒ता ज॒जान॑ ।
10.031.04c भगो॑ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो अ॑स्मै॒ चारु॑श्छदयदु॒त स्या॑त् ॥
10.031.04a nitya̍ś cākanyā̱t svapa̍ti̱r damū̍nā̱ yasmā̍ u de̱vaḥ sa̍vi̱tā ja̱jāna̍ |
10.031.04c bhago̍ vā̱ gobhi̍r arya̱mem a̍najyā̱t so a̍smai̱ cāru̍ś chadayad u̱ta syā̍t ||

10.031.05a इ॒यं सा भू॑या उ॒षसा॑मिव॒ क्षा यद्ध॑ क्षु॒मन्तः॒ शव॑सा स॒माय॑न् ।
10.031.05c अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒ आ नः॑ श॒ग्मास॒ उप॑ यन्तु॒ वाजाः॑ ॥
10.031.05a i̱yaṁ sā bhū̍yā u̱ṣasā̍m iva̱ kṣā yad dha̍ kṣu̱manta̱ḥ śava̍sā sa̱māya̍n |
10.031.05c a̱sya stu̱tiṁ ja̍ri̱tur bhikṣa̍māṇā̱ ā na̍ḥ śa̱gmāsa̱ upa̍ yantu̱ vājā̍ḥ ||

10.031.06a अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः ।
10.031.06c अ॒स्य सनी॑ळा॒ असु॑रस्य॒ योनौ॑ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ॥
10.031.06a a̱syed e̱ṣā su̍ma̱tiḥ pa̍prathā̱nābha̍vat pū̱rvyā bhūma̍nā̱ gauḥ |
10.031.06c a̱sya sanī̍ḻā̱ asu̍rasya̱ yonau̍ samā̱na ā bhara̍ṇe̱ bibhra̍māṇāḥ ||

10.031.07a किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
10.031.07c सं॒त॒स्था॒ने अ॒जरे॑ इ॒तऊ॑ती॒ अहा॑नि पू॒र्वीरु॒षसो॑ जरन्त ॥
10.031.07a kiṁ svi̱d vana̱ṁ ka u̱ sa vṛ̱kṣa ā̍sa̱ yato̱ dyāvā̍pṛthi̱vī ni̍ṣṭata̱kṣuḥ |
10.031.07c sa̱ṁta̱sthā̱ne a̱jare̍ i̱taū̍tī̱ ahā̍ni pū̱rvīr u̱ṣaso̍ jaranta ||

10.031.08a नैताव॑दे॒ना प॒रो अ॒न्यद॑स्त्यु॒क्षा स द्यावा॑पृथि॒वी बि॑भर्ति ।
10.031.08c त्वचं॑ प॒वित्रं॑ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वह॑न्ति ॥
10.031.08a naitāva̍d e̱nā pa̱ro a̱nyad a̍sty u̱kṣā sa dyāvā̍pṛthi̱vī bi̍bharti |
10.031.08c tvaca̍m pa̱vitra̍ṁ kṛṇuta sva̱dhāvā̱n yad ī̱ṁ sūrya̱ṁ na ha̱rito̱ vaha̍nti ||

10.031.09a स्ते॒गो न क्षामत्ये॑ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ ।
10.031.09c मि॒त्रो यत्र॒ वरु॑णो अ॒ज्यमा॑नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोक॑म् ॥
10.031.09a ste̱go na kṣām aty e̍ti pṛ̱thvīm miha̱ṁ na vāto̱ vi ha̍ vāti̱ bhūma̍ |
10.031.09c mi̱tro yatra̱ varu̍ṇo a̱jyamā̍no̱ 'gnir vane̱ na vy asṛ̍ṣṭa̱ śoka̍m ||

10.031.10a स्त॒रीर्यत्सूत॑ स॒द्यो अ॒ज्यमा॑ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो॑पा ।
10.031.10c पु॒त्रो यत्पूर्वः॑ पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ॥
10.031.10a sta̱rīr yat sūta̍ sa̱dyo a̱jyamā̍nā̱ vyathi̍r avya̱thīḥ kṛ̍ṇuta̱ svago̍pā |
10.031.10c pu̱tro yat pūrva̍ḥ pi̱tror jani̍ṣṭa śa̱myāṁ gaur ja̍gāra̱ yad dha̍ pṛ̱cchān ||

10.031.11a उ॒त कण्वं॑ नृ॒षदः॑ पु॒त्रमा॑हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी ।
10.031.11c प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध॑र्ऋ॒तमत्र॒ नकि॑रस्मा अपीपेत् ॥
10.031.11a u̱ta kaṇva̍ṁ nṛ̱ṣada̍ḥ pu̱tram ā̍hur u̱ta śyā̱vo dhana̱m āda̍tta vā̱jī |
10.031.11c pra kṛ̱ṣṇāya̱ ruśa̍d apinva̱todha̍r ṛ̱tam atra̱ naki̍r asmā apīpet ||



10.032.01a प्र सु ग्मन्ता॑ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः ।
10.032.01c अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सो॒म्यस्यान्ध॑सो॒ बुबो॑धति ॥
10.032.01a pra su gmantā̍ dhiyasā̱nasya̍ sa̱kṣaṇi̍ va̱rebhi̍r va̱rām̐ a̱bhi ṣu pra̱sīda̍taḥ |
10.032.01c a̱smāka̱m indra̍ u̱bhaya̍ṁ jujoṣati̱ yat so̱myasyāndha̍so̱ bubo̍dhati ||

10.032.02a वी॑न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत ।
10.032.02c ये त्वा॒ वह॑न्ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व॑न्वन्तु वग्व॒नाँ अ॑रा॒धसः॑ ॥
10.032.02a vī̍ndra yāsi di̱vyāni̍ roca̱nā vi pārthi̍vāni̱ raja̍sā puruṣṭuta |
10.032.02c ye tvā̱ vaha̍nti̱ muhu̍r adhva̱rām̐ upa̱ te su va̍nvantu vagva̱nām̐ a̍rā̱dhasa̍ḥ ||

10.032.03a तदिन्मे॑ छन्त्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं॑ पि॒त्रोर॒धीय॑ति ।
10.032.03c जा॒या पतिं॑ वहति व॒ग्नुना॑ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ॥
10.032.03a tad in me̍ chantsa̱d vapu̍ṣo̱ vapu̍ṣṭaram pu̱tro yaj jāna̍m pi̱tror a̱dhīya̍ti |
10.032.03c jā̱yā pati̍ṁ vahati va̱gnunā̍ su̱mat pu̱ṁsa id bha̱dro va̍ha̱tuḥ pari̍ṣkṛtaḥ ||

10.032.04a तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास॑न्वह॒तुं न धे॒नवः॑ ।
10.032.04c मा॒ता यन्मन्तु॑र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा॑तु॒रिज्जनः॑ ॥
10.032.04a tad it sa̱dhastha̍m a̱bhi cāru̍ dīdhaya̱ gāvo̱ yac chāsa̍n vaha̱tuṁ na dhe̱nava̍ḥ |
10.032.04c mā̱tā yan mantu̍r yū̱thasya̍ pū̱rvyābhi vā̱ṇasya̍ sa̱ptadhā̍tu̱r ij jana̍ḥ ||

10.032.05a प्र वोऽच्छा॑ रिरिचे देव॒युष्प॒दमेको॑ रु॒द्रेभि॑र्याति तु॒र्वणिः॑ ।
10.032.05c ज॒रा वा॒ येष्व॒मृते॑षु दा॒वने॒ परि॑ व॒ ऊमे॑भ्यः सिञ्चता॒ मधु॑ ॥
10.032.05a pra vo 'cchā̍ ririce deva̱yuṣ pa̱dam eko̍ ru̱drebhi̍r yāti tu̱rvaṇi̍ḥ |
10.032.05c ja̱rā vā̱ yeṣv a̱mṛte̍ṣu dā̱vane̱ pari̍ va̱ ūme̍bhyaḥ siñcatā̱ madhu̍ ||

10.032.06a नि॒धी॒यमा॑न॒मप॑गूळ्हम॒प्सु प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच ।
10.032.06c इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥
10.032.06a ni̱dhī̱yamā̍na̱m apa̍gūḻham a̱psu pra me̍ de̱vānā̍ṁ vrata̱pā u̍vāca |
10.032.06c indro̍ vi̱dvām̐ anu̱ hi tvā̍ ca̱cakṣa̱ tenā̱ham a̍gne̱ anu̍śiṣṭa̱ āgā̍m ||

10.032.07a अक्षे॑त्रवित्क्षेत्र॒विदं॒ ह्यप्रा॒ट् स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः ।
10.032.07c ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं वि॑न्दत्यञ्ज॒सीना॑म् ॥
10.032.07a akṣe̍travit kṣetra̱vida̱ṁ hy aprā̱ṭ sa praiti̍ kṣetra̱vidānu̍śiṣṭaḥ |
10.032.07c e̱tad vai bha̱dram a̍nu̱śāsa̍nasyo̱ta sru̱tiṁ vi̍ndaty añja̱sīnā̍m ||

10.032.08a अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी॑वृतो अधयन्मा॒तुरूधः॑ ।
10.032.08c एमे॑नमाप जरि॒मा युवा॑न॒महे॑ळ॒न्वसुः॑ सु॒मना॑ बभूव ॥
10.032.08a a̱dyed u̱ prāṇī̱d ama̍mann i̱māhāpī̍vṛto adhayan mā̱tur ūdha̍ḥ |
10.032.08c em e̍nam āpa jari̱mā yuvā̍na̱m ahe̍ḻa̱n vasu̍ḥ su̱manā̍ babhūva ||

10.032.09a ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ ।
10.032.09c दा॒न इद्वो॑ मघवानः॒ सो अ॑स्त्व॒यं च॒ सोमो॑ हृ॒दि यं बिभ॑र्मि ॥
10.032.09a e̱tāni̍ bha̱drā ka̍laśa kriyāma̱ kuru̍śravaṇa̱ dada̍to ma̱ghāni̍ |
10.032.09c dā̱na id vo̍ maghavāna̱ḥ so a̍stv a̱yaṁ ca̱ somo̍ hṛ̱di yam bibha̍rmi ||



10.033.01a प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मन्त॑रेण ।
10.033.01c विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षन्दुः॒शासु॒रागा॒दिति॒ घोष॑ आसीत् ॥
10.033.01a pra mā̍ yuyujre pra̱yujo̱ janā̍nā̱ṁ vahā̍mi sma pū̱ṣaṇa̱m anta̍reṇa |
10.033.01c viśve̍ de̱vāso̱ adha̱ mām a̍rakṣan du̱ḥśāsu̱r āgā̱d iti̱ ghoṣa̍ āsīt ||

10.033.02a सं मा॑ तपन्त्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः ।
10.033.02c नि बा॑धते॒ अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे॑वीयते म॒तिः ॥
10.033.02a sam mā̍ tapanty a̱bhita̍ḥ sa̱patnī̍r iva̱ parśa̍vaḥ |
10.033.02c ni bā̍dhate̱ ama̍tir na̱gnatā̱ jasu̱r ver na ve̍vīyate ma̱tiḥ ||

10.033.03a मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्यः॑ स्तो॒तारं॑ ते शतक्रतो ।
10.033.03c स॒कृत्सु नो॑ मघवन्निन्द्र मृळ॒याधा॑ पि॒तेव॑ नो भव ॥
10.033.03a mūṣo̱ na śi̱śnā vy a̍danti mā̱dhya̍ḥ sto̱tāra̍ṁ te śatakrato |
10.033.03c sa̱kṛt su no̍ maghavann indra mṛḻa̱yādhā̍ pi̱teva̍ no bhava ||

10.033.04a कु॒रु॒श्रव॑णमावृणि॒ राजा॑नं॒ त्रास॑दस्यवम् ।
10.033.04c मंहि॑ष्ठं वा॒घता॒मृषिः॑ ॥
10.033.04a ku̱ru̱śrava̍ṇam āvṛṇi̱ rājā̍na̱ṁ trāsa̍dasyavam |
10.033.04c maṁhi̍ṣṭhaṁ vā̱ghatā̱m ṛṣi̍ḥ ||

10.033.05a यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वह॑न्ति साधु॒या ।
10.033.05c स्तवै॑ स॒हस्र॑दक्षिणे ॥
10.033.05a yasya̍ mā ha̱rito̱ rathe̍ ti̱sro vaha̍nti sādhu̱yā |
10.033.05c stavai̍ sa̱hasra̍dakṣiṇe ||

10.033.06a यस्य॒ प्रस्वा॑दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः ।
10.033.06c क्षेत्रं॒ न र॒ण्वमू॒चुषे॑ ॥
10.033.06a yasya̱ prasvā̍daso̱ gira̍ upa̱maśra̍vasaḥ pi̱tuḥ |
10.033.06c kṣetra̱ṁ na ra̱ṇvam ū̱cuṣe̍ ||

10.033.07a अधि॑ पुत्रोपमश्रवो॒ नपा॑न्मित्रातिथेरिहि ।
10.033.07c पि॒तुष्टे॑ अस्मि वन्दि॒ता ॥
10.033.07a adhi̍ putropamaśravo̱ napā̍n mitrātither ihi |
10.033.07c pi̱tuṣ ṭe̍ asmi vandi̱tā ||

10.033.08a यदीशी॑या॒मृता॑नामु॒त वा॒ मर्त्या॑नाम् ।
10.033.08c जीवे॒दिन्म॒घवा॒ मम॑ ॥
10.033.08a yad īśī̍yā̱mṛtā̍nām u̱ta vā̱ martyā̍nām |
10.033.08c jīve̱d in ma̱ghavā̱ mama̍ ||

10.033.09a न दे॒वाना॒मति॑ व्र॒तं श॒तात्मा॑ च॒न जी॑वति ।
10.033.09c तथा॑ यु॒जा वि वा॑वृते ॥
10.033.09a na de̱vānā̱m ati̍ vra̱taṁ śa̱tātmā̍ ca̱na jī̍vati |
10.033.09c tathā̍ yu̱jā vi vā̍vṛte ||



10.034.01a प्रा॒वे॒पा मा॑ बृह॒तो मा॑दयन्ति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः ।
10.034.01c सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥
10.034.01a prā̱ve̱pā mā̍ bṛha̱to mā̍dayanti pravāte̱jā iri̍ṇe̱ varvṛ̍tānāḥ |
10.034.01c soma̍syeva maujava̱tasya̍ bha̱kṣo vi̱bhīda̍ko̱ jāgṛ̍vi̱r mahya̍m acchān ||

10.034.02a न मा॑ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् ।
10.034.02c अ॒क्षस्या॒हमे॑कप॒रस्य॑ हे॒तोरनु॑व्रता॒मप॑ जा॒याम॑रोधम् ॥
10.034.02a na mā̍ mimetha̱ na ji̍hīḻa e̱ṣā śi̱vā sakhi̍bhya u̱ta mahya̍m āsīt |
10.034.02c a̱kṣasyā̱ham e̍kapa̱rasya̍ he̱tor anu̍vratā̱m apa̍ jā̱yām a̍rodham ||

10.034.03a द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना॑थि॒तो वि॑न्दते मर्डि॒तार॑म् ।
10.034.03c अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि॑न्दामि कित॒वस्य॒ भोग॑म् ॥
10.034.03a dveṣṭi̍ śva̱śrūr apa̍ jā̱yā ru̍ṇaddhi̱ na nā̍thi̱to vi̍ndate marḍi̱tāra̍m |
10.034.03c aśva̍syeva̱ jara̍to̱ vasnya̍sya̱ nāhaṁ vi̍ndāmi kita̱vasya̱ bhoga̍m ||

10.034.04a अ॒न्ये जा॒यां परि॑ मृशन्त्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॒॑क्षः ।
10.034.04c पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा॑नीमो॒ नय॑ता ब॒द्धमे॒तम् ॥
10.034.04a a̱nye jā̱yām pari̍ mṛśanty asya̱ yasyāgṛ̍dha̱d veda̍ne vā̱jy a1̱̍kṣaḥ |
10.034.04c pi̱tā mā̱tā bhrāta̍ra enam āhu̱r na jā̍nīmo̱ naya̍tā ba̱ddham e̱tam ||

10.034.05a यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः ।
10.034.05c न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒ एमीदे॑षां निष्कृ॒तं जा॒रिणी॑व ॥
10.034.05a yad ā̱dīdhye̱ na da̍viṣāṇy ebhiḥ parā̱yadbhyo 'va̍ hīye̱ sakhi̍bhyaḥ |
10.034.05c nyu̍ptāś ca ba̱bhravo̱ vāca̱m akra̍ta̱m̐ emīd e̍ṣāṁ niṣkṛ̱taṁ jā̱riṇī̍va ||

10.034.06a स॒भामे॑ति कित॒वः पृ॒च्छमा॑नो जे॒ष्यामीति॑ त॒न्वा॒३॒॑ शूशु॑जानः ।
10.034.06c अ॒क्षासो॑ अस्य॒ वि ति॑रन्ति॒ कामं॑ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ॥
10.034.06a sa̱bhām e̍ti kita̱vaḥ pṛ̱cchamā̍no je̱ṣyāmīti̍ ta̱nvā̱3̱̍ śūśu̍jānaḥ |
10.034.06c a̱kṣāso̍ asya̱ vi ti̍ranti̱ kāma̍m prati̱dīvne̱ dadha̍ta̱ ā kṛ̱tāni̍ ||

10.034.07a अ॒क्षास॒ इद॑ङ्कु॒शिनो॑ नितो॒दिनो॑ नि॒कृत्वा॑न॒स्तप॑नास्तापयि॒ष्णवः॑ ।
10.034.07c कु॒मा॒रदे॑ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ सम्पृ॑क्ताः कित॒वस्य॑ ब॒र्हणा॑ ॥
10.034.07a a̱kṣāsa̱ id a̍ṅku̱śino̍ nito̱dino̍ ni̱kṛtvā̍na̱s tapa̍nās tāpayi̱ṣṇava̍ḥ |
10.034.07c ku̱mā̱rade̍ṣṇā̱ jaya̍taḥ puna̱rhaṇo̱ madhvā̱ sampṛ̍ktāḥ kita̱vasya̍ ba̱rhaṇā̍ ||

10.034.08a त्रि॒प॒ञ्चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा ।
10.034.08c उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥
10.034.08a tri̱pa̱ñcā̱śaḥ krī̍ḻati̱ vrāta̍ eṣāṁ de̱va i̍va savi̱tā sa̱tyadha̍rmā |
10.034.08c u̱grasya̍ cin ma̱nyave̱ nā na̍mante̱ rājā̍ cid ebhyo̱ nama̱ it kṛ̍ṇoti ||

10.034.09a नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते ।
10.034.09c दि॒व्या अङ्गा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ॥
10.034.09a nī̱cā va̍rtanta u̱pari̍ sphuranty aha̱stāso̱ hasta̍vantaṁ sahante |
10.034.09c di̱vyā aṅgā̍rā̱ iri̍ṇe̱ nyu̍ptāḥ śī̱tāḥ santo̱ hṛda̍ya̱ṁ nir da̍hanti ||

10.034.10a जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑तः॒ क्व॑ स्वित् ।
10.034.10c ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा॑नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ॥
10.034.10a jā̱yā ta̍pyate kita̱vasya̍ hī̱nā mā̱tā pu̱trasya̱ cara̍ta̱ḥ kva̍ svit |
10.034.10c ṛ̱ṇā̱vā bibhya̱d dhana̍m i̱cchamā̍no̱ 'nyeṣā̱m asta̱m upa̱ nakta̍m eti ||

10.034.11a स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनि॑म् ।
10.034.11c पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रून्त्सो अ॒ग्नेरन्ते॑ वृष॒लः प॑पाद ॥
10.034.11a striya̍ṁ dṛ̱ṣṭvāya̍ kita̱vaṁ ta̍tāpā̱nyeṣā̍ṁ jā̱yāṁ sukṛ̍taṁ ca̱ yoni̍m |
10.034.11c pū̱rvā̱hṇe aśvā̍n yuyu̱je hi ba̱bhrūn so a̱gner ante̍ vṛṣa̱laḥ pa̍pāda ||

10.034.12a यो वः॑ सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ ।
10.034.12c तस्मै॑ कृणोमि॒ न धना॑ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ॥
10.034.12a yo va̍ḥ senā̱nīr ma̍ha̱to ga̱ṇasya̱ rājā̱ vrāta̍sya pratha̱mo ba̱bhūva̍ |
10.034.12c tasmai̍ kṛṇomi̱ na dhanā̍ ruṇadhmi̱ daśā̱ham prācī̱s tad ṛ̱taṁ va̍dāmi ||

10.034.13a अ॒क्षैर्मा दी॑व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः ।
10.034.13c तत्र॒ गावः॑ कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ॥
10.034.13a a̱kṣair mā dī̍vyaḥ kṛ̱ṣim it kṛ̍ṣasva vi̱tte ra̍masva ba̱hu manya̍mānaḥ |
10.034.13c tatra̱ gāva̍ḥ kitava̱ tatra̍ jā̱yā tan me̱ vi ca̍ṣṭe savi̱tāyam a̱ryaḥ ||

10.034.14a मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता॑ नो॒ मा नो॑ घो॒रेण॑ चरता॒भि धृ॒ष्णु ।
10.034.14c नि वो॒ नु म॒न्युर्वि॑शता॒मरा॑तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ॥
10.034.14a mi̱traṁ kṛ̍ṇudhva̱ṁ khalu̍ mṛ̱ḻatā̍ no̱ mā no̍ gho̱reṇa̍ caratā̱bhi dhṛ̱ṣṇu |
10.034.14c ni vo̱ nu ma̱nyur vi̍śatā̱m arā̍tir a̱nyo ba̍bhrū̱ṇām prasi̍tau̱ nv a̍stu ||



10.035.01a अबु॑ध्रमु॒ त्य इन्द्र॑वन्तो अ॒ग्नयो॒ ज्योति॒र्भर॑न्त उ॒षसो॒ व्यु॑ष्टिषु ।
10.035.01c म॒ही द्यावा॑पृथि॒वी चे॑तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ॥
10.035.01a abu̍dhram u̱ tya indra̍vanto a̱gnayo̱ jyoti̱r bhara̍nta u̱ṣaso̱ vyu̍ṣṭiṣu |
10.035.01c ma̱hī dyāvā̍pṛthi̱vī ce̍tatā̱m apo̱ 'dyā de̱vānā̱m ava̱ ā vṛ̍ṇīmahe ||

10.035.02a दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन्त्सिन्धू॒न्पर्व॑ताञ्छर्य॒णाव॑तः ।
10.035.02c अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोमः॑ सुवा॒नो अ॒द्या कृ॑णोतु नः ॥
10.035.02a di̱vaspṛ̍thi̱vyor ava̱ ā vṛ̍ṇīmahe mā̱tṝn sindhū̱n parva̍tāñ charya̱ṇāva̍taḥ |
10.035.02c a̱nā̱gā̱stvaṁ sūrya̍m u̱ṣāsa̍m īmahe bha̱draṁ soma̍ḥ suvā̱no a̱dyā kṛ̍ṇotu naḥ ||

10.035.03a द्यावा॑ नो अ॒द्य पृ॑थि॒वी अना॑गसो म॒ही त्रा॑येतां सुवि॒ताय॑ मा॒तरा॑ ।
10.035.03c उ॒षा उ॒च्छन्त्यप॑ बाधताम॒घं स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
10.035.03a dyāvā̍ no a̱dya pṛ̍thi̱vī anā̍gaso ma̱hī trā̍yetāṁ suvi̱tāya̍ mā̱tarā̍ |
10.035.03c u̱ṣā u̱cchanty apa̍ bādhatām a̱ghaṁ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.04a इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्यं॑ रे॒वत्स॒निभ्यो॑ रे॒वती॒ व्यु॑च्छतु ।
10.035.04c आ॒रे म॒न्युं दु॑र्वि॒दत्र॑स्य धीमहि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
10.035.04a i̱yaṁ na̍ u̱srā pra̍tha̱mā su̍de̱vya̍ṁ re̱vat sa̱nibhyo̍ re̱vatī̱ vy u̍cchatu |
10.035.04c ā̱re ma̱nyuṁ du̍rvi̱datra̍sya dhīmahi sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.05a प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भर॑न्तीरु॒षसो॒ व्यु॑ष्टिषु ।
10.035.05c भ॒द्रा नो॑ अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
10.035.05a pra yāḥ sisra̍te̱ sūrya̍sya ra̱śmibhi̱r jyoti̱r bhara̍ntīr u̱ṣaso̱ vyu̍ṣṭiṣu |
10.035.05c bha̱drā no̍ a̱dya śrava̍se̱ vy u̍cchata sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.06a अ॒न॒मी॒वा उ॒षस॒ आ च॑रन्तु न॒ उद॒ग्नयो॑ जिहतां॒ ज्योति॑षा बृ॒हत् ।
10.035.06c आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
10.035.06a a̱na̱mī̱vā u̱ṣasa̱ ā ca̍rantu na̱ ud a̱gnayo̍ jihatā̱ṁ jyoti̍ṣā bṛ̱hat |
10.035.06c āyu̍kṣātām a̱śvinā̱ tūtu̍ji̱ṁ ratha̍ṁ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.07a श्रेष्ठं॑ नो अ॒द्य स॑वित॒र्वरे॑ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा असि॑ ।
10.035.07c रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
10.035.07a śreṣṭha̍ṁ no a̱dya sa̍vita̱r vare̍ṇyam bhā̱gam ā su̍va̱ sa hi ra̍tna̱dhā asi̍ |
10.035.07c rā̱yo jani̍trīṁ dhi̱ṣaṇā̱m upa̍ bruve sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.08a पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॒॑ अम॑न्महि ।
10.035.08c विश्वा॒ इदु॒स्राः स्पळुदे॑ति॒ सूर्यः॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
10.035.08a pipa̍rtu mā̱ tad ṛ̱tasya̍ pra̱vāca̍naṁ de̱vānā̱ṁ yan ma̍nu̱ṣyā̱3̱̍ ama̍nmahi |
10.035.08c viśvā̱ id u̱srāḥ spaḻ ud e̍ti̱ sūrya̍ḥ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.09a अ॒द्वे॒षो अ॒द्य ब॒र्हिषः॒ स्तरी॑मणि॒ ग्राव्णां॒ योगे॒ मन्म॑नः॒ साध॑ ईमहे ।
10.035.09c आ॒दि॒त्यानां॒ शर्म॑णि॒ स्था भु॑रण्यसि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
10.035.09a a̱dve̱ṣo a̱dya ba̱rhiṣa̱ḥ starī̍maṇi̱ grāvṇā̱ṁ yoge̱ manma̍na̱ḥ sādha̍ īmahe |
10.035.09c ā̱di̱tyānā̱ṁ śarma̍ṇi̱ sthā bhu̍raṇyasi sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.10a आ नो॑ ब॒र्हिः स॑ध॒मादे॑ बृ॒हद्दि॒वि दे॒वाँ ई॑ळे सा॒दया॑ स॒प्त होतॄ॑न् ।
10.035.10c इन्द्रं॑ मि॒त्रं वरु॑णं सा॒तये॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
10.035.10a ā no̍ ba̱rhiḥ sa̍dha̱māde̍ bṛ̱had di̱vi de̱vām̐ ī̍ḻe sā̱dayā̍ sa̱pta hotṝ̍n |
10.035.10c indra̍m mi̱traṁ varu̍ṇaṁ sā̱taye̱ bhaga̍ṁ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.11a त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये वृ॒धे नो॑ य॒ज्ञम॑वता सजोषसः ।
10.035.11c बृह॒स्पतिं॑ पू॒षण॑म॒श्विना॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
10.035.11a ta ā̍dityā̱ ā ga̍tā sa̱rvatā̍taye vṛ̱dhe no̍ ya̱jñam a̍vatā sajoṣasaḥ |
10.035.11c bṛha̱spati̍m pū̱ṣaṇa̍m a̱śvinā̱ bhaga̍ṁ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.12a तन्नो॑ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा॑दित्याः सु॒भरं॑ नृ॒पाय्य॑म् ।
10.035.12c पश्वे॑ तो॒काय॒ तन॑याय जी॒वसे॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
10.035.12a tan no̍ devā yacchata supravāca̱naṁ cha̱rdir ā̍dityāḥ su̱bhara̍ṁ nṛ̱pāyya̍m |
10.035.12c paśve̍ to̱kāya̱ tana̍yāya jī̱vase̍ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.13a विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः ।
10.035.13c विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥
10.035.13a viśve̍ a̱dya ma̱ruto̱ viśva̍ ū̱tī viśve̍ bhavantv a̱gnaya̱ḥ sami̍ddhāḥ |
10.035.13c viśve̍ no de̱vā ava̱sā ga̍mantu̱ viśva̍m astu̱ dravi̍ṇa̱ṁ vājo̍ a̱sme ||

10.035.14a यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंहः॑ ।
10.035.14c यो वो॑ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या॑म दे॒ववी॑तये तुरासः ॥
10.035.14a yaṁ de̍vā̱so 'va̍tha̱ vāja̍sātau̱ yaṁ trāya̍dhve̱ yam pi̍pṛ̱thāty aṁha̍ḥ |
10.035.14c yo vo̍ gopī̱the na bha̱yasya̱ veda̱ te syā̍ma de̱vavī̍taye turāsaḥ ||



10.036.01a उ॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
10.036.01c इन्द्रं॑ हुवे म॒रुतः॒ पर्व॑ताँ अ॒प आ॑दि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्वः॑ ॥
10.036.01a u̱ṣāsā̱naktā̍ bṛha̱tī su̱peśa̍sā̱ dyāvā̱kṣāmā̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.036.01c indra̍ṁ huve ma̱ruta̱ḥ parva̍tām̐ a̱pa ā̍di̱tyān dyāvā̍pṛthi̱vī a̱paḥ sva̍ḥ ||

10.036.02a द्यौश्च॑ नः पृथि॒वी च॒ प्रचे॑तस ऋ॒ताव॑री रक्षता॒मंह॑सो रि॒षः ।
10.036.02c मा दु॑र्वि॒दत्रा॒ निर्ऋ॑तिर्न ईशत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
10.036.02a dyauś ca̍ naḥ pṛthi̱vī ca̱ prace̍tasa ṛ̱tāva̍rī rakṣatā̱m aṁha̍so ri̱ṣaḥ |
10.036.02c mā du̍rvi̱datrā̱ nirṛ̍tir na īśata̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.03a विश्व॑स्मान्नो॒ अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वतः॑ ।
10.036.03c स्व॑र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
10.036.03a viśva̍smān no̱ adi̍tiḥ pā̱tv aṁha̍so mā̱tā mi̱trasya̱ varu̍ṇasya re̱vata̍ḥ |
10.036.03c sva̍rva̱j jyoti̍r avṛ̱kaṁ na̍śīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.04a ग्रावा॒ वद॒न्नप॒ रक्षां॑सि सेधतु दु॒ष्ष्वप्न्यं॒ निर्ऋ॑तिं॒ विश्व॑म॒त्रिण॑म् ।
10.036.04c आ॒दि॒त्यं शर्म॑ म॒रुता॑मशीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
10.036.04a grāvā̱ vada̱nn apa̱ rakṣā̍ṁsi sedhatu du̱ṣṣvapnya̱ṁ nirṛ̍ti̱ṁ viśva̍m a̱triṇa̍m |
10.036.04c ā̱di̱tyaṁ śarma̍ ma̱rutā̍m aśīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.05a एन्द्रो॑ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पतिः॒ साम॑भिर्ऋ॒क्वो अ॑र्चतु ।
10.036.05c सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
10.036.05a endro̍ ba̱rhiḥ sīda̍tu̱ pinva̍tā̱m iḻā̱ bṛha̱spati̱ḥ sāma̍bhir ṛ̱kvo a̍rcatu |
10.036.05c su̱pra̱ke̱taṁ jī̱vase̱ manma̍ dhīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.06a दि॒वि॒स्पृशं॑ य॒ज्ञम॒स्माक॑मश्विना जी॒राध्व॑रं कृणुतं सु॒म्नमि॒ष्टये॑ ।
10.036.06c प्रा॒चीन॑रश्मि॒माहु॑तं घृ॒तेन॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
10.036.06a di̱vi̱spṛśa̍ṁ ya̱jñam a̱smāka̍m aśvinā jī̱rādhva̍raṁ kṛṇutaṁ su̱mnam i̱ṣṭaye̍ |
10.036.06c prā̱cīna̍raśmi̱m āhu̍taṁ ghṛ̱tena̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.07a उप॑ ह्वये सु॒हवं॒ मारु॑तं ग॒णं पा॑व॒कमृ॒ष्वं स॒ख्याय॑ श॒म्भुव॑म् ।
10.036.07c रा॒यस्पोषं॑ सौश्रव॒साय॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
10.036.07a upa̍ hvaye su̱hava̱m māru̍taṁ ga̱ṇam pā̍va̱kam ṛ̱ṣvaṁ sa̱khyāya̍ śa̱mbhuva̍m |
10.036.07c rā̱yas poṣa̍ṁ sauśrava̱sāya̍ dhīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.08a अ॒पां पेरुं॑ जी॒वध॑न्यं भरामहे देवा॒व्यं॑ सु॒हव॑मध्वर॒श्रिय॑म् ।
10.036.08c सु॒र॒श्मिं सोम॑मिन्द्रि॒यं य॑मीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
10.036.08a a̱pām peru̍ṁ jī̱vadha̍nyam bharāmahe devā̱vya̍ṁ su̱hava̍m adhvara̱śriya̍m |
10.036.08c su̱ra̱śmiṁ soma̍m indri̱yaṁ ya̍mīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.09a स॒नेम॒ तत्सु॑स॒निता॑ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒ अना॑गसः ।
10.036.09c ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो॑ भरेरत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
10.036.09a sa̱nema̱ tat su̍sa̱nitā̍ sa̱nitva̍bhir va̱yaṁ jī̱vā jī̱vapu̍trā̱ anā̍gasaḥ |
10.036.09c bra̱hma̱dviṣo̱ viṣva̱g eno̍ bharerata̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.10a ये स्था मनो॑र्य॒ज्ञिया॒स्ते शृ॑णोतन॒ यद्वो॑ देवा॒ ईम॑हे॒ तद्द॑दातन ।
10.036.10c जैत्रं॒ क्रतुं॑ रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
10.036.10a ye sthā mano̍r ya̱jñiyā̱s te śṛ̍ṇotana̱ yad vo̍ devā̱ īma̍he̱ tad da̍dātana |
10.036.10c jaitra̱ṁ kratu̍ṁ rayi̱mad vī̱rava̱d yaśa̱s tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.11a म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो॑ दे॒वानां॑ बृह॒ताम॑न॒र्वणा॑म् ।
10.036.11c यथा॒ वसु॑ वी॒रजा॑तं॒ नशा॑महै॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
10.036.11a ma̱had a̱dya ma̍ha̱tām ā vṛ̍ṇīma̱he 'vo̍ de̱vānā̍m bṛha̱tām a̍na̱rvaṇā̍m |
10.036.11c yathā̱ vasu̍ vī̱rajā̍ta̱ṁ naśā̍mahai̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.12a म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ ।
10.036.12c श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
10.036.12a ma̱ho a̱gneḥ sa̍midhā̱nasya̱ śarma̱ṇy anā̍gā mi̱tre varu̍ṇe sva̱staye̍ |
10.036.12c śreṣṭhe̍ syāma savi̱tuḥ savī̍mani̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.13a ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे॑ मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः ।
10.036.13c ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा॑तन॒ द्रवि॑णं चि॒त्रम॒स्मे ॥
10.036.13a ye sa̍vi̱tuḥ sa̱tyasa̍vasya̱ viśve̍ mi̱trasya̍ vra̱te varu̍ṇasya de̱vāḥ |
10.036.13c te saubha̍gaṁ vī̱rava̱d goma̱d apno̱ dadhā̍tana̱ dravi̍ṇaṁ ci̱tram a̱sme ||

10.036.14a स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् ।
10.036.14c स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायुः॑ ॥
10.036.14a sa̱vi̱tā pa̱ścātā̍t savi̱tā pu̱rastā̍t savi̱totta̱rāttā̍t savi̱tādha̱rāttā̍t |
10.036.14c sa̱vi̱tā na̍ḥ suvatu sa̱rvatā̍tiṁ savi̱tā no̍ rāsatāṁ dī̱rgham āyu̍ḥ ||



10.037.01a नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत ।
10.037.01c दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शंसत ॥
10.037.01a namo̍ mi̱trasya̱ varu̍ṇasya̱ cakṣa̍se ma̱ho de̱vāya̱ tad ṛ̱taṁ sa̍paryata |
10.037.01c dū̱re̱dṛśe̍ de̱vajā̍tāya ke̱tave̍ di̱vas pu̱trāya̱ sūryā̍ya śaṁsata ||

10.037.02a सा मा॑ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च ।
10.037.02c विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्यः॑ ॥
10.037.02a sā mā̍ sa̱tyokti̱ḥ pari̍ pātu vi̱śvato̱ dyāvā̍ ca̱ yatra̍ ta̱tana̱nn ahā̍ni ca |
10.037.02c viśva̍m a̱nyan ni vi̍śate̱ yad eja̍ti vi̱śvāhāpo̍ vi̱śvāhod e̍ti̱ sūrya̍ḥ ||

10.037.03a न ते॒ अदे॑वः प्र॒दिवो॒ नि वा॑सते॒ यदे॑त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ ।
10.037.03c प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ॥
10.037.03a na te̱ ade̍vaḥ pra̱divo̱ ni vā̍sate̱ yad e̍ta̱śebhi̍ḥ pata̱rai ra̍tha̱ryasi̍ |
10.037.03c prā̱cīna̍m a̱nyad anu̍ vartate̱ raja̱ ud a̱nyena̱ jyoti̍ṣā yāsi sūrya ||

10.037.04a येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना॑ ।
10.037.04c तेना॒स्मद्विश्वा॒मनि॑रा॒मना॑हुति॒मपामी॑वा॒मप॑ दु॒ष्ष्वप्न्यं॑ सुव ॥
10.037.04a yena̍ sūrya̱ jyoti̍ṣā̱ bādha̍se̱ tamo̱ jaga̍c ca̱ viśva̍m udi̱yarṣi̍ bhā̱nunā̍ |
10.037.04c tenā̱smad viśvā̱m ani̍rā̱m anā̍huti̱m apāmī̍vā̱m apa̍ du̱ṣṣvapnya̍ṁ suva ||

10.037.05a विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ ।
10.037.05c यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ तं नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतु॑म् ॥
10.037.05a viśva̍sya̱ hi preṣi̍to̱ rakṣa̍si vra̱tam ahe̍ḻayann u̱ccara̍si sva̱dhā anu̍ |
10.037.05c yad a̱dya tvā̍ sūryopa̱bravā̍mahai̱ taṁ no̍ de̱vā anu̍ maṁsīrata̱ kratu̍m ||

10.037.06a तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इन्द्रः॑ शृण्वन्तु म॒रुतो॒ हवं॒ वचः॑ ।
10.037.06c मा शूने॑ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव॑न्तो जर॒णाम॑शीमहि ॥
10.037.06a taṁ no̱ dyāvā̍pṛthi̱vī tan na̱ āpa̱ indra̍ḥ śṛṇvantu ma̱ruto̱ hava̱ṁ vaca̍ḥ |
10.037.06c mā śūne̍ bhūma̱ sūrya̍sya sa̱ṁdṛśi̍ bha̱draṁ jīva̍nto jara̱ṇām a̍śīmahi ||

10.037.07a वि॒श्वाहा॑ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव॑न्तो अनमी॒वा अना॑गसः ।
10.037.07c उ॒द्यन्तं॑ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥
10.037.07a vi̱śvāhā̍ tvā su̱mana̍saḥ su̱cakṣa̍saḥ pra̱jāva̍nto anamī̱vā anā̍gasaḥ |
10.037.07c u̱dyanta̍ṁ tvā mitramaho di̱ve-di̍ve̱ jyog jī̱vāḥ prati̍ paśyema sūrya ||

10.037.08a महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व॑न्तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ ।
10.037.08c आ॒रोह॑न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥
10.037.08a mahi̱ jyoti̱r bibhra̍taṁ tvā vicakṣaṇa̱ bhāsva̍nta̱ṁ cakṣu̍ṣe-cakṣuṣe̱ maya̍ḥ |
10.037.08c ā̱roha̍ntam bṛha̱taḥ pāja̍sa̱s pari̍ va̱yaṁ jī̱vāḥ prati̍ paśyema sūrya ||

10.037.09a यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते॑ अ॒क्तुभिः॑ ।
10.037.09c अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥
10.037.09a yasya̍ te̱ viśvā̱ bhuva̍nāni ke̱tunā̱ pra cera̍te̱ ni ca̍ vi̱śante̍ a̱ktubhi̍ḥ |
10.037.09c a̱nā̱gā̱stvena̍ harikeśa sū̱ryāhnā̍hnā no̱ vasya̍sā-vasya̱sod i̍hi ||

10.037.10a शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ ।
10.037.10c यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑णं धेहि चि॒त्रम् ॥
10.037.10a śaṁ no̍ bhava̱ cakṣa̍sā̱ śaṁ no̱ ahnā̱ śam bhā̱nunā̱ śaṁ hi̱mā śaṁ ghṛ̱ṇena̍ |
10.037.10c yathā̱ śam adhva̱ñ cham asa̍d duro̱ṇe tat sū̍rya̱ dravi̍ṇaṁ dhehi ci̱tram ||

10.037.11a अ॒स्माकं॑ देवा उ॒भया॑य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे ।
10.037.11c अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥
10.037.11a a̱smāka̍ṁ devā u̱bhayā̍ya̱ janma̍ne̱ śarma̍ yacchata dvi̱pade̱ catu̍ṣpade |
10.037.11c a̱dat piba̍d ū̱rjaya̍māna̱m āśi̍ta̱ṁ tad a̱sme śaṁ yor a̍ra̱po da̍dhātana ||

10.037.12a यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् ।
10.037.12c अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ नि धे॑तन ॥
10.037.12a yad vo̍ devāś cakṛ̱ma ji̱hvayā̍ gu̱ru mana̍so vā̱ prayu̍tī deva̱heḻa̍nam |
10.037.12c arā̍vā̱ yo no̍ a̱bhi du̍cchunā̱yate̱ tasmi̱n tad eno̍ vasavo̱ ni dhe̍tana ||



10.038.01a अ॒स्मिन्न॑ इन्द्र पृत्सु॒तौ यश॑स्वति॒ शिमी॑वति॒ क्रन्द॑सि॒ प्राव॑ सा॒तये॑ ।
10.038.01c यत्र॒ गोषा॑ता धृषि॒तेषु॑ खा॒दिषु॒ विष्व॒क्पत॑न्ति दि॒द्यवो॑ नृ॒षाह्ये॑ ॥
10.038.01a a̱smin na̍ indra pṛtsu̱tau yaśa̍svati̱ śimī̍vati̱ kranda̍si̱ prāva̍ sā̱taye̍ |
10.038.01c yatra̱ goṣā̍tā dhṛṣi̱teṣu̍ khā̱diṣu̱ viṣva̱k pata̍nti di̱dyavo̍ nṛ̱ṣāhye̍ ||

10.038.02a स नः॑ क्षु॒मन्तं॒ सद॑ने॒ व्यू॑र्णुहि॒ गोअ॑र्णसं र॒यिमि॑न्द्र श्र॒वाय्य॑म् ।
10.038.02c स्याम॑ ते॒ जय॑तः शक्र मे॒दिनो॒ यथा॑ व॒यमु॒श्मसि॒ तद्व॑सो कृधि ॥
10.038.02a sa na̍ḥ kṣu̱manta̱ṁ sada̍ne̱ vy ū̍rṇuhi̱ goa̍rṇasaṁ ra̱yim i̍ndra śra̱vāyya̍m |
10.038.02c syāma̍ te̱ jaya̍taḥ śakra me̱dino̱ yathā̍ va̱yam u̱śmasi̱ tad va̍so kṛdhi ||

10.038.03a यो नो॒ दास॒ आर्यो॑ वा पुरुष्टु॒तादे॑व इन्द्र यु॒धये॒ चिके॑तति ।
10.038.03c अ॒स्माभि॑ष्टे सु॒षहाः॑ सन्तु॒ शत्र॑व॒स्त्वया॑ व॒यं तान्व॑नुयाम संग॒मे ॥
10.038.03a yo no̱ dāsa̱ āryo̍ vā puruṣṭu̱tāde̍va indra yu̱dhaye̱ cike̍tati |
10.038.03c a̱smābhi̍ṣ ṭe su̱ṣahā̍ḥ santu̱ śatra̍va̱s tvayā̍ va̱yaṁ tān va̍nuyāma saṁga̱me ||

10.038.04a यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो अ॒भीके॑ वरिवो॒विन्नृ॒षाह्ये॑ ।
10.038.04c तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वाञ्च॒मिन्द्र॒मव॑से करामहे ॥
10.038.04a yo da̱bhrebhi̱r havyo̱ yaś ca̱ bhūri̍bhi̱r yo a̱bhīke̍ varivo̱vin nṛ̱ṣāhye̍ |
10.038.04c taṁ vi̍khā̱de sasni̍m a̱dya śru̱taṁ nara̍m a̱rvāñca̱m indra̱m ava̍se karāmahe ||

10.038.05a स्व॒वृजं॒ हि त्वाम॒हमि॑न्द्र शु॒श्रवा॑नानु॒दं वृ॑षभ रध्र॒चोद॑नम् ।
10.038.05c प्र मु॑ञ्चस्व॒ परि॒ कुत्सा॑दि॒हा ग॑हि॒ किमु॒ त्वावा॑न्मु॒ष्कयो॑र्ब॒द्ध आ॑सते ॥
10.038.05a sva̱vṛja̱ṁ hi tvām a̱ham i̍ndra śu̱śravā̍nānu̱daṁ vṛ̍ṣabha radhra̱coda̍nam |
10.038.05c pra mu̍ñcasva̱ pari̱ kutsā̍d i̱hā ga̍hi̱ kim u̱ tvāvā̍n mu̱ṣkayo̍r ba̱ddha ā̍sate ||



10.039.01a यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो॑ दो॒षामु॒षासो॒ हव्यो॑ ह॒विष्म॑ता ।
10.039.01c श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं॑ हवामहे ॥
10.039.01a yo vā̱m pari̍jmā su̱vṛd a̍śvinā̱ ratho̍ do̱ṣām u̱ṣāso̱ havyo̍ ha̱viṣma̍tā |
10.039.01c śa̱śva̱tta̱māsa̱s tam u̍ vām i̱daṁ va̱yam pi̱tur na nāma̍ su̱hava̍ṁ havāmahe ||

10.039.02a चो॒दय॑तं सू॒नृताः॒ पिन्व॑तं॒ धिय॒ उत्पुरं॑धीरीरयतं॒ तदु॑श्मसि ।
10.039.02c य॒शसं॑ भा॒गं कृ॑णुतं नो अश्विना॒ सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम् ॥
10.039.02a co̱daya̍taṁ sū̱nṛtā̱ḥ pinva̍ta̱ṁ dhiya̱ ut pura̍ṁdhīr īrayata̱ṁ tad u̍śmasi |
10.039.02c ya̱śasa̍m bhā̱gaṁ kṛ̍ṇutaṁ no aśvinā̱ soma̱ṁ na cāru̍m ma̱ghava̍tsu nas kṛtam ||

10.039.03a अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो॑ऽना॒शोश्चि॑दवि॒तारा॑प॒मस्य॑ चित् ।
10.039.03c अ॒न्धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा॑हुर्भि॒षजा॑ रु॒तस्य॑ चित् ॥
10.039.03a a̱mā̱jura̍ś cid bhavatho yu̱vam bhago̍ 'nā̱śoś ci̍d avi̱tārā̍pa̱masya̍ cit |
10.039.03c a̱ndhasya̍ cin nāsatyā kṛ̱śasya̍ cid yu̱vām id ā̍hur bhi̱ṣajā̍ ru̱tasya̍ cit ||

10.039.04a यु॒वं च्यवा॑नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा॑नं च॒रथा॑य तक्षथुः ।
10.039.04c निष्टौ॒ग्र्यमू॑हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या॑ ॥
10.039.04a yu̱vaṁ cyavā̍naṁ sa̱naya̱ṁ yathā̱ ratha̱m puna̱r yuvā̍naṁ ca̱rathā̍ya takṣathuḥ |
10.039.04c niṣ ṭau̱gryam ū̍hathur a̱dbhyas pari̱ viśvet tā vā̱ṁ sava̍neṣu pra̱vācyā̍ ||

10.039.05a पु॒रा॒णा वां॑ वी॒र्या॒३॒॑ प्र ब्र॑वा॒ जनेऽथो॑ हासथुर्भि॒षजा॑ मयो॒भुवा॑ ।
10.039.05c ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना॑सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ॥
10.039.05a pu̱rā̱ṇā vā̍ṁ vī̱ryā̱3̱̍ pra bra̍vā̱ jane 'tho̍ hāsathur bhi̱ṣajā̍ mayo̱bhuvā̍ |
10.039.05c tā vā̱ṁ nu navyā̱v ava̍se karāmahe̱ 'yaṁ nā̍satyā̱ śrad a̱rir yathā̱ dadha̍t ||

10.039.06a इ॒यं वा॑मह्वे शृणु॒तं मे॑ अश्विना पु॒त्राये॑व पि॒तरा॒ मह्यं॑ शिक्षतम् ।
10.039.06c अना॑पि॒रज्ञा॑ असजा॒त्याम॑तिः पु॒रा तस्या॑ अ॒भिश॑स्ते॒रव॑ स्पृतम् ॥
10.039.06a i̱yaṁ vā̍m ahve śṛṇu̱tam me̍ aśvinā pu̱trāye̍va pi̱tarā̱ mahya̍ṁ śikṣatam |
10.039.06c anā̍pi̱r ajñā̍ asajā̱tyāma̍tiḥ pu̱rā tasyā̍ a̱bhiśa̍ste̱r ava̍ spṛtam ||

10.039.07a यु॒वं रथे॑न विम॒दाय॑ शु॒न्ध्युवं॒ न्यू॑हथुः पुरुमि॒त्रस्य॒ योष॑णाम् ।
10.039.07c यु॒वं हवं॑ वध्रिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथुः॒ पुरं॑धये ॥
10.039.07a yu̱vaṁ rathe̍na vima̱dāya̍ śu̱ndhyuva̱ṁ ny ū̍hathuḥ purumi̱trasya̱ yoṣa̍ṇām |
10.039.07c yu̱vaṁ hava̍ṁ vadhrima̱tyā a̍gacchataṁ yu̱vaṁ suṣu̍tiṁ cakrathu̱ḥ pura̍ṁdhaye ||

10.039.08a यु॒वं विप्र॑स्य जर॒णामु॑पे॒युषः॒ पुनः॑ क॒लेर॑कृणुतं॒ युव॒द्वयः॑ ।
10.039.08c यु॒वं वन्द॑नमृश्य॒दादुदू॑पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ॥
10.039.08a yu̱vaṁ vipra̍sya jara̱ṇām u̍pe̱yuṣa̱ḥ puna̍ḥ ka̱ler a̍kṛṇuta̱ṁ yuva̱d vaya̍ḥ |
10.039.08c yu̱vaṁ vanda̍nam ṛśya̱dād ud ū̍pathur yu̱vaṁ sa̱dyo vi̱śpalā̱m eta̍ve kṛthaḥ ||

10.039.09a यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा॑ हि॒तमुदै॑रयतं ममृ॒वांस॑मश्विना ।
10.039.09c यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम॑न्वन्तं चक्रथुः स॒प्तव॑ध्रये ॥
10.039.09a yu̱vaṁ ha̍ re̱bhaṁ vṛ̍ṣaṇā̱ guhā̍ hi̱tam ud ai̍rayatam mamṛ̱vāṁsa̍m aśvinā |
10.039.09c yu̱vam ṛ̱bīsa̍m u̱ta ta̱ptam atra̍ya̱ oma̍nvantaṁ cakrathuḥ sa̱ptava̍dhraye ||

10.039.10a यु॒वं श्वे॒तं पे॒दवे॑ऽश्वि॒नाश्वं॑ न॒वभि॒र्वाजै॑र्नव॒ती च॑ वा॒जिन॑म् ।
10.039.10c च॒र्कृत्यं॑ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं॑ मयो॒भुव॑म् ॥
10.039.10a yu̱vaṁ śve̱tam pe̱dave̍ 'śvi̱nāśva̍ṁ na̱vabhi̱r vājai̍r nava̱tī ca̍ vā̱jina̍m |
10.039.10c ca̱rkṛtya̍ṁ dadathur drāva̱yatsa̍kha̱m bhaga̱ṁ na nṛbhyo̱ havya̍m mayo̱bhuva̍m ||

10.039.11a न तं रा॑जानावदिते॒ कुत॑श्च॒न नांहो॑ अश्नोति दुरि॒तं नकि॑र्भ॒यम् ।
10.039.11c यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या॑ स॒ह ॥
10.039.11a na taṁ rā̍jānāv adite̱ kuta̍ś ca̱na nāṁho̍ aśnoti duri̱taṁ naki̍r bha̱yam |
10.039.11c yam a̍śvinā suhavā rudravartanī purora̱thaṁ kṛ̍ṇu̱thaḥ patnyā̍ sa̱ha ||

10.039.12a आ तेन॑ यातं॒ मन॑सो॒ जवी॑यसा॒ रथं॒ यं वा॑मृ॒भव॑श्च॒क्रुर॑श्विना ।
10.039.12c यस्य॒ योगे॑ दुहि॒ता जाय॑ते दि॒व उ॒भे अह॑नी सु॒दिने॑ वि॒वस्व॑तः ॥
10.039.12a ā tena̍ yāta̱m mana̍so̱ javī̍yasā̱ ratha̱ṁ yaṁ vā̍m ṛ̱bhava̍ś ca̱krur a̍śvinā |
10.039.12c yasya̱ yoge̍ duhi̱tā jāya̍te di̱va u̱bhe aha̍nī su̱dine̍ vi̱vasva̍taḥ ||

10.039.13a ता व॒र्तिर्या॑तं ज॒युषा॒ वि पर्व॑त॒मपि॑न्वतं श॒यवे॑ धे॒नुम॑श्विना ।
10.039.13c वृक॑स्य चि॒द्वर्ति॑काम॒न्तरा॒स्या॑द्यु॒वं शची॑भिर्ग्रसि॒ताम॑मुञ्चतम् ॥
10.039.13a tā va̱rtir yā̍taṁ ja̱yuṣā̱ vi parva̍ta̱m api̍nvataṁ śa̱yave̍ dhe̱num a̍śvinā |
10.039.13c vṛka̍sya ci̱d varti̍kām a̱ntar ā̱syā̍d yu̱vaṁ śacī̍bhir grasi̱tām a̍muñcatam ||

10.039.14a ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथ॑म् ।
10.039.14c न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा॑नाः ॥
10.039.14a e̱taṁ vā̱ṁ stoma̍m aśvināv aka̱rmāta̍kṣāma̱ bhṛga̍vo̱ na ratha̍m |
10.039.14c ny a̍mṛkṣāma̱ yoṣa̍ṇā̱ṁ na marye̱ nitya̱ṁ na sū̱nuṁ tana̍ya̱ṁ dadhā̍nāḥ ||



10.040.01a रथं॒ यान्तं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मन्तं॑ सुवि॒ताय॑ भूषति ।
10.040.01c प्रा॒त॒र्यावा॑णं वि॒भ्वं॑ वि॒शेवि॑शे॒ वस्तो॑र्वस्तो॒र्वह॑मानं धि॒या शमि॑ ॥
10.040.01a ratha̱ṁ yānta̱ṁ kuha̱ ko ha̍ vāṁ narā̱ prati̍ dyu̱manta̍ṁ suvi̱tāya̍ bhūṣati |
10.040.01c prā̱ta̱ryāvā̍ṇaṁ vi̱bhva̍ṁ vi̱śe-vi̍śe̱ vasto̍r-vasto̱r vaha̍mānaṁ dhi̱yā śami̍ ||

10.040.02a कुह॑ स्विद्दो॒षा कुह॒ वस्तो॑र॒श्विना॒ कुहा॑भिपि॒त्वं क॑रतः॒ कुहो॑षतुः ।
10.040.02c को वां॑ शयु॒त्रा वि॒धवे॑व दे॒वरं॒ मर्यं॒ न योषा॑ कृणुते स॒धस्थ॒ आ ॥
10.040.02a kuha̍ svid do̱ṣā kuha̱ vasto̍r a̱śvinā̱ kuhā̍bhipi̱tvaṁ ka̍rata̱ḥ kuho̍ṣatuḥ |
10.040.02c ko vā̍ṁ śayu̱trā vi̱dhave̍va de̱vara̱m marya̱ṁ na yoṣā̍ kṛṇute sa̱dhastha̱ ā ||

10.040.03a प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो॑र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हम् ।
10.040.03c कस्य॑ ध्व॒स्रा भ॑वथः॒ कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ॥
10.040.03a prā̱tar ja̍rethe jara̱ṇeva̱ kāpa̍yā̱ vasto̍r-vastor yaja̱tā ga̍cchatho gṛ̱ham |
10.040.03c kasya̍ dhva̱srā bha̍vatha̱ḥ kasya̍ vā narā rājapu̱treva̱ sava̱nāva̍ gacchathaḥ ||

10.040.04a यु॒वां मृ॒गेव॑ वार॒णा मृ॑ग॒ण्यवो॑ दो॒षा वस्तो॑र्ह॒विषा॒ नि ह्व॑यामहे ।
10.040.04c यु॒वं होत्रा॑मृतु॒था जुह्व॑ते न॒रेषं॒ जना॑य वहथः शुभस्पती ॥
10.040.04a yu̱vām mṛ̱geva̍ vāra̱ṇā mṛ̍ga̱ṇyavo̍ do̱ṣā vasto̍r ha̱viṣā̱ ni hva̍yāmahe |
10.040.04c yu̱vaṁ hotrā̍m ṛtu̱thā juhva̍te na̱reṣa̱ṁ janā̍ya vahathaḥ śubhas patī ||

10.040.05a यु॒वां ह॒ घोषा॒ पर्य॑श्विना य॒ती राज्ञ॑ ऊचे दुहि॒ता पृ॒च्छे वां॑ नरा ।
10.040.05c भू॒तं मे॒ अह्न॑ उ॒त भू॑तम॒क्तवेऽश्वा॑वते र॒थिने॑ शक्त॒मर्व॑ते ॥
10.040.05a yu̱vāṁ ha̱ ghoṣā̱ pary a̍śvinā ya̱tī rājña̍ ūce duhi̱tā pṛ̱cche vā̍ṁ narā |
10.040.05c bhū̱tam me̱ ahna̍ u̱ta bhū̍tam a̱ktave 'śvā̍vate ra̱thine̍ śakta̱m arva̍te ||

10.040.06a यु॒वं क॒वी ष्ठः॒ पर्य॑श्विना॒ रथं॒ विशो॒ न कुत्सो॑ जरि॒तुर्न॑शायथः ।
10.040.06c यु॒वोर्ह॒ मक्षा॒ पर्य॑श्विना॒ मध्वा॒सा भ॑रत निष्कृ॒तं न योष॑णा ॥
10.040.06a yu̱vaṁ ka̱vī ṣṭha̱ḥ pary a̍śvinā̱ ratha̱ṁ viśo̱ na kutso̍ jari̱tur na̍śāyathaḥ |
10.040.06c yu̱vor ha̱ makṣā̱ pary a̍śvinā̱ madhv ā̱sā bha̍rata niṣkṛ̱taṁ na yoṣa̍ṇā ||

10.040.07a यु॒वं ह॑ भु॒ज्युं यु॒वम॑श्विना॒ वशं॑ यु॒वं शि॒ञ्जार॑मु॒शना॒मुपा॑रथुः ।
10.040.07c यु॒वो ररा॑वा॒ परि॑ स॒ख्यमा॑सते यु॒वोर॒हमव॑सा सु॒म्नमा च॑के ॥
10.040.07a yu̱vaṁ ha̍ bhu̱jyuṁ yu̱vam a̍śvinā̱ vaśa̍ṁ yu̱vaṁ śi̱ñjāra̍m u̱śanā̱m upā̍rathuḥ |
10.040.07c yu̱vo rarā̍vā̱ pari̍ sa̱khyam ā̍sate yu̱vor a̱ham ava̍sā su̱mnam ā ca̍ke ||

10.040.08a यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धन्तं॑ वि॒धवा॑मुरुष्यथः ।
10.040.08c यु॒वं स॒निभ्यः॑ स्त॒नय॑न्तमश्वि॒नाप॑ व्र॒जमू॑र्णुथः स॒प्तास्य॑म् ॥
10.040.08a yu̱vaṁ ha̍ kṛ̱śaṁ yu̱vam a̍śvinā śa̱yuṁ yu̱vaṁ vi̱dhanta̍ṁ vi̱dhavā̍m uruṣyathaḥ |
10.040.08c yu̱vaṁ sa̱nibhya̍ḥ sta̱naya̍ntam aśvi̱nāpa̍ vra̱jam ū̍rṇuthaḥ sa̱ptāsya̍m ||

10.040.09a जनि॑ष्ट॒ योषा॑ प॒तय॑त्कनीन॒को वि चारु॑हन्वी॒रुधो॑ दं॒सना॒ अनु॑ ।
10.040.09c आस्मै॑ रीयन्ते निव॒नेव॒ सिन्ध॑वो॒ऽस्मा अह्ने॑ भवति॒ तत्प॑तित्व॒नम् ॥
10.040.09a jani̍ṣṭa̱ yoṣā̍ pa̱taya̍t kanīna̱ko vi cāru̍han vī̱rudho̍ da̱ṁsanā̱ anu̍ |
10.040.09c āsmai̍ rīyante niva̱neva̱ sindha̍vo̱ 'smā ahne̍ bhavati̱ tat pa̍titva̱nam ||

10.040.10a जी॒वं रु॑दन्ति॒ वि म॑यन्ते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ ।
10.040.10c वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ॥
10.040.10a jī̱vaṁ ru̍danti̱ vi ma̍yante adhva̱re dī̱rghām anu̱ prasi̍tiṁ dīdhiyu̱r nara̍ḥ |
10.040.10c vā̱mam pi̱tṛbhyo̱ ya i̱daṁ sa̍meri̱re maya̱ḥ pati̍bhyo̱ jana̍yaḥ pari̱ṣvaje̍ ||

10.040.11a न तस्य॑ विद्म॒ तदु॒ षु प्र वो॑चत॒ युवा॑ ह॒ यद्यु॑व॒त्याः क्षेति॒ योनि॑षु ।
10.040.11c प्रि॒योस्रि॑यस्य वृष॒भस्य॑ रे॒तिनो॑ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ॥
10.040.11a na tasya̍ vidma̱ tad u̱ ṣu pra vo̍cata̱ yuvā̍ ha̱ yad yu̍va̱tyāḥ kṣeti̱ yoni̍ṣu |
10.040.11c pri̱yosri̍yasya vṛṣa̱bhasya̍ re̱tino̍ gṛ̱haṁ ga̍memāśvinā̱ tad u̍śmasi ||

10.040.12a आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा॑ अयंसत ।
10.040.12c अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्याँ॑ अशीमहि ॥
10.040.12a ā vā̍m agan suma̱tir vā̍jinīvasū̱ ny a̍śvinā hṛ̱tsu kāmā̍ ayaṁsata |
10.040.12c abhū̍taṁ go̱pā mi̍thu̱nā śu̍bhas patī pri̱yā a̍rya̱mṇo duryā̍m̐ aśīmahi ||

10.040.13a ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी॑रं वच॒स्यवे॑ ।
10.040.13c कृ॒तं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिं ह॑तम् ॥
10.040.13a tā ma̍ndasā̱nā manu̍ṣo duro̱ṇa ā dha̱ttaṁ ra̱yiṁ sa̱havī̍raṁ vaca̱syave̍ |
10.040.13c kṛ̱taṁ tī̱rthaṁ su̍prapā̱ṇaṁ śu̍bhas patī sthā̱ṇum pa̍the̱ṣṭhām apa̍ durma̱tiṁ ha̍tam ||

10.040.14a क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना॑ वि॒क्षु द॒स्रा मा॑दयेते शु॒भस्पती॑ ।
10.040.14c क ईं॒ नि ये॑मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हम् ॥
10.040.14a kva̍ svid a̱dya ka̍ta̱māsv a̱śvinā̍ vi̱kṣu da̱srā mā̍dayete śu̱bhas patī̍ |
10.040.14c ka ī̱ṁ ni ye̍me kata̱masya̍ jagmatu̱r vipra̍sya vā̱ yaja̍mānasya vā gṛ̱ham ||



10.041.01a स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्यं१॒॑ रथं॑ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतम् ।
10.041.01c परि॑ज्मानं विद॒थ्यं॑ सुवृ॒क्तिभि॑र्व॒यं व्यु॑ष्टा उ॒षसो॑ हवामहे ॥
10.041.01a sa̱mā̱nam u̱ tyam pu̍ruhū̱tam u̱kthya1̱̍ṁ ratha̍ṁ trica̱kraṁ sava̍nā̱ gani̍gmatam |
10.041.01c pari̍jmānaṁ vida̱thya̍ṁ suvṛ̱ktibhi̍r va̱yaṁ vyu̍ṣṭā u̱ṣaso̍ havāmahe ||

10.041.02a प्रा॒त॒र्युजं॑ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा॑णं मधु॒वाह॑नं॒ रथ॑म् ।
10.041.02c विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्य॒ज्ञं होतृ॑मन्तमश्विना ॥
10.041.02a prā̱ta̱ryuja̍ṁ nāsa̱tyādhi̍ tiṣṭhathaḥ prāta̱ryāvā̍ṇam madhu̱vāha̍na̱ṁ ratha̍m |
10.041.02c viśo̱ yena̱ gaccha̍tho̱ yajva̍rīr narā kī̱reś ci̍d ya̱jñaṁ hotṛ̍mantam aśvinā ||

10.041.03a अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं॑ वा धृ॒तद॑क्षं॒ दमू॑नसम् ।
10.041.03c विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या॑तं मधु॒पेय॑मश्विना ॥
10.041.03a a̱dhva̱ryuṁ vā̱ madhu̍pāṇiṁ su̱hastya̍m a̱gnidha̍ṁ vā dhṛ̱tada̍kṣa̱ṁ damū̍nasam |
10.041.03c vipra̍sya vā̱ yat sava̍nāni̱ gaccha̱tho 'ta̱ ā yā̍tam madhu̱peya̍m aśvinā ||



10.042.01a अस्ते॑व॒ सु प्र॑त॒रं लाय॒मस्य॒न्भूष॑न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै ।
10.042.01c वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा॑मय जरितः॒ सोम॒ इन्द्र॑म् ॥
10.042.01a aste̍va̱ su pra̍ta̱raṁ lāya̱m asya̱n bhūṣa̍nn iva̱ pra bha̍rā̱ stoma̍m asmai |
10.042.01c vā̱cā vi̍prās tarata̱ vāca̍m a̱ryo ni rā̍maya jarita̱ḥ soma̱ indra̍m ||

10.042.02a दोहे॑न॒ गामुप॑ शिक्षा॒ सखा॑यं॒ प्र बो॑धय जरितर्जा॒रमिन्द्र॑म् ।
10.042.02c कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या॑वय मघ॒देया॑य॒ शूर॑म् ॥
10.042.02a dohe̍na̱ gām upa̍ śikṣā̱ sakhā̍ya̱m pra bo̍dhaya jaritar jā̱ram indra̍m |
10.042.02c kośa̱ṁ na pū̱rṇaṁ vasu̍nā̱ nyṛ̍ṣṭa̱m ā cyā̍vaya magha̱deyā̍ya̱ śūra̍m ||

10.042.03a किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि ।
10.042.03c अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥
10.042.03a kim a̱ṅga tvā̍ maghavan bho̱jam ā̍huḥ śiśī̱hi mā̍ śiśa̱yaṁ tvā̍ śṛṇomi |
10.042.03c apna̍svatī̱ mama̱ dhīr a̍stu śakra vasu̱vida̱m bhaga̍m i̱ndrā bha̍rā naḥ ||

10.042.04a त्वां जना॑ ममस॒त्येष्वि॑न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के ।
10.042.04c अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॒न्नासु॑न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥
10.042.04a tvāṁ janā̍ mamasa̱tyeṣv i̍ndra saṁtasthā̱nā vi hva̍yante samī̱ke |
10.042.04c atrā̱ yuja̍ṁ kṛṇute̱ yo ha̱viṣmā̱n nāsu̍nvatā sa̱khyaṁ va̍ṣṭi̱ śūra̍ḥ ||

10.042.05a धनं॒ न स्य॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्त्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान् ।
10.042.05c तस्मै॒ शत्रू॑न्त्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ॥
10.042.05a dhana̱ṁ na sya̱ndram ba̍hu̱laṁ yo a̍smai tī̱vrān somā̍m̐ āsu̱noti̱ praya̍svān |
10.042.05c tasmai̱ śatrū̍n su̱tukā̍n prā̱tar ahno̱ ni svaṣṭrā̍n yu̱vati̱ hanti̍ vṛ̱tram ||

10.042.06a यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे ।
10.042.06c आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या॑ नमन्ताम् ॥
10.042.06a yasmi̍n va̱yaṁ da̍dhi̱mā śaṁsa̱m indre̱ yaḥ śi̱śrāya̍ ma̱ghavā̱ kāma̍m a̱sme |
10.042.06c ā̱rāc ci̱t san bha̍yatām asya̱ śatru̱r ny a̍smai dyu̱mnā janyā̍ namantām ||

10.042.07a आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑ ।
10.042.07c अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ॥
10.042.07a ā̱rāc chatru̱m apa̍ bādhasva dū̱ram u̱gro yaḥ śamba̍ḥ puruhūta̱ tena̍ |
10.042.07c a̱sme dhe̍hi̱ yava̍ma̱d goma̍d indra kṛ̱dhī dhiya̍ṁ jari̱tre vāja̍ratnām ||

10.042.08a प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म् ।
10.042.08c नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥
10.042.08a pra yam a̱ntar vṛ̍ṣasa̱vāso̱ agma̍n tī̱vrāḥ somā̍ bahu̱lāntā̍sa̱ indra̍m |
10.042.08c nāha̍ dā̱māna̍m ma̱ghavā̱ ni ya̍ṁsa̱n ni su̍nva̱te va̍hati̱ bhūri̍ vā̱mam ||

10.042.09a उ॒त प्र॒हाम॑ति॒दीव्या॑ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले ।
10.042.09c यो दे॒वका॑मो॒ न धना॑ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ॥
10.042.09a u̱ta pra̱hām a̍ti̱dīvyā̍ jayāti kṛ̱taṁ yac chva̱ghnī vi̍ci̱noti̍ kā̱le |
10.042.09c yo de̱vakā̍mo̱ na dhanā̍ ruṇaddhi̱ sam it taṁ rā̱yā sṛ̍jati sva̱dhāvā̍n ||

10.042.10a गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् ।
10.042.10c व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
10.042.10a gobhi̍ṣ ṭare̱māma̍tiṁ du̱revā̱ṁ yave̍na̱ kṣudha̍m puruhūta̱ viśvā̍m |
10.042.10c va̱yaṁ rāja̍bhiḥ pratha̱mā dhanā̍ny a̱smāke̍na vṛ̱jane̍nā jayema ||

10.042.11a बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
10.042.11c इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥
10.042.11a bṛha̱spati̍r na̱ḥ pari̍ pātu pa̱ścād u̱totta̍rasmā̱d adha̍rād aghā̱yoḥ |
10.042.11c indra̍ḥ pu̱rastā̍d u̱ta ma̍dhya̱to na̱ḥ sakhā̱ sakhi̍bhyo̱ vari̍vaḥ kṛṇotu ||



10.043.01a अच्छा॑ म॒ इन्द्रं॑ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत ।
10.043.01c परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा॑नमू॒तये॑ ॥
10.043.01a acchā̍ ma̱ indra̍m ma̱taya̍ḥ sva̱rvida̍ḥ sa̱dhrīcī̱r viśvā̍ uśa̱tīr a̍nūṣata |
10.043.01c pari̍ ṣvajante̱ jana̍yo̱ yathā̱ pati̱m marya̱ṁ na śu̱ndhyum ma̱ghavā̍nam ū̱taye̍ ||

10.043.02a न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय ।
10.043.02c राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥
10.043.02a na ghā̍ tva̱drig apa̍ veti me̱ mana̱s tve it kāma̍m puruhūta śiśraya |
10.043.02c rāje̍va dasma̱ ni ṣa̱do 'dhi̍ ba̱rhiṣy a̱smin su some̍ 'va̱pāna̍m astu te ||

10.043.03a वि॒षू॒वृदिन्द्रो॒ अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते ।
10.043.03c तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः॑ ॥
10.043.03a vi̱ṣū̱vṛd indro̱ ama̍ter u̱ta kṣu̱dhaḥ sa id rā̱yo ma̱ghavā̱ vasva̍ īśate |
10.043.03c tasyed i̱me pra̍va̱ṇe sa̱pta sindha̍vo̱ vayo̍ vardhanti vṛṣa̱bhasya̍ śu̱ṣmiṇa̍ḥ ||

10.043.04a वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्त्सोमा॑स॒ इन्द्रं॑ म॒न्दिन॑श्चमू॒षदः॑ ।
10.043.04c प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॒॑र्मन॑वे॒ ज्योति॒रार्य॑म् ॥
10.043.04a vayo̱ na vṛ̱kṣaṁ su̍palā̱śam āsa̍da̱n somā̍sa̱ indra̍m ma̱ndina̍ś camū̱ṣada̍ḥ |
10.043.04c praiṣā̱m anī̍ka̱ṁ śava̍sā̱ davi̍dyutad vi̱dat sva1̱̍r mana̍ve̱ jyoti̱r ārya̍m ||

10.043.05a कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् ।
10.043.05c न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं॑ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥
10.043.05a kṛ̱taṁ na śva̱ghnī vi ci̍noti̱ deva̍ne sa̱ṁvarga̱ṁ yan ma̱ghavā̱ sūrya̱ṁ jaya̍t |
10.043.05c na tat te̍ a̱nyo anu̍ vī̱rya̍ṁ śaka̱n na pu̍rā̱ṇo ma̍ghava̱n nota nūta̍naḥ ||

10.043.06a विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑ ।
10.043.06c यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः॑ सहते पृतन्य॒तः ॥
10.043.06a viśa̍ṁ-viśam ma̱ghavā̱ pary a̍śāyata̱ janā̍nā̱ṁ dhenā̍ ava̱cāka̍śa̱d vṛṣā̍ |
10.043.06c yasyāha̍ śa̱kraḥ sava̍neṣu̱ raṇya̍ti̱ sa tī̱vraiḥ somai̍ḥ sahate pṛtanya̱taḥ ||

10.043.07a आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न्त्सोमा॑स॒ इन्द्रं॑ कु॒ल्या इ॑व ह्र॒दम् ।
10.043.07c वर्ध॑न्ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥
10.043.07a āpo̱ na sindhu̍m a̱bhi yat sa̱makṣa̍ra̱n somā̍sa̱ indra̍ṁ ku̱lyā i̍va hra̱dam |
10.043.07c vardha̍nti̱ viprā̱ maho̍ asya̱ sāda̍ne̱ yava̱ṁ na vṛ̱ṣṭir di̱vyena̱ dānu̍nā ||

10.043.08a वृषा॒ न क्रु॒द्धः प॑तय॒द्रजः॒स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः ।
10.043.08c स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽवि॑न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥
10.043.08a vṛṣā̱ na kru̱ddhaḥ pa̍taya̱d raja̱ḥsv ā yo a̱ryapa̍tnī̱r akṛ̍ṇod i̱mā a̱paḥ |
10.043.08c sa su̍nva̱te ma̱ghavā̍ jī̱radā̍na̱ve 'vi̍nda̱j jyoti̱r mana̍ve ha̱viṣma̍te ||

10.043.09a उज्जा॑यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पुराण॒वत् ।
10.043.09c वि रो॑चतामरु॒षो भा॒नुना॒ शुचिः॒ स्व१॒॑र्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ॥
10.043.09a uj jā̍yatām para̱śur jyoti̍ṣā sa̱ha bhū̱yā ṛ̱tasya̍ su̱dughā̍ purāṇa̱vat |
10.043.09c vi ro̍catām aru̱ṣo bhā̱nunā̱ śuci̱ḥ sva1̱̍r ṇa śu̱kraṁ śu̍śucīta̱ satpa̍tiḥ ||

10.043.10a गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् ।
10.043.10c व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
10.043.10a gobhi̍ṣ ṭare̱māma̍tiṁ du̱revā̱ṁ yave̍na̱ kṣudha̍m puruhūta̱ viśvā̍m |
10.043.10c va̱yaṁ rāja̍bhiḥ pratha̱mā dhanā̍ny a̱smāke̍na vṛ̱jane̍nā jayema ||

10.043.11a बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
10.043.11c इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥
10.043.11a bṛha̱spati̍r na̱ḥ pari̍ pātu pa̱ścād u̱totta̍rasmā̱d adha̍rād aghā̱yoḥ |
10.043.11c indra̍ḥ pu̱rastā̍d u̱ta ma̍dhya̱to na̱ḥ sakhā̱ sakhi̍bhyo̱ vari̍vaḥ kṛṇotu ||



10.044.01a आ या॒त्विन्द्रः॒ स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् ।
10.044.01c प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥
10.044.01a ā yā̱tv indra̱ḥ svapa̍ti̱r madā̍ya̱ yo dharma̍ṇā tūtujā̱nas tuvi̍ṣmān |
10.044.01c pra̱tva̱kṣā̱ṇo ati̱ viśvā̱ sahā̍ṁsy apā̱reṇa̍ maha̱tā vṛṣṇye̍na ||

10.044.02a सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॑ नृपते॒ गभ॑स्तौ ।
10.044.02c शीभं॑ राजन्त्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥
10.044.02a su̱ṣṭhāmā̱ ratha̍ḥ su̱yamā̱ harī̍ te mi̱myakṣa̱ vajro̍ nṛpate̱ gabha̍stau |
10.044.02c śībha̍ṁ rājan su̱pathā yā̍hy a̱rvāṅ vardhā̍ma te pa̱puṣo̱ vṛṣṇyā̍ni ||

10.044.03a एन्द्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम् ।
10.044.03c प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥
10.044.03a endra̱vāho̍ nṛ̱pati̱ṁ vajra̍bāhum u̱gram u̱grāsa̍s tavi̱ṣāsa̍ enam |
10.044.03c pratva̍kṣasaṁ vṛṣa̱bhaṁ sa̱tyaśu̍ṣma̱m em a̍sma̱trā sa̍dha̱mādo̍ vahantu ||

10.044.04a ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्जः स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे ।
10.044.04c ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥
10.044.04a e̱vā pati̍ṁ droṇa̱sāca̱ṁ sace̍tasam ū̱rjaḥ ska̱mbhaṁ dha̱ruṇa̱ ā vṛ̍ṣāyase |
10.044.04c oja̍ḥ kṛṣva̱ saṁ gṛ̍bhāya̱ tve apy aso̱ yathā̍ keni̱pānā̍m i̱no vṛ̱dhe ||

10.044.05a गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑ ।
10.044.05c त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥
10.044.05a gama̍nn a̱sme vasū̱ny ā hi śaṁsi̍ṣaṁ svā̱śiṣa̱m bhara̱m ā yā̍hi so̱mina̍ḥ |
10.044.05c tvam ī̍śiṣe̱ sāsminn ā sa̍tsi ba̱rhiṣy a̍nādhṛ̱ṣyā tava̱ pātrā̍ṇi̱ dharma̍ṇā ||

10.044.06a पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्या॑नि दु॒ष्टरा॑ ।
10.044.06c न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ॥
10.044.06a pṛtha̱k prāya̍n pratha̱mā de̱vahū̍ta̱yo 'kṛ̍ṇvata śrava̱syā̍ni du̱ṣṭarā̍ |
10.044.06c na ye śe̱kur ya̱jñiyā̱ṁ nāva̍m ā̱ruha̍m ī̱rmaiva te ny a̍viśanta̱ kepa̍yaḥ ||

10.044.07a ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योऽश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे ।
10.044.07c इ॒त्था ये प्रागुप॑रे॒ सन्ति॑ दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥
10.044.07a e̱vaivāpā̱g apa̍re santu dū̱ḍhyo 'śvā̱ yeṣā̍ṁ du̱ryuja̍ āyuyu̱jre |
10.044.07c i̱tthā ye prāg upa̍re̱ santi̍ dā̱vane̍ pu̱rūṇi̱ yatra̍ va̱yunā̍ni̱ bhoja̍nā ||

10.044.08a गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत् ।
10.044.08c स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥
10.044.08a gi̱rīm̐r ajrā̱n reja̍mānām̐ adhāraya̱d dyauḥ kra̍ndad a̱ntari̍kṣāṇi kopayat |
10.044.08c sa̱mī̱cī̱ne dhi̱ṣaṇe̱ vi ṣka̍bhāyati̱ vṛṣṇa̍ḥ pī̱tvā mada̍ u̱kthāni̍ śaṁsati ||

10.044.09a इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवञ्छफा॒रुजः॑ ।
10.044.09c अ॒स्मिन्त्सु ते॒ सव॑ने अस्त्वो॒क्यं॑ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥
10.044.09a i̱mam bi̍bharmi̱ sukṛ̍taṁ te aṅku̱śaṁ yenā̍ru̱jāsi̍ maghavañ chaphā̱ruja̍ḥ |
10.044.09c a̱smin su te̱ sava̍ne astv o̱kya̍ṁ su̱ta i̱ṣṭau ma̍ghavan bo̱dhy ābha̍gaḥ ||

10.044.10a गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् ।
10.044.10c व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
10.044.10a gobhi̍ṣ ṭare̱māma̍tiṁ du̱revā̱ṁ yave̍na̱ kṣudha̍m puruhūta̱ viśvā̍m |
10.044.10c va̱yaṁ rāja̍bhiḥ pratha̱mā dhanā̍ny a̱smāke̍na vṛ̱jane̍nā jayema ||

10.044.11a बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
10.044.11c इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥
10.044.11a bṛha̱spati̍r na̱ḥ pari̍ pātu pa̱ścād u̱totta̍rasmā̱d adha̍rād aghā̱yoḥ |
10.044.11c indra̍ḥ pu̱rastā̍d u̱ta ma̍dhya̱to na̱ḥ sakhā̱ sakhi̍bhyo̱ vari̍vaḥ kṛṇotu ||



10.045.01a दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः ।
10.045.01c तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ॥
10.045.01a di̱vas pari̍ pratha̱maṁ ja̍jñe a̱gnir a̱smad dvi̱tīya̱m pari̍ jā̱tave̍dāḥ |
10.045.01c tṛ̱tīya̍m a̱psu nṛ̱maṇā̱ aja̍sra̱m indhā̍na enaṁ jarate svā̱dhīḥ ||

10.045.02a वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा ।
10.045.02c वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ ॥
10.045.02a vi̱dmā te̍ agne tre̱dhā tra̱yāṇi̍ vi̱dmā te̱ dhāma̱ vibhṛ̍tā puru̱trā |
10.045.02c vi̱dmā te̱ nāma̍ para̱maṁ guhā̱ yad vi̱dmā tam utsa̱ṁ yata̍ āja̱gantha̍ ||

10.045.03a स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व१॒॑न्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् ।
10.045.03c तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वांस॑म॒पामु॒पस्थे॑ महि॒षा अ॑वर्धन् ॥
10.045.03a sa̱mu̱dre tvā̍ nṛ̱maṇā̍ a̱psv a1̱̍ntar nṛ̱cakṣā̍ īdhe di̱vo a̍gna̱ ūdha̍n |
10.045.03c tṛ̱tīye̍ tvā̱ raja̍si tasthi̱vāṁsa̍m a̱pām u̱pasthe̍ mahi̱ṣā a̍vardhan ||

10.045.04a अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् ।
10.045.04c स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥
10.045.04a akra̍ndad a̱gniḥ sta̱naya̍nn iva̱ dyauḥ kṣāmā̱ reri̍had vī̱rudha̍ḥ sama̱ñjan |
10.045.04c sa̱dyo ja̍jñā̱no vi hīm i̱ddho akhya̱d ā roda̍sī bhā̱nunā̍ bhāty a̱ntaḥ ||

10.045.05a श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः ।
10.045.05c वसुः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ॥
10.045.05a śrī̱ṇām u̍dā̱ro dha̱ruṇo̍ rayī̱ṇām ma̍nī̱ṣāṇā̱m prārpa̍ṇa̱ḥ soma̍gopāḥ |
10.045.05c vasu̍ḥ sū̱nuḥ saha̍so a̱psu rājā̱ vi bhā̱ty agra̍ u̱ṣasā̍m idhā̱naḥ ||

10.045.06a विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ।
10.045.06c वी॒ळुं चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ॥
10.045.06a viśva̍sya ke̱tur bhuva̍nasya̱ garbha̱ ā roda̍sī apṛṇā̱j jāya̍mānaḥ |
10.045.06c vī̱ḻuṁ ci̱d adri̍m abhinat parā̱yañ janā̱ yad a̱gnim aya̍janta̱ pañca̍ ||

10.045.07a उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि ।
10.045.07c इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥
10.045.07a u̱śik pā̍va̱ko a̍ra̱tiḥ su̍me̱dhā marte̍ṣv a̱gnir a̱mṛto̱ ni dhā̍yi |
10.045.07c iya̍rti dhū̱mam a̍ru̱ṣam bhari̍bhra̱d uc chu̱kreṇa̍ śo̱ciṣā̱ dyām ina̍kṣan ||

10.045.08a दृ॒शा॒नो रु॒क्म उ॑र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः ।
10.045.08c अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौर्ज॒नय॑त्सु॒रेताः॑ ॥
10.045.08a dṛ̱śā̱no ru̱kma u̍rvi̱yā vy a̍dyaud du̱rmarṣa̱m āyu̍ḥ śri̱ye ru̍cā̱naḥ |
10.045.08c a̱gnir a̱mṛto̍ abhava̱d vayo̍bhi̱r yad e̍na̱ṁ dyaur ja̱naya̍t su̱retā̍ḥ ||

10.045.09a यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने ।
10.045.09c प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥
10.045.09a yas te̍ a̱dya kṛ̱ṇava̍d bhadraśoce 'pū̱paṁ de̍va ghṛ̱tava̍ntam agne |
10.045.09c pra taṁ na̍ya prata̱raṁ vasyo̱ acchā̱bhi su̱mnaṁ de̱vabha̍ktaṁ yaviṣṭha ||

10.045.10a आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थउ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।
10.045.10c प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥
10.045.10a ā tam bha̍ja sauśrava̱seṣv a̍gna u̱ktha-u̍ktha̱ ā bha̍ja śa̱syamā̍ne |
10.045.10c pri̱yaḥ sūrye̍ pri̱yo a̱gnā bha̍vā̱ty uj jā̱tena̍ bhi̱nada̱d uj jani̍tvaiḥ ||

10.045.11a त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि ।
10.045.11c त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥
10.045.11a tvām a̍gne̱ yaja̍mānā̱ anu̱ dyūn viśvā̱ vasu̍ dadhire̱ vāryā̍ṇi |
10.045.11c tvayā̍ sa̱ha dravi̍ṇam i̱cchamā̍nā vra̱jaṁ goma̍ntam u̱śijo̱ vi va̍vruḥ ||

10.045.12a अस्ता॑व्य॒ग्निर्न॒रां सु॒शेवो॑ वैश्वान॒र ऋषि॑भिः॒ सोम॑गोपाः ।
10.045.12c अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥
10.045.12a astā̍vy a̱gnir na̱rāṁ su̱śevo̍ vaiśvāna̱ra ṛṣi̍bhi̱ḥ soma̍gopāḥ |
10.045.12c a̱dve̱ṣe dyāvā̍pṛthi̱vī hu̍vema̱ devā̍ dha̱tta ra̱yim a̱sme su̱vīra̍m ||



10.046.01a प्र होता॑ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा॑ सीदद॒पामु॒पस्थे॑ ।
10.046.01c दधि॒र्यो धायि॒ स ते॒ वयां॑सि य॒न्ता वसू॑नि विध॒ते त॑नू॒पाः ॥
10.046.01a pra hotā̍ jā̱to ma̱hān na̍bho̱vin nṛ̱ṣadvā̍ sīdad a̱pām u̱pasthe̍ |
10.046.01c dadhi̱r yo dhāyi̱ sa te̱ vayā̍ṁsi ya̱ntā vasū̍ni vidha̱te ta̍nū̱pāḥ ||

10.046.02a इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् ।
10.046.02c गुहा॒ चत॑न्तमु॒शिजो॒ नमो॑भिरि॒च्छन्तो॒ धीरा॒ भृग॑वोऽविन्दन् ॥
10.046.02a i̱maṁ vi̱dhanto̍ a̱pāṁ sa̱dhasthe̍ pa̱śuṁ na na̱ṣṭam pa̱dair anu̍ gman |
10.046.02c guhā̱ cata̍ntam u̱śijo̱ namo̍bhir i̱cchanto̱ dhīrā̱ bhṛga̍vo 'vindan ||

10.046.03a इ॒मं त्रि॒तो भूर्य॑विन्ददि॒च्छन्वै॑भूव॒सो मू॒र्धन्यघ्न्या॑याः ।
10.046.03c स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा॑ भवति रोच॒नस्य॑ ॥
10.046.03a i̱maṁ tri̱to bhūry a̍vindad i̱cchan vai̍bhūva̱so mū̱rdhany aghnyā̍yāḥ |
10.046.03c sa śevṛ̍dho jā̱ta ā ha̱rmyeṣu̱ nābhi̱r yuvā̍ bhavati roca̱nasya̍ ||

10.046.04a म॒न्द्रं होता॑रमु॒शिजो॒ नमो॑भिः॒ प्राञ्चं॑ य॒ज्ञं ने॒तार॑मध्व॒राणा॑म् ।
10.046.04c वि॒शाम॑कृण्वन्नर॒तिं पा॑व॒कं ह॑व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ॥
10.046.04a ma̱ndraṁ hotā̍ram u̱śijo̱ namo̍bhi̱ḥ prāñca̍ṁ ya̱jñaṁ ne̱tāra̍m adhva̱rāṇā̍m |
10.046.04c vi̱śām a̍kṛṇvann ara̱tim pā̍va̱kaṁ ha̍vya̱vāha̱ṁ dadha̍to̱ mānu̍ṣeṣu ||

10.046.05a प्र भू॒र्जय॑न्तं म॒हां वि॑पो॒धां मू॒रा अमू॑रं पु॒रां द॒र्माण॑म् ।
10.046.05c नय॑न्तो॒ गर्भं॑ व॒नां धियं॑ धु॒र्हिरि॑श्मश्रुं॒ नार्वा॑णं॒ धन॑र्चम् ॥
10.046.05a pra bhū̱r jaya̍ntam ma̱hāṁ vi̍po̱dhām mū̱rā amū̍ram pu̱rāṁ da̱rmāṇa̍m |
10.046.05c naya̍nto̱ garbha̍ṁ va̱nāṁ dhiya̍ṁ dhu̱r hiri̍śmaśru̱ṁ nārvā̍ṇa̱ṁ dhana̍rcam ||

10.046.06a नि प॒स्त्या॑सु त्रि॒तः स्त॑भू॒यन्परि॑वीतो॒ योनौ॑ सीदद॒न्तः ।
10.046.06c अतः॑ सं॒गृभ्या॑ वि॒शां दमू॑ना॒ विध॑र्मणाय॒न्त्रैरी॑यते॒ नॄन् ॥
10.046.06a ni pa̱styā̍su tri̱taḥ sta̍bhū̱yan pari̍vīto̱ yonau̍ sīdad a̱ntaḥ |
10.046.06c ata̍ḥ sa̱ṁgṛbhyā̍ vi̱śāṁ damū̍nā̱ vidha̍rmaṇāya̱ntrair ī̍yate̱ nṝn ||

10.046.07a अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः ।
10.046.07c श्वि॒ती॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ॥
10.046.07a a̱syājarā̍so da̱mām a̱ritrā̍ a̱rcaddhū̍māso a̱gnaya̍ḥ pāva̱kāḥ |
10.046.07c śvi̱tī̱caya̍ḥ śvā̱trāso̍ bhura̱ṇyavo̍ vana̱rṣado̍ vā̱yavo̱ na somā̍ḥ ||

10.046.08a प्र जि॒ह्वया॑ भरते॒ वेपो॑ अ॒ग्निः प्र व॒युना॑नि॒ चेत॑सा पृथि॒व्याः ।
10.046.08c तमा॒यवः॑ शु॒चय॑न्तं पाव॒कं म॒न्द्रं होता॑रं दधिरे॒ यजि॑ष्ठम् ॥
10.046.08a pra ji̱hvayā̍ bharate̱ vepo̍ a̱gniḥ pra va̱yunā̍ni̱ ceta̍sā pṛthi̱vyāḥ |
10.046.08c tam ā̱yava̍ḥ śu̱caya̍ntam pāva̱kam ma̱ndraṁ hotā̍raṁ dadhire̱ yaji̍ṣṭham ||

10.046.09a द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो॑भिः ।
10.046.09c ई॒ळेन्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रम् ॥
10.046.09a dyāvā̱ yam a̱gnim pṛ̍thi̱vī jani̍ṣṭā̱m āpa̱s tvaṣṭā̱ bhṛga̍vo̱ yaṁ saho̍bhiḥ |
10.046.09c ī̱ḻenya̍m pratha̱mam mā̍ta̱riśvā̍ de̱vās ta̍takṣu̱r mana̍ve̱ yaja̍tram ||

10.046.10a यं त्वा॑ दे॒वा द॑धि॒रे ह॑व्य॒वाहं॑ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रम् ।
10.046.10c स याम॑न्नग्ने स्तुव॒ते वयो॑ धाः॒ प्र दे॑व॒यन्य॒शसः॒ सं हि पू॒र्वीः ॥
10.046.10a yaṁ tvā̍ de̱vā da̍dhi̱re ha̍vya̱vāha̍m puru̱spṛho̱ mānu̍ṣāso̱ yaja̍tram |
10.046.10c sa yāma̍nn agne stuva̱te vayo̍ dhā̱ḥ pra de̍va̱yan ya̱śasa̱ḥ saṁ hi pū̱rvīḥ ||



10.047.01a ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नाम् ।
10.047.01c वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
10.047.01a ja̱gṛ̱bhmā te̱ dakṣi̍ṇam indra̱ hasta̍ṁ vasū̱yavo̍ vasupate̱ vasū̍nām |
10.047.01c vi̱dmā hi tvā̱ gopa̍tiṁ śūra̱ gonā̍m a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.02a स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतुः॑समुद्रं ध॒रुणं॑ रयी॒णाम् ।
10.047.02c च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
10.047.02a svā̱yu̱dhaṁ svava̍saṁ sunī̱thaṁ catu̍ḥsamudraṁ dha̱ruṇa̍ṁ rayī̱ṇām |
10.047.02c ca̱rkṛtya̱ṁ śaṁsya̱m bhūri̍vāram a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.03a सु॒ब्रह्मा॑णं दे॒वव॑न्तं बृ॒हन्त॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र ।
10.047.03c श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
10.047.03a su̱brahmā̍ṇaṁ de̱vava̍ntam bṛ̱hanta̍m u̱ruṁ ga̍bhī̱ram pṛ̱thubu̍dhnam indra |
10.047.03c śru̱taṛ̍ṣim u̱gram a̍bhimāti̱ṣāha̍m a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.04a स॒नद्वा॑जं॒ विप्र॑वीरं॒ तरु॑त्रं धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्ष॑म् ।
10.047.04c द॒स्यु॒हनं॑ पू॒र्भिद॑मिन्द्र स॒त्यम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
10.047.04a sa̱nadvā̍ja̱ṁ vipra̍vīra̱ṁ taru̍traṁ dhana̱spṛta̍ṁ śūśu̱vāṁsa̍ṁ su̱dakṣa̍m |
10.047.04c da̱syu̱hana̍m pū̱rbhida̍m indra sa̱tyam a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.05a अश्वा॑वन्तं र॒थिनं॑ वी॒रव॑न्तं सह॒स्रिणं॑ श॒तिनं॒ वाज॑मिन्द्र ।
10.047.05c भ॒द्रव्रा॑तं॒ विप्र॑वीरं स्व॒र्षाम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
10.047.05a aśvā̍vantaṁ ra̱thina̍ṁ vī̱rava̍ntaṁ saha̱sriṇa̍ṁ śa̱tina̱ṁ vāja̍m indra |
10.047.05c bha̱dravrā̍ta̱ṁ vipra̍vīraṁ sva̱rṣām a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.06a प्र स॒प्तगु॑मृ॒तधी॑तिं सुमे॒धां बृह॒स्पतिं॑ म॒तिरच्छा॑ जिगाति ।
10.047.06c य आ॑ङ्गिर॒सो नम॑सोप॒सद्यो॒ऽस्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
10.047.06a pra sa̱ptagu̍m ṛ̱tadhī̍tiṁ sume̱dhām bṛha̱spati̍m ma̱tir acchā̍ jigāti |
10.047.06c ya ā̍ṅgira̱so nama̍sopa̱sadyo̱ 'smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.07a वनी॑वानो॒ मम॑ दू॒तास॒ इन्द्रं॒ स्तोमा॑श्चरन्ति सुम॒तीरि॑या॒नाः ।
10.047.07c हृ॒दि॒स्पृशो॒ मन॑सा व॒च्यमा॑ना अ॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
10.047.07a vanī̍vāno̱ mama̍ dū̱tāsa̱ indra̱ṁ stomā̍ś caranti suma̱tīr i̍yā̱nāḥ |
10.047.07c hṛ̱di̱spṛśo̱ mana̍sā va̱cyamā̍nā a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.08a यत्त्वा॒ यामि॑ द॒द्धि तन्न॑ इन्द्र बृ॒हन्तं॒ क्षय॒मस॑मं॒ जना॑नाम् ।
10.047.08c अ॒भि तद्द्यावा॑पृथि॒वी गृ॑णीताम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
10.047.08a yat tvā̱ yāmi̍ da̱ddhi tan na̍ indra bṛ̱hanta̱ṁ kṣaya̱m asa̍ma̱ṁ janā̍nām |
10.047.08c a̱bhi tad dyāvā̍pṛthi̱vī gṛ̍ṇītām a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||



10.048.01a अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः ।
10.048.01c मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ॥
10.048.01a a̱ham bhu̍va̱ṁ vasu̍naḥ pū̱rvyas pati̍r a̱haṁ dhanā̍ni̱ saṁ ja̍yāmi̱ śaśva̍taḥ |
10.048.01c māṁ ha̍vante pi̱tara̱ṁ na ja̱ntavo̱ 'haṁ dā̱śuṣe̱ vi bha̍jāmi̱ bhoja̍nam ||

10.048.02a अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒ अथ॑र्वणस्त्रि॒ताय॒ गा अ॑जनय॒महे॒रधि॑ ।
10.048.02c अ॒हं दस्यु॑भ्यः॒ परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्ष॑न्दधी॒चे मा॑त॒रिश्व॑ने ॥
10.048.02a a̱ham indro̱ rodho̱ vakṣo̱ atha̍rvaṇas tri̱tāya̱ gā a̍janaya̱m ahe̱r adhi̍ |
10.048.02c a̱haṁ dasyu̍bhya̱ḥ pari̍ nṛ̱mṇam ā da̍de go̱trā śikṣa̍n dadhī̱ce mā̍ta̱riśva̍ne ||

10.048.03a मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो॑ऽवृज॒न्नपि॒ क्रतु॑म् ।
10.048.03c ममानी॑कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्य॑न्ति कृ॒तेन॒ कर्त्वे॑न च ॥
10.048.03a mahya̱ṁ tvaṣṭā̱ vajra̍m atakṣad āya̱sam mayi̍ de̱vāso̍ 'vṛja̱nn api̱ kratu̍m |
10.048.03c mamānī̍ka̱ṁ sūrya̍syeva du̱ṣṭara̱m mām ārya̍nti kṛ̱tena̱ kartve̍na ca ||

10.048.04a अ॒हमे॒तं ग॒व्यय॒मश्व्यं॑ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्यय॑म् ।
10.048.04c पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा॑स उ॒क्थिनो॒ अम॑न्दिषुः ॥
10.048.04a a̱ham e̱taṁ ga̱vyaya̱m aśvya̍m pa̱śum pu̍rī̱ṣiṇa̱ṁ sāya̍kenā hira̱ṇyaya̍m |
10.048.04c pu̱rū sa̱hasrā̱ ni śi̍śāmi dā̱śuṣe̱ yan mā̱ somā̍sa u̱kthino̱ ama̍ndiṣuḥ ||

10.048.05a अ॒हमिन्द्रो॒ न परा॑ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा॑ च॒न ।
10.048.05c सोम॒मिन्मा॑ सु॒न्वन्तो॑ याचता॒ वसु॒ न मे॑ पूरवः स॒ख्ये रि॑षाथन ॥
10.048.05a a̱ham indro̱ na parā̍ jigya̱ id dhana̱ṁ na mṛ̱tyave 'va̍ tasthe̱ kadā̍ ca̱na |
10.048.05c soma̱m in mā̍ su̱nvanto̍ yācatā̱ vasu̱ na me̍ pūravaḥ sa̱khye ri̍ṣāthana ||

10.048.06a अ॒हमे॒ताञ्छाश्व॑सतो॒ द्वाद्वेन्द्रं॒ ये वज्रं॑ यु॒धयेऽकृ॑ण्वत ।
10.048.06c आ॒ह्वय॑मानाँ॒ अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विनः॑ ॥
10.048.06a a̱ham e̱tāñ chāśva̍sato̱ dvā-dvendra̱ṁ ye vajra̍ṁ yu̱dhaye 'kṛ̍ṇvata |
10.048.06c ā̱hvaya̍mānā̱m̐ ava̱ hanma̍nāhanaṁ dṛ̱ḻhā vada̱nn ana̍masyur nama̱svina̍ḥ ||

10.048.07a अ॒भी॒३॒॑दमेक॒मेको॑ अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रयः॑ करन्ति ।
10.048.07c खले॒ न प॒र्षान्प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥
10.048.07a a̱bhī̱3̱̍dam eka̱m eko̍ asmi ni̱ṣṣāḻ a̱bhī dvā kim u̱ traya̍ḥ karanti |
10.048.07c khale̱ na pa̱rṣān prati̍ hanmi̱ bhūri̱ kim mā̍ nindanti̱ śatra̍vo 'ni̱ndrāḥ ||

10.048.08a अ॒हं गु॒ङ्गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयम् ।
10.048.08c यत्प॑र्णय॒घ्न उ॒त वा॑ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥
10.048.08a a̱haṁ gu̱ṅgubhyo̍ atithi̱gvam iṣka̍ra̱m iṣa̱ṁ na vṛ̍tra̱tura̍ṁ vi̱kṣu dhā̍rayam |
10.048.08c yat pa̍rṇaya̱ghna u̱ta vā̍ karañja̱he prāham ma̱he vṛ̍tra̱hatye̱ aśu̍śravi ||

10.048.09a प्र मे॒ नमी॑ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे॑ स॒ख्या कृ॑णुत द्वि॒ता ।
10.048.09c दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे॑नं॒ शंस्य॑मु॒क्थ्यं॑ करम् ॥
10.048.09a pra me̱ namī̍ sā̱pya i̱ṣe bhu̱je bhū̱d gavā̱m eṣe̍ sa̱khyā kṛ̍ṇuta dvi̱tā |
10.048.09c di̱dyuṁ yad a̍sya sami̱theṣu̍ ma̱ṁhaya̱m ād id e̍na̱ṁ śaṁsya̍m u̱kthya̍ṁ karam ||

10.048.10a प्र नेम॑स्मिन्ददृशे॒ सोमो॑ अ॒न्तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति ।
10.048.10c स ति॒ग्मशृ॑ङ्गं वृष॒भं युयु॑त्सन्द्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो अ॒न्तः ॥
10.048.10a pra nema̍smin dadṛśe̱ somo̍ a̱ntar go̱pā nema̍m ā̱vir a̱sthā kṛ̍ṇoti |
10.048.10c sa ti̱gmaśṛ̍ṅgaṁ vṛṣa̱bhaṁ yuyu̍tsan dru̱has ta̍sthau bahu̱le ba̱ddho a̱ntaḥ ||

10.048.11a आ॒दि॒त्यानां॒ वसू॑नां रु॒द्रिया॑णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ ।
10.048.11c ते मा॑ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा॑ळ्हम् ॥
10.048.11a ā̱di̱tyānā̱ṁ vasū̍nāṁ ru̱driyā̍ṇāṁ de̱vo de̱vānā̱ṁ na mi̍nāmi̱ dhāma̍ |
10.048.11c te mā̍ bha̱drāya̱ śava̍se tatakṣu̱r apa̍rājita̱m astṛ̍ta̱m aṣā̍ḻham ||



10.049.01a अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् ।
10.049.01c अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥
10.049.01a a̱haṁ dā̍ṁ gṛṇa̱te pūrvya̱ṁ vasv a̱ham brahma̍ kṛṇava̱m mahya̱ṁ vardha̍nam |
10.049.01c a̱ham bhu̍va̱ṁ yaja̍mānasya codi̱tāya̍jvanaḥ sākṣi̱ viśva̍smi̱n bhare̍ ||

10.049.02a मां धु॒रिन्द्रं॒ नाम॑ दे॒वता॑ दि॒वश्च॒ ग्मश्चा॒पां च॑ ज॒न्तवः॑ ।
10.049.02c अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ॥
10.049.02a māṁ dhu̱r indra̱ṁ nāma̍ de̱vatā̍ di̱vaś ca̱ gmaś cā̱pāṁ ca̍ ja̱ntava̍ḥ |
10.049.02c a̱haṁ harī̱ vṛṣa̍ṇā̱ vivra̍tā ra̱ghū a̱haṁ vajra̱ṁ śava̍se dhṛ̱ṣṇv ā da̍de ||

10.049.03a अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभिः॑ ।
10.049.03c अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥
10.049.03a a̱ham atka̍ṁ ka̱vaye̍ śiśnatha̱ṁ hathai̍r a̱haṁ kutsa̍m āvam ā̱bhir ū̱tibhi̍ḥ |
10.049.03c a̱haṁ śuṣṇa̍sya̱ śnathi̍tā̱ vadha̍r yama̱ṁ na yo ra̱ra ārya̱ṁ nāma̱ dasya̍ve ||

10.049.04a अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा॑य॒ स्मदि॑भं च रन्धयम् ।
10.049.04c अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे॑ ॥
10.049.04a a̱ham pi̱teva̍ veta̱sūm̐r a̱bhiṣṭa̍ye̱ tugra̱ṁ kutsā̍ya̱ smadi̍bhaṁ ca randhayam |
10.049.04c a̱ham bhu̍va̱ṁ yaja̍mānasya rā̱jani̱ pra yad bhare̱ tuja̍ye̱ na pri̱yādhṛṣe̍ ||

10.049.05a अ॒हं र॑न्धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना॑ च॒नानु॒षक् ।
10.049.05c अ॒हं वे॒शं न॒म्रमा॒यवे॑ऽकरम॒हं सव्या॑य॒ पड्गृ॑भिमरन्धयम् ॥
10.049.05a a̱haṁ ra̍ndhaya̱m mṛga̍yaṁ śru̱tarva̍ṇe̱ yan māji̍hīta va̱yunā̍ ca̱nānu̱ṣak |
10.049.05c a̱haṁ ve̱śaṁ na̱mram ā̱yave̍ 'karam a̱haṁ savyā̍ya̱ paḍgṛ̍bhim arandhayam ||

10.049.06a अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं॑ वृत्र॒हारु॑जम् ।
10.049.06c यद्व॒र्धय॑न्तं प्र॒थय॑न्तमानु॒षग्दू॒रे पा॒रे रज॑सो रोच॒नाक॑रम् ॥
10.049.06a a̱haṁ sa yo nava̍vāstvam bṛ̱hadra̍tha̱ṁ saṁ vṛ̱treva̱ dāsa̍ṁ vṛtra̱hāru̍jam |
10.049.06c yad va̱rdhaya̍ntam pra̱thaya̍ntam ānu̱ṣag dū̱re pā̱re raja̍so roca̱nāka̍ram ||

10.049.07a अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभिः॒ प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा ।
10.049.07c यन्मा॑ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथैः॑ ॥
10.049.07a a̱haṁ sūrya̍sya̱ pari̍ yāmy ā̱śubhi̱ḥ praita̱śebhi̱r vaha̍māna̱ oja̍sā |
10.049.07c yan mā̍ sā̱vo manu̍ṣa̱ āha̍ ni̱rṇija̱ ṛdha̍k kṛṣe̱ dāsa̱ṁ kṛtvya̱ṁ hathai̍ḥ ||

10.049.08a अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टरः॒ प्राश्रा॑वयं॒ शव॑सा तु॒र्वशं॒ यदु॑म् ।
10.049.08c अ॒हं न्य१॒॑न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयम् ॥
10.049.08a a̱haṁ sa̍pta̱hā nahu̍ṣo̱ nahu̍ṣṭara̱ḥ prāśrā̍vaya̱ṁ śava̍sā tu̱rvaśa̱ṁ yadu̍m |
10.049.08c a̱haṁ ny a1̱̍nyaṁ saha̍sā̱ saha̍s kara̱ṁ nava̱ vrādha̍to nava̱tiṁ ca̍ vakṣayam ||

10.049.09a अ॒हं स॒प्त स्र॒वतो॑ धारयं॒ वृषा॑ द्रवि॒त्न्वः॑ पृथि॒व्यां सी॒रा अधि॑ ।
10.049.09c अ॒हमर्णां॑सि॒ वि ति॑रामि सु॒क्रतु॑र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये॑ ॥
10.049.09a a̱haṁ sa̱pta sra̱vato̍ dhāraya̱ṁ vṛṣā̍ dravi̱tnva̍ḥ pṛthi̱vyāṁ sī̱rā adhi̍ |
10.049.09c a̱ham arṇā̍ṁsi̱ vi ti̍rāmi su̱kratu̍r yu̱dhā vi̍da̱m mana̍ve gā̱tum i̱ṣṭaye̍ ||

10.049.10a अ॒हं तदा॑सु धारयं॒ यदा॑सु॒ न दे॒वश्च॒न त्वष्टाधा॑रय॒द्रुश॑त् ।
10.049.10c स्पा॒र्हं गवा॒मूधः॑सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिर॑म् ॥
10.049.10a a̱haṁ tad ā̍su dhāraya̱ṁ yad ā̍su̱ na de̱vaś ca̱na tvaṣṭādhā̍raya̱d ruśa̍t |
10.049.10c spā̱rhaṁ gavā̱m ūdha̍ḥsu va̱kṣaṇā̱sv ā madho̱r madhu̱ śvātrya̱ṁ soma̍m ā̱śira̍m ||

10.049.11a ए॒वा दे॒वाँ इन्द्रो॑ विव्ये॒ नॄन्प्र च्यौ॒त्नेन॑ म॒घवा॑ स॒त्यरा॑धाः ।
10.049.11c विश्वेत्ता ते॑ हरिवः शचीवो॒ऽभि तु॒रासः॑ स्वयशो गृणन्ति ॥
10.049.11a e̱vā de̱vām̐ indro̍ vivye̱ nṝn pra cyau̱tnena̍ ma̱ghavā̍ sa̱tyarā̍dhāḥ |
10.049.11c viśvet tā te̍ harivaḥ śacīvo̱ 'bhi tu̱rāsa̍ḥ svayaśo gṛṇanti ||



10.050.01a प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ ।
10.050.01c इन्द्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यतः॑ ॥
10.050.01a pra vo̍ ma̱he manda̍mānā̱yāndha̱so 'rcā̍ vi̱śvāna̍rāya viśvā̱bhuve̍ |
10.050.01c indra̍sya̱ yasya̱ suma̍kha̱ṁ saho̱ mahi̱ śravo̍ nṛ̱mṇaṁ ca̱ roda̍sī sapa̱ryata̍ḥ ||

10.050.02a सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इन्द्रो॒ माव॑ते॒ नरे॑ ।
10.050.02c विश्वा॑सु धू॒र्षु वा॑ज॒कृत्ये॑षु सत्पते वृ॒त्रे वा॒प्स्व१॒॑भि शू॑र मन्दसे ॥
10.050.02a so ci̱n nu sakhyā̱ narya̍ i̱naḥ stu̱taś ca̱rkṛtya̱ indro̱ māva̍te̱ nare̍ |
10.050.02c viśvā̍su dhū̱rṣu vā̍ja̱kṛtye̍ṣu satpate vṛ̱tre vā̱psv a1̱̍bhi śū̍ra mandase ||

10.050.03a के ते नर॑ इन्द्र॒ ये त॑ इ॒षे ये ते॑ सु॒म्नं स॑ध॒न्य१॒॑मिय॑क्षान् ।
10.050.03c के ते॒ वाजा॑यासु॒र्या॑य हिन्विरे॒ के अ॒प्सु स्वासू॒र्वरा॑सु॒ पौंस्ये॑ ॥
10.050.03a ke te nara̍ indra̱ ye ta̍ i̱ṣe ye te̍ su̱mnaṁ sa̍dha̱nya1̱̍m iya̍kṣān |
10.050.03c ke te̱ vājā̍yāsu̱ryā̍ya hinvire̱ ke a̱psu svāsū̱rvarā̍su̱ pauṁsye̍ ||

10.050.04a भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ ।
10.050.04c भुवो॒ नॄँश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो॑ विश्वचर्षणे ॥
10.050.04a bhuva̱s tvam i̍ndra̱ brahma̍ṇā ma̱hān bhuvo̱ viśve̍ṣu̱ sava̍neṣu ya̱jñiya̍ḥ |
10.050.04c bhuvo̱ nṝm̐ś cyau̱tno viśva̍smi̱n bhare̱ jyeṣṭha̍ś ca̱ mantro̍ viśvacarṣaṇe ||

10.050.05a अवा॒ नु कं॒ ज्याया॑न्य॒ज्ञव॑नसो म॒हीं त॒ ओमा॑त्रां कृ॒ष्टयो॑ विदुः ।
10.050.05c असो॒ नु क॑म॒जरो॒ वर्धा॑श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ॥
10.050.05a avā̱ nu ka̱ṁ jyāyā̍n ya̱jñava̍naso ma̱hīṁ ta̱ omā̍trāṁ kṛ̱ṣṭayo̍ viduḥ |
10.050.05c aso̱ nu ka̍m a̱jaro̱ vardhā̍ś ca̱ viśved e̱tā sava̍nā tūtu̱mā kṛ̍ṣe ||

10.050.06a ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू॑नो सहसो॒ यानि॑ दधि॒षे ।
10.050.06c वरा॑य ते॒ पात्रं॒ धर्म॑णे॒ तना॑ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य॑तं॒ वचः॑ ॥
10.050.06a e̱tā viśvā̱ sava̍nā tūtu̱mā kṛ̍ṣe sva̱yaṁ sū̍no sahaso̱ yāni̍ dadhi̱ṣe |
10.050.06c varā̍ya te̱ pātra̱ṁ dharma̍ṇe̱ tanā̍ ya̱jño mantro̱ brahmodya̍ta̱ṁ vaca̍ḥ ||

10.050.07a ये ते॑ विप्र ब्रह्म॒कृतः॑ सु॒ते सचा॒ वसू॑नां च॒ वसु॑नश्च दा॒वने॑ ।
10.050.07c प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सः ॥
10.050.07a ye te̍ vipra brahma̱kṛta̍ḥ su̱te sacā̱ vasū̍nāṁ ca̱ vasu̍naś ca dā̱vane̍ |
10.050.07c pra te su̱mnasya̱ mana̍sā pa̱thā bhu̍va̱n made̍ su̱tasya̍ so̱myasyāndha̍saḥ ||



10.051.01a म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः ।
10.051.01c विश्वा॑ अपश्यद्बहु॒धा ते॑ अग्ने॒ जात॑वेदस्त॒न्वो॑ दे॒व एकः॑ ॥
10.051.01a ma̱hat tad ulba̱ṁ sthavi̍ra̱ṁ tad ā̍sī̱d yenāvi̍ṣṭitaḥ pravi̱veśi̍thā̱paḥ |
10.051.01c viśvā̍ apaśyad bahu̱dhā te̍ agne̱ jāta̍vedas ta̱nvo̍ de̱va eka̍ḥ ||

10.051.02a को मा॑ ददर्श कत॒मः स दे॒वो यो मे॑ त॒न्वो॑ बहु॒धा प॒र्यप॑श्यत् ।
10.051.02c क्वाह॑ मित्रावरुणा क्षियन्त्य॒ग्नेर्विश्वाः॑ स॒मिधो॑ देव॒यानीः॑ ॥
10.051.02a ko mā̍ dadarśa kata̱maḥ sa de̱vo yo me̍ ta̱nvo̍ bahu̱dhā pa̱ryapa̍śyat |
10.051.02c kvāha̍ mitrāvaruṇā kṣiyanty a̱gner viśvā̍ḥ sa̱midho̍ deva̱yānī̍ḥ ||

10.051.03a ऐच्छा॑म त्वा बहु॒धा जा॑तवेदः॒ प्रवि॑ष्टमग्ने अ॒प्स्वोष॑धीषु ।
10.051.03c तं त्वा॑ य॒मो अ॑चिकेच्चित्रभानो दशान्तरु॒ष्याद॑ति॒रोच॑मानम् ॥
10.051.03a aicchā̍ma tvā bahu̱dhā jā̍taveda̱ḥ pravi̍ṣṭam agne a̱psv oṣa̍dhīṣu |
10.051.03c taṁ tvā̍ ya̱mo a̍cikec citrabhāno daśāntaru̱ṣyād a̍ti̱roca̍mānam ||

10.051.04a हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा॑ यु॒नज॒न्नत्र॑ दे॒वाः ।
10.051.04c तस्य॑ मे त॒न्वो॑ बहु॒धा निवि॑ष्टा ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ॥
10.051.04a ho̱trād a̱haṁ va̍ruṇa̱ bibhya̍d āya̱ṁ ned e̱va mā̍ yu̱naja̱nn atra̍ de̱vāḥ |
10.051.04c tasya̍ me ta̱nvo̍ bahu̱dhā nivi̍ṣṭā e̱tam artha̱ṁ na ci̍ketā̱ham a̱gniḥ ||

10.051.05a एहि॒ मनु॑र्देव॒युर्य॒ज्ञका॑मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने ।
10.051.05c सु॒गान्प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा॑नः ॥
10.051.05a ehi̱ manu̍r deva̱yur ya̱jñakā̍mo 'ra̱ṁkṛtyā̱ tama̍si kṣeṣy agne |
10.051.05c su̱gān pa̱thaḥ kṛ̍ṇuhi deva̱yānā̱n vaha̍ ha̱vyāni̍ sumana̱syamā̍naḥ ||

10.051.06a अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒ अर्थ॑मे॒तं र॒थीवाध्वा॑न॒मन्वाव॑रीवुः ।
10.051.06c तस्मा॑द्भि॒या व॑रुण दू॒रमा॑यं गौ॒रो न क्षे॒प्नोर॑विजे॒ ज्यायाः॑ ॥
10.051.06a a̱gneḥ pūrve̱ bhrāta̍ro̱ artha̍m e̱taṁ ra̱thīvādhvā̍na̱m anv āva̍rīvuḥ |
10.051.06c tasmā̍d bhi̱yā va̍ruṇa dū̱ram ā̍yaṁ gau̱ro na kṣe̱pnor a̍vije̱ jyāyā̍ḥ ||

10.051.07a कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा॑ यु॒क्तो जा॑तवेदो॒ न रिष्याः॑ ।
10.051.07c अथा॑ वहासि सुमन॒स्यमा॑नो भा॒गं दे॒वेभ्यो॑ ह॒विषः॑ सुजात ॥
10.051.07a ku̱rmas ta̱ āyu̍r a̱jara̱ṁ yad a̍gne̱ yathā̍ yu̱kto jā̍tavedo̱ na riṣyā̍ḥ |
10.051.07c athā̍ vahāsi sumana̱syamā̍no bhā̱gaṁ de̱vebhyo̍ ha̱viṣa̍ḥ sujāta ||

10.051.08a प्र॒या॒जान्मे॑ अनुया॒जाँश्च॒ केव॑ला॒नूर्ज॑स्वन्तं ह॒विषो॑ दत्त भा॒गम् ।
10.051.08c घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥
10.051.08a pra̱yā̱jān me̍ anuyā̱jām̐ś ca̱ keva̍lā̱n ūrja̍svantaṁ ha̱viṣo̍ datta bhā̱gam |
10.051.08c ghṛ̱taṁ cā̱pām puru̍ṣa̱ṁ cauṣa̍dhīnām a̱gneś ca̍ dī̱rgham āyu̍r astu devāḥ ||

10.051.09a तव॑ प्रया॒जा अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वन्तो ह॒विषः॑ सन्तु भा॒गाः ।
10.051.09c तवा॑ग्ने य॒ज्ञो॒३॒॑ऽयम॑स्तु॒ सर्व॒स्तुभ्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रः ॥
10.051.09a tava̍ prayā̱jā a̍nuyā̱jāś ca̱ keva̍la̱ ūrja̍svanto ha̱viṣa̍ḥ santu bhā̱gāḥ |
10.051.09c tavā̍gne ya̱jño̱3̱̍ 'yam a̍stu̱ sarva̱s tubhya̍ṁ namantām pra̱diśa̱ś cata̍sraḥ ||



10.052.01a विश्वे॑ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ ।
10.052.01c प्र मे॑ ब्रूत भाग॒धेयं॒ यथा॑ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा॑नि ॥
10.052.01a viśve̍ devāḥ śā̱stana̍ mā̱ yathe̱ha hotā̍ vṛ̱to ma̱navai̱ yan ni̱ṣadya̍ |
10.052.01c pra me̍ brūta bhāga̱dheya̱ṁ yathā̍ vo̱ yena̍ pa̱thā ha̱vyam ā vo̱ vahā̍ni ||

10.052.02a अ॒हं होता॒ न्य॑सीदं॒ यजी॑या॒न्विश्वे॑ दे॒वा म॒रुतो॑ मा जुनन्ति ।
10.052.02c अह॑रहरश्वि॒नाध्व॑र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वाम् ॥
10.052.02a a̱haṁ hotā̱ ny a̍sīda̱ṁ yajī̍yā̱n viśve̍ de̱vā ma̱ruto̍ mā junanti |
10.052.02c aha̍r-ahar aśvi̱nādhva̍ryavaṁ vām bra̱hmā sa̱mid bha̍vati̱ sāhu̍tir vām ||

10.052.03a अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू॑हे॒ यत्स॑म॒ञ्जन्ति॑ दे॒वाः ।
10.052.03c अह॑रहर्जायते मा॒सिमा॒स्यथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥
10.052.03a a̱yaṁ yo hotā̱ kir u̱ sa ya̱masya̱ kam apy ū̍he̱ yat sa̍ma̱ñjanti̍ de̱vāḥ |
10.052.03c aha̍r-ahar jāyate mā̱si-mā̱sy athā̍ de̱vā da̍dhire havya̱vāha̍m ||

10.052.04a मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्लुक्तं ब॒हु कृ॒च्छ्रा चर॑न्तम् ।
10.052.04c अ॒ग्निर्वि॒द्वान्य॒ज्ञं नः॑ कल्पयाति॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ॥
10.052.04a māṁ de̱vā da̍dhire havya̱vāha̱m apa̍mluktam ba̱hu kṛ̱cchrā cara̍ntam |
10.052.04c a̱gnir vi̱dvān ya̱jñaṁ na̍ḥ kalpayāti̱ pañca̍yāmaṁ tri̱vṛta̍ṁ sa̱ptata̍ntum ||

10.052.05a आ वो॑ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा॑ वो देवा॒ वरि॑वः॒ करा॑णि ।
10.052.05c आ बा॒ह्वोर्वज्र॒मिन्द्र॑स्य धेया॒मथे॒मा विश्वाः॒ पृत॑ना जयाति ॥
10.052.05a ā vo̍ yakṣy amṛta̱tvaṁ su̱vīra̱ṁ yathā̍ vo devā̱ vari̍va̱ḥ karā̍ṇi |
10.052.05c ā bā̱hvor vajra̱m indra̍sya dheyā̱m athe̱mā viśvā̱ḥ pṛta̍nā jayāti ||

10.052.06a त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।
10.052.06c औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥
10.052.06a trīṇi̍ śa̱tā trī sa̱hasrā̍ṇy a̱gniṁ tri̱ṁśac ca̍ de̱vā nava̍ cāsaparyan |
10.052.06c aukṣa̍n ghṛ̱tair astṛ̍ṇan ba̱rhir a̍smā̱ ād id dhotā̍ra̱ṁ ny a̍sādayanta ||



10.053.01a यमैच्छा॑म॒ मन॑सा॒ सो॒३॒॑ऽयमागा॑द्य॒ज्ञस्य॑ वि॒द्वान्परु॑षश्चिकि॒त्वान् ।
10.053.01c स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑या॒न्नि हि षत्स॒दन्त॑रः॒ पूर्वो॑ अ॒स्मत् ॥
10.053.01a yam aicchā̍ma̱ mana̍sā̱ so̱3̱̍ 'yam āgā̍d ya̱jñasya̍ vi̱dvān paru̍ṣaś ciki̱tvān |
10.053.01c sa no̍ yakṣad de̱vatā̍tā̱ yajī̍yā̱n ni hi ṣatsa̱d anta̍ra̱ḥ pūrvo̍ a̱smat ||

10.053.02a अरा॑धि॒ होता॑ नि॒षदा॒ यजी॑यान॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यत् ।
10.053.02c यजा॑महै य॒ज्ञिया॒न्हन्त॑ दे॒वाँ ईळा॑महा॒ ईड्याँ॒ आज्ये॑न ॥
10.053.02a arā̍dhi̱ hotā̍ ni̱ṣadā̱ yajī̍yān a̱bhi prayā̍ṁsi̱ sudhi̍tāni̱ hi khyat |
10.053.02c yajā̍mahai ya̱jñiyā̱n hanta̍ de̱vām̐ īḻā̍mahā̱ īḍyā̱m̐ ājye̍na ||

10.053.03a सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या॑म् ।
10.053.03c स आयु॒रागा॑त्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥
10.053.03a sā̱dhvīm a̍kar de̱vavī̍tiṁ no a̱dya ya̱jñasya̍ ji̱hvām a̍vidāma̱ guhyā̍m |
10.053.03c sa āyu̱r āgā̍t sura̱bhir vasā̍no bha̱drām a̍kar de̱vahū̍tiṁ no a̱dya ||

10.053.04a तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ अ॒भि दे॒वा असा॑म ।
10.053.04c ऊर्जा॑द उ॒त य॑ज्ञियासः॒ पञ्च॑ जना॒ मम॑ हो॒त्रं जु॑षध्वम् ॥
10.053.04a tad a̱dya vā̱caḥ pra̍tha̱mam ma̍sīya̱ yenāsu̍rām̐ a̱bhi de̱vā asā̍ma |
10.053.04c ūrjā̍da u̱ta ya̍jñiyāsa̱ḥ pañca̍ janā̱ mama̍ ho̱traṁ ju̍ṣadhvam ||

10.053.05a पञ्च॒ जना॒ मम॑ हो॒त्रं जु॑षन्तां॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ।
10.053.05c पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
10.053.05a pañca̱ janā̱ mama̍ ho̱traṁ ju̍ṣantā̱ṁ gojā̍tā u̱ta ye ya̱jñiyā̍saḥ |
10.053.05c pṛ̱thi̱vī na̱ḥ pārthi̍vāt pā̱tv aṁha̍so̱ 'ntari̍kṣaṁ di̱vyāt pā̍tv a̱smān ||

10.053.06a तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् ।
10.053.06c अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जन॑म् ॥
10.053.06a tantu̍ṁ ta̱nvan raja̍so bhā̱num anv i̍hi̱ jyoti̍ṣmataḥ pa̱tho ra̍kṣa dhi̱yā kṛ̱tān |
10.053.06c a̱nu̱lba̱ṇaṁ va̍yata̱ jogu̍vā̱m apo̱ manu̍r bhava ja̱nayā̱ daivya̱ṁ jana̍m ||

10.053.07a अ॒क्षा॒नहो॑ नह्यतनो॒त सो॑म्या॒ इष्कृ॑णुध्वं रश॒ना ओत पिं॑शत ।
10.053.07c अ॒ष्टाव॑न्धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒ अन॑यन्न॒भि प्रि॒यम् ॥
10.053.07a a̱kṣā̱naho̍ nahyatano̱ta so̍myā̱ iṣkṛ̍ṇudhvaṁ raśa̱nā ota pi̍ṁśata |
10.053.07c a̱ṣṭāva̍ndhuraṁ vahatā̱bhito̱ ratha̱ṁ yena̍ de̱vāso̱ ana̍yann a̱bhi pri̱yam ||

10.053.08a अश्म॑न्वती रीयते॒ सं र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः ।
10.053.08c अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाः शि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥
10.053.08a aśma̍nvatī rīyate̱ saṁ ra̍bhadhva̱m ut ti̍ṣṭhata̱ pra ta̍ratā sakhāyaḥ |
10.053.08c atrā̍ jahāma̱ ye asa̱nn aśe̍vāḥ śi̱vān va̱yam ut ta̍remā̱bhi vājā̍n ||

10.053.09a त्वष्टा॑ मा॒या वे॑द॒पसा॑म॒पस्त॑मो॒ बिभ्र॒त्पात्रा॑ देव॒पाना॑नि॒ शंत॑मा ।
10.053.09c शिशी॑ते नू॒नं प॑र॒शुं स्वा॑य॒सं येन॑ वृ॒श्चादेत॑शो॒ ब्रह्म॑ण॒स्पतिः॑ ॥
10.053.09a tvaṣṭā̍ mā̱yā ve̍d a̱pasā̍m a̱pasta̍mo̱ bibhra̱t pātrā̍ deva̱pānā̍ni̱ śaṁta̍mā |
10.053.09c śiśī̍te nū̱nam pa̍ra̱śuṁ svā̍ya̱saṁ yena̍ vṛ̱ścād eta̍śo̱ brahma̍ṇa̱s pati̍ḥ ||

10.053.10a स॒तो नू॒नं क॑वयः॒ सं शि॑शीत॒ वाशी॑भि॒र्याभि॑र॒मृता॑य॒ तक्ष॑थ ।
10.053.10c वि॒द्वांसः॑ प॒दा गुह्या॑नि कर्तन॒ येन॑ दे॒वासो॑ अमृत॒त्वमा॑न॒शुः ॥
10.053.10a sa̱to nū̱naṁ ka̍vaya̱ḥ saṁ śi̍śīta̱ vāśī̍bhi̱r yābhi̍r a̱mṛtā̍ya̱ takṣa̍tha |
10.053.10c vi̱dvāṁsa̍ḥ pa̱dā guhyā̍ni kartana̱ yena̍ de̱vāso̍ amṛta̱tvam ā̍na̱śuḥ ||

10.053.11a गर्भे॒ योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये॑न॒ मन॑सो॒त जि॒ह्वया॑ ।
10.053.11c स वि॒श्वाहा॑ सु॒मना॑ यो॒ग्या अ॒भि सि॑षा॒सनि॑र्वनते का॒र इज्जिति॑म् ॥
10.053.11a garbhe̱ yoṣā̱m ada̍dhur va̱tsam ā̱sany a̍pī̱cye̍na̱ mana̍so̱ta ji̱hvayā̍ |
10.053.11c sa vi̱śvāhā̍ su̱manā̍ yo̱gyā a̱bhi si̍ṣā̱sani̍r vanate kā̱ra ij jiti̍m ||



10.054.01a तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येताम् ।
10.054.01c प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोजः॑ प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इन्द्र ॥
10.054.01a tāṁ su te̍ kī̱rtim ma̍ghavan mahi̱tvā yat tvā̍ bhī̱te roda̍sī̱ ahva̍yetām |
10.054.01c prāvo̍ de̱vām̐ āti̍ro̱ dāsa̱m oja̍ḥ pra̱jāyai̍ tvasyai̱ yad aśi̍kṣa indra ||

10.054.02a यदच॑रस्त॒न्वा॑ वावृधा॒नो बला॑नीन्द्र प्रब्रुवा॒णो जने॑षु ।
10.054.02c मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं॑ न॒नु पु॒रा वि॑वित्से ॥
10.054.02a yad aca̍ras ta̱nvā̍ vāvṛdhā̱no balā̍nīndra prabruvā̱ṇo jane̍ṣu |
10.054.02c mā̱yet sā te̱ yāni̍ yu̱ddhāny ā̱hur nādya śatru̍ṁ na̱nu pu̱rā vi̍vitse ||

10.054.03a क उ॒ नु ते॑ महि॒मनः॑ समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः ।
10.054.03c यन्मा॒तरं॑ च पि॒तरं॑ च सा॒कमज॑नयथास्त॒न्व१॒॑ः स्वायाः॑ ॥
10.054.03a ka u̱ nu te̍ mahi̱mana̍ḥ samasyā̱smat pūrva̱ ṛṣa̱yo 'nta̍m āpuḥ |
10.054.03c yan mā̱tara̍ṁ ca pi̱tara̍ṁ ca sā̱kam aja̍nayathās ta̱nva1̱̍ḥ svāyā̍ḥ ||

10.054.04a च॒त्वारि॑ ते असु॒र्या॑णि॒ नामादा॑भ्यानि महि॒षस्य॑ सन्ति ।
10.054.04c त्वम॒ङ्ग तानि॒ विश्वा॑नि वित्से॒ येभिः॒ कर्मा॑णि मघवञ्च॒कर्थ॑ ॥
10.054.04a ca̱tvāri̍ te asu̱ryā̍ṇi̱ nāmādā̍bhyāni mahi̱ṣasya̍ santi |
10.054.04c tvam a̱ṅga tāni̱ viśvā̍ni vitse̱ yebhi̱ḥ karmā̍ṇi maghavañ ca̱kartha̍ ||

10.054.05a त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि ।
10.054.05c काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमि॑न्द्रासि दा॒ता ॥
10.054.05a tvaṁ viśvā̍ dadhiṣe̱ keva̍lāni̱ yāny ā̱vir yā ca̱ guhā̱ vasū̍ni |
10.054.05c kāma̱m in me̍ maghava̱n mā vi tā̍rī̱s tvam ā̍jñā̱tā tvam i̍ndrāsi dā̱tā ||

10.054.06a यो अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑र॒न्तर्यो असृ॑ज॒न्मधु॑ना॒ सं मधू॑नि ।
10.054.06c अध॑ प्रि॒यं शू॒षमिन्द्रा॑य॒ मन्म॑ ब्रह्म॒कृतो॑ बृ॒हदु॑क्थादवाचि ॥
10.054.06a yo ada̍dhā̱j jyoti̍ṣi̱ jyoti̍r a̱ntar yo asṛ̍ja̱n madhu̍nā̱ sam madhū̍ni |
10.054.06c adha̍ pri̱yaṁ śū̱ṣam indrā̍ya̱ manma̍ brahma̱kṛto̍ bṛ̱hadu̍kthād avāci ||



10.055.01a दू॒रे तन्नाम॒ गुह्यं॑ परा॒चैर्यत्त्वा॑ भी॒ते अह्व॑येतां वयो॒धै ।
10.055.01c उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातुः॑ पु॒त्रान्म॑घवन्तित्विषा॒णः ॥
10.055.01a dū̱re tan nāma̱ guhya̍m parā̱cair yat tvā̍ bhī̱te ahva̍yetāṁ vayo̱dhai |
10.055.01c ud a̍stabhnāḥ pṛthi̱vīṁ dyām a̱bhīke̱ bhrātu̍ḥ pu̱trān ma̍ghavan titviṣā̱ṇaḥ ||

10.055.02a म॒हत्तन्नाम॒ गुह्यं॑ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य॑म् ।
10.055.02c प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ॥
10.055.02a ma̱hat tan nāma̱ guhya̍m puru̱spṛg yena̍ bhū̱taṁ ja̱nayo̱ yena̱ bhavya̍m |
10.055.02c pra̱tnaṁ jā̱taṁ jyoti̱r yad a̍sya pri̱yam pri̱yāḥ sam a̍viśanta̱ pañca̍ ||

10.055.03a आ रोद॑सी अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ ऋ॑तु॒शः स॒प्तस॑प्त ।
10.055.03c चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू॑पेण॒ ज्योति॑षा॒ विव्र॑तेन ॥
10.055.03a ā roda̍sī apṛṇā̱d ota madhya̱m pañca̍ de̱vām̐ ṛ̍tu̱śaḥ sa̱pta-sa̍pta |
10.055.03c catu̍striṁśatā puru̱dhā vi ca̍ṣṭe̱ sarū̍peṇa̱ jyoti̍ṣā̱ vivra̍tena ||

10.055.04a यदु॑ष॒ औच्छः॑ प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् ।
10.055.04c यत्ते॑ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेक॑म् ॥
10.055.04a yad u̍ṣa̱ auccha̍ḥ pratha̱mā vi̱bhānā̱m aja̍nayo̱ yena̍ pu̱ṣṭasya̍ pu̱ṣṭam |
10.055.04c yat te̍ jāmi̱tvam ava̍ra̱m para̍syā ma̱han ma̍ha̱tyā a̍sura̱tvam eka̍m ||

10.055.05a वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार ।
10.055.05c दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्या म॒मार॒ स ह्यः समा॑न ॥
10.055.05a vi̱dhuṁ da̍drā̱ṇaṁ sama̍ne bahū̱nāṁ yuvā̍na̱ṁ santa̍m pali̱to ja̍gāra |
10.055.05c de̱vasya̍ paśya̱ kāvya̍m mahi̱tvādyā ma̱māra̱ sa hyaḥ sam ā̍na ||

10.055.06a शाक्म॑ना शा॒को अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूरः॑ स॒नादनी॑ळः ।
10.055.06c यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता॑ ॥
10.055.06a śākma̍nā śā̱ko a̍ru̱ṇaḥ su̍pa̱rṇa ā yo ma̱haḥ śūra̍ḥ sa̱nād anī̍ḻaḥ |
10.055.06c yac ci̱keta̍ sa̱tyam it tan na mogha̱ṁ vasu̍ spā̱rham u̱ta jeto̱ta dātā̍ ||

10.055.07a ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या॑नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या॑य व॒ज्री ।
10.055.07c ये कर्म॑णः क्रि॒यमा॑णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा॑यन्त दे॒वाः ॥
10.055.07a aibhi̍r dade̱ vṛṣṇyā̱ pauṁsyā̍ni̱ yebhi̱r aukṣa̍d vṛtra̱hatyā̍ya va̱jrī |
10.055.07c ye karma̍ṇaḥ kri̱yamā̍ṇasya ma̱hna ṛ̍teka̱rmam u̱dajā̍yanta de̱vāḥ ||

10.055.08a यु॒जा कर्मा॑णि ज॒नय॑न्वि॒श्वौजा॑ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् ।
10.055.08c पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ॥
10.055.08a yu̱jā karmā̍ṇi ja̱naya̍n vi̱śvaujā̍ aśasti̱hā vi̱śvama̍nās turā̱ṣāṭ |
10.055.08c pī̱tvī soma̍sya di̱va ā vṛ̍dhā̱naḥ śūro̱ nir yu̱dhādha̍ma̱d dasyū̍n ||



10.056.01a इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व ।
10.056.01c सं॒वेश॑ने त॒न्व१॒॑श्चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे॑ ॥
10.056.01a i̱daṁ ta̱ eka̍m pa̱ra ū̍ ta̱ eka̍ṁ tṛ̱tīye̍na̱ jyoti̍ṣā̱ saṁ vi̍śasva |
10.056.01c sa̱ṁveśa̍ne ta̱nva1̱̍ś cāru̍r edhi pri̱yo de̱vānā̍m para̱me ja̱nitre̍ ||

10.056.02a त॒नूष्टे॑ वाजिन्त॒न्वं१॒॑ नय॑न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य॑म् ।
10.056.02c अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वान्दि॒वी॑व॒ ज्योतिः॒ स्वमा मि॑मीयाः ॥
10.056.02a ta̱nūṣ ṭe̍ vājin ta̱nva1̱̍ṁ naya̍ntī vā̱mam a̱smabhya̱ṁ dhātu̱ śarma̱ tubhya̍m |
10.056.02c ahru̍to ma̱ho dha̱ruṇā̍ya de̱vān di̱vī̍va̱ jyoti̱ḥ svam ā mi̍mīyāḥ ||

10.056.03a वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं॑ सुवि॒तो दिवं॑ गाः ।
10.056.03c सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान्त्सु॑वि॒तोऽनु॒ पत्म॑ ॥
10.056.03a vā̱jy a̍si̱ vāji̍nenā suve̱nīḥ su̍vi̱taḥ stoma̍ṁ suvi̱to diva̍ṁ gāḥ |
10.056.03c su̱vi̱to dharma̍ pratha̱mānu̍ sa̱tyā su̍vi̱to de̱vān su̍vi̱to 'nu̱ patma̍ ||

10.056.04a म॒हि॒म्न ए॑षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतु॑म् ।
10.056.04c सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां॑ त॒नूषु॒ नि वि॑विशुः॒ पुनः॑ ॥
10.056.04a ma̱hi̱mna e̍ṣām pi̱tara̍ś ca̱neśi̍re de̱vā de̱veṣv a̍dadhu̱r api̱ kratu̍m |
10.056.04c sam a̍vivyacur u̱ta yāny atvi̍ṣu̱r aiṣā̍ṁ ta̱nūṣu̱ ni vi̍viśu̱ḥ puna̍ḥ ||

10.056.05a सहो॑भि॒र्विश्वं॒ परि॑ चक्रमू॒ रजः॒ पूर्वा॒ धामा॒न्यमि॑ता॒ मिमा॑नाः ।
10.056.05c त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये॑मिरे॒ प्रासा॑रयन्त पुरु॒ध प्र॒जा अनु॑ ॥
10.056.05a saho̍bhi̱r viśva̱m pari̍ cakramū̱ raja̱ḥ pūrvā̱ dhāmā̱ny ami̍tā̱ mimā̍nāḥ |
10.056.05c ta̱nūṣu̱ viśvā̱ bhuva̍nā̱ ni ye̍mire̱ prāsā̍rayanta puru̱dha pra̱jā anu̍ ||

10.056.06a द्विधा॑ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था॑पयन्त तृ॒तीये॑न॒ कर्म॑णा ।
10.056.06c स्वां प्र॒जां पि॒तरः॒ पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् ॥
10.056.06a dvidhā̍ sū̱navo 'su̍raṁ sva̱rvida̱m āsthā̍payanta tṛ̱tīye̍na̱ karma̍ṇā |
10.056.06c svām pra̱jām pi̱tara̱ḥ pitrya̱ṁ saha̱ āva̍reṣv adadhu̱s tantu̱m āta̍tam ||

10.056.07a ना॒वा न क्षोदः॑ प्र॒दिशः॑ पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
10.056.07c स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे॑षु ॥
10.056.07a nā̱vā na kṣoda̍ḥ pra̱diśa̍ḥ pṛthi̱vyāḥ sva̱stibhi̱r ati̍ du̱rgāṇi̱ viśvā̍ |
10.056.07c svām pra̱jām bṛ̱hadu̍ktho mahi̱tvāva̍reṣv adadhā̱d ā pare̍ṣu ||



10.057.01a मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिनः॑ ।
10.057.01c मान्तः स्थु॑र्नो॒ अरा॑तयः ॥
10.057.01a mā pra gā̍ma pa̱tho va̱yam mā ya̱jñād i̍ndra so̱mina̍ḥ |
10.057.01c māntaḥ sthu̍r no̱ arā̍tayaḥ ||

10.057.02a यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः ।
10.057.02c तमाहु॑तं नशीमहि ॥
10.057.02a yo ya̱jñasya̍ pra̱sādha̍na̱s tantu̍r de̱veṣv āta̍taḥ |
10.057.02c tam āhu̍taṁ naśīmahi ||

10.057.03a मनो॒ न्वा हु॑वामहे नाराशं॒सेन॒ सोमे॑न ।
10.057.03c पि॒तॄ॒णां च॒ मन्म॑भिः ॥
10.057.03a mano̱ nv ā hu̍vāmahe nārāśa̱ṁsena̱ some̍na |
10.057.03c pi̱tṝ̱ṇāṁ ca̱ manma̍bhiḥ ||

10.057.04a आ त॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ ।
10.057.04c ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
10.057.04a ā ta̍ etu̱ mana̱ḥ puna̱ḥ kratve̱ dakṣā̍ya jī̱vase̍ |
10.057.04c jyok ca̱ sūrya̍ṁ dṛ̱śe ||

10.057.05a पुन॑र्नः पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ ।
10.057.05c जी॒वं व्रातं॑ सचेमहि ॥
10.057.05a puna̍r naḥ pitaro̱ mano̱ dadā̍tu̱ daivyo̱ jana̍ḥ |
10.057.05c jī̱vaṁ vrāta̍ṁ sacemahi ||

10.057.06a व॒यं सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः ।
10.057.06c प्र॒जाव॑न्तः सचेमहि ॥
10.057.06a va̱yaṁ so̍ma vra̱te tava̱ mana̍s ta̱nūṣu̱ bibhra̍taḥ |
10.057.06c pra̱jāva̍ntaḥ sacemahi ||



10.058.01a यत्ते॑ य॒मं वै॑वस्व॒तं मनो॑ ज॒गाम॑ दूर॒कम् ।
10.058.01c तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
10.058.01a yat te̍ ya̱maṁ vai̍vasva̱tam mano̍ ja̱gāma̍ dūra̱kam |
10.058.01c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.02a यत्ते॒ दिवं॒ यत्पृ॑थि॒वीं मनो॑ ज॒गाम॑ दूर॒कम् ।
10.058.02c तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
10.058.02a yat te̱ diva̱ṁ yat pṛ̍thi̱vīm mano̍ ja̱gāma̍ dūra̱kam |
10.058.02c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.03a यत्ते॒ भूमिं॒ चतु॑र्भृष्टिं॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
10.058.03c तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
10.058.03a yat te̱ bhūmi̱ṁ catu̍rbhṛṣṭi̱m mano̍ ja̱gāma̍ dūra̱kam |
10.058.03c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.04a यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
10.058.04c तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
10.058.04a yat te̱ cata̍sraḥ pra̱diśo̱ mano̍ ja̱gāma̍ dūra̱kam |
10.058.04c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.05a यत्ते॑ समु॒द्रम॑र्ण॒वं मनो॑ ज॒गाम॑ दूर॒कम् ।
10.058.05c तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
10.058.05a yat te̍ samu̱dram a̍rṇa̱vam mano̍ ja̱gāma̍ dūra̱kam |
10.058.05c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.06a यत्ते॒ मरी॑चीः प्र॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
10.058.06c तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
10.058.06a yat te̱ marī̍cīḥ pra̱vato̱ mano̍ ja̱gāma̍ dūra̱kam |
10.058.06c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.07a यत्ते॑ अ॒पो यदोष॑धी॒र्मनो॑ ज॒गाम॑ दूर॒कम् ।
10.058.07c तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
10.058.07a yat te̍ a̱po yad oṣa̍dhī̱r mano̍ ja̱gāma̍ dūra̱kam |
10.058.07c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.08a यत्ते॒ सूर्यं॒ यदु॒षसं॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
10.058.08c तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
10.058.08a yat te̱ sūrya̱ṁ yad u̱ṣasa̱m mano̍ ja̱gāma̍ dūra̱kam |
10.058.08c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.09a यत्ते॒ पर्व॑तान्बृह॒तो मनो॑ ज॒गाम॑ दूर॒कम् ।
10.058.09c तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
10.058.09a yat te̱ parva̍tān bṛha̱to mano̍ ja̱gāma̍ dūra̱kam |
10.058.09c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.10a यत्ते॒ विश्व॑मि॒दं जग॒न्मनो॑ ज॒गाम॑ दूर॒कम् ।
10.058.10c तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
10.058.10a yat te̱ viśva̍m i̱daṁ jaga̱n mano̍ ja̱gāma̍ dūra̱kam |
10.058.10c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.11a यत्ते॒ पराः॑ परा॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
10.058.11c तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
10.058.11a yat te̱ parā̍ḥ parā̱vato̱ mano̍ ja̱gāma̍ dūra̱kam |
10.058.11c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.12a यत्ते॑ भू॒तं च॒ भव्यं॑ च॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
10.058.12c तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
10.058.12a yat te̍ bhū̱taṁ ca̱ bhavya̍ṁ ca̱ mano̍ ja̱gāma̍ dūra̱kam |
10.058.12c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||



10.059.01a प्र ता॒र्यायुः॑ प्रत॒रं नवी॑यः॒ स्थाता॑रेव॒ क्रतु॑मता॒ रथ॑स्य ।
10.059.01c अध॒ च्यवा॑न॒ उत्त॑वी॒त्यर्थं॑ परात॒रं सु निर्ऋ॑तिर्जिहीताम् ॥
10.059.01a pra tā̱ry āyu̍ḥ prata̱raṁ navī̍ya̱ḥ sthātā̍reva̱ kratu̍matā̱ ratha̍sya |
10.059.01c adha̱ cyavā̍na̱ ut ta̍vī̱ty artha̍m parāta̱raṁ su nirṛ̍tir jihītām ||

10.059.02a साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा॑महे॒ सु पु॑रु॒ध श्रवां॑सि ।
10.059.02c ता नो॒ विश्वा॑नि जरि॒ता म॑मत्तु परात॒रं सु निर्ऋ॑तिर्जिहीताम् ॥
10.059.02a sāma̱n nu rā̱ye ni̍dhi̱man nv anna̱ṁ karā̍mahe̱ su pu̍ru̱dha śravā̍ṁsi |
10.059.02c tā no̱ viśvā̍ni jari̱tā ma̍mattu parāta̱raṁ su nirṛ̍tir jihītām ||

10.059.03a अ॒भी ष्व१॒॑र्यः पौंस्यै॑र्भवेम॒ द्यौर्न भूमिं॑ गि॒रयो॒ नाज्रा॑न् ।
10.059.03c ता नो॒ विश्वा॑नि जरि॒ता चि॑केत परात॒रं सु निर्ऋ॑तिर्जिहीताम् ॥
10.059.03a a̱bhī ṣv a1̱̍ryaḥ pauṁsyai̍r bhavema̱ dyaur na bhūmi̍ṁ gi̱rayo̱ nājrā̍n |
10.059.03c tā no̱ viśvā̍ni jari̱tā ci̍keta parāta̱raṁ su nirṛ̍tir jihītām ||

10.059.04a मो षु णः॑ सोम मृ॒त्यवे॒ परा॑ दाः॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् ।
10.059.04c द्युभि॑र्हि॒तो ज॑रि॒मा सू नो॑ अस्तु परात॒रं सु निर्ऋ॑तिर्जिहीताम् ॥
10.059.04a mo ṣu ṇa̍ḥ soma mṛ̱tyave̱ parā̍ dā̱ḥ paśye̍ma̱ nu sūrya̍m u̱ccara̍ntam |
10.059.04c dyubhi̍r hi̱to ja̍ri̱mā sū no̍ astu parāta̱raṁ su nirṛ̍tir jihītām ||

10.059.05a असु॑नीते॒ मनो॑ अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयुः॑ ।
10.059.05c रा॒र॒न्धि नः॒ सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व ॥
10.059.05a asu̍nīte̱ mano̍ a̱smāsu̍ dhāraya jī̱vāta̍ve̱ su pra ti̍rā na̱ āyu̍ḥ |
10.059.05c rā̱ra̱ndhi na̱ḥ sūrya̍sya sa̱ṁdṛśi̍ ghṛ̱tena̱ tvaṁ ta̱nva̍ṁ vardhayasva ||

10.059.06a असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो॑ धेहि॒ भोग॑म् ।
10.059.06c ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति ॥
10.059.06a asu̍nīte̱ puna̍r a̱smāsu̱ cakṣu̱ḥ puna̍ḥ prā̱ṇam i̱ha no̍ dhehi̱ bhoga̍m |
10.059.06c jyok pa̍śyema̱ sūrya̍m u̱ccara̍nta̱m anu̍mate mṛ̱ḻayā̍ naḥ sva̱sti ||

10.059.07a पुन॑र्नो॒ असुं॑ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑र॒न्तरि॑क्षम् ।
10.059.07c पुन॑र्नः॒ सोम॑स्त॒न्वं॑ ददातु॒ पुनः॑ पू॒षा प॒थ्यां॒३॒॑ या स्व॒स्तिः ॥
10.059.07a puna̍r no̱ asu̍m pṛthi̱vī da̍dātu̱ puna̱r dyaur de̱vī puna̍r a̱ntari̍kṣam |
10.059.07c puna̍r na̱ḥ soma̍s ta̱nva̍ṁ dadātu̱ puna̍ḥ pū̱ṣā pa̱thyā̱3̱̍ṁ yā sva̱stiḥ ||

10.059.08a शं रोद॑सी सु॒बन्ध॑वे य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।
10.059.08c भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥
10.059.08a śaṁ roda̍sī su̱bandha̍ve ya̱hvī ṛ̱tasya̍ mā̱tarā̍ |
10.059.08c bhara̍tā̱m apa̱ yad rapo̱ dyauḥ pṛ̍thivi kṣa̱mā rapo̱ mo ṣu te̱ kiṁ ca̱nāma̍mat ||

10.059.09a अव॑ द्व॒के अव॑ त्रि॒का दि॒वश्च॑रन्ति भेष॒जा ।
10.059.09c क्ष॒मा च॑रि॒ष्ण्वे॑क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥
10.059.09a ava̍ dva̱ke ava̍ tri̱kā di̱vaś ca̍ranti bheṣa̱jā |
10.059.09c kṣa̱mā ca̍ri̱ṣṇv e̍ka̱kam bhara̍tā̱m apa̱ yad rapo̱ dyauḥ pṛ̍thivi kṣa̱mā rapo̱ mo ṣu te̱ kiṁ ca̱nāma̍mat ||

10.059.10a समि॑न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा॑ण्या॒ अनः॑ ।
10.059.10c भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥
10.059.10a sam i̍ndreraya̱ gām a̍na̱ḍvāha̱ṁ ya āva̍had uśī̱narā̍ṇyā̱ ana̍ḥ |
10.059.10c bhara̍tā̱m apa̱ yad rapo̱ dyauḥ pṛ̍thivi kṣa̱mā rapo̱ mo ṣu te̱ kiṁ ca̱nāma̍mat ||



10.060.01a आ जनं॑ त्वे॒षसं॑दृशं॒ माही॑नाना॒मुप॑स्तुतम् ।
10.060.01c अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥
10.060.01a ā jana̍ṁ tve̱ṣasa̍ṁdṛśa̱m māhī̍nānā̱m upa̍stutam |
10.060.01c aga̍nma̱ bibhra̍to̱ nama̍ḥ ||

10.060.02a अस॑मातिं नि॒तोश॑नं त्वे॒षं नि॑य॒यिनं॒ रथ॑म् ।
10.060.02c भ॒जेर॑थस्य॒ सत्प॑तिम् ॥
10.060.02a asa̍mātiṁ ni̱tośa̍naṁ tve̱ṣaṁ ni̍ya̱yina̱ṁ ratha̍m |
10.060.02c bha̱jera̍thasya̱ satpa̍tim ||

10.060.03a यो जना॑न्महि॒षाँ इ॑वातित॒स्थौ पवी॑रवान् ।
10.060.03c उ॒ताप॑वीरवान्यु॒धा ॥
10.060.03a yo janā̍n mahi̱ṣām̐ i̍vātita̱sthau pavī̍ravān |
10.060.03c u̱tāpa̍vīravān yu̱dhā ||

10.060.04a यस्ये॑क्ष्वा॒कुरुप॑ व्र॒ते रे॒वान्म॑रा॒य्येध॑ते ।
10.060.04c दि॒वी॑व॒ पञ्च॑ कृ॒ष्टयः॑ ॥
10.060.04a yasye̍kṣvā̱kur upa̍ vra̱te re̱vān ma̍rā̱yy edha̍te |
10.060.04c di̱vī̍va̱ pañca̍ kṛ̱ṣṭaya̍ḥ ||

10.060.05a इन्द्र॑ क्ष॒त्रास॑मातिषु॒ रथ॑प्रोष्ठेषु धारय ।
10.060.05c दि॒वी॑व॒ सूर्यं॑ दृ॒शे ॥
10.060.05a indra̍ kṣa̱trāsa̍mātiṣu̱ ratha̍proṣṭheṣu dhāraya |
10.060.05c di̱vī̍va̱ sūrya̍ṁ dṛ̱śe ||

10.060.06a अ॒गस्त्य॑स्य॒ नद्भ्यः॒ सप्ती॑ युनक्षि॒ रोहि॑ता ।
10.060.06c प॒णीन्न्य॑क्रमीर॒भि विश्वा॑न्राजन्नरा॒धसः॑ ॥
10.060.06a a̱gastya̍sya̱ nadbhya̱ḥ saptī̍ yunakṣi̱ rohi̍tā |
10.060.06c pa̱ṇīn ny a̍kramīr a̱bhi viśvā̍n rājann arā̱dhasa̍ḥ ||

10.060.07a अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत् ।
10.060.07c इ॒दं तव॑ प्र॒सर्प॑णं॒ सुब॑न्ध॒वेहि॒ निरि॑हि ॥
10.060.07a a̱yam mā̱tāyam pi̱tāyaṁ jī̱vātu̱r āga̍mat |
10.060.07c i̱daṁ tava̍ pra̱sarpa̍ṇa̱ṁ suba̍ndha̱v ehi̱ nir i̍hi ||

10.060.08a यथा॑ यु॒गं व॑र॒त्रया॒ नह्य॑न्ति ध॒रुणा॑य॒ कम् ।
10.060.08c ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥
10.060.08a yathā̍ yu̱gaṁ va̍ra̱trayā̱ nahya̍nti dha̱ruṇā̍ya̱ kam |
10.060.08c e̱vā dā̍dhāra te̱ mano̍ jī̱vāta̍ve̱ na mṛ̱tyave 'tho̍ ari̱ṣṭatā̍taye ||

10.060.09a यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न् ।
10.060.09c ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥
10.060.09a yathe̱yam pṛ̍thi̱vī ma̱hī dā̱dhāre̱mān vana̱spatī̍n |
10.060.09c e̱vā dā̍dhāra te̱ mano̍ jī̱vāta̍ve̱ na mṛ̱tyave 'tho̍ ari̱ṣṭatā̍taye ||

10.060.10a य॒माद॒हं वै॑वस्व॒तात्सु॒बन्धो॒र्मन॒ आभ॑रम् ।
10.060.10c जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥
10.060.10a ya̱mād a̱haṁ vai̍vasva̱tāt su̱bandho̱r mana̱ ābha̍ram |
10.060.10c jī̱vāta̍ve̱ na mṛ̱tyave 'tho̍ ari̱ṣṭatā̍taye ||

10.060.11a न्य१॒॑ग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑ ।
10.060.11c नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ॥
10.060.11a nya1̱̍g vāto 'va̍ vāti̱ nya̍k tapati̱ sūrya̍ḥ |
10.060.11c nī̱cīna̍m a̱ghnyā du̍he̱ nya̍g bhavatu te̱ rapa̍ḥ ||

10.060.12a अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
10.060.12c अ॒यं मे॑ वि॒श्वभे॑षजो॒ऽयं शि॒वाभि॑मर्शनः ॥
10.060.12a a̱yam me̱ hasto̱ bhaga̍vān a̱yam me̱ bhaga̍vattaraḥ |
10.060.12c a̱yam me̍ vi̱śvabhe̍ṣajo̱ 'yaṁ śi̱vābhi̍marśanaḥ ||



10.061.01a इ॒दमि॒त्था रौद्रं॑ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या॑म॒न्तरा॒जौ ।
10.061.01c क्रा॒णा यद॑स्य पि॒तरा॑ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे अह॒न्ना स॒प्त होतॄ॑न् ॥
10.061.01a i̱dam i̱tthā raudra̍ṁ gū̱rtava̍cā̱ brahma̱ kratvā̱ śacyā̍m a̱ntar ā̱jau |
10.061.01c krā̱ṇā yad a̍sya pi̱tarā̍ maṁhane̱ṣṭhāḥ parṣa̍t pa̱kthe aha̱nn ā sa̱pta hotṝ̍n ||

10.061.02a स इद्दा॒नाय॒ दभ्या॑य व॒न्वञ्च्यवा॑नः॒ सूदै॑रमिमीत॒ वेदि॑म् ।
10.061.02c तूर्व॑याणो गू॒र्तव॑चस्तमः॒ क्षोदो॒ न रेत॑ इ॒तऊ॑ति सिञ्चत् ॥
10.061.02a sa id dā̱nāya̱ dabhyā̍ya va̱nvañ cyavā̍na̱ḥ sūdai̍r amimīta̱ vedi̍m |
10.061.02c tūrva̍yāṇo gū̱rtava̍castama̱ḥ kṣodo̱ na reta̍ i̱taū̍ti siñcat ||

10.061.03a मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्रव॑न्ता ।
10.061.03c आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ॥
10.061.03a mano̱ na yeṣu̱ hava̍neṣu ti̱gmaṁ vipa̱ḥ śacyā̍ vanu̱tho drava̍ntā |
10.061.03c ā yaḥ śaryā̍bhis tuvinṛ̱mṇo a̱syāśrī̍ṇītā̱diśa̱ṁ gabha̍stau ||

10.061.04a कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा॑ताश्विना हुवे वाम् ।
10.061.04c वी॒तं मे॑ य॒ज्ञमा ग॑तं मे॒ अन्नं॑ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ॥
10.061.04a kṛ̱ṣṇā yad goṣv a̍ru̱ṇīṣu̱ sīda̍d di̱vo napā̍tāśvinā huve vām |
10.061.04c vī̱tam me̍ ya̱jñam ā ga̍tam me̱ anna̍ṁ vava̱nvāṁsā̱ neṣa̱m asmṛ̍tadhrū ||

10.061.05a प्रथि॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ॑हत् ।
10.061.05c पुन॒स्तदा वृ॑हति॒ यत्क॒नाया॑ दुहि॒तुरा अनु॑भृतमन॒र्वा ॥
10.061.05a prathi̍ṣṭa̱ yasya̍ vī̱raka̍rmam i̱ṣṇad anu̍ṣṭhita̱ṁ nu naryo̱ apau̍hat |
10.061.05c puna̱s tad ā vṛ̍hati̱ yat ka̱nāyā̍ duhi̱tur ā anu̍bhṛtam ana̱rvā ||

10.061.06a म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् ।
10.061.06c म॒ना॒नग्रेतो॑ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥
10.061.06a ma̱dhyā yat kartva̱m abha̍vad a̱bhīke̱ kāma̍ṁ kṛṇvā̱ne pi̱tari̍ yuva̱tyām |
10.061.06c ma̱nā̱nag reto̍ jahatur vi̱yantā̱ sānau̱ niṣi̍ktaṁ sukṛ̱tasya̱ yonau̍ ||

10.061.07a पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेतः॑ संजग्मा॒नो नि षि॑ञ्चत् ।
10.061.07c स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥
10.061.07a pi̱tā yat svāṁ du̍hi̱tara̍m adhi̱ṣkan kṣma̱yā reta̍ḥ saṁjagmā̱no ni ṣi̍ñcat |
10.061.07c svā̱dhyo̍ 'janaya̱n brahma̍ de̱vā vāsto̱ṣ pati̍ṁ vrata̱pāṁ nir a̍takṣan ||

10.061.08a स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे॑ताः ।
10.061.08c सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे॑ पृश॒न्यो॑ जगृभ्रे ॥
10.061.08a sa ī̱ṁ vṛṣā̱ na phena̍m asyad ā̱jau smad ā parai̱d apa̍ da̱bhrace̍tāḥ |
10.061.08c sara̍t pa̱dā na dakṣi̍ṇā parā̱vṛṅ na tā nu me̍ pṛśa̱nyo̍ jagṛbhre ||

10.061.09a म॒क्षू न वह्निः॑ प्र॒जाया॑ उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ ।
10.061.09c सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ॥
10.061.09a ma̱kṣū na vahni̍ḥ pra̱jāyā̍ upa̱bdir a̱gniṁ na na̱gna upa̍ sīda̱d ūdha̍ḥ |
10.061.09c sani̍te̱dhmaṁ sani̍to̱ta vāja̱ṁ sa dha̱rtā ja̍jñe̱ saha̍sā yavī̱yut ||

10.061.10a म॒क्षू क॒नायाः॑ स॒ख्यं नव॑ग्वा ऋ॒तं वद॑न्त ऋ॒तयु॑क्तिमग्मन् ।
10.061.10c द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒ अच्यु॑ता दुदुक्षन् ॥
10.061.10a ma̱kṣū ka̱nāyā̍ḥ sa̱khyaṁ nava̍gvā ṛ̱taṁ vada̍nta ṛ̱tayu̍ktim agman |
10.061.10c dvi̱barha̍so̱ ya upa̍ go̱pam āgu̍r adakṣi̱ṇāso̱ acyu̍tā dudukṣan ||

10.061.11a म॒क्षू क॒नायाः॑ स॒ख्यं नवी॑यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् ।
10.061.11c शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑याः॒ पय॑ उ॒स्रिया॑याः ॥
10.061.11a ma̱kṣū ka̱nāyā̍ḥ sa̱khyaṁ navī̍yo̱ rādho̱ na reta̍ ṛ̱tam it tu̍raṇyan |
10.061.11c śuci̱ yat te̱ rekṇa̱ āya̍janta saba̱rdughā̍yā̱ḥ paya̍ u̱sriyā̍yāḥ ||

10.061.12a प॒श्वा यत्प॒श्चा वियु॑ता बु॒धन्तेति॑ ब्रवीति व॒क्तरी॒ ररा॑णः ।
10.061.12c वसो॑र्वसु॒त्वा का॒रवो॑ऽने॒हा विश्वं॑ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ॥
10.061.12a pa̱śvā yat pa̱ścā viyu̍tā bu̱dhanteti̍ bravīti va̱ktarī̱ rarā̍ṇaḥ |
10.061.12c vaso̍r vasu̱tvā kā̱ravo̍ 'ne̱hā viśva̍ṁ viveṣṭi̱ dravi̍ṇa̱m upa̱ kṣu ||

10.061.13a तदिन्न्व॑स्य परि॒षद्वा॑नो अग्मन्पु॒रू सद॑न्तो नार्ष॒दं बि॑भित्सन् ।
10.061.13c वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ॥
10.061.13a tad in nv a̍sya pari̱ṣadvā̍no agman pu̱rū sada̍nto nārṣa̱dam bi̍bhitsan |
10.061.13c vi śuṣṇa̍sya̱ saṁgra̍thitam ana̱rvā vi̱dat pu̍ruprajā̱tasya̱ guhā̱ yat ||

10.061.14a भर्गो॑ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॒॑र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः ।
10.061.14c अ॒ग्निर्ह॒ नामो॒त जा॒तवे॑दाः श्रु॒धी नो॑ होतर्ऋ॒तस्य॒ होता॒ध्रुक् ॥
10.061.14a bhargo̍ ha̱ nāmo̱ta yasya̍ de̱vāḥ sva1̱̍r ṇa ye tri̍ṣadha̱sthe ni̍ṣe̱duḥ |
10.061.14c a̱gnir ha̱ nāmo̱ta jā̱tave̍dāḥ śru̱dhī no̍ hotar ṛ̱tasya̱ hotā̱dhruk ||

10.061.15a उ॒त त्या मे॒ रौद्रा॑वर्चि॒मन्ता॒ नास॑त्याविन्द्र गू॒र्तये॒ यज॑ध्यै ।
10.061.15c म॒नु॒ष्वद्वृ॒क्तब॑र्हिषे॒ ररा॑णा म॒न्दू हि॒तप्र॑यसा वि॒क्षु यज्यू॑ ॥
10.061.15a u̱ta tyā me̱ raudrā̍v arci̱mantā̱ nāsa̍tyāv indra gū̱rtaye̱ yaja̍dhyai |
10.061.15c ma̱nu̱ṣvad vṛ̱ktaba̍rhiṣe̱ rarā̍ṇā ma̱ndū hi̱tapra̍yasā vi̱kṣu yajyū̍ ||

10.061.16a अ॒यं स्तु॒तो राजा॑ वन्दि वे॒धा अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे॑तुः ।
10.061.16c स क॒क्षीव॑न्तं रेजय॒त्सो अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ॥
10.061.16a a̱yaṁ stu̱to rājā̍ vandi ve̱dhā a̱paś ca̱ vipra̍s tarati̱ svase̍tuḥ |
10.061.16c sa ka̱kṣīva̍ntaṁ rejaya̱t so a̱gniṁ ne̱miṁ na ca̱kram arva̍to raghu̱dru ||

10.061.17a स द्वि॒बन्धु॑र्वैतर॒णो यष्टा॑ सब॒र्धुं धे॒नुम॒स्वं॑ दु॒हध्यै॑ ।
10.061.17c सं यन्मि॒त्रावरु॑णा वृ॒ञ्ज उ॒क्थैर्ज्येष्ठे॑भिरर्य॒मणं॒ वरू॑थैः ॥
10.061.17a sa dvi̱bandhu̍r vaitara̱ṇo yaṣṭā̍ saba̱rdhuṁ dhe̱num a̱sva̍ṁ du̱hadhyai̍ |
10.061.17c saṁ yan mi̱trāvaru̍ṇā vṛ̱ñja u̱kthair jyeṣṭhe̍bhir arya̱maṇa̱ṁ varū̍thaiḥ ||

10.061.18a तद्ब॑न्धुः सू॒रिर्दि॒वि ते॑ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् ।
10.061.18c सा नो॒ नाभिः॑ पर॒मास्य वा॑ घा॒हं तत्प॒श्चा क॑ति॒थश्चि॑दास ॥
10.061.18a tadba̍ndhuḥ sū̱rir di̱vi te̍ dhiya̱ṁdhā nābhā̱nedi̍ṣṭho rapati̱ pra vena̍n |
10.061.18c sā no̱ nābhi̍ḥ para̱māsya vā̍ ghā̱haṁ tat pa̱ścā ka̍ti̱thaś ci̍d āsa ||

10.061.19a इ॒यं मे॒ नाभि॑रि॒ह मे॑ स॒धस्थ॑मि॒मे मे॑ दे॒वा अ॒यम॑स्मि॒ सर्वः॑ ।
10.061.19c द्वि॒जा अह॑ प्रथम॒जा ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ॥
10.061.19a i̱yam me̱ nābhi̍r i̱ha me̍ sa̱dhastha̍m i̱me me̍ de̱vā a̱yam a̍smi̱ sarva̍ḥ |
10.061.19c dvi̱jā aha̍ prathama̱jā ṛ̱tasye̱daṁ dhe̱nur a̍duha̱j jāya̍mānā ||

10.061.20a अधा॑सु म॒न्द्रो अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् ।
10.061.20c ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे॑वृ॒धं सू॑त मा॒ता ॥
10.061.20a adhā̍su ma̱ndro a̍ra̱tir vi̱bhāvāva̍ syati dvivarta̱nir va̍ne̱ṣāṭ |
10.061.20c ū̱rdhvā yac chreṇi̱r na śiśu̱r dan ma̱kṣū sthi̱raṁ śe̍vṛ̱dhaṁ sū̍ta mā̱tā ||

10.061.21a अधा॒ गाव॒ उप॑मातिं क॒नाया॒ अनु॑ श्वा॒न्तस्य॒ कस्य॑ चि॒त्परे॑युः ।
10.061.21c श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या॑ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता॑भिः ॥
10.061.21a adhā̱ gāva̱ upa̍mātiṁ ka̱nāyā̱ anu̍ śvā̱ntasya̱ kasya̍ ci̱t pare̍yuḥ |
10.061.21c śru̱dhi tvaṁ su̍draviṇo na̱s tvaṁ yā̍ḻ āśva̱ghnasya̍ vāvṛdhe sū̱nṛtā̍bhiḥ ||

10.061.22a अध॒ त्वमि॑न्द्र वि॒द्ध्य१॒॑स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः ।
10.061.22c रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो अ॒भिष्टौ॑ ॥
10.061.22a adha̱ tvam i̍ndra vi̱ddhy a1̱̍smān ma̱ho rā̱ye nṛ̍pate̱ vajra̍bāhuḥ |
10.061.22c rakṣā̍ ca no ma̱ghona̍ḥ pā̱hi sū̱rīn a̍ne̱hasa̍s te harivo a̱bhiṣṭau̍ ||

10.061.23a अध॒ यद्रा॑जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे॑ जर॒ण्युः ।
10.061.23c विप्रः॒ प्रेष्ठः॒ स ह्ये॑षां ब॒भूव॒ परा॑ च॒ वक्ष॑दु॒त प॑र्षदेनान् ॥
10.061.23a adha̱ yad rā̍jānā̱ gavi̍ṣṭau̱ sara̍t sara̱ṇyuḥ kā̱rave̍ jara̱ṇyuḥ |
10.061.23c vipra̱ḥ preṣṭha̱ḥ sa hy e̍ṣām ba̱bhūva̱ parā̍ ca̱ vakṣa̍d u̱ta pa̍rṣad enān ||

10.061.24a अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभ॑न्त ईमहे॒ तदू॒ नु ।
10.061.24c स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ॥
10.061.24a adhā̱ nv a̍sya̱ jenya̍sya pu̱ṣṭau vṛthā̱ rebha̍nta īmahe̱ tad ū̱ nu |
10.061.24c sa̱ra̱ṇyur a̍sya sū̱nur aśvo̱ vipra̍ś cāsi̱ śrava̍saś ca sā̱tau ||

10.061.25a यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा॑य॒ स्तोमं॑ जुजु॒षे नम॑स्वान् ।
10.061.25c वि॒श्वत्र॒ यस्मि॒न्ना गिरः॑ समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता॑यै ॥
10.061.25a yu̱vor yadi̍ sa̱khyāyā̱sme śardhā̍ya̱ stoma̍ṁ juju̱ṣe nama̍svān |
10.061.25c vi̱śvatra̱ yasmi̱nn ā gira̍ḥ samī̱cīḥ pū̱rvīva̍ gā̱tur dāśa̍t sū̱nṛtā̍yai ||

10.061.26a स गृ॑णा॒नो अ॒द्भिर्दे॒ववा॒निति॑ सु॒बन्धु॒र्नम॑सा सू॒क्तैः ।
10.061.26c वर्ध॑दु॒क्थैर्वचो॑भि॒रा हि नू॒नं व्यध्वै॑ति॒ पय॑स उ॒स्रिया॑याः ॥
10.061.26a sa gṛ̍ṇā̱no a̱dbhir de̱vavā̱n iti̍ su̱bandhu̱r nama̍sā sū̱ktaiḥ |
10.061.26c vardha̍d u̱kthair vaco̍bhi̱r ā hi nū̱naṁ vy adhvai̍ti̱ paya̍sa u̱sriyā̍yāḥ ||

10.061.27a त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषाः॑ ।
10.061.27c ये वाजाँ॒ अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥
10.061.27a ta ū̱ ṣu ṇo̍ ma̱ho ya̍jatrā bhū̱ta de̍vāsa ū̱taye̍ sa̱joṣā̍ḥ |
10.061.27c ye vājā̱m̐ ana̍yatā vi̱yanto̱ ye sthā ni̍ce̱tāro̱ amū̍rāḥ ||



10.062.01a ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒ इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा॑न॒श ।
10.062.01c तेभ्यो॑ भ॒द्रम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
10.062.01a ye ya̱jñena̱ dakṣi̍ṇayā̱ sama̍ktā̱ indra̍sya sa̱khyam a̍mṛta̱tvam ā̍na̱śa |
10.062.01c tebhyo̍ bha̱dram a̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ ||

10.062.02a य उ॒दाज॑न्पि॒तरो॑ गो॒मयं॒ वस्वृ॒तेनाभि॑न्दन्परिवत्स॒रे व॒लम् ।
10.062.02c दी॒र्घा॒यु॒त्वम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
10.062.02a ya u̱dāja̍n pi̱taro̍ go̱maya̱ṁ vasv ṛ̱tenābhi̍ndan parivatsa̱re va̱lam |
10.062.02c dī̱rghā̱yu̱tvam a̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ ||

10.062.03a य ऋ॒तेन॒ सूर्य॒मारो॑हयन्दि॒व्यप्र॑थयन्पृथि॒वीं मा॒तरं॒ वि ।
10.062.03c सु॒प्र॒जा॒स्त्वम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
10.062.03a ya ṛ̱tena̱ sūrya̱m āro̍hayan di̱vy apra̍thayan pṛthi̱vīm mā̱tara̱ṁ vi |
10.062.03c su̱pra̱jā̱stvam a̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ ||

10.062.04a अ॒यं नाभा॑ वदति व॒ल्गु वो॑ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन ।
10.062.04c सु॒ब्र॒ह्म॒ण्यम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
10.062.04a a̱yaṁ nābhā̍ vadati va̱lgu vo̍ gṛ̱he deva̍putrā ṛṣaya̱s tac chṛ̍ṇotana |
10.062.04c su̱bra̱hma̱ṇyam a̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ ||

10.062.05a विरू॑पास॒ इदृष॑य॒स्त इद्ग॑म्भी॒रवे॑पसः ।
10.062.05c ते अङ्गि॑रसः सू॒नव॒स्ते अ॒ग्नेः परि॑ जज्ञिरे ॥
10.062.05a virū̍pāsa̱ id ṛṣa̍ya̱s ta id ga̍mbhī̱rave̍pasaḥ |
10.062.05c te aṅgi̍rasaḥ sū̱nava̱s te a̱gneḥ pari̍ jajñire ||

10.062.06a ये अ॒ग्नेः परि॑ जज्ञि॒रे विरू॑पासो दि॒वस्परि॑ ।
10.062.06c नव॑ग्वो॒ नु दश॑ग्वो॒ अङ्गि॑रस्तमः॒ सचा॑ दे॒वेषु॑ मंहते ॥
10.062.06a ye a̱gneḥ pari̍ jajñi̱re virū̍pāso di̱vas pari̍ |
10.062.06c nava̍gvo̱ nu daśa̍gvo̱ aṅgi̍rastamaḥ̱ sacā̍ de̱veṣu̍ maṁhate ||

10.062.07a इन्द्रे॑ण यु॒जा निः सृ॑जन्त वा॒घतो॑ व्र॒जं गोम॑न्तम॒श्विन॑म् ।
10.062.07c स॒हस्रं॑ मे॒ दद॑तो अष्टक॒र्ण्य१॒॑ः श्रवो॑ दे॒वेष्व॑क्रत ॥
10.062.07a indre̍ṇa yu̱jā niḥ sṛ̍janta vā̱ghato̍ vra̱jaṁ goma̍ntam a̱śvina̍m |
10.062.07c sa̱hasra̍m me̱ dada̍to aṣṭaka̱rṇya1̱̍ḥ śravo̍ de̱veṣv a̍krata ||

10.062.08a प्र नू॒नं जा॑यताम॒यं मनु॒स्तोक्मे॑व रोहतु ।
10.062.08c यः स॒हस्रं॑ श॒ताश्वं॑ स॒द्यो दा॒नाय॒ मंह॑ते ॥
10.062.08a pra nū̱naṁ jā̍yatām a̱yam manu̱s tokme̍va rohatu |
10.062.08c yaḥ sa̱hasra̍ṁ śa̱tāśva̍ṁ sa̱dyo dā̱nāya̱ maṁha̍te ||

10.062.09a न तम॑श्नोति॒ कश्च॒न दि॒व इ॑व॒ सान्वा॒रभ॑म् ।
10.062.09c सा॒व॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिन्धु॑रिव पप्रथे ॥
10.062.09a na tam a̍śnoti̱ kaś ca̱na di̱va i̍va̱ sānv ā̱rabha̍m |
10.062.09c sā̱va̱rṇyasya̱ dakṣi̍ṇā̱ vi sindhu̍r iva paprathe ||

10.062.10a उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा ।
10.062.10c यदु॑स्तु॒र्वश्च॑ मामहे ॥
10.062.10a u̱ta dā̱sā pa̍ri̱viṣe̱ smaddi̍ṣṭī̱ gopa̍rīṇasā |
10.062.10c yadu̍s tu̱rvaś ca̍ māmahe ||

10.062.11a स॒ह॒स्र॒दा ग्रा॑म॒णीर्मा रि॑ष॒न्मनुः॒ सूर्ये॑णास्य॒ यत॑मानैतु॒ दक्षि॑णा ।
10.062.11c साव॑र्णेर्दे॒वाः प्र ति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा॑न्ता॒ अस॑नाम॒ वाज॑म् ॥
10.062.11a sa̱ha̱sra̱dā grā̍ma̱ṇīr mā ri̍ṣa̱n manu̱ḥ sūrye̍ṇāsya̱ yata̍mānaitu̱ dakṣi̍ṇā |
10.062.11c sāva̍rṇer de̱vāḥ pra ti̍ra̱ntv āyu̱r yasmi̱nn aśrā̍ntā̱ asa̍nāma̱ vāja̍m ||



10.063.01a प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः ।
10.063.01c य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवन्तु नः ॥
10.063.01a pa̱rā̱vato̱ ye didhi̍ṣanta̱ āpya̱m manu̍prītāso̱ jani̍mā vi̱vasva̍taḥ |
10.063.01c ya̱yāte̱r ye na̍hu̱ṣya̍sya ba̱rhiṣi̍ de̱vā āsa̍te̱ te adhi̍ bruvantu naḥ ||

10.063.02a विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वन्द्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः ।
10.063.02c ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव॑म् ॥
10.063.02a viśvā̱ hi vo̍ nama̱syā̍ni̱ vandyā̱ nāmā̍ni devā u̱ta ya̱jñiyā̍ni vaḥ |
10.063.02c ye stha jā̱tā adi̍ter a̱dbhyas pari̱ ye pṛ̍thi̱vyās te ma̍ i̱ha śru̍tā̱ hava̍m ||

10.063.03a येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः ।
10.063.03c उ॒क्थशु॑ष्मान्वृषभ॒रान्त्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥
10.063.03a yebhyo̍ mā̱tā madhu̍ma̱t pinva̍te̱ paya̍ḥ pī̱yūṣa̱ṁ dyaur adi̍ti̱r adri̍barhāḥ |
10.063.03c u̱kthaśu̍ṣmān vṛṣabha̱rān svapna̍sa̱s tām̐ ā̍di̱tyām̐ anu̍ madā sva̱staye̍ ||

10.063.04a नृ॒चक्ष॑सो॒ अनि॑मिषन्तो अ॒र्हणा॑ बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः ।
10.063.04c ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ॥
10.063.04a nṛ̱cakṣa̍so̱ ani̍miṣanto a̱rhaṇā̍ bṛ̱had de̱vāso̍ amṛta̱tvam ā̍naśuḥ |
10.063.04c jyo̱tīra̍thā̱ ahi̍māyā̱ anā̍gaso di̱vo va̱rṣmāṇa̍ṁ vasate sva̱staye̍ ||

10.063.05a स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय॑म् ।
10.063.05c ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ॥
10.063.05a sa̱mrājo̱ ye su̱vṛdho̍ ya̱jñam ā̍ya̱yur apa̍rihvṛtā dadhi̱re di̱vi kṣaya̍m |
10.063.05c tām̐ ā vi̍vāsa̱ nama̍sā suvṛ̱ktibhi̍r ma̱ho ā̍di̱tyām̐ adi̍tiṁ sva̱staye̍ ||

10.063.06a को वः॒ स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ ।
10.063.06c को वो॑ऽध्व॒रं तु॑विजाता॒ अरं॑ कर॒द्यो नः॒ पर्ष॒दत्यंहः॑ स्व॒स्तये॑ ॥
10.063.06a ko va̱ḥ stoma̍ṁ rādhati̱ yaṁ jujo̍ṣatha̱ viśve̍ devāso manuṣo̱ yati̱ ṣṭhana̍ |
10.063.06c ko vo̍ 'dhva̱raṁ tu̍vijātā̱ ara̍ṁ kara̱d yo na̱ḥ parṣa̱d aty aṁha̍ḥ sva̱staye̍ ||

10.063.07a येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनुः॒ समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः ।
10.063.07c त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा नः॑ कर्त सु॒पथा॑ स्व॒स्तये॑ ॥
10.063.07a yebhyo̱ hotrā̍m pratha̱mām ā̍ye̱je manu̱ḥ sami̍ddhāgni̱r mana̍sā sa̱pta hotṛ̍bhiḥ |
10.063.07c ta ā̍dityā̱ abha̍ya̱ṁ śarma̍ yacchata su̱gā na̍ḥ karta su̱pathā̍ sva̱staye̍ ||

10.063.08a य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः ।
10.063.08c ते नः॑ कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ॥
10.063.08a ya īśi̍re̱ bhuva̍nasya̱ prace̍taso̱ viśva̍sya sthā̱tur jaga̍taś ca̱ manta̍vaḥ |
10.063.08c te na̍ḥ kṛ̱tād akṛ̍tā̱d ena̍sa̱s pary a̱dyā de̍vāsaḥ pipṛtā sva̱staye̍ ||

10.063.09a भरे॒ष्विन्द्रं॑ सु॒हवं॑ हवामहेंऽहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जन॑म् ।
10.063.09c अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये॑ ॥
10.063.09a bhare̱ṣv indra̍ṁ su̱hava̍ṁ havāmahe 'ṁho̱muca̍ṁ su̱kṛta̱ṁ daivya̱ṁ jana̍m |
10.063.09c a̱gnim mi̱traṁ varu̍ṇaṁ sā̱taye̱ bhaga̱ṁ dyāvā̍pṛthi̱vī ma̱ruta̍ḥ sva̱staye̍ ||

10.063.10a सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ।
10.063.10c दैवीं॒ नावं॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥
10.063.10a su̱trāmā̍ṇam pṛthi̱vīṁ dyām a̍ne̱hasa̍ṁ su̱śarmā̍ṇa̱m adi̍tiṁ su̱praṇī̍tim |
10.063.10c daivī̱ṁ nāva̍ṁ svari̱trām anā̍gasa̱m asra̍vantī̱m ā ru̍hemā sva̱staye̍ ||

10.063.11a विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुतः॑ ।
10.063.11c स॒त्यया॑ वो दे॒वहू॑त्या हुवेम शृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ॥
10.063.11a viśve̍ yajatrā̱ adhi̍ vocato̱taye̱ trāya̍dhvaṁ no du̱revā̍yā abhi̱hruta̍ḥ |
10.063.11c sa̱tyayā̍ vo de̱vahū̍tyā huvema śṛṇva̱to de̍vā̱ ava̍se sva̱staye̍ ||

10.063.12a अपामी॑वा॒मप॒ विश्वा॒मना॑हुति॒मपारा॑तिं दुर्वि॒दत्रा॑मघाय॒तः ।
10.063.12c आ॒रे दे॑वा॒ द्वेषो॑ अ॒स्मद्यु॑योतनो॒रु णः॒ शर्म॑ यच्छता स्व॒स्तये॑ ॥
10.063.12a apāmī̍vā̱m apa̱ viśvā̱m anā̍huti̱m apārā̍tiṁ durvi̱datrā̍m aghāya̱taḥ |
10.063.12c ā̱re de̍vā̱ dveṣo̍ a̱smad yu̍yotano̱ru ṇa̱ḥ śarma̍ yacchatā sva̱staye̍ ||

10.063.13a अरि॑ष्टः॒ स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ ।
10.063.13c यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ॥
10.063.13a ari̍ṣṭa̱ḥ sa marto̱ viśva̍ edhate̱ pra pra̱jābhi̍r jāyate̱ dharma̍ṇa̱s pari̍ |
10.063.13c yam ā̍dityāso̱ naya̍thā sunī̱tibhi̱r ati̱ viśvā̍ni duri̱tā sva̱staye̍ ||

10.063.14a यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने॑ ।
10.063.14c प्रा॒त॒र्यावा॑णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये॑ ॥
10.063.14a yaṁ de̍vā̱so 'va̍tha̱ vāja̍sātau̱ yaṁ śūra̍sātā maruto hi̱te dhane̍ |
10.063.14c prā̱ta̱ryāvā̍ṇa̱ṁ ratha̍m indra sāna̱sim ari̍ṣyanta̱m ā ru̍hemā sva̱staye̍ ||

10.063.15a स्व॒स्ति नः॑ प॒थ्या॑सु॒ धन्व॑सु स्व॒स्त्य१॒॑प्सु वृ॒जने॒ स्व॑र्वति ।
10.063.15c स्व॒स्ति नः॑ पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ॥
10.063.15a sva̱sti na̍ḥ pa̱thyā̍su̱ dhanva̍su sva̱sty a1̱̍psu vṛ̱jane̱ sva̍rvati |
10.063.15c sva̱sti na̍ḥ putrakṛ̱theṣu̱ yoni̍ṣu sva̱sti rā̱ye ma̍ruto dadhātana ||

10.063.16a स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ ।
10.063.16c सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ॥
10.063.16a sva̱stir id dhi prapa̍the̱ śreṣṭhā̱ rekṇa̍svaty a̱bhi yā vā̱mam eti̍ |
10.063.16c sā no̍ a̱mā so ara̍ṇe̱ ni pā̍tu svāve̱śā bha̍vatu de̱vago̍pā ||

10.063.17a ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।
10.063.17c ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥
10.063.17a e̱vā pla̱teḥ sū̱nur a̍vīvṛdhad vo̱ viśva̍ ādityā adite manī̱ṣī |
10.063.17c ī̱śā̱nāso̱ naro̱ ama̍rtye̱nāstā̍vi̱ jano̍ di̱vyo gaye̍na ||



10.064.01a क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒तां म॑नामहे ।
10.064.01c को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ॥
10.064.01a ka̱thā de̱vānā̍ṁ kata̱masya̱ yāma̍ni su̱mantu̱ nāma̍ śṛṇva̱tām ma̍nāmahe |
10.064.01c ko mṛ̍ḻāti kata̱mo no̱ maya̍s karat kata̱ma ū̱tī a̱bhy ā va̍vartati ||

10.064.02a क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ ।
10.064.02c न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥
10.064.02a kra̱tū̱yanti̱ krata̍vo hṛ̱tsu dhī̱tayo̱ vena̍nti ve̱nāḥ pa̱taya̱nty ā diśa̍ḥ |
10.064.02c na ma̍rḍi̱tā vi̍dyate a̱nya e̍bhyo de̱veṣu̍ me̱ adhi̱ kāmā̍ ayaṁsata ||

10.064.03a नरा॑ वा॒ शंसं॑ पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा ।
10.064.03c सूर्या॒मासा॑ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ॥
10.064.03a narā̍ vā̱ śaṁsa̍m pū̱ṣaṇa̱m ago̍hyam a̱gniṁ de̱veddha̍m a̱bhy a̍rcase gi̱rā |
10.064.03c sūryā̱māsā̍ ca̱ndrama̍sā ya̱maṁ di̱vi tri̱taṁ vāta̍m u̱ṣasa̍m a̱ktum a̱śvinā̍ ||

10.064.04a क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभिः॑ ।
10.064.04c अ॒ज एक॑पात्सु॒हवे॑भि॒र्ऋक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ॥
10.064.04a ka̱thā ka̱vis tu̍vī̱ravā̱n kayā̍ gi̱rā bṛha̱spati̍r vāvṛdhate suvṛ̱ktibhi̍ḥ |
10.064.04c a̱ja eka̍pāt su̱have̍bhi̱r ṛkva̍bhi̱r ahi̍ḥ śṛṇotu bu̱dhnyo̱3̱̍ havī̍mani ||

10.064.05a दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि ।
10.064.05c अतू॑र्तपन्थाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ॥
10.064.05a dakṣa̍sya vādite̱ janma̍ni vra̱te rājā̍nā mi̱trāvaru̱ṇā vi̍vāsasi |
10.064.05c atū̍rtapanthāḥ puru̱ratho̍ arya̱mā sa̱ptaho̍tā̱ viṣu̍rūpeṣu̱ janma̍su ||

10.064.06a ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
10.064.06c स॒ह॒स्र॒सा मे॒धसा॑ताविव॒ त्मना॑ म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ॥
10.064.06a te no̱ arva̍nto havana̱śruto̱ hava̱ṁ viśve̍ śṛṇvantu vā̱jino̍ mi̱tadra̍vaḥ |
10.064.06c sa̱ha̱sra̱sā me̱dhasā̍tāv iva̱ tmanā̍ ma̱ho ye dhana̍ṁ sami̱theṣu̍ jabhri̱re ||

10.064.07a प्र वो॑ वा॒युं र॑थ॒युजं॒ पुरं॑धिं॒ स्तोमैः॑ कृणुध्वं स॒ख्याय॑ पू॒षण॑म् ।
10.064.07c ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतुं॒ सच॑न्ते स॒चितः॒ सचे॑तसः ॥
10.064.07a pra vo̍ vā̱yuṁ ra̍tha̱yuja̱m pura̍ṁdhi̱ṁ stomai̍ḥ kṛṇudhvaṁ sa̱khyāya̍ pū̱ṣaṇa̍m |
10.064.07c te hi de̱vasya̍ savi̱tuḥ savī̍mani̱ kratu̱ṁ saca̍nte sa̱cita̱ḥ sace̍tasaḥ ||

10.064.08a त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ ।
10.064.08c कृ॒शानु॒मस्तॄ॑न्ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ॥
10.064.08a triḥ sa̱pta sa̱srā na̱dyo̍ ma̱hīr a̱po vana̱spatī̱n parva̍tām̐ a̱gnim ū̱taye̍ |
10.064.08c kṛ̱śānu̱m astṝ̍n ti̱ṣya̍ṁ sa̱dhastha̱ ā ru̱draṁ ru̱dreṣu̍ ru̱driya̍ṁ havāmahe ||

10.064.09a सर॑स्वती स॒रयुः॒ सिन्धु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा य॑न्तु॒ वक्ष॑णीः ।
10.064.09c दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ॥
10.064.09a sara̍svatī sa̱rayu̱ḥ sindhu̍r ū̱rmibhi̍r ma̱ho ma̱hīr ava̱sā ya̍ntu̱ vakṣa̍ṇīḥ |
10.064.09c de̱vīr āpo̍ mā̱tara̍ḥ sūdayi̱tnvo̍ ghṛ̱tava̱t payo̱ madhu̍man no arcata ||

10.064.10a उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ ।
10.064.10c ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ॥
10.064.10a u̱ta mā̱tā bṛ̍haddi̱vā śṛ̍ṇotu na̱s tvaṣṭā̍ de̱vebhi̱r jani̍bhiḥ pi̱tā vaca̍ḥ |
10.064.10c ṛ̱bhu̱kṣā vājo̱ ratha̱spati̱r bhago̍ ra̱ṇvaḥ śaṁsa̍ḥ śaśamā̱nasya̍ pātu naḥ ||

10.064.11a र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः ।
10.064.11c गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥
10.064.11a ra̱ṇvaḥ saṁdṛ̍ṣṭau pitu̱mām̐ i̍va̱ kṣayo̍ bha̱drā ru̱drāṇā̍m ma̱rutā̱m upa̍stutiḥ |
10.064.11c gobhi̍ḥ ṣyāma ya̱śaso̱ jane̱ṣv ā sadā̍ devāsa̱ iḻa̍yā sacemahi ||

10.064.12a यां मे॒ धियं॒ मरु॑त॒ इन्द्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यम् ।
10.064.12c तां पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ॥
10.064.12a yām me̱ dhiya̱m maru̍ta̱ indra̱ devā̱ ada̍dāta varuṇa mitra yū̱yam |
10.064.12c tām pī̍payata̱ paya̍seva dhe̱nuṁ ku̱vid giro̱ adhi̱ rathe̱ vahā̍tha ||

10.064.13a कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ ।
10.064.13c नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥
10.064.13a ku̱vid a̱ṅga prati̱ yathā̍ cid a̱sya na̍ḥ sajā̱tya̍sya maruto̱ bubo̍dhatha |
10.064.13c nābhā̱ yatra̍ pratha̱maṁ sa̱ṁnasā̍mahe̱ tatra̍ jāmi̱tvam adi̍tir dadhātu naḥ ||

10.064.14a ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः ।
10.064.14c उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ॥
10.064.14a te hi dyāvā̍pṛthi̱vī mā̱tarā̍ ma̱hī de̱vī de̱vāñ janma̍nā ya̱jñiye̍ i̱taḥ |
10.064.14c u̱bhe bi̍bhṛta u̱bhaya̱m bharī̍mabhiḥ pu̱rū retā̍ṁsi pi̱tṛbhi̍ś ca siñcataḥ ||

10.064.15a वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑तिः॒ पनी॑यसी ।
10.064.15c ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशन्त म॒तिभि॑र्मनी॒षिणः॑ ॥
10.064.15a vi ṣā hotrā̱ viśva̍m aśnoti̱ vārya̱m bṛha̱spati̍r a̱rama̍ti̱ḥ panī̍yasī |
10.064.15c grāvā̱ yatra̍ madhu̱ṣud u̱cyate̍ bṛ̱had avī̍vaśanta ma̱tibhi̍r manī̱ṣiṇa̍ḥ ||

10.064.16a ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।
10.064.16c उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥
10.064.16a e̱vā ka̱vis tu̍vī̱ravā̍m̐ ṛta̱jñā dra̍viṇa̱syur dravi̍ṇasaś cakā̱naḥ |
10.064.16c u̱kthebhi̱r atra̍ ma̱tibhi̍ś ca̱ vipro 'pī̍paya̱d gayo̍ di̱vyāni̱ janma̍ ||

10.064.17a ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।
10.064.17c ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥
10.064.17a e̱vā pla̱teḥ sū̱nur a̍vīvṛdhad vo̱ viśva̍ ādityā adite manī̱ṣī |
10.064.17c ī̱śā̱nāso̱ naro̱ ama̍rtye̱nāstā̍vi̱ jano̍ di̱vyo gaye̍na ||



10.065.01a अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः ।
10.065.01c आ॒दि॒त्या विष्णु॑र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ॥
10.065.01a a̱gnir indro̱ varu̍ṇo mi̱tro a̍rya̱mā vā̱yuḥ pū̱ṣā sara̍svatī sa̱joṣa̍saḥ |
10.065.01c ā̱di̱tyā viṣṇu̍r ma̱ruta̱ḥ sva̍r bṛ̱hat somo̍ ru̱dro adi̍ti̱r brahma̍ṇa̱s pati̍ḥ ||

10.065.02a इ॒न्द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती मि॒थो हि॑न्वा॒ना त॒न्वा॒३॒॑ समो॑कसा ।
10.065.02c अ॒न्तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ॥
10.065.02a i̱ndrā̱gnī vṛ̍tra̱hatye̍ṣu̱ satpa̍tī mi̱tho hi̍nvā̱nā ta̱nvā̱3̱̍ samo̍kasā |
10.065.02c a̱ntari̍kṣa̱m mahy ā pa̍pru̱r oja̍sā̱ somo̍ ghṛta̱śrīr ma̍hi̱māna̍m ī̱raya̍n ||

10.065.03a तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधा॑म् ।
10.065.03c ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासन्तां म॒हये॑ सुमि॒त्र्याः ॥
10.065.03a teṣā̱ṁ hi ma̱hnā ma̍ha̱tām a̍na̱rvaṇā̱ṁ stomā̱m̐ iya̍rmy ṛta̱jñā ṛ̍tā̱vṛdhā̍m |
10.065.03c ye a̍psa̱vam a̍rṇa̱vaṁ ci̱trarā̍dhasa̱s te no̍ rāsantām ma̱haye̍ sumi̱tryāḥ ||

10.065.04a स्व॑र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्क॑म्भु॒रोज॑सा ।
10.065.04c पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो॑ दे॒वाः स्त॑वन्ते॒ मनु॑षाय सू॒रयः॑ ॥
10.065.04a sva̍rṇaram a̱ntari̍kṣāṇi roca̱nā dyāvā̱bhūmī̍ pṛthi̱vīṁ ska̍mbhu̱r oja̍sā |
10.065.04c pṛ̱kṣā i̍va ma̱haya̍ntaḥ surā̱tayo̍ de̱vāḥ sta̍vante̱ manu̍ṣāya sū̱raya̍ḥ ||

10.065.05a मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः ।
10.065.05c ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ॥
10.065.05a mi̱trāya̍ śikṣa̱ varu̍ṇāya dā̱śuṣe̱ yā sa̱mrājā̱ mana̍sā̱ na pra̱yuccha̍taḥ |
10.065.05c yayo̱r dhāma̱ dharma̍ṇā̱ roca̍te bṛ̱had yayo̍r u̱bhe roda̍sī̱ nādha̍sī̱ vṛtau̍ ||

10.065.06a या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रतः॑ ।
10.065.06c सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे॑ दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ॥
10.065.06a yā gaur va̍rta̱nim pa̱ryeti̍ niṣkṛ̱tam payo̱ duhā̍nā vrata̱nīr a̍vā̱rata̍ḥ |
10.065.06c sā pra̍bruvā̱ṇā varu̍ṇāya dā̱śuṣe̍ de̱vebhyo̍ dāśad dha̱viṣā̍ vi̱vasva̍te ||

10.065.07a दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं॑ विमृ॒शन्त॑ आसते ।
10.065.07c द्यां स्क॑भि॒त्व्य१॒॑प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॒॑ नि मा॑मृजुः ॥
10.065.07a di̱vakṣa̍so agniji̱hvā ṛ̍tā̱vṛdha̍ ṛ̱tasya̱ yoni̍ṁ vimṛ̱śanta̍ āsate |
10.065.07c dyāṁ ska̍bhi̱tvy a1̱̍pa ā ca̍kru̱r oja̍sā ya̱jñaṁ ja̍ni̱tvī ta̱nvī̱3̱̍ ni mā̍mṛjuḥ ||

10.065.08a प॒रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री ऋ॒तस्य॒ योना॑ क्षयतः॒ समो॑कसा ।
10.065.08c द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ॥
10.065.08a pa̱ri̱kṣitā̍ pi̱tarā̍ pūrva̱jāva̍rī ṛ̱tasya̱ yonā̍ kṣayata̱ḥ samo̍kasā |
10.065.08c dyāvā̍pṛthi̱vī varu̍ṇāya̱ savra̍te ghṛ̱tava̱t payo̍ mahi̱ṣāya̍ pinvataḥ ||

10.065.09a प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणे॑न्द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा ।
10.065.09c दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ॥
10.065.09a pa̱rjanyā̱vātā̍ vṛṣa̱bhā pu̍rī̱ṣiṇe̍ndravā̱yū varu̍ṇo mi̱tro a̍rya̱mā |
10.065.09c de̱vām̐ ā̍di̱tyām̐ adi̍tiṁ havāmahe̱ ye pārthi̍vāso di̱vyāso̍ a̱psu ye ||

10.065.10a त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ ।
10.065.10c बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ॥
10.065.10a tvaṣṭā̍raṁ vā̱yum ṛ̍bhavo̱ ya oha̍te̱ daivyā̱ hotā̍rā u̱ṣasa̍ṁ sva̱staye̍ |
10.065.10c bṛha̱spati̍ṁ vṛtrakhā̱daṁ su̍me̱dhasa̍m indri̱yaṁ soma̍ṁ dhana̱sā u̍ īmahe ||

10.065.11a ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीं पर्व॑ताँ अ॒पः ।
10.065.11c सूर्यं॑ दि॒वि रो॒हय॑न्तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ॥
10.065.11a brahma̱ gām aśva̍ṁ ja̱naya̍nta̱ oṣa̍dhī̱r vana̱spatī̍n pṛthi̱vīm parva̍tām̐ a̱paḥ |
10.065.11c sūrya̍ṁ di̱vi ro̱haya̍ntaḥ su̱dāna̍va̱ āryā̍ vra̱tā vi̍sṛ̱janto̱ adhi̱ kṣami̍ ||

10.065.12a भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं॑ पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम् ।
10.065.12c क॒म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं वि॑ष्णा॒प्वं१॒॑ विश्व॑का॒याव॑ सृजथः ॥
10.065.12a bhu̱jyum aṁha̍saḥ pipṛtho̱ nir a̍śvinā̱ śyāva̍m pu̱traṁ va̍dhrima̱tyā a̍jinvatam |
10.065.12c ka̱ma̱dyuva̍ṁ vima̱dāyo̍hathur yu̱vaṁ vi̍ṣṇā̱pva1̱̍ṁ viśva̍kā̱yāva̍ sṛjathaḥ ||

10.065.13a पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒रापः॑ समु॒द्रियः॑ ।
10.065.13c विश्वे॑ दे॒वासः॑ शृणव॒न्वचां॑सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ॥
10.065.13a pāvī̍ravī tanya̱tur eka̍pād a̱jo di̱vo dha̱rtā sindhu̱r āpa̍ḥ samu̱driya̍ḥ |
10.065.13c viśve̍ de̱vāsa̍ḥ śṛṇava̱n vacā̍ṁsi me̱ sara̍svatī sa̱ha dhī̱bhiḥ pura̍ṁdhyā ||

10.065.14a विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
10.065.14c रा॒ति॒षाचो॑ अभि॒षाचः॑ स्व॒र्विदः॒ स्व१॒॑र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ॥
10.065.14a viśve̍ de̱vāḥ sa̱ha dhī̱bhiḥ pura̍ṁdhyā̱ mano̱r yaja̍trā a̱mṛtā̍ ṛta̱jñāḥ |
10.065.14c rā̱ti̱ṣāco̍ abhi̱ṣāca̍ḥ sva̱rvida̱ḥ sva1̱̍r giro̱ brahma̍ sū̱ktaṁ ju̍ṣerata ||

10.065.15a दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
10.065.15c ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
10.065.15a de̱vān vasi̍ṣṭho a̱mṛtā̍n vavande̱ ye viśvā̱ bhuva̍nā̱bhi pra̍ta̱sthuḥ |
10.065.15c te no̍ rāsantām urugā̱yam a̱dya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



10.066.01a दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये॑ ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः ।
10.066.01c ये वा॑वृ॒धुः प्र॑त॒रं वि॒श्ववे॑दस॒ इन्द्र॑ज्येष्ठासो अ॒मृता॑ ऋता॒वृधः॑ ॥
10.066.01a de̱vān hu̍ve bṛ̱hacchra̍vasaḥ sva̱staye̍ jyoti̱ṣkṛto̍ adhva̱rasya̱ prace̍tasaḥ |
10.066.01c ye vā̍vṛ̱dhuḥ pra̍ta̱raṁ vi̱śvave̍dasa̱ indra̍jyeṣṭhāso a̱mṛtā̍ ṛtā̱vṛdha̍ḥ ||

10.066.02a इन्द्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा॑न॒शुः ।
10.066.02c म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो॑ने य॒ज्ञं ज॑नयन्त सू॒रयः॑ ॥
10.066.02a indra̍prasūtā̱ varu̍ṇapraśiṣṭā̱ ye sūrya̍sya̱ jyoti̍ṣo bhā̱gam ā̍na̱śuḥ |
10.066.02c ma̱rudga̍ṇe vṛ̱jane̱ manma̍ dhīmahi̱ māgho̍ne ya̱jñaṁ ja̍nayanta sū̱raya̍ḥ ||

10.066.03a इन्द्रो॒ वसु॑भिः॒ परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यच्छतु ।
10.066.03c रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा॑ नो॒ ग्नाभिः॑ सुवि॒ताय॑ जिन्वतु ॥
10.066.03a indro̱ vasu̍bhi̱ḥ pari̍ pātu no̱ gaya̍m ādi̱tyair no̱ adi̍ti̱ḥ śarma̍ yacchatu |
10.066.03c ru̱dro ru̱drebhi̍r de̱vo mṛ̍ḻayāti na̱s tvaṣṭā̍ no̱ gnābhi̍ḥ suvi̱tāya̍ jinvatu ||

10.066.04a अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तं म॒हदिन्द्रा॒विष्णू॑ म॒रुतः॒ स्व॑र्बृ॒हत् ।
10.066.04c दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे॒ वसू॑न्रु॒द्रान्त्स॑वि॒तारं॑ सु॒दंस॑सम् ॥
10.066.04a adi̍ti̱r dyāvā̍pṛthi̱vī ṛ̱tam ma̱had indrā̱viṣṇū̍ ma̱ruta̱ḥ sva̍r bṛ̱hat |
10.066.04c de̱vām̐ ā̍di̱tyām̐ ava̍se havāmahe̱ vasū̍n ru̱drān sa̍vi̱tāra̍ṁ su̱daṁsa̍sam ||

10.066.05a सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु॑र्महि॒मा वा॒युर॒श्विना॑ ।
10.066.05c ब्र॒ह्म॒कृतो॑ अ॒मृता॑ वि॒श्ववे॑दसः॒ शर्म॑ नो यंसन्त्रि॒वरू॑थ॒मंह॑सः ॥
10.066.05a sara̍svān dhī̱bhir varu̍ṇo dhṛ̱tavra̍taḥ pū̱ṣā viṣṇu̍r mahi̱mā vā̱yur a̱śvinā̍ |
10.066.05c bra̱hma̱kṛto̍ a̱mṛtā̍ vi̱śvave̍dasa̱ḥ śarma̍ no yaṁsan tri̱varū̍tha̱m aṁha̍saḥ ||

10.066.06a वृषा॑ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृतः॑ ।
10.066.06c वृष॑णा॒ द्यावा॑पृथि॒वी ऋ॒ताव॑री॒ वृषा॑ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभः॑ ॥
10.066.06a vṛṣā̍ ya̱jño vṛṣa̍ṇaḥ santu ya̱jñiyā̱ vṛṣa̍ṇo de̱vā vṛṣa̍ṇo havi̱ṣkṛta̍ḥ |
10.066.06c vṛṣa̍ṇā̱ dyāvā̍pṛthi̱vī ṛ̱tāva̍rī̱ vṛṣā̍ pa̱rjanyo̱ vṛṣa̍ṇo vṛṣa̱stubha̍ḥ ||

10.066.07a अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒ उप॑ ब्रुवे ।
10.066.07c यावी॑जि॒रे वृष॑णो देवय॒ज्यया॒ ता नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सतः ॥
10.066.07a a̱gnīṣomā̱ vṛṣa̍ṇā̱ vāja̍sātaye purupraśa̱stā vṛṣa̍ṇā̱ upa̍ bruve |
10.066.07c yāv ī̍ji̱re vṛṣa̍ṇo devaya̱jyayā̱ tā na̱ḥ śarma̍ tri̱varū̍tha̱ṁ vi ya̍ṁsataḥ ||

10.066.08a धृ॒तव्र॑ताः क्ष॒त्रिया॑ यज्ञनि॒ष्कृतो॑ बृहद्दि॒वा अ॑ध्व॒राणा॑मभि॒श्रियः॑ ।
10.066.08c अ॒ग्निहो॑तार ऋत॒सापो॑ अ॒द्रुहो॒ऽपो अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये॑ ॥
10.066.08a dhṛ̱tavra̍tāḥ kṣa̱triyā̍ yajñani̱ṣkṛto̍ bṛhaddi̱vā a̍dhva̱rāṇā̍m abhi̱śriya̍ḥ |
10.066.08c a̱gniho̍tāra ṛta̱sāpo̍ a̱druho̱ 'po a̍sṛja̱nn anu̍ vṛtra̱tūrye̍ ||

10.066.09a द्यावा॑पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना॑नि य॒ज्ञिया॑ ।
10.066.09c अ॒न्तरि॑क्षं॒ स्व१॒॑रा प॑प्रुरू॒तये॒ वशं॑ दे॒वास॑स्त॒न्वी॒३॒॑ नि मा॑मृजुः ॥
10.066.09a dyāvā̍pṛthi̱vī ja̍nayann a̱bhi vra̱tāpa̱ oṣa̍dhīr va̱ninā̍ni ya̱jñiyā̍ |
10.066.09c a̱ntari̍kṣa̱ṁ sva1̱̍r ā pa̍prur ū̱taye̱ vaśa̍ṁ de̱vāsa̍s ta̱nvī̱3̱̍ ni mā̍mṛjuḥ ||

10.066.10a ध॒र्तारो॑ दि॒व ऋ॒भवः॑ सु॒हस्ता॑ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः ।
10.066.10c आप॒ ओष॑धीः॒ प्र ति॑रन्तु नो॒ गिरो॒ भगो॑ रा॒तिर्वा॒जिनो॑ यन्तु मे॒ हव॑म् ॥
10.066.10a dha̱rtāro̍ di̱va ṛ̱bhava̍ḥ su̱hastā̍ vātāparja̱nyā ma̍hi̱ṣasya̍ tanya̱toḥ |
10.066.10c āpa̱ oṣa̍dhī̱ḥ pra ti̍rantu no̱ giro̱ bhago̍ rā̱tir vā̱jino̍ yantu me̱ hava̍m ||

10.066.11a स॒मु॒द्रः सिन्धू॒ रजो॑ अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः ।
10.066.11c अहि॑र्बु॒ध्न्यः॑ शृणव॒द्वचां॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥
10.066.11a sa̱mu̱draḥ sindhū̱ rajo̍ a̱ntari̍kṣam a̱ja eka̍pāt tanayi̱tnur a̍rṇa̱vaḥ |
10.066.11c ahi̍r bu̱dhnya̍ḥ śṛṇava̱d vacā̍ṁsi me̱ viśve̍ de̱vāsa̍ u̱ta sū̱rayo̱ mama̍ ||

10.066.12a स्याम॑ वो॒ मन॑वो दे॒ववी॑तये॒ प्राञ्चं॑ नो य॒ज्ञं प्र ण॑यत साधु॒या ।
10.066.12c आदि॑त्या॒ रुद्रा॒ वस॑वः॒ सुदा॑नव इ॒मा ब्रह्म॑ श॒स्यमा॑नानि जिन्वत ॥
10.066.12a syāma̍ vo̱ mana̍vo de̱vavī̍taye̱ prāñca̍ṁ no ya̱jñam pra ṇa̍yata sādhu̱yā |
10.066.12c ādi̍tyā̱ rudrā̱ vasa̍va̱ḥ sudā̍nava i̱mā brahma̍ śa̱syamā̍nāni jinvata ||

10.066.13a दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे॑मि साधु॒या ।
10.066.13c क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वा॑न्दे॒वाँ अ॒मृताँ॒ अप्र॑युच्छतः ॥
10.066.13a daivyā̱ hotā̍rā pratha̱mā pu̱rohi̍ta ṛ̱tasya̱ panthā̱m anv e̍mi sādhu̱yā |
10.066.13c kṣetra̍sya̱ pati̱m prati̍veśam īmahe̱ viśvā̍n de̱vām̐ a̱mṛtā̱m̐ apra̍yucchataḥ ||

10.066.14a वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ ।
10.066.14c प्री॒ता इ॑व ज्ञा॒तयः॒ काम॒मेत्या॒स्मे दे॑वा॒सोऽव॑ धूनुता॒ वसु॑ ॥
10.066.14a vasi̍ṣṭhāsaḥ pitṛ̱vad vāca̍m akrata de̱vām̐ īḻā̍nā ṛṣi̱vat sva̱staye̍ |
10.066.14c prī̱tā i̍va jñā̱taya̱ḥ kāma̱m etyā̱sme de̍vā̱so 'va̍ dhūnutā̱ vasu̍ ||

10.066.15a दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
10.066.15c ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
10.066.15a de̱vān vasi̍ṣṭho a̱mṛtā̍n vavande̱ ye viśvā̱ bhuva̍nā̱bhi pra̍ta̱sthuḥ |
10.066.15c te no̍ rāsantām urugā̱yam a̱dya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



10.067.01a इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत् ।
10.067.01c तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ऽयास्य॑ उ॒क्थमिन्द्रा॑य॒ शंस॑न् ॥
10.067.01a i̱māṁ dhiya̍ṁ sa̱ptaśī̍rṣṇīm pi̱tā na̍ ṛ̱tapra̍jātām bṛha̱tīm a̍vindat |
10.067.01c tu̱rīya̍ṁ svij janayad vi̱śvaja̍nyo̱ 'yāsya̍ u̱ktham indrā̍ya̱ śaṁsa̍n ||

10.067.02a ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।
10.067.02c विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥
10.067.02a ṛ̱taṁ śaṁsa̍nta ṛ̱ju dīdhyā̍nā di̱vas pu̱trāso̱ asu̍rasya vī̱rāḥ |
10.067.02c vipra̍m pa̱dam aṅgi̍raso̱ dadhā̍nā ya̱jñasya̱ dhāma̍ pratha̱mam ma̍nanta ||

10.067.03a हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् ।
10.067.03c बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥
10.067.03a ha̱ṁsair i̍va̱ sakhi̍bhi̱r vāva̍dadbhir aśma̱nmayā̍ni̱ naha̍nā̱ vyasya̍n |
10.067.03c bṛha̱spati̍r abhi̱kani̍krada̱d gā u̱ta prāstau̱d uc ca̍ vi̱dvām̐ a̍gāyat ||

10.067.04a अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑ ।
10.067.04c बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ॥
10.067.04a a̱vo dvābhyā̍m pa̱ra eka̍yā̱ gā guhā̱ tiṣṭha̍ntī̱r anṛ̍tasya̱ setau̍ |
10.067.04c bṛha̱spati̱s tama̍si̱ jyoti̍r i̱cchann ud u̱srā āka̱r vi hi ti̱sra āva̍ḥ ||

10.067.05a वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् ।
10.067.05c बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ॥
10.067.05a vi̱bhidyā̱ pura̍ṁ śa̱yathe̱m apā̍cī̱ṁ nis trīṇi̍ sā̱kam u̍da̱dher a̍kṛntat |
10.067.05c bṛha̱spati̍r u̱ṣasa̱ṁ sūrya̱ṁ gām a̱rkaṁ vi̍veda sta̱naya̍nn iva̱ dyauḥ ||

10.067.06a इन्द्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण ।
10.067.06c स्वेदा॑ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ॥
10.067.06a indro̍ va̱laṁ ra̍kṣi̱tāra̱ṁ dughā̍nāṁ ka̱reṇe̍va̱ vi ca̍kartā̱ rave̍ṇa |
10.067.06c svedā̍ñjibhir ā̱śira̍m i̱cchamā̱no 'ro̍dayat pa̱ṇim ā gā a̍muṣṇāt ||

10.067.07a स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः ।
10.067.07c ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ॥
10.067.07a sa ī̍ṁ sa̱tyebhi̱ḥ sakhi̍bhiḥ śu̱cadbhi̱r godhā̍yasa̱ṁ vi dha̍na̱sair a̍dardaḥ |
10.067.07c brahma̍ṇa̱s pati̱r vṛṣa̍bhir va̱rāhai̍r gha̱rmasve̍debhi̱r dravi̍ṇa̱ṁ vy ā̍naṭ ||

10.067.08a ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयन्त धी॒भिः ।
10.067.08c बृह॒स्पति॑र्मि॒थोअ॑वद्यपेभि॒रुदु॒स्रिया॑ असृजत स्व॒युग्भिः॑ ॥
10.067.08a te sa̱tyena̱ mana̍sā̱ gopa̍ti̱ṁ gā i̍yā̱nāsa̍ iṣaṇayanta dhī̱bhiḥ |
10.067.08c bṛha̱spati̍r mi̱thoa̍vadyapebhi̱r ud u̱sriyā̍ asṛjata sva̱yugbhi̍ḥ ||

10.067.09a तं व॒र्धय॑न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ ।
10.067.09c बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥
10.067.09a taṁ va̱rdhaya̍nto ma̱tibhi̍ḥ śi̱vābhi̍ḥ si̱ṁham i̍va̱ nāna̍dataṁ sa̱dhasthe̍ |
10.067.09c bṛha̱spati̱ṁ vṛṣa̍ṇa̱ṁ śūra̍sātau̱ bhare̍-bhare̱ anu̍ madema ji̱ṣṇum ||

10.067.10a य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ ।
10.067.10c बृह॒स्पतिं॒ वृष॑णं व॒र्धय॑न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥
10.067.10a ya̱dā vāja̱m asa̍nad vi̱śvarū̍pa̱m ā dyām aru̍kṣa̱d utta̍rāṇi̱ sadma̍ |
10.067.10c bṛha̱spati̱ṁ vṛṣa̍ṇaṁ va̱rdhaya̍nto̱ nānā̱ santo̱ bibhra̍to̱ jyoti̍r ā̱sā ||

10.067.11a स॒त्यामा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑ ।
10.067.11c प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ॥
10.067.11a sa̱tyām ā̱śiṣa̍ṁ kṛṇutā vayo̱dhai kī̱riṁ ci̱d dhy ava̍tha̱ svebhi̱r evai̍ḥ |
10.067.11c pa̱ścā mṛdho̱ apa̍ bhavantu̱ viśvā̱s tad ro̍dasī śṛṇutaṁ viśvami̱nve ||

10.067.12a इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ ।
10.067.12c अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॑न्दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
10.067.12a indro̍ ma̱hnā ma̍ha̱to a̍rṇa̱vasya̱ vi mū̱rdhāna̍m abhinad arbu̱dasya̍ |
10.067.12c aha̱nn ahi̱m ari̍ṇāt sa̱pta sindhū̍n de̱vair dyā̍vāpṛthivī̱ prāva̍taṁ naḥ ||



10.068.01a उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑ ।
10.068.01c गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य१॒॑र्का अ॑नावन् ॥
10.068.01a u̱da̱pruto̱ na vayo̱ rakṣa̍māṇā̱ vāva̍dato a̱bhriya̍syeva̱ ghoṣā̍ḥ |
10.068.01c gi̱ri̱bhrajo̱ normayo̱ mada̍nto̱ bṛha̱spati̍m a̱bhy a1̱̍rkā a̍nāvan ||

10.068.02a सं गोभि॑राङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय ।
10.068.02c जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥
10.068.02a saṁ gobhi̍r āṅgira̱so nakṣa̍māṇo̱ bhaga̍ i̱ved a̍rya̱maṇa̍ṁ nināya |
10.068.02c jane̍ mi̱tro na dampa̍tī anakti̱ bṛha̍spate vā̱jayā̱śūm̐r i̍vā̱jau ||

10.068.03a सा॒ध्व॒र्या अ॑ति॒थिनी॑रिषि॒राः स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः ।
10.068.03c बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्यः॑ ॥
10.068.03a sā̱dhva̱ryā a̍ti̱thinī̍r iṣi̱rāḥ spā̱rhāḥ su̱varṇā̍ anava̱dyarū̍pāḥ |
10.068.03c bṛha̱spati̱ḥ parva̍tebhyo vi̱tūryā̱ nir gā ū̍pe̱ yava̍m iva sthi̱vibhya̍ḥ ||

10.068.04a आ॒प्रु॒षा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः ।
10.068.04c बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्नेव॒ वि त्वचं॑ बिभेद ॥
10.068.04a ā̱pru̱ṣā̱yan madhu̍na ṛ̱tasya̱ yoni̍m avakṣi̱pann a̱rka u̱lkām i̍va̱ dyoḥ |
10.068.04c bṛha̱spati̍r u̱ddhara̱nn aśma̍no̱ gā bhūmyā̍ u̱dneva̱ vi tvaca̍m bibheda ||

10.068.05a अप॒ ज्योति॑षा॒ तमो॑ अ॒न्तरि॑क्षादु॒द्नः शीपा॑लमिव॒ वात॑ आजत् ।
10.068.05c बृह॒स्पति॑रनु॒मृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ॥
10.068.05a apa̱ jyoti̍ṣā̱ tamo̍ a̱ntari̍kṣād u̱dnaḥ śīpā̍lam iva̱ vāta̍ ājat |
10.068.05c bṛha̱spati̍r anu̱mṛśyā̍ va̱lasyā̱bhram i̍va̱ vāta̱ ā ca̍kra̱ ā gāḥ ||

10.068.06a य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः ।
10.068.06c द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ॥
10.068.06a ya̱dā va̱lasya̱ pīya̍to̱ jasu̱m bhed bṛha̱spati̍r agni̱tapo̍bhir a̱rkaiḥ |
10.068.06c da̱dbhir na ji̱hvā pari̍viṣṭa̱m āda̍d ā̱vir ni̱dhīm̐r a̍kṛṇod u̱sriyā̍ṇām ||

10.068.07a बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् ।
10.068.07c आ॒ण्डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना॑जत् ॥
10.068.07a bṛha̱spati̱r ama̍ta̱ hi tyad ā̍sā̱ṁ nāma̍ sva̱rīṇā̱ṁ sada̍ne̱ guhā̱ yat |
10.068.07c ā̱ṇḍeva̍ bhi̱ttvā śa̍ku̱nasya̱ garbha̱m ud u̱sriyā̱ḥ parva̍tasya̱ tmanā̍jat ||

10.068.08a अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त॑म् ।
10.068.08c निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ॥
10.068.08a aśnāpi̍naddha̱m madhu̱ pary a̍paśya̱n matsya̱ṁ na dī̱na u̱dani̍ kṣi̱yanta̍m |
10.068.08c niṣ ṭaj ja̍bhāra cama̱saṁ na vṛ̱kṣād bṛha̱spati̍r vira̱veṇā̍ vi̱kṛtya̍ ||

10.068.09a सोषाम॑विन्द॒त्स स्व१॒॑ः सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि ।
10.068.09c बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥
10.068.09a soṣām a̍vinda̱t sa sva1̱̍ḥ so a̱gniṁ so a̱rkeṇa̱ vi ba̍bādhe̱ tamā̍ṁsi |
10.068.09c bṛha̱spati̱r gova̍puṣo va̱lasya̱ nir ma̱jjāna̱ṁ na parva̍ṇo jabhāra ||

10.068.10a हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः ।
10.068.10c अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ॥
10.068.10a hi̱meva̍ pa̱rṇā mu̍ṣi̱tā vanā̍ni̱ bṛha̱spati̍nākṛpayad va̱lo gāḥ |
10.068.10c a̱nā̱nu̱kṛ̱tyam a̍pu̱naś ca̍kāra̱ yāt sūryā̱māsā̍ mi̱tha u̱ccarā̍taḥ ||

10.068.11a अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् ।
10.068.11c रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ॥
10.068.11a a̱bhi śyā̱vaṁ na kṛśa̍nebhi̱r aśva̱ṁ nakṣa̍trebhiḥ pi̱taro̱ dyām a̍piṁśan |
10.068.11c rātryā̱ṁ tamo̱ ada̍dhu̱r jyoti̱r aha̱n bṛha̱spati̍r bhi̱nad adri̍ṁ vi̱dad gāḥ ||

10.068.12a इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति ।
10.068.12c बृह॒स्पतिः॒ स हि गोभिः॒ सो अश्वैः॒ स वी॒रेभिः॒ स नृभि॑र्नो॒ वयो॑ धात् ॥
10.068.12a i̱dam a̍karma̱ namo̍ abhri̱yāya̱ yaḥ pū̱rvīr anv ā̱nona̍vīti |
10.068.12c bṛha̱spati̱ḥ sa hi gobhi̱ḥ so aśvai̱ḥ sa vī̱rebhi̱ḥ sa nṛbhi̍r no̱ vayo̍ dhāt ||



10.069.01a भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो॑ वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः ।
10.069.01c यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इ॒न्धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ॥
10.069.01a bha̱drā a̱gner va̍dhrya̱śvasya̍ sa̱ṁdṛśo̍ vā̱mī praṇī̍tiḥ su̱raṇā̱ upe̍tayaḥ |
10.069.01c yad ī̍ṁ sumi̱trā viśo̱ agra̍ i̱ndhate̍ ghṛ̱tenāhu̍to jarate̱ davi̍dyutat ||

10.069.02a घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं॑ घृ॒तम्व॑स्य॒ मेद॑नम् ।
10.069.02c घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा॑सुतिः ॥
10.069.02a ghṛ̱tam a̱gner va̍dhrya̱śvasya̱ vardha̍naṁ ghṛ̱tam anna̍ṁ ghṛ̱tam v a̍sya̱ meda̍nam |
10.069.02c ghṛ̱tenāhu̍ta urvi̱yā vi pa̍prathe̱ sūrya̍ iva rocate sa̱rpirā̍sutiḥ ||

10.069.03a यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः ।
10.069.03c स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व॒ स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ॥
10.069.03a yat te̱ manu̱r yad anī̍kaṁ sumi̱traḥ sa̍mī̱dhe a̍gne̱ tad i̱daṁ navī̍yaḥ |
10.069.03c sa re̱vac cho̍ca̱ sa giro̍ juṣasva̱ sa vāja̍ṁ darṣi̱ sa i̱ha śravo̍ dhāḥ ||

10.069.04a यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व ।
10.069.04c स नः॑ स्ति॒पा उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ॥
10.069.04a yaṁ tvā̱ pūrva̍m īḻi̱to va̍dhrya̱śvaḥ sa̍mī̱dhe a̍gne̱ sa i̱daṁ ju̍ṣasva |
10.069.04c sa na̍ḥ sti̱pā u̱ta bha̍vā tanū̱pā dā̱traṁ ra̍kṣasva̱ yad i̱daṁ te̍ a̱sme ||

10.069.05a भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नाम् ।
10.069.05c शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ॥
10.069.05a bhavā̍ dyu̱mnī vā̍dhryaśvo̱ta go̱pā mā tvā̍ tārīd a̱bhimā̍ti̱r janā̍nām |
10.069.05c śūra̍ iva dhṛ̱ṣṇuś cyava̍naḥ sumi̱traḥ pra nu vo̍ca̱ṁ vādhrya̍śvasya̱ nāma̍ ||

10.069.06a सम॒ज्र्या॑ पर्व॒त्या॒३॒॑ वसू॑नि॒ दासा॑ वृ॒त्राण्यार्या॑ जिगेथ ।
10.069.06c शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः॑ ॥
10.069.06a sam a̱jryā̍ parva̱tyā̱3̱̍ vasū̍ni̱ dāsā̍ vṛ̱trāṇy āryā̍ jigetha |
10.069.06c śūra̍ iva dhṛ̱ṣṇuś cyava̍no̱ janā̍nā̱ṁ tvam a̍gne pṛtanā̱yūm̐r a̱bhi ṣyā̍ḥ ||

10.069.07a दी॒र्घत॑न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ ।
10.069.07c द्यु॒मान्द्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ॥
10.069.07a dī̱rghata̍ntur bṛ̱hadu̍kṣā̱yam a̱gniḥ sa̱hasra̍starīḥ śa̱tanī̍tha̱ ṛbhvā̍ |
10.069.07c dyu̱mān dyu̱matsu̱ nṛbhi̍r mṛ̱jyamā̍naḥ sumi̱treṣu̍ dīdayo deva̱yatsu̍ ||

10.069.08a त्वे धे॒नुः सु॒दुघा॑ जातवेदोऽस॒श्चते॑व सम॒ना स॑ब॒र्धुक् ।
10.069.08c त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ॥
10.069.08a tve dhe̱nuḥ su̱dughā̍ jātavedo 'sa̱ścate̍va sama̱nā sa̍ba̱rdhuk |
10.069.08c tvaṁ nṛbhi̱r dakṣi̍ṇāvadbhir agne sumi̱trebhi̍r idhyase deva̱yadbhi̍ḥ ||

10.069.09a दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् ।
10.069.09c यत्स॒म्पृच्छं॒ मानु॑षी॒र्विश॒ आय॒न्त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ॥
10.069.09a de̱vāś ci̍t te a̱mṛtā̍ jātavedo mahi̱māna̍ṁ vādhryaśva̱ pra vo̍can |
10.069.09c yat sa̱mpṛccha̱m mānu̍ṣī̱r viśa̱ āya̱n tvaṁ nṛbhi̍r ajaya̱s tvāvṛ̍dhebhiḥ ||

10.069.10a पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् ।
10.069.10c जु॒षा॒णो अ॑स्य स॒मिधं॑ यविष्ठो॒त पूर्वाँ॑ अवनो॒र्व्राध॑तश्चित् ॥
10.069.10a pi̱teva̍ pu̱tram a̍bibhar u̱pasthe̱ tvām a̍gne vadhrya̱śvaḥ sa̍pa̱ryan |
10.069.10c ju̱ṣā̱ṇo a̍sya sa̱midha̍ṁ yaviṣṭho̱ta pūrvā̍m̐ avano̱r vrādha̍taś cit ||

10.069.11a शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो॑मवद्भिः ।
10.069.11c सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राध॑न्तमभिनद्वृ॒धश्चि॑त् ॥
10.069.11a śaśva̍d a̱gnir va̍dhrya̱śvasya̱ śatrū̱n nṛbhi̍r jigāya su̱taso̍mavadbhiḥ |
10.069.11c sama̍naṁ cid adahaś citrabhā̱no 'va̱ vrādha̍ntam abhinad vṛ̱dhaś ci̍t ||

10.069.12a अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ ।
10.069.12c स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ॥
10.069.12a a̱yam a̱gnir va̍dhrya̱śvasya̍ vṛtra̱hā sa̍na̱kāt preddho̱ nama̍sopavā̱kya̍ḥ |
10.069.12c sa no̱ ajā̍mīm̐r u̱ta vā̱ vijā̍mīn a̱bhi ti̍ṣṭha̱ śardha̍to vādhryaśva ||



10.070.01a इ॒मां मे॑ अग्ने स॒मिधं॑ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची॑म् ।
10.070.01c वर्ष्म॑न्पृथि॒व्याः सु॑दिन॒त्वे अह्ना॑मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ॥
10.070.01a i̱mām me̍ agne sa̱midha̍ṁ juṣasve̱ḻas pa̱de prati̍ haryā ghṛ̱tācī̍m |
10.070.01c varṣma̍n pṛthi̱vyāḥ su̍dina̱tve ahnā̍m ū̱rdhvo bha̍va sukrato devaya̱jyā ||

10.070.02a आ दे॒वाना॑मग्र॒यावे॒ह या॑तु॒ नरा॒शंसो॑ वि॒श्वरू॑पेभि॒रश्वैः॑ ।
10.070.02c ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो॑ दे॒वेभ्यो॑ दे॒वत॑मः सुषूदत् ॥
10.070.02a ā de̱vānā̍m agra̱yāve̱ha yā̍tu̱ narā̱śaṁso̍ vi̱śvarū̍pebhi̱r aśvai̍ḥ |
10.070.02c ṛ̱tasya̍ pa̱thā nama̍sā mi̱yedho̍ de̱vebhyo̍ de̱vata̍maḥ suṣūdat ||

10.070.03a श॒श्व॒त्त॒ममी॑ळते दू॒त्या॑य ह॒विष्म॑न्तो मनु॒ष्या॑सो अ॒ग्निम् ।
10.070.03c वहि॑ष्ठै॒रश्वैः॑ सु॒वृता॒ रथे॒ना दे॒वान्व॑क्षि॒ नि ष॑दे॒ह होता॑ ॥
10.070.03a śa̱śva̱tta̱mam ī̍ḻate dū̱tyā̍ya ha̱viṣma̍nto manu̱ṣyā̍so a̱gnim |
10.070.03c vahi̍ṣṭhai̱r aśvai̍ḥ su̱vṛtā̱ rathe̱nā de̱vān va̍kṣi̱ ni ṣa̍de̱ha hotā̍ ||

10.070.04a वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे ।
10.070.04c अहे॑ळता॒ मन॑सा देव बर्हि॒रिन्द्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ॥
10.070.04a vi pra̍thatāṁ de̱vaju̍ṣṭaṁ tira̱ścā dī̱rghaṁ drā̱ghmā su̍ra̱bhi bhū̍tv a̱sme |
10.070.04c ahe̍ḻatā̱ mana̍sā deva barhi̱r indra̍jyeṣṭhām̐ uśa̱to ya̍kṣi de̱vān ||

10.070.05a दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी॑यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् ।
10.070.05c उ॒श॒तीर्द्वा॑रो महि॒ना म॒हद्भि॑र्दे॒वं रथं॑ रथ॒युर्धा॑रयध्वम् ॥
10.070.05a di̱vo vā̱ sānu̍ spṛ̱śatā̱ varī̍yaḥ pṛthi̱vyā vā̱ mātra̍yā̱ vi śra̍yadhvam |
10.070.05c u̱śa̱tīr dvā̍ro mahi̱nā ma̱hadbhi̍r de̱vaṁ ratha̍ṁ ratha̱yur dhā̍rayadhvam ||

10.070.06a दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
10.070.06c आ वां॑ दे॒वास॑ उशती उ॒शन्त॑ उ॒रौ सी॑दन्तु सुभगे उ॒पस्थे॑ ॥
10.070.06a de̱vī di̱vo du̍hi̱tarā̍ suśi̱lpe u̱ṣāsā̱naktā̍ sadatā̱ṁ ni yonau̍ |
10.070.06c ā vā̍ṁ de̱vāsa̍ uśatī u̱śanta̍ u̱rau sī̍dantu subhage u̱pasthe̍ ||

10.070.07a ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे॑ ।
10.070.07c पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ॥
10.070.07a ū̱rdhvo grāvā̍ bṛ̱had a̱gniḥ sami̍ddhaḥ pri̱yā dhāmā̱ny adi̍ter u̱pasthe̍ |
10.070.07c pu̱rohi̍tāv ṛtvijā ya̱jñe a̱smin vi̱duṣṭa̍rā̱ dravi̍ṇa̱m ā ya̍jethām ||

10.070.08a तिस्रो॑ देवीर्ब॒र्हिरि॒दं वरी॑य॒ आ सी॑दत चकृ॒मा वः॑ स्यो॒नम् ।
10.070.08c म॒नु॒ष्वद्य॒ज्ञं सुधि॑ता ह॒वींषीळा॑ दे॒वी घृ॒तप॑दी जुषन्त ॥
10.070.08a tisro̍ devīr ba̱rhir i̱daṁ varī̍ya̱ ā sī̍data cakṛ̱mā va̍ḥ syo̱nam |
10.070.08c ma̱nu̱ṣvad ya̱jñaṁ sudhi̍tā ha̱vīṁṣīḻā̍ de̱vī ghṛ̱tapa̍dī juṣanta ||

10.070.09a देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वः सचा॒भूः ।
10.070.09c स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वानु॒शन्य॑क्षि द्रविणोदः सु॒रत्नः॑ ॥
10.070.09a deva̍ tvaṣṭa̱r yad dha̍ cāru̱tvam āna̱ḍ yad aṅgi̍rasā̱m abha̍vaḥ sacā̱bhūḥ |
10.070.09c sa de̱vānā̱m pātha̱ upa̱ pra vi̱dvān u̱śan ya̍kṣi draviṇodaḥ su̱ratna̍ḥ ||

10.070.10a वन॑स्पते रश॒नया॑ नि॒यूया॑ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् ।
10.070.10c स्वदा॑ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा॑पृथि॒वी हवं॑ मे ॥
10.070.10a vana̍spate raśa̱nayā̍ ni̱yūyā̍ de̱vānā̱m pātha̱ upa̍ vakṣi vi̱dvān |
10.070.10c svadā̍ti de̱vaḥ kṛ̱ṇava̍d dha̱vīṁṣy ava̍tā̱ṁ dyāvā̍pṛthi̱vī hava̍m me ||

10.070.11a आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न॒ इन्द्रं॑ दि॒वो म॒रुतो॑ अ॒न्तरि॑क्षात् ।
10.070.11c सीद॑न्तु ब॒र्हिर्विश्व॒ आ यज॑त्राः॒ स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥
10.070.11a āgne̍ vaha̱ varu̍ṇam i̱ṣṭaye̍ na̱ indra̍ṁ di̱vo ma̱ruto̍ a̱ntari̍kṣāt |
10.070.11c sīda̍ntu ba̱rhir viśva̱ ā yaja̍trā̱ḥ svāhā̍ de̱vā a̱mṛtā̍ mādayantām ||



10.071.01a बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः ।
10.071.01c यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ॥
10.071.01a bṛha̍spate pratha̱maṁ vā̱co agra̱ṁ yat praira̍ta nāma̱dheya̱ṁ dadhā̍nāḥ |
10.071.01c yad e̍ṣā̱ṁ śreṣṭha̱ṁ yad a̍ri̱pram āsī̍t pre̱ṇā tad e̍ṣā̱ṁ nihi̍ta̱ṁ guhā̱viḥ ||

10.071.02a सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त ।
10.071.02c अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥
10.071.02a saktu̍m iva̱ tita̍ünā pu̱nanto̱ yatra̱ dhīrā̱ mana̍sā̱ vāca̱m akra̍ta |
10.071.02c atrā̱ sakhā̍yaḥ sa̱khyāni̍ jānate bha̱draiṣā̍ṁ la̱kṣmīr nihi̱tādhi̍ vā̱ci ||

10.071.03a य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् ।
10.071.03c तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ॥
10.071.03a ya̱jñena̍ vā̱caḥ pa̍da̱vīya̍m āya̱n tām anv a̍vinda̱nn ṛṣi̍ṣu̱ pravi̍ṣṭām |
10.071.03c tām ā̱bhṛtyā̱ vy a̍dadhuḥ puru̱trā tāṁ sa̱pta re̱bhā a̱bhi saṁ na̍vante ||

10.071.04a उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनाम् ।
10.071.04c उ॒तो त्व॑स्मै त॒न्वं१॒॑ वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ॥
10.071.04a u̱ta tva̱ḥ paśya̱n na da̍darśa̱ vāca̍m u̱ta tva̍ḥ śṛ̱ṇvan na śṛ̍ṇoty enām |
10.071.04c u̱to tva̍smai ta̱nva1̱̍ṁ vi sa̍sre jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ḥ ||

10.071.05a उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु ।
10.071.05c अधे॑न्वा चरति मा॒ययै॒ष वाचं॑ शुश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पाम् ॥
10.071.05a u̱ta tva̍ṁ sa̱khye sthi̱rapī̍tam āhu̱r naina̍ṁ hinva̱nty api̱ vāji̍neṣu |
10.071.05c adhe̍nvā carati mā̱yayai̱ṣa vāca̍ṁ śuśru̱vām̐ a̍pha̱lām a̍pu̱ṣpām ||

10.071.06a यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
10.071.06c यदीं॑ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॑म् ॥
10.071.06a yas ti̱tyāja̍ saci̱vida̱ṁ sakhā̍ya̱ṁ na tasya̍ vā̱cy api̍ bhā̱go a̍sti |
10.071.06c yad ī̍ṁ śṛ̱ṇoty ala̍kaṁ śṛṇoti na̱hi pra̱veda̍ sukṛ̱tasya̱ panthā̍m ||

10.071.07a अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यो मनोज॒वेष्वस॑मा बभूवुः ।
10.071.07c आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ॥
10.071.07a a̱kṣa̱ṇvanta̱ḥ karṇa̍vanta̱ḥ sakhā̍yo manoja̱veṣv asa̍mā babhūvuḥ |
10.071.07c ā̱da̱ghnāsa̍ upaka̱kṣāsa̍ u tve hra̱dā i̍va̱ snātvā̍ u tve dadṛśre ||

10.071.08a हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः ।
10.071.08c अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ॥
10.071.08a hṛ̱dā ta̱ṣṭeṣu̱ mana̍so ja̱veṣu̱ yad brā̍hma̱ṇāḥ sa̱ṁyaja̍nte̱ sakhā̍yaḥ |
10.071.08c atrāha̍ tva̱ṁ vi ja̍hur ve̱dyābhi̱r oha̍brahmāṇo̱ vi ca̍ranty u tve ||

10.071.09a इ॒मे ये नार्वाङ्न प॒रश्चर॑न्ति॒ न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः ।
10.071.09c त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया॑ सि॒रीस्तन्त्रं॑ तन्वते॒ अप्र॑जज्ञयः ॥
10.071.09a i̱me ye nārvāṅ na pa̱raś cara̍nti̱ na brā̍hma̱ṇāso̱ na su̱teka̍rāsaḥ |
10.071.09c ta e̱te vāca̍m abhi̱padya̍ pā̱payā̍ si̱rīs tantra̍ṁ tanvate̱ apra̍jajñayaḥ ||

10.071.10a सर्वे॑ नन्दन्ति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा॑यः ।
10.071.10c कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षा॒मरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ॥
10.071.10a sarve̍ nandanti ya̱śasāga̍tena sabhāsā̱hena̱ sakhyā̱ sakhā̍yaḥ |
10.071.10c ki̱lbi̱ṣa̱spṛt pi̍tu̱ṣaṇi̱r hy e̍ṣā̱m ara̍ṁ hi̱to bhava̍ti̱ vāji̍nāya ||

10.071.11a ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान्गा॑य॒त्रं त्वो॑ गायति॒ शक्व॑रीषु ।
10.071.11c ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ॥
10.071.11a ṛ̱cāṁ tva̱ḥ poṣa̍m āste pupu̱ṣvān gā̍ya̱traṁ tvo̍ gāyati̱ śakva̍rīṣu |
10.071.11c bra̱hmā tvo̱ vada̍ti jātavi̱dyāṁ ya̱jñasya̱ mātrā̱ṁ vi mi̍mīta u tvaḥ ||



10.072.01a दे॒वानां॒ नु व॒यं जाना॒ प्र वो॑चाम विप॒न्यया॑ ।
10.072.01c उ॒क्थेषु॑ श॒स्यमा॑नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ॥
10.072.01a de̱vānā̱ṁ nu va̱yaṁ jānā̱ pra vo̍cāma vipa̱nyayā̍ |
10.072.01c u̱ktheṣu̍ śa̱syamā̍neṣu̱ yaḥ paśyā̱d utta̍re yu̱ge ||

10.072.02a ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् ।
10.072.02c दे॒वानां॑ पू॒र्व्ये यु॒गेऽस॑तः॒ सद॑जायत ॥
10.072.02a brahma̍ṇa̱s pati̍r e̱tā saṁ ka̱rmāra̍ ivādhamat |
10.072.02c de̱vānā̍m pū̱rvye yu̱ge 'sa̍ta̱ḥ sad a̍jāyata ||

10.072.03a दे॒वानां॑ यु॒गे प्र॑थ॒मेऽस॑तः॒ सद॑जायत ।
10.072.03c तदाशा॒ अन्व॑जायन्त॒ तदु॑त्ता॒नप॑द॒स्परि॑ ॥
10.072.03a de̱vānā̍ṁ yu̱ge pra̍tha̱me 'sa̍ta̱ḥ sad a̍jāyata |
10.072.03c tad āśā̱ anv a̍jāyanta̱ tad u̍ttā̱napa̍da̱s pari̍ ||

10.072.04a भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा॑ अजायन्त ।
10.072.04c अदि॑ते॒र्दक्षो॑ अजायत॒ दक्षा॒द्वदि॑तिः॒ परि॑ ॥
10.072.04a bhūr ja̍jña uttā̱napa̍do bhu̱va āśā̍ ajāyanta |
10.072.04c adi̍te̱r dakṣo̍ ajāyata̱ dakṣā̱d v adi̍ti̱ḥ pari̍ ||

10.072.05a अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ ।
10.072.05c तां दे॒वा अन्व॑जायन्त भ॒द्रा अ॒मृत॑बन्धवः ॥
10.072.05a adi̍ti̱r hy aja̍niṣṭa̱ dakṣa̱ yā du̍hi̱tā tava̍ |
10.072.05c tāṁ de̱vā anv a̍jāyanta bha̱drā a̱mṛta̍bandhavaḥ ||

10.072.06a यद्दे॑वा अ॒दः स॑लि॒ले सुसं॑रब्धा॒ अति॑ष्ठत ।
10.072.06c अत्रा॑ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा॑यत ॥
10.072.06a yad de̍vā a̱daḥ sa̍li̱le susa̍ṁrabdhā̱ ati̍ṣṭhata |
10.072.06c atrā̍ vo̱ nṛtya̍tām iva tī̱vro re̱ṇur apā̍yata ||

10.072.07a यद्दे॑वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि॑न्वत ।
10.072.07c अत्रा॑ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ॥
10.072.07a yad de̍vā̱ yata̍yo yathā̱ bhuva̍nā̱ny api̍nvata |
10.072.07c atrā̍ samu̱dra ā gū̱ḻham ā sūrya̍m ajabhartana ||

10.072.08a अ॒ष्टौ पु॒त्रासो॒ अदि॑ते॒र्ये जा॒तास्त॒न्व१॒॑स्परि॑ ।
10.072.08c दे॒वाँ उप॒ प्रैत्स॒प्तभिः॒ परा॑ मार्ता॒ण्डमा॑स्यत् ॥
10.072.08a a̱ṣṭau pu̱trāso̱ adi̍te̱r ye jā̱tās ta̱nva1̱̍s pari̍ |
10.072.08c de̱vām̐ upa̱ prait sa̱ptabhi̱ḥ parā̍ mārtā̱ṇḍam ā̍syat ||

10.072.09a स॒प्तभिः॑ पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गम् ।
10.072.09c प्र॒जायै॑ मृ॒त्यवे॑ त्व॒त्पुन॑र्मार्ता॒ण्डमाभ॑रत् ॥
10.072.09a sa̱ptabhi̍ḥ pu̱trair adi̍ti̱r upa̱ prait pū̱rvyaṁ yu̱gam |
10.072.09c pra̱jāyai̍ mṛ̱tyave̍ tva̱t puna̍r mārtā̱ṇḍam ābha̍rat ||



10.073.01a जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।
10.073.01c अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥
10.073.01a jani̍ṣṭhā u̱graḥ saha̍se tu̱rāya̍ ma̱ndra oji̍ṣṭho bahu̱lābhi̍mānaḥ |
10.073.01c ava̍rdha̱nn indra̍m ma̱ruta̍ś ci̱d atra̍ mā̱tā yad vī̱raṁ da̱dhana̱d dhani̍ṣṭhā ||

10.073.02a द्रु॒हो निष॑त्ता पृश॒नी चि॒देवैः॑ पु॒रू शंसे॑न वावृधु॒ष्ट इन्द्र॑म् ।
10.073.02c अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒ गर्भाः॑ ॥
10.073.02a dru̱ho niṣa̍ttā pṛśa̱nī ci̱d evai̍ḥ pu̱rū śaṁse̍na vāvṛdhu̱ṣ ṭa indra̍m |
10.073.02c a̱bhīvṛ̍teva̱ tā ma̍hāpa̱dena̍ dhvā̱ntāt pra̍pi̱tvād ud a̍ranta̱ garbhā̍ḥ ||

10.073.03a ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा॑ उ॒त ये चि॒दत्र॑ ।
10.073.03c त्वमि॑न्द्र सालावृ॒कान्त्स॒हस्र॑मा॒सन्द॑धिषे अ॒श्विना व॑वृत्याः ॥
10.073.03a ṛ̱ṣvā te̱ pādā̱ pra yaj jigā̱sy ava̍rdha̱n vājā̍ u̱ta ye ci̱d atra̍ |
10.073.03c tvam i̍ndra sālāvṛ̱kān sa̱hasra̍m ā̱san da̍dhiṣe a̱śvinā va̍vṛtyāḥ ||

10.073.04a स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि ।
10.073.04c व॒साव्या॑मिन्द्र धारयः स॒हस्रा॒श्विना॑ शूर ददतुर्म॒घानि॑ ॥
10.073.04a sa̱ma̱nā tūrṇi̱r upa̍ yāsi ya̱jñam ā nāsa̍tyā sa̱khyāya̍ vakṣi |
10.073.04c va̱sāvyā̍m indra dhārayaḥ sa̱hasrā̱śvinā̍ śūra dadatur ma̱ghāni̍ ||

10.073.05a मन्द॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिन्द्र॑ इषि॒रेभि॒रर्थ॑म् ।
10.073.05c आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिहः॒ प्र त॒म्रा अ॑वप॒त्तमां॑सि ॥
10.073.05a manda̍māna ṛ̱tād adhi̍ pra̱jāyai̱ sakhi̍bhi̱r indra̍ iṣi̱rebhi̱r artha̍m |
10.073.05c ābhi̱r hi mā̱yā upa̱ dasyu̱m āgā̱n miha̱ḥ pra ta̱mrā a̍vapa̱t tamā̍ṁsi ||

10.073.06a सना॑माना चिद्ध्वसयो॒ न्य॑स्मा॒ अवा॑ह॒न्निन्द्र॑ उ॒षसो॒ यथानः॑ ।
10.073.06c ऋ॒ष्वैर॑गच्छः॒ सखि॑भि॒र्निका॑मैः सा॒कं प्र॑ति॒ष्ठा हृद्या॑ जघन्थ ॥
10.073.06a sanā̍mānā cid dhvasayo̱ ny a̍smā̱ avā̍ha̱nn indra̍ u̱ṣaso̱ yathāna̍ḥ |
10.073.06c ṛ̱ṣvair a̍gaccha̱ḥ sakhi̍bhi̱r nikā̍maiḥ sā̱kam pra̍ti̱ṣṭhā hṛdyā̍ jaghantha ||

10.073.07a त्वं ज॑घन्थ॒ नमु॑चिं मख॒स्युं दासं॑ कृण्वा॒न ऋष॑ये॒ विमा॑यम् ।
10.073.07c त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्प॒थो दे॑व॒त्राञ्ज॑सेव॒ याना॑न् ॥
10.073.07a tvaṁ ja̍ghantha̱ namu̍cim makha̱syuṁ dāsa̍ṁ kṛṇvā̱na ṛṣa̍ye̱ vimā̍yam |
10.073.07c tvaṁ ca̍kartha̱ mana̍ve syo̱nān pa̱tho de̍va̱trāñja̍seva̱ yānā̍n ||

10.073.08a त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा॑न इन्द्र दधिषे॒ गभ॑स्तौ ।
10.073.08c अनु॑ त्वा दे॒वाः शव॑सा मदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ॥
10.073.08a tvam e̱tāni̍ papriṣe̱ vi nāmeśā̍na indra dadhiṣe̱ gabha̍stau |
10.073.08c anu̍ tvā de̱vāḥ śava̍sā madanty u̱pari̍budhnān va̱nina̍ś cakartha ||

10.073.09a च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् ।
10.073.09c पृ॒थि॒व्यामति॑षितं॒ यदूधः॒ पयो॒ गोष्वद॑धा॒ ओष॑धीषु ॥
10.073.09a ca̱kraṁ yad a̍syā̱psv ā niṣa̍ttam u̱to tad a̍smai̱ madhv ic ca̍cchadyāt |
10.073.09c pṛ̱thi̱vyām ati̍ṣita̱ṁ yad ūdha̱ḥ payo̱ goṣv ada̍dhā̱ oṣa̍dhīṣu ||

10.073.10a अश्वा॑दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म॑न्य एनम् ।
10.073.10c म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यतः॑ प्रज॒ज्ञ इन्द्रो॑ अस्य वेद ॥
10.073.10a aśvā̍d iyā̱yeti̱ yad vada̱nty oja̍so jā̱tam u̱ta ma̍nya enam |
10.073.10c ma̱nyor i̍yāya ha̱rmyeṣu̍ tasthau̱ yata̍ḥ praja̱jña indro̍ asya veda ||

10.073.11a वयः॑ सुप॒र्णा उप॑ सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
10.073.11c अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य१॒॑स्मान्नि॒धये॑व ब॒द्धान् ॥
10.073.11a vaya̍ḥ supa̱rṇā upa̍ sedu̱r indra̍m pri̱yame̍dhā̱ ṛṣa̍yo̱ nādha̍mānāḥ |
10.073.11c apa̍ dhvā̱ntam ū̍rṇu̱hi pū̱rdhi cakṣu̍r mumu̱gdhy a1̱̍smān ni̱dhaye̍va ba̱ddhān ||



10.074.01a वसू॑नां वा चर्कृष॒ इय॑क्षन्धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः ।
10.074.01c अर्व॑न्तो वा॒ ये र॑यि॒मन्तः॑ सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ॥
10.074.01a vasū̍nāṁ vā carkṛṣa̱ iya̍kṣan dhi̱yā vā̍ ya̱jñair vā̱ roda̍syoḥ |
10.074.01c arva̍nto vā̱ ye ra̍yi̱manta̍ḥ sā̱tau va̱nuṁ vā̱ ye su̱śruṇa̍ṁ su̱śruto̱ dhuḥ ||

10.074.02a हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षाम् ।
10.074.02c चक्षा॑णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे॑भिः कृ॒णव॑न्त॒ स्वैः ॥
10.074.02a hava̍ eṣā̱m asu̍ro nakṣata̱ dyāṁ śra̍vasya̱tā mana̍sā niṁsata̱ kṣām |
10.074.02c cakṣā̍ṇā̱ yatra̍ suvi̱tāya̍ de̱vā dyaur na vāre̍bhiḥ kṛ̱ṇava̍nta̱ svaiḥ ||

10.074.03a इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् ।
10.074.03c धियं॑ च य॒ज्ञं च॒ साध॑न्त॒स्ते नो॑ धान्तु वस॒व्य१॒॑मसा॑मि ॥
10.074.03a i̱yam e̍ṣām a̱mṛtā̍nā̱ṁ gīḥ sa̱rvatā̍tā̱ ye kṛ̱paṇa̍nta̱ ratna̍m |
10.074.03c dhiya̍ṁ ca ya̱jñaṁ ca̱ sādha̍nta̱s te no̍ dhāntu vasa̱vya1̱̍m asā̍mi ||

10.074.04a आ तत्त॑ इन्द्रा॒यवः॑ पनन्ता॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् ।
10.074.04c स॒कृ॒त्स्वं१॒॑ ये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ॥
10.074.04a ā tat ta̍ indrā̱yava̍ḥ panantā̱bhi ya ū̱rvaṁ goma̍nta̱ṁ titṛ̍tsān |
10.074.04c sa̱kṛ̱tsva1̱̍ṁ ye pu̍rupu̱trām ma̱hīṁ sa̱hasra̍dhārām bṛha̱tīṁ dudu̍kṣan ||

10.074.05a शची॑व॒ इन्द्र॒मव॑से कृणुध्व॒मना॑नतं द॒मय॑न्तं पृत॒न्यून् ।
10.074.05c ऋ॒भु॒क्षणं॑ म॒घवा॑नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं॑ पुरु॒क्षुः ॥
10.074.05a śacī̍va̱ indra̱m ava̍se kṛṇudhva̱m anā̍nataṁ da̱maya̍ntam pṛta̱nyūn |
10.074.05c ṛ̱bhu̱kṣaṇa̍m ma̱ghavā̍naṁ suvṛ̱ktim bhartā̱ yo vajra̱ṁ narya̍m puru̱kṣuḥ ||

10.074.06a यद्वा॒वान॑ पुरु॒तमं॑ पुरा॒षाळा वृ॑त्र॒हेन्द्रो॒ नामा॑न्यप्राः ।
10.074.06c अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ॥
10.074.06a yad vā̱vāna̍ puru̱tama̍m purā̱ṣāḻ ā vṛ̍tra̱hendro̱ nāmā̍ny aprāḥ |
10.074.06c ace̍ti prā̱saha̱s pati̱s tuvi̍ṣmā̱n yad ī̍m u̱śmasi̱ karta̍ve̱ kara̱t tat ||



10.075.01a प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः ।
10.075.01c प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ॥
10.075.01a pra su va̍ āpo mahi̱māna̍m utta̱maṁ kā̱rur vo̍cāti̱ sada̍ne vi̱vasva̍taḥ |
10.075.01c pra sa̱pta-sa̍pta tre̱dhā hi ca̍kra̱muḥ pra sṛtva̍rīṇā̱m ati̱ sindhu̱r oja̍sā ||

10.075.02a प्र ते॑ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिन्धो॒ यद्वाजाँ॑ अ॒भ्यद्र॑व॒स्त्वम् ।
10.075.02c भूम्या॒ अधि॑ प्र॒वता॑ यासि॒ सानु॑ना॒ यदे॑षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ॥
10.075.02a pra te̍ 'rada̱d varu̍ṇo̱ yāta̍ve pa̱thaḥ sindho̱ yad vājā̍m̐ a̱bhy adra̍va̱s tvam |
10.075.02c bhūmyā̱ adhi̍ pra̱vatā̍ yāsi̱ sānu̍nā̱ yad e̍ṣā̱m agra̱ṁ jaga̍tām ira̱jyasi̍ ||

10.075.03a दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑न॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना॑ ।
10.075.03c अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टयः॒ सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ॥
10.075.03a di̱vi sva̱no ya̍tate̱ bhūmyo̱pary a̍na̱ntaṁ śuṣma̱m ud i̍yarti bhā̱nunā̍ |
10.075.03c a̱bhrād i̍va̱ pra sta̍nayanti vṛ̱ṣṭaya̱ḥ sindhu̱r yad eti̍ vṛṣa̱bho na roru̍vat ||

10.075.04a अ॒भि त्वा॑ सिन्धो॒ शिशु॒मिन्न मा॒तरो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ ।
10.075.04c राजे॑व॒ युध्वा॑ नयसि॒ त्वमित्सिचौ॒ यदा॑सा॒मग्रं॑ प्र॒वता॒मिन॑क्षसि ॥
10.075.04a a̱bhi tvā̍ sindho̱ śiśu̱m in na mā̱taro̍ vā̱śrā a̍rṣanti̱ paya̍seva dhe̱nava̍ḥ |
10.075.04c rāje̍va̱ yudhvā̍ nayasi̱ tvam it sicau̱ yad ā̍sā̱m agra̍m pra̱vatā̱m ina̍kṣasi ||

10.075.05a इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या ।
10.075.05c अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या ॥
10.075.05a i̱mam me̍ gaṅge yamune sarasvati̱ śutu̍dri̱ stoma̍ṁ sacatā̱ paru̱ṣṇy ā |
10.075.05c a̱si̱knyā ma̍rudvṛdhe vi̱tasta̱yārjī̍kīye śṛṇu̱hy ā su̱ṣoma̍yā ||

10.075.06a तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा॑ र॒सया॑ श्वे॒त्या त्या ।
10.075.06c त्वं सि॑न्धो॒ कुभ॑या गोम॒तीं क्रुमुं॑ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ॥
10.075.06a tṛ̱ṣṭāma̍yā pratha̱maṁ yāta̍ve sa̱jūḥ su̱sartvā̍ ra̱sayā̍ śve̱tyā tyā |
10.075.06c tvaṁ si̍ndho̱ kubha̍yā goma̱tīṁ krumu̍m meha̱tnvā sa̱ratha̱ṁ yābhi̱r īya̍se ||

10.075.07a ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां॑सि भरते॒ रजां॑सि ।
10.075.07c अद॑ब्धा॒ सिन्धु॑र॒पसा॑म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ॥
10.075.07a ṛjī̱ty enī̱ ruśa̍tī mahi̱tvā pari̱ jrayā̍ṁsi bharate̱ rajā̍ṁsi |
10.075.07c ada̍bdhā̱ sindhu̍r a̱pasā̍m a̱pasta̱māśvā̱ na ci̱trā vapu̍ṣīva darśa̱tā ||

10.075.08a स्वश्वा॒ सिन्धुः॑ सु॒रथा॑ सु॒वासा॑ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी॑वती ।
10.075.08c ऊर्णा॑वती युव॒तिः सी॒लमा॑वत्यु॒ताधि॑ वस्ते सु॒भगा॑ मधु॒वृध॑म् ॥
10.075.08a svaśvā̱ sindhu̍ḥ su̱rathā̍ su̱vāsā̍ hira̱ṇyayī̱ sukṛ̍tā vā̱jinī̍vatī |
10.075.08c ūrṇā̍vatī yuva̱tiḥ sī̱lamā̍vaty u̱tādhi̍ vaste su̱bhagā̍ madhu̱vṛdha̍m ||

10.075.09a सु॒खं रथं॑ युयुजे॒ सिन्धु॑र॒श्विनं॒ तेन॒ वाजं॑ सनिषद॒स्मिन्ना॒जौ ।
10.075.09c म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिनः॑ ॥
10.075.09a su̱khaṁ ratha̍ṁ yuyuje̱ sindhu̍r a̱śvina̱ṁ tena̱ vāja̍ṁ saniṣad a̱sminn ā̱jau |
10.075.09c ma̱hān hy a̍sya mahi̱mā pa̍na̱syate 'da̍bdhasya̱ svaya̍śaso vira̱pśina̍ḥ ||



10.076.01a आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्रं॑ म॒रुतो॒ रोद॑सी अनक्तन ।
10.076.01c उ॒भे यथा॑ नो॒ अह॑नी सचा॒भुवा॒ सदः॑सदो वरिव॒स्यात॑ उ॒द्भिदा॑ ॥
10.076.01a ā va̍ ṛñjasa ū̱rjāṁ vyu̍ṣṭi̱ṣv indra̍m ma̱ruto̱ roda̍sī anaktana |
10.076.01c u̱bhe yathā̍ no̱ aha̍nī sacā̱bhuvā̱ sada̍ḥ-sado variva̱syāta̍ u̱dbhidā̍ ||

10.076.02a तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒ अद्रिः॑ सो॒तरि॑ ।
10.076.02c वि॒दद्ध्य१॒॑र्यो अ॒भिभू॑ति॒ पौंस्यं॑ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ॥
10.076.02a tad u̱ śreṣṭha̱ṁ sava̍naṁ sunota̱nātyo̱ na hasta̍yato̱ adri̍ḥ so̱tari̍ |
10.076.02c vi̱dad dhy a1̱̍ryo a̱bhibhū̍ti̱ pauṁsya̍m ma̱ho rā̱ye ci̍t tarute̱ yad arva̍taḥ ||

10.076.03a तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा॑ पु॒रा मन॑वे गा॒तुमश्रे॑त् ।
10.076.03c गोअ॑र्णसि त्वा॒ष्ट्रे अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ अ॑शिश्रयुः ॥
10.076.03a tad id dhy a̍sya̱ sava̍naṁ vi̱ver a̱po yathā̍ pu̱rā mana̍ve gā̱tum aśre̍t |
10.076.03c goa̍rṇasi tvā̱ṣṭre aśva̍nirṇiji̱ prem a̍dhva̱reṣv a̍dhva̱rām̐ a̍śiśrayuḥ ||

10.076.04a अप॑ हत र॒क्षसो॑ भङ्गु॒राव॑तः स्कभा॒यत॒ निर्ऋ॑तिं॒ सेध॒ताम॑तिम् ।
10.076.04c आ नो॑ र॒यिं सर्व॑वीरं सुनोतन देवा॒व्यं॑ भरत॒ श्लोक॑मद्रयः ॥
10.076.04a apa̍ hata ra̱kṣaso̍ bhaṅgu̱rāva̍taḥ skabhā̱yata̱ nirṛ̍ti̱ṁ sedha̱tāma̍tim |
10.076.04c ā no̍ ra̱yiṁ sarva̍vīraṁ sunotana devā̱vya̍m bharata̱ śloka̍m adrayaḥ ||

10.076.05a दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना॑ चिदा॒श्व॑पस्तरेभ्यः ।
10.076.05c वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ॥
10.076.05a di̱vaś ci̱d ā vo 'ma̍vattarebhyo vi̱bhvanā̍ cid ā̱śva̍pastarebhyaḥ |
10.076.05c vā̱yoś ci̱d ā soma̍rabhastarebhyo̱ 'gneś ci̍d arca pitu̱kṛtta̍rebhyaḥ ||

10.076.06a भु॒रन्तु॑ नो य॒शसः॒ सोत्वन्ध॑सो॒ ग्रावा॑णो वा॒चा दि॒विता॑ दि॒वित्म॑ता ।
10.076.06c नरो॒ यत्र॑ दुह॒ते काम्यं॒ मध्वा॑घो॒षय॑न्तो अ॒भितो॑ मिथ॒स्तुरः॑ ॥
10.076.06a bhu̱rantu̍ no ya̱śasa̱ḥ sotv andha̍so̱ grāvā̍ṇo vā̱cā di̱vitā̍ di̱vitma̍tā |
10.076.06c naro̱ yatra̍ duha̱te kāmya̱m madhv ā̍gho̱ṣaya̍nto a̱bhito̍ mitha̱stura̍ḥ ||

10.076.07a सु॒न्वन्ति॒ सोमं॑ रथि॒रासो॒ अद्र॑यो॒ निर॑स्य॒ रसं॑ ग॒विषो॑ दुहन्ति॒ ते ।
10.076.07c दु॒हन्त्यूध॑रुप॒सेच॑नाय॒ कं नरो॑ ह॒व्या न म॑र्जयन्त आ॒सभिः॑ ॥
10.076.07a su̱nvanti̱ soma̍ṁ rathi̱rāso̱ adra̍yo̱ nir a̍sya̱ rasa̍ṁ ga̱viṣo̍ duhanti̱ te |
10.076.07c du̱hanty ūdha̍r upa̱seca̍nāya̱ kaṁ naro̍ ha̱vyā na ma̍rjayanta ā̱sabhi̍ḥ ||

10.076.08a ए॒ते न॑रः॒ स्वप॑सो अभूतन॒ य इन्द्रा॑य सुनु॒थ सोम॑मद्रयः ।
10.076.08c वा॒मंवा॑मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु वः॒ पार्थि॑वाय सुन्व॒ते ॥
10.076.08a e̱te na̍ra̱ḥ svapa̍so abhūtana̱ ya indrā̍ya sunu̱tha soma̍m adrayaḥ |
10.076.08c vā̱maṁ-vā̍maṁ vo di̱vyāya̱ dhāmne̱ vasu̍-vasu va̱ḥ pārthi̍vāya sunva̱te ||



10.077.01a अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म॑न्तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ ।
10.077.01c सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ॥
10.077.01a a̱bhra̱pruṣo̱ na vā̱cā pru̍ṣā̱ vasu̍ ha̱viṣma̍nto̱ na ya̱jñā vi̍jā̱nuṣa̍ḥ |
10.077.01c su̱māru̍ta̱ṁ na bra̱hmāṇa̍m a̱rhase̍ ga̱ṇam a̍stoṣy eṣā̱ṁ na śo̱bhase̍ ||

10.077.02a श्रि॒ये मर्या॑सो अ॒ञ्जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ ।
10.077.02c दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ॥
10.077.02a śri̱ye maryā̍so a̱ñjīm̐r a̍kṛṇvata su̱māru̍ta̱ṁ na pū̱rvīr ati̱ kṣapa̍ḥ |
10.077.02c di̱vas pu̱trāsa̱ etā̱ na ye̍tira ādi̱tyāsa̱s te a̱krā na vā̍vṛdhuḥ ||

10.077.03a प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्यः॑ ।
10.077.03c पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ॥
10.077.03a pra ye di̱vaḥ pṛ̍thi̱vyā na ba̱rhaṇā̱ tmanā̍ riri̱cre a̱bhrān na sūrya̍ḥ |
10.077.03c pāja̍svanto̱ na vī̱rāḥ pa̍na̱syavo̍ ri̱śāda̍so̱ na maryā̍ a̱bhidya̍vaḥ ||

10.077.04a यु॒ष्माकं॑ बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ ।
10.077.04c वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु वः॒ प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ॥
10.077.04a yu̱ṣmāka̍m bu̱dhne a̱pāṁ na yāma̍ni vithu̱ryati̱ na ma̱hī śra̍tha̱ryati̍ |
10.077.04c vi̱śvapsu̍r ya̱jño a̱rvāg a̱yaṁ su va̱ḥ praya̍svanto̱ na sa̱trāca̱ ā ga̍ta ||

10.077.05a यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु ।
10.077.05c श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ॥
10.077.05a yū̱yaṁ dhū̱rṣu pra̱yujo̱ na ra̱śmibhi̱r jyoti̍ṣmanto̱ na bhā̱sā vyu̍ṣṭiṣu |
10.077.05c śye̱nāso̱ na svaya̍śaso ri̱śāda̍saḥ pra̱vāso̱ na prasi̍tāsaḥ pari̱pruṣa̍ḥ ||

10.077.06a प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्वः॑ ।
10.077.06c वि॒दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ॥
10.077.06a pra yad vaha̍dhve marutaḥ parā̱kād yū̱yam ma̱haḥ sa̱ṁvara̍ṇasya̱ vasva̍ḥ |
10.077.06c vi̱dā̱nāso̍ vasavo̱ rādhya̍syā̱rāc ci̱d dveṣa̍ḥ sanu̱tar yu̍yota ||

10.077.07a य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् ।
10.077.07c रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥
10.077.07a ya u̱dṛci̍ ya̱jñe a̍dhvare̱ṣṭhā ma̱rudbhyo̱ na mānu̍ṣo̱ dadā̍śat |
10.077.07c re̱vat sa vayo̍ dadhate su̱vīra̱ṁ sa de̱vānā̱m api̍ gopī̱the a̍stu ||

10.077.08a ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः ।
10.077.08c ते नो॑ऽवन्तु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ॥
10.077.08a te hi ya̱jñeṣu̍ ya̱jñiyā̍sa̱ ūmā̍ ādi̱tyena̱ nāmnā̱ śambha̍viṣṭhāḥ |
10.077.08c te no̍ 'vantu ratha̱tūr ma̍nī̱ṣām ma̱haś ca̱ yāma̍nn adhva̱re ca̍kā̱nāḥ ||



10.078.01a विप्रा॑सो॒ न मन्म॑भिः स्वा॒ध्यो॑ देवा॒व्यो॒३॒॑ न य॒ज्ञैः स्वप्न॑सः ।
10.078.01c राजा॑नो॒ न चि॒त्राः सु॑सं॒दृशः॑ क्षिती॒नां न मर्या॑ अरे॒पसः॑ ॥
10.078.01a viprā̍so̱ na manma̍bhiḥ svā̱dhyo̍ devā̱vyo̱3̱̍ na ya̱jñaiḥ svapna̍saḥ |
10.078.01c rājā̍no̱ na ci̱trāḥ su̍sa̱ṁdṛśa̍ḥ kṣitī̱nāṁ na maryā̍ are̱pasa̍ḥ ||

10.078.02a अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता॑सो॒ न स्व॒युजः॑ स॒द्यऊ॑तयः ।
10.078.02c प्र॒ज्ञा॒तारो॒ न ज्येष्ठाः॑ सुनी॒तयः॑ सु॒शर्मा॑णो॒ न सोमा॑ ऋ॒तं य॒ते ॥
10.078.02a a̱gnir na ye bhrāja̍sā ru̱kmava̍kṣaso̱ vātā̍so̱ na sva̱yuja̍ḥ sa̱dyaū̍tayaḥ |
10.078.02c pra̱jñā̱tāro̱ na jyeṣṭhā̍ḥ sunī̱taya̍ḥ su̱śarmā̍ṇo̱ na somā̍ ṛ̱taṁ ya̱te ||

10.078.03a वाता॑सो॒ न ये धुन॑यो जिग॒त्नवो॑ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ ।
10.078.03c वर्म॑ण्वन्तो॒ न यो॒धाः शिमी॑वन्तः पितॄ॒णां न शंसाः॑ सुरा॒तयः॑ ॥
10.078.03a vātā̍so̱ na ye dhuna̍yo jiga̱tnavo̍ 'gnī̱nāṁ na ji̱hvā vi̍ro̱kiṇa̍ḥ |
10.078.03c varma̍ṇvanto̱ na yo̱dhāḥ śimī̍vantaḥ pitṝ̱ṇāṁ na śaṁsā̍ḥ surā̱taya̍ḥ ||

10.078.04a रथा॑नां॒ न ये१॒॑ऽराः सना॑भयो जिगी॒वांसो॒ न शूरा॑ अ॒भिद्य॑वः ।
10.078.04c व॒रे॒यवो॒ न मर्या॑ घृत॒प्रुषो॑ऽभिस्व॒र्तारो॑ अ॒र्कं न सु॒ष्टुभः॑ ॥
10.078.04a rathā̍nā̱ṁ na ye1̱̍ 'rāḥ sanā̍bhayo jigī̱vāṁso̱ na śūrā̍ a̱bhidya̍vaḥ |
10.078.04c va̱re̱yavo̱ na maryā̍ ghṛta̱pruṣo̍ 'bhisva̱rtāro̍ a̱rkaṁ na su̱ṣṭubha̍ḥ ||

10.078.05a अश्वा॑सो॒ न ये ज्येष्ठा॑स आ॒शवो॑ दिधि॒षवो॒ न र॒थ्यः॑ सु॒दान॑वः ।
10.078.05c आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो॑ वि॒श्वरू॑पा॒ अङ्गि॑रसो॒ न साम॑भिः ॥
10.078.05a aśvā̍so̱ na ye jyeṣṭhā̍sa ā̱śavo̍ didhi̱ṣavo̱ na ra̱thya̍ḥ su̱dāna̍vaḥ |
10.078.05c āpo̱ na ni̱mnair u̱dabhi̍r jiga̱tnavo̍ vi̱śvarū̍pā̱ aṅgi̍raso̱ na sāma̍bhiḥ ||

10.078.06a ग्रावा॑णो॒ न सू॒रयः॒ सिन्धु॑मातर आदर्दि॒रासो॒ अद्र॑यो॒ न वि॒श्वहा॑ ।
10.078.06c शि॒शूला॒ न क्री॒ळयः॑ सुमा॒तरो॑ महाग्रा॒मो न याम॑न्नु॒त त्वि॒षा ॥
10.078.06a grāvā̍ṇo̱ na sū̱raya̱ḥ sindhu̍mātara ādardi̱rāso̱ adra̍yo̱ na vi̱śvahā̍ |
10.078.06c śi̱śūlā̱ na krī̱ḻaya̍ḥ sumā̱taro̍ mahāgrā̱mo na yāma̍nn u̱ta tvi̱ṣā ||

10.078.07a उ॒षसां॒ न के॒तवो॑ऽध्वर॒श्रियः॑ शुभं॒यवो॒ नाञ्जिभि॒र्व्य॑श्वितन् ।
10.078.07c सिन्ध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः परा॒वतो॒ न योज॑नानि ममिरे ॥
10.078.07a u̱ṣasā̱ṁ na ke̱tavo̍ 'dhvara̱śriya̍ḥ śubha̱ṁyavo̱ nāñjibhi̱r vy a̍śvitan |
10.078.07c sindha̍vo̱ na ya̱yiyo̱ bhrāja̍dṛṣṭayaḥ parā̱vato̱ na yoja̍nāni mamire ||

10.078.08a सु॒भा॒गान्नो॑ देवाः कृणुता सु॒रत्ना॑न॒स्मान्त्स्तो॒तॄन्म॑रुतो वावृधा॒नाः ।
10.078.08c अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो॑ रत्न॒धेया॑नि॒ सन्ति॑ ॥
10.078.08a su̱bhā̱gān no̍ devāḥ kṛṇutā su̱ratnā̍n a̱smān sto̱tṝn ma̍ruto vāvṛdhā̱nāḥ |
10.078.08c adhi̍ sto̱trasya̍ sa̱khyasya̍ gāta sa̱nād dhi vo̍ ratna̱dheyā̍ni̱ santi̍ ||



10.079.01a अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु ।
10.079.01c नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ॥
10.079.01a apa̍śyam asya maha̱to ma̍hi̱tvam ama̍rtyasya̱ martyā̍su vi̱kṣu |
10.079.01c nānā̱ hanū̱ vibhṛ̍te̱ sam bha̍rete̱ asi̍nvatī̱ bapsa̍tī̱ bhūry a̍ttaḥ ||

10.079.02a गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी असि॑न्वन्नत्ति जि॒ह्वया॒ वना॑नि ।
10.079.02c अत्रा॑ण्यस्मै प॒ड्भिः सं भ॑रन्त्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ॥
10.079.02a guhā̱ śiro̱ nihi̍ta̱m ṛdha̍g a̱kṣī asi̍nvann atti ji̱hvayā̱ vanā̍ni |
10.079.02c atrā̍ṇy asmai pa̱ḍbhiḥ sam bha̍ranty uttā̱naha̍stā̱ nama̱sādhi̍ vi̱kṣu ||

10.079.03a प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः ।
10.079.03c स॒सं न प॒क्वम॑विदच्छु॒चन्तं॑ रिरि॒ह्वांसं॑ रि॒प उ॒पस्थे॑ अ॒न्तः ॥
10.079.03a pra mā̱tuḥ pra̍ta̱raṁ guhya̍m i̱cchan ku̍mā̱ro na vī̱rudha̍ḥ sarpad u̱rvīḥ |
10.079.03c sa̱saṁ na pa̱kvam a̍vidac chu̱canta̍ṁ riri̱hvāṁsa̍ṁ ri̱pa u̱pasthe̍ a̱ntaḥ ||

10.079.04a तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति ।
10.079.04c नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निर॒ङ्ग विचे॑ताः॒ स प्रचे॑ताः ॥
10.079.04a tad vā̍m ṛ̱taṁ ro̍dasī̱ pra bra̍vīmi̱ jāya̍māno mā̱tarā̱ garbho̍ atti |
10.079.04c nāhaṁ de̱vasya̱ martya̍ś ciketā̱gnir a̱ṅga vice̍tā̱ḥ sa prace̍tāḥ ||

10.079.05a यो अ॑स्मा॒ अन्नं॑ तृ॒ष्वा॒३॒॑दधा॒त्याज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति ।
10.079.05c तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने॑ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वम् ॥
10.079.05a yo a̍smā̱ anna̍ṁ tṛ̱ṣv ā̱3̱̍dadhā̱ty ājyai̍r ghṛ̱tair ju̱hoti̱ puṣya̍ti |
10.079.05c tasmai̍ sa̱hasra̍m a̱kṣabhi̱r vi ca̱kṣe 'gne̍ vi̱śvata̍ḥ pra̱tyaṅṅ a̍si̱ tvam ||

10.079.06a किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने॑ पृ॒च्छामि॒ नु त्वामवि॑द्वान् ।
10.079.06c अक्री॑ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्वि प॑र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ॥
10.079.06a kiṁ de̱veṣu̱ tyaja̱ ena̍ś caka̱rthāgne̍ pṛ̱cchāmi̱ nu tvām avi̍dvān |
10.079.06c akrī̍ḻa̱n krīḻa̱n hari̱r atta̍ve̱ 'dan vi pa̍rva̱śaś ca̍karta̱ gām i̍vā̱siḥ ||

10.079.07a विषू॑चो॒ अश्वा॑न्युयुजे वने॒जा ऋजी॑तिभी रश॒नाभि॑र्गृभी॒तान् ।
10.079.07c च॒क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा॑तः॒ समा॑नृधे॒ पर्व॑भिर्वावृधा॒नः ॥
10.079.07a viṣū̍co̱ aśvā̍n yuyuje vane̱jā ṛjī̍tibhī raśa̱nābhi̍r gṛbhī̱tān |
10.079.07c ca̱kṣa̱de mi̱tro vasu̍bhi̱ḥ sujā̍ta̱ḥ sam ā̍nṛdhe̱ parva̍bhir vāvṛdhā̱naḥ ||



10.080.01a अ॒ग्निः सप्तिं॑ वाजम्भ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं॑ कर्मनिः॒ष्ठाम् ।
10.080.01c अ॒ग्नी रोद॑सी॒ वि च॑रत्सम॒ञ्जन्न॒ग्निर्नारीं॑ वी॒रकु॑क्षिं॒ पुरं॑धिम् ॥
10.080.01a a̱gniḥ sapti̍ṁ vājambha̱raṁ da̍dāty a̱gnir vī̱raṁ śrutya̍ṁ karmani̱ḥṣṭhām |
10.080.01c a̱gnī roda̍sī̱ vi ca̍rat sama̱ñjann a̱gnir nārī̍ṁ vī̱raku̍kṣi̱m pura̍ṁdhim ||

10.080.02a अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राग्निर्म॒ही रोद॑सी॒ आ वि॑वेश ।
10.080.02c अ॒ग्निरेकं॑ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ॥
10.080.02a a̱gner apna̍saḥ sa̱mid a̍stu bha̱drāgnir ma̱hī roda̍sī̱ ā vi̍veśa |
10.080.02c a̱gnir eka̍ṁ codayat sa̱matsv a̱gnir vṛ̱trāṇi̍ dayate pu̱rūṇi̍ ||

10.080.03a अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू॑थम् ।
10.080.03c अ॒ग्निरत्रिं॑ घ॒र्म उ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेधं॑ प्र॒जया॑सृज॒त्सम् ॥
10.080.03a a̱gnir ha̱ tyaṁ jara̍ta̱ḥ karṇa̍m āvā̱gnir a̱dbhyo nir a̍daha̱j jarū̍tham |
10.080.03c a̱gnir atri̍ṁ gha̱rma u̍ruṣyad a̱ntar a̱gnir nṛ̱medha̍m pra̱jayā̍sṛja̱t sam ||

10.080.04a अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे॑शा अ॒ग्निर्ऋषिं॒ यः स॒हस्रा॑ स॒नोति॑ ।
10.080.04c अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥
10.080.04a a̱gnir dā̱d dravi̍ṇaṁ vī̱rape̍śā a̱gnir ṛṣi̱ṁ yaḥ sa̱hasrā̍ sa̱noti̍ |
10.080.04c a̱gnir di̱vi ha̱vyam ā ta̍tānā̱gner dhāmā̍ni̱ vibhṛ̍tā puru̱trā ||

10.080.05a अ॒ग्निमु॒क्थैर्ऋष॑यो॒ वि ह्व॑यन्ते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ ।
10.080.05c अ॒ग्निं वयो॑ अ॒न्तरि॑क्षे॒ पत॑न्तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोना॑म् ॥
10.080.05a a̱gnim u̱kthair ṛṣa̍yo̱ vi hva̍yante̱ 'gniṁ naro̱ yāma̍ni bādhi̱tāsa̍ḥ |
10.080.05c a̱gniṁ vayo̍ a̱ntari̍kṣe̱ pata̍nto̱ 'gniḥ sa̱hasrā̱ pari̍ yāti̱ gonā̍m ||

10.080.06a अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः ।
10.080.06c अ॒ग्निर्गान्ध॑र्वीं प॒थ्या॑मृ॒तस्या॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ॥
10.080.06a a̱gniṁ viśa̍ īḻate̱ mānu̍ṣī̱r yā a̱gnim manu̍ṣo̱ nahu̍ṣo̱ vi jā̱tāḥ |
10.080.06c a̱gnir gāndha̍rvīm pa̱thyā̍m ṛ̱tasyā̱gner gavyū̍tir ghṛ̱ta ā niṣa̍ttā ||

10.080.07a अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिम् ।
10.080.07c अग्ने॒ प्राव॑ जरि॒तारं॑ यवि॒ष्ठाग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥
10.080.07a a̱gnaye̱ brahma̍ ṛ̱bhava̍s tatakṣur a̱gnim ma̱hām a̍vocāmā suvṛ̱ktim |
10.080.07c agne̱ prāva̍ jari̱tāra̍ṁ yavi̱ṣṭhāgne̱ mahi̱ dravi̍ṇa̱m ā ya̍jasva ||



10.081.01a य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता नः॑ ।
10.081.01c स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ॥
10.081.01a ya i̱mā viśvā̱ bhuva̍nāni̱ juhva̱d ṛṣi̱r hotā̱ ny asī̍dat pi̱tā na̍ḥ |
10.081.01c sa ā̱śiṣā̱ dravi̍ṇam i̱cchamā̍naḥ prathama̱cchad ava̍rā̱m̐ ā vi̍veśa ||

10.081.02a किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् ।
10.081.02c यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥
10.081.02a kiṁ svi̍d āsīd adhi̱ṣṭhāna̍m ā̱rambha̍ṇaṁ kata̱mat svi̍t ka̱thāsī̍t |
10.081.02c yato̱ bhūmi̍ṁ ja̱naya̍n vi̱śvaka̍rmā̱ vi dyām aurṇo̍n mahi̱nā vi̱śvaca̍kṣāḥ ||

10.081.03a वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् ।
10.081.03c सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एकः॑ ॥
10.081.03a vi̱śvata̍ścakṣur u̱ta vi̱śvato̍mukho vi̱śvato̍bāhur u̱ta vi̱śvata̍spāt |
10.081.03c sam bā̱hubhyā̱ṁ dhama̍ti̱ sam pata̍trai̱r dyāvā̱bhūmī̍ ja̱naya̍n de̱va eka̍ḥ ||

10.081.04a किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
10.081.04c मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥
10.081.04a kiṁ svi̱d vana̱ṁ ka u̱ sa vṛ̱kṣa ā̍sa̱ yato̱ dyāvā̍pṛthi̱vī ni̍ṣṭata̱kṣuḥ |
10.081.04c manī̍ṣiṇo̱ mana̍sā pṛ̱cchated u̱ tad yad a̱dhyati̍ṣṭha̱d bhuva̍nāni dhā̱raya̍n ||

10.081.05a या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।
10.081.05c शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥
10.081.05a yā te̱ dhāmā̍ni para̱māṇi̱ yāva̱mā yā ma̍dhya̱mā vi̍śvakarmann u̱temā |
10.081.05c śikṣā̱ sakhi̍bhyo ha̱viṣi̍ svadhāvaḥ sva̱yaṁ ya̍jasva ta̱nva̍ṁ vṛdhā̱naḥ ||

10.081.06a विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् ।
10.081.06c मुह्य॑न्त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥
10.081.06a viśva̍karman ha̱viṣā̍ vāvṛdhā̱naḥ sva̱yaṁ ya̍jasva pṛthi̱vīm u̱ta dyām |
10.081.06c muhya̍ntv a̱nye a̱bhito̱ janā̍sa i̱hāsmāka̍m ma̱ghavā̍ sū̱rir a̍stu ||

10.081.07a वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
10.081.07c स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥
10.081.07a vā̱cas pati̍ṁ vi̱śvaka̍rmāṇam ū̱taye̍ mano̱juva̱ṁ vāje̍ a̱dyā hu̍vema |
10.081.07c sa no̱ viśvā̍ni̱ hava̍nāni joṣad vi̱śvaśa̍mbhū̱r ava̍se sā̱dhuka̍rmā ||



10.082.01a चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने ।
10.082.01c य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥
10.082.01a cakṣu̍ṣaḥ pi̱tā mana̍sā̱ hi dhīro̍ ghṛ̱tam e̍ne ajana̱n nanna̍māne |
10.082.01c ya̱ded antā̱ ada̍dṛhanta̱ pūrva̱ ād id dyāvā̍pṛthi̱vī a̍prathetām ||

10.082.02a वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् ।
10.082.02c तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ॥
10.082.02a vi̱śvaka̍rmā̱ vima̍nā̱ ād vihā̍yā dhā̱tā vi̍dhā̱tā pa̍ra̱mota sa̱ṁdṛk |
10.082.02c teṣā̍m i̱ṣṭāni̱ sam i̱ṣā ma̍danti̱ yatrā̍ saptaṛ̱ṣīn pa̱ra eka̍m ā̱huḥ ||

10.082.03a यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।
10.082.03c यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥
10.082.03a yo na̍ḥ pi̱tā ja̍ni̱tā yo vi̍dhā̱tā dhāmā̍ni̱ veda̱ bhuva̍nāni̱ viśvā̍ |
10.082.03c yo de̱vānā̍ṁ nāma̱dhā eka̍ e̱va taṁ sa̍mpra̱śnam bhuva̍nā yanty a̱nyā ||

10.082.04a त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना ।
10.082.04c अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥
10.082.04a ta āya̍janta̱ dravi̍ṇa̱ṁ sam a̍smā̱ ṛṣa̍ya̱ḥ pūrve̍ jari̱tāro̱ na bhū̱nā |
10.082.04c a̱sūrte̱ sūrte̱ raja̍si niṣa̱tte ye bhū̱tāni̍ sa̱makṛ̍ṇvann i̱māni̍ ||

10.082.05a प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ ।
10.082.05c कं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे॑ ॥
10.082.05a pa̱ro di̱vā pa̱ra e̱nā pṛ̍thi̱vyā pa̱ro de̱vebhi̱r asu̍rai̱r yad asti̍ |
10.082.05c kaṁ svi̱d garbha̍m pratha̱maṁ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱mapa̍śyanta̱ viśve̍ ||

10.082.06a तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ ।
10.082.06c अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥
10.082.06a tam id garbha̍m pratha̱maṁ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱maga̍cchanta̱ viśve̍ |
10.082.06c a̱jasya̱ nābhā̱v adhy eka̱m arpi̍ta̱ṁ yasmi̱n viśvā̍ni̱ bhuva̍nāni ta̱sthuḥ ||

10.082.07a न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव ।
10.082.07c नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥
10.082.07a na taṁ vi̍dātha̱ ya i̱mā ja̱jānā̱nyad yu̱ṣmāka̱m anta̍ram babhūva |
10.082.07c nī̱hā̱reṇa̱ prāvṛ̍tā̱ jalpyā̍ cāsu̱tṛpa̍ uktha̱śāsa̍ś caranti ||



10.083.01a यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।
10.083.01c सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥
10.083.01a yas te̍ ma̱nyo 'vi̍dhad vajra sāyaka̱ saha̱ oja̍ḥ puṣyati̱ viśva̍m ānu̱ṣak |
10.083.01c sā̱hyāma̱ dāsa̱m ārya̱ṁ tvayā̍ yu̱jā saha̍skṛtena̱ saha̍sā̱ saha̍svatā ||

10.083.02a म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः ।
10.083.02c म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ॥
10.083.02a ma̱nyur indro̍ ma̱nyur e̱vāsa̍ de̱vo ma̱nyur hotā̱ varu̍ṇo jā̱tave̍dāḥ |
10.083.02c ma̱nyuṁ viśa̍ īḻate̱ mānu̍ṣī̱r yāḥ pā̱hi no̍ manyo̱ tapa̍sā sa̱joṣā̍ḥ ||

10.083.03a अ॒भी॑हि मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् ।
10.083.03c अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥
10.083.03a a̱bhī̍hi manyo ta̱vasa̱s tavī̍yā̱n tapa̍sā yu̱jā vi ja̍hi̱ śatrū̍n |
10.083.03c a̱mi̱tra̱hā vṛ̍tra̱hā da̍syu̱hā ca̱ viśvā̱ vasū̱ny ā bha̍rā̱ tvaṁ na̍ḥ ||

10.083.04a त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वय॒म्भूर्भामो॑ अभिमातिषा॒हः ।
10.083.04c वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा॑वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥
10.083.04a tvaṁ hi ma̍nyo a̱bhibhū̍tyojāḥ svaya̱mbhūr bhāmo̍ abhimātiṣā̱haḥ |
10.083.04c vi̱śvaca̍rṣaṇi̱ḥ sahu̍ri̱ḥ sahā̍vān a̱smāsv oja̱ḥ pṛta̍nāsu dhehi ||

10.083.05a अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः ।
10.083.05c तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥
10.083.05a a̱bhā̱gaḥ sann apa̱ pare̍to asmi̱ tava̱ kratvā̍ tavi̱ṣasya̍ pracetaḥ |
10.083.05c taṁ tvā̍ manyo akra̱tur ji̍hīḻā̱haṁ svā ta̱nūr ba̍la̱deyā̍ya̱ mehi̍ ||

10.083.06a अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः ।
10.083.06c मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यूँ॑रु॒त बो॑ध्या॒पेः ॥
10.083.06a a̱yaṁ te̍ a̱smy upa̱ mehy a̱rvāṅ pra̍tīcī̱naḥ sa̍hure viśvadhāyaḥ |
10.083.06c manyo̍ vajrinn a̱bhi mām ā va̍vṛtsva̱ hanā̍va̱ dasyū̍m̐r u̱ta bo̍dhy ā̱peḥ ||

10.083.07a अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ।
10.083.07c जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥
10.083.07a a̱bhi prehi̍ dakṣiṇa̱to bha̍vā̱ me 'dhā̍ vṛ̱trāṇi̍ jaṅghanāva̱ bhūri̍ |
10.083.07c ju̱homi̍ te dha̱ruṇa̱m madhvo̱ agra̍m u̱bhā u̍pā̱ṁśu pra̍tha̱mā pi̍bāva ||



10.084.01a त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः ।
10.084.01c ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥
10.084.01a tvayā̍ manyo sa̱ratha̍m āru̱janto̱ harṣa̍māṇāso dhṛṣi̱tā ma̍rutvaḥ |
10.084.01c ti̱gmeṣa̍va̱ āyu̍dhā sa̱ṁśiśā̍nā a̱bhi pra ya̍ntu̱ naro̍ a̱gnirū̍pāḥ ||

10.084.02a अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि ।
10.084.02c ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥
10.084.02a a̱gnir i̍va manyo tviṣi̱taḥ sa̍hasva senā̱nīr na̍ḥ sahure hū̱ta e̍dhi |
10.084.02c ha̱tvāya̱ śatrū̱n vi bha̍jasva̱ veda̱ ojo̱ mimā̍no̱ vi mṛdho̍ nudasva ||

10.084.03a सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मे रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् ।
10.084.03c उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयस एकज॒ त्वम् ॥
10.084.03a saha̍sva manyo a̱bhimā̍tim a̱sme ru̱jan mṛ̱ṇan pra̍mṛ̱ṇan prehi̱ śatrū̍n |
10.084.03c u̱graṁ te̱ pājo̍ na̱nv ā ru̍rudhre va̱śī vaśa̍ṁ nayasa ekaja̱ tvam ||

10.084.04a एको॑ बहू॒नाम॑सि मन्यवीळि॒तो विशं॑विशं यु॒धये॒ सं शि॑शाधि ।
10.084.04c अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्महे ॥
10.084.04a eko̍ bahū̱nām a̍si manyav īḻi̱to viśa̍ṁ-viśaṁ yu̱dhaye̱ saṁ śi̍śādhi |
10.084.04c akṛ̍ttaru̱k tvayā̍ yu̱jā va̱yaṁ dyu̱manta̱ṁ ghoṣa̍ṁ vija̱yāya̍ kṛṇmahe ||

10.084.05a वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३॒॑ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह ।
10.084.05c प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥
10.084.05a vi̱je̱ṣa̱kṛd indra̍ ivānavabra̱vo̱3̱̍ 'smāka̍m manyo adhi̱pā bha̍ve̱ha |
10.084.05c pri̱yaṁ te̱ nāma̍ sahure gṛṇīmasi vi̱dmā tam utsa̱ṁ yata̍ āba̱bhūtha̍ ||

10.084.06a आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रम् ।
10.084.06c क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥
10.084.06a ābhū̍tyā saha̱jā va̍jra sāyaka̱ saho̍ bibharṣy abhibhūta̱ utta̍ram |
10.084.06c kratvā̍ no manyo sa̱ha me̱dy e̍dhi mahādha̱nasya̍ puruhūta sa̱ṁsṛji̍ ||

10.084.07a संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः ।
10.084.07c भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥
10.084.07a saṁsṛ̍ṣṭa̱ṁ dhana̍m u̱bhaya̍ṁ sa̱mākṛ̍tam a̱smabhya̍ṁ dattā̱ṁ varu̍ṇaś ca ma̱nyuḥ |
10.084.07c bhiya̱ṁ dadhā̍nā̱ hṛda̍yeṣu̱ śatra̍va̱ḥ parā̍jitāso̱ apa̱ ni la̍yantām ||



10.085.01a स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः ।
10.085.01c ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ॥
10.085.01a sa̱tyenotta̍bhitā̱ bhūmi̱ḥ sūrye̱ṇotta̍bhitā̱ dyauḥ |
10.085.01c ṛ̱tenā̍di̱tyās ti̍ṣṭhanti di̱vi somo̱ adhi̍ śri̱taḥ ||

10.085.02a सोमे॑नादि॒त्या ब॒लिनः॒ सोमे॑न पृथि॒वी म॒ही ।
10.085.02c अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥
10.085.02a some̍nādi̱tyā ba̱lina̱ḥ some̍na pṛthi̱vī ma̱hī |
10.085.02c atho̱ nakṣa̍trāṇām e̱ṣām u̱pasthe̱ soma̱ āhi̍taḥ ||

10.085.03a सोमं॑ मन्यते पपि॒वान्यत्स॑म्पिं॒षन्त्योष॑धिम् ।
10.085.03c सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥
10.085.03a soma̍m manyate papi̱vān yat sa̍mpi̱ṁṣanty oṣa̍dhim |
10.085.03c soma̱ṁ yam bra̱hmāṇo̍ vi̱dur na tasyā̍śnāti̱ kaś ca̱na ||

10.085.04a आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः ।
10.085.04c ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ॥
10.085.04a ā̱cchadvi̍dhānair gupi̱to bārha̍taiḥ soma rakṣi̱taḥ |
10.085.04c grāvṇā̱m ic chṛ̱ṇvan ti̍ṣṭhasi̱ na te̍ aśnāti̱ pārthi̍vaḥ ||

10.085.05a यत्त्वा॑ देव प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ ।
10.085.05c वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥
10.085.05a yat tvā̍ deva pra̱piba̍nti̱ tata̱ ā pyā̍yase̱ puna̍ḥ |
10.085.05c vā̱yuḥ soma̍sya rakṣi̱tā samā̍nā̱m māsa̱ ākṛ̍tiḥ ||

10.085.06a रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी ।
10.085.06c सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ॥
10.085.06a raibhy ā̍sīd anu̱deyī̍ nārāśa̱ṁsī nyoca̍nī |
10.085.06c sū̱ryāyā̍ bha̱dram id vāso̱ gātha̍yaiti̱ pari̍ṣkṛtam ||

10.085.07a चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम् ।
10.085.07c द्यौर्भूमिः॒ कोश॑ आसी॒द्यदया॑त्सू॒र्या पति॑म् ॥
10.085.07a citti̍r ā upa̱barha̍ṇa̱ṁ cakṣu̍r ā a̱bhyañja̍nam |
10.085.07c dyaur bhūmi̱ḥ kośa̍ āsī̱d yad ayā̍t sū̱ryā pati̍m ||

10.085.08a स्तोमा॑ आसन्प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः ।
10.085.08c सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत्पुरोग॒वः ॥
10.085.08a stomā̍ āsan prati̱dhaya̍ḥ ku̱rīra̱ṁ chanda̍ opa̱śaḥ |
10.085.08c sū̱ryāyā̍ a̱śvinā̍ va̱rāgnir ā̍sīt puroga̱vaḥ ||

10.085.09a सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा ।
10.085.09c सू॒र्यां यत्पत्ये॒ शंस॑न्तीं॒ मन॑सा सवि॒ताद॑दात् ॥
10.085.09a somo̍ vadhū̱yur a̍bhavad a̱śvinā̍stām u̱bhā va̱rā |
10.085.09c sū̱ryāṁ yat patye̱ śaṁsa̍ntī̱m mana̍sā savi̱tāda̍dāt ||

10.085.10a मनो॑ अस्या॒ अन॑ आसी॒द्द्यौरा॑सीदु॒त च्छ॒दिः ।
10.085.10c शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त्सू॒र्या गृ॒हम् ॥
10.085.10a mano̍ asyā̱ ana̍ āsī̱d dyaur ā̍sīd u̱ta ccha̱diḥ |
10.085.10c śu̱krāv a̍na̱ḍvāhā̍v āstā̱ṁ yad ayā̍t sū̱ryā gṛ̱ham ||

10.085.11a ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावि॑तः ।
10.085.11c श्रोत्रं॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराचा॒रः ॥
10.085.11a ṛ̱ksā̱mābhyā̍m a̱bhihi̍tau̱ gāvau̍ te sāma̱nāv i̍taḥ |
10.085.11c śrotra̍ṁ te ca̱kre ā̍stāṁ di̱vi panthā̍ś carācā̱raḥ ||

10.085.12a शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः ।
10.085.12c अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म् ॥
10.085.12a śucī̍ te ca̱kre yā̱tyā vyā̱no akṣa̱ āha̍taḥ |
10.085.12c ano̍ mana̱smaya̍ṁ sū̱ryāro̍hat praya̱tī pati̍m ||

10.085.13a सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् ।
10.085.13c अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु॑न्योः॒ पर्यु॑ह्यते ॥
10.085.13a sū̱ryāyā̍ vaha̱tuḥ prāgā̍t savi̱tā yam a̱vāsṛ̍jat |
10.085.13c a̱ghāsu̍ hanyante̱ gāvo 'rju̍nyo̱ḥ pary u̍hyate ||

10.085.14a यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ ।
10.085.14c विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ॥
10.085.14a yad a̍śvinā pṛ̱cchamā̍nā̱v ayā̍taṁ trica̱kreṇa̍ vaha̱tuṁ sū̱ryāyā̍ḥ |
10.085.14c viśve̍ de̱vā anu̱ tad vā̍m ajānan pu̱traḥ pi̱tarā̍v avṛṇīta pū̱ṣā ||

10.085.15a यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ ।
10.085.15c क्वैकं॑ च॒क्रं वा॑मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ॥
10.085.15a yad ayā̍taṁ śubhas patī vare̱yaṁ sū̱ryām upa̍ |
10.085.15c kvaika̍ṁ ca̱kraṁ vā̍m āsī̱t kva̍ de̱ṣṭrāya̍ tasthathuḥ ||

10.085.16a द्वे ते॑ च॒क्रे सू॑र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः ।
10.085.16c अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ॥
10.085.16a dve te̍ ca̱kre sū̍rye bra̱hmāṇa̍ ṛtu̱thā vi̍duḥ |
10.085.16c athaika̍ṁ ca̱kraṁ yad guhā̱ tad a̍ddhā̱taya̱ id vi̍duḥ ||

10.085.17a सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च ।
10.085.17c ये भू॒तस्य॒ प्रचे॑तस इ॒दं तेभ्यो॑ऽकरं॒ नमः॑ ॥
10.085.17a sū̱ryāyai̍ de̱vebhyo̍ mi̱trāya̱ varu̍ṇāya ca |
10.085.17c ye bhū̱tasya̱ prace̍tasa i̱daṁ tebhyo̍ 'kara̱ṁ nama̍ḥ ||

10.085.18a पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळ॑न्तौ॒ परि॑ यातो अध्व॒रम् ।
10.085.18c विश्वा॑न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ॥
10.085.18a pū̱rvā̱pa̱raṁ ca̍rato mā̱yayai̱tau śiśū̱ krīḻa̍ntau̱ pari̍ yāto adhva̱ram |
10.085.18c viśvā̍ny a̱nyo bhuva̍nābhi̱caṣṭa̍ ṛ̱tūm̐r a̱nyo vi̱dadha̍j jāyate̱ puna̍ḥ ||

10.085.19a नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्र॑म् ।
10.085.19c भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरते दी॒र्घमायुः॑ ॥
10.085.19a navo̍-navo bhavati̱ jāya̍mā̱no 'hnā̍ṁ ke̱tur u̱ṣasā̍m e̱ty agra̍m |
10.085.19c bhā̱gaṁ de̱vebhyo̱ vi da̍dhāty ā̱yan pra ca̱ndramā̍s tirate dī̱rgham āyu̍ḥ ||

10.085.20a सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम् ।
10.085.20c आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व ॥
10.085.20a su̱ki̱ṁśu̱kaṁ śa̍lma̱liṁ vi̱śvarū̍pa̱ṁ hira̍ṇyavarṇaṁ su̱vṛta̍ṁ suca̱kram |
10.085.20c ā ro̍ha sūrye a̱mṛta̍sya lo̱kaṁ syo̱nam patye̍ vaha̱tuṁ kṛ̍ṇuṣva ||

10.085.21a उदी॒र्ष्वातः॒ पति॑वती॒ ह्ये॒३॒॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे ।
10.085.21c अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥
10.085.21a ud ī̱rṣvāta̱ḥ pati̍vatī̱ hy e̱3̱̍ṣā vi̱śvāva̍su̱ṁ nama̍sā gī̱rbhir ī̍ḻe |
10.085.21c a̱nyām i̍ccha pitṛ̱ṣada̱ṁ vya̍ktā̱ṁ sa te̍ bhā̱go ja̱nuṣā̱ tasya̍ viddhi ||

10.085.22a उदी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेळा महे त्वा ।
10.085.22c अ॒न्यामि॑च्छ प्रफ॒र्व्यं१॒॑ सं जा॒यां पत्या॑ सृज ॥
10.085.22a ud ī̱rṣvāto̍ viśvāvaso̱ nama̍seḻā mahe tvā |
10.085.22c a̱nyām i̍ccha prapha̱rvya1̱̍ṁ saṁ jā̱yām patyā̍ sṛja ||

10.085.23a अ॒नृ॒क्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्था॒ येभिः॒ सखा॑यो॒ यन्ति॑ नो वरे॒यम् ।
10.085.23c सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ॥
10.085.23a a̱nṛ̱kṣa̱rā ṛ̱java̍ḥ santu̱ panthā̱ yebhi̱ḥ sakhā̍yo̱ yanti̍ no vare̱yam |
10.085.23c sam a̍rya̱mā sam bhago̍ no ninīyā̱t saṁ jā̍spa̱tyaṁ su̱yama̍m astu devāḥ ||

10.085.24a प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवः॑ ।
10.085.24c ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥
10.085.24a pra tvā̍ muñcāmi̱ varu̍ṇasya̱ pāśā̱d yena̱ tvāba̍dhnāt savi̱tā su̱śeva̍ḥ |
10.085.24c ṛ̱tasya̱ yonau̍ sukṛ̱tasya̍ lo̱ke 'ri̍ṣṭāṁ tvā sa̱ha patyā̍ dadhāmi ||

10.085.25a प्रेतो मु॒ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् ।
10.085.25c यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥
10.085.25a preto mu̱ñcāmi̱ nāmuta̍ḥ suba̱ddhām a̱muta̍s karam |
10.085.25c yathe̱yam i̍ndra mīḍhvaḥ supu̱trā su̱bhagāsa̍ti ||

10.085.26a पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न ।
10.085.26c गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥
10.085.26a pū̱ṣā tve̱to na̍yatu hasta̱gṛhyā̱śvinā̍ tvā̱ pra va̍hatā̱ṁ rathe̍na |
10.085.26c gṛ̱hān ga̍ccha gṛ̱hapa̍tnī̱ yathāso̍ va̱śinī̱ tvaṁ vi̱datha̱m ā va̍dāsi ||

10.085.27a इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।
10.085.27c ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥
10.085.27a i̱ha pri̱yam pra̱jayā̍ te̱ sam ṛ̍dhyatām a̱smin gṛ̱he gārha̍patyāya jāgṛhi |
10.085.27c e̱nā patyā̍ ta̱nva1̱̍ṁ saṁ sṛ̍ja̱svādhā̱ jivrī̍ vi̱datha̱m ā va̍dāthaḥ ||

10.085.28a नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते ।
10.085.28c एध॑न्ते अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते ॥
10.085.28a nī̱la̱lo̱hi̱tam bha̍vati kṛ̱tyāsa̱ktir vy a̍jyate |
10.085.28c edha̍nte asyā jñā̱taya̱ḥ pati̍r ba̱ndheṣu̍ badhyate ||

10.085.29a परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।
10.085.29c कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पति॑म् ॥
10.085.29a parā̍ dehi śāmu̱lya̍m bra̱hmabhyo̱ vi bha̍jā̱ vasu̍ |
10.085.29c kṛ̱tyaiṣā pa̱dvatī̍ bhū̱tvy ā jā̱yā vi̍śate̱ pati̍m ||

10.085.30a अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या ।
10.085.30c पति॒र्यद्व॒ध्वो॒३॒॑ वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ॥
10.085.30a a̱śrī̱rā ta̱nūr bha̍vati̱ ruśa̍tī pā̱payā̍mu̱yā |
10.085.30c pati̱r yad va̱dhvo̱3̱̍ vāsa̍sā̱ svam aṅga̍m abhi̱dhitsa̍te ||

10.085.31a ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ ।
10.085.31c पुन॒स्तान्य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ॥
10.085.31a ye va̱dhva̍ś ca̱ndraṁ va̍ha̱tuṁ yakṣmā̱ yanti̱ janā̱d anu̍ |
10.085.31c puna̱s tān ya̱jñiyā̍ de̱vā naya̍ntu̱ yata̱ āga̍tāḥ ||

10.085.32a मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती ।
10.085.32c सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ॥
10.085.32a mā vi̍dan paripa̱nthino̱ ya ā̱sīda̍nti̱ dampa̍tī |
10.085.32c su̱gebhi̍r du̱rgam atī̍tā̱m apa̍ drā̱ntv arā̍tayaḥ ||

10.085.33a सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त ।
10.085.33c सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥
10.085.33a su̱ma̱ṅga̱līr i̱yaṁ va̱dhūr i̱māṁ sa̱meta̱ paśya̍ta |
10.085.33c saubhā̍gyam asyai da̱ttvāyāthāsta̱ṁ vi pare̍tana ||

10.085.34a तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे ।
10.085.34c सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ॥
10.085.34a tṛ̱ṣṭam e̱tat kaṭu̍kam e̱tad a̍pā̱ṣṭhava̍d vi̱ṣava̱n naitad atta̍ve |
10.085.34c sū̱ryāṁ yo bra̱hmā vi̱dyāt sa id vādhū̍yam arhati ||

10.085.35a आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् ।
10.085.35c सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु॑न्धति ॥
10.085.35a ā̱śasa̍naṁ vi̱śasa̍na̱m atho̍ adhivi̱karta̍nam |
10.085.35c sū̱ryāyā̍ḥ paśya rū̱pāṇi̱ tāni̍ bra̱hmā tu śu̍ndhati ||

10.085.36a गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ ।
10.085.36c भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥
10.085.36a gṛ̱bhṇāmi̍ te saubhaga̱tvāya̱ hasta̱m mayā̱ patyā̍ ja̱rada̍ṣṭi̱r yathāsa̍ḥ |
10.085.36c bhago̍ arya̱mā sa̍vi̱tā pura̍ṁdhi̱r mahya̍ṁ tvādu̱r gārha̍patyāya de̱vāḥ ||

10.085.37a तां पू॑षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३॒॑ वप॑न्ति ।
10.085.37c या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शन्तः॑ प्र॒हरा॑म॒ शेप॑म् ॥
10.085.37a tām pū̍ṣañ chi̱vata̍mā̱m era̍yasva̱ yasyā̱m bīja̍m manu̱ṣyā̱3̱̍ vapa̍nti |
10.085.37c yā na̍ ū̱rū u̍śa̱tī vi̱śrayā̍te̱ yasyā̍m u̱śanta̍ḥ pra̱harā̍ma̱ śepa̍m ||

10.085.38a तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह ।
10.085.38c पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ॥
10.085.38a tubhya̱m agre̱ pary a̍vahan sū̱ryāṁ va̍ha̱tunā̍ sa̱ha |
10.085.38c puna̱ḥ pati̍bhyo jā̱yāṁ dā a̍gne pra̱jayā̍ sa̱ha ||

10.085.39a पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा ।
10.085.39c दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तम् ॥
10.085.39a puna̱ḥ patnī̍m a̱gnir a̍dā̱d āyu̍ṣā sa̱ha varca̍sā |
10.085.39c dī̱rghāyu̍r asyā̱ yaḥ pati̱r jīvā̍ti śa̱rada̍ḥ śa̱tam ||

10.085.40a सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
10.085.40c तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥
10.085.40a soma̍ḥ pratha̱mo vi̍vide gandha̱rvo vi̍vida̱ utta̍raḥ |
10.085.40c tṛ̱tīyo̍ a̱gniṣ ṭe̱ pati̍s tu̱rīya̍s te manuṣya̱jāḥ ||

10.085.41a सोमो॑ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑ ।
10.085.41c र॒यिं च॑ पु॒त्राँश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ॥
10.085.41a somo̍ dadad gandha̱rvāya̍ gandha̱rvo da̍dad a̱gnaye̍ |
10.085.41c ra̱yiṁ ca̍ pu̱trām̐ś cā̍dād a̱gnir mahya̱m atho̍ i̱mām ||

10.085.42a इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् ।
10.085.42c क्रीळ॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ॥
10.085.42a i̱haiva sta̱m mā vi yau̍ṣṭa̱ṁ viśva̱m āyu̱r vy a̍śnutam |
10.085.42c krīḻa̍ntau pu̱trair naptṛ̍bhi̱r moda̍mānau̱ sve gṛ̱he ||

10.085.43a आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा ।
10.085.43c अदु॑र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥
10.085.43a ā na̍ḥ pra̱jāṁ ja̍nayatu pra̱jāpa̍tir ājara̱sāya̱ sam a̍naktv arya̱mā |
10.085.43c adu̍rmaṅgalīḥ patilo̱kam ā vi̍śa̱ śaṁ no̍ bhava dvi̱pade̱ śaṁ catu̍ṣpade ||

10.085.44a अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑ ।
10.085.44c वी॒र॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥
10.085.44a agho̍racakṣu̱r apa̍tighny edhi śi̱vā pa̱śubhya̍ḥ su̱manā̍ḥ su̱varcā̍ḥ |
10.085.44c vī̱ra̱sūr de̱vakā̍mā syo̱nā śaṁ no̍ bhava dvi̱pade̱ śaṁ catu̍ṣpade ||

10.085.45a इ॒मां त्वमि॑न्द्र मीढ्वः सुपु॒त्रां सु॒भगां॑ कृणु ।
10.085.45c दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ॥
10.085.45a i̱māṁ tvam i̍ndra mīḍhvaḥ supu̱trāṁ su̱bhagā̍ṁ kṛṇu |
10.085.45c daśā̍syām pu̱trān ā dhe̍hi̱ pati̍m ekāda̱śaṁ kṛ̍dhi ||

10.085.46a स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वां भ॑व ।
10.085.46c नना॑न्दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ॥
10.085.46a sa̱mrājñī̱ śvaśu̍re bhava sa̱mrājñī̍ śva̱śrvām bha̍va |
10.085.46c nanā̍ndari sa̱mrājñī̍ bhava sa̱mrājñī̱ adhi̍ de̱vṛṣu̍ ||

10.085.47a सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ ।
10.085.47c सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ॥
10.085.47a sam a̍ñjantu̱ viśve̍ de̱vāḥ sam āpo̱ hṛda̍yāni nau |
10.085.47c sam mā̍ta̱riśvā̱ saṁ dhā̱tā sam u̱ deṣṭrī̍ dadhātu nau ||



10.086.01a वि हि सोतो॒रसृ॑क्षत॒ नेन्द्रं॑ दे॒वम॑मंसत ।
10.086.01c यत्राम॑दद्वृ॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.01a vi hi soto̱r asṛ̍kṣata̱ nendra̍ṁ de̱vam a̍maṁsata |
10.086.01c yatrāma̍dad vṛ̱ṣāka̍pir a̱ryaḥ pu̱ṣṭeṣu̱ matsa̍khā̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.02a परा॒ ही॑न्द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑ ।
10.086.02c नो अह॒ प्र वि॑न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.02a parā̱ hī̍ndra̱ dhāva̍si vṛ̱ṣāka̍pe̱r ati̱ vyathi̍ḥ |
10.086.02c no aha̱ pra vi̍ndasy a̱nyatra̱ soma̍pītaye̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.03a किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः ।
10.086.03c यस्मा॑ इर॒स्यसीदु॒ न्व१॒॑र्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.03a kim a̱yaṁ tvāṁ vṛ̱ṣāka̍piś ca̱kāra̱ hari̍to mṛ̱gaḥ |
10.086.03c yasmā̍ ira̱syasīd u̱ nv a1̱̍ryo vā̍ puṣṭi̱mad vasu̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.04a यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमि॑न्द्राभि॒रक्ष॑सि ।
10.086.04c श्वा न्व॑स्य जम्भिष॒दपि॒ कर्णे॑ वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.04a yam i̱maṁ tvaṁ vṛ̱ṣāka̍pim pri̱yam i̍ndrābhi̱rakṣa̍si |
10.086.04c śvā nv a̍sya jambhiṣa̱d api̱ karṇe̍ varāha̱yur viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.05a प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत् ।
10.086.05c शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते॑ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.05a pri̱yā ta̱ṣṭāni̍ me ka̱pir vya̍ktā̱ vy a̍dūduṣat |
10.086.05c śiro̱ nv a̍sya rāviṣa̱ṁ na su̱gaṁ du̱ṣkṛte̍ bhuva̱ṁ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.06a न मत्स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् ।
10.086.06c न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.06a na mat strī su̍bha̱satta̍rā̱ na su̱yāśu̍tarā bhuvat |
10.086.06c na mat prati̍cyavīyasī̱ na sakthy udya̍mīyasī̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.07a उ॒वे अ॑म्ब सुलाभिके॒ यथे॑वा॒ङ्ग भ॑वि॒ष्यति॑ ।
10.086.07c भ॒सन्मे॑ अम्ब॒ सक्थि॑ मे॒ शिरो॑ मे॒ वी॑व हृष्यति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.07a u̱ve a̍mba sulābhike̱ yathe̍vā̱ṅga bha̍vi̱ṣyati̍ |
10.086.07c bha̱san me̍ amba̱ sakthi̍ me̱ śiro̍ me̱ vī̍va hṛṣyati̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.08a किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने ।
10.086.08c किं शू॑रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.08a kiṁ su̍bāho svaṅgure̱ pṛthu̍ṣṭo̱ pṛthu̍jāghane |
10.086.08c kiṁ śū̍rapatni na̱s tvam a̱bhy a̍mīṣi vṛ̱ṣāka̍pi̱ṁ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.09a अ॒वीरा॑मिव॒ माम॒यं श॒रारु॑र॒भि म॑न्यते ।
10.086.09c उ॒ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.09a a̱vīrā̍m iva̱ mām a̱yaṁ śa̱rāru̍r a̱bhi ma̍nyate |
10.086.09c u̱tāham a̍smi vī̱riṇīndra̍patnī ma̱rutsa̍khā̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.10a सं॒हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति ।
10.086.10c वे॒धा ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.10a sa̱ṁho̱traṁ sma̍ pu̱rā nārī̱ sama̍na̱ṁ vāva̍ gacchati |
10.086.10c ve̱dhā ṛ̱tasya̍ vī̱riṇīndra̍patnī mahīyate̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.11a इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवम् ।
10.086.11c न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.11a i̱ndrā̱ṇīm ā̱su nāri̍ṣu su̱bhagā̍m a̱ham a̍śravam |
10.086.11c na̱hy a̍syā apa̱raṁ ca̱na ja̱rasā̱ mara̍te̱ pati̱r viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.12a नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेर्ऋ॒ते ।
10.086.12c यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.12a nāham i̍ndrāṇi rāraṇa̱ sakhyu̍r vṛ̱ṣāka̍per ṛ̱te |
10.086.12c yasye̱dam apya̍ṁ ha̱viḥ pri̱yaṁ de̱veṣu̱ gaccha̍ti̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.13a वृषा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे ।
10.086.13c घस॑त्त॒ इन्द्र॑ उ॒क्षणः॑ प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.13a vṛṣā̍kapāyi̱ reva̍ti̱ supu̍tra̱ ād u̱ susnu̍ṣe |
10.086.13c ghasa̍t ta̱ indra̍ u̱kṣaṇa̍ḥ pri̱yaṁ kā̍citka̱raṁ ha̱vir viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.14a उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच॑न्ति विंश॒तिम् ।
10.086.14c उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.14a u̱kṣṇo hi me̱ pañca̍daśa sā̱kam paca̍nti viṁśa̱tim |
10.086.14c u̱tāham a̍dmi̱ pīva̱ id u̱bhā ku̱kṣī pṛ̍ṇanti me̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.15a वृ॒ष॒भो न ति॒ग्मशृ॑ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् ।
10.086.15c म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.15a vṛ̱ṣa̱bho na ti̱gmaśṛ̍ṅgo̱ 'ntar yū̱theṣu̱ roru̍vat |
10.086.15c ma̱nthas ta̍ indra̱ śaṁ hṛ̱de yaṁ te̍ su̱noti̍ bhāva̱yur viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.16a न सेशे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॒॑ कपृ॑त् ।
10.086.16c सेदी॑शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.16a na seśe̱ yasya̱ ramba̍te 'nta̱rā sa̱kthyā̱3̱̍ kapṛ̍t |
10.086.16c sed ī̍śe̱ yasya̍ roma̱śaṁ ni̍ṣe̱duṣo̍ vi̱jṛmbha̍te̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.17a न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते ।
10.086.17c सेदी॑शे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॒॑ कपृ॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.17a na seśe̱ yasya̍ roma̱śaṁ ni̍ṣe̱duṣo̍ vi̱jṛmbha̍te |
10.086.17c sed ī̍śe̱ yasya̱ ramba̍te 'nta̱rā sa̱kthyā̱3̱̍ kapṛ̱d viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.18a अ॒यमि॑न्द्र वृ॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत् ।
10.086.18c अ॒सिं सू॒नां नवं॑ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.18a a̱yam i̍ndra vṛ̱ṣāka̍pi̱ḥ para̍svantaṁ ha̱taṁ vi̍dat |
10.086.18c a̱siṁ sū̱nāṁ nava̍ṁ ca̱rum ād edha̱syāna̱ āci̍ta̱ṁ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.19a अ॒यमे॑मि वि॒चाक॑शद्विचि॒न्वन्दास॒मार्य॑म् ।
10.086.19c पिबा॑मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.19a a̱yam e̍mi vi̱cāka̍śad vici̱nvan dāsa̱m ārya̍m |
10.086.19c pibā̍mi pāka̱sutva̍no̱ 'bhi dhīra̍m acākaśa̱ṁ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.20a धन्व॑ च॒ यत्कृ॒न्तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना ।
10.086.20c नेदी॑यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.20a dhanva̍ ca̱ yat kṛ̱ntatra̍ṁ ca̱ kati̍ svi̱t tā vi yoja̍nā |
10.086.20c nedī̍yaso vṛṣāka̱pe 'sta̱m ehi̍ gṛ̱hām̐ upa̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.21a पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै ।
10.086.21c य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.21a puna̱r ehi̍ vṛṣākape suvi̱tā ka̍lpayāvahai |
10.086.21c ya e̱ṣa sva̍pna̱naṁśa̱no 'sta̱m eṣi̍ pa̱thā puna̱r viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.22a यदुद॑ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन ।
10.086.22c क्व१॒॑ स्य पु॑ल्व॒घो मृ॒गः कम॑गञ्जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.22a yad uda̍ñco vṛṣākape gṛ̱ham i̱ndrāja̍gantana |
10.086.22c kva1̱̍ sya pu̍lva̱gho mṛ̱gaḥ kam a̍gañ jana̱yopa̍no̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.23a पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम् ।
10.086.23c भ॒द्रं भ॑ल॒ त्यस्या॑ अभू॒द्यस्या॑ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
10.086.23a parśu̍r ha̱ nāma̍ māna̱vī sā̱kaṁ sa̍sūva viṁśa̱tim |
10.086.23c bha̱dram bha̍la̱ tyasyā̍ abhū̱d yasyā̍ u̱dara̱m āma̍ya̱d viśva̍smā̱d indra̱ utta̍raḥ ||



10.087.01a र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ ।
10.087.01c शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥
10.087.01a ra̱kṣo̱haṇa̍ṁ vā̱jina̱m ā ji̍gharmi mi̱tram prathi̍ṣṭha̱m upa̍ yāmi̱ śarma̍ |
10.087.01c śiśā̍no a̱gniḥ kratu̍bhi̱ḥ sami̍ddha̱ḥ sa no̱ divā̱ sa ri̱ṣaḥ pā̍tu̱ nakta̍m ||

10.087.02a अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः ।
10.087.02c आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ॥
10.087.02a ayo̍daṁṣṭro a̱rciṣā̍ yātu̱dhānā̱n upa̍ spṛśa jātaveda̱ḥ sami̍ddhaḥ |
10.087.02c ā ji̱hvayā̱ mūra̍devān rabhasva kra̱vyādo̍ vṛ̱ktvy api̍ dhatsvā̱san ||

10.087.03a उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा॑ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं॑ च ।
10.087.03c उ॒तान्तरि॑क्षे॒ परि॑ याहि राज॒ञ्जम्भैः॒ सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥
10.087.03a u̱bhobha̍yāvi̱nn upa̍ dhehi̱ daṁṣṭrā̍ hi̱ṁsraḥ śiśā̱no 'va̍ra̱m para̍ṁ ca |
10.087.03c u̱tāntari̍kṣe̱ pari̍ yāhi rāja̱ñ jambhai̱ḥ saṁ dhe̍hy a̱bhi yā̍tu̱dhānā̍n ||

10.087.04a य॒ज्ञैरिषूः॑ सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः ।
10.087.04c ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषाम् ॥
10.087.04a ya̱jñair iṣū̍ḥ sa̱ṁnama̍māno agne vā̱cā śa̱lyām̐ a̱śani̍bhir dihā̱naḥ |
10.087.04c tābhi̍r vidhya̱ hṛda̍ye yātu̱dhānā̍n pratī̱co bā̱hūn prati̍ bhaṅdhy eṣām ||

10.087.05a अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् ।
10.087.05c प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ॥
10.087.05a agne̱ tvaca̍ṁ yātu̱dhāna̍sya bhindhi hi̱ṁsrāśani̱r hara̍sā hantv enam |
10.087.05c pra parvā̍ṇi jātavedaḥ śṛṇīhi kra̱vyāt kra̍vi̱ṣṇur vi ci̍notu vṛ̱kṇam ||

10.087.06a यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम् ।
10.087.06c यद्वा॒न्तरि॑क्षे प॒थिभिः॒ पत॑न्तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥
10.087.06a yatre̱dānī̱m paśya̍si jātaveda̱s tiṣṭha̍ntam agna u̱ta vā̱ cara̍ntam |
10.087.06c yad vā̱ntari̍kṣe pa̱thibhi̱ḥ pata̍nta̱ṁ tam astā̍ vidhya̱ śarvā̱ śiśā̍naḥ ||

10.087.07a उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि॑र्यातु॒धाना॑त् ।
10.087.07c अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः॑ ॥
10.087.07a u̱tāla̍bdhaṁ spṛṇuhi jātaveda ālebhā̱nād ṛ̱ṣṭibhi̍r yātu̱dhānā̍t |
10.087.07c agne̱ pūrvo̱ ni ja̍hi̱ śośu̍cāna ā̱māda̱ḥ kṣviṅkā̱s tam a̍da̱ntv enī̍ḥ ||

10.087.08a इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने॒ यो या॑तु॒धानो॒ य इ॒दं कृ॒णोति॑ ।
10.087.08c तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ॥
10.087.08a i̱ha pra brū̍hi yata̱maḥ so a̍gne̱ yo yā̍tu̱dhāno̱ ya i̱daṁ kṛ̱ṇoti̍ |
10.087.08c tam ā ra̍bhasva sa̱midhā̍ yaviṣṭha nṛ̱cakṣa̍sa̱ś cakṣu̍ṣe randhayainam ||

10.087.09a ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः ।
10.087.09c हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥
10.087.09a tī̱kṣṇenā̍gne̱ cakṣu̍ṣā rakṣa ya̱jñam prāñca̱ṁ vasu̍bhya̱ḥ pra ṇa̍ya pracetaḥ |
10.087.09c hi̱ṁsraṁ rakṣā̍ṁsy a̱bhi śośu̍cāna̱m mā tvā̍ dabhan yātu̱dhānā̍ nṛcakṣaḥ ||

10.087.10a नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ ।
10.087.10c तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥
10.087.10a nṛ̱cakṣā̱ rakṣa̱ḥ pari̍ paśya vi̱kṣu tasya̱ trīṇi̱ prati̍ śṛṇī̱hy agrā̍ |
10.087.10c tasyā̍gne pṛ̱ṣṭīr hara̍sā śṛṇīhi tre̱dhā mūla̍ṁ yātu̱dhāna̍sya vṛśca ||

10.087.11a त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑ ।
10.087.11c तम॒र्चिषा॑ स्फू॒र्जय॑ञ्जातवेदः सम॒क्षमे॑नं गृण॒ते नि वृ॑ङ्धि ॥
10.087.11a trir yā̍tu̱dhāna̱ḥ prasi̍tiṁ ta etv ṛ̱taṁ yo a̍gne̱ anṛ̍tena̱ hanti̍ |
10.087.11c tam a̱rciṣā̍ sphū̱rjaya̍ñ jātavedaḥ sama̱kṣam e̍naṁ gṛṇa̱te ni vṛ̍ṅdhi ||

10.087.12a तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान॑म् ।
10.087.12c अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ॥
10.087.12a tad a̍gne̱ cakṣu̱ḥ prati̍ dhehi re̱bhe śa̍phā̱ruja̱ṁ yena̱ paśya̍si yātu̱dhāna̍m |
10.087.12c a̱tha̱rva̱vaj jyoti̍ṣā̱ daivye̍na sa̱tyaṁ dhūrva̍ntam a̱cita̱ṁ ny o̍ṣa ||

10.087.13a यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः ।
10.087.13c म॒न्योर्मन॑सः शर॒व्या॒३॒॑ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥
10.087.13a yad a̍gne a̱dya mi̍thu̱nā śapā̍to̱ yad vā̱cas tṛ̱ṣṭaṁ ja̱naya̍nta re̱bhāḥ |
10.087.13c ma̱nyor mana̍saḥ śara̱vyā̱3̱̍ jāya̍te̱ yā tayā̍ vidhya̱ hṛda̍ye yātu̱dhānā̍n ||

10.087.14a परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि ।
10.087.14c परा॒र्चिषा॒ मूर॑देवाञ्छृणीहि॒ परा॑सु॒तृपो॑ अ॒भि शोशु॑चानः ॥
10.087.14a parā̍ śṛṇīhi̱ tapa̍sā yātu̱dhānā̱n parā̍gne̱ rakṣo̱ hara̍sā śṛṇīhi |
10.087.14c parā̱rciṣā̱ mūra̍devāñ chṛṇīhi̱ parā̍su̱tṛpo̍ a̱bhi śośu̍cānaḥ ||

10.087.15a परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु तृ॒ष्टाः ।
10.087.15c वा॒चास्ते॑नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥
10.087.15a parā̱dya de̱vā vṛ̍ji̱naṁ śṛ̍ṇantu pra̱tyag e̍naṁ śa̱pathā̍ yantu tṛ̱ṣṭāḥ |
10.087.15c vā̱cāste̍na̱ṁ śara̍va ṛcchantu̱ marma̱n viśva̍syaitu̱ prasi̍tiṁ yātu̱dhāna̍ḥ ||

10.087.16a यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑ ।
10.087.16c यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥
10.087.16a yaḥ pauru̍ṣeyeṇa kra̱viṣā̍ sama̱ṅkte yo aśvye̍na pa̱śunā̍ yātu̱dhāna̍ḥ |
10.087.16c yo a̱ghnyāyā̱ bhara̍ti kṣī̱ram a̍gne̱ teṣā̍ṁ śī̱rṣāṇi̱ hara̱sāpi̍ vṛśca ||

10.087.17a सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः ।
10.087.17c पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ॥
10.087.17a sa̱ṁva̱tsa̱rīṇa̱m paya̍ u̱sriyā̍yā̱s tasya̱ māśī̍d yātu̱dhāno̍ nṛcakṣaḥ |
10.087.17c pī̱yūṣa̍m agne yata̱mas titṛ̍psā̱t tam pra̱tyañca̍m a̱rciṣā̍ vidhya̱ marma̍n ||

10.087.18a वि॒षं गवां॑ यातु॒धानाः॑ पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवाः॑ ।
10.087.18c परै॑नान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ॥
10.087.18a vi̱ṣaṁ gavā̍ṁ yātu̱dhānā̍ḥ piba̱ntv ā vṛ̍ścyantā̱m adi̍taye du̱revā̍ḥ |
10.087.18c parai̍nān de̱vaḥ sa̍vi̱tā da̍dātu̱ parā̍ bhā̱gam oṣa̍dhīnāṁ jayantām ||

10.087.19a स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः ।
10.087.19c अनु॑ दह स॒हमू॑रान्क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥
10.087.19a sa̱nād a̍gne mṛṇasi yātu̱dhānā̱n na tvā̱ rakṣā̍ṁsi̱ pṛta̍nāsu jigyuḥ |
10.087.19c anu̍ daha sa̱hamū̍rān kra̱vyādo̱ mā te̍ he̱tyā mu̍kṣata̱ daivyā̍yāḥ ||

10.087.20a त्वं नो॑ अग्ने अध॒रादुद॑क्ता॒त्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् ।
10.087.20c प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ॥
10.087.20a tvaṁ no̍ agne adha̱rād uda̍ktā̱t tvam pa̱ścād u̱ta ra̍kṣā pu̱rastā̍t |
10.087.20c prati̱ te te̍ a̱jarā̍sa̱s tapi̍ṣṭhā a̱ghaśa̍ṁsa̱ṁ śośu̍cato dahantu ||

10.087.21a प॒श्चात्पु॒रस्ता॑दध॒रादुद॑क्तात्क॒विः काव्ये॑न॒ परि॑ पाहि राजन् ।
10.087.21c सखे॒ सखा॑यम॒जरो॑ जरि॒म्णेऽग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ॥
10.087.21a pa̱ścāt pu̱rastā̍d adha̱rād uda̍ktāt ka̱viḥ kāvye̍na̱ pari̍ pāhi rājan |
10.087.21c sakhe̱ sakhā̍yam a̱jaro̍ jari̱mṇe 'gne̱ martā̱m̐ ama̍rtya̱s tvaṁ na̍ḥ ||

10.087.22a परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि ।
10.087.22c धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम् ॥
10.087.22a pari̍ tvāgne̱ pura̍ṁ va̱yaṁ vipra̍ṁ sahasya dhīmahi |
10.087.22c dhṛ̱ṣadva̍rṇaṁ di̱ve-di̍ve ha̱ntāra̍m bhaṅgu̱rāva̍tām ||

10.087.23a वि॒षेण॑ भङ्गु॒राव॑तः॒ प्रति॑ ष्म र॒क्षसो॑ दह ।
10.087.23c अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिर्ऋ॒ष्टिभिः॑ ॥
10.087.23a vi̱ṣeṇa̍ bhaṅgu̱rāva̍ta̱ḥ prati̍ ṣma ra̱kṣaso̍ daha |
10.087.23c agne̍ ti̱gmena̍ śo̱ciṣā̱ tapu̍ragrābhir ṛ̱ṣṭibhi̍ḥ ||

10.087.24a प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना॑ किमी॒दिना॑ ।
10.087.24c सं त्वा॑ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ॥
10.087.24a praty a̍gne mithu̱nā da̍ha yātu̱dhānā̍ kimī̱dinā̍ |
10.087.24c saṁ tvā̍ śiśāmi jāgṛ̱hy ada̍bdhaṁ vipra̱ manma̍bhiḥ ||

10.087.25a प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ शृणी॒हि वि॒श्वतः॒ प्रति॑ ।
10.087.25c या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य॑म् ॥
10.087.25a praty a̍gne̱ hara̍sā̱ hara̍ḥ śṛṇī̱hi vi̱śvata̱ḥ prati̍ |
10.087.25c yā̱tu̱dhāna̍sya ra̱kṣaso̱ bala̱ṁ vi ru̍ja vī̱rya̍m ||



10.088.01a ह॒विष्पान्त॑म॒जरं॑ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ ।
10.088.01c तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया॑ पप्रथन्त ॥
10.088.01a ha̱viṣ pānta̍m a̱jara̍ṁ sva̱rvidi̍ divi̱spṛśy āhu̍ta̱ṁ juṣṭa̍m a̱gnau |
10.088.01c tasya̱ bharma̍ṇe̱ bhuva̍nāya de̱vā dharma̍ṇe̱ kaṁ sva̱dhayā̍ paprathanta ||

10.088.02a गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ।
10.088.02c तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ॥
10.088.02a gī̱rṇam bhuva̍na̱ṁ tama̱sāpa̍gūḻham ā̱viḥ sva̍r abhavaj jā̱te a̱gnau |
10.088.02c tasya̍ de̱vāḥ pṛ̍thi̱vī dyaur u̱tāpo 'ra̍ṇaya̱nn oṣa̍dhīḥ sa̱khye a̍sya ||

10.088.03a दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर॒ग्निं स्तो॑षाण्य॒जरं॑ बृ॒हन्त॑म् ।
10.088.03c यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमामा॑त॒तान॒ रोद॑सी अ॒न्तरि॑क्षम् ॥
10.088.03a de̱vebhi̱r nv i̍ṣi̱to ya̱jñiye̍bhir a̱gniṁ sto̍ṣāṇy a̱jara̍m bṛ̱hanta̍m |
10.088.03c yo bhā̱nunā̍ pṛthi̱vīṁ dyām u̱temām ā̍ta̱tāna̱ roda̍sī a̱ntari̍kṣam ||

10.088.04a यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये॑ना वृणा॒नाः ।
10.088.04c स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे॑दाः ॥
10.088.04a yo hotāsī̍t pratha̱mo de̱vaju̍ṣṭo̱ yaṁ sa̱māñja̱nn ājye̍nā vṛṇā̱nāḥ |
10.088.04c sa pa̍ta̱trī̍tva̱raṁ sthā jaga̱d yac chvā̱tram a̱gnir a̍kṛṇoj jā̱tave̍dāḥ ||

10.088.05a यज्जा॑तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो अग्ने स॒ह रो॑च॒नेन॑ ।
10.088.05c तं त्वा॑हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो॑ अभवो रोदसि॒प्राः ॥
10.088.05a yaj jā̍tavedo̱ bhuva̍nasya mū̱rdhann ati̍ṣṭho agne sa̱ha ro̍ca̱nena̍ |
10.088.05c taṁ tvā̍hema ma̱tibhi̍r gī̱rbhir u̱kthaiḥ sa ya̱jñiyo̍ abhavo rodasi̱prāḥ ||

10.088.06a मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्ततः॒ सूर्यो॑ जायते प्रा॒तरु॒द्यन् ।
10.088.06c मा॒यामू॒ तु य॒ज्ञिया॑नामे॒तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ॥
10.088.06a mū̱rdhā bhu̱vo bha̍vati̱ nakta̍m a̱gnis tata̱ḥ sūryo̍ jāyate prā̱tar u̱dyan |
10.088.06c mā̱yām ū̱ tu ya̱jñiyā̍nām e̱tām apo̱ yat tūrṇi̱ś cara̍ti prajā̱nan ||

10.088.07a दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धोऽरो॑चत दि॒वियो॑निर्वि॒भावा॑ ।
10.088.07c तस्मि॑न्न॒ग्नौ सू॑क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ॥
10.088.07a dṛ̱śenyo̱ yo ma̍hi̱nā sami̱ddho 'ro̍cata di̱viyo̍nir vi̱bhāvā̍ |
10.088.07c tasmi̍nn a̱gnau sū̍ktavā̱kena̍ de̱vā ha̱vir viśva̱ āju̍havus tanū̱pāḥ ||

10.088.08a सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्त दे॒वाः ।
10.088.08c स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्तं द्यौर्वे॑द॒ तं पृ॑थि॒वी तमापः॑ ॥
10.088.08a sū̱kta̱vā̱kam pra̍tha̱mam ād id a̱gnim ād id dha̱vir a̍janayanta de̱vāḥ |
10.088.08c sa e̍ṣāṁ ya̱jño a̍bhavat tanū̱pās taṁ dyaur ve̍da̱ tam pṛ̍thi̱vī tam āpa̍ḥ ||

10.088.09a यं दे॒वासोऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ ।
10.088.09c सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा॑नो अतपन्महि॒त्वा ॥
10.088.09a yaṁ de̱vāso 'ja̍nayantā̱gniṁ yasmi̱nn āju̍havu̱r bhuva̍nāni̱ viśvā̍ |
10.088.09c so a̱rciṣā̍ pṛthi̱vīṁ dyām u̱temām ṛ̍jū̱yamā̍no atapan mahi̱tvā ||

10.088.10a स्तोमे॑न॒ हि दि॒वि दे॒वासो॑ अ॒ग्निमजी॑जन॒ञ्छक्ति॑भी रोदसि॒प्राम् ।
10.088.10c तमू॑ अकृण्वन्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू॑पाः ॥
10.088.10a stome̍na̱ hi di̱vi de̱vāso̍ a̱gnim ajī̍jana̱ñ chakti̍bhī rodasi̱prām |
10.088.10c tam ū̍ akṛṇvan tre̱dhā bhu̱ve kaṁ sa oṣa̍dhīḥ pacati vi̱śvarū̍pāḥ ||

10.088.11a य॒देदे॑न॒मद॑धुर्य॒ज्ञिया॑सो दि॒वि दे॒वाः सूर्य॑मादिते॒यम् ।
10.088.11c य॒दा च॑रि॒ष्णू मि॑थु॒नावभू॑ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ॥
10.088.11a ya̱ded e̍na̱m ada̍dhur ya̱jñiyā̍so di̱vi de̱vāḥ sūrya̍m ādite̱yam |
10.088.11c ya̱dā ca̍ri̱ṣṇū mi̍thu̱nāv abhū̍tā̱m ād it prāpa̍śya̱n bhuva̍nāni̱ viśvā̍ ||

10.088.12a विश्व॑स्मा अ॒ग्निं भुव॑नाय दे॒वा वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् ।
10.088.12c आ यस्त॒तानो॒षसो॑ विभा॒तीरपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ॥
10.088.12a viśva̍smā a̱gnim bhuva̍nāya de̱vā vai̍śvāna̱raṁ ke̱tum ahnā̍m akṛṇvan |
10.088.12c ā yas ta̱tāno̱ṣaso̍ vibhā̱tīr apo̍ ūrṇoti̱ tamo̍ a̱rciṣā̱ yan ||

10.088.13a वै॒श्वा॒न॒रं क॒वयो॑ य॒ज्ञिया॑सो॒ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् ।
10.088.13c नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त॑म् ॥
10.088.13a vai̱śvā̱na̱raṁ ka̱vayo̍ ya̱jñiyā̍so̱ 'gniṁ de̱vā a̍janayann aju̱ryam |
10.088.13c nakṣa̍tram pra̱tnam ami̍nac cari̱ṣṇu ya̱kṣasyādhya̍kṣaṁ tavi̱ṣam bṛ̱hanta̍m ||

10.088.14a वै॒श्वा॒न॒रं वि॒श्वहा॑ दीदि॒वांसं॒ मन्त्रै॑र॒ग्निं क॒विमच्छा॑ वदामः ।
10.088.14c यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ॥
10.088.14a vai̱śvā̱na̱raṁ vi̱śvahā̍ dīdi̱vāṁsa̱m mantrai̍r a̱gniṁ ka̱vim acchā̍ vadāmaḥ |
10.088.14c yo ma̍hi̱mnā pa̍riba̱bhūvo̱rvī u̱tāvastā̍d u̱ta de̱vaḥ pa̱rastā̍t ||

10.088.15a द्वे स्रु॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् ।
10.088.15c ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ॥
10.088.15a dve sru̱tī a̍śṛṇavam pitṝ̱ṇām a̱haṁ de̱vānā̍m u̱ta martyā̍nām |
10.088.15c tābhyā̍m i̱daṁ viśva̱m eja̱t sam e̍ti̱ yad a̍nta̱rā pi̱tara̍m mā̱tara̍ṁ ca ||

10.088.16a द्वे स॑मी॒ची बि॑भृत॒श्चर॑न्तं शीर्ष॒तो जा॒तं मन॑सा॒ विमृ॑ष्टम् ।
10.088.16c स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युच्छन्त॒रणि॒र्भ्राज॑मानः ॥
10.088.16a dve sa̍mī̱cī bi̍bhṛta̱ś cara̍ntaṁ śīrṣa̱to jā̱tam mana̍sā̱ vimṛ̍ṣṭam |
10.088.16c sa pra̱tyaṅ viśvā̱ bhuva̍nāni tasthā̱v apra̍yucchan ta̱raṇi̱r bhrāja̍mānaḥ ||

10.088.17a यत्रा॒ वदे॑ते॒ अव॑रः॒ पर॑श्च यज्ञ॒न्योः॑ कत॒रो नौ॒ वि वे॑द ।
10.088.17c आ शे॑कु॒रित्स॑ध॒मादं॒ सखा॑यो॒ नक्ष॑न्त य॒ज्ञं क इ॒दं वि वो॑चत् ॥
10.088.17a yatrā̱ vade̍te̱ ava̍ra̱ḥ para̍ś ca yajña̱nyo̍ḥ kata̱ro nau̱ vi ve̍da |
10.088.17c ā śe̍ku̱r it sa̍dha̱māda̱ṁ sakhā̍yo̱ nakṣa̍nta ya̱jñaṁ ka i̱daṁ vi vo̍cat ||

10.088.18a कत्य॒ग्नयः॒ कति॒ सूर्या॑सः॒ कत्यु॒षासः॒ कत्यु॑ स्वि॒दापः॑ ।
10.088.18c नोप॒स्पिजं॑ वः पितरो वदामि पृ॒च्छामि॑ वः कवयो वि॒द्मने॒ कम् ॥
10.088.18a katy a̱gnaya̱ḥ kati̱ sūryā̍sa̱ḥ katy u̱ṣāsa̱ḥ katy u̍ svi̱d āpa̍ḥ |
10.088.18c nopa̱spija̍ṁ vaḥ pitaro vadāmi pṛ̱cchāmi̍ vaḥ kavayo vi̱dmane̱ kam ||

10.088.19a या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती॑कं सुप॒र्ण्यो॒३॒॑ वस॑ते मातरिश्वः ।
10.088.19c ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्ब्रा॑ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ॥
10.088.19a yā̱va̱nmā̱tram u̱ṣaso̱ na pratī̍kaṁ supa̱rṇyo̱3̱̍ vasa̍te mātariśvaḥ |
10.088.19c tāva̍d dadhā̱ty upa̍ ya̱jñam ā̱yan brā̍hma̱ṇo hotu̱r ava̍ro ni̱ṣīda̍n ||



10.089.01a इन्द्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अन्ता॑न् ।
10.089.01c आ यः प॒प्रौ च॑र्षणी॒धृद्वरो॑भिः॒ प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ॥
10.089.01a indra̍ṁ stavā̱ nṛta̍ma̱ṁ yasya̍ ma̱hnā vi̍babā̱dhe ro̍ca̱nā vi jmo antā̍n |
10.089.01c ā yaḥ pa̱prau ca̍rṣaṇī̱dhṛd varo̍bhi̱ḥ pra sindhu̍bhyo riricā̱no ma̍hi̱tvā ||

10.089.02a स सूर्यः॒ पर्यु॒रू वरां॒स्येन्द्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा ।
10.089.02c अति॑ष्ठन्तमप॒स्यं१॒॑ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ॥
10.089.02a sa sūrya̱ḥ pary u̱rū varā̱ṁsy endro̍ vavṛtyā̱d rathye̍va ca̱krā |
10.089.02c ati̍ṣṭhantam apa̱sya1̱̍ṁ na sarga̍ṁ kṛ̱ṣṇā tamā̍ṁsi̱ tviṣyā̍ jaghāna ||

10.089.03a स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्य॑म् ।
10.089.03c वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा॑यमी॒षे ॥
10.089.03a sa̱mā̱nam a̍smā̱ ana̍pāvṛd arca kṣma̱yā di̱vo asa̍ma̱m brahma̱ navya̍m |
10.089.03c vi yaḥ pṛ̱ṣṭheva̱ jani̍māny a̱rya indra̍ś ci̱kāya̱ na sakhā̍yam ī̱ṣe ||

10.089.04a इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् ।
10.089.04c यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ॥
10.089.04a indrā̍ya̱ giro̱ ani̍śitasargā a̱paḥ prera̍ya̱ṁ saga̍rasya bu̱dhnāt |
10.089.04c yo akṣe̍ṇeva ca̱kriyā̱ śacī̍bhi̱r viṣva̍k ta̱stambha̍ pṛthi̱vīm u̱ta dyām ||

10.089.05a आपा॑न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वा॒ञ्छरु॑माँ ऋजी॒षी ।
10.089.05c सोमो॒ विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥
10.089.05a āpā̍ntamanyus tṛ̱pala̍prabharmā̱ dhuni̱ḥ śimī̍vā̱ñ charu̍mām̐ ṛjī̱ṣī |
10.089.05c somo̱ viśvā̍ny ata̱sā vanā̍ni̱ nārvāg indra̍m prati̱mānā̍ni debhuḥ ||

10.089.06a न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑यः॒ सोमो॑ अक्षाः ।
10.089.06c यद॑स्य म॒न्युर॑धिनी॒यमा॑नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ॥
10.089.06a na yasya̱ dyāvā̍pṛthi̱vī na dhanva̱ nāntari̍kṣa̱ṁ nādra̍ya̱ḥ somo̍ akṣāḥ |
10.089.06c yad a̍sya ma̱nyur a̍dhinī̱yamā̍naḥ śṛ̱ṇāti̍ vī̱ḻu ru̱jati̍ sthi̱rāṇi̍ ||

10.089.07a ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने॑व रु॒रोज॒ पुरो॒ अर॑द॒न्न सिन्धू॑न् ।
10.089.07c बि॒भेद॑ गि॒रिं नव॒मिन्न कु॒म्भमा गा इन्द्रो॑ अकृणुत स्व॒युग्भिः॑ ॥
10.089.07a ja̱ghāna̍ vṛ̱traṁ svadhi̍ti̱r vane̍va ru̱roja̱ puro̱ ara̍da̱n na sindhū̍n |
10.089.07c bi̱bheda̍ gi̱riṁ nava̱m in na ku̱mbham ā gā indro̍ akṛṇuta sva̱yugbhi̍ḥ ||

10.089.08a त्वं ह॒ त्यदृ॑ण॒या इ॑न्द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि ।
10.089.08c प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना॑ मि॒नन्ति॑ मि॒त्रम् ॥
10.089.08a tvaṁ ha̱ tyad ṛ̍ṇa̱yā i̍ndra̱ dhīro̱ 'sir na parva̍ vṛji̱nā śṛ̍ṇāsi |
10.089.08c pra ye mi̱trasya̱ varu̍ṇasya̱ dhāma̱ yuja̱ṁ na janā̍ mi̱nanti̍ mi̱tram ||

10.089.09a प्र ये मि॒त्रं प्रार्य॒मणं॑ दु॒रेवाः॒ प्र सं॒गिरः॒ प्र वरु॑णं मि॒नन्ति॑ ।
10.089.09c न्य१॒॑मित्रे॑षु व॒धमि॑न्द्र॒ तुम्रं॒ वृष॒न्वृषा॑णमरु॒षं शि॑शीहि ॥
10.089.09a pra ye mi̱tram prārya̱maṇa̍ṁ du̱revā̱ḥ pra sa̱ṁgira̱ḥ pra varu̍ṇam mi̱nanti̍ |
10.089.09c ny a1̱̍mitre̍ṣu va̱dham i̍ndra̱ tumra̱ṁ vṛṣa̱n vṛṣā̍ṇam aru̱ṣaṁ śi̍śīhi ||

10.089.10a इन्द्रो॑ दि॒व इन्द्र॑ ईशे पृथि॒व्या इन्द्रो॑ अ॒पामिन्द्र॒ इत्पर्व॑तानाम् ।
10.089.10c इन्द्रो॑ वृ॒धामिन्द्र॒ इन्मेधि॑राणा॒मिन्द्रः॒ क्षेमे॒ योगे॒ हव्य॒ इन्द्रः॑ ॥
10.089.10a indro̍ di̱va indra̍ īśe pṛthi̱vyā indro̍ a̱pām indra̱ it parva̍tānām |
10.089.10c indro̍ vṛ̱dhām indra̱ in medhi̍rāṇā̱m indra̱ḥ kṣeme̱ yoge̱ havya̱ indra̍ḥ ||

10.089.11a प्राक्तुभ्य॒ इन्द्रः॒ प्र वृ॒धो अह॑भ्यः॒ प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः ।
10.089.11c प्र वात॑स्य॒ प्रथ॑सः॒ प्र ज्मो अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्यः॑ ॥
10.089.11a prāktubhya̱ indra̱ḥ pra vṛ̱dho aha̍bhya̱ḥ prāntari̍kṣā̱t pra sa̍mu̱drasya̍ dhā̱seḥ |
10.089.11c pra vāta̍sya̱ pratha̍sa̱ḥ pra jmo antā̱t pra sindhu̍bhyo ririce̱ pra kṣi̱tibhya̍ḥ ||

10.089.12a प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते॑ वर्ततामिन्द्र हे॒तिः ।
10.089.12c अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ॥
10.089.12a pra śośu̍catyā u̱ṣaso̱ na ke̱tur a̍si̱nvā te̍ vartatām indra he̱tiḥ |
10.089.12c aśme̍va vidhya di̱va ā sṛ̍jā̱nas tapi̍ṣṭhena̱ heṣa̍sā̱ drogha̍mitrān ||

10.089.13a अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः ।
10.089.13c अन्विन्द्रं॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ॥
10.089.13a anv aha̱ māsā̱ anv id vanā̱ny anv oṣa̍dhī̱r anu̱ parva̍tāsaḥ |
10.089.13c anv indra̱ṁ roda̍sī vāvaśā̱ne anv āpo̍ ajihata̱ jāya̍mānam ||

10.089.14a कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् ।
10.089.14c मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या आ॒पृग॑मु॒या शय॑न्ते ॥
10.089.14a karhi̍ svi̱t sā ta̍ indra ce̱tyāsa̍d a̱ghasya̱ yad bhi̱nado̱ rakṣa̱ eṣa̍t |
10.089.14c mi̱tra̱kruvo̱ yac chasa̍ne̱ na gāva̍ḥ pṛthi̱vyā ā̱pṛg a̍mu̱yā śaya̍nte ||

10.089.15a श॒त्रू॒यन्तो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध॑न्त ओग॒णास॑ इन्द्र ।
10.089.15c अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्युः॑ ॥
10.089.15a śa̱trū̱yanto̍ a̱bhi ye na̍s tata̱sre mahi̱ vrādha̍nta oga̱ṇāsa̍ indra |
10.089.15c a̱ndhenā̱mitrā̱s tama̍sā sacantāṁ sujyo̱tiṣo̍ a̱ktava̱s tām̐ a̱bhi ṣyu̍ḥ ||

10.089.16a पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नां॒ ब्रह्मा॑णि॒ मन्द॑न्गृण॒तामृषी॑णाम् ।
10.089.16c इ॒मामा॒घोष॒न्नव॑सा॒ सहू॑तिं ति॒रो विश्वाँ॒ अर्च॑तो याह्य॒र्वाङ् ॥
10.089.16a pu̱rūṇi̱ hi tvā̱ sava̍nā̱ janā̍nā̱m brahmā̍ṇi̱ manda̍n gṛṇa̱tām ṛṣī̍ṇām |
10.089.16c i̱mām ā̱ghoṣa̱nn ava̍sā̱ sahū̍tiṁ ti̱ro viśvā̱m̐ arca̍to yāhy a̱rvāṅ ||

10.089.17a ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नाम् ।
10.089.17c वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नू॒नम् ॥
10.089.17a e̱vā te̍ va̱yam i̍ndra bhuñjatī̱nāṁ vi̱dyāma̍ sumatī̱nāṁ navā̍nām |
10.089.17c vi̱dyāma̱ vasto̱r ava̍sā gṛ̱ṇanto̍ vi̱śvāmi̍trā u̱ta ta̍ indra nū̱nam ||

10.089.18a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
10.089.18c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
10.089.18a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
10.089.18c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



10.090.01a स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।
10.090.01c स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥
10.090.01a sa̱hasra̍śīrṣā̱ puru̍ṣaḥ sahasrā̱kṣaḥ sa̱hasra̍pāt |
10.090.01c sa bhūmi̍ṁ vi̱śvato̍ vṛ̱tvāty a̍tiṣṭhad daśāṅgu̱lam ||

10.090.02a पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् ।
10.090.02c उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥
10.090.02a puru̍ṣa e̱vedaṁ sarva̱ṁ yad bhū̱taṁ yac ca̱ bhavya̍m |
10.090.02c u̱tāmṛ̍ta̱tvasyeśā̍no̱ yad anne̍nāti̱roha̍ti ||

10.090.03a ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः ।
10.090.03c पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
10.090.03a e̱tāvā̍n asya mahi̱māto̱ jyāyā̍m̐ś ca̱ pūru̍ṣaḥ |
10.090.03c pādo̍ 'sya̱ viśvā̍ bhū̱tāni̍ tri̱pād a̍syā̱mṛta̍ṁ di̱vi ||

10.090.04a त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ ।
10.090.04c ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ॥
10.090.04a tri̱pād ū̱rdhva ud ai̱t puru̍ṣa̱ḥ pādo̍ 'sye̱hābha̍va̱t puna̍ḥ |
10.090.04c tato̱ viṣva̱ṅ vy a̍krāmat sāśanānaśa̱ne a̱bhi ||

10.090.05a तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।
10.090.05c स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
10.090.05a tasmā̍d vi̱rāḻ a̍jāyata vi̱rājo̱ adhi̱ pūru̍ṣaḥ |
10.090.05c sa jā̱to aty a̍ricyata pa̱ścād bhūmi̱m atho̍ pu̱raḥ ||

10.090.06a यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
10.090.06c व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥
10.090.06a yat puru̍ṣeṇa ha̱viṣā̍ de̱vā ya̱jñam ata̍nvata |
10.090.06c va̱sa̱nto a̍syāsī̱d ājya̍ṁ grī̱ṣma i̱dhmaḥ śa̱rad dha̱viḥ ||

10.090.07a तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः ।
10.090.07c तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥
10.090.07a taṁ ya̱jñam ba̱rhiṣi̱ praukṣa̱n puru̍ṣaṁ jā̱tam a̍gra̱taḥ |
10.090.07c tena̍ de̱vā a̍yajanta sā̱dhyā ṛṣa̍yaś ca̱ ye ||

10.090.08a तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् ।
10.090.08c प॒शून्ताँश्च॑क्रे वाय॒व्या॑नार॒ण्यान्ग्रा॒म्याश्च॒ ये ॥
10.090.08a tasmā̍d ya̱jñāt sa̍rva̱huta̱ḥ sambhṛ̍tam pṛṣadā̱jyam |
10.090.08c pa̱śūn tām̐ś ca̍kre vāya̱vyā̍n āra̱ṇyān grā̱myāś ca̱ ye ||

10.090.09a तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे ।
10.090.09c छन्दां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥
10.090.09a tasmā̍d ya̱jñāt sa̍rva̱huta̱ ṛca̱ḥ sāmā̍ni jajñire |
10.090.09c chandā̍ṁsi jajñire̱ tasmā̱d yaju̱s tasmā̍d ajāyata ||

10.090.10a तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।
10.090.10c गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥
10.090.10a tasmā̱d aśvā̍ ajāyanta̱ ye ke co̍bha̱yāda̍taḥ |
10.090.10c gāvo̍ ha jajñire̱ tasmā̱t tasmā̍j jā̱tā a̍jā̱vaya̍ḥ ||

10.090.11a यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
10.090.11c मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ॥
10.090.11a yat puru̍ṣa̱ṁ vy ada̍dhuḥ kati̱dhā vy a̍kalpayan |
10.090.11c mukha̱ṁ kim a̍sya̱ kau bā̱hū kā ū̱rū pādā̍ ucyete ||

10.090.12a ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
10.090.12c ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ॥
10.090.12a brā̱hma̱ṇo̍ 'sya̱ mukha̍m āsīd bā̱hū rā̍ja̱nya̍ḥ kṛ̱taḥ |
10.090.12c ū̱rū tad a̍sya̱ yad vaiśya̍ḥ pa̱dbhyāṁ śū̱dro a̍jāyata ||

10.090.13a च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत ।
10.090.13c मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥
10.090.13a ca̱ndramā̱ mana̍so jā̱taś cakṣo̱ḥ sūryo̍ ajāyata |
10.090.13c mukhā̱d indra̍ś cā̱gniś ca̍ prā̱ṇād vā̱yur a̍jāyata ||

10.090.14a नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत ।
10.090.14c प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥
10.090.14a nābhyā̍ āsīd a̱ntari̍kṣaṁ śī̱rṣṇo dyauḥ sam a̍vartata |
10.090.14c pa̱dbhyām bhūmi̱r diśa̱ḥ śrotrā̱t tathā̍ lo̱kām̐ a̍kalpayan ||

10.090.15a स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
10.090.15c दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥
10.090.15a sa̱ptāsyā̍san pari̱dhaya̱s triḥ sa̱pta sa̱midha̍ḥ kṛ̱tāḥ |
10.090.15c de̱vā yad ya̱jñaṁ ta̍nvā̱nā aba̍dhna̱n puru̍ṣam pa̱śum ||

10.090.16a य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
10.090.16c ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
10.090.16a ya̱jñena̍ ya̱jñam a̍yajanta de̱vās tāni̱ dharmā̍ṇi pratha̱māny ā̍san |
10.090.16c te ha̱ nāka̍m mahi̱māna̍ḥ sacanta̱ yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ ||



10.091.01a सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे ।
10.091.01c विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ॥
10.091.01a saṁ jā̍gṛ̱vadbhi̱r jara̍māṇa idhyate̱ dame̱ damū̍nā i̱ṣaya̍nn i̱ḻas pa̱de |
10.091.01c viśva̍sya̱ hotā̍ ha̱viṣo̱ vare̍ṇyo vi̱bhur vi̱bhāvā̍ su̱ṣakhā̍ sakhīya̱te ||

10.091.02a स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व ।
10.091.02c जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒३॒॑ विशं॑विशम् ॥
10.091.02a sa da̍rśata̱śrīr ati̍thir gṛ̱he-gṛ̍he̱ vane̍-vane śiśriye takva̱vīr i̍va |
10.091.02c jana̍ṁ-jana̱ṁ janyo̱ nāti̍ manyate̱ viśa̱ ā kṣe̍ti vi̱śyo̱3̱̍ viśa̍ṁ-viśam ||

10.091.03a सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् ।
10.091.03c वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ॥
10.091.03a su̱dakṣo̱ dakṣai̱ḥ kratu̍nāsi su̱kratu̱r agne̍ ka̱viḥ kāvye̍nāsi viśva̱vit |
10.091.03c vasu̱r vasū̍nāṁ kṣayasi̱ tvam eka̱ id dyāvā̍ ca̱ yāni̍ pṛthi̱vī ca̱ puṣya̍taḥ ||

10.091.04a प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तव॑न्त॒मास॑दः ।
10.091.04c आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑योऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ॥
10.091.04a pra̱jā̱nann a̍gne̱ tava̱ yoni̍m ṛ̱tviya̱m iḻā̍yās pa̱de ghṛ̱tava̍nta̱m āsa̍daḥ |
10.091.04c ā te̍ cikitra u̱ṣasā̍m i̱veta̍yo 're̱pasa̱ḥ sūrya̍syeva ra̱śmaya̍ḥ ||

10.091.05a तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ ।
10.091.05c यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ॥
10.091.05a tava̱ śriyo̍ va̱rṣya̍syeva vi̱dyuta̍ś ci̱trāś ci̍kitra u̱ṣasā̱ṁ na ke̱tava̍ḥ |
10.091.05c yad oṣa̍dhīr a̱bhisṛ̍ṣṭo̱ vanā̍ni ca̱ pari̍ sva̱yaṁ ci̍nu̱ṣe anna̍m ā̱sye̍ ||

10.091.06a तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो॑ अ॒ग्निं ज॑नयन्त मा॒तरः॑ ।
10.091.06c तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ॥
10.091.06a tam oṣa̍dhīr dadhire̱ garbha̍m ṛ̱tviya̱ṁ tam āpo̍ a̱gniṁ ja̍nayanta mā̱tara̍ḥ |
10.091.06c tam it sa̍mā̱naṁ va̱nina̍ś ca vī̱rudho̱ 'ntarva̍tīś ca̱ suva̍te ca vi̱śvahā̍ ||

10.091.07a वातो॑पधूत इषि॒तो वशाँ॒ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से ।
10.091.07c आ ते॑ यतन्ते र॒थ्यो॒३॒॑ यथा॒ पृथ॒क्छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ॥
10.091.07a vāto̍padhūta iṣi̱to vaśā̱m̐ anu̍ tṛ̱ṣu yad annā̱ vevi̍ṣad vi̱tiṣṭha̍se |
10.091.07c ā te̍ yatante ra̱thyo̱3̱̍ yathā̱ pṛtha̱k chardhā̍ṁsy agne a̱jarā̍ṇi̱ dhakṣa̍taḥ ||

10.091.08a मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता॑रं परि॒भूत॑मं म॒तिम् ।
10.091.08c तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ॥
10.091.08a me̱dhā̱kā̱raṁ vi̱datha̍sya pra̱sādha̍nam a̱gniṁ hotā̍ram pari̱bhūta̍mam ma̱tim |
10.091.08c tam id arbhe̍ ha̱viṣy ā sa̍mā̱nam it tam in ma̱he vṛ̍ṇate̱ nānyaṁ tvat ||

10.091.09a त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता॑रमग्ने वि॒दथे॑षु वे॒धसः॑ ।
10.091.09c यद्दे॑व॒यन्तो॒ दध॑ति॒ प्रयां॑सि ते ह॒विष्म॑न्तो॒ मन॑वो वृ॒क्तब॑र्हिषः ॥
10.091.09a tvām id atra̍ vṛṇate tvā̱yavo̱ hotā̍ram agne vi̱dathe̍ṣu ve̱dhasa̍ḥ |
10.091.09c yad de̍va̱yanto̱ dadha̍ti̱ prayā̍ṁsi te ha̱viṣma̍nto̱ mana̍vo vṛ̱ktaba̍rhiṣaḥ ||

10.091.10a तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।
10.091.10c तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥
10.091.10a tavā̍gne ho̱traṁ tava̍ po̱tram ṛ̱tviya̱ṁ tava̍ ne̱ṣṭraṁ tvam a̱gnid ṛ̍tāya̱taḥ |
10.091.10c tava̍ praśā̱straṁ tvam a̍dhvarīyasi bra̱hmā cāsi̍ gṛ̱hapa̍tiś ca no̱ dame̍ ||

10.091.11a यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्यः॑ स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति ।
10.091.11c तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य१॒॑मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ॥
10.091.11a yas tubhya̍m agne a̱mṛtā̍ya̱ martya̍ḥ sa̱midhā̱ dāśa̍d u̱ta vā̍ ha̱viṣkṛ̍ti |
10.091.11c tasya̱ hotā̍ bhavasi̱ yāsi̍ dū̱tya1̱̍m upa̍ brūṣe̱ yaja̍sy adhvarī̱yasi̍ ||

10.091.12a इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत ।
10.091.12c व॒सू॒यवो॒ वस॑वे जा॒तवे॑दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ॥
10.091.12a i̱mā a̍smai ma̱tayo̱ vāco̍ a̱smad ām̐ ṛco̱ gira̍ḥ suṣṭu̱taya̱ḥ sam a̍gmata |
10.091.12c va̱sū̱yavo̱ vasa̍ve jā̱tave̍dase vṛ̱ddhāsu̍ ci̱d vardha̍no̱ yāsu̍ cā̱kana̍t ||

10.091.13a इ॒मां प्र॒त्नाय॑ सुष्टु॒तिं नवी॑यसीं वो॒चेय॑मस्मा उश॒ते शृ॒णोतु॑ नः ।
10.091.13c भू॒या अन्त॑रा हृ॒द्य॑स्य नि॒स्पृशे॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ॥
10.091.13a i̱mām pra̱tnāya̍ suṣṭu̱tiṁ navī̍yasīṁ vo̱ceya̍m asmā uśa̱te śṛ̱ṇotu̍ naḥ |
10.091.13c bhū̱yā anta̍rā hṛ̱dy a̍sya ni̱spṛśe̍ jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ḥ ||

10.091.14a यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।
10.091.14c की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ॥
10.091.14a yasmi̱nn aśvā̍sa ṛṣa̱bhāsa̍ u̱kṣaṇo̍ va̱śā me̱ṣā a̍vasṛ̱ṣṭāsa̱ āhu̍tāḥ |
10.091.14c kī̱lā̱la̱pe soma̍pṛṣṭhāya ve̱dhase̍ hṛ̱dā ma̱tiṁ ja̍naye̱ cāru̍m a̱gnaye̍ ||

10.091.15a अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोमः॑ ।
10.091.15c वा॒ज॒सनिं॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म् ॥
10.091.15a ahā̍vy agne ha̱vir ā̱sye̍ te sru̱cī̍va ghṛ̱taṁ ca̱mvī̍va̱ soma̍ḥ |
10.091.15c vā̱ja̱sani̍ṁ ra̱yim a̱sme su̱vīra̍m praśa̱staṁ dhe̍hi ya̱śasa̍m bṛ̱hanta̍m ||



10.092.01a य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुम् ।
10.092.01c शोच॒ञ्छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ॥
10.092.01a ya̱jñasya̍ vo ra̱thya̍ṁ vi̱śpati̍ṁ vi̱śāṁ hotā̍ram a̱ktor ati̍thiṁ vi̱bhāva̍sum |
10.092.01c śoca̱ñ chuṣkā̍su̱ hari̍ṇīṣu̱ jarbhu̍ra̱d vṛṣā̍ ke̱tur ya̍ja̱to dyām a̍śāyata ||

10.092.02a इ॒मम॑ञ्ज॒स्पामु॒भये॑ अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् ।
10.092.02c अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं॒ तनू॒नपा॑तमरु॒षस्य॑ निंसते ॥
10.092.02a i̱mam a̍ñja̱spām u̱bhaye̍ akṛṇvata dha̱rmāṇa̍m a̱gniṁ vi̱datha̍sya̱ sādha̍nam |
10.092.02c a̱ktuṁ na ya̱hvam u̱ṣasa̍ḥ pu̱rohi̍ta̱ṁ tanū̱napā̍tam aru̱ṣasya̍ niṁsate ||

10.092.03a बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या अ॑स्य॒ प्रहु॑ता आसु॒रत्त॑वे ।
10.092.03c य॒दा घो॒रासो॑ अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ॥
10.092.03a baḻ a̍sya nī̱thā vi pa̱ṇeś ca̍ manmahe va̱yā a̍sya̱ prahu̍tā āsu̱r atta̍ve |
10.092.03c ya̱dā gho̱rāso̍ amṛta̱tvam āśa̱tād ij jana̍sya̱ daivya̍sya carkiran ||

10.092.04a ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो॑ म॒ह्य१॒॑रम॑तिः॒ पनी॑यसी ।
10.092.04c इन्द्रो॑ मि॒त्रो वरु॑णः॒ सं चि॑कित्रि॒रेऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ॥
10.092.04a ṛ̱tasya̱ hi prasi̍ti̱r dyaur u̱ru vyaco̱ namo̍ ma̱hy a1̱̍rama̍ti̱ḥ panī̍yasī |
10.092.04c indro̍ mi̱tro varu̍ṇa̱ḥ saṁ ci̍kitri̱re 'tho̱ bhaga̍ḥ savi̱tā pū̱tada̍kṣasaḥ ||

10.092.05a प्र रु॒द्रेण॑ य॒यिना॑ यन्ति॒ सिन्ध॑वस्ति॒रो म॒हीम॒रम॑तिं दधन्विरे ।
10.092.05c येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते॑ ॥
10.092.05a pra ru̱dreṇa̍ ya̱yinā̍ yanti̱ sindha̍vas ti̱ro ma̱hīm a̱rama̍tiṁ dadhanvire |
10.092.05c yebhi̱ḥ pari̍jmā pari̱yann u̱ru jrayo̱ vi roru̍vaj ja̱ṭhare̱ viśva̍m u̱kṣate̍ ||

10.092.06a क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळयः॑ ।
10.092.06c तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मेन्द्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ॥
10.092.06a krā̱ṇā ru̱drā ma̱ruto̍ vi̱śvakṛ̍ṣṭayo di̱vaḥ śye̱nāso̱ asu̍rasya nī̱ḻaya̍ḥ |
10.092.06c tebhi̍ś caṣṭe̱ varu̍ṇo mi̱tro a̍rya̱mendro̍ de̱vebhi̍r arva̱śebhi̱r arva̍śaḥ ||

10.092.07a इन्द्रे॒ भुजं॑ शशमा॒नास॑ आशत॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।
10.092.07c प्र ये न्व॑स्या॒र्हणा॑ ततक्षि॒रे युजं॒ वज्रं॑ नृ॒षद॑नेषु का॒रवः॑ ॥
10.092.07a indre̱ bhuja̍ṁ śaśamā̱nāsa̍ āśata̱ sūro̱ dṛśī̍ke̱ vṛṣa̍ṇaś ca̱ pauṁsye̍ |
10.092.07c pra ye nv a̍syā̱rhaṇā̍ tatakṣi̱re yuja̱ṁ vajra̍ṁ nṛ̱ṣada̍neṣu kā̱rava̍ḥ ||

10.092.08a सूर॑श्चि॒दा ह॒रितो॑ अस्य रीरम॒दिन्द्रा॒दा कश्चि॑द्भयते॒ तवी॑यसः ।
10.092.08c भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दभि॒श्वसो॑ दि॒वेदि॑वे॒ सहु॑रिः स्त॒न्नबा॑धितः ॥
10.092.08a sūra̍ś ci̱d ā ha̱rito̍ asya rīrama̱d indrā̱d ā kaś ci̍d bhayate̱ tavī̍yasaḥ |
10.092.08c bhī̱masya̱ vṛṣṇo̍ ja̱ṭharā̍d abhi̱śvaso̍ di̱ve-di̍ve̱ sahu̍riḥ sta̱nn abā̍dhitaḥ ||

10.092.09a स्तोमं॑ वो अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी॑राय॒ नम॑सा दिदिष्टन ।
10.092.09c येभिः॑ शि॒वः स्ववाँ॑ एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका॑मभिः ॥
10.092.09a stoma̍ṁ vo a̱dya ru̱drāya̱ śikva̍se kṣa̱yadvī̍rāya̱ nama̍sā didiṣṭana |
10.092.09c yebhi̍ḥ śi̱vaḥ svavā̍m̐ eva̱yāva̍bhir di̱vaḥ siṣa̍kti̱ svaya̍śā̱ nikā̍mabhiḥ ||

10.092.10a ते हि प्र॒जाया॒ अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति॑र्वृष॒भः सोम॑जामयः ।
10.092.10c य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्दे॒वा दक्षै॒र्भृग॑वः॒ सं चि॑कित्रिरे ॥
10.092.10a te hi pra̱jāyā̱ abha̍ranta̱ vi śravo̱ bṛha̱spati̍r vṛṣa̱bhaḥ soma̍jāmayaḥ |
10.092.10c ya̱jñair atha̍rvā pratha̱mo vi dhā̍rayad de̱vā dakṣai̱r bhṛga̍va̱ḥ saṁ ci̍kitrire ||

10.092.11a ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मोऽदि॑तिः ।
10.092.11c दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षणः॒ प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ॥
10.092.11a te hi dyāvā̍pṛthi̱vī bhūri̍retasā̱ narā̱śaṁsa̱ś catu̍raṅgo ya̱mo 'di̍tiḥ |
10.092.11c de̱vas tvaṣṭā̍ draviṇo̱dā ṛ̍bhu̱kṣaṇa̱ḥ pra ro̍da̱sī ma̱ruto̱ viṣṇu̍r arhire ||

10.092.12a उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विरहिः॑ शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ।
10.092.12c सूर्या॒मासा॑ वि॒चर॑न्ता दिवि॒क्षिता॑ धि॒या श॑मीनहुषी अ॒स्य बो॑धतम् ॥
10.092.12a u̱ta sya na̍ u̱śijā̍m urvi̱yā ka̱vir ahi̍ḥ śṛṇotu bu̱dhnyo̱3̱̍ havī̍mani |
10.092.12c sūryā̱māsā̍ vi̱cara̍ntā divi̱kṣitā̍ dhi̱yā śa̍mīnahuṣī a̱sya bo̍dhatam ||

10.092.13a प्र नः॑ पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो॒ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ ।
10.092.13c आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ॥
10.092.13a pra na̍ḥ pū̱ṣā ca̱ratha̍ṁ vi̱śvade̍vyo̱ 'pāṁ napā̍d avatu vā̱yur i̱ṣṭaye̍ |
10.092.13c ā̱tmāna̱ṁ vasyo̍ a̱bhi vāta̍m arcata̱ tad a̍śvinā suhavā̱ yāma̍ni śrutam ||

10.092.14a वि॒शामा॒सामभ॑यानामधि॒क्षितं॑ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि ।
10.092.14c ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पति॑म् ॥
10.092.14a vi̱śām ā̱sām abha̍yānām adhi̱kṣita̍ṁ gī̱rbhir u̱ svaya̍śasaṁ gṛṇīmasi |
10.092.14c gnābhi̱r viśvā̍bhi̱r adi̍tim ana̱rvaṇa̍m a̱ktor yuvā̍naṁ nṛ̱maṇā̱ adhā̱ pati̍m ||

10.092.15a रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् ।
10.092.15c येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ॥
10.092.15a rebha̱d atra̍ ja̱nuṣā̱ pūrvo̱ aṅgi̍rā̱ grāvā̍ṇa ū̱rdhvā a̱bhi ca̍kṣur adhva̱ram |
10.092.15c yebhi̱r vihā̍yā̱ abha̍vad vicakṣa̱ṇaḥ pātha̍ḥ su̱meka̱ṁ svadhi̍ti̱r vana̍nvati ||



10.093.01a महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः ।
10.093.01c तेभि॑र्नः पातं॒ सह्य॑स ए॒भिर्नः॑ पातं शू॒षणि॑ ॥
10.093.01a mahi̍ dyāvāpṛthivī bhūtam u̱rvī nārī̍ ya̱hvī na roda̍sī̱ sada̍ṁ naḥ |
10.093.01c tebhi̍r naḥ pāta̱ṁ sahya̍sa e̱bhir na̍ḥ pātaṁ śū̱ṣaṇi̍ ||

10.093.02a य॒ज्ञेय॑ज्ञे॒ स मर्त्यो॑ दे॒वान्त्स॑पर्यति ।
10.093.02c यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑म आ॒विवा॑सत्येनान् ॥
10.093.02a ya̱jñe-ya̍jñe̱ sa martyo̍ de̱vān sa̍paryati |
10.093.02c yaḥ su̱mnair dī̍rgha̱śrutta̍ma ā̱vivā̍saty enān ||

10.093.03a विश्वे॑षामिरज्यवो दे॒वानां॒ वार्म॒हः ।
10.093.03c विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञियाः॑ ॥
10.093.03a viśve̍ṣām irajyavo de̱vānā̱ṁ vār ma̱haḥ |
10.093.03c viśve̱ hi vi̱śvama̍haso̱ viśve̍ ya̱jñeṣu̍ ya̱jñiyā̍ḥ ||

10.093.04a ते घा॒ राजा॑नो अ॒मृत॑स्य म॒न्द्रा अ॑र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा ।
10.093.04c कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः॑ पू॒षणो॒ भगः॑ ॥
10.093.04a te ghā̱ rājā̍no a̱mṛta̍sya ma̱ndrā a̍rya̱mā mi̱tro varu̍ṇa̱ḥ pari̍jmā |
10.093.04c kad ru̱dro nṛ̱ṇāṁ stu̱to ma̱ruta̍ḥ pū̱ṣaṇo̱ bhaga̍ḥ ||

10.093.05a उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या॑ ।
10.093.05c सचा॒ यत्साद्ये॑षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ॥
10.093.05a u̱ta no̱ nakta̍m a̱pāṁ vṛ̍ṣaṇvasū̱ sūryā̱māsā̱ sada̍nāya sadha̱nyā̍ |
10.093.05c sacā̱ yat sādy e̍ṣā̱m ahi̍r bu̱dhneṣu̍ bu̱dhnya̍ḥ ||

10.093.06a उ॒त नो॑ दे॒वाव॒श्विना॑ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा उरुष्यताम् ।
10.093.06c म॒हः स रा॒य एष॒तेऽति॒ धन्वे॑व दुरि॒ता ॥
10.093.06a u̱ta no̍ de̱vāv a̱śvinā̍ śu̱bhas patī̱ dhāma̍bhir mi̱trāvaru̍ṇā uruṣyatām |
10.093.06c ma̱haḥ sa rā̱ya eṣa̱te 'ti̱ dhanve̍va duri̱tā ||

10.093.07a उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना॒ विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ ।
10.093.07c ऋ॒भुर्वाज॑ ऋभुक्षणः॒ परि॑ज्मा विश्ववेदसः ॥
10.093.07a u̱ta no̍ ru̱drā ci̍n mṛḻatām a̱śvinā̱ viśve̍ de̱vāso̱ ratha̱spati̱r bhaga̍ḥ |
10.093.07c ṛ̱bhur vāja̍ ṛbhukṣaṇa̱ḥ pari̍jmā viśvavedasaḥ ||

10.093.08a ऋ॒भुर्ऋ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ ।
10.093.08c दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥
10.093.08a ṛ̱bhur ṛ̍bhu̱kṣā ṛ̱bhur vi̍dha̱to mada̱ ā te̱ harī̍ jūjuvā̱nasya̍ vā̱jinā̍ |
10.093.08c du̱ṣṭara̱ṁ yasya̱ sāma̍ ci̱d ṛdha̍g ya̱jño na mānu̍ṣaḥ ||

10.093.09a कृ॒धी नो॒ अह्र॑यो देव सवितः॒ स च॑ स्तुषे म॒घोना॑म् ।
10.093.09c स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ॥
10.093.09a kṛ̱dhī no̱ ahra̍yo deva savita̱ḥ sa ca̍ stuṣe ma̱ghonā̍m |
10.093.09c sa̱ho na̱ indro̱ vahni̍bhi̱r ny e̍ṣāṁ carṣaṇī̱nāṁ ca̱kraṁ ra̱śmiṁ na yo̍yuve ||

10.093.10a ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ ।
10.093.10c पृ॒क्षं वाज॑स्य सा॒तये॑ पृ॒क्षं रा॒योत तु॒र्वणे॑ ॥
10.093.10a aiṣu̍ dyāvāpṛthivī dhātam ma̱had a̱sme vī̱reṣu̍ vi̱śvaca̍rṣaṇi̱ śrava̍ḥ |
10.093.10c pṛ̱kṣaṁ vāja̍sya sā̱taye̍ pṛ̱kṣaṁ rā̱yota tu̱rvaṇe̍ ||

10.093.11a ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं॑ सहसावन्न॒भिष्ट॑ये ।
10.093.11c सदा॑ पाह्य॒भिष्ट॑ये मे॒दतां॑ वे॒दता॑ वसो ॥
10.093.11a e̱taṁ śaṁsa̍m indrāsma̱yuṣ ṭvaṁ kūci̱t santa̍ṁ sahasāvann a̱bhiṣṭa̍ye |
10.093.11c sadā̍ pāhy a̱bhiṣṭa̍ye me̱datā̍ṁ ve̱datā̍ vaso ||

10.093.12a ए॒तं मे॒ स्तोमं॑ त॒ना न सूर्ये॑ द्यु॒तद्या॑मानं वावृधन्त नृ॒णाम् ।
10.093.12c सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतम् ॥
10.093.12a e̱tam me̱ stoma̍ṁ ta̱nā na sūrye̍ dyu̱tadyā̍mānaṁ vāvṛdhanta nṛ̱ṇām |
10.093.12c sa̱ṁvana̍na̱ṁ nāśvya̱ṁ taṣṭe̱vāna̍pacyutam ||

10.093.13a वा॒वर्त॒ येषां॑ रा॒या यु॒क्तैषां॑ हिर॒ण्ययी॑ ।
10.093.13c ने॒मधि॑ता॒ न पौंस्या॒ वृथे॑व वि॒ष्टान्ता॑ ॥
10.093.13a vā̱varta̱ yeṣā̍ṁ rā̱yā yu̱ktaiṣā̍ṁ hira̱ṇyayī̍ |
10.093.13c ne̱madhi̍tā̱ na pauṁsyā̱ vṛthe̍va vi̱ṣṭāntā̍ ||

10.093.14a प्र तद्दुः॒शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु ।
10.093.14c ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये॑षाम् ॥
10.093.14a pra tad du̱ḥśīme̱ pṛtha̍vāne ve̱ne pra rā̱me vo̍ca̱m asu̍re ma̱ghava̍tsu |
10.093.14c ye yu̱ktvāya̱ pañca̍ śa̱tāsma̱yu pa̱thā vi̱śrāvy e̍ṣām ||

10.093.15a अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ ।
10.093.15b स॒द्यो दि॑दिष्ट॒ तान्वः॑ स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥
10.093.15a adhīn nv atra̍ sapta̱tiṁ ca̍ sa̱pta ca̍ |
10.093.15b sa̱dyo di̍diṣṭa̱ tānva̍ḥ sa̱dyo di̍diṣṭa pā̱rthyaḥ sa̱dyo di̍diṣṭa māya̱vaḥ ||



10.094.01a प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः ।
10.094.01c यद॑द्रयः पर्वताः सा॒कमा॒शवः॒ श्लोकं॒ घोषं॒ भर॒थेन्द्रा॑य सो॒मिनः॑ ॥
10.094.01a praite va̍dantu̱ pra va̱yaṁ va̍dāma̱ grāva̍bhyo̱ vāca̍ṁ vadatā̱ vada̍dbhyaḥ |
10.094.01c yad a̍drayaḥ parvatāḥ sā̱kam ā̱śava̱ḥ śloka̱ṁ ghoṣa̱m bhara̱thendrā̍ya so̱mina̍ḥ ||

10.094.02a ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र॑न्दन्ति॒ हरि॑तेभिरा॒सभिः॑ ।
10.094.02c वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ॥
10.094.02a e̱te va̍danti śa̱tava̍t sa̱hasra̍vad a̱bhi kra̍ndanti̱ hari̍tebhir ā̱sabhi̍ḥ |
10.094.02c vi̱ṣṭvī grāvā̍ṇaḥ su̱kṛta̍ḥ sukṛ̱tyayā̱ hotu̍ś ci̱t pūrve̍ havi̱radya̍m āśata ||

10.094.03a ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि ।
10.094.03c वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ॥
10.094.03a e̱te va̍da̱nty avi̍dann a̱nā madhu̱ ny ū̍ṅkhayante̱ adhi̍ pa̱kva āmi̍ṣi |
10.094.03c vṛ̱kṣasya̱ śākhā̍m aru̱ṇasya̱ bapsa̍ta̱s te sūbha̍rvā vṛṣa̱bhāḥ prem a̍rāviṣuḥ ||

10.094.04a बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश॑न्तोऽविदन्न॒ना मधु॑ ।
10.094.04c सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुराघो॒षय॑न्तः पृथि॒वीमु॑प॒ब्दिभिः॑ ॥
10.094.04a bṛ̱had va̍danti madi̱reṇa̍ ma̱ndinendra̱ṁ krośa̍nto 'vidann a̱nā madhu̍ |
10.094.04c sa̱ṁrabhyā̱ dhīrā̱ḥ svasṛ̍bhir anartiṣur āgho̱ṣaya̍ntaḥ pṛthi̱vīm u̍pa̱bdibhi̍ḥ ||

10.094.05a सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः ।
10.094.05c न्य१॒॑ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ॥
10.094.05a su̱pa̱rṇā vāca̍m akra̱topa̱ dyavy ā̍kha̱re kṛṣṇā̍ iṣi̱rā a̍nartiṣuḥ |
10.094.05c nya1̱̍ṅ ni ya̱nty upa̍rasya niṣkṛ̱tam pu̱rū reto̍ dadhire sūrya̱śvita̍ḥ ||

10.094.06a उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ ।
10.094.06c यच्छ्व॒सन्तो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षां प्रो॒थथो॒ अर्व॑तामिव ॥
10.094.06a u̱grā i̍va pra̱vaha̍ntaḥ sa̱māya̍muḥ sā̱kaṁ yu̱ktā vṛṣa̍ṇo̱ bibhra̍to̱ dhura̍ḥ |
10.094.06c yac chva̱santo̍ jagrasā̱nā arā̍viṣuḥ śṛ̱ṇva e̍ṣām pro̱thatho̱ arva̍tām iva ||

10.094.07a दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः ।
10.094.07c दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥
10.094.07a daśā̍vanibhyo̱ daśa̍kakṣyebhyo̱ daśa̍yoktrebhyo̱ daśa̍yojanebhyaḥ |
10.094.07c daśā̍bhīśubhyo arcatā̱jare̍bhyo̱ daśa̱ dhuro̱ daśa̍ yu̱ktā vaha̍dbhyaḥ ||

10.094.08a ते अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा॑मा॒धानं॒ पर्ये॑ति हर्य॒तम् ।
10.094.08c त ऊ॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सों॒ऽशोः पी॒यूषं॑ प्रथ॒मस्य॑ भेजिरे ॥
10.094.08a te adra̍yo̱ daśa̍yantrāsa ā̱śava̱s teṣā̍m ā̱dhāna̱m pary e̍ti harya̱tam |
10.094.08c ta ū̍ su̱tasya̍ so̱myasyāndha̍so̱ 'ṁśoḥ pī̱yūṣa̍m pratha̱masya̍ bhejire ||

10.094.09a ते सो॒मादो॒ हरी॒ इन्द्र॑स्य निंसतें॒ऽशुं दु॒हन्तो॒ अध्या॑सते॒ गवि॑ ।
10.094.09c तेभि॑र्दु॒ग्धं प॑पि॒वान्त्सो॒म्यं मध्विन्द्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ॥
10.094.09a te so̱mādo̱ harī̱ indra̍sya niṁsate̱ 'ṁśuṁ du̱hanto̱ adhy ā̍sate̱ gavi̍ |
10.094.09c tebhi̍r du̱gdham pa̍pi̱vān so̱myam madhv indro̍ vardhate̱ pratha̍te vṛṣā̱yate̍ ||

10.094.10a वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वन्तः॒ सद॒मित्स्थ॒नाशि॑ताः ।
10.094.10c रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ॥
10.094.10a vṛṣā̍ vo a̱ṁśur na kilā̍ riṣātha̱neḻā̍vanta̱ḥ sada̱m it stha̱nāśi̍tāḥ |
10.094.10c rai̱va̱tyeva̱ maha̍sā̱ cāra̍vaḥ sthana̱ yasya̍ grāvāṇo̱ aju̍ṣadhvam adhva̱ram ||

10.094.11a तृ॒दि॒ला अतृ॑दिलासो॒ अद्र॑योऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः ।
10.094.11c अ॒ना॒तु॒रा अ॒जराः॒ स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ॥
10.094.11a tṛ̱di̱lā atṛ̍dilāso̱ adra̍yo 'śrama̱ṇā aśṛ̍thitā̱ amṛ̍tyavaḥ |
10.094.11c a̱nā̱tu̱rā a̱jarā̱ḥ sthāma̍viṣṇavaḥ supī̱vaso̱ atṛ̍ṣitā̱ atṛ̍ṣṇajaḥ ||

10.094.12a ध्रु॒वा ए॒व वः॑ पि॒तरो॑ यु॒गेयु॑गे॒ क्षेम॑कामासः॒ सद॑सो॒ न यु॑ञ्जते ।
10.094.12c अ॒जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व॒ आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ॥
10.094.12a dhru̱vā e̱va va̍ḥ pi̱taro̍ yu̱ge-yu̍ge̱ kṣema̍kāmāsa̱ḥ sada̍so̱ na yu̍ñjate |
10.094.12c a̱ju̱ryāso̍ hari̱ṣāco̍ ha̱ridra̍va̱ ā dyāṁ rave̍ṇa pṛthi̱vīm a̍śuśravuḥ ||

10.094.13a तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ ।
10.094.13c वप॑न्तो॒ बीज॑मिव धान्या॒कृतः॑ पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ॥
10.094.13a tad id va̍da̱nty adra̍yo vi̱moca̍ne̱ yāma̍nn añja̱spā i̍va̱ ghed u̍pa̱bdibhi̍ḥ |
10.094.13c vapa̍nto̱ bīja̍m iva dhānyā̱kṛta̍ḥ pṛ̱ñcanti̱ soma̱ṁ na mi̍nanti̱ bapsa̍taḥ ||

10.094.14a सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं॑ तु॒दन्तः॑ ।
10.094.14c वि षू मु॑ञ्चा सुषु॒वुषो॑ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ॥
10.094.14a su̱te a̍dhva̱re adhi̱ vāca̍m akra̱tā krī̱ḻayo̱ na mā̱tara̍ṁ tu̱danta̍ḥ |
10.094.14c vi ṣū mu̍ñcā suṣu̱vuṣo̍ manī̱ṣāṁ vi va̍rtantā̱m adra̍ya̱ś cāya̍mānāḥ ||



10.095.01a ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां॑सि मि॒श्रा कृ॑णवावहै॒ नु ।
10.095.01c न नौ॒ मन्त्रा॒ अनु॑दितास ए॒ते मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ॥
10.095.01a ha̱ye jāye̱ mana̍sā̱ tiṣṭha̍ ghore̱ vacā̍ṁsi mi̱śrā kṛ̍ṇavāvahai̱ nu |
10.095.01c na nau̱ mantrā̱ anu̍ditāsa e̱te maya̍s kara̱n para̍tare ca̱nāha̍n ||

10.095.02a किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा॑मग्रि॒येव॑ ।
10.095.02c पुरू॑रवः॒ पुन॒रस्तं॒ परे॑हि दुराप॒ना वात॑ इवा॒हम॑स्मि ॥
10.095.02a kim e̱tā vā̱cā kṛ̍ṇavā̱ tavā̱ham prākra̍miṣam u̱ṣasā̍m agri̱yeva̍ |
10.095.02c purū̍rava̱ḥ puna̱r asta̱m pare̍hi durāpa̱nā vāta̍ ivā̱ham a̍smi ||

10.095.03a इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहिः॑ ।
10.095.03c अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ॥
10.095.03a iṣu̱r na śri̱ya i̍ṣu̱dher a̍sa̱nā go̱ṣāḥ śa̍ta̱sā na raṁhi̍ḥ |
10.095.03c a̱vīre̱ kratau̱ vi da̍vidyuta̱n norā̱ na mā̱yuṁ ci̍tayanta̱ dhuna̍yaḥ ||

10.095.04a सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति॑गृहात् ।
10.095.04c अस्तं॑ ननक्षे॒ यस्मि॑ञ्चा॒कन्दिवा॒ नक्तं॑ श्नथि॒ता वै॑त॒सेन॑ ॥
10.095.04a sā vasu̱ dadha̍tī̱ śvaśu̍rāya̱ vaya̱ uṣo̱ yadi̱ vaṣṭy anti̍gṛhāt |
10.095.04c asta̍ṁ nanakṣe̱ yasmi̍ñ cā̱kan divā̱ nakta̍ṁ śnathi̱tā vai̍ta̱sena̍ ||

10.095.05a त्रिः स्म॒ माह्नः॑ श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि ।
10.095.05c पुरू॑र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा॑ मे वीर त॒न्व१॒॑स्तदा॑सीः ॥
10.095.05a triḥ sma̱ māhna̍ḥ śnathayo vaita̱seno̱ta sma̱ me 'vya̍tyai pṛṇāsi |
10.095.05c purū̍ra̱vo 'nu̍ te̱ keta̍m āya̱ṁ rājā̍ me vīra ta̱nva1̱̍s tad ā̍sīḥ ||

10.095.06a या सु॑जू॒र्णिः श्रेणिः॑ सु॒म्नआ॑पिर्ह्र॒देच॑क्षु॒र्न ग्र॒न्थिनी॑ चर॒ण्युः ।
10.095.06c ता अ॒ञ्जयो॑ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो॑ऽनवन्त ॥
10.095.06a yā su̍jū̱rṇiḥ śreṇi̍ḥ su̱mnaā̍pir hra̱deca̍kṣu̱r na gra̱nthinī̍ cara̱ṇyuḥ |
10.095.06c tā a̱ñjayo̍ 'ru̱ṇayo̱ na sa̍sruḥ śri̱ye gāvo̱ na dhe̱navo̍ 'navanta ||

10.095.07a सम॑स्मि॒ञ्जाय॑मान आसत॒ ग्ना उ॒तेम॑वर्धन्न॒द्य१॒॑ः स्वगू॑र्ताः ।
10.095.07c म॒हे यत्त्वा॑ पुरूरवो॒ रणा॒याव॑र्धयन्दस्यु॒हत्या॑य दे॒वाः ॥
10.095.07a sam a̍smi̱ñ jāya̍māna āsata̱ gnā u̱tem a̍vardhan na̱dya1̱̍ḥ svagū̍rtāḥ |
10.095.07c ma̱he yat tvā̍ purūravo̱ raṇā̱yāva̍rdhayan dasyu̱hatyā̍ya de̱vāḥ ||

10.095.08a सचा॒ यदा॑सु॒ जह॑ती॒ष्वत्क॒ममा॑नुषीषु॒ मानु॑षो नि॒षेवे॑ ।
10.095.08c अप॑ स्म॒ मत्त॒रस॑न्ती॒ न भु॒ज्युस्ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वाः॑ ॥
10.095.08a sacā̱ yad ā̍su̱ jaha̍tī̱ṣv atka̱m amā̍nuṣīṣu̱ mānu̍ṣo ni̱ṣeve̍ |
10.095.08c apa̍ sma̱ mat ta̱rasa̍ntī̱ na bhu̱jyus tā a̍trasan ratha̱spṛśo̱ nāśvā̍ḥ ||

10.095.09a यदा॑सु॒ मर्तो॑ अ॒मृता॑सु नि॒स्पृक्सं क्षो॒णीभिः॒ क्रतु॑भि॒र्न पृ॒ङ्क्ते ।
10.095.09c ता आ॒तयो॒ न त॒न्वः॑ शुम्भत॒ स्वा अश्वा॑सो॒ न क्री॒ळयो॒ दन्द॑शानाः ॥
10.095.09a yad ā̍su̱ marto̍ a̱mṛtā̍su ni̱spṛk saṁ kṣo̱ṇībhi̱ḥ kratu̍bhi̱r na pṛ̱ṅkte |
10.095.09c tā ā̱tayo̱ na ta̱nva̍ḥ śumbhata̱ svā aśvā̍so̱ na krī̱ḻayo̱ danda̍śānāḥ ||

10.095.10a वि॒द्युन्न या पत॑न्ती॒ दवि॑द्यो॒द्भर॑न्ती मे॒ अप्या॒ काम्या॑नि ।
10.095.10c जनि॑ष्टो अ॒पो नर्यः॒ सुजा॑तः॒ प्रोर्वशी॑ तिरत दी॒र्घमायुः॑ ॥
10.095.10a vi̱dyun na yā pata̍ntī̱ davi̍dyo̱d bhara̍ntī me̱ apyā̱ kāmyā̍ni |
10.095.10c jani̍ṣṭo a̱po narya̱ḥ sujā̍ta̱ḥ prorvaśī̍ tirata dī̱rgham āyu̍ḥ ||

10.095.11a ज॒ज्ञि॒ष इ॒त्था गो॒पीथ्या॑य॒ हि द॒धाथ॒ तत्पु॑रूरवो म॒ ओजः॑ ।
10.095.11c अशा॑सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ॑णोः॒ किम॒भुग्व॑दासि ॥
10.095.11a ja̱jñi̱ṣa i̱tthā go̱pīthyā̍ya̱ hi da̱dhātha̱ tat pu̍rūravo ma̱ oja̍ḥ |
10.095.11c aśā̍saṁ tvā vi̱duṣī̱ sasmi̱nn aha̱n na ma̱ āśṛ̍ṇo̱ḥ kim a̱bhug va̍dāsi ||

10.095.12a क॒दा सू॒नुः पि॒तरं॑ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् ।
10.095.12c को दम्प॑ती॒ सम॑नसा॒ वि यू॑यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ॥
10.095.12a ka̱dā sū̱nuḥ pi̱tara̍ṁ jā̱ta i̍cchāc ca̱kran nāśru̍ vartayad vijā̱nan |
10.095.12c ko dampa̍tī̱ sama̍nasā̱ vi yū̍yo̱d adha̱ yad a̱gniḥ śvaśu̍reṣu̱ dīda̍yat ||

10.095.13a प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु॑ च॒क्रन्न क्र॑न्ददा॒ध्ये॑ शि॒वायै॑ ।
10.095.13c प्र तत्ते॑ हिनवा॒ यत्ते॑ अ॒स्मे परे॒ह्यस्तं॑ न॒हि मू॑र॒ मापः॑ ॥
10.095.13a prati̍ bravāṇi va̱rtaya̍te̱ aśru̍ ca̱kran na kra̍ndad ā̱dhye̍ śi̱vāyai̍ |
10.095.13c pra tat te̍ hinavā̱ yat te̍ a̱sme pare̱hy asta̍ṁ na̱hi mū̍ra̱ māpa̍ḥ ||

10.095.14a सु॒दे॒वो अ॒द्य प्र॒पते॒दना॑वृत्परा॒वतं॑ पर॒मां गन्त॒वा उ॑ ।
10.095.14c अधा॒ शयी॑त॒ निर्ऋ॑तेरु॒पस्थेऽधै॑नं॒ वृका॑ रभ॒सासो॑ अ॒द्युः ॥
10.095.14a su̱de̱vo a̱dya pra̱pate̱d anā̍vṛt parā̱vata̍m para̱māṁ ganta̱vā u̍ |
10.095.14c adhā̱ śayī̍ta̱ nirṛ̍ter u̱pasthe 'dhai̍na̱ṁ vṛkā̍ rabha̱sāso̍ a̱dyuḥ ||

10.095.15a पुरू॑रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका॑सो॒ अशि॑वास उ क्षन् ।
10.095.15c न वै स्त्रैणा॑नि स॒ख्यानि॑ सन्ति सालावृ॒काणां॒ हृद॑यान्ये॒ता ॥
10.095.15a purū̍ravo̱ mā mṛ̍thā̱ mā pra pa̍pto̱ mā tvā̱ vṛkā̍so̱ aśi̍vāsa u kṣan |
10.095.15c na vai straiṇā̍ni sa̱khyāni̍ santi sālāvṛ̱kāṇā̱ṁ hṛda̍yāny e̱tā ||

10.095.16a यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्रीः॑ श॒रद॒श्चत॑स्रः ।
10.095.16c घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥
10.095.16a yad virū̱pāca̍ra̱m martye̱ṣv ava̍sa̱ṁ rātrī̍ḥ śa̱rada̱ś cata̍sraḥ |
10.095.16c ghṛ̱tasya̍ sto̱kaṁ sa̱kṛd ahna̍ āśnā̱ṁ tād e̱vedaṁ tā̍tṛpā̱ṇā ca̍rāmi ||

10.095.17a अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः ।
10.095.17c उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥
10.095.17a a̱nta̱ri̱kṣa̱prāṁ raja̍so vi̱mānī̱m upa̍ śikṣāmy u̱rvaśī̱ṁ vasi̍ṣṭhaḥ |
10.095.17c upa̍ tvā rā̱tiḥ su̍kṛ̱tasya̱ tiṣṭhā̱n ni va̍rtasva̱ hṛda̍yaṁ tapyate me ||

10.095.18a इति॑ त्वा दे॒वा इ॒म आ॑हुरैळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युब॑न्धुः ।
10.095.18c प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ॥
10.095.18a iti̍ tvā de̱vā i̱ma ā̍hur aiḻa̱ yathe̍m e̱tad bhava̍si mṛ̱tyuba̍ndhuḥ |
10.095.18c pra̱jā te̍ de̱vān ha̱viṣā̍ yajāti sva̱rga u̱ tvam api̍ mādayāse ||



10.096.01a प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म् ।
10.096.01c घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥
10.096.01a pra te̍ ma̱he vi̱dathe̍ śaṁsiṣa̱ṁ harī̱ pra te̍ vanve va̱nuṣo̍ harya̱tam mada̍m |
10.096.01c ghṛ̱taṁ na yo hari̍bhi̱ś cāru̱ seca̍ta̱ ā tvā̍ viśantu̱ hari̍varpasa̱ṁ gira̍ḥ ||

10.096.02a हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ ।
10.096.02c आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥
10.096.02a hari̱ṁ hi yoni̍m a̱bhi ye sa̱masva̍ran hi̱nvanto̱ harī̍ di̱vyaṁ yathā̱ sada̍ḥ |
10.096.02c ā yam pṛ̱ṇanti̱ hari̍bhi̱r na dhe̱nava̱ indrā̍ya śū̱ṣaṁ hari̍vantam arcata ||

10.096.03a सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।
10.096.03c द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥
10.096.03a so a̍sya̱ vajro̱ hari̍to̱ ya ā̍ya̱so hari̱r nikā̍mo̱ hari̱r ā gabha̍styoḥ |
10.096.03c dyu̱mnī su̍śi̱pro hari̍manyusāyaka̱ indre̱ ni rū̱pā hari̍tā mimikṣire ||

10.096.04a दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ ।
10.096.04c तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥
10.096.04a di̱vi na ke̱tur adhi̍ dhāyi harya̱to vi̱vyaca̱d vajro̱ hari̍to̱ na raṁhyā̍ |
10.096.04c tu̱dad ahi̱ṁ hari̍śipro̱ ya ā̍ya̱saḥ sa̱hasra̍śokā abhavad dharimbha̱raḥ ||

10.096.05a त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः ।
10.096.05c त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥
10.096.05a tvaṁ-tva̍m aharyathā̱ upa̍stuta̱ḥ pūrve̍bhir indra harikeśa̱ yajva̍bhiḥ |
10.096.05c tvaṁ ha̍ryasi̱ tava̱ viśva̍m u̱kthya1̱̍m asā̍mi̱ rādho̍ harijāta harya̱tam ||

10.096.06a ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ ।
10.096.06c पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥
10.096.06a tā va̱jriṇa̍m ma̱ndina̱ṁ stomya̱m mada̱ indra̱ṁ rathe̍ vahato harya̱tā harī̍ |
10.096.06c pu̱rūṇy a̍smai̱ sava̍nāni̱ harya̍ta̱ indrā̍ya̱ somā̱ hara̍yo dadhanvire ||

10.096.07a अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा ।
10.096.07c अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥
10.096.07a ara̱ṁ kāmā̍ya̱ hara̍yo dadhanvire sthi̱rāya̍ hinva̱n hara̍yo̱ harī̍ tu̱rā |
10.096.07c arva̍dbhi̱r yo hari̍bhi̱r joṣa̱m īya̍te̱ so a̍sya̱ kāma̱ṁ hari̍vantam ānaśe ||

10.096.08a हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत ।
10.096.08c अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥
10.096.08a hari̍śmaśāru̱r hari̍keśa āya̱sas tu̍ra̱speye̱ yo ha̍ri̱pā ava̍rdhata |
10.096.08c arva̍dbhi̱r yo hari̍bhir vā̱jinī̍vasu̱r ati̱ viśvā̍ duri̱tā pāri̍ṣa̱d dharī̍ ||

10.096.09a स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।
10.096.09c प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥
10.096.09a sruve̍va̱ yasya̱ hari̍ṇī vipe̱tatu̱ḥ śipre̱ vājā̍ya̱ hari̍ṇī̱ davi̍dhvataḥ |
10.096.09c pra yat kṛ̱te ca̍ma̱se marmṛ̍ja̱d dharī̍ pī̱tvā mada̍sya harya̱tasyāndha̍saḥ ||

10.096.10a उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॒॑रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् ।
10.096.10c म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥
10.096.10a u̱ta sma̱ sadma̍ harya̱tasya̍ pa̱styo̱3̱̍r atyo̱ na vāja̱ṁ hari̍vām̐ acikradat |
10.096.10c ma̱hī ci̱d dhi dhi̱ṣaṇāha̍rya̱d oja̍sā bṛ̱had vayo̍ dadhiṣe harya̱taś ci̱d ā ||

10.096.11a आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् ।
10.096.11c प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥
10.096.11a ā roda̍sī̱ harya̍māṇo mahi̱tvā navya̍ṁ-navyaṁ haryasi̱ manma̱ nu pri̱yam |
10.096.11c pra pa̱stya̍m asura harya̱taṁ gor ā̱viṣ kṛ̍dhi̱ hara̍ye̱ sūryā̍ya ||

10.096.12a आ त्वा॑ ह॒र्यन्तं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र ।
10.096.12c पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ॥
10.096.12a ā tvā̍ ha̱ryanta̍m pra̱yujo̱ janā̍nā̱ṁ rathe̍ vahantu̱ hari̍śipram indra |
10.096.12c pibā̱ yathā̱ prati̍bhṛtasya̱ madhvo̱ harya̍n ya̱jñaṁ sa̍dha̱māde̱ daśo̍ṇim ||

10.096.13a अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।
10.096.13c म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ॥
10.096.13a apā̱ḥ pūrve̍ṣāṁ harivaḥ su̱tānā̱m atho̍ i̱daṁ sava̍na̱ṁ keva̍laṁ te |
10.096.13c ma̱ma̱ddhi soma̱m madhu̍mantam indra sa̱trā vṛ̍ṣañ ja̱ṭhara̱ ā vṛ̍ṣasva ||



10.097.01a या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा ।
10.097.01c मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥
10.097.01a yā oṣa̍dhī̱ḥ pūrvā̍ jā̱tā de̱vebhya̍s triyu̱gam pu̱rā |
10.097.01c manai̱ nu ba̱bhrūṇā̍m a̱haṁ śa̱taṁ dhāmā̍ni sa̱pta ca̍ ||

10.097.02a श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ ।
10.097.02c अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥
10.097.02a śa̱taṁ vo̍ amba̱ dhāmā̍ni sa̱hasra̍m u̱ta vo̱ ruha̍ḥ |
10.097.02c adhā̍ śatakratvo yū̱yam i̱mam me̍ aga̱daṁ kṛ̍ta ||

10.097.03a ओष॑धीः॒ प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः ।
10.097.03c अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ॥
10.097.03a oṣa̍dhī̱ḥ prati̍ modadhva̱m puṣpa̍vatīḥ pra̱sūva̍rīḥ |
10.097.03c aśvā̍ iva sa̱jitva̍rīr vī̱rudha̍ḥ pārayi̱ṣṇva̍ḥ ||

10.097.04a ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।
10.097.04c स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥
10.097.04a oṣa̍dhī̱r iti̍ mātara̱s tad vo̍ devī̱r upa̍ bruve |
10.097.04c sa̱neya̱m aśva̱ṁ gāṁ vāsa̍ ā̱tmāna̱ṁ tava̍ pūruṣa ||

10.097.05a अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता ।
10.097.05c गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥
10.097.05a a̱śva̱tthe vo̍ ni̱ṣada̍nam pa̱rṇe vo̍ vasa̱tiṣ kṛ̱tā |
10.097.05c go̱bhāja̱ it kilā̍satha̱ yat sa̱nava̍tha̱ pūru̍ṣam ||

10.097.06a यत्रौष॑धीः स॒मग्म॑त॒ राजा॑नः॒ समि॑ताविव ।
10.097.06c विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥
10.097.06a yatrauṣa̍dhīḥ sa̱magma̍ta̱ rājā̍na̱ḥ sami̍tāv iva |
10.097.06c vipra̱ḥ sa u̍cyate bhi̱ṣag ra̍kṣo̱hāmī̍va̱cāta̍naḥ ||

10.097.07a अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् ।
10.097.07c आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥
10.097.07a a̱śvā̱va̱tīṁ so̍māva̱tīm ū̱rjaya̍ntī̱m udo̍jasam |
10.097.07c āvi̍tsi̱ sarvā̱ oṣa̍dhīr a̱smā a̍ri̱ṣṭatā̍taye ||

10.097.08a उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।
10.097.08c धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥
10.097.08a uc chuṣmā̱ oṣa̍dhīnā̱ṁ gāvo̍ go̱ṣṭhād i̍verate |
10.097.08c dhana̍ṁ sani̱ṣyantī̍nām ā̱tmāna̱ṁ tava̍ pūruṣa ||

10.097.09a इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः ।
10.097.09c सी॒राः प॑त॒त्रिणीः॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥
10.097.09a iṣkṛ̍ti̱r nāma̍ vo mā̱tātho̍ yū̱yaṁ stha̱ niṣkṛ̍tīḥ |
10.097.09c sī̱rāḥ pa̍ta̱triṇī̍ḥ sthana̱ yad ā̱maya̍ti̱ niṣ kṛ̍tha ||

10.097.10a अति॒ विश्वाः॑ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
10.097.10c ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॒॑ रपः॑ ॥
10.097.10a ati̱ viśvā̍ḥ pari̱ṣṭhāḥ ste̱na i̍va vra̱jam a̍kramuḥ |
10.097.10c oṣa̍dhī̱ḥ prācu̍cyavu̱r yat kiṁ ca̍ ta̱nvo̱3̱̍ rapa̍ḥ ||

10.097.11a यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे ।
10.097.11c आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥
10.097.11a yad i̱mā vā̱jaya̍nn a̱ham oṣa̍dhī̱r hasta̍ āda̱dhe |
10.097.11c ā̱tmā yakṣma̍sya naśyati pu̱rā jī̍va̱gṛbho̍ yathā ||

10.097.12a यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः ।
10.097.12c ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥
10.097.12a yasyau̍ṣadhīḥ pra̱sarpa̱thāṅga̍m-aṅga̱m paru̍ṣ-paruḥ |
10.097.12c tato̱ yakṣma̱ṁ vi bā̍dhadhva u̱gro ma̍dhyama̱śīr i̍va ||

10.097.13a सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ ।
10.097.13c सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥
10.097.13a sā̱kaṁ ya̍kṣma̱ pra pa̍ta̱ cāṣe̍ṇa kikidī̱vinā̍ |
10.097.13c sā̱kaṁ vāta̍sya̱ dhrājyā̍ sā̱kaṁ na̍śya ni̱hāka̍yā ||

10.097.14a अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।
10.097.14c ताः सर्वाः॑ संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥
10.097.14a a̱nyā vo̍ a̱nyām a̍vatv a̱nyānyasyā̱ upā̍vata |
10.097.14c tāḥ sarvā̍ḥ saṁvidā̱nā i̱dam me̱ prāva̍tā̱ vaca̍ḥ ||

10.097.15a याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ ।
10.097.15c बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥
10.097.15a yāḥ pha̱linī̱r yā a̍pha̱lā a̍pu̱ṣpā yāś ca̍ pu̱ṣpiṇī̍ḥ |
10.097.15c bṛha̱spati̍prasūtā̱s tā no̍ muñca̱ntv aṁha̍saḥ ||

10.097.16a मु॒ञ्चन्तु॑ मा शप॒थ्या॒३॒॑दथो॑ वरु॒ण्या॑दु॒त ।
10.097.16c अथो॑ य॒मस्य॒ पड्बी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ॥
10.097.16a mu̱ñcantu̍ mā śapa̱thyā̱3̱̍d atho̍ varu̱ṇyā̍d u̱ta |
10.097.16c atho̍ ya̱masya̱ paḍbī̍śā̱t sarva̍smād devakilbi̱ṣāt ||

10.097.17a अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ ।
10.097.17c यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥
10.097.17a a̱va̱pata̍ntīr avadan di̱va oṣa̍dhaya̱s pari̍ |
10.097.17c yaṁ jī̱vam a̱śnavā̍mahai̱ na sa ri̍ṣyāti̱ pūru̍ṣaḥ ||

10.097.18a या ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः ।
10.097.18c तासां॒ त्वम॑स्युत्त॒मारं॒ कामा॑य॒ शं हृ॒दे ॥
10.097.18a yā oṣa̍dhī̱ḥ soma̍rājñīr ba̱hvīḥ śa̱tavi̍cakṣaṇāḥ |
10.097.18c tāsā̱ṁ tvam a̍sy utta̱māra̱ṁ kāmā̍ya̱ śaṁ hṛ̱de ||

10.097.19a या ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ ।
10.097.19c बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्य॑म् ॥
10.097.19a yā oṣa̍dhī̱ḥ soma̍rājñī̱r viṣṭhi̍tāḥ pṛthi̱vīm anu̍ |
10.097.19c bṛha̱spati̍prasūtā a̱syai saṁ da̍tta vī̱rya̍m ||

10.097.20a मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः ।
10.097.20c द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ॥
10.097.20a mā vo̍ riṣat khani̱tā yasmai̍ cā̱haṁ khanā̍mi vaḥ |
10.097.20c dvi̱pac catu̍ṣpad a̱smāka̱ṁ sarva̍m astv anātu̱ram ||

10.097.21a याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः ।
10.097.21c सर्वाः॑ सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्य॑म् ॥
10.097.21a yāś ce̱dam u̍paśṛ̱ṇvanti̱ yāś ca̍ dū̱ram parā̍gatāḥ |
10.097.21c sarvā̍ḥ sa̱ṁgatya̍ vīrudho̱ 'syai saṁ da̍tta vī̱rya̍m ||

10.097.22a ओष॑धयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ ।
10.097.22c यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ॥
10.097.22a oṣa̍dhaya̱ḥ saṁ va̍dante̱ some̍na sa̱ha rājñā̍ |
10.097.22c yasmai̍ kṛ̱ṇoti̍ brāhma̱ṇas taṁ rā̍jan pārayāmasi ||

10.097.23a त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः ।
10.097.23c उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥
10.097.23a tvam u̍tta̱māsy o̍ṣadhe̱ tava̍ vṛ̱kṣā upa̍stayaḥ |
10.097.23c upa̍stir astu̱ so̱3̱̍ 'smāka̱ṁ yo a̱smām̐ a̍bhi̱dāsa̍ti ||



10.098.01a बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा ।
10.098.01c आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥
10.098.01a bṛha̍spate̱ prati̍ me de̱vatā̍m ihi mi̱tro vā̱ yad varu̍ṇo̱ vāsi̍ pū̱ṣā |
10.098.01c ā̱di̱tyair vā̱ yad vasu̍bhir ma̱rutvā̱n sa pa̱rjanya̱ṁ śaṁta̍nave vṛṣāya ||

10.098.02a आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वान्त्वद्दे॑वापे अ॒भि माम॑गच्छत् ।
10.098.02c प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥
10.098.02a ā de̱vo dū̱to a̍ji̱raś ci̍ki̱tvān tvad de̍vāpe a̱bhi mām a̍gacchat |
10.098.02c pra̱tī̱cī̱naḥ prati̱ mām ā va̍vṛtsva̱ dadhā̍mi te dyu̱matī̱ṁ vāca̍m ā̱san ||

10.098.03a अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒राम् ।
10.098.03c यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ॥
10.098.03a a̱sme dhe̍hi dyu̱matī̱ṁ vāca̍m ā̱san bṛha̍spate anamī̱vām i̍ṣi̱rām |
10.098.03c yayā̍ vṛ̱ṣṭiṁ śaṁta̍nave̱ vanā̍va di̱vo dra̱pso madhu̍mā̱m̐ ā vi̍veśa ||

10.098.04a आ नो॑ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र॑म् ।
10.098.04c नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्दे॑वापे ह॒विषा॑ सपर्य ॥
10.098.04a ā no̍ dra̱psā madhu̍manto viśa̱ntv indra̍ de̱hy adhi̍rathaṁ sa̱hasra̍m |
10.098.04c ni ṣī̍da ho̱tram ṛ̍tu̱thā ya̍jasva de̱vān de̍vāpe ha̱viṣā̍ saparya ||

10.098.05a आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि॑र्नि॒षीद॑न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् ।
10.098.05c स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ॥
10.098.05a ā̱rṣṭi̱ṣe̱ṇo ho̱tram ṛṣi̍r ni̱ṣīda̍n de̱vāpi̍r devasuma̱tiṁ ci̍ki̱tvān |
10.098.05c sa utta̍rasmā̱d adha̍raṁ samu̱dram a̱po di̱vyā a̍sṛjad va̱rṣyā̍ a̱bhi ||

10.098.06a अ॒स्मिन्त्स॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो॑ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् ।
10.098.06c ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी॑षु ॥
10.098.06a a̱smin sa̍mu̱dre adhy utta̍rasmi̱nn āpo̍ de̱vebhi̱r nivṛ̍tā atiṣṭhan |
10.098.06c tā a̍dravann ārṣṭiṣe̱ṇena̍ sṛ̱ṣṭā de̱vāpi̍nā̱ preṣi̍tā mṛ̱kṣiṇī̍ṣu ||

10.098.07a यद्दे॒वापिः॒ शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् ।
10.098.07c दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥
10.098.07a yad de̱vāpi̱ḥ śaṁta̍nave pu̱rohi̍to ho̱trāya̍ vṛ̱taḥ kṛ̱paya̱nn adī̍dhet |
10.098.07c de̱va̱śruta̍ṁ vṛṣṭi̱vani̱ṁ rarā̍ṇo̱ bṛha̱spati̱r vāca̍m asmā ayacchat ||

10.098.08a यं त्वा॑ दे॒वापिः॑ शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे ।
10.098.08c विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑नः॒ प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त॑म् ॥
10.098.08a yaṁ tvā̍ de̱vāpi̍ḥ śuśucā̱no a̍gna ārṣṭiṣe̱ṇo ma̍nu̱ṣya̍ḥ samī̱dhe |
10.098.08c viśve̍bhir de̱vair a̍numa̱dyamā̍na̱ḥ pra pa̱rjanya̍m īrayā vṛṣṭi̱manta̍m ||

10.098.09a त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ ।
10.098.09c स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥
10.098.09a tvām pūrva̱ ṛṣa̍yo gī̱rbhir ā̍ya̱n tvām a̍dhva̱reṣu̍ puruhūta̱ viśve̍ |
10.098.09c sa̱hasrā̱ṇy adhi̍rathāny a̱sme ā no̍ ya̱jñaṁ ro̍hida̱śvopa̍ yāhi ||

10.098.10a ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ ।
10.098.10c तेभि॑र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ॥
10.098.10a e̱tāny a̍gne nava̱tir nava̱ tve āhu̍tā̱ny adhi̍rathā sa̱hasrā̍ |
10.098.10c tebhi̍r vardhasva ta̱nva̍ḥ śūra pū̱rvīr di̱vo no̍ vṛ̱ṣṭim i̍ṣi̱to ri̍rīhi ||

10.098.11a ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा॑य भा॒गम् ।
10.098.11c वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥
10.098.11a e̱tāny a̍gne nava̱tiṁ sa̱hasrā̱ sam pra ya̍ccha̱ vṛṣṇa̱ indrā̍ya bhā̱gam |
10.098.11c vi̱dvān pa̱tha ṛ̍tu̱śo de̍va̱yānā̱n apy au̍lā̱naṁ di̱vi de̱veṣu̍ dhehi ||

10.098.12a अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध ।
10.098.12c अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ॥
10.098.12a agne̱ bādha̍sva̱ vi mṛdho̱ vi du̱rgahāpāmī̍vā̱m apa̱ rakṣā̍ṁsi sedha |
10.098.12c a̱smāt sa̍mu̱drād bṛ̍ha̱to di̱vo no̱ 'pām bhū̱māna̱m upa̍ naḥ sṛje̱ha ||



10.099.01a कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।
10.099.01c कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥
10.099.01a kaṁ na̍ś ci̱tram i̍ṣaṇyasi ciki̱tvān pṛ̍thu̱gmāna̍ṁ vā̱śraṁ vā̍vṛ̱dhadhyai̍ |
10.099.01c kat tasya̱ dātu̱ śava̍so̱ vyu̍ṣṭau̱ takṣa̱d vajra̍ṁ vṛtra̱tura̱m api̍nvat ||

10.099.02a स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद ।
10.099.02c स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥
10.099.02a sa hi dyu̱tā vi̱dyutā̱ veti̱ sāma̍ pṛ̱thuṁ yoni̍m asura̱tvā sa̍sāda |
10.099.02c sa sanī̍ḻebhiḥ prasahā̱no a̍sya̱ bhrātu̱r na ṛ̱te sa̱ptatha̍sya mā̱yāḥ ||

10.099.03a स वाजं॒ याताप॑दुष्पदा॒ यन्त्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् ।
10.099.03c अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ॥
10.099.03a sa vāja̱ṁ yātāpa̍duṣpadā̱ yan sva̍rṣātā̱ pari̍ ṣadat sani̱ṣyan |
10.099.03c a̱na̱rvā yac cha̱tadu̍rasya̱ vedo̱ ghnañ chi̱śnade̍vām̐ a̱bhi varpa̍sā̱ bhūt ||

10.099.04a स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रिः॑ ।
10.099.04c अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥
10.099.04a sa ya̱hvyo̱3̱̍ 'vanī̱r goṣv arvā ju̍hoti pradha̱nyā̍su̱ sasri̍ḥ |
10.099.04c a̱pādo̱ yatra̱ yujyā̍so 'ra̱thā dro̱ṇya̍śvāsa̱ īra̍te ghṛ̱taṁ vāḥ ||

10.099.05a स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् ।
10.099.05c व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥
10.099.05a sa ru̱drebhi̱r aśa̍stavāra̱ ṛbhvā̍ hi̱tvī gaya̍m ā̱rea̍vadya̱ āgā̍t |
10.099.05c va̱mrasya̍ manye mithu̱nā viva̍vrī̱ anna̍m a̱bhītyā̍rodayan muṣā̱yan ||

10.099.06a स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्त्श॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् ।
10.099.06c अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥
10.099.06a sa id dāsa̍ṁ tuvī̱rava̱m pati̱r dan ṣa̍ḻa̱kṣaṁ tri̍śī̱rṣāṇa̍ṁ damanyat |
10.099.06c a̱sya tri̱to nv oja̍sā vṛdhā̱no vi̱pā va̍rā̱ham ayo̍agrayā han ||

10.099.07a स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरु॑म् ।
10.099.07c स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा॑तः॒ पुरो॑ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ॥
10.099.07a sa druhva̍ṇe̱ manu̍ṣa ūrdhvasā̱na ā sā̍viṣad arśasā̱nāya̱ śaru̍m |
10.099.07c sa nṛta̍mo̱ nahu̍ṣo̱ 'smat sujā̍ta̱ḥ puro̍ 'bhina̱d arha̍n dasyu̱hatye̍ ||

10.099.08a सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे ।
10.099.08c उप॒ यत्सीद॒दिन्दुं॒ शरी॑रैः श्ये॒नोऽयो॑पाष्टिर्हन्ति॒ दस्यू॑न् ॥
10.099.08a so a̱bhriyo̱ na yava̍sa uda̱nyan kṣayā̍ya gā̱tuṁ vi̱dan no̍ a̱sme |
10.099.08c upa̱ yat sīda̱d indu̱ṁ śarī̍raiḥ śye̱no 'yo̍pāṣṭir hanti̱ dasyū̍n ||

10.099.09a स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् ।
10.099.09c अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ॥
10.099.09a sa vrādha̍taḥ śavasā̱nebhi̍r asya̱ kutsā̍ya̱ śuṣṇa̍ṁ kṛ̱paṇe̱ parā̍dāt |
10.099.09c a̱yaṁ ka̱vim a̍nayac cha̱syamā̍na̱m atka̱ṁ yo a̍sya̱ sani̍to̱ta nṛ̱ṇām ||

10.099.10a अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी ।
10.099.10c अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ॥
10.099.10a a̱yaṁ da̍śa̱syan narye̍bhir asya da̱smo de̱vebhi̱r varu̍ṇo̱ na mā̱yī |
10.099.10c a̱yaṁ ka̱nīna̍ ṛtu̱pā a̍ve̱dy ami̍mītā̱raru̱ṁ yaś catu̍ṣpāt ||

10.099.11a अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ ।
10.099.11c सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥
10.099.11a a̱sya stome̍bhir auśi̱ja ṛ̱jiśvā̍ vra̱jaṁ da̍rayad vṛṣa̱bheṇa̱ pipro̍ḥ |
10.099.11c sutvā̱ yad ya̍ja̱to dī̱daya̱d gīḥ pura̍ iyā̱no a̱bhi varpa̍sā̱ bhūt ||

10.099.12a ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् ।
10.099.12c स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥
10.099.12a e̱vā ma̱ho a̍sura va̱kṣathā̍ya vamra̱kaḥ pa̱ḍbhir upa̍ sarpa̱d indra̍m |
10.099.12c sa i̍yā̱naḥ ka̍rati sva̱stim a̍smā̱ iṣa̱m ūrja̍ṁ sukṣi̱tiṁ viśva̱m ābhā̍ḥ ||



10.100.01a इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे ।
10.100.01c दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
10.100.01a indra̱ dṛhya̍ maghava̱n tvāva̱d id bhu̱ja i̱ha stu̱taḥ su̍ta̱pā bo̍dhi no vṛ̱dhe |
10.100.01c de̱vebhi̍r naḥ savi̱tā prāva̍tu śru̱tam ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.02a भरा॑य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे॑ शुचि॒पे क्र॒न्ददि॑ष्टये ।
10.100.02c गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
10.100.02a bharā̍ya̱ su bha̍rata bhā̱gam ṛ̱tviya̱m pra vā̱yave̍ śuci̱pe kra̱ndadi̍ṣṭaye |
10.100.02c gau̱rasya̱ yaḥ paya̍saḥ pī̱tim ā̍na̱śa ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.03a आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते ।
10.100.03c यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
10.100.03a ā no̍ de̱vaḥ sa̍vi̱tā sā̍viṣa̱d vaya̍ ṛjūya̱te yaja̍mānāya sunva̱te |
10.100.03c yathā̍ de̱vān pra̍ti̱bhūṣe̍ma pāka̱vad ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.04a इन्द्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा॒ राजा॒ सोमः॑ सुवि॒तस्याध्ये॑तु नः ।
10.100.04c यथा॑यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
10.100.04a indro̍ a̱sme su̱manā̍ astu vi̱śvahā̱ rājā̱ soma̍ḥ suvi̱tasyādhy e̍tu naḥ |
10.100.04c yathā̍-yathā mi̱tradhi̍tāni saṁda̱dhur ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.05a इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः ।
10.100.05c य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
10.100.05a indra̍ u̱kthena̱ śava̍sā̱ paru̍r dadhe̱ bṛha̍spate pratarī̱tāsy āyu̍ṣaḥ |
10.100.05c ya̱jño manu̱ḥ prama̍tir naḥ pi̱tā hi ka̱m ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.06a इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः ।
10.100.06c य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
10.100.06a indra̍sya̱ nu sukṛ̍ta̱ṁ daivya̱ṁ saho̱ 'gnir gṛ̱he ja̍ri̱tā medhi̍raḥ ka̱viḥ |
10.100.06c ya̱jñaś ca̍ bhūd vi̱dathe̱ cāru̱r anta̍ma̱ ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.07a न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं॑ वसवो देव॒हेळ॑नम् ।
10.100.07c माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
10.100.07a na vo̱ guhā̍ cakṛma̱ bhūri̍ duṣkṛ̱taṁ nāviṣṭya̍ṁ vasavo deva̱heḻa̍nam |
10.100.07c māki̍r no devā̱ anṛ̍tasya̱ varpa̍sa̱ ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.08a अपामी॑वां सवि॒ता सा॑विष॒न्न्य१॒॑ग्वरी॑य॒ इदप॑ सेध॒न्त्वद्र॑यः ।
10.100.08c ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
10.100.08a apāmī̍vāṁ savi̱tā sā̍viṣa̱n nya1̱̍g varī̍ya̱ id apa̍ sedha̱ntv adra̍yaḥ |
10.100.08c grāvā̱ yatra̍ madhu̱ṣud u̱cyate̍ bṛ̱had ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.09a ऊ॒र्ध्वो ग्रावा॑ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत ।
10.100.09c स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
10.100.09a ū̱rdhvo grāvā̍ vasavo 'stu so̱tari̱ viśvā̱ dveṣā̍ṁsi sanu̱tar yu̍yota |
10.100.09c sa no̍ de̱vaḥ sa̍vi̱tā pā̱yur īḍya̱ ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.10a ऊर्जं॑ गावो॒ यव॑से॒ पीवो॑ अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अ॒ङ्ग्ध्वे ।
10.100.10c त॒नूरे॒व त॒न्वो॑ अस्तु भेष॒जमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
10.100.10a ūrja̍ṁ gāvo̱ yava̍se̱ pīvo̍ attana ṛ̱tasya̱ yāḥ sada̍ne̱ kośe̍ a̱ṅgdhve |
10.100.10c ta̱nūr e̱va ta̱nvo̍ astu bheṣa̱jam ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.11a क्र॒तु॒प्रावा॑ जरि॒ता शश्व॑ता॒मव॒ इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् ।
10.100.11c पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
10.100.11a kra̱tu̱prāvā̍ jari̱tā śaśva̍tā̱m ava̱ indra̱ id bha̱drā prama̍tiḥ su̱tāva̍tām |
10.100.11c pū̱rṇam ūdha̍r di̱vyaṁ yasya̍ si̱ktaya̱ ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.12a चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः सन्ति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः ।
10.100.12c रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्तूतू॑र्षति॒ पर्यग्रं॑ दुव॒स्युः ॥
10.100.12a ci̱tras te̍ bhā̱nuḥ kra̍tu̱prā a̍bhi̱ṣṭiḥ santi̱ spṛdho̍ jaraṇi̱prā adhṛ̍ṣṭāḥ |
10.100.12c raji̍ṣṭhayā̱ rajyā̍ pa̱śva ā gos tūtū̍rṣati̱ pary agra̍ṁ duva̱syuḥ ||



10.101.01a उद्बु॑ध्यध्वं॒ सम॑नसः सखायः॒ सम॒ग्निमि॑न्ध्वं ब॒हवः॒ सनी॑ळाः ।
10.101.01c द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीमिन्द्रा॑व॒तोऽव॑से॒ नि ह्व॑ये वः ॥
10.101.01a ud bu̍dhyadhva̱ṁ sama̍nasaḥ sakhāya̱ḥ sam a̱gnim i̍ndhvam ba̱hava̱ḥ sanī̍ḻāḥ |
10.101.01c da̱dhi̱krām a̱gnim u̱ṣasa̍ṁ ca de̱vīm indrā̍va̱to 'va̍se̱ ni hva̍ye vaḥ ||

10.101.02a म॒न्द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वम् ।
10.101.02c इष्कृ॑णुध्व॒मायु॒धारं॑ कृणुध्वं॒ प्राञ्चं॑ य॒ज्ञं प्र ण॑यता सखायः ॥
10.101.02a ma̱ndrā kṛ̍ṇudhva̱ṁ dhiya̱ ā ta̍nudhva̱ṁ nāva̍m aritra̱para̍ṇīṁ kṛṇudhvam |
10.101.02c iṣkṛ̍ṇudhva̱m āyu̱dhāra̍ṁ kṛṇudhva̱m prāñca̍ṁ ya̱jñam pra ṇa̍yatā sakhāyaḥ ||

10.101.03a यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् ।
10.101.03c गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमेया॑त् ॥
10.101.03a yu̱nakta̱ sīrā̱ vi yu̱gā ta̍nudhvaṁ kṛ̱te yonau̍ vapate̱ha bīja̍m |
10.101.03c gi̱rā ca̍ śru̱ṣṭiḥ sabha̍rā̱ asa̍n no̱ nedī̍ya̱ it sṛ̱ṇya̍ḥ pa̱kvam eyā̍t ||

10.101.04a सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् ।
10.101.04c धीरा॑ दे॒वेषु॑ सुम्न॒या ॥
10.101.04a sīrā̍ yuñjanti ka̱vayo̍ yu̱gā vi ta̍nvate̱ pṛtha̍k |
10.101.04c dhīrā̍ de̱veṣu̍ sumna̱yā ||

10.101.05a निरा॑हा॒वान्कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन ।
10.101.05c सि॒ञ्चाम॑हा अव॒तमु॒द्रिणं॑ व॒यं सु॒षेक॒मनु॑पक्षितम् ॥
10.101.05a nir ā̍hā̱vān kṛ̍ṇotana̱ saṁ va̍ra̱trā da̍dhātana |
10.101.05c si̱ñcāma̍hā ava̱tam u̱driṇa̍ṁ va̱yaṁ su̱ṣeka̱m anu̍pakṣitam ||

10.101.06a इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नम् ।
10.101.06c उ॒द्रिणं॑ सिञ्चे॒ अक्षि॑तम् ॥
10.101.06a iṣkṛ̍tāhāvam ava̱taṁ su̍vara̱traṁ su̍ṣeca̱nam |
10.101.06c u̱driṇa̍ṁ siñce̱ akṣi̍tam ||

10.101.07a प्री॒णी॒ताश्वा॑न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वम् ।
10.101.07c द्रोणा॑हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिञ्चता नृ॒पाण॑म् ॥
10.101.07a prī̱ṇī̱tāśvā̍n hi̱taṁ ja̍yātha svasti̱vāha̱ṁ ratha̱m it kṛ̍ṇudhvam |
10.101.07c droṇā̍hāvam ava̱tam aśma̍cakra̱m aṁsa̍trakośaṁ siñcatā nṛ̱pāṇa̍m ||

10.101.08a व्र॒जं कृ॑णुध्वं॒ स हि वो॑ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ ।
10.101.08c पुरः॑ कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा वः॑ सुस्रोच्चम॒सो दृंह॑ता॒ तम् ॥
10.101.08a vra̱jaṁ kṛ̍ṇudhva̱ṁ sa hi vo̍ nṛ̱pāṇo̱ varma̍ sīvyadhvam bahu̱lā pṛ̱thūni̍ |
10.101.08c pura̍ḥ kṛṇudhva̱m āya̍sī̱r adhṛ̍ṣṭā̱ mā va̍ḥ susroc cama̱so dṛṁha̍tā̱ tam ||

10.101.09a आ वो॒ धियं॑ य॒ज्ञियां॑ वर्त ऊ॒तये॒ देवा॑ दे॒वीं य॑ज॒तां य॒ज्ञिया॑मि॒ह ।
10.101.09c सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥
10.101.09a ā vo̱ dhiya̍ṁ ya̱jñiyā̍ṁ varta ū̱taye̱ devā̍ de̱vīṁ ya̍ja̱tāṁ ya̱jñiyā̍m i̱ha |
10.101.09c sā no̍ duhīya̱d yava̍seva ga̱tvī sa̱hasra̍dhārā̱ paya̍sā ma̱hī gauḥ ||

10.101.10a आ तू षि॑ञ्च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी॑भिस्तक्षताश्म॒न्मयी॑भिः ।
10.101.10c परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या॑भिरु॒भे धुरौ॒ प्रति॒ वह्निं॑ युनक्त ॥
10.101.10a ā tū ṣi̍ñca̱ hari̍m ī̱ṁ dror u̱pasthe̱ vāśī̍bhis takṣatāśma̱nmayī̍bhiḥ |
10.101.10c pari̍ ṣvajadhva̱ṁ daśa̍ ka̱kṣyā̍bhir u̱bhe dhurau̱ prati̱ vahni̍ṁ yunakta ||

10.101.11a उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने॑व चरति द्वि॒जानिः॑ ।
10.101.11c वन॒स्पतिं॒ वन॒ आस्था॑पयध्वं॒ नि षू द॑धिध्व॒मख॑नन्त॒ उत्स॑म् ॥
10.101.11a u̱bhe dhurau̱ vahni̍r ā̱pibda̍māno̱ 'ntar yone̍va carati dvi̱jāni̍ḥ |
10.101.11c vana̱spati̱ṁ vana̱ āsthā̍payadhva̱ṁ ni ṣū da̍dhidhva̱m akha̍nanta̱ utsa̍m ||

10.101.12a कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये ।
10.101.12c नि॒ष्टि॒ग्र्यः॑ पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥
10.101.12a kapṛ̍n naraḥ kapṛ̱tham ud da̍dhātana co̱daya̍ta khu̱data̱ vāja̍sātaye |
10.101.12c ni̱ṣṭi̱grya̍ḥ pu̱tram ā cyā̍vayo̱taya̱ indra̍ṁ sa̱bādha̍ i̱ha soma̍pītaye ||



10.102.01a प्र ते॒ रथं॑ मिथू॒कृत॒मिन्द्रो॑ऽवतु धृष्णु॒या ।
10.102.01c अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये॑ धनभ॒क्षेषु॑ नोऽव ॥
10.102.01a pra te̱ ratha̍m mithū̱kṛta̱m indro̍ 'vatu dhṛṣṇu̱yā |
10.102.01c a̱sminn ā̱jau pu̍ruhūta śra̱vāyye̍ dhanabha̱kṣeṣu̍ no 'va ||

10.102.02a उत्स्म॒ वातो॑ वहति॒ वासो॑ अस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्र॑म् ।
10.102.02c र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिन्द्रसे॒ना ॥
10.102.02a ut sma̱ vāto̍ vahati̱ vāso̍ asyā̱ adhi̍ratha̱ṁ yad aja̍yat sa̱hasra̍m |
10.102.02c ra̱thīr a̍bhūn mudga̱lānī̱ gavi̍ṣṭau̱ bhare̍ kṛ̱taṁ vy a̍ced indrase̱nā ||

10.102.03a अ॒न्तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिन्द्राभि॒दास॑तः ।
10.102.03c दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धम् ॥
10.102.03a a̱ntar ya̍ccha̱ jighā̍ṁsato̱ vajra̍m indrābhi̱dāsa̍taḥ |
10.102.03c dāsa̍sya vā maghava̱nn ārya̍sya vā sanu̱tar ya̍vayā va̱dham ||

10.102.04a उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒ कूटं॑ स्म तृं॒हद॒भिमा॑तिमेति ।
10.102.04c प्र मु॒ष्कभा॑रः॒ श्रव॑ इ॒च्छमा॑नोऽजि॒रं बा॒हू अ॑भर॒त्सिषा॑सन् ॥
10.102.04a u̱dno hra̱dam a̍piba̱j jarhṛ̍ṣāṇa̱ḥ kūṭa̍ṁ sma tṛ̱ṁhad a̱bhimā̍tim eti |
10.102.04c pra mu̱ṣkabhā̍ra̱ḥ śrava̍ i̱cchamā̍no 'ji̱ram bā̱hū a̍bhara̱t siṣā̍san ||

10.102.05a न्य॑क्रन्दयन्नुप॒यन्त॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः ।
10.102.05c तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥
10.102.05a ny a̍krandayann upa̱yanta̍ ena̱m ame̍hayan vṛṣa̱bham madhya̍ ā̱jeḥ |
10.102.05c tena̱ sūbha̍rvaṁ śa̱tava̍t sa̱hasra̱ṁ gavā̱m mudga̍laḥ pra̱dhane̍ jigāya ||

10.102.06a क॒कर्द॑वे वृष॒भो यु॒क्त आ॑सी॒दवा॑वची॒त्सार॑थिरस्य के॒शी ।
10.102.06c दुधे॑र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छन्ति॑ ष्मा नि॒ष्पदो॑ मुद्ग॒लानी॑म् ॥
10.102.06a ka̱karda̍ve vṛṣa̱bho yu̱kta ā̍sī̱d avā̍vacī̱t sāra̍thir asya ke̱śī |
10.102.06c dudhe̍r yu̱ktasya̱ drava̍taḥ sa̱hāna̍sa ṛ̱cchanti̍ ṣmā ni̱ṣpado̍ mudga̱lānī̍m ||

10.102.07a उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा॑युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् ।
10.102.07c इन्द्र॒ उदा॑व॒त्पति॒मघ्न्या॑ना॒मरं॑हत॒ पद्या॑भिः क॒कुद्मा॑न् ॥
10.102.07a u̱ta pra̱dhim ud a̍hann asya vi̱dvān upā̍yuna̱g vaṁsa̍ga̱m atra̱ śikṣa̍n |
10.102.07c indra̱ ud ā̍va̱t pati̱m aghnyā̍nā̱m ara̍ṁhata̱ padyā̍bhiḥ ka̱kudmā̍n ||

10.102.08a शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः ।
10.102.08c नृ॒म्णानि॑ कृ॒ण्वन्ब॒हवे॒ जना॑य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ॥
10.102.08a śu̱nam a̍ṣṭrā̱vy a̍carat kapa̱rdī va̍ra̱trāyā̱ṁ dārv ā̱nahya̍mānaḥ |
10.102.08c nṛ̱mṇāni̍ kṛ̱ṇvan ba̱have̱ janā̍ya̱ gāḥ pa̍spaśā̱nas tavi̍ṣīr adhatta ||

10.102.09a इ॒मं तं प॑श्य वृष॒भस्य॒ युञ्जं॒ काष्ठा॑या॒ मध्ये॑ द्रुघ॒णं शया॑नम् ।
10.102.09c येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये॑षु ॥
10.102.09a i̱maṁ tam pa̍śya vṛṣa̱bhasya̱ yuñja̱ṁ kāṣṭhā̍yā̱ madhye̍ drugha̱ṇaṁ śayā̍nam |
10.102.09c yena̍ ji̱gāya̍ śa̱tava̍t sa̱hasra̱ṁ gavā̱m mudga̍laḥ pṛta̱nājye̍ṣu ||

10.102.10a आ॒रे अ॒घा को न्वि१॒॑त्था द॑दर्श॒ यं यु॒ञ्जन्ति॒ तम्वा स्था॑पयन्ति ।
10.102.10c नास्मै॒ तृणं॒ नोद॒कमा भ॑र॒न्त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ॥
10.102.10a ā̱re a̱ghā ko nv i1̱̍tthā da̍darśa̱ yaṁ yu̱ñjanti̱ tam v ā sthā̍payanti |
10.102.10c nāsmai̱ tṛṇa̱ṁ noda̱kam ā bha̍ra̱nty utta̍ro dhu̱ro va̍hati pra̱dedi̍śat ||

10.102.11a प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या॑ना॒ कूच॑क्रेणेव सि॒ञ्चन् ।
10.102.11c ए॒षै॒ष्या॑ चिद्र॒थ्या॑ जयेम सुम॒ङ्गलं॒ सिन॑वदस्तु सा॒तम् ॥
10.102.11a pa̱ri̱vṛ̱kteva̍ pati̱vidya̍m āna̱ṭ pīpyā̍nā̱ kūca̍kreṇeva si̱ñcan |
10.102.11c e̱ṣai̱ṣyā̍ cid ra̱thyā̍ jayema suma̱ṅgala̱ṁ sina̍vad astu sā̱tam ||

10.102.12a त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिन्द्रासि॒ चक्षु॑षः ।
10.102.12c वृषा॒ यदा॒जिं वृष॑णा॒ सिषा॑ससि चो॒दय॒न्वध्रि॑णा यु॒जा ॥
10.102.12a tvaṁ viśva̍sya̱ jaga̍ta̱ś cakṣu̍r indrāsi̱ cakṣu̍ṣaḥ |
10.102.12c vṛṣā̱ yad ā̱jiṁ vṛṣa̍ṇā̱ siṣā̍sasi co̱daya̱n vadhri̍ṇā yu̱jā ||



10.103.01a आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् ।
10.103.01c सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिन्द्रः॑ ॥
10.103.01a ā̱śuḥ śiśā̍no vṛṣa̱bho na bhī̱mo gha̍nāgha̱naḥ kṣobha̍ṇaś carṣaṇī̱nām |
10.103.01c sa̱ṁkranda̍no 'nimi̱ṣa e̍kavī̱raḥ śa̱taṁ senā̍ ajayat sā̱kam indra̍ḥ ||

10.103.02a सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ ।
10.103.02c तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥
10.103.02a sa̱ṁkranda̍nenānimi̱ṣeṇa̍ ji̱ṣṇunā̍ yutkā̱reṇa̍ duścyava̱nena̍ dhṛ̱ṣṇunā̍ |
10.103.02c tad indre̍ṇa jayata̱ tat sa̍hadhva̱ṁ yudho̍ nara̱ iṣu̍hastena̱ vṛṣṇā̍ ||

10.103.03a स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।
10.103.03c सं॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु१॒॑ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥
10.103.03a sa iṣu̍hastai̱ḥ sa ni̍ṣa̱ṅgibhi̍r va̱śī saṁsra̍ṣṭā̱ sa yudha̱ indro̍ ga̱ṇena̍ |
10.103.03c sa̱ṁsṛ̱ṣṭa̱jit so̍ma̱pā bā̍huśa̱rdhy u1̱̍gradha̍nvā̱ prati̍hitābhi̱r astā̍ ||

10.103.04a बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः ।
10.103.04c प्र॒भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥
10.103.04a bṛha̍spate̱ pari̍ dīyā̱ rathe̍na rakṣo̱hāmitrā̍m̐ apa̱bādha̍mānaḥ |
10.103.04c pra̱bha̱ñjan senā̍ḥ pramṛ̱ṇo yu̱dhā jaya̍nn a̱smāka̍m edhy avi̱tā rathā̍nām ||

10.103.05a ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः ।
10.103.05c अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥
10.103.05a ba̱la̱vi̱jñā̱yaḥ sthavi̍ra̱ḥ pravī̍ra̱ḥ saha̍svān vā̱jī saha̍māna u̱graḥ |
10.103.05c a̱bhivī̍ro a̱bhisa̍tvā saho̱jā jaitra̍m indra̱ ratha̱m ā ti̍ṣṭha go̱vit ||

10.103.06a गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।
10.103.06c इ॒मं स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम् ॥
10.103.06a go̱tra̱bhida̍ṁ go̱vida̱ṁ vajra̍bāhu̱ṁ jaya̍nta̱m ajma̍ pramṛ̱ṇanta̱m oja̍sā |
10.103.06c i̱maṁ sa̍jātā̱ anu̍ vīrayadhva̱m indra̍ṁ sakhāyo̱ anu̱ saṁ ra̍bhadhvam ||

10.103.07a अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ ।
10.103.07c दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॒॑ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥
10.103.07a a̱bhi go̱trāṇi̱ saha̍sā̱ gāha̍māno 'da̱yo vī̱raḥ śa̱tama̍nyu̱r indra̍ḥ |
10.103.07c du̱ścya̱va̱naḥ pṛ̍tanā̱ṣāḻ a̍yu̱dhyo̱3̱̍ 'smāka̱ṁ senā̍ avatu̱ pra yu̱tsu ||

10.103.08a इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।
10.103.08c दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥
10.103.08a indra̍ āsāṁ ne̱tā bṛha̱spati̱r dakṣi̍ṇā ya̱jñaḥ pu̱ra e̍tu̱ soma̍ḥ |
10.103.08c de̱va̱se̱nānā̍m abhibhañjatī̱nāṁ jaya̍ntīnām ma̱ruto̍ ya̱ntv agra̍m ||

10.103.09a इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रम् ।
10.103.09c म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥
10.103.09a indra̍sya̱ vṛṣṇo̱ varu̍ṇasya̱ rājña̍ ādi̱tyānā̍m ma̱rutā̱ṁ śardha̍ u̱gram |
10.103.09c ma̱hāma̍nasām bhuvanacya̱vānā̱ṁ ghoṣo̍ de̱vānā̱ṁ jaya̍tā̱m ud a̍sthāt ||

10.103.10a उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां॑सि ।
10.103.10c उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषाः॑ ॥
10.103.10a ud dha̍rṣaya maghava̱nn āyu̍dhā̱ny ut satva̍nām māma̱kānā̱m manā̍ṁsi |
10.103.10c ud vṛ̍trahan vā̱jinā̱ṁ vāji̍nā̱ny ud rathā̍nā̱ṁ jaya̍tāṁ yantu̱ ghoṣā̍ḥ ||

10.103.11a अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।
10.103.11c अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ उ॑ देवा अवता॒ हवे॑षु ॥
10.103.11a a̱smāka̱m indra̱ḥ samṛ̍teṣu dhva̱jeṣv a̱smāka̱ṁ yā iṣa̍va̱s tā ja̍yantu |
10.103.11c a̱smāka̍ṁ vī̱rā utta̍re bhavantv a̱smām̐ u̍ devā avatā̱ have̍ṣu ||

10.103.12a अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।
10.103.12c अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥
10.103.12a a̱mīṣā̍ṁ ci̱ttam pra̍tilo̱bhaya̍ntī gṛhā̱ṇāṅgā̍ny apve̱ pare̍hi |
10.103.12c a̱bhi prehi̱ nir da̍ha hṛ̱tsu śokai̍r a̱ndhenā̱mitrā̱s tama̍sā sacantām ||

10.103.13a प्रेता॒ जय॑ता नर॒ इन्द्रो॑ वः॒ शर्म॑ यच्छतु ।
10.103.13c उ॒ग्रा वः॑ सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥
10.103.13a pretā̱ jaya̍tā nara̱ indro̍ va̱ḥ śarma̍ yacchatu |
10.103.13c u̱grā va̍ḥ santu bā̱havo̍ 'nādhṛ̱ṣyā yathāsa̍tha ||



10.104.01a असा॑वि॒ सोमः॑ पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूय॑म् ।
10.104.01c तुभ्यं॒ गिरो॒ विप्र॑वीरा इया॒ना द॑धन्वि॒र इ॑न्द्र॒ पिबा॑ सु॒तस्य॑ ॥
10.104.01a asā̍vi̱ soma̍ḥ puruhūta̱ tubhya̱ṁ hari̍bhyāṁ ya̱jñam upa̍ yāhi̱ tūya̍m |
10.104.01c tubhya̱ṁ giro̱ vipra̍vīrā iyā̱nā da̍dhanvi̱ra i̍ndra̱ pibā̍ su̱tasya̍ ||

10.104.02a अ॒प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरं॑ पृणस्व ।
10.104.02c मि॒मि॒क्षुर्यमद्र॑य इन्द्र॒ तुभ्यं॒ तेभि॑र्वर्धस्व॒ मद॑मुक्थवाहः ॥
10.104.02a a̱psu dhū̱tasya̍ hariva̱ḥ pibe̱ha nṛbhi̍ḥ su̱tasya̍ ja̱ṭhara̍m pṛṇasva |
10.104.02c mi̱mi̱kṣur yam adra̍ya indra̱ tubhya̱ṁ tebhi̍r vardhasva̱ mada̍m ukthavāhaḥ ||

10.104.03a प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म् ।
10.104.03c इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ॥
10.104.03a progrām pī̱tiṁ vṛṣṇa̍ iyarmi sa̱tyām pra̱yai su̱tasya̍ haryaśva̱ tubhya̍m |
10.104.03c indra̱ dhenā̍bhir i̱ha mā̍dayasva dhī̱bhir viśvā̍bhi̱ḥ śacyā̍ gṛṇā̱naḥ ||

10.104.04a ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये॑ण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः ।
10.104.04c प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या॑सः ॥
10.104.04a ū̱tī śa̍cīva̱s tava̍ vī̱rye̍ṇa̱ vayo̱ dadhā̍nā u̱śija̍ ṛta̱jñāḥ |
10.104.04c pra̱jāva̍d indra̱ manu̍ṣo duro̱ṇe ta̱sthur gṛ̱ṇanta̍ḥ sadha̱mādyā̍saḥ ||

10.104.05a प्रणी॑तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना॑सः ।
10.104.05c मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा॑नाः स्तो॒तार॑ इन्द्र॒ तव॑ सू॒नृता॑भिः ॥
10.104.05a praṇī̍tibhiṣ ṭe haryaśva su̱ṣṭoḥ su̍ṣu̱mnasya̍ puru̱ruco̱ janā̍saḥ |
10.104.05c maṁhi̍ṣṭhām ū̱tiṁ vi̱tire̱ dadhā̍nāḥ sto̱tāra̍ indra̱ tava̍ sū̱nṛtā̍bhiḥ ||

10.104.06a उप॒ ब्रह्मा॑णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये॑ सु॒तस्य॑ ।
10.104.06c इन्द्र॑ त्वा य॒ज्ञः क्षम॑माणमानड्दा॒श्वाँ अ॑स्यध्व॒रस्य॑ प्रके॒तः ॥
10.104.06a upa̱ brahmā̍ṇi harivo̱ hari̍bhyā̱ṁ soma̍sya yāhi pī̱taye̍ su̱tasya̍ |
10.104.06c indra̍ tvā ya̱jñaḥ kṣama̍māṇam ānaḍ dā̱śvām̐ a̍sy adhva̱rasya̍ prake̱taḥ ||

10.104.07a स॒हस्र॑वाजमभिमाति॒षाहं॑ सु॒तेर॑णं म॒घवा॑नं सुवृ॒क्तिम् ।
10.104.07c उप॑ भूषन्ति॒ गिरो॒ अप्र॑तीत॒मिन्द्रं॑ नम॒स्या ज॑रि॒तुः प॑नन्त ॥
10.104.07a sa̱hasra̍vājam abhimāti̱ṣāha̍ṁ su̱tera̍ṇam ma̱ghavā̍naṁ suvṛ̱ktim |
10.104.07c upa̍ bhūṣanti̱ giro̱ apra̍tīta̱m indra̍ṁ nama̱syā ja̍ri̱tuḥ pa̍nanta ||

10.104.08a स॒प्तापो॑ दे॒वीः सु॒रणा॒ अमृ॑क्ता॒ याभिः॒ सिन्धु॒मत॑र इन्द्र पू॒र्भित् ।
10.104.08c न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रव॑न्तीर्दे॒वेभ्यो॑ गा॒तुं मनु॑षे च विन्दः ॥
10.104.08a sa̱ptāpo̍ de̱vīḥ su̱raṇā̱ amṛ̍ktā̱ yābhi̱ḥ sindhu̱m ata̍ra indra pū̱rbhit |
10.104.08c na̱va̱tiṁ sro̱tyā nava̍ ca̱ srava̍ntīr de̱vebhyo̍ gā̱tum manu̍ṣe ca vindaḥ ||

10.104.09a अ॒पो म॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा॑गरा॒स्वधि॑ दे॒व एकः॑ ।
10.104.09c इन्द्र॒ यास्त्वं वृ॑त्र॒तूर्ये॑ च॒कर्थ॒ ताभि॑र्वि॒श्वायु॑स्त॒न्वं॑ पुपुष्याः ॥
10.104.09a a̱po ma̱hīr a̱bhiśa̍ster amu̱ñco 'jā̍gar ā̱sv adhi̍ de̱va eka̍ḥ |
10.104.09c indra̱ yās tvaṁ vṛ̍tra̱tūrye̍ ca̱kartha̱ tābhi̍r vi̱śvāyu̍s ta̱nva̍m pupuṣyāḥ ||

10.104.10a वी॒रेण्यः॒ क्रतु॒रिन्द्रः॑ सुश॒स्तिरु॒तापि॒ धेना॑ पुरुहू॒तमी॑ट्टे ।
10.104.10c आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः ॥
10.104.10a vī̱reṇya̱ḥ kratu̱r indra̍ḥ suśa̱stir u̱tāpi̱ dhenā̍ puruhū̱tam ī̍ṭṭe |
10.104.10c ārda̍yad vṛ̱tram akṛ̍ṇod u lo̱kaṁ sa̍sā̱he śa̱kraḥ pṛta̍nā abhi̱ṣṭiḥ ||

10.104.11a शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
10.104.11c शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
10.104.11a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
10.104.11c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||



10.105.01a क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः ।
10.105.01c दी॒र्घं सु॒तं वा॒ताप्या॑य ॥
10.105.01a ka̱dā va̍so sto̱traṁ harya̍ta̱ āva̍ śma̱śā ru̍dha̱d vāḥ |
10.105.01c dī̱rghaṁ su̱taṁ vā̱tāpyā̍ya ||

10.105.02a हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्व॒न्तानु॒ शेपा॑ ।
10.105.02c उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥
10.105.02a harī̱ yasya̍ su̱yujā̱ vivra̍tā̱ ver arva̱ntānu̱ śepā̍ |
10.105.02c u̱bhā ra̱jī na ke̱śinā̱ pati̱r dan ||

10.105.03a अप॒ योरिन्द्रः॒ पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् ।
10.105.03c शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ॥
10.105.03a apa̱ yor indra̱ḥ pāpa̍ja̱ ā marto̱ na śa̍śramā̱ṇo bi̍bhī̱vān |
10.105.03c śu̱bhe yad yu̍yu̱je tavi̍ṣīvān ||

10.105.04a सचा॒योरिन्द्र॒श्चर्कृ॑ष॒ आँ उ॑पान॒सः स॑प॒र्यन् ।
10.105.04c न॒दयो॒र्विव्र॑तयोः॒ शूर॒ इन्द्रः॑ ॥
10.105.04a sacā̱yor indra̱ś carkṛ̍ṣa̱ ām̐ u̍pāna̱saḥ sa̍pa̱ryan |
10.105.04c na̱dayo̱r vivra̍tayo̱ḥ śūra̱ indra̍ḥ ||

10.105.05a अधि॒ यस्त॒स्थौ केश॑वन्ता॒ व्यच॑स्वन्ता॒ न पु॒ष्ट्यै ।
10.105.05c व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान् ॥
10.105.05a adhi̱ yas ta̱sthau keśa̍vantā̱ vyaca̍svantā̱ na pu̱ṣṭyai |
10.105.05c va̱noti̱ śiprā̍bhyāṁ śi̱priṇī̍vān ||

10.105.06a प्रास्तौ॑दृ॒ष्वौजा॑ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूरः॒ शव॑सा ।
10.105.06c ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑ ॥
10.105.06a prāstau̍d ṛ̱ṣvaujā̍ ṛ̱ṣvebhi̍s ta̱takṣa̱ śūra̱ḥ śava̍sā |
10.105.06c ṛ̱bhur na kratu̍bhir māta̱riśvā̍ ||

10.105.07a वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् ।
10.105.07c अरु॑तहनु॒रद्भु॑तं॒ न रजः॑ ॥
10.105.07a vajra̱ṁ yaś ca̱kre su̱hanā̍ya̱ dasya̍ve hirīma̱śo hirī̍mān |
10.105.07c aru̍tahanu̱r adbhu̍ta̱ṁ na raja̍ḥ ||

10.105.08a अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ ।
10.105.08c नाब्र॑ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ॥
10.105.08a ava̍ no vṛji̱nā śi̍śīhy ṛ̱cā va̍nemā̱nṛca̍ḥ |
10.105.08c nābra̍hmā ya̱jña ṛdha̱g joṣa̍ti̱ tve ||

10.105.09a ऊ॒र्ध्वा यत्ते॑ त्रे॒तिनी॒ भूद्य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् ।
10.105.09c स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ॥
10.105.09a ū̱rdhvā yat te̍ tre̱tinī̱ bhūd ya̱jñasya̍ dhū̱rṣu sadma̍n |
10.105.09c sa̱jūr nāva̱ṁ svaya̍śasa̱ṁ sacā̱yoḥ ||

10.105.10a श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः ।
10.105.10c यया॒ स्वे पात्रे॑ सि॒ञ्चस॒ उत् ॥
10.105.10a śri̱ye te̱ pṛśni̍r upa̱seca̍nī bhūc chri̱ye darvi̍r are̱pāḥ |
10.105.10c yayā̱ sve pātre̍ si̱ñcasa̱ ut ||

10.105.11a श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।
10.105.11c आवो॒ यद्द॑स्यु॒हत्ये॑ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये॑ कुत्सव॒त्सम् ॥
10.105.11a śa̱taṁ vā̱ yad a̍surya̱ prati̍ tvā sumi̱tra i̱tthāstau̍d durmi̱tra i̱tthāstau̍t |
10.105.11c āvo̱ yad da̍syu̱hatye̍ kutsapu̱tram prāvo̱ yad da̍syu̱hatye̍ kutsava̱tsam ||



10.106.01a उ॒भा उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त॑न्वाथे॒ धियो॒ वस्त्रा॒पसे॑व ।
10.106.01c स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने॑व॒ पृक्ष॒ आ तं॑सयेथे ॥
10.106.01a u̱bhā u̍ nū̱naṁ tad id a̍rthayethe̱ vi ta̍nvāthe̱ dhiyo̱ vastrā̱pase̍va |
10.106.01c sa̱dhrī̱cī̱nā yāta̍ve̱ prem a̍jīgaḥ su̱dine̍va̱ pṛkṣa̱ ā ta̍ṁsayethe ||

10.106.02a उ॒ष्टारे॑व॒ फर्व॑रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथः॑ ।
10.106.02c दू॒तेव॒ हि ष्ठो य॒शसा॒ जने॑षु॒ माप॑ स्थातं महि॒षेवा॑व॒पाना॑त् ॥
10.106.02a u̱ṣṭāre̍va̱ pharva̍reṣu śrayethe prāyo̱geva̱ śvātryā̱ śāsu̱r etha̍ḥ |
10.106.02c dū̱teva̱ hi ṣṭho ya̱śasā̱ jane̍ṣu̱ māpa̍ sthātam mahi̱ṣevā̍va̱pānā̍t ||

10.106.03a सा॒कं॒युजा॑ शकु॒नस्ये॑व प॒क्षा प॒श्वेव॑ चि॒त्रा यजु॒रा ग॑मिष्टम् ।
10.106.03c अ॒ग्निरि॑व देव॒योर्दी॑दि॒वांसा॒ परि॑ज्मानेव यजथः पुरु॒त्रा ॥
10.106.03a sā̱ka̱ṁyujā̍ śaku̱nasye̍va pa̱kṣā pa̱śveva̍ ci̱trā yaju̱r ā ga̍miṣṭam |
10.106.03c a̱gnir i̍va deva̱yor dī̍di̱vāṁsā̱ pari̍jmāneva yajathaḥ puru̱trā ||

10.106.04a आ॒पी वो॑ अ॒स्मे पि॒तरे॑व पु॒त्रोग्रेव॑ रु॒चा नृ॒पती॑व तु॒र्यै ।
10.106.04c इर्ये॑व पु॒ष्ट्यै कि॒रणे॑व भु॒ज्यै श्रु॑ष्टी॒वाने॑व॒ हव॒मा ग॑मिष्टम् ॥
10.106.04a ā̱pī vo̍ a̱sme pi̱tare̍va pu̱trogreva̍ ru̱cā nṛ̱patī̍va tu̱ryai |
10.106.04c irye̍va pu̱ṣṭyai ki̱raṇe̍va bhu̱jyai śru̍ṣṭī̱vāne̍va̱ hava̱m ā ga̍miṣṭam ||

10.106.05a वंस॑गेव पूष॒र्या॑ शि॒म्बाता॑ मि॒त्रेव॑ ऋ॒ता श॒तरा॒ शात॑पन्ता ।
10.106.05c वाजे॑वो॒च्चा वय॑सा घर्म्ये॒ष्ठा मेषे॑वे॒षा स॑प॒र्या॒३॒॑ पुरी॑षा ॥
10.106.05a vaṁsa̍geva pūṣa̱ryā̍ śi̱mbātā̍ mi̱treva̍ ṛ̱tā śa̱tarā̱ śāta̍pantā |
10.106.05c vāje̍vo̱ccā vaya̍sā gharmye̱ṣṭhā meṣe̍ve̱ṣā sa̍pa̱ryā̱3̱̍ purī̍ṣā ||

10.106.06a सृ॒ण्ये॑व ज॒र्भरी॑ तु॒र्फरी॑तू नैतो॒शेव॑ तु॒र्फरी॑ पर्फ॒रीका॑ ।
10.106.06c उ॒द॒न्य॒जेव॒ जेम॑ना मदे॒रू ता मे॑ ज॒राय्व॒जरं॑ म॒रायु॑ ॥
10.106.06a sṛ̱ṇye̍va ja̱rbharī̍ tu̱rpharī̍tū naito̱śeva̍ tu̱rpharī̍ parpha̱rīkā̍ |
10.106.06c u̱da̱nya̱jeva̱ jema̍nā made̱rū tā me̍ ja̱rāyv a̱jara̍m ma̱rāyu̍ ||

10.106.07a प॒ज्रेव॒ चर्च॑रं॒ जारं॑ म॒रायु॒ क्षद्मे॒वार्थे॑षु तर्तरीथ उग्रा ।
10.106.07c ऋ॒भू नाप॑त्खरम॒ज्रा ख॒रज्रु॑र्वा॒युर्न प॑र्फरत्क्षयद्रयी॒णाम् ॥
10.106.07a pa̱jreva̱ carca̍ra̱ṁ jāra̍m ma̱rāyu̱ kṣadme̱vārthe̍ṣu tartarītha ugrā |
10.106.07c ṛ̱bhū nāpa̍t kharama̱jrā kha̱rajru̍r vā̱yur na pa̍rpharat kṣayad rayī̱ṇām ||

10.106.08a घ॒र्मेव॒ मधु॑ ज॒ठरे॑ स॒नेरू॒ भगे॑विता तु॒र्फरी॒ फारि॒वार॑म् ।
10.106.08c प॒त॒रेव॑ चच॒रा च॒न्द्रनि॑र्णि॒ङ्मन॑ऋङ्गा मन॒न्या॒३॒॑ न जग्मी॑ ॥
10.106.08a gha̱rmeva̱ madhu̍ ja̱ṭhare̍ sa̱nerū̱ bhage̍vitā tu̱rpharī̱ phāri̱vāra̍m |
10.106.08c pa̱ta̱reva̍ caca̱rā ca̱ndrani̍rṇi̱ṅ mana̍ṛṅgā mana̱nyā̱3̱̍ na jagmī̍ ||

10.106.09a बृ॒हन्ते॑व ग॒म्भरे॑षु प्रति॒ष्ठां पादे॑व गा॒धं तर॑ते विदाथः ।
10.106.09c कर्णे॑व॒ शासु॒रनु॒ हि स्मरा॒थोंऽशे॑व नो भजतं चि॒त्रमप्नः॑ ॥
10.106.09a bṛ̱hante̍va ga̱mbhare̍ṣu prati̱ṣṭhām pāde̍va gā̱dhaṁ tara̍te vidāthaḥ |
10.106.09c karṇe̍va̱ śāsu̱r anu̱ hi smarā̱tho 'ṁśe̍va no bhajataṁ ci̱tram apna̍ḥ ||

10.106.10a आ॒र॒ङ्ग॒रेव॒ मध्वेर॑येथे सार॒घेव॒ गवि॑ नी॒चीन॑बारे ।
10.106.10c की॒नारे॑व॒ स्वेद॑मासिष्विदा॒ना क्षामे॑वो॒र्जा सू॑यव॒सात्स॑चेथे ॥
10.106.10a ā̱ra̱ṅga̱reva̱ madhv era̍yethe sāra̱gheva̱ gavi̍ nī̱cīna̍bāre |
10.106.10c kī̱nāre̍va̱ sveda̍m āsiṣvidā̱nā kṣāme̍vo̱rjā sū̍yava̱sāt sa̍cethe ||

10.106.11a ऋ॒ध्याम॒ स्तोमं॑ सनु॒याम॒ वाज॒मा नो॒ मन्त्रं॑ स॒रथे॒होप॑ यातम् ।
10.106.11c यशो॒ न प॒क्वं मधु॒ गोष्व॒न्तरा भू॒तांशो॑ अ॒श्विनोः॒ काम॑मप्राः ॥
10.106.11a ṛ̱dhyāma̱ stoma̍ṁ sanu̱yāma̱ vāja̱m ā no̱ mantra̍ṁ sa̱rathe̱hopa̍ yātam |
10.106.11c yaśo̱ na pa̱kvam madhu̱ goṣv a̱ntar ā bhū̱tāṁśo̍ a̱śvino̱ḥ kāma̍m aprāḥ ||



10.107.01a आ॒विर॑भू॒न्महि॒ माघो॑नमेषां॒ विश्वं॑ जी॒वं तम॑सो॒ निर॑मोचि ।
10.107.01c महि॒ ज्योतिः॑ पि॒तृभि॑र्द॒त्तमागा॑दु॒रुः पन्था॒ दक्षि॑णाया अदर्शि ॥
10.107.01a ā̱vir a̍bhū̱n mahi̱ māgho̍nam eṣā̱ṁ viśva̍ṁ jī̱vaṁ tama̍so̱ nir a̍moci |
10.107.01c mahi̱ jyoti̍ḥ pi̱tṛbhi̍r da̱ttam āgā̍d u̱ruḥ panthā̱ dakṣi̍ṇāyā adarśi ||

10.107.02a उ॒च्चा दि॒वि दक्षि॑णावन्तो अस्थु॒र्ये अ॑श्व॒दाः स॒ह ते सूर्ये॑ण ।
10.107.02c हि॒र॒ण्य॒दा अ॑मृत॒त्वं भ॑जन्ते वासो॒दाः सो॑म॒ प्र ति॑रन्त॒ आयुः॑ ॥
10.107.02a u̱ccā di̱vi dakṣi̍ṇāvanto asthu̱r ye a̍śva̱dāḥ sa̱ha te sūrye̍ṇa |
10.107.02c hi̱ra̱ṇya̱dā a̍mṛta̱tvam bha̍jante vāso̱dāḥ so̍ma̱ pra ti̍ranta̱ āyu̍ḥ ||

10.107.03a दैवी॑ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो॑ न॒हि ते पृ॒णन्ति॑ ।
10.107.03c अथा॒ नरः॒ प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हवः॑ पृणन्ति ॥
10.107.03a daivī̍ pū̱rtir dakṣi̍ṇā devaya̱jyā na ka̍vā̱ribhyo̍ na̱hi te pṛ̱ṇanti̍ |
10.107.03c athā̱ nara̱ḥ praya̍tadakṣiṇāso 'vadyabhi̱yā ba̱hava̍ḥ pṛṇanti ||

10.107.04a श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते ह॒विः ।
10.107.04c ये पृ॒णन्ति॒ प्र च॒ यच्छ॑न्ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा॑तरम् ॥
10.107.04a śa̱tadhā̍raṁ vā̱yum a̱rkaṁ sva̱rvida̍ṁ nṛ̱cakṣa̍sa̱s te a̱bhi ca̍kṣate ha̱viḥ |
10.107.04c ye pṛ̱ṇanti̱ pra ca̱ yaccha̍nti saṁga̱me te dakṣi̍ṇāṁ duhate sa̱ptamā̍taram ||

10.107.05a दक्षि॑णावान्प्रथ॒मो हू॒त ए॑ति॒ दक्षि॑णावान्ग्राम॒णीरग्र॑मेति ।
10.107.05c तमे॒व म॑न्ये नृ॒पतिं॒ जना॑नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ॥
10.107.05a dakṣi̍ṇāvān pratha̱mo hū̱ta e̍ti̱ dakṣi̍ṇāvān grāma̱ṇīr agra̍m eti |
10.107.05c tam e̱va ma̍nye nṛ̱pati̱ṁ janā̍nā̱ṁ yaḥ pra̍tha̱mo dakṣi̍ṇām āvi̱vāya̍ ||

10.107.06a तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं॑ साम॒गामु॑क्थ॒शास॑म् ।
10.107.06c स शु॒क्रस्य॑ त॒न्वो॑ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ॥
10.107.06a tam e̱va ṛṣi̱ṁ tam u̍ bra̱hmāṇa̍m āhur yajña̱nya̍ṁ sāma̱gām u̍ktha̱śāsa̍m |
10.107.06c sa śu̱krasya̍ ta̱nvo̍ veda ti̱sro yaḥ pra̍tha̱mo dakṣi̍ṇayā ra̱rādha̍ ||

10.107.07a दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा च॒न्द्रमु॒त यद्धिर॑ण्यम् ।
10.107.07c दक्षि॒णान्नं॑ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ॥
10.107.07a dakṣi̱ṇāśva̱ṁ dakṣi̍ṇā̱ gāṁ da̍dāti̱ dakṣi̍ṇā ca̱ndram u̱ta yad dhira̍ṇyam |
10.107.07c dakṣi̱ṇānna̍ṁ vanute̱ yo na̍ ā̱tmā dakṣi̍ṇā̱ṁ varma̍ kṛṇute vijā̱nan ||

10.107.08a न भो॒जा म॑म्रु॒र्न न्य॒र्थमी॑यु॒र्न रि॑ष्यन्ति॒ न व्य॑थन्ते ह भो॒जाः ।
10.107.08c इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ॥
10.107.08a na bho̱jā ma̍mru̱r na nya̱rtham ī̍yu̱r na ri̍ṣyanti̱ na vya̍thante ha bho̱jāḥ |
10.107.08c i̱daṁ yad viśva̱m bhuva̍na̱ṁ sva̍ś cai̱tat sarva̱ṁ dakṣi̍ṇaibhyo dadāti ||

10.107.09a भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे॑ भो॒जा जि॑ग्युर्व॒ध्वं१॒॑ या सु॒वासाः॑ ।
10.107.09c भो॒जा जि॑ग्युरन्तः॒पेयं॒ सुरा॑या भो॒जा जि॑ग्यु॒र्ये अहू॑ताः प्र॒यन्ति॑ ॥
10.107.09a bho̱jā ji̍gyuḥ sura̱bhiṁ yoni̱m agre̍ bho̱jā ji̍gyur va̱dhva1̱̍ṁ yā su̱vāsā̍ḥ |
10.107.09c bho̱jā ji̍gyur anta̱ḥpeya̱ṁ surā̍yā bho̱jā ji̍gyu̱r ye ahū̍tāḥ pra̱yanti̍ ||

10.107.10a भो॒जायाश्वं॒ सं मृ॑जन्त्या॒शुं भो॒जाया॑स्ते क॒न्या॒३॒॑ शुम्भ॑माना ।
10.107.10c भो॒जस्ये॒दं पु॑ष्क॒रिणी॑व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रम् ॥
10.107.10a bho̱jāyāśva̱ṁ sam mṛ̍janty ā̱śum bho̱jāyā̍ste ka̱nyā̱3̱̍ śumbha̍mānā |
10.107.10c bho̱jasye̱dam pu̍ṣka̱riṇī̍va̱ veśma̱ pari̍ṣkṛtaṁ devamā̱neva̍ ci̱tram ||

10.107.11a भो॒जमश्वाः॑ सुष्ठु॒वाहो॑ वहन्ति सु॒वृद्रथो॑ वर्तते॒ दक्षि॑णायाः ।
10.107.11c भो॒जं दे॑वासोऽवता॒ भरे॑षु भो॒जः शत्रू॑न्त्समनी॒केषु॒ जेता॑ ॥
10.107.11a bho̱jam aśvā̍ḥ suṣṭhu̱vāho̍ vahanti su̱vṛd ratho̍ vartate̱ dakṣi̍ṇāyāḥ |
10.107.11c bho̱jaṁ de̍vāso 'vatā̱ bhare̍ṣu bho̱jaḥ śatrū̍n samanī̱keṣu̱ jetā̍ ||



10.108.01a किमि॒च्छन्ती॑ स॒रमा॒ प्रेदमा॑नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः ।
10.108.01c कास्मेहि॑तिः॒ का परि॑तक्म्यासीत्क॒थं र॒साया॑ अतरः॒ पयां॑सि ॥
10.108.01a kim i̱cchantī̍ sa̱ramā̱ predam ā̍naḍ dū̱re hy adhvā̱ jagu̍riḥ parā̱caiḥ |
10.108.01c kāsmehi̍ti̱ḥ kā pari̍takmyāsīt ka̱thaṁ ra̱sāyā̍ atara̱ḥ payā̍ṁsi ||

10.108.02a इन्द्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्ती॑ पणयो नि॒धीन्वः॑ ।
10.108.02c अ॒ति॒ष्कदो॑ भि॒यसा॒ तन्न॑ आव॒त्तथा॑ र॒साया॑ अतरं॒ पयां॑सि ॥
10.108.02a indra̍sya dū̱tīr i̍ṣi̱tā ca̍rāmi ma̱ha i̱cchantī̍ paṇayo ni̱dhīn va̍ḥ |
10.108.02c a̱ti̱ṣkado̍ bhi̱yasā̱ tan na̍ āva̱t tathā̍ ra̱sāyā̍ atara̱m payā̍ṁsi ||

10.108.03a की॒दृङ्ङिन्द्रः॑ सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् ।
10.108.03c आ च॒ गच्छा॑न्मि॒त्रमे॑ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ॥
10.108.03a kī̱dṛṅṅ indra̍ḥ sarame̱ kā dṛ̍śī̱kā yasye̱daṁ dū̱tīr asa̍raḥ parā̱kāt |
10.108.03c ā ca̱ gacchā̍n mi̱tram e̍nā dadhā̱māthā̱ gavā̱ṁ gopa̍tir no bhavāti ||

10.108.04a नाहं तं वे॑द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् ।
10.108.04c न तं गू॑हन्ति स्र॒वतो॑ गभी॒रा ह॒ता इन्द्रे॑ण पणयः शयध्वे ॥
10.108.04a nāhaṁ taṁ ve̍da̱ dabhya̱ṁ dabha̱t sa yasye̱daṁ dū̱tīr asa̍ram parā̱kāt |
10.108.04c na taṁ gū̍hanti sra̱vato̍ gabhī̱rā ha̱tā indre̍ṇa paṇayaḥ śayadhve ||

10.108.05a इ॒मा गावः॑ सरमे॒ या ऐच्छः॒ परि॑ दि॒वो अन्ता॑न्त्सुभगे॒ पत॑न्ती ।
10.108.05c कस्त॑ एना॒ अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा सन्ति ति॒ग्मा ॥
10.108.05a i̱mā gāva̍ḥ sarame̱ yā aiccha̱ḥ pari̍ di̱vo antā̍n subhage̱ pata̍ntī |
10.108.05c kas ta̍ enā̱ ava̍ sṛjā̱d ayu̍dhvy u̱tāsmāka̱m āyu̍dhā santi ti̱gmā ||

10.108.06a अ॒से॒न्या वः॑ पणयो॒ वचां॑स्यनिष॒व्यास्त॒न्वः॑ सन्तु पा॒पीः ।
10.108.06c अधृ॑ष्टो व॒ एत॒वा अ॑स्तु॒ पन्था॒ बृह॒स्पति॑र्व उभ॒या न मृ॑ळात् ॥
10.108.06a a̱se̱nyā va̍ḥ paṇayo̱ vacā̍ṁsy aniṣa̱vyās ta̱nva̍ḥ santu pā̱pīḥ |
10.108.06c adhṛ̍ṣṭo va̱ eta̱vā a̍stu̱ panthā̱ bṛha̱spati̍r va ubha̱yā na mṛ̍ḻāt ||

10.108.07a अ॒यं नि॒धिः स॑रमे॒ अद्रि॑बुध्नो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्न्यृ॑ष्टः ।
10.108.07c रक्ष॑न्ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गन्थ ॥
10.108.07a a̱yaṁ ni̱dhiḥ sa̍rame̱ adri̍budhno̱ gobhi̱r aśve̍bhi̱r vasu̍bhi̱r nyṛ̍ṣṭaḥ |
10.108.07c rakṣa̍nti̱ tam pa̱ṇayo̱ ye su̍go̱pā reku̍ pa̱dam ala̍ka̱m ā ja̍gantha ||

10.108.08a एह ग॑म॒न्नृष॑यः॒ सोम॑शिता अ॒यास्यो॒ अङ्गि॑रसो॒ नव॑ग्वाः ।
10.108.08c त ए॒तमू॒र्वं वि भ॑जन्त॒ गोना॒मथै॒तद्वचः॑ प॒णयो॒ वम॒न्नित् ॥
10.108.08a eha ga̍ma̱nn ṛṣa̍ya̱ḥ soma̍śitā a̱yāsyo̱ aṅgi̍raso̱ nava̍gvāḥ |
10.108.08c ta e̱tam ū̱rvaṁ vi bha̍janta̱ gonā̱m athai̱tad vaca̍ḥ pa̱ṇayo̱ vama̱nn it ||

10.108.09a ए॒वा च॒ त्वं स॑रम आज॒गन्थ॒ प्रबा॑धिता॒ सह॑सा॒ दैव्ये॑न ।
10.108.09c स्वसा॑रं त्वा कृणवै॒ मा पुन॑र्गा॒ अप॑ ते॒ गवां॑ सुभगे भजाम ॥
10.108.09a e̱vā ca̱ tvaṁ sa̍rama āja̱gantha̱ prabā̍dhitā̱ saha̍sā̱ daivye̍na |
10.108.09c svasā̍raṁ tvā kṛṇavai̱ mā puna̍r gā̱ apa̍ te̱ gavā̍ṁ subhage bhajāma ||

10.108.10a नाहं वे॑द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिन्द्रो॑ विदु॒रङ्गि॑रसश्च घो॒राः ।
10.108.10c गोका॑मा मे अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी॑यः ॥
10.108.10a nāhaṁ ve̍da bhrātṛ̱tvaṁ no sva̍sṛ̱tvam indro̍ vidu̱r aṅgi̍rasaś ca gho̱rāḥ |
10.108.10c gokā̍mā me acchadaya̱n yad āya̱m apāta̍ ita paṇayo̱ varī̍yaḥ ||

10.108.11a दू॒रमि॑त पणयो॒ वरी॑य॒ उद्गावो॑ यन्तु मिन॒तीर्ऋ॒तेन॑ ।
10.108.11c बृह॒स्पति॒र्या अवि॑न्द॒न्निगू॑ळ्हाः॒ सोमो॒ ग्रावा॑ण॒ ऋष॑यश्च॒ विप्राः॑ ॥
10.108.11a dū̱ram i̍ta paṇayo̱ varī̍ya̱ ud gāvo̍ yantu mina̱tīr ṛ̱tena̍ |
10.108.11c bṛha̱spati̱r yā avi̍nda̱n nigū̍ḻhā̱ḥ somo̱ grāvā̍ṇa̱ ṛṣa̍yaś ca̱ viprā̍ḥ ||



10.109.01a ते॑ऽवदन्प्रथ॒मा ब्र॑ह्मकिल्बि॒षेऽकू॑पारः सलि॒लो मा॑त॒रिश्वा॑ ।
10.109.01c वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ॥
10.109.01a te̍ 'vadan pratha̱mā bra̍hmakilbi̱ṣe 'kū̍pāraḥ sali̱lo mā̍ta̱riśvā̍ |
10.109.01c vī̱ḻuha̍rā̱s tapa̍ u̱gro ma̍yo̱bhūr āpo̍ de̱vīḥ pra̍thama̱jā ṛ̱tena̍ ||

10.109.02a सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः ।
10.109.02c अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ॥
10.109.02a somo̱ rājā̍ pratha̱mo bra̍hmajā̱yām puna̱ḥ prāya̍ccha̱d ahṛ̍ṇīyamānaḥ |
10.109.02c a̱nva̱rti̱tā varu̍ṇo mi̱tra ā̍sīd a̱gnir hotā̍ hasta̱gṛhyā ni̍nāya ||

10.109.03a हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो॑चन् ।
10.109.03c न दू॒ताय॑ प्र॒ह्ये॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥
10.109.03a haste̍nai̱va grā̱hya̍ ā̱dhir a̍syā brahmajā̱yeyam iti̱ ced avo̍can |
10.109.03c na dū̱tāya̍ pra̱hye̍ tastha e̱ṣā tathā̍ rā̱ṣṭraṁ gu̍pi̱taṁ kṣa̱triya̍sya ||

10.109.04a दे॒वा ए॒तस्या॑मवदन्त॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः ।
10.109.04c भी॒मा जा॒या ब्रा॑ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो॑मन् ॥
10.109.04a de̱vā e̱tasyā̍m avadanta̱ pūrve̍ saptaṛ̱ṣaya̱s tapa̍se̱ ye ni̍ṣe̱duḥ |
10.109.04c bhī̱mā jā̱yā brā̍hma̱ṇasyopa̍nītā du̱rdhāṁ da̍dhāti para̱me vyo̍man ||

10.109.05a ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां॑ भव॒त्येक॒मङ्ग॑म् ।
10.109.05c तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒ सोमे॑न नी॒तां जु॒ह्वं१॒॑ न दे॑वाः ॥
10.109.05a bra̱hma̱cā̱rī ca̍rati̱ vevi̍ṣa̱d viṣa̱ḥ sa de̱vānā̍m bhava̱ty eka̱m aṅga̍m |
10.109.05c tena̍ jā̱yām anv a̍vinda̱d bṛha̱spati̱ḥ some̍na nī̱tāṁ ju̱hva1̱̍ṁ na de̍vāḥ ||

10.109.06a पुन॒र्वै दे॒वा अ॑ददुः॒ पुन॑र्मनु॒ष्या॑ उ॒त ।
10.109.06c राजा॑नः स॒त्यं कृ॑ण्वा॒ना ब्र॑ह्मजा॒यां पुन॑र्ददुः ॥
10.109.06a puna̱r vai de̱vā a̍dadu̱ḥ puna̍r manu̱ṣyā̍ u̱ta |
10.109.06c rājā̍naḥ sa̱tyaṁ kṛ̍ṇvā̱nā bra̍hmajā̱yām puna̍r daduḥ ||

10.109.07a पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षम् ।
10.109.07c ऊर्जं॑ पृथि॒व्या भ॒क्त्वायो॑रुगा॒यमुपा॑सते ॥
10.109.07a pu̱na̱rdāya̍ brahmajā̱yāṁ kṛ̱tvī de̱vair ni̍kilbi̱ṣam |
10.109.07c ūrja̍m pṛthi̱vyā bha̱ktvāyo̍rugā̱yam upā̍sate ||



10.110.01a समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः ।
10.110.01c आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥
10.110.01a sami̍ddho a̱dya manu̍ṣo duro̱ṇe de̱vo de̱vān ya̍jasi jātavedaḥ |
10.110.01c ā ca̱ vaha̍ mitramahaś ciki̱tvān tvaṁ dū̱taḥ ka̱vir a̍si̱ prace̍tāḥ ||

10.110.02a तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व ।
10.110.02c मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥
10.110.02a tanū̍napāt pa̱tha ṛ̱tasya̱ yānā̱n madhvā̍ sama̱ñjan sva̍dayā sujihva |
10.110.02c manmā̍ni dhī̱bhir u̱ta ya̱jñam ṛ̱ndhan de̍va̱trā ca̍ kṛṇuhy adhva̱raṁ na̍ḥ ||

10.110.03a आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑ ।
10.110.03c त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥
10.110.03a ā̱juhvā̍na̱ īḍyo̱ vandya̱ś cā yā̍hy agne̱ vasu̍bhiḥ sa̱joṣā̍ḥ |
10.110.03c tvaṁ de̱vānā̍m asi yahva̱ hotā̱ sa e̍nān yakṣīṣi̱to yajī̍yān ||

10.110.04a प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् ।
10.110.04c व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥
10.110.04a prā̱cīna̍m ba̱rhiḥ pra̱diśā̍ pṛthi̱vyā vasto̍r a̱syā vṛ̍jyate̱ agre̱ ahnā̍m |
10.110.04c vy u̍ prathate vita̱raṁ varī̍yo de̱vebhyo̱ adi̍taye syo̱nam ||

10.110.05a व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः ।
10.110.05c देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥
10.110.05a vyaca̍svatīr urvi̱yā vi śra̍yantā̱m pati̍bhyo̱ na jana̍ya̱ḥ śumbha̍mānāḥ |
10.110.05c devī̍r dvāro bṛhatīr viśvaminvā de̱vebhyo̍ bhavata suprāya̱ṇāḥ ||

10.110.06a आ सु॒ष्वय॑न्ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
10.110.06c दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥
10.110.06a ā su̱ṣvaya̍ntī yaja̱te upā̍ke u̱ṣāsā̱naktā̍ sadatā̱ṁ ni yonau̍ |
10.110.06c di̱vye yoṣa̍ṇe bṛha̱tī su̍ru̱kme adhi̱ śriya̍ṁ śukra̱piśa̱ṁ dadhā̍ne ||

10.110.07a दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै ।
10.110.07c प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ॥
10.110.07a daivyā̱ hotā̍rā pratha̱mā su̱vācā̱ mimā̍nā ya̱jñam manu̍ṣo̱ yaja̍dhyai |
10.110.07c pra̱co̱daya̍ntā vi̱dathe̍ṣu kā̱rū prā̱cīna̱ṁ jyoti̍ḥ pra̱diśā̍ di̱śantā̍ ||

10.110.08a आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती ।
10.110.08c ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदन्तु ॥
10.110.08a ā no̍ ya̱jñam bhāra̍tī̱ tūya̍m e̱tv iḻā̍ manu̱ṣvad i̱ha ce̱taya̍ntī |
10.110.08c ti̱sro de̱vīr ba̱rhir edaṁ syo̱naṁ sara̍svatī̱ svapa̍saḥ sadantu ||

10.110.09a य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ ।
10.110.09c तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥
10.110.09a ya i̱me dyāvā̍pṛthi̱vī jani̍trī rū̱pair api̍ṁśa̱d bhuva̍nāni̱ viśvā̍ |
10.110.09c tam a̱dya ho̍tar iṣi̱to yajī̍yān de̱vaṁ tvaṣṭā̍ram i̱ha ya̍kṣi vi̱dvān ||

10.110.10a उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ ।
10.110.10c वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥
10.110.10a u̱pāva̍sṛja̱ tmanyā̍ sama̱ñjan de̱vānā̱m pātha̍ ṛtu̱thā ha̱vīṁṣi̍ |
10.110.10c vana̱spati̍ḥ śami̱tā de̱vo a̱gniḥ svada̍ntu ha̱vyam madhu̍nā ghṛ̱tena̍ ||

10.110.11a स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः ।
10.110.11c अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥
10.110.11a sa̱dyo jā̱to vy a̍mimīta ya̱jñam a̱gnir de̱vānā̍m abhavat puro̱gāḥ |
10.110.11c a̱sya hotu̍ḥ pra̱diśy ṛ̱tasya̍ vā̱ci svāhā̍kṛtaṁ ha̱vir a̍dantu de̱vāḥ ||



10.111.01a मनी॑षिणः॒ प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तयः॒ सन्ति॑ नृ॒णाम् ।
10.111.01c इन्द्रं॑ स॒त्यैरेर॑यामा कृ॒तेभिः॒ स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥
10.111.01a manī̍ṣiṇa̱ḥ pra bha̍radhvam manī̱ṣāṁ yathā̍-yathā ma̱taya̱ḥ santi̍ nṛ̱ṇām |
10.111.01c indra̍ṁ sa̱tyair era̍yāmā kṛ̱tebhi̱ḥ sa hi vī̱ro gi̍rvaṇa̱syur vidā̍naḥ ||

10.111.02a ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा॑र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् ।
10.111.02c उद॑तिष्ठत्तवि॒षेणा॒ रवे॑ण म॒हान्ति॑ चि॒त्सं वि॑व्याचा॒ रजां॑सि ॥
10.111.02a ṛ̱tasya̱ hi sada̍so dhī̱tir adyau̱t saṁ gā̍rṣṭe̱yo vṛ̍ṣa̱bho gobhi̍r ānaṭ |
10.111.02c ud a̍tiṣṭhat tavi̱ṣeṇā̱ rave̍ṇa ma̱hānti̍ ci̱t saṁ vi̍vyācā̱ rajā̍ṁsi ||

10.111.03a इन्द्रः॒ किल॒ श्रुत्या॑ अ॒स्य वे॑द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या॑य ।
10.111.03c आन्मेनां॑ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः ॥
10.111.03a indra̱ḥ kila̱ śrutyā̍ a̱sya ve̍da̱ sa hi ji̱ṣṇuḥ pa̍thi̱kṛt sūryā̍ya |
10.111.03c ān menā̍ṁ kṛ̱ṇvann acyu̍to̱ bhuva̱d goḥ pati̍r di̱vaḥ sa̍na̱jā apra̍tītaḥ ||

10.111.04a इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः ।
10.111.04c पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां॑सि दा॒धार॒ यो ध॒रुणं॑ स॒त्यता॑ता ॥
10.111.04a indro̍ ma̱hnā ma̍ha̱to a̍rṇa̱vasya̍ vra̱tāmi̍nā̱d aṅgi̍robhir gṛṇā̱naḥ |
10.111.04c pu̱rūṇi̍ ci̱n ni ta̍tānā̱ rajā̍ṁsi dā̱dhāra̱ yo dha̱ruṇa̍ṁ sa̱tyatā̍tā ||

10.111.05a इन्द्रो॑ दि॒वः प्र॑ति॒मानं॑ पृथि॒व्या विश्वा॑ वेद॒ सव॑ना॒ हन्ति॒ शुष्ण॑म् ।
10.111.05c म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये॑ण चा॒स्कम्भ॑ चि॒त्कम्भ॑नेन॒ स्कभी॑यान् ॥
10.111.05a indro̍ di̱vaḥ pra̍ti̱māna̍m pṛthi̱vyā viśvā̍ veda̱ sava̍nā̱ hanti̱ śuṣṇa̍m |
10.111.05c ma̱hīṁ ci̱d dyām āta̍no̱t sūrye̍ṇa cā̱skambha̍ ci̱t kambha̍nena̱ skabhī̍yān ||

10.111.06a वज्रे॑ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे॑वस्य॒ शूशु॑वानस्य मा॒याः ।
10.111.06c वि धृ॑ष्णो॒ अत्र॑ धृष॒ता ज॑घ॒न्थाथा॑भवो मघवन्बा॒ह्वो॑जाः ॥
10.111.06a vajre̍ṇa̱ hi vṛ̍tra̱hā vṛ̱tram asta̱r ade̍vasya̱ śūśu̍vānasya mā̱yāḥ |
10.111.06c vi dhṛ̍ṣṇo̱ atra̍ dhṛṣa̱tā ja̍gha̱nthāthā̍bhavo maghavan bā̱hvo̍jāḥ ||

10.111.07a सच॑न्त॒ यदु॒षसः॒ सूर्ये॑ण चि॒त्राम॑स्य के॒तवो॒ राम॑विन्दन् ।
10.111.07c आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन॑र्य॒तो नकि॑र॒द्धा नु वे॑द ॥
10.111.07a saca̍nta̱ yad u̱ṣasa̱ḥ sūrye̍ṇa ci̱trām a̍sya ke̱tavo̱ rām a̍vindan |
10.111.07c ā yan nakṣa̍tra̱ṁ dadṛ̍śe di̱vo na puna̍r ya̱to naki̍r a̱ddhā nu ve̍da ||

10.111.08a दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिन्द्र॑स्य॒ याः प्र॑स॒वे स॒स्रुरापः॑ ।
10.111.08c क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ॑सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमन्तः॑ ॥
10.111.08a dū̱raṁ kila̍ pratha̱mā ja̍gmur āsā̱m indra̍sya̱ yāḥ pra̍sa̱ve sa̱srur āpa̍ḥ |
10.111.08c kva̍ svi̱d agra̱ṁ kva̍ bu̱dhna ā̍sā̱m āpo̱ madhya̱ṁ kva̍ vo nū̱nam anta̍ḥ ||

10.111.09a सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नाँ आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ ।
10.111.09c मुमु॑क्षमाणा उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मन्ते॒ निति॑क्ताः ॥
10.111.09a sṛ̱jaḥ sindhū̱m̐r ahi̍nā jagrasā̱nām̐ ād id e̱tāḥ pra vi̍vijre ja̱vena̍ |
10.111.09c mumu̍kṣamāṇā u̱ta yā mu̍mu̱cre 'dhed e̱tā na ra̍mante̱ niti̍ktāḥ ||

10.111.10a स॒ध्रीचीः॒ सिन्धु॑मुश॒तीरि॑वायन्त्स॒नाज्जा॒र आ॑रि॒तः पू॒र्भिदा॑साम् ।
10.111.10c अस्त॒मा ते॒ पार्थि॑वा॒ वसू॑न्य॒स्मे ज॑ग्मुः सू॒नृता॑ इन्द्र पू॒र्वीः ॥
10.111.10a sa̱dhrīcī̱ḥ sindhu̍m uśa̱tīr i̍vāyan sa̱nāj jā̱ra ā̍ri̱taḥ pū̱rbhid ā̍sām |
10.111.10c asta̱m ā te̱ pārthi̍vā̱ vasū̍ny a̱sme ja̍gmuḥ sū̱nṛtā̍ indra pū̱rvīḥ ||



10.112.01a इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः ।
10.112.01c हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू॑नु॒क्थेभि॑ष्टे वी॒र्या॒३॒॑ प्र ब्र॑वाम ॥
10.112.01a indra̱ piba̍ pratikā̱maṁ su̱tasya̍ prātaḥsā̱vas tava̱ hi pū̱rvapī̍tiḥ |
10.112.01c harṣa̍sva̱ hanta̍ve śūra̱ śatrū̍n u̱kthebhi̍ṣ ṭe vī̱ryā̱3̱̍ pra bra̍vāma ||

10.112.02a यस्ते॒ रथो॒ मन॑सो॒ जवी॑या॒नेन्द्र॒ तेन॑ सोम॒पेया॑य याहि ।
10.112.02c तूय॒मा ते॒ हर॑यः॒ प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ॥
10.112.02a yas te̱ ratho̱ mana̍so̱ javī̍yā̱n endra̱ tena̍ soma̱peyā̍ya yāhi |
10.112.02c tūya̱m ā te̱ hara̍ya̱ḥ pra dra̍vantu̱ yebhi̱r yāsi̱ vṛṣa̍bhi̱r manda̍mānaḥ ||

10.112.03a हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व ।
10.112.03c अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ॥
10.112.03a hari̍tvatā̱ varca̍sā̱ sūrya̍sya̱ śreṣṭhai̍ rū̱pais ta̱nva̍ṁ sparśayasva |
10.112.03c a̱smābhi̍r indra̱ sakhi̍bhir huvā̱naḥ sa̍dhrīcī̱no mā̍dayasvā ni̱ṣadya̍ ||

10.112.04a यस्य॒ त्यत्ते॑ महि॒मानं॒ मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् ।
10.112.04c तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मच्छ॑ ॥
10.112.04a yasya̱ tyat te̍ mahi̱māna̱m made̍ṣv i̱me ma̱hī roda̍sī̱ nāvi̍viktām |
10.112.04c tad oka̱ ā hari̍bhir indra yu̱ktaiḥ pri̱yebhi̍r yāhi pri̱yam anna̱m accha̍ ||

10.112.05a यस्य॒ शश्व॑त्पपि॒वाँ इ॑न्द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ ।
10.112.05c स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इ॑न्द्र॒ सोमः॑ ॥
10.112.05a yasya̱ śaśva̍t papi̱vām̐ i̍ndra̱ śatrū̍n anānukṛ̱tyā raṇyā̍ ca̱kartha̍ |
10.112.05c sa te̱ pura̍ṁdhi̱ṁ tavi̍ṣīm iyarti̱ sa te̱ madā̍ya su̱ta i̍ndra̱ soma̍ḥ ||

10.112.06a इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो ।
10.112.06c पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य॑न्ति दे॒वाः ॥
10.112.06a i̱daṁ te̱ pātra̱ṁ sana̍vittam indra̱ pibā̱ soma̍m e̱nā śa̍takrato |
10.112.06c pū̱rṇa ā̍hā̱vo ma̍di̱rasya̱ madhvo̱ yaṁ viśva̱ id a̍bhi̱harya̍nti de̱vāḥ ||

10.112.07a वि हि त्वामि॑न्द्र पुरु॒धा जना॑सो हि॒तप्र॑यसो वृषभ॒ ह्वय॑न्ते ।
10.112.07c अ॒स्माकं॑ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्त्सव॑ना॒ तेषु॑ हर्य ॥
10.112.07a vi hi tvām i̍ndra puru̱dhā janā̍so hi̱tapra̍yaso vṛṣabha̱ hvaya̍nte |
10.112.07c a̱smāka̍ṁ te̱ madhu̍mattamānī̱mā bhu̍va̱n sava̍nā̱ teṣu̍ harya ||

10.112.08a प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या॑ वोचं प्रथ॒मा कृ॒तानि॑ ।
10.112.08c स॒ती॒नम॑न्युरश्रथायो॒ अद्रिं॑ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् ॥
10.112.08a pra ta̍ indra pū̱rvyāṇi̱ pra nū̱naṁ vī̱ryā̍ vocam pratha̱mā kṛ̱tāni̍ |
10.112.08c sa̱tī̱nama̍nyur aśrathāyo̱ adri̍ṁ suveda̱nām a̍kṛṇo̱r brahma̍ṇe̱ gām ||

10.112.09a नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नाम् ।
10.112.09c न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥
10.112.09a ni ṣu sī̍da gaṇapate ga̱ṇeṣu̱ tvām ā̍hu̱r vipra̍tamaṁ kavī̱nām |
10.112.09c na ṛ̱te tvat kri̍yate̱ kiṁ ca̱nāre ma̱hām a̱rkam ma̍ghavañ ci̱tram a̍rca ||

10.112.10a अ॒भि॒ख्या नो॑ मघव॒न्नाध॑माना॒न्त्सखे॑ बो॒धि व॑सुपते॒ सखी॑नाम् ।
10.112.10c रणं॑ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥
10.112.10a a̱bhi̱khyā no̍ maghava̱n nādha̍mānā̱n sakhe̍ bo̱dhi va̍supate̱ sakhī̍nām |
10.112.10c raṇa̍ṁ kṛdhi raṇakṛt satyaśu̱ṣmābha̍kte ci̱d ā bha̍jā rā̱ye a̱smān ||



10.113.01a तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावताम् ।
10.113.01c यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥
10.113.01a tam a̍sya̱ dyāvā̍pṛthi̱vī sace̍tasā̱ viśve̍bhir de̱vair anu̱ śuṣma̍m āvatām |
10.113.01c yad ait kṛ̍ṇvā̱no ma̍hi̱māna̍m indri̱yam pī̱tvī soma̍sya̱ kratu̍mām̐ avardhata ||

10.113.02a तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते ।
10.113.02c दे॒वेभि॒रिन्द्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥
10.113.02a tam a̍sya̱ viṣṇu̍r mahi̱māna̱m oja̍sā̱ṁśuṁ da̍dha̱nvān madhu̍no̱ vi ra̍pśate |
10.113.02c de̱vebhi̱r indro̍ ma̱ghavā̍ sa̱yāva̍bhir vṛ̱traṁ ja̍gha̱nvām̐ a̍bhava̱d vare̍ṇyaḥ ||

10.113.03a वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे॑ ।
10.113.03c विश्वे॑ ते॒ अत्र॑ म॒रुतः॑ स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिन्द्रि॒यम् ॥
10.113.03a vṛ̱treṇa̱ yad ahi̍nā̱ bibhra̱d āyu̍dhā sa̱masthi̍thā yu̱dhaye̱ śaṁsa̍m ā̱vide̍ |
10.113.03c viśve̍ te̱ atra̍ ma̱ruta̍ḥ sa̱ha tmanāva̍rdhann ugra mahi̱māna̍m indri̱yam ||

10.113.04a ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृधः॒ प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रण॑म् ।
10.113.04c अवृ॑श्च॒दद्रि॒मव॑ स॒स्यदः॑ सृज॒दस्त॑भ्ना॒न्नाकं॑ स्वप॒स्यया॑ पृ॒थुम् ॥
10.113.04a ja̱jñā̱na e̱va vy a̍bādhata̱ spṛdha̱ḥ prāpa̍śyad vī̱ro a̱bhi pauṁsya̱ṁ raṇa̍m |
10.113.04c avṛ̍śca̱d adri̱m ava̍ sa̱syada̍ḥ sṛja̱d asta̍bhnā̱n nāka̍ṁ svapa̱syayā̍ pṛ̱thum ||

10.113.05a आदिन्द्रः॑ स॒त्रा तवि॑षीरपत्यत॒ वरी॑यो॒ द्यावा॑पृथि॒वी अ॑बाधत ।
10.113.05c अवा॑भरद्धृषि॒तो वज्र॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥
10.113.05a ād indra̍ḥ sa̱trā tavi̍ṣīr apatyata̱ varī̍yo̱ dyāvā̍pṛthi̱vī a̍bādhata |
10.113.05c avā̍bharad dhṛṣi̱to vajra̍m āya̱saṁ śeva̍m mi̱trāya̱ varu̍ṇāya dā̱śuṣe̍ ||

10.113.06a इन्द्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो अ॑रंहयन्त म॒न्यवे॑ ।
10.113.06c वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी॑वृतम् ॥
10.113.06a indra̱syātra̱ tavi̍ṣībhyo vira̱pśina̍ ṛghāya̱to a̍raṁhayanta ma̱nyave̍ |
10.113.06c vṛ̱traṁ yad u̱gro vy avṛ̍śca̱d oja̍sā̱po bibhra̍ta̱ṁ tama̍sā̱ parī̍vṛtam ||

10.113.07a या वी॒र्या॑णि प्रथ॒मानि॒ कर्त्वा॑ महि॒त्वेभि॒र्यत॑मानौ समी॒यतुः॑ ।
10.113.07c ध्वा॒न्तं तमोऽव॑ दध्वसे ह॒त इन्द्रो॑ म॒ह्ना पू॒र्वहू॑तावपत्यत ॥
10.113.07a yā vī̱ryā̍ṇi pratha̱māni̱ kartvā̍ mahi̱tvebhi̱r yata̍mānau samī̱yatu̍ḥ |
10.113.07c dhvā̱ntaṁ tamo 'va̍ dadhvase ha̱ta indro̍ ma̱hnā pū̱rvahū̍tāv apatyata ||

10.113.08a विश्वे॑ दे॒वासो॒ अध॒ वृष्ण्या॑नि॒ तेऽव॑र्धय॒न्त्सोम॑वत्या वच॒स्यया॑ ।
10.113.08c र॒द्धं वृ॒त्रमहि॒मिन्द्र॑स्य॒ हन्म॑ना॒ग्निर्न जम्भै॑स्तृ॒ष्वन्न॑मावयत् ॥
10.113.08a viśve̍ de̱vāso̱ adha̱ vṛṣṇyā̍ni̱ te 'va̍rdhaya̱n soma̍vatyā vaca̱syayā̍ |
10.113.08c ra̱ddhaṁ vṛ̱tram ahi̱m indra̍sya̱ hanma̍nā̱gnir na jambhai̍s tṛ̱ṣv anna̍m āvayat ||

10.113.09a भूरि॒ दक्षे॑भिर्वच॒नेभि॒र्ऋक्व॑भिः स॒ख्येभिः॑ स॒ख्यानि॒ प्र वो॑चत ।
10.113.09c इन्द्रो॒ धुनिं॑ च॒ चुमु॑रिं च द॒म्भय॑ञ्छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ॥
10.113.09a bhūri̱ dakṣe̍bhir vaca̱nebhi̱r ṛkva̍bhiḥ sa̱khyebhi̍ḥ sa̱khyāni̱ pra vo̍cata |
10.113.09c indro̱ dhuni̍ṁ ca̱ cumu̍riṁ ca da̱mbhaya̍ñ chraddhāmana̱syā śṛ̍ṇute da̱bhīta̍ye ||

10.113.10a त्वं पु॒रूण्या भ॑रा॒ स्वश्व्या॒ येभि॒र्मंसै॑ नि॒वच॑नानि॒ शंस॑न् ।
10.113.10c सु॒गेभि॒र्विश्वा॑ दुरि॒ता त॑रेम वि॒दो षु ण॑ उर्वि॒या गा॒धम॒द्य ॥
10.113.10a tvam pu̱rūṇy ā bha̍rā̱ svaśvyā̱ yebhi̱r maṁsai̍ ni̱vaca̍nāni̱ śaṁsa̍n |
10.113.10c su̱gebhi̱r viśvā̍ duri̱tā ta̍rema vi̱do ṣu ṇa̍ urvi̱yā gā̱dham a̱dya ||



10.114.01a घ॒र्मा सम॑न्ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम ।
10.114.01c दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा॑मानम॒र्कम् ॥
10.114.01a gha̱rmā sama̍ntā tri̱vṛta̱ṁ vy ā̍patu̱s tayo̱r juṣṭi̍m māta̱riśvā̍ jagāma |
10.114.01c di̱vas payo̱ didhi̍ṣāṇā aveṣan vi̱dur de̱vāḥ sa̱hasā̍mānam a̱rkam ||

10.114.02a ति॒स्रो दे॒ष्ट्राय॒ निर्ऋ॑ती॒रुपा॑सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न॑यः ।
10.114.02c तासां॒ नि चि॑क्युः क॒वयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥
10.114.02a ti̱sro de̱ṣṭrāya̱ nirṛ̍tī̱r upā̍sate dīrgha̱śruto̱ vi hi jā̱nanti̱ vahna̍yaḥ |
10.114.02c tāsā̱ṁ ni ci̍kyuḥ ka̱vayo̍ ni̱dāna̱m pare̍ṣu̱ yā guhye̍ṣu vra̱teṣu̍ ||

10.114.03a चतु॑ष्कपर्दा युव॒तिः सु॒पेशा॑ घृ॒तप्र॑तीका व॒युना॑नि वस्ते ।
10.114.03c तस्यां॑ सुप॒र्णा वृष॑णा॒ नि षे॑दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा॑ग॒धेय॑म् ॥
10.114.03a catu̍ṣkapardā yuva̱tiḥ su̱peśā̍ ghṛ̱tapra̍tīkā va̱yunā̍ni vaste |
10.114.03c tasyā̍ṁ supa̱rṇā vṛṣa̍ṇā̱ ni ṣe̍datu̱r yatra̍ de̱vā da̍dhi̱re bhā̍ga̱dheya̍m ||

10.114.04a एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे ।
10.114.04c तं पाके॑न॒ मन॑सापश्य॒मन्ति॑त॒स्तं मा॒ता रे॑ळ्हि॒ स उ॑ रेळ्हि मा॒तर॑म् ॥
10.114.04a eka̍ḥ supa̱rṇaḥ sa sa̍mu̱dram ā vi̍veśa̱ sa i̱daṁ viśva̱m bhuva̍na̱ṁ vi ca̍ṣṭe |
10.114.04c tam pāke̍na̱ mana̍sāpaśya̱m anti̍ta̱s tam mā̱tā re̍ḻhi̱ sa u̍ reḻhi mā̱tara̍m ||

10.114.05a सु॒प॒र्णं विप्राः॑ क॒वयो॒ वचो॑भि॒रेकं॒ सन्तं॑ बहु॒धा क॑ल्पयन्ति ।
10.114.05c छन्दां॑सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहा॒न्त्सोम॑स्य मिमते॒ द्वाद॑श ॥
10.114.05a su̱pa̱rṇaṁ viprā̍ḥ ka̱vayo̱ vaco̍bhi̱r eka̱ṁ santa̍m bahu̱dhā ka̍lpayanti |
10.114.05c chandā̍ṁsi ca̱ dadha̍to adhva̱reṣu̱ grahā̱n soma̍sya mimate̱ dvāda̍śa ||

10.114.06a ष॒ट्त्रिं॒शाँश्च॑ च॒तुरः॑ क॒ल्पय॑न्त॒श्छन्दां॑सि च॒ दध॑त आद्वाद॒शम् ।
10.114.06c य॒ज्ञं वि॒माय॑ क॒वयो॑ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं॑ वर्तयन्ति ॥
10.114.06a ṣa̱ṭtri̱ṁśām̐ś ca̍ ca̱tura̍ḥ ka̱lpaya̍nta̱ś chandā̍ṁsi ca̱ dadha̍ta ādvāda̱śam |
10.114.06c ya̱jñaṁ vi̱māya̍ ka̱vayo̍ manī̱ṣa ṛ̍ksā̱mābhyā̱m pra ratha̍ṁ vartayanti ||

10.114.07a चतु॑र्दशा॒न्ये म॑हि॒मानो॑ अस्य॒ तं धीरा॑ वा॒चा प्र ण॑यन्ति स॒प्त ।
10.114.07c आप्ना॑नं ती॒र्थं क इ॒ह प्र वो॑च॒द्येन॑ प॒था प्र॒पिब॑न्ते सु॒तस्य॑ ॥
10.114.07a catu̍rdaśā̱nye ma̍hi̱māno̍ asya̱ taṁ dhīrā̍ vā̱cā pra ṇa̍yanti sa̱pta |
10.114.07c āpnā̍naṁ tī̱rthaṁ ka i̱ha pra vo̍ca̱d yena̍ pa̱thā pra̱piba̍nte su̱tasya̍ ||

10.114.08a स॒ह॒स्र॒धा प॑ञ्चद॒शान्यु॒क्था याव॒द्द्यावा॑पृथि॒वी ताव॒दित्तत् ।
10.114.08c स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ॥
10.114.08a sa̱ha̱sra̱dhā pa̍ñcada̱śāny u̱kthā yāva̱d dyāvā̍pṛthi̱vī tāva̱d it tat |
10.114.08c sa̱ha̱sra̱dhā ma̍hi̱māna̍ḥ sa̱hasra̱ṁ yāva̱d brahma̱ viṣṭhi̍ta̱ṁ tāva̍tī̱ vāk ||

10.114.09a कश्छन्द॑सां॒ योग॒मा वे॑द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं॑ पपाद ।
10.114.09c कमृ॒त्विजा॑मष्ट॒मं शूर॑माहु॒र्हरी॒ इन्द्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ॥
10.114.09a kaś chanda̍sā̱ṁ yoga̱m ā ve̍da̱ dhīra̱ḥ ko dhiṣṇyā̱m prati̱ vāca̍m papāda |
10.114.09c kam ṛ̱tvijā̍m aṣṭa̱maṁ śūra̍m āhu̱r harī̱ indra̍sya̱ ni ci̍kāya̱ kaḥ svi̍t ||

10.114.10a भूम्या॒ अन्तं॒ पर्येके॑ चरन्ति॒ रथ॑स्य धू॒र्षु यु॒क्तासो॑ अस्थुः ।
10.114.10c श्रम॑स्य दा॒यं वि भ॑जन्त्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ॥
10.114.10a bhūmyā̱ anta̱m pary eke̍ caranti̱ ratha̍sya dhū̱rṣu yu̱ktāso̍ asthuḥ |
10.114.10c śrama̍sya dā̱yaṁ vi bha̍janty ebhyo ya̱dā ya̱mo bhava̍ti ha̱rmye hi̱taḥ ||



10.115.01a चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा॑व॒प्येति॒ धात॑वे ।
10.115.01c अ॒नू॒धा यदि॒ जीज॑न॒दधा॑ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्यं१॒॑ चर॑न् ॥
10.115.01a ci̱tra ic chiśo̱s taru̍ṇasya va̱kṣatho̱ na yo mā̱tarā̍v a̱pyeti̱ dhāta̍ve |
10.115.01c a̱nū̱dhā yadi̱ jīja̍na̱d adhā̍ ca̱ nu va̱vakṣa̍ sa̱dyo mahi̍ dū̱tya1̱̍ṁ cara̍n ||

10.115.02a अ॒ग्निर्ह॒ नाम॑ धायि॒ दन्न॒पस्त॑मः॒ सं यो वना॑ यु॒वते॒ भस्म॑ना द॒ता ।
10.115.02c अ॒भि॒प्र॒मुरा॑ जु॒ह्वा॑ स्वध्व॒र इ॒नो न प्रोथ॑मानो॒ यव॑से॒ वृषा॑ ॥
10.115.02a a̱gnir ha̱ nāma̍ dhāyi̱ dann a̱pasta̍ma̱ḥ saṁ yo vanā̍ yu̱vate̱ bhasma̍nā da̱tā |
10.115.02c a̱bhi̱pra̱murā̍ ju̱hvā̍ svadhva̱ra i̱no na protha̍māno̱ yava̍se̱ vṛṣā̍ ||

10.115.03a तं वो॒ विं न द्रु॒षदं॑ दे॒वमन्ध॑स॒ इन्दुं॒ प्रोथ॑न्तं प्र॒वप॑न्तमर्ण॒वम् ।
10.115.03c आ॒सा वह्निं॒ न शो॒चिषा॑ विर॒प्शिनं॒ महि॑व्रतं॒ न स॒रज॑न्त॒मध्व॑नः ॥
10.115.03a taṁ vo̱ viṁ na dru̱ṣada̍ṁ de̱vam andha̍sa̱ indu̱m protha̍ntam pra̱vapa̍ntam arṇa̱vam |
10.115.03c ā̱sā vahni̱ṁ na śo̱ciṣā̍ vira̱pśina̱m mahi̍vrata̱ṁ na sa̱raja̍nta̱m adhva̍naḥ ||

10.115.04a वि यस्य॑ ते ज्रयसा॒नस्या॑जर॒ धक्षो॒र्न वाताः॒ परि॒ सन्त्यच्यु॑ताः ।
10.115.04c आ र॒ण्वासो॒ युयु॑धयो॒ न स॑त्व॒नं त्रि॒तं न॑शन्त॒ प्र शि॒षन्त॑ इ॒ष्टये॑ ॥
10.115.04a vi yasya̍ te jrayasā̱nasyā̍jara̱ dhakṣo̱r na vātā̱ḥ pari̱ santy acyu̍tāḥ |
10.115.04c ā ra̱ṇvāso̱ yuyu̍dhayo̱ na sa̍tva̱naṁ tri̱taṁ na̍śanta̱ pra śi̱ṣanta̍ i̱ṣṭaye̍ ||

10.115.05a स इद॒ग्निः कण्व॑तमः॒ कण्व॑सखा॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः ।
10.115.05c अ॒ग्निः पा॑तु गृण॒तो अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो॑ नः ॥
10.115.05a sa id a̱gniḥ kaṇva̍tama̱ḥ kaṇva̍sakhā̱ryaḥ para̱syānta̍rasya̱ taru̍ṣaḥ |
10.115.05c a̱gniḥ pā̍tu gṛṇa̱to a̱gniḥ sū̱rīn a̱gnir da̍dātu̱ teṣā̱m avo̍ naḥ ||

10.115.06a वा॒जिन्त॑माय॒ सह्य॑से सुपित्र्य तृ॒षु च्यवा॑नो॒ अनु॑ जा॒तवे॑दसे ।
10.115.06c अ॒नु॒द्रे चि॒द्यो धृ॑ष॒ता वरं॑ स॒ते म॒हिन्त॑माय॒ धन्व॒नेद॑विष्य॒ते ॥
10.115.06a vā̱jinta̍māya̱ sahya̍se supitrya tṛ̱ṣu cyavā̍no̱ anu̍ jā̱tave̍dase |
10.115.06c a̱nu̱dre ci̱d yo dhṛ̍ṣa̱tā vara̍ṁ sa̱te ma̱hinta̍māya̱ dhanva̱ned a̍viṣya̱te ||

10.115.07a ए॒वाग्निर्मर्तैः॑ स॒ह सू॒रिभि॒र्वसुः॑ ष्टवे॒ सह॑सः सू॒नरो॒ नृभिः॑ ।
10.115.07c मि॒त्रासो॒ न ये सुधि॑ता ऋता॒यवो॒ द्यावो॒ न द्यु॒म्नैर॒भि सन्ति॒ मानु॑षान् ॥
10.115.07a e̱vāgnir martai̍ḥ sa̱ha sū̱ribhi̱r vasu̍ḥ ṣṭave̱ saha̍saḥ sū̱naro̱ nṛbhi̍ḥ |
10.115.07c mi̱trāso̱ na ye sudhi̍tā ṛtā̱yavo̱ dyāvo̱ na dyu̱mnair a̱bhi santi̱ mānu̍ṣān ||

10.115.08a ऊर्जो॑ नपात्सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ वन्दते॒ वृषा॒ वाक् ।
10.115.08c त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥
10.115.08a ūrjo̍ napāt sahasāva̱nn iti̍ tvopastu̱tasya̍ vandate̱ vṛṣā̱ vāk |
10.115.08c tvāṁ sto̍ṣāma̱ tvayā̍ su̱vīrā̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ ||

10.115.09a इति॑ त्वाग्ने वृष्टि॒हव्य॑स्य पु॒त्रा उ॑पस्तु॒तास॒ ऋष॑योऽवोचन् ।
10.115.09c ताँश्च॑ पा॒हि गृ॑ण॒तश्च॑ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो॑ अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो॑ अनक्षन् ॥
10.115.09a iti̍ tvāgne vṛṣṭi̱havya̍sya pu̱trā u̍pastu̱tāsa̱ ṛṣa̍yo 'vocan |
10.115.09c tām̐ś ca̍ pā̱hi gṛ̍ṇa̱taś ca̍ sū̱rīn vaṣa̱ḍ vaṣa̱ḻ ity ū̱rdhvāso̍ anakṣa̱n namo̱ nama̱ ity ū̱rdhvāso̍ anakṣan ||



10.116.01a पिबा॒ सोमं॑ मह॒त इ॑न्द्रि॒याय॒ पिबा॑ वृ॒त्राय॒ हन्त॑वे शविष्ठ ।
10.116.01c पिब॑ रा॒ये शव॑से हू॒यमा॑नः॒ पिब॒ मध्व॑स्तृ॒पदि॒न्द्रा वृ॑षस्व ॥
10.116.01a pibā̱ soma̍m maha̱ta i̍ndri̱yāya̱ pibā̍ vṛ̱trāya̱ hanta̍ve śaviṣṭha |
10.116.01c piba̍ rā̱ye śava̍se hū̱yamā̍na̱ḥ piba̱ madhva̍s tṛ̱pad i̱ndrā vṛ̍ṣasva ||

10.116.02a अ॒स्य पि॑ब क्षु॒मतः॒ प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ ।
10.116.02c स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ॥
10.116.02a a̱sya pi̍ba kṣu̱mata̱ḥ prasthi̍ta̱syendra̱ soma̍sya̱ vara̱m ā su̱tasya̍ |
10.116.02c sva̱sti̱dā mana̍sā mādayasvārvācī̱no re̱vate̱ saubha̍gāya ||

10.116.03a म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु ।
10.116.03c म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ॥
10.116.03a ma̱mattu̍ tvā di̱vyaḥ soma̍ indra ma̱mattu̱ yaḥ sū̱yate̱ pārthi̍veṣu |
10.116.03c ma̱mattu̱ yena̱ vari̍vaś ca̱kartha̍ ma̱mattu̱ yena̍ niri̱ṇāsi̱ śatrū̍n ||

10.116.04a आ द्वि॒बर्हा॑ अमि॒नो या॒त्विन्द्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मन्धः॑ ।
10.116.04c गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्वः॑ स॒त्रा खेदा॑मरुश॒हा वृ॑षस्व ॥
10.116.04a ā dvi̱barhā̍ ami̱no yā̱tv indro̱ vṛṣā̱ hari̍bhyā̱m pari̍ṣikta̱m andha̍ḥ |
10.116.04c gavy ā su̱tasya̱ prabhṛ̍tasya̱ madhva̍ḥ sa̱trā khedā̍m aruśa̱hā vṛ̍ṣasva ||

10.116.05a नि ति॒ग्मानि॑ भ्रा॒शय॒न्भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूना॑म् ।
10.116.05c उ॒ग्राय॑ ते॒ सहो॒ बलं॑ ददामि प्र॒तीत्या॒ शत्रू॑न्विग॒देषु॑ वृश्च ॥
10.116.05a ni ti̱gmāni̍ bhrā̱śaya̱n bhrāśyā̱ny ava̍ sthi̱rā ta̍nuhi yātu̱jūnā̍m |
10.116.05c u̱grāya̍ te̱ saho̱ bala̍ṁ dadāmi pra̱tītyā̱ śatrū̍n viga̱deṣu̍ vṛśca ||

10.116.06a व्य१॒॑र्य इ॑न्द्र तनुहि॒ श्रवां॒स्योजः॑ स्थि॒रेव॒ धन्व॑नो॒ऽभिमा॑तीः ।
10.116.06c अ॒स्म॒द्र्य॑ग्वावृधा॒नः सहो॑भि॒रनि॑भृष्टस्त॒न्वं॑ वावृधस्व ॥
10.116.06a vy a1̱̍rya i̍ndra tanuhi̱ śravā̱ṁsy oja̍ḥ sthi̱reva̱ dhanva̍no̱ 'bhimā̍tīḥ |
10.116.06c a̱sma̱drya̍g vāvṛdhā̱naḥ saho̍bhi̱r ani̍bhṛṣṭas ta̱nva̍ṁ vāvṛdhasva ||

10.116.07a इ॒दं ह॒विर्म॑घव॒न्तुभ्यं॑ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय ।
10.116.07c तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्यं॑ प॒क्वो॒३॒॑ऽद्धी॑न्द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ॥
10.116.07a i̱daṁ ha̱vir ma̍ghava̱n tubhya̍ṁ rā̱tam prati̍ samrā̱ḻ ahṛ̍ṇāno gṛbhāya |
10.116.07c tubhya̍ṁ su̱to ma̍ghava̱n tubhya̍m pa̱kvo̱3̱̍ 'ddhī̍ndra̱ piba̍ ca̱ prasthi̍tasya ||

10.116.08a अ॒द्धीदि॑न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो॑ दधिष्व पच॒तोत सोम॑म् ।
10.116.08c प्रय॑स्वन्तः॒ प्रति॑ हर्यामसि त्वा स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥
10.116.08a a̱ddhīd i̍ndra̱ prasthi̍te̱mā ha̱vīṁṣi̱ cano̍ dadhiṣva paca̱tota soma̍m |
10.116.08c praya̍svanta̱ḥ prati̍ haryāmasi tvā sa̱tyāḥ sa̍ntu̱ yaja̍mānasya̱ kāmā̍ḥ ||

10.116.09a प्रेन्द्रा॒ग्निभ्यां॑ सुवच॒स्यामि॑यर्मि॒ सिन्धा॑विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः ।
10.116.09c अया॑ इव॒ परि॑ चरन्ति दे॒वा ये अ॒स्मभ्यं॑ धन॒दा उ॒द्भिद॑श्च ॥
10.116.09a prendrā̱gnibhyā̍ṁ suvaca̱syām i̍yarmi̱ sindhā̍v iva̱ prera̍ya̱ṁ nāva̍m a̱rkaiḥ |
10.116.09c ayā̍ iva̱ pari̍ caranti de̱vā ye a̱smabhya̍ṁ dhana̱dā u̱dbhida̍ś ca ||



10.117.01a न वा उ॑ दे॒वाः क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छन्ति मृ॒त्यवः॑ ।
10.117.01c उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न वि॑न्दते ॥
10.117.01a na vā u̍ de̱vāḥ kṣudha̱m id va̱dhaṁ da̍dur u̱tāśi̍ta̱m upa̍ gacchanti mṛ̱tyava̍ḥ |
10.117.01c u̱to ra̱yiḥ pṛ̍ṇa̱to nopa̍ dasyaty u̱tāpṛ̍ṇan marḍi̱tāra̱ṁ na vi̍ndate ||

10.117.02a य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न्त्सन्र॑फि॒तायो॑पज॒ग्मुषे॑ ।
10.117.02c स्थि॒रं मनः॑ कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न वि॑न्दते ॥
10.117.02a ya ā̱dhrāya̍ cakamā̱nāya̍ pi̱tvo 'nna̍vā̱n san ra̍phi̱tāyo̍paja̱gmuṣe̍ |
10.117.02c sthi̱ram mana̍ḥ kṛṇu̱te seva̍te pu̱roto ci̱t sa ma̍rḍi̱tāra̱ṁ na vi̍ndate ||

10.117.03a स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ ।
10.117.03c अर॑मस्मै भवति॒ याम॑हूता उ॒ताप॒रीषु॑ कृणुते॒ सखा॑यम् ॥
10.117.03a sa id bho̱jo yo gṛ̱have̱ dadā̱ty anna̍kāmāya̱ cara̍te kṛ̱śāya̍ |
10.117.03c ara̍m asmai bhavati̱ yāma̍hūtā u̱tāpa̱rīṣu̍ kṛṇute̱ sakhā̍yam ||

10.117.04a न स सखा॒ यो न ददा॑ति॒ सख्ये॑ सचा॒भुवे॒ सच॑मानाय पि॒त्वः ।
10.117.04c अपा॑स्मा॒त्प्रेया॒न्न तदोको॑ अस्ति पृ॒णन्त॑म॒न्यमर॑णं चिदिच्छेत् ॥
10.117.04a na sa sakhā̱ yo na dadā̍ti̱ sakhye̍ sacā̱bhuve̱ saca̍mānāya pi̱tvaḥ |
10.117.04c apā̍smā̱t preyā̱n na tad oko̍ asti pṛ̱ṇanta̍m a̱nyam ara̍ṇaṁ cid icchet ||

10.117.05a पृ॒णी॒यादिन्नाध॑मानाय॒ तव्या॒न्द्राघी॑यांस॒मनु॑ पश्येत॒ पन्था॑म् ।
10.117.05c ओ हि वर्त॑न्ते॒ रथ्ये॑व च॒क्रान्यम॑न्य॒मुप॑ तिष्ठन्त॒ रायः॑ ॥
10.117.05a pṛ̱ṇī̱yād in nādha̍mānāya̱ tavyā̱n drāghī̍yāṁsa̱m anu̍ paśyeta̱ panthā̍m |
10.117.05c o hi varta̍nte̱ rathye̍va ca̱krānyam-a̍nya̱m upa̍ tiṣṭhanta̱ rāya̍ḥ ||

10.117.06a मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ ।
10.117.06c नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यं॒ केव॑लाघो भवति केवला॒दी ॥
10.117.06a mogha̱m anna̍ṁ vindate̱ apra̍cetāḥ sa̱tyam bra̍vīmi va̱dha it sa tasya̍ |
10.117.06c nārya̱maṇa̱m puṣya̍ti̱ no sakhā̍ya̱ṁ keva̍lāgho bhavati kevalā̱dī ||

10.117.07a कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा॑न॒मप॑ वृङ्क्ते च॒रित्रैः॑ ।
10.117.07c वद॑न्ब्र॒ह्माव॑दतो॒ वनी॑यान्पृ॒णन्ना॒पिरपृ॑णन्तम॒भि ष्या॑त् ॥
10.117.07a kṛ̱ṣann it phāla̱ āśi̍taṁ kṛṇoti̱ yann adhvā̍na̱m apa̍ vṛṅkte ca̱ritrai̍ḥ |
10.117.07c vada̍n bra̱hmāva̍dato̱ vanī̍yān pṛ̱ṇann ā̱pir apṛ̍ṇantam a̱bhi ṣyā̍t ||

10.117.08a एक॑पा॒द्भूयो॑ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये॑ति प॒श्चात् ।
10.117.08c चतु॑ष्पादेति द्वि॒पदा॑मभिस्व॒रे स॒म्पश्य॑न्प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः ॥
10.117.08a eka̍pā̱d bhūyo̍ dvi̱pado̱ vi ca̍krame dvi̱pāt tri̱pāda̍m a̱bhy e̍ti pa̱ścāt |
10.117.08c catu̍ṣpād eti dvi̱padā̍m abhisva̱re sa̱mpaśya̍n pa̱ṅktīr u̍pa̱tiṣṭha̍mānaḥ ||

10.117.09a स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः सम्मा॒तरा॑ चि॒न्न स॒मं दु॑हाते ।
10.117.09c य॒मयो॑श्चि॒न्न स॒मा वी॒र्या॑णि ज्ञा॒ती चि॒त्सन्तौ॒ न स॒मं पृ॑णीतः ॥
10.117.09a sa̱mau ci̱d dhastau̱ na sa̱maṁ vi̍viṣṭaḥ sammā̱tarā̍ ci̱n na sa̱maṁ du̍hāte |
10.117.09c ya̱mayo̍ś ci̱n na sa̱mā vī̱ryā̍ṇi jñā̱tī ci̱t santau̱ na sa̱mam pṛ̍ṇītaḥ ||



10.118.01a अग्ने॒ हंसि॒ न्य१॒॑त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा ।
10.118.01c स्वे क्षये॑ शुचिव्रत ॥
10.118.01a agne̱ haṁsi̱ ny a1̱̍triṇa̱ṁ dīdya̱n martye̱ṣv ā |
10.118.01c sve kṣaye̍ śucivrata ||

10.118.02a उत्ति॑ष्ठसि॒ स्वा॑हुतो घृ॒तानि॒ प्रति॑ मोदसे ।
10.118.02c यत्त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ॥
10.118.02a ut ti̍ṣṭhasi̱ svā̍huto ghṛ̱tāni̱ prati̍ modase |
10.118.02c yat tvā̱ sruca̍ḥ sa̱masthi̍ran ||

10.118.03a स आहु॑तो॒ वि रो॑चते॒ऽग्निरी॒ळेन्यो॑ गि॒रा ।
10.118.03c स्रु॒चा प्रती॑कमज्यते ॥
10.118.03a sa āhu̍to̱ vi ro̍cate̱ 'gnir ī̱ḻenyo̍ gi̱rā |
10.118.03c sru̱cā pratī̍kam ajyate ||

10.118.04a घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः ।
10.118.04c रोच॑मानो वि॒भाव॑सुः ॥
10.118.04a ghṛ̱tenā̱gniḥ sam a̍jyate̱ madhu̍pratīka̱ āhu̍taḥ |
10.118.04c roca̍māno vi̱bhāva̍suḥ ||

10.118.05a जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।
10.118.05c तं त्वा॑ हवन्त॒ मर्त्याः॑ ॥
10.118.05a jara̍māṇa̱ḥ sam i̍dhyase de̱vebhyo̍ havyavāhana |
10.118.05c taṁ tvā̍ havanta̱ martyā̍ḥ ||

10.118.06a तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत ।
10.118.06c अदा॑भ्यं गृ॒हप॑तिम् ॥
10.118.06a tam ma̍rtā̱ ama̍rtyaṁ ghṛ̱tenā̱gniṁ sa̍paryata |
10.118.06c adā̍bhyaṁ gṛ̱hapa̍tim ||

10.118.07a अदा॑भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह ।
10.118.07c गो॒पा ऋ॒तस्य॑ दीदिहि ॥
10.118.07a adā̍bhyena śo̱ciṣāgne̱ rakṣa̱s tvaṁ da̍ha |
10.118.07c go̱pā ṛ̱tasya̍ dīdihi ||

10.118.08a स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ ।
10.118.08c उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥
10.118.08a sa tvam a̍gne̱ pratī̍kena̱ praty o̍ṣa yātudhā̱nya̍ḥ |
10.118.08c u̱ru̱kṣaye̍ṣu̱ dīdya̍t ||

10.118.09a तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे ।
10.118.09c यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥
10.118.09a taṁ tvā̍ gī̱rbhir u̍ru̱kṣayā̍ havya̱vāha̱ṁ sam ī̍dhire |
10.118.09c yaji̍ṣṭha̱m mānu̍ṣe̱ jane̍ ||



10.119.01a इति॒ वा इति॑ मे॒ मनो॒ गामश्वं॑ सनुया॒मिति॑ ।
10.119.01c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.01a iti̱ vā iti̍ me̱ mano̱ gām aśva̍ṁ sanuyā̱m iti̍ |
10.119.01c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.02a प्र वाता॑ इव॒ दोध॑त॒ उन्मा॑ पी॒ता अ॑यंसत ।
10.119.02c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.02a pra vātā̍ iva̱ dodha̍ta̱ un mā̍ pī̱tā a̍yaṁsata |
10.119.02c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.03a उन्मा॑ पी॒ता अ॑यंसत॒ रथ॒मश्वा॑ इवा॒शवः॑ ।
10.119.03c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.03a un mā̍ pī̱tā a̍yaṁsata̱ ratha̱m aśvā̍ ivā̱śava̍ḥ |
10.119.03c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.04a उप॑ मा म॒तिर॑स्थित वा॒श्रा पु॒त्रमि॑व प्रि॒यम् ।
10.119.04c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.04a upa̍ mā ma̱tir a̍sthita vā̱śrā pu̱tram i̍va pri̱yam |
10.119.04c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.05a अ॒हं तष्टे॑व व॒न्धुरं॒ पर्य॑चामि हृ॒दा म॒तिम् ।
10.119.05c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.05a a̱haṁ taṣṭe̍va va̱ndhura̱m pary a̍cāmi hṛ̱dā ma̱tim |
10.119.05c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.06a न॒हि मे॑ अक्षि॒पच्च॒नाच्छा॑न्त्सुः॒ पञ्च॑ कृ॒ष्टयः॑ ।
10.119.06c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.06a na̱hi me̍ akṣi̱pac ca̱nācchā̍ntsu̱ḥ pañca̍ kṛ̱ṣṭaya̍ḥ |
10.119.06c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.07a न॒हि मे॒ रोद॑सी उ॒भे अ॒न्यं प॒क्षं च॒न प्रति॑ ।
10.119.07c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.07a na̱hi me̱ roda̍sī u̱bhe a̱nyam pa̱kṣaṁ ca̱na prati̍ |
10.119.07c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.08a अ॒भि द्यां म॑हि॒ना भु॑वम॒भी॒३॒॑मां पृ॑थि॒वीं म॒हीम् ।
10.119.08c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.08a a̱bhi dyām ma̍hi̱nā bhu̍vam a̱bhī̱3̱̍mām pṛ̍thi̱vīm ma̱hīm |
10.119.08c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.09a हन्ता॒हं पृ॑थि॒वीमि॒मां नि द॑धानी॒ह वे॒ह वा॑ ।
10.119.09c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.09a hantā̱ham pṛ̍thi̱vīm i̱māṁ ni da̍dhānī̱ha ve̱ha vā̍ |
10.119.09c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.10a ओ॒षमित्पृ॑थि॒वीम॒हं ज॒ङ्घना॑नी॒ह वे॒ह वा॑ ।
10.119.10c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.10a o̱ṣam it pṛ̍thi̱vīm a̱haṁ ja̱ṅghanā̍nī̱ha ve̱ha vā̍ |
10.119.10c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.11a दि॒वि मे॑ अ॒न्यः प॒क्षो॒३॒॑ऽधो अ॒न्यम॑चीकृषम् ।
10.119.11c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.11a di̱vi me̍ a̱nyaḥ pa̱kṣo̱3̱̍ 'dho a̱nyam a̍cīkṛṣam |
10.119.11c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.12a अ॒हम॑स्मि महाम॒हो॑ऽभिन॒भ्यमुदी॑षितः ।
10.119.12c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.12a a̱ham a̍smi mahāma̱ho̍ 'bhina̱bhyam udī̍ṣitaḥ |
10.119.12c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.13a गृ॒हो या॒म्यरं॑कृतो दे॒वेभ्यो॑ हव्य॒वाह॑नः ।
10.119.13c कु॒वित्सोम॒स्यापा॒मिति॑ ॥
10.119.13a gṛ̱ho yā̱my ara̍ṁkṛto de̱vebhyo̍ havya̱vāha̍naḥ |
10.119.13c ku̱vit soma̱syāpā̱m iti̍ ||



10.120.01a तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः ।
10.120.01c स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमाः॑ ॥
10.120.01a tad id ā̍sa̱ bhuva̍neṣu̱ jyeṣṭha̱ṁ yato̍ ja̱jña u̱gras tve̱ṣanṛ̍mṇaḥ |
10.120.01c sa̱dyo ja̍jñā̱no ni ri̍ṇāti̱ śatrū̱n anu̱ yaṁ viśve̱ mada̱nty ūmā̍ḥ ||

10.120.02a वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो॑जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति ।
10.120.02c अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवन्त॒ प्रभृ॑ता॒ मदे॑षु ॥
10.120.02a vā̱vṛ̱dhā̱naḥ śava̍sā̱ bhūryo̍jā̱ḥ śatru̍r dā̱sāya̍ bhi̱yasa̍ṁ dadhāti |
10.120.02c avya̍nac ca vya̱nac ca̱ sasni̱ saṁ te̍ navanta̱ prabhṛ̍tā̱ made̍ṣu ||

10.120.03a त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः॑ ।
10.120.03c स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ॥
10.120.03a tve kratu̱m api̍ vṛñjanti̱ viśve̱ dvir yad e̱te trir bhava̱nty ūmā̍ḥ |
10.120.03c svā̱doḥ svādī̍yaḥ svā̱dunā̍ sṛjā̱ sam a̱daḥ su madhu̱ madhu̍nā̱bhi yo̍dhīḥ ||

10.120.04a इति॑ चि॒द्धि त्वा॒ धना॒ जय॑न्तं॒ मदे॑मदे अनु॒मद॑न्ति॒ विप्राः॑ ।
10.120.04c ओजी॑यो धृष्णो स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्यातु॒धाना॑ दु॒रेवाः॑ ॥
10.120.04a iti̍ ci̱d dhi tvā̱ dhanā̱ jaya̍nta̱m made̍-made anu̱mada̍nti̱ viprā̍ḥ |
10.120.04c ojī̍yo dhṛṣṇo sthi̱ram ā ta̍nuṣva̱ mā tvā̍ dabhan yātu̱dhānā̍ du̱revā̍ḥ ||

10.120.05a त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्य॑न्तो यु॒धेन्या॑नि॒ भूरि॑ ।
10.120.05c चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भिः॒ सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ॥
10.120.05a tvayā̍ va̱yaṁ śā̍śadmahe̱ raṇe̍ṣu pra̱paśya̍nto yu̱dhenyā̍ni̱ bhūri̍ |
10.120.05c co̱dayā̍mi ta̱ āyu̍dhā̱ vaco̍bhi̱ḥ saṁ te̍ śiśāmi̱ brahma̍ṇā̱ vayā̍ṁsi ||

10.120.06a स्तु॒षेय्यं॑ पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना॑म् ।
10.120.06c आ द॑र्षते॒ शव॑सा स॒प्त दानू॒न्प्र सा॑क्षते प्रति॒माना॑नि॒ भूरि॑ ॥
10.120.06a stu̱ṣeyya̍m puru̱varpa̍sa̱m ṛbhva̍m i̱nata̍mam ā̱ptyam ā̱ptyānā̍m |
10.120.06c ā da̍rṣate̱ śava̍sā sa̱pta dānū̱n pra sā̍kṣate prati̱mānā̍ni̱ bhūri̍ ||

10.120.07a नि तद्द॑धि॒षेऽव॑रं॒ परं॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे ।
10.120.07c आ मा॒तरा॑ स्थापयसे जिग॒त्नू अत॑ इनोषि॒ कर्व॑रा पु॒रूणि॑ ॥
10.120.07a ni tad da̍dhi̱ṣe 'va̍ra̱m para̍ṁ ca̱ yasmi̱nn āvi̱thāva̍sā duro̱ṇe |
10.120.07c ā mā̱tarā̍ sthāpayase jiga̱tnū ata̍ inoṣi̱ karva̍rā pu̱rūṇi̍ ||

10.120.08a इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तीन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः ।
10.120.08c म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥
10.120.08a i̱mā brahma̍ bṛ̱haddi̍vo viva̱ktīndrā̍ya śū̱ṣam a̍gri̱yaḥ sva̱rṣāḥ |
10.120.08c ma̱ho go̱trasya̍ kṣayati sva̱rājo̱ dura̍ś ca̱ viśvā̍ avṛṇo̱d apa̱ svāḥ ||

10.120.09a ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व१॒॑मिन्द्र॑मे॒व ।
10.120.09c स्वसा॑रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वन्ति॑ च॒ शव॑सा व॒र्धय॑न्ति च ॥
10.120.09a e̱vā ma̱hān bṛ̱haddi̍vo̱ atha̱rvāvo̍ca̱t svāṁ ta̱nva1̱̍m indra̍m e̱va |
10.120.09c svasā̍ro māta̱ribhva̍rīr ari̱prā hi̱nvanti̍ ca̱ śava̍sā va̱rdhaya̍nti ca ||



10.121.01a हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
10.121.01c स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
10.121.01a hi̱ra̱ṇya̱ga̱rbhaḥ sam a̍varta̱tāgre̍ bhū̱tasya̍ jā̱taḥ pati̱r eka̍ āsīt |
10.121.01c sa dā̍dhāra pṛthi̱vīṁ dyām u̱temāṁ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.02a य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
10.121.02c यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
10.121.02a ya ā̍tma̱dā ba̍la̱dā yasya̱ viśva̍ u̱pāsa̍te pra̱śiṣa̱ṁ yasya̍ de̱vāḥ |
10.121.02c yasya̍ chā̱yāmṛta̱ṁ yasya̍ mṛ̱tyuḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.03a यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
10.121.03c य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
10.121.03a yaḥ prā̍ṇa̱to ni̍miṣa̱to ma̍hi̱tvaika̱ id rājā̱ jaga̍to ba̱bhūva̍ |
10.121.03c ya īśe̍ a̱sya dvi̱pada̱ś catu̍ṣpada̱ḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.04a यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः ।
10.121.04c यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
10.121.04a yasye̱me hi̱mava̍nto mahi̱tvā yasya̍ samu̱draṁ ra̱sayā̍ sa̱hāhuḥ |
10.121.04c yasye̱māḥ pra̱diśo̱ yasya̍ bā̱hū kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.05a येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्वः॑ स्तभि॒तं येन॒ नाकः॑ ।
10.121.05c यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
10.121.05a yena̱ dyaur u̱grā pṛ̍thi̱vī ca̍ dṛ̱ḻhā yena̱ sva̍ḥ stabhi̱taṁ yena̱ nāka̍ḥ |
10.121.05c yo a̱ntari̍kṣe̱ raja̍so vi̱māna̱ḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.06a यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।
10.121.06c यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
10.121.06a yaṁ kranda̍sī̱ ava̍sā tastabhā̱ne a̱bhy aikṣe̍tā̱m mana̍sā̱ reja̍māne |
10.121.06c yatrādhi̱ sūra̱ udi̍to vi̱bhāti̱ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.07a आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।
10.121.07c ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
10.121.07a āpo̍ ha̱ yad bṛ̍ha̱tīr viśva̱m āya̱n garbha̱ṁ dadhā̍nā ja̱naya̍ntīr a̱gnim |
10.121.07c tato̍ de̱vānā̱ṁ sam a̍varta̱tāsu̱r eka̱ḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.08a यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् ।
10.121.08c यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
10.121.08a yaś ci̱d āpo̍ mahi̱nā pa̱ryapa̍śya̱d dakṣa̱ṁ dadhā̍nā ja̱naya̍ntīr ya̱jñam |
10.121.08c yo de̱veṣv adhi̍ de̱va eka̱ āsī̱t kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.09a मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ ।
10.121.09c यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
10.121.09a mā no̍ hiṁsīj jani̱tā yaḥ pṛ̍thi̱vyā yo vā̱ diva̍ṁ sa̱tyadha̍rmā ja̱jāna̍ |
10.121.09c yaś cā̱paś ca̱ndrā bṛ̍ha̱tīr ja̱jāna̱ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.10a प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
10.121.10c यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
10.121.10a prajā̍pate̱ na tvad e̱tāny a̱nyo viśvā̍ jā̱tāni̱ pari̱ tā ba̍bhūva |
10.121.10c yatkā̍mās te juhu̱mas tan no̍ astu va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||



10.122.01a वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् ।
10.122.01c स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्य॑म् ॥
10.122.01a vasu̱ṁ na ci̱trama̍hasaṁ gṛṇīṣe vā̱maṁ śeva̱m ati̍thim adviṣe̱ṇyam |
10.122.01c sa rā̍sate śu̱rudho̍ vi̱śvadhā̍yaso̱ 'gnir hotā̍ gṛ̱hapa̍tiḥ su̱vīrya̍m ||

10.122.02a जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो ।
10.122.02c घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तम् ॥
10.122.02a ju̱ṣā̱ṇo a̍gne̱ prati̍ harya me̱ vaco̱ viśvā̍ni vi̱dvān va̱yunā̍ni sukrato |
10.122.02c ghṛta̍nirṇi̱g brahma̍ṇe gā̱tum era̍ya̱ tava̍ de̱vā a̍janaya̱nn anu̍ vra̱tam ||

10.122.03a स॒प्त धामा॑नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे॑ सु॒कृते॑ मामहस्व ।
10.122.03c सु॒वीरे॑ण र॒यिणा॑ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट् स॒मिधा॒ तं जु॑षस्व ॥
10.122.03a sa̱pta dhāmā̍ni pari̱yann ama̍rtyo̱ dāśa̍d dā̱śuṣe̍ su̱kṛte̍ māmahasva |
10.122.03c su̱vīre̍ṇa ra̱yiṇā̍gne svā̱bhuvā̱ yas ta̱ āna̍ṭ sa̱midhā̱ taṁ ju̍ṣasva ||

10.122.04a य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्म॑न्त ईळते स॒प्त वा॒जिन॑म् ।
10.122.04c शृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं॑ पृ॒णन्तं॑ दे॒वं पृ॑ण॒ते सु॒वीर्य॑म् ॥
10.122.04a ya̱jñasya̍ ke̱tum pra̍tha̱mam pu̱rohi̍taṁ ha̱viṣma̍nta īḻate sa̱pta vā̱jina̍m |
10.122.04c śṛ̱ṇvanta̍m a̱gniṁ ghṛ̱tapṛ̍ṣṭham u̱kṣaṇa̍m pṛ̱ṇanta̍ṁ de̱vam pṛ̍ṇa̱te su̱vīrya̍m ||

10.122.05a त्वं दू॒तः प्र॑थ॒मो वरे॑ण्यः॒ स हू॒यमा॑नो अ॒मृता॑य मत्स्व ।
10.122.05c त्वां म॑र्जयन्म॒रुतो॑ दा॒शुषो॑ गृ॒हे त्वां स्तोमे॑भि॒र्भृग॑वो॒ वि रु॑रुचुः ॥
10.122.05a tvaṁ dū̱taḥ pra̍tha̱mo vare̍ṇya̱ḥ sa hū̱yamā̍no a̱mṛtā̍ya matsva |
10.122.05c tvām ma̍rjayan ma̱ruto̍ dā̱śuṣo̍ gṛ̱he tvāṁ stome̍bhi̱r bhṛga̍vo̱ vi ru̍rucuḥ ||

10.122.06a इषं॑ दु॒हन्त्सु॒दुघां॑ वि॒श्वधा॑यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो ।
10.122.06c अग्ने॑ घृ॒तस्नु॒स्त्रिर्ऋ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यन्त्सु॑क्रतूयसे ॥
10.122.06a iṣa̍ṁ du̱han su̱dughā̍ṁ vi̱śvadhā̍yasaṁ yajña̱priye̱ yaja̍mānāya sukrato |
10.122.06c agne̍ ghṛ̱tasnu̱s trir ṛ̱tāni̱ dīdya̍d va̱rtir ya̱jñam pa̍ri̱yan su̍kratūyase ||

10.122.07a त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ॑ण्वा॒ना अ॑यजन्त॒ मानु॑षाः ।
10.122.07c त्वां दे॒वा म॑ह॒याय्या॑य वावृधु॒राज्य॑मग्ने निमृ॒जन्तो॑ अध्व॒रे ॥
10.122.07a tvām id a̱syā u̱ṣaso̱ vyu̍ṣṭiṣu dū̱taṁ kṛ̍ṇvā̱nā a̍yajanta̱ mānu̍ṣāḥ |
10.122.07c tvāṁ de̱vā ma̍ha̱yāyyā̍ya vāvṛdhu̱r ājya̍m agne nimṛ̱janto̍ adhva̱re ||

10.122.08a नि त्वा॒ वसि॑ष्ठा अह्वन्त वा॒जिनं॑ गृ॒णन्तो॑ अग्ने वि॒दथे॑षु वे॒धसः॑ ।
10.122.08c रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
10.122.08a ni tvā̱ vasi̍ṣṭhā ahvanta vā̱jina̍ṁ gṛ̱ṇanto̍ agne vi̱dathe̍ṣu ve̱dhasa̍ḥ |
10.122.08c rā̱yas poṣa̱ṁ yaja̍māneṣu dhāraya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||



10.123.01a अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।
10.123.01c इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥
10.123.01a a̱yaṁ ve̱naś co̍daya̱t pṛśni̍garbhā̱ jyoti̍rjarāyū̱ raja̍so vi̱māne̍ |
10.123.01c i̱mam a̱pāṁ sa̍ṁga̱me sūrya̍sya̱ śiśu̱ṁ na viprā̍ ma̱tibhī̍ rihanti ||

10.123.02a स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य॑ दर्शि ।
10.123.02c ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट् स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ॥
10.123.02a sa̱mu̱drād ū̱rmim ud i̍yarti ve̱no na̍bho̱jāḥ pṛ̱ṣṭhaṁ ha̍rya̱tasya̍ darśi |
10.123.02c ṛ̱tasya̱ sānā̱v adhi̍ vi̱ṣṭapi̱ bhrāṭ sa̍mā̱naṁ yoni̍m a̱bhy a̍nūṣata̱ vrāḥ ||

10.123.03a स॒मा॒नं पू॒र्वीर॒भि वा॑वशा॒नास्तिष्ठ॑न्व॒त्सस्य॑ मा॒तरः॒ सनी॑ळाः ।
10.123.03c ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो॑ अ॒मृत॑स्य॒ वाणीः॑ ॥
10.123.03a sa̱mā̱nam pū̱rvīr a̱bhi vā̍vaśā̱nās tiṣṭha̍n va̱tsasya̍ mā̱tara̱ḥ sanī̍ḻāḥ |
10.123.03c ṛ̱tasya̱ sānā̱v adhi̍ cakramā̱ṇā ri̱hanti̱ madhvo̍ a̱mṛta̍sya̱ vāṇī̍ḥ ||

10.123.04a जा॒नन्तो॑ रू॒पम॑कृपन्त॒ विप्रा॑ मृ॒गस्य॒ घोषं॑ महि॒षस्य॒ हि ग्मन् ।
10.123.04c ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग॑न्ध॒र्वो अ॒मृता॑नि॒ नाम॑ ॥
10.123.04a jā̱nanto̍ rū̱pam a̍kṛpanta̱ viprā̍ mṛ̱gasya̱ ghoṣa̍m mahi̱ṣasya̱ hi gman |
10.123.04c ṛ̱tena̱ yanto̱ adhi̱ sindhu̍m asthur vi̱dad ga̍ndha̱rvo a̱mṛtā̍ni̱ nāma̍ ||

10.123.05a अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा॑ बिभर्ति पर॒मे व्यो॑मन् ।
10.123.05c चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्त्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ॥
10.123.05a a̱psa̱rā jā̱ram u̍pasiṣmiyā̱ṇā yoṣā̍ bibharti para̱me vyo̍man |
10.123.05c cara̍t pri̱yasya̱ yoni̍ṣu pri̱yaḥ san sīda̍t pa̱kṣe hi̍ra̱ṇyaye̱ sa ve̱naḥ ||

10.123.06a नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
10.123.06c हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ॥
10.123.06a nāke̍ supa̱rṇam upa̱ yat pata̍ntaṁ hṛ̱dā vena̍nto a̱bhy aca̍kṣata tvā |
10.123.06c hira̍ṇyapakṣa̱ṁ varu̍ṇasya dū̱taṁ ya̱masya̱ yonau̍ śaku̱nam bhu̍ra̱ṇyum ||

10.123.07a ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि ।
10.123.07c वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नाम॑ जनत प्रि॒याणि॑ ॥
10.123.07a ū̱rdhvo ga̍ndha̱rvo adhi̱ nāke̍ asthāt pra̱tyaṅ ci̱trā bibhra̍d a̱syāyu̍dhāni |
10.123.07c vasā̍no̱ atka̍ṁ sura̱bhiṁ dṛ̱śe kaṁ sva1̱̍r ṇa nāma̍ janata pri̱yāṇi̍ ||

10.123.08a द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् ।
10.123.08c भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥
10.123.08a dra̱psaḥ sa̍mu̱dram a̱bhi yaj jigā̍ti̱ paśya̱n gṛdhra̍sya̱ cakṣa̍sā̱ vidha̍rman |
10.123.08c bhā̱nuḥ śu̱kreṇa̍ śo̱ciṣā̍ cakā̱nas tṛ̱tīye̍ cakre̱ raja̍si pri̱yāṇi̍ ||



10.124.01a इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ।
10.124.01c असो॑ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥
10.124.01a i̱maṁ no̍ agna̱ upa̍ ya̱jñam ehi̱ pañca̍yāmaṁ tri̱vṛta̍ṁ sa̱ptata̍ntum |
10.124.01c aso̍ havya̱vāḻ u̱ta na̍ḥ puro̱gā jyog e̱va dī̱rghaṁ tama̱ āśa̍yiṣṭhāḥ ||

10.124.02a अदे॑वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य॑मानो अमृत॒त्वमे॑मि ।
10.124.02c शि॒वं यत्सन्त॒मशि॑वो॒ जहा॑मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ॥
10.124.02a ade̍vād de̱vaḥ pra̱catā̱ guhā̱ yan pra̱paśya̍māno amṛta̱tvam e̍mi |
10.124.02c śi̱vaṁ yat santa̱m aśi̍vo̱ jahā̍mi̱ svāt sa̱khyād ara̍ṇī̱ṁ nābhi̍m emi ||

10.124.03a पश्य॑न्न॒न्यस्या॒ अति॑थिं व॒याया॑ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ ।
10.124.03c शंसा॑मि पि॒त्रे असु॑राय॒ शेव॑मयज्ञि॒याद्य॒ज्ञियं॑ भा॒गमे॑मि ॥
10.124.03a paśya̍nn a̱nyasyā̱ ati̍thiṁ va̱yāyā̍ ṛ̱tasya̱ dhāma̱ vi mi̍me pu̱rūṇi̍ |
10.124.03c śaṁsā̍mi pi̱tre asu̍rāya̱ śeva̍m ayajñi̱yād ya̱jñiya̍m bhā̱gam e̍mi ||

10.124.04a ब॒ह्वीः समा॑ अकरम॒न्तर॑स्मि॒न्निन्द्रं॑ वृणा॒नः पि॒तरं॑ जहामि ।
10.124.04c अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ॥
10.124.04a ba̱hvīḥ samā̍ akaram a̱ntar a̍smi̱nn indra̍ṁ vṛṇā̱naḥ pi̱tara̍ṁ jahāmi |
10.124.04c a̱gniḥ somo̱ varu̍ṇa̱s te cya̍vante pa̱ryāva̍rd rā̱ṣṭraṁ tad a̍vāmy ā̱yan ||

10.124.05a निर्मा॑या उ॒ त्ये असु॑रा अभूव॒न्त्वं च॑ मा वरुण का॒मया॑से ।
10.124.05c ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ॥
10.124.05a nirmā̍yā u̱ tye asu̍rā abhūva̱n tvaṁ ca̍ mā varuṇa kā̱mayā̍se |
10.124.05c ṛ̱tena̍ rāja̱nn anṛ̍taṁ vivi̱ñcan mama̍ rā̱ṣṭrasyādhi̍patya̱m ehi̍ ||

10.124.06a इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यं प्र॑का॒श उ॒र्व१॒॑न्तरि॑क्षम् ।
10.124.06c हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं॑ ह॒विषा॑ यजाम ॥
10.124.06a i̱daṁ sva̍r i̱dam id ā̍sa vā̱mam a̱yam pra̍kā̱śa u̱rv a1̱̍ntari̍kṣam |
10.124.06c hanā̍va vṛ̱traṁ ni̱rehi̍ soma ha̱viṣ ṭvā̱ santa̍ṁ ha̱viṣā̍ yajāma ||

10.124.07a क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् ।
10.124.07c क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ॥
10.124.07a ka̱viḥ ka̍vi̱tvā di̱vi rū̱pam āsa̍ja̱d apra̍bhūtī̱ varu̍ṇo̱ nir a̱paḥ sṛ̍jat |
10.124.07c kṣema̍ṁ kṛṇvā̱nā jana̍yo̱ na sindha̍va̱s tā a̍sya̱ varṇa̱ṁ śuca̍yo bharibhrati ||

10.124.08a ता अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते॒ ता ई॒मा क्षे॑ति स्व॒धया॒ मद॑न्तीः ।
10.124.08c ता ईं॒ विशो॒ न राजा॑नं वृणा॒ना बी॑भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ॥
10.124.08a tā a̍sya̱ jyeṣṭha̍m indri̱yaṁ sa̍cante̱ tā ī̱m ā kṣe̍ti sva̱dhayā̱ mada̍ntīḥ |
10.124.08c tā ī̱ṁ viśo̱ na rājā̍naṁ vṛṇā̱nā bī̍bha̱tsuvo̱ apa̍ vṛ̱trād a̍tiṣṭhan ||

10.124.09a बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चर॑न्तम् ।
10.124.09c अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥
10.124.09a bī̱bha̱tsūnā̍ṁ sa̱yuja̍ṁ ha̱ṁsam ā̍hur a̱pāṁ di̱vyānā̍ṁ sa̱khye cara̍ntam |
10.124.09c a̱nu̱ṣṭubha̱m anu̍ carcū̱ryamā̍ṇa̱m indra̱ṁ ni ci̍kyuḥ ka̱vayo̍ manī̱ṣā ||



10.125.01a अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः ।
10.125.01c अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥
10.125.01a a̱haṁ ru̱drebhi̱r vasu̍bhiś carāmy a̱ham ā̍di̱tyair u̱ta vi̱śvade̍vaiḥ |
10.125.01c a̱ham mi̱trāvaru̍ṇo̱bhā bi̍bharmy a̱ham i̍ndrā̱gnī a̱ham a̱śvino̱bhā ||

10.125.02a अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म् ।
10.125.02c अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥
10.125.02a a̱haṁ soma̍m āha̱nasa̍m bibharmy a̱haṁ tvaṣṭā̍ram u̱ta pū̱ṣaṇa̱m bhaga̍m |
10.125.02c a̱haṁ da̍dhāmi̱ dravi̍ṇaṁ ha̱viṣma̍te suprā̱vye̱3̱̍ yaja̍mānāya sunva̱te ||

10.125.03a अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् ।
10.125.03c तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम् ॥
10.125.03a a̱haṁ rāṣṭrī̍ sa̱ṁgama̍nī̱ vasū̍nāṁ ciki̱tuṣī̍ pratha̱mā ya̱jñiyā̍nām |
10.125.03c tām mā̍ de̱vā vy a̍dadhuḥ puru̱trā bhūri̍sthātrā̱m bhūry ā̍ve̱śaya̍ntīm ||

10.125.04a मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तम् ।
10.125.04c अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥
10.125.04a mayā̱ so anna̍m atti̱ yo vi̱paśya̍ti̱ yaḥ prāṇi̍ti̱ ya ī̍ṁ śṛ̱ṇoty u̱ktam |
10.125.04c a̱ma̱ntavo̱ māṁ ta upa̍ kṣiyanti śru̱dhi śru̍ta śraddhi̱vaṁ te̍ vadāmi ||

10.125.05a अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः ।
10.125.05c यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥
10.125.05a a̱ham e̱va sva̱yam i̱daṁ va̍dāmi̱ juṣṭa̍ṁ de̱vebhi̍r u̱ta mānu̍ṣebhiḥ |
10.125.05c yaṁ kā̱maye̱ taṁ-ta̍m u̱graṁ kṛ̍ṇomi̱ tam bra̱hmāṇa̱ṁ tam ṛṣi̱ṁ taṁ su̍me̱dhām ||

10.125.06a अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑ ।
10.125.06c अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥
10.125.06a a̱haṁ ru̱drāya̱ dhanu̱r ā ta̍nomi brahma̱dviṣe̱ śara̍ve̱ hanta̱vā u̍ |
10.125.06c a̱haṁ janā̍ya sa̱mada̍ṁ kṛṇomy a̱haṁ dyāvā̍pṛthi̱vī ā vi̍veśa ||

10.125.07a अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व१॒॑न्तः स॑मु॒द्रे ।
10.125.07c ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥
10.125.07a a̱haṁ su̍ve pi̱tara̍m asya mū̱rdhan mama̱ yoni̍r a̱psv a1̱̍ntaḥ sa̍mu̱dre |
10.125.07c tato̱ vi ti̍ṣṭhe̱ bhuva̱nānu̱ viśvo̱tāmūṁ dyāṁ va̱rṣmaṇopa̍ spṛśāmi ||

10.125.08a अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ ।
10.125.08c प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥
10.125.08a a̱ham e̱va vāta̍ iva̱ pra vā̍my ā̱rabha̍māṇā̱ bhuva̍nāni̱ viśvā̍ |
10.125.08c pa̱ro di̱vā pa̱ra e̱nā pṛ̍thi̱vyaitāva̍tī mahi̱nā sam ba̍bhūva ||



10.126.01a न तमंहो॒ न दु॑रि॒तं देवा॑सो अष्ट॒ मर्त्य॑म् ।
10.126.01c स॒जोष॑सो॒ यम॑र्य॒मा मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒ द्विषः॑ ॥
10.126.01a na tam aṁho̱ na du̍ri̱taṁ devā̍so aṣṭa̱ martya̍m |
10.126.01c sa̱joṣa̍so̱ yam a̍rya̱mā mi̱tro naya̍nti̱ varu̍ṇo̱ ati̱ dviṣa̍ḥ ||

10.126.02a तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् ।
10.126.02c येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ॥
10.126.02a tad dhi va̱yaṁ vṛ̍ṇī̱mahe̱ varu̍ṇa̱ mitrārya̍man |
10.126.02c yenā̱ nir aṁha̍so yū̱yam pā̱tha ne̱thā ca̱ martya̱m ati̱ dviṣa̍ḥ ||

10.126.03a ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
10.126.03c नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विषः॑ ॥
10.126.03a te nū̱naṁ no̱ 'yam ū̱taye̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.126.03c nayi̍ṣṭhā u no ne̱ṣaṇi̱ parṣi̍ṣṭhā u naḥ pa̱rṣaṇy ati̱ dviṣa̍ḥ ||

10.126.04a यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
10.126.04c यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ॥
10.126.04a yū̱yaṁ viśva̱m pari̍ pātha̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.126.04c yu̱ṣmāka̱ṁ śarma̍ṇi pri̱ye syāma̍ supraṇīta̱yo 'ti̱ dviṣa̍ḥ ||

10.126.05a आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
10.126.05c उ॒ग्रं म॒रुद्भी॑ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ॥
10.126.05a ā̱di̱tyāso̱ ati̱ sridho̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.126.05c u̱gram ma̱rudbhī̍ ru̱draṁ hu̍ve̱mendra̍m a̱gniṁ sva̱staye 'ti̱ dviṣa̍ḥ ||

10.126.06a नेता॑र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा ।
10.126.06c अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नामति॒ द्विषः॑ ॥
10.126.06a netā̍ra ū̱ ṣu ṇa̍s ti̱ro varu̍ṇo mi̱tro a̍rya̱mā |
10.126.06c ati̱ viśvā̍ni duri̱tā rājā̍naś carṣaṇī̱nām ati̱ dviṣa̍ḥ ||

10.126.07a शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
10.126.07c शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विषः॑ ॥
10.126.07a śu̱nam a̱smabhya̍m ū̱taye̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.126.07c śarma̍ yacchantu sa̱pratha̍ ādi̱tyāso̱ yad īma̍he̱ ati̱ dviṣa̍ḥ ||

10.126.08a यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः ।
10.126.08c ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥
10.126.08a yathā̍ ha̱ tyad va̍savo gau̱rya̍ṁ cit pa̱di ṣi̱tām amu̍ñcatā yajatrāḥ |
10.126.08c e̱vo ṣv a1̱̍sman mu̍ñcatā̱ vy aṁha̱ḥ pra tā̍ry agne prata̱raṁ na̱ āyu̍ḥ ||



10.127.01a रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभिः॑ ।
10.127.01c विश्वा॒ अधि॒ श्रियो॑ऽधित ॥
10.127.01a rātrī̱ vy a̍khyad āya̱tī pu̍ru̱trā de̱vy a1̱̍kṣabhi̍ḥ |
10.127.01c viśvā̱ adhi̱ śriyo̍ 'dhita ||

10.127.02a ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१॒॑द्वतः॑ ।
10.127.02c ज्योति॑षा बाधते॒ तमः॑ ॥
10.127.02a orv a̍prā̱ ama̍rtyā ni̱vato̍ de̱vy u1̱̍dvata̍ḥ |
10.127.02c jyoti̍ṣā bādhate̱ tama̍ḥ ||

10.127.03a निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती ।
10.127.03c अपेदु॑ हासते॒ तमः॑ ॥
10.127.03a nir u̱ svasā̍ram askṛto̱ṣasa̍ṁ de̱vy ā̍ya̱tī |
10.127.03c aped u̍ hāsate̱ tama̍ḥ ||

10.127.04a सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि ।
10.127.04c वृ॒क्षे न व॑स॒तिं वयः॑ ॥
10.127.04a sā no̍ a̱dya yasyā̍ va̱yaṁ ni te̱ yāma̱nn avi̍kṣmahi |
10.127.04c vṛ̱kṣe na va̍sa̱tiṁ vaya̍ḥ ||

10.127.05a नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ ।
10.127.05c नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥
10.127.05a ni grāmā̍so avikṣata̱ ni pa̱dvanto̱ ni pa̱kṣiṇa̍ḥ |
10.127.05c ni śye̱nāsa̍ś cid a̱rthina̍ḥ ||

10.127.06a या॒वया॑ वृ॒क्यं१॒॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये ।
10.127.06c अथा॑ नः सु॒तरा॑ भव ॥
10.127.06a yā̱vayā̍ vṛ̱kya1̱̍ṁ vṛka̍ṁ ya̱vaya̍ ste̱nam ū̍rmye |
10.127.06c athā̍ naḥ su̱tarā̍ bhava ||

10.127.07a उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित ।
10.127.07c उष॑ ऋ॒णेव॑ यातय ॥
10.127.07a upa̍ mā̱ pepi̍śa̱t tama̍ḥ kṛ̱ṣṇaṁ vya̍ktam asthita |
10.127.07c uṣa̍ ṛ̱ṇeva̍ yātaya ||

10.127.08a उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः ।
10.127.08c रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥
10.127.08a upa̍ te̱ gā i̱vāka̍raṁ vṛṇī̱ṣva du̍hitar divaḥ |
10.127.08c rātri̱ stoma̱ṁ na ji̱gyuṣe̍ ||



10.128.01a ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम ।
10.128.01c मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
10.128.01a mamā̍gne̱ varco̍ viha̱veṣv a̍stu va̱yaṁ tvendhā̍nās ta̱nva̍m puṣema |
10.128.01c mahya̍ṁ namantām pra̱diśa̱ś cata̍sra̱s tvayādhya̍kṣeṇa̱ pṛta̍nā jayema ||

10.128.02a मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः ।
10.128.02c ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥
10.128.02a mama̍ de̱vā vi̍ha̱ve sa̍ntu̱ sarva̱ indra̍vanto ma̱ruto̱ viṣṇu̍r a̱gniḥ |
10.128.02c mamā̱ntari̍kṣam u̱rulo̍kam astu̱ mahya̱ṁ vāta̍ḥ pavatā̱ṁ kāme̍ a̱smin ||

10.128.03a मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ।
10.128.03c दैव्या॒ होता॑रो वनुषन्त॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ॥
10.128.03a mayi̍ de̱vā dravi̍ṇa̱m ā ya̍jantā̱m mayy ā̱śīr a̍stu̱ mayi̍ de̱vahū̍tiḥ |
10.128.03c daivyā̱ hotā̍ro vanuṣanta̱ pūrve 'ri̍ṣṭāḥ syāma ta̱nvā̍ su̱vīrā̍ḥ ||

10.128.04a मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु ।
10.128.04c एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता नः ॥
10.128.04a mahya̍ṁ yajantu̱ mama̱ yāni̍ ha̱vyākū̍tiḥ sa̱tyā mana̍so me astu |
10.128.04c eno̱ mā ni gā̍ṁ kata̱mac ca̱nāhaṁ viśve̍ devāso̱ adhi̍ vocatā naḥ ||

10.128.05a देवीः॑ षळुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् ।
10.128.05c मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥
10.128.05a devī̍ḥ ṣaḻ urvīr u̱ru na̍ḥ kṛṇota̱ viśve̍ devāsa i̱ha vī̍rayadhvam |
10.128.05c mā hā̍smahi pra̱jayā̱ mā ta̱nūbhi̱r mā ra̍dhāma dviṣa̱te so̍ma rājan ||

10.128.06a अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् ।
10.128.06c प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॒३॒॑ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥
10.128.06a agne̍ ma̱nyum pra̍tinu̱dan pare̍ṣā̱m ada̍bdho go̱pāḥ pari̍ pāhi na̱s tvam |
10.128.06c pra̱tyañco̍ yantu ni̱guta̱ḥ puna̱s te̱3̱̍ 'maiṣā̍ṁ ci̱ttam pra̱budhā̱ṁ vi ne̍śat ||

10.128.07a धा॒ता धा॑तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हम् ।
10.128.07c इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा॑न्तु॒ यज॑मानं न्य॒र्थात् ॥
10.128.07a dhā̱tā dhā̍tṝ̱ṇām bhuva̍nasya̱ yas pati̍r de̱vaṁ trā̱tāra̍m abhimātiṣā̱ham |
10.128.07c i̱maṁ ya̱jñam a̱śvino̱bhā bṛha̱spati̍r de̱vāḥ pā̍ntu̱ yaja̍mānaṁ nya̱rthāt ||

10.128.08a उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षुः ।
10.128.08c स नः॑ प्र॒जायै॑ हर्यश्व मृळ॒येन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥
10.128.08a u̱ru̱vyacā̍ no mahi̱ṣaḥ śarma̍ yaṁsad a̱smin have̍ puruhū̱taḥ pu̍ru̱kṣuḥ |
10.128.08c sa na̍ḥ pra̱jāyai̍ haryaśva mṛḻa̱yendra̱ mā no̍ rīriṣo̱ mā parā̍ dāḥ ||

10.128.09a ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
10.128.09c वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥
10.128.09a ye na̍ḥ sa̱patnā̱ apa̱ te bha̍vantv indrā̱gnibhyā̱m ava̍ bādhāmahe̱ tān |
10.128.09c vasa̍vo ru̱drā ā̍di̱tyā u̍pari̱spṛśa̍m mo̱graṁ cettā̍ram adhirā̱jam a̍kran ||



10.129.01a नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् ।
10.129.01c किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा॑सी॒द्गह॑नं गभी॒रम् ॥
10.129.01a nāsa̍d āsī̱n no sad ā̍sīt ta̱dānī̱ṁ nāsī̱d rajo̱ no vyo̍mā pa̱ro yat |
10.129.01c kim āva̍rīva̱ḥ kuha̱ kasya̱ śarma̱nn ambha̱ḥ kim ā̍sī̱d gaha̍naṁ gabhī̱ram ||

10.129.02a न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः ।
10.129.02c आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किं च॒नास॑ ॥
10.129.02a na mṛ̱tyur ā̍sīd a̱mṛta̱ṁ na tarhi̱ na rātryā̱ ahna̍ āsīt prake̱taḥ |
10.129.02c ānī̍d avā̱taṁ sva̱dhayā̱ tad eka̱ṁ tasmā̍d dhā̱nyan na pa̱raḥ kiṁ ca̱nāsa̍ ||

10.129.03a तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे॑ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दम् ।
10.129.03c तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् ॥
10.129.03a tama̍ āsī̱t tama̍sā gū̱ḻham agre̍ 'prake̱taṁ sa̍li̱laṁ sarva̍m ā i̱dam |
10.129.03c tu̱cchyenā̱bhv api̍hita̱ṁ yad āsī̱t tapa̍sa̱s tan ma̍hi̱nājā̍ya̱taika̍m ||

10.129.04a काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् ।
10.129.04c स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥
10.129.04a kāma̱s tad agre̱ sam a̍varta̱tādhi̱ mana̍so̱ reta̍ḥ pratha̱maṁ yad āsī̍t |
10.129.04c sa̱to bandhu̱m asa̍ti̱ nir a̍vindan hṛ̱di pra̱tīṣyā̍ ka̱vayo̍ manī̱ṣā ||

10.129.05a ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् ।
10.129.05c रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्त्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ॥
10.129.05a ti̱ra̱ścīno̱ vita̍to ra̱śmir e̍ṣām a̱dhaḥ svi̍d ā̱sī3d u̱pari̍ svid āsī3t |
10.129.05c re̱to̱dhā ā̍san mahi̱māna̍ āsan sva̱dhā a̱vastā̱t praya̍tiḥ pa̱rastā̍t ||

10.129.06a को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः ।
10.129.06c अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥
10.129.06a ko a̱ddhā ve̍da̱ ka i̱ha pra vo̍ca̱t kuta̱ ājā̍tā̱ kuta̍ i̱yaṁ visṛ̍ṣṭiḥ |
10.129.06c a̱rvāg de̱vā a̱sya vi̱sarja̍ne̱nāthā̱ ko ve̍da̱ yata̍ āba̱bhūva̍ ||

10.129.07a इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न ।
10.129.07c यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न्त्सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ॥
10.129.07a i̱yaṁ visṛ̍ṣṭi̱r yata̍ āba̱bhūva̱ yadi̍ vā da̱dhe yadi̍ vā̱ na |
10.129.07c yo a̱syādhya̍kṣaḥ para̱me vyo̍ma̱n so a̱ṅga ve̍da̱ yadi̍ vā̱ na veda̍ ||



10.130.01a यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः ।
10.130.01c इ॒मे व॑यन्ति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥
10.130.01a yo ya̱jño vi̱śvata̱s tantu̍bhis ta̱ta eka̍śataṁ devaka̱rmebhi̱r āya̍taḥ |
10.130.01c i̱me va̍yanti pi̱taro̱ ya ā̍ya̱yuḥ pra va̱yāpa̍ va̱yety ā̍sate ta̱te ||

10.130.02a पुमाँ॑ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् ।
10.130.02c इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सदः॒ सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ॥
10.130.02a pumā̍m̐ enaṁ tanuta̱ ut kṛ̍ṇatti̱ pumā̱n vi ta̍tne̱ adhi̱ nāke̍ a̱smin |
10.130.02c i̱me ma̱yūkhā̱ upa̍ sedur ū̱ sada̱ḥ sāmā̍ni cakru̱s tasa̍rā̱ṇy ota̍ve ||

10.130.03a कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् ।
10.130.03c छन्दः॒ किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ॥
10.130.03a kāsī̍t pra̱mā pra̍ti̱mā kiṁ ni̱dāna̱m ājya̱ṁ kim ā̍sīt pari̱dhiḥ ka ā̍sīt |
10.130.03c chanda̱ḥ kim ā̍sī̱t praü̍ga̱ṁ kim u̱kthaṁ yad de̱vā de̱vam aya̍janta̱ viśve̍ ||

10.130.04a अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव ।
10.130.04c अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥
10.130.04a a̱gner gā̍ya̱try a̍bhavat sa̱yugvo̱ṣṇiha̍yā savi̱tā sam ba̍bhūva |
10.130.04c a̱nu̱ṣṭubhā̱ soma̍ u̱kthair maha̍svā̱n bṛha̱spate̍r bṛha̱tī vāca̍m āvat ||

10.130.05a वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्नः॑ ।
10.130.05c विश्वा॑न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्याः॑ ॥
10.130.05a vi̱rāṇ mi̱trāvaru̍ṇayor abhi̱śrīr indra̍sya tri̱ṣṭub i̱ha bhā̱go ahna̍ḥ |
10.130.05c viśvā̍n de̱vāñ jaga̱ty ā vi̍veśa̱ tena̍ cākḷpra̱ ṛṣa̍yo manu̱ṣyā̍ḥ ||

10.130.06a चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे ।
10.130.06c पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे॑ ॥
10.130.06a cā̱kḷ̱pre tena̱ ṛṣa̍yo manu̱ṣyā̍ ya̱jñe jā̱te pi̱taro̍ naḥ purā̱ṇe |
10.130.06c paśya̍n manye̱ mana̍sā̱ cakṣa̍sā̱ tān ya i̱maṁ ya̱jñam aya̍janta̱ pūrve̍ ||

10.130.07a स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः॑ ।
10.130.07c पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन् ॥
10.130.07a sa̱hasto̍māḥ sa̱hacha̍ndasa ā̱vṛta̍ḥ sa̱hapra̍mā̱ ṛṣa̍yaḥ sa̱pta daivyā̍ḥ |
10.130.07c pūrve̍ṣā̱m panthā̍m anu̱dṛśya̱ dhīrā̍ a̱nvāle̍bhire ra̱thyo̱3̱̍ na ra̱śmīn ||



10.131.01a अप॒ प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॒नपापा॑चो अभिभूते नुदस्व ।
10.131.01c अपोदी॑चो॒ अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे॑म ॥
10.131.01a apa̱ prāca̍ indra̱ viśvā̍m̐ a̱mitrā̱n apāpā̍co abhibhūte nudasva |
10.131.01c apodī̍co̱ apa̍ śūrādha̱rāca̍ u̱rau yathā̱ tava̱ śarma̱n made̍ma ||

10.131.02a कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
10.131.02c इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥
10.131.02a ku̱vid a̱ṅga yava̍manto̱ yava̍ṁ ci̱d yathā̱ dānty a̍nupū̱rvaṁ vi̱yūya̍ |
10.131.02c i̱hehai̍ṣāṁ kṛṇuhi̱ bhoja̍nāni̱ ye ba̱rhiṣo̱ namo̍vṛkti̱ṁ na ja̱gmuḥ ||

10.131.03a न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑ ।
10.131.03c ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ॥
10.131.03a na̱hi sthūry ṛ̍tu̱thā yā̱tam asti̱ nota śravo̍ vivide saṁga̱meṣu̍ |
10.131.03c ga̱vyanta̱ indra̍ṁ sa̱khyāya̱ viprā̍ aśvā̱yanto̱ vṛṣa̍ṇaṁ vā̱jaya̍ntaḥ ||

10.131.04a यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ ।
10.131.04c वि॒पि॒पा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ॥
10.131.04a yu̱vaṁ su̱rāma̍m aśvinā̱ namu̍cāv āsu̱re sacā̍ |
10.131.04c vi̱pi̱pā̱nā śu̍bhas patī̱ indra̱ṁ karma̍sv āvatam ||

10.131.05a पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्दं॒सना॑भिः ।
10.131.05c यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥
10.131.05a pu̱tram i̍va pi̱tarā̍v a̱śvino̱bhendrā̱vathu̱ḥ kāvyai̍r da̱ṁsanā̍bhiḥ |
10.131.05c yat su̱rāma̱ṁ vy api̍ba̱ḥ śacī̍bhi̱ḥ sara̍svatī tvā maghavann abhiṣṇak ||

10.131.06a इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः ।
10.131.06c बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
10.131.06a indra̍ḥ su̱trāmā̱ svavā̱m̐ avo̍bhiḥ sumṛḻī̱ko bha̍vatu vi̱śvave̍dāḥ |
10.131.06c bādha̍tā̱ṁ dveṣo̱ abha̍yaṁ kṛṇotu su̱vīrya̍sya̱ pata̍yaḥ syāma ||

10.131.07a तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
10.131.07c स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ॥
10.131.07a tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma |
10.131.07c sa su̱trāmā̱ svavā̱m̐ indro̍ a̱sme ā̱rāc ci̱d dveṣa̍ḥ sanu̱tar yu̍yotu ||



10.132.01a ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ ।
10.132.01c ई॒जा॒नं दे॒वाव॒श्विना॑व॒भि सु॒म्नैर॑वर्धताम् ॥
10.132.01a ī̱jā̱nam id dyaur gū̱rtāva̍sur ījā̱nam bhūmi̍r a̱bhi pra̍bhū̱ṣaṇi̍ |
10.132.01c ī̱jā̱naṁ de̱vāv a̱śvinā̍v a̱bhi su̱mnair a̍vardhatām ||

10.132.02a ता वां॑ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता॑ यजामसि ।
10.132.02c यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या॑म र॒क्षसः॑ ॥
10.132.02a tā vā̍m mitrāvaruṇā dhāra̱yatkṣi̍tī suṣu̱mneṣi̍ta̱tvatā̍ yajāmasi |
10.132.02c yu̱voḥ krā̱ṇāya̍ sa̱khyair a̱bhi ṣyā̍ma ra̱kṣasa̍ḥ ||

10.132.03a अधा॑ चि॒न्नु यद्दिधि॑षामहे वाम॒भि प्रि॒यं रेक्णः॒ पत्य॑मानाः ।
10.132.03c द॒द्वाँ वा॒ यत्पुष्य॑ति॒ रेक्णः॒ सम्वा॑र॒न्नकि॑रस्य म॒घानि॑ ॥
10.132.03a adhā̍ ci̱n nu yad didhi̍ṣāmahe vām a̱bhi pri̱yaṁ rekṇa̱ḥ patya̍mānāḥ |
10.132.03c da̱dvām̐ vā̱ yat puṣya̍ti̱ rekṇa̱ḥ sam v ā̍ra̱n naki̍r asya ma̱ghāni̍ ||

10.132.04a अ॒साव॒न्यो अ॑सुर सूयत॒ द्यौस्त्वं विश्वे॑षां वरुणासि॒ राजा॑ ।
10.132.04c मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् ॥
10.132.04a a̱sāv a̱nyo a̍sura sūyata̱ dyaus tvaṁ viśve̍ṣāṁ varuṇāsi̱ rājā̍ |
10.132.04c mū̱rdhā ratha̍sya cāka̱n naitāva̱taina̍sāntaka̱dhruk ||

10.132.05a अ॒स्मिन्त्स्वे॒३॒॑तच्छक॑पूत॒ एनो॑ हि॒ते मि॒त्रे निग॑तान्हन्ति वी॒रान् ।
10.132.05c अ॒वोर्वा॒ यद्धात्त॒नूष्ववः॑ प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा॑ ॥
10.132.05a a̱smin sv e̱3̱̍tac chaka̍pūta̱ eno̍ hi̱te mi̱tre niga̍tān hanti vī̱rān |
10.132.05c a̱vor vā̱ yad dhāt ta̱nūṣv ava̍ḥ pri̱yāsu̍ ya̱jñiyā̱sv arvā̍ ||

10.132.06a यु॒वोर्हि मा॒तादि॑तिर्विचेतसा॒ द्यौर्न भूमिः॒ पय॑सा पुपू॒तनि॑ ।
10.132.06c अव॑ प्रि॒या दि॑दिष्टन॒ सूरो॑ निनिक्त र॒श्मिभिः॑ ॥
10.132.06a yu̱vor hi mā̱tādi̍tir vicetasā̱ dyaur na bhūmi̱ḥ paya̍sā pupū̱tani̍ |
10.132.06c ava̍ pri̱yā di̍diṣṭana̱ sūro̍ ninikta ra̱śmibhi̍ḥ ||

10.132.07a यु॒वं ह्य॑प्न॒राजा॒वसी॑दतं॒ तिष्ठ॒द्रथं॒ न धू॒र्षदं॑ वन॒र्षद॑म् ।
10.132.07c ता नः॑ कणूक॒यन्ती॑र्नृ॒मेध॑स्तत्रे॒ अंह॑सः सु॒मेध॑स्तत्रे॒ अंह॑सः ॥
10.132.07a yu̱vaṁ hy a̍pna̱rājā̱v asī̍data̱ṁ tiṣṭha̱d ratha̱ṁ na dhū̱rṣada̍ṁ vana̱rṣada̍m |
10.132.07c tā na̍ḥ kaṇūka̱yantī̍r nṛ̱medha̍s tatre̱ aṁha̍saḥ su̱medha̍s tatre̱ aṁha̍saḥ ||



10.133.01a प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत ।
10.133.01c अ॒भीके॑ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
10.133.01a pro ṣv a̍smai purora̱tham indrā̍ya śū̱ṣam a̍rcata |
10.133.01c a̱bhīke̍ cid u loka̱kṛt sa̱ṁge sa̱matsu̍ vṛtra̱hāsmāka̍m bodhi codi̱tā nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

10.133.02a त्वं सिन्धूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहि॑म् ।
10.133.02c अ॒श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
10.133.02a tvaṁ sindhū̱m̐r avā̍sṛjo 'dha̱rāco̱ aha̱nn ahi̍m |
10.133.02c a̱śa̱trur i̍ndra jajñiṣe̱ viśva̍m puṣyasi̱ vārya̱ṁ taṁ tvā̱ pari̍ ṣvajāmahe̱ nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

10.133.03a वि षु विश्वा॒ अरा॑तयो॒ऽर्यो न॑शन्त नो॒ धियः॑ ।
10.133.03c अस्ता॑सि॒ शत्र॑वे व॒धं यो न॑ इन्द्र॒ जिघां॑सति॒ या ते॑ रा॒तिर्द॒दिर्वसु॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
10.133.03a vi ṣu viśvā̱ arā̍tayo̱ 'ryo na̍śanta no̱ dhiya̍ḥ |
10.133.03c astā̍si̱ śatra̍ve va̱dhaṁ yo na̍ indra̱ jighā̍ṁsati̱ yā te̍ rā̱tir da̱dir vasu̱ nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

10.133.04a यो न॑ इन्द्रा॒भितो॒ जनो॑ वृका॒युरा॒दिदे॑शति ।
10.133.04c अ॒ध॒स्प॒दं तमीं॑ कृधि विबा॒धो अ॑सि सास॒हिर्नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
10.133.04a yo na̍ indrā̱bhito̱ jano̍ vṛkā̱yur ā̱dide̍śati |
10.133.04c a̱dha̱spa̱daṁ tam ī̍ṁ kṛdhi vibā̱dho a̍si sāsa̱hir nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

10.133.05a यो न॑ इन्द्राभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्यः॑ ।
10.133.05c अव॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
10.133.05a yo na̍ indrābhi̱dāsa̍ti̱ sanā̍bhi̱r yaś ca̱ niṣṭya̍ḥ |
10.133.05c ava̱ tasya̱ bala̍ṁ tira ma̱hīva̱ dyaur adha̱ tmanā̱ nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

10.133.06a व॒यमि॑न्द्र त्वा॒यवः॑ सखि॒त्वमा र॑भामहे ।
10.133.06c ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा॑नि दुरि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
10.133.06a va̱yam i̍ndra tvā̱yava̍ḥ sakhi̱tvam ā ra̍bhāmahe |
10.133.06c ṛ̱tasya̍ naḥ pa̱thā na̱yāti̱ viśvā̍ni duri̱tā nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

10.133.07a अ॒स्मभ्यं॒ सु त्वमि॑न्द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं॑ जरि॒त्रे ।
10.133.07c अच्छि॑द्रोध्नी पी॒पय॒द्यथा॑ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥
10.133.07a a̱smabhya̱ṁ su tvam i̍ndra̱ tāṁ śi̍kṣa̱ yā doha̍te̱ prati̱ vara̍ṁ jari̱tre |
10.133.07c acchi̍drodhnī pī̱paya̱d yathā̍ naḥ sa̱hasra̍dhārā̱ paya̍sā ma̱hī gauḥ ||



10.134.01a उ॒भे यदि॑न्द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व ।
10.134.01c म॒हान्तं॑ त्वा म॒हीनां॑ स॒म्राजं॑ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
10.134.01a u̱bhe yad i̍ndra̱ roda̍sī āpa̱prātho̱ṣā i̍va |
10.134.01c ma̱hānta̍ṁ tvā ma̱hīnā̍ṁ sa̱mrāja̍ṁ carṣaṇī̱nāṁ de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat ||

10.134.02a अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रम् ।
10.134.02c अ॒ध॒स्प॒दं तमीं॑ कृधि॒ यो अ॒स्माँ आ॒दिदे॑शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
10.134.02a ava̍ sma durhaṇāya̱to marta̍sya tanuhi sthi̱ram |
10.134.02c a̱dha̱spa̱daṁ tam ī̍ṁ kṛdhi̱ yo a̱smām̐ ā̱dide̍śati de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat ||

10.134.03a अव॒ त्या बृ॑ह॒तीरिषो॑ वि॒श्वश्च॑न्द्रा अमित्रहन् ।
10.134.03c शची॑भिः शक्र धूनु॒हीन्द्र॒ विश्वा॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
10.134.03a ava̱ tyā bṛ̍ha̱tīr iṣo̍ vi̱śvaśca̍ndrā amitrahan |
10.134.03c śacī̍bhiḥ śakra dhūnu̱hīndra̱ viśvā̍bhir ū̱tibhi̍r de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat ||

10.134.04a अव॒ यत्त्वं श॑तक्रत॒विन्द्र॒ विश्वा॑नि धूनु॒षे ।
10.134.04c र॒यिं न सु॑न्व॒ते सचा॑ सह॒स्रिणी॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
10.134.04a ava̱ yat tvaṁ śa̍takrata̱v indra̱ viśvā̍ni dhūnu̱ṣe |
10.134.04c ra̱yiṁ na su̍nva̱te sacā̍ saha̱sriṇī̍bhir ū̱tibhi̍r de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat ||

10.134.05a अव॒ स्वेदा॑ इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यवः॑ ।
10.134.05c दूर्वा॑या इव॒ तन्त॑वो॒ व्य१॒॑स्मदे॑तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
10.134.05a ava̱ svedā̍ ivā̱bhito̱ viṣva̍k patantu di̱dyava̍ḥ |
10.134.05c dūrvā̍yā iva̱ tanta̍vo̱ vy a1̱̍smad e̍tu durma̱tir de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat ||

10.134.06a दी॒र्घं ह्य॑ङ्कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मन्तुमः ।
10.134.06c पूर्वे॑ण मघवन्प॒दाजो व॒यां यथा॑ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
10.134.06a dī̱rghaṁ hy a̍ṅku̱śaṁ ya̍thā̱ śakti̱m bibha̍rṣi mantumaḥ |
10.134.06c pūrve̍ṇa maghavan pa̱dājo va̱yāṁ yathā̍ yamo de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat ||

10.134.07a नकि॑र्देवा मिनीमसि॒ नकि॒रा यो॑पयामसि मन्त्र॒श्रुत्यं॑ चरामसि ।
10.134.07c प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ॥
10.134.07a naki̍r devā minīmasi̱ naki̱r ā yo̍payāmasi mantra̱śrutya̍ṁ carāmasi |
10.134.07c pa̱kṣebhi̍r apika̱kṣebhi̱r atrā̱bhi saṁ ra̍bhāmahe ||



10.135.01a यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः ।
10.135.01c अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ अनु॑ वेनति ॥
10.135.01a yasmi̍n vṛ̱kṣe su̍palā̱śe de̱vaiḥ sa̱mpiba̍te ya̱maḥ |
10.135.01c atrā̍ no vi̱śpati̍ḥ pi̱tā pu̍rā̱ṇām̐ anu̍ venati ||

10.135.02a पु॒रा॒णाँ अ॑नु॒वेन॑न्तं॒ चर॑न्तं पा॒पया॑मु॒या ।
10.135.02c अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुनः॑ ॥
10.135.02a pu̱rā̱ṇām̐ a̍nu̱vena̍nta̱ṁ cara̍ntam pā̱payā̍mu̱yā |
10.135.02c a̱sū̱yann a̱bhy a̍cākaśa̱ṁ tasmā̍ aspṛhaya̱m puna̍ḥ ||

10.135.03a यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः ।
10.135.03c एके॑षं वि॒श्वतः॒ प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥
10.135.03a yaṁ ku̍māra̱ nava̱ṁ ratha̍m aca̱kram mana̱sākṛ̍ṇoḥ |
10.135.03c eke̍ṣaṁ vi̱śvata̱ḥ prāñca̱m apa̍śya̱nn adhi̍ tiṣṭhasi ||

10.135.04a यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे॑भ्य॒स्परि॑ ।
10.135.04c तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तम् ॥
10.135.04a yaṁ ku̍māra̱ prāva̍rtayo̱ ratha̱ṁ vipre̍bhya̱s pari̍ |
10.135.04c taṁ sāmānu̱ prāva̍rtata̱ sam i̱to nā̱vy āhi̍tam ||

10.135.05a कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् ।
10.135.05c कः स्वि॒त्तद॒द्य नो॑ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥
10.135.05a kaḥ ku̍mā̱ram a̍janaya̱d ratha̱ṁ ko nir a̍vartayat |
10.135.05c kaḥ svi̱t tad a̱dya no̍ brūyād anu̱deyī̱ yathābha̍vat ||

10.135.06a यथाभ॑वदनु॒देयी॒ ततो॒ अग्र॑मजायत ।
10.135.06c पु॒रस्ता॑द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तम् ॥
10.135.06a yathābha̍vad anu̱deyī̱ tato̱ agra̍m ajāyata |
10.135.06c pu̱rastā̍d bu̱dhna āta̍taḥ pa̱ścān ni̱raya̍ṇaṁ kṛ̱tam ||

10.135.07a इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते॑ ।
10.135.07c इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ॥
10.135.07a i̱daṁ ya̱masya̱ sāda̍naṁ devamā̱naṁ yad u̱cyate̍ |
10.135.07c i̱yam a̍sya dhamyate nā̱ḻīr a̱yaṁ gī̱rbhiḥ pari̍ṣkṛtaḥ ||



10.136.01a के॒श्य१॒॑ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी ।
10.136.01c के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ॥
10.136.01a ke̱śy a1̱̍gniṁ ke̱śī vi̱ṣaṁ ke̱śī bi̍bharti̱ roda̍sī |
10.136.01c ke̱śī viśva̱ṁ sva̍r dṛ̱śe ke̱śīdaṁ jyoti̍r ucyate ||

10.136.02a मुन॑यो॒ वात॑रशनाः पि॒शङ्गा॑ वसते॒ मला॑ ।
10.136.02c वात॒स्यानु॒ ध्राजिं॑ यन्ति॒ यद्दे॒वासो॒ अवि॑क्षत ॥
10.136.02a muna̍yo̱ vāta̍raśanāḥ pi̱śaṅgā̍ vasate̱ malā̍ |
10.136.02c vāta̱syānu̱ dhrāji̍ṁ yanti̱ yad de̱vāso̱ avi̍kṣata ||

10.136.03a उन्म॑दिता॒ मौने॑येन॒ वाताँ॒ आ त॑स्थिमा व॒यम् ।
10.136.03c शरी॒रेद॒स्माकं॑ यू॒यं मर्ता॑सो अ॒भि प॑श्यथ ॥
10.136.03a unma̍ditā̱ maune̍yena̱ vātā̱m̐ ā ta̍sthimā va̱yam |
10.136.03c śarī̱red a̱smāka̍ṁ yū̱yam martā̍so a̱bhi pa̍śyatha ||

10.136.04a अ॒न्तरि॑क्षेण पतति॒ विश्वा॑ रू॒पाव॒चाक॑शत् ।
10.136.04c मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा॑ हि॒तः ॥
10.136.04a a̱ntari̍kṣeṇa patati̱ viśvā̍ rū̱pāva̱cāka̍śat |
10.136.04c muni̍r de̱vasya̍-devasya̱ saukṛ̍tyāya̱ sakhā̍ hi̱taḥ ||

10.136.05a वात॒स्याश्वो॑ वा॒योः सखाथो॑ दे॒वेषि॑तो॒ मुनिः॑ ।
10.136.05c उ॒भौ स॑मु॒द्रावा क्षे॑ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ॥
10.136.05a vāta̱syāśvo̍ vā̱yoḥ sakhātho̍ de̱veṣi̍to̱ muni̍ḥ |
10.136.05c u̱bhau sa̍mu̱drāv ā kṣe̍ti̱ yaś ca̱ pūrva̍ u̱tāpa̍raḥ ||

10.136.06a अ॒प्स॒रसां॑ गन्ध॒र्वाणां॑ मृ॒गाणां॒ चर॑णे॒ चर॑न् ।
10.136.06c के॒शी केत॑स्य वि॒द्वान्त्सखा॑ स्वा॒दुर्म॒दिन्त॑मः ॥
10.136.06a a̱psa̱rasā̍ṁ gandha̱rvāṇā̍m mṛ̱gāṇā̱ṁ cara̍ṇe̱ cara̍n |
10.136.06c ke̱śī keta̍sya vi̱dvān sakhā̍ svā̱dur ma̱dinta̍maḥ ||

10.136.07a वा॒युर॑स्मा॒ उपा॑मन्थत्पि॒नष्टि॑ स्मा कुनन्न॒मा ।
10.136.07c के॒शी वि॒षस्य॒ पात्रे॑ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ॥
10.136.07a vā̱yur a̍smā̱ upā̍manthat pi̱naṣṭi̍ smā kunanna̱mā |
10.136.07c ke̱śī vi̱ṣasya̱ pātre̍ṇa̱ yad ru̱dreṇāpi̍bat sa̱ha ||



10.137.01a उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ ।
10.137.01c उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ॥
10.137.01a u̱ta de̍vā̱ ava̍hita̱ṁ devā̱ un na̍yathā̱ puna̍ḥ |
10.137.01c u̱tāga̍ś ca̱kruṣa̍ṁ devā̱ devā̍ jī̱vaya̍thā̱ puna̍ḥ ||

10.137.02a द्वावि॒मौ वातौ॑ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑ ।
10.137.02c दक्षं॑ ते अ॒न्य आ वा॑तु॒ परा॒न्यो वा॑तु॒ यद्रपः॑ ॥
10.137.02a dvāv i̱mau vātau̍ vāta̱ ā sindho̱r ā pa̍rā̱vata̍ḥ |
10.137.02c dakṣa̍ṁ te a̱nya ā vā̍tu̱ parā̱nyo vā̍tu̱ yad rapa̍ḥ ||

10.137.03a आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ ।
10.137.03c त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥
10.137.03a ā vā̍ta vāhi bheṣa̱jaṁ vi vā̍ta vāhi̱ yad rapa̍ḥ |
10.137.03c tvaṁ hi vi̱śvabhe̍ṣajo de̱vānā̍ṁ dū̱ta īya̍se ||

10.137.04a आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः ।
10.137.04c दक्षं॑ ते भ॒द्रमाभा॑र्षं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥
10.137.04a ā tvā̍gama̱ṁ śaṁtā̍tibhi̱r atho̍ ari̱ṣṭatā̍tibhiḥ |
10.137.04c dakṣa̍ṁ te bha̱dram ābhā̍rṣa̱m parā̱ yakṣma̍ṁ suvāmi te ||

10.137.05a त्राय॑न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां॑ ग॒णः ।
10.137.05c त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥
10.137.05a trāya̍ntām i̱ha de̱vās trāya̍tām ma̱rutā̍ṁ ga̱ṇaḥ |
10.137.05c trāya̍ntā̱ṁ viśvā̍ bhū̱tāni̱ yathā̱yam a̍ra̱pā asa̍t ||

10.137.06a आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः ।
10.137.06c आपः॒ सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥
10.137.06a āpa̱ id vā u̍ bheṣa̱jīr āpo̍ amīva̱cāta̍nīḥ |
10.137.06c āpa̱ḥ sarva̍sya bheṣa̱jīs tās te̍ kṛṇvantu bheṣa̱jam ||

10.137.07a हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी ।
10.137.07c अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥
10.137.07a hastā̍bhyā̱ṁ daśa̍śākhābhyāṁ ji̱hvā vā̱caḥ pu̍roga̱vī |
10.137.07c a̱nā̱ma̱yi̱tnubhyā̍ṁ tvā̱ tābhyā̱ṁ tvopa̍ spṛśāmasi ||



10.138.01a तव॒ त्य इ॑न्द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म॑न्वा॒ना व्य॑दर्दिरुर्व॒लम् ।
10.138.01c यत्रा॑ दश॒स्यन्नु॒षसो॑ रि॒णन्न॒पः कुत्सा॑य॒ मन्म॑न्न॒ह्य॑श्च दं॒सयः॑ ॥
10.138.01a tava̱ tya i̍ndra sa̱khyeṣu̱ vahna̍ya ṛ̱tam ma̍nvā̱nā vy a̍dardirur va̱lam |
10.138.01c yatrā̍ daśa̱syann u̱ṣaso̍ ri̱ṇann a̱paḥ kutsā̍ya̱ manma̍nn a̱hya̍ś ca da̱ṁsaya̍ḥ ||

10.138.02a अवा॑सृजः प्र॒स्वः॑ श्व॒ञ्चयो॑ गि॒रीनुदा॑ज उ॒स्रा अपि॑बो॒ मधु॑ प्रि॒यम् ।
10.138.02c अव॑र्धयो व॒निनो॑ अस्य॒ दंस॑सा शु॒शोच॒ सूर्य॑ ऋ॒तजा॑तया गि॒रा ॥
10.138.02a avā̍sṛjaḥ pra̱sva̍ḥ śva̱ñcayo̍ gi̱rīn ud ā̍ja u̱srā api̍bo̱ madhu̍ pri̱yam |
10.138.02c ava̍rdhayo va̱nino̍ asya̱ daṁsa̍sā śu̱śoca̱ sūrya̍ ṛ̱tajā̍tayā gi̱rā ||

10.138.03a वि सूर्यो॒ मध्ये॑ अमुच॒द्रथं॑ दि॒वो वि॒दद्दा॒साय॑ प्रति॒मान॒मार्यः॑ ।
10.138.03c दृ॒ळ्हानि॒ पिप्रो॒रसु॑रस्य मा॒यिन॒ इन्द्रो॒ व्या॑स्यच्चकृ॒वाँ ऋ॒जिश्व॑ना ॥
10.138.03a vi sūryo̱ madhye̍ amuca̱d ratha̍ṁ di̱vo vi̱dad dā̱sāya̍ prati̱māna̱m ārya̍ḥ |
10.138.03c dṛ̱ḻhāni̱ pipro̱r asu̍rasya mā̱yina̱ indro̱ vy ā̍syac cakṛ̱vām̐ ṛ̱jiśva̍nā ||

10.138.04a अना॑धृष्टानि धृषि॒तो व्या॑स्यन्नि॒धीँरदे॑वाँ अमृणद॒यास्यः॑ ।
10.138.04c मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द॑दे गृणा॒नः शत्रूँ॑रशृणाद्वि॒रुक्म॑ता ॥
10.138.04a anā̍dhṛṣṭāni dhṛṣi̱to vy ā̍syan ni̱dhīm̐r ade̍vām̐ amṛṇad a̱yāsya̍ḥ |
10.138.04c mā̱seva̱ sūryo̱ vasu̱ purya̱m ā da̍de gṛṇā̱naḥ śatrū̍m̐r aśṛṇād vi̱rukma̍tā ||

10.138.05a अयु॑द्धसेनो वि॒भ्वा॑ विभिन्द॒ता दाश॑द्वृत्र॒हा तुज्या॑नि तेजते ।
10.138.05c इन्द्र॑स्य॒ वज्रा॑दबिभेदभि॒श्नथः॒ प्राक्रा॑मच्छु॒न्ध्यूरज॑हादु॒षा अनः॑ ॥
10.138.05a ayu̍ddhaseno vi̱bhvā̍ vibhinda̱tā dāśa̍d vṛtra̱hā tujyā̍ni tejate |
10.138.05c indra̍sya̱ vajrā̍d abibhed abhi̱śnatha̱ḥ prākrā̍mac chu̱ndhyūr aja̍hād u̱ṣā ana̍ḥ ||

10.138.06a ए॒ता त्या ते॒ श्रुत्या॑नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञम् ।
10.138.06c मा॒सां वि॒धान॑मदधा॒ अधि॒ द्यवि॒ त्वया॒ विभि॑न्नं भरति प्र॒धिं पि॒ता ॥
10.138.06a e̱tā tyā te̱ śrutyā̍ni̱ keva̍lā̱ yad eka̱ eka̱m akṛ̍ṇor aya̱jñam |
10.138.06c mā̱sāṁ vi̱dhāna̍m adadhā̱ adhi̱ dyavi̱ tvayā̱ vibhi̍nnam bharati pra̱dhim pi̱tā ||



10.139.01a सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रम् ।
10.139.01c तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥
10.139.01a sūrya̍raśmi̱r hari̍keśaḥ pu̱rastā̍t savi̱tā jyoti̱r ud a̍yā̱m̐ aja̍sram |
10.139.01c tasya̍ pū̱ṣā pra̍sa̱ve yā̍ti vi̱dvān sa̱mpaśya̱n viśvā̱ bhuva̍nāni go̱pāḥ ||

10.139.02a नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् ।
10.139.02c स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥
10.139.02a nṛ̱cakṣā̍ e̱ṣa di̱vo madhya̍ āsta āpapri̱vān roda̍sī a̱ntari̍kṣam |
10.139.02c sa vi̱śvācī̍r a̱bhi ca̍ṣṭe ghṛ̱tācī̍r anta̱rā pūrva̱m apa̍raṁ ca ke̱tum ||

10.139.03a रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः ।
10.139.03c दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥
10.139.03a rā̱yo bu̱dhnaḥ sa̱ṁgama̍no̱ vasū̍nā̱ṁ viśvā̍ rū̱pābhi ca̍ṣṭe̱ śacī̍bhiḥ |
10.139.03c de̱va i̍va savi̱tā sa̱tyadha̱rmendro̱ na ta̍sthau sama̱re dhanā̍nām ||

10.139.04a वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् ।
10.139.04c तद॒न्ववै॒दिन्द्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥
10.139.04a vi̱śvāva̍suṁ soma gandha̱rvam āpo̍ dadṛ̱śuṣī̱s tad ṛ̱tenā̱ vy ā̍yan |
10.139.04c tad a̱nvavai̱d indro̍ rārahā̱ṇa ā̍sā̱m pari̱ sūrya̍sya pari̱dhīm̐r a̍paśyat ||

10.139.05a वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मानः॑ ।
10.139.05c यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥
10.139.05a vi̱śvāva̍sur a̱bhi tan no̍ gṛṇātu di̱vyo ga̍ndha̱rvo raja̍so vi̱māna̍ḥ |
10.139.05c yad vā̍ ghā sa̱tyam u̱ta yan na vi̱dma dhiyo̍ hinvā̱no dhiya̱ in no̍ avyāḥ ||

10.139.06a सस्नि॑मविन्द॒च्चर॑णे न॒दीना॒मपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानाम् ।
10.139.06c प्रासां॑ गन्ध॒र्वो अ॒मृता॑नि वोच॒दिन्द्रो॒ दक्षं॒ परि॑ जानाद॒हीना॑म् ॥
10.139.06a sasni̍m avinda̱c cara̍ṇe na̱dīnā̱m apā̍vṛṇo̱d duro̱ aśma̍vrajānām |
10.139.06c prāsā̍ṁ gandha̱rvo a̱mṛtā̍ni voca̱d indro̱ dakṣa̱m pari̍ jānād a̱hīnā̍m ||



10.140.01a अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो ।
10.140.01c बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं१॒॑ दधा॑सि दा॒शुषे॑ कवे ॥
10.140.01a agne̱ tava̱ śravo̱ vayo̱ mahi̍ bhrājante a̱rcayo̍ vibhāvaso |
10.140.01c bṛha̍dbhāno̱ śava̍sā̱ vāja̍m u̱kthya1̱̍ṁ dadhā̍si dā̱śuṣe̍ kave ||

10.140.02a पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ ।
10.140.02c पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ॥
10.140.02a pā̱va̱kava̍rcāḥ śu̱krava̍rcā̱ anū̍navarcā̱ ud i̍yarṣi bhā̱nunā̍ |
10.140.02c pu̱tro mā̱tarā̍ vi̱cara̱nn upā̍vasi pṛ̱ṇakṣi̱ roda̍sī u̱bhe ||

10.140.03a ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः ।
10.140.03c त्वे इषः॒ सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥
10.140.03a ūrjo̍ napāj jātavedaḥ suśa̱stibhi̱r manda̍sva dhī̱tibhi̍r hi̱taḥ |
10.140.03c tve iṣa̱ḥ saṁ da̍dhu̱r bhūri̍varpasaś ci̱trota̍yo vā̱majā̍tāḥ ||

10.140.04a इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य ।
10.140.04c स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म् ॥
10.140.04a i̱ra̱jyann a̍gne prathayasva ja̱ntubhi̍r a̱sme rāyo̍ amartya |
10.140.04c sa da̍rśa̱tasya̱ vapu̍ṣo̱ vi rā̍jasi pṛ̱ṇakṣi̍ sāna̱siṁ kratu̍m ||

10.140.05a इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्तं॒ राध॑सो म॒हः ।
10.140.05c रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिं र॒यिम् ॥
10.140.05a i̱ṣka̱rtāra̍m adhva̱rasya̱ prace̍tasa̱ṁ kṣaya̍nta̱ṁ rādha̍so ma̱haḥ |
10.140.05c rā̱tiṁ vā̱masya̍ su̱bhagā̍m ma̱hīm iṣa̱ṁ dadhā̍si sāna̱siṁ ra̱yim ||

10.140.06a ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जनाः॑ ।
10.140.06c श्रुत्क॑र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥
10.140.06a ṛ̱tāvā̍nam mahi̱ṣaṁ vi̱śvada̍rśatam a̱gniṁ su̱mnāya̍ dadhire pu̱ro janā̍ḥ |
10.140.06c śrutka̍rṇaṁ sa̱pratha̍stamaṁ tvā gi̱rā daivya̱m mānu̍ṣā yu̱gā ||



10.141.01a अग्ने॒ अच्छा॑ वदे॒ह नः॑ प्र॒त्यङ्नः॑ सु॒मना॑ भव ।
10.141.01c प्र नो॑ यच्छ विशस्पते धन॒दा अ॑सि न॒स्त्वम् ॥
10.141.01a agne̱ acchā̍ vade̱ha na̍ḥ pra̱tyaṅ na̍ḥ su̱manā̍ bhava |
10.141.01c pra no̍ yaccha viśas pate dhana̱dā a̍si na̱s tvam ||

10.141.02a प्र नो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ ।
10.141.02c प्र दे॒वाः प्रोत सू॒नृता॑ रा॒यो दे॒वी द॑दातु नः ॥
10.141.02a pra no̍ yacchatv arya̱mā pra bhaga̱ḥ pra bṛha̱spati̍ḥ |
10.141.02c pra de̱vāḥ prota sū̱nṛtā̍ rā̱yo de̱vī da̍dātu naḥ ||

10.141.03a सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे ।
10.141.03c आ॒दि॒त्यान्विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥
10.141.03a soma̱ṁ rājā̍na̱m ava̍se̱ 'gniṁ gī̱rbhir ha̍vāmahe |
10.141.03c ā̱di̱tyān viṣṇu̱ṁ sūrya̍m bra̱hmāṇa̍ṁ ca̱ bṛha̱spati̍m ||

10.141.04a इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ सु॒हवे॒ह ह॑वामहे ।
10.141.04c यथा॑ नः॒ सर्व॒ इज्जनः॒ संग॑त्यां सु॒मना॒ अस॑त् ॥
10.141.04a i̱ndra̱vā̱yū bṛha̱spati̍ṁ su̱have̱ha ha̍vāmahe |
10.141.04c yathā̍ na̱ḥ sarva̱ ij jana̱ḥ saṁga̍tyāṁ su̱manā̱ asa̍t ||

10.141.05a अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय ।
10.141.05c वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिन॑म् ॥
10.141.05a a̱rya̱maṇa̱m bṛha̱spati̱m indra̱ṁ dānā̍ya codaya |
10.141.05c vāta̱ṁ viṣṇu̱ṁ sara̍svatīṁ savi̱tāra̍ṁ ca vā̱jina̍m ||

10.141.06a त्वं नो॑ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय ।
10.141.06c त्वं नो॑ दे॒वता॑तये रा॒यो दाना॑य चोदय ॥
10.141.06a tvaṁ no̍ agne a̱gnibhi̱r brahma̍ ya̱jñaṁ ca̍ vardhaya |
10.141.06c tvaṁ no̍ de̱vatā̍taye rā̱yo dānā̍ya codaya ||



10.142.01a अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्य॑म् ।
10.142.01c भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥
10.142.01a a̱yam a̍gne jari̱tā tve a̍bhū̱d api̱ saha̍saḥ sūno na̱hy a1̱̍nyad asty āpya̍m |
10.142.01c bha̱draṁ hi śarma̍ tri̱varū̍tha̱m asti̍ ta ā̱re hiṁsā̍nā̱m apa̍ di̱dyum ā kṛ̍dhi ||

10.142.02a प्र॒वत्ते॑ अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृ॑ञ्जसे ।
10.142.02c प्र सप्त॑यः॒ प्र स॑निषन्त नो॒ धियः॑ पु॒रश्च॑रन्ति पशु॒पा इ॑व॒ त्मना॑ ॥
10.142.02a pra̱vat te̍ agne̱ jani̍mā pitūya̱taḥ sā̱cīva̱ viśvā̱ bhuva̍nā̱ ny ṛ̍ñjase |
10.142.02c pra sapta̍ya̱ḥ pra sa̍niṣanta no̱ dhiya̍ḥ pu̱raś ca̍ranti paśu̱pā i̍va̱ tmanā̍ ||

10.142.03a उ॒त वा उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः ।
10.142.03c उ॒त खि॒ल्या उ॒र्वरा॑णां भवन्ति॒ मा ते॑ हे॒तिं तवि॑षीं चुक्रुधाम ॥
10.142.03a u̱ta vā u̱ pari̍ vṛṇakṣi̱ bapsa̍d ba̱hor a̍gna̱ ula̍pasya svadhāvaḥ |
10.142.03c u̱ta khi̱lyā u̱rvarā̍ṇām bhavanti̱ mā te̍ he̱tiṁ tavi̍ṣīṁ cukrudhāma ||

10.142.04a यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त्पृथ॑गेषि प्रग॒र्धिनी॑व॒ सेना॑ ।
10.142.04c य॒दा ते॒ वातो॑ अनु॒वाति॑ शो॒चिर्वप्ते॑व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ॥
10.142.04a yad u̱dvato̍ ni̱vato̱ yāsi̱ bapsa̱t pṛtha̍g eṣi praga̱rdhinī̍va̱ senā̍ |
10.142.04c ya̱dā te̱ vāto̍ anu̱vāti̍ śo̱cir vapte̍va̱ śmaśru̍ vapasi̱ pra bhūma̍ ||

10.142.05a प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं॑ नि॒यानं॑ ब॒हवो॒ रथा॑सः ।
10.142.05c बा॒हू यद॑ग्ने अनु॒मर्मृ॑जानो॒ न्य॑ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमि॑म् ॥
10.142.05a praty a̍sya̱ śreṇa̍yo dadṛśra̱ eka̍ṁ ni̱yāna̍m ba̱havo̱ rathā̍saḥ |
10.142.05c bā̱hū yad a̍gne anu̱marmṛ̍jāno̱ nya̍ṅṅ uttā̱nām a̱nveṣi̱ bhūmi̍m ||

10.142.06a उत्ते॒ शुष्मा॑ जिहता॒मुत्ते॑ अ॒र्चिरुत्ते॑ अग्ने शशमा॒नस्य॒ वाजाः॑ ।
10.142.06c उच्छ्व॑ञ्चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदन्तु ॥
10.142.06a ut te̱ śuṣmā̍ jihatā̱m ut te̍ a̱rcir ut te̍ agne śaśamā̱nasya̱ vājā̍ḥ |
10.142.06c uc chva̍ñcasva̱ ni na̍ma̱ vardha̍māna̱ ā tvā̱dya viśve̱ vasa̍vaḥ sadantu ||

10.142.07a अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् ।
10.142.07c अ॒न्यं कृ॑णुष्वे॒तः पन्थां॒ तेन॑ याहि॒ वशाँ॒ अनु॑ ॥
10.142.07a a̱pām i̱daṁ nyaya̍naṁ samu̱drasya̍ ni̱veśa̍nam |
10.142.07c a̱nyaṁ kṛ̍ṇuṣve̱taḥ panthā̱ṁ tena̍ yāhi̱ vaśā̱m̐ anu̍ ||

10.142.08a आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणीः॑ ।
10.142.08c ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥
10.142.08a āya̍ne te pa̱rāya̍ṇe̱ dūrvā̍ rohantu pu̱ṣpiṇī̍ḥ |
10.142.08c hra̱dāś ca̍ pu̱ṇḍarī̍kāṇi samu̱drasya̍ gṛ̱hā i̱me ||



10.143.01a त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे ।
10.143.01c क॒क्षीव॑न्तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नव॑म् ॥
10.143.01a tyaṁ ci̱d atri̍m ṛta̱jura̱m artha̱m aśva̱ṁ na yāta̍ve |
10.143.01c ka̱kṣīva̍nta̱ṁ yadī̱ punā̱ ratha̱ṁ na kṛ̍ṇu̱tho nava̍m ||

10.143.02a त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त ।
10.143.02c दृ॒ळ्हं ग्र॒न्थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रजः॑ ॥
10.143.02a tyaṁ ci̱d aśva̱ṁ na vā̱jina̍m are̱ṇavo̱ yam atna̍ta |
10.143.02c dṛ̱ḻhaṁ gra̱nthiṁ na vi ṣya̍ta̱m atri̱ṁ yavi̍ṣṭha̱m ā raja̍ḥ ||

10.143.03a नरा॒ दंसि॑ष्ठा॒वत्र॑ये॒ शुभ्रा॒ सिषा॑सतं॒ धियः॑ ।
10.143.03c अथा॒ हि वां॑ दि॒वो न॑रा॒ पुनः॒ स्तोमो॒ न वि॒शसे॑ ॥
10.143.03a narā̱ daṁsi̍ṣṭhā̱v atra̍ye̱ śubhrā̱ siṣā̍sata̱ṁ dhiya̍ḥ |
10.143.03c athā̱ hi vā̍ṁ di̱vo na̍rā̱ puna̱ḥ stomo̱ na vi̱śase̍ ||

10.143.04a चि॒ते तद्वां॑ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना ।
10.143.04c आ यन्नः॒ सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ॥
10.143.04a ci̱te tad vā̍ṁ surādhasā rā̱tiḥ su̍ma̱tir a̍śvinā |
10.143.04c ā yan na̱ḥ sada̍ne pṛ̱thau sama̍ne̱ parṣa̍tho narā ||

10.143.05a यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई॑ङ्खि॒तम् ।
10.143.05c या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतम् ॥
10.143.05a yu̱vam bhu̱jyuṁ sa̍mu̱dra ā raja̍saḥ pā̱ra ī̍ṅkhi̱tam |
10.143.05c yā̱tam acchā̍ pata̱tribhi̱r nāsa̍tyā sā̱taye̍ kṛtam ||

10.143.06a आ वां॑ सु॒म्नैः शं॒यू इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा ।
10.143.06c सम॒स्मे भू॑षतं न॒रोत्सं॒ न पि॒प्युषी॒रिषः॑ ॥
10.143.06a ā vā̍ṁ su̱mnaiḥ śa̱ṁyū i̍va̱ maṁhi̍ṣṭhā̱ viśva̍vedasā |
10.143.06c sam a̱sme bhū̍ṣataṁ na̱rotsa̱ṁ na pi̱pyuṣī̱r iṣa̍ḥ ||



10.144.01a अ॒यं हि ते॒ अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते ।
10.144.01c दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑ ॥
10.144.01a a̱yaṁ hi te̱ ama̍rtya̱ indu̱r atyo̱ na patya̍te |
10.144.01c dakṣo̍ vi̱śvāyu̍r ve̱dhase̍ ||

10.144.02a अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते ।
10.144.02c अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद॑म् ॥
10.144.02a a̱yam a̱smāsu̱ kāvya̍ ṛ̱bhur vajro̱ dāsva̍te |
10.144.02c a̱yam bi̍bharty ū̱rdhvakṛ̍śana̱m mada̍m ṛ̱bhur na kṛtvya̱m mada̍m ||

10.144.03a घृषुः॑ श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः ।
10.144.03c अव॑ दीधेदही॒शुवः॑ ॥
10.144.03a ghṛṣu̍ḥ śye̱nāya̱ kṛtva̍na ā̱su svāsu̱ vaṁsa̍gaḥ |
10.144.03c ava̍ dīdhed ahī̱śuva̍ḥ ||

10.144.04a यं सु॑प॒र्णः प॑रा॒वतः॑ श्ये॒नस्य॑ पु॒त्र आभ॑रत् ।
10.144.04c श॒तच॑क्रं॒ यो॒३॒॑ऽह्यो॑ वर्त॒निः ॥
10.144.04a yaṁ su̍pa̱rṇaḥ pa̍rā̱vata̍ḥ śye̱nasya̍ pu̱tra ābha̍rat |
10.144.04c śa̱taca̍kra̱ṁ yo̱3̱̍ 'hyo̍ varta̱niḥ ||

10.144.05a यं ते॑ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमन्ध॑सः ।
10.144.05c ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा॑गार ब॒न्धुता॑ ॥
10.144.05a yaṁ te̍ śye̱naś cāru̍m avṛ̱kam pa̱dābha̍rad aru̱ṇam mā̱nam andha̍saḥ |
10.144.05c e̱nā vayo̱ vi tā̱ry āyu̍r jī̱vasa̍ e̱nā jā̍gāra ba̱ndhutā̍ ||

10.144.06a ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यजः॑ ।
10.144.06c क्रत्वा॒ वयो॒ वि ता॒र्यायुः॑ सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥
10.144.06a e̱vā tad indra̱ indu̍nā de̱veṣu̍ cid dhārayāte̱ mahi̱ tyaja̍ḥ |
10.144.06c kratvā̱ vayo̱ vi tā̱ry āyu̍ḥ sukrato̱ kratvā̱yam a̱smad ā su̱taḥ ||



10.145.01a इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमाम् ।
10.145.01c यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म् ॥
10.145.01a i̱māṁ kha̍nā̱my oṣa̍dhiṁ vī̱rudha̱m bala̍vattamām |
10.145.01c yayā̍ sa̱patnī̱m bādha̍te̱ yayā̍ saṁvi̱ndate̱ pati̍m ||

10.145.02a उत्ता॑नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति ।
10.145.02c स॒पत्नीं॑ मे॒ परा॑ धम॒ पतिं॑ मे॒ केव॑लं कुरु ॥
10.145.02a uttā̍naparṇe̱ subha̍ge̱ deva̍jūte̱ saha̍svati |
10.145.02c sa̱patnī̍m me̱ parā̍ dhama̱ pati̍m me̱ keva̍laṁ kuru ||

10.145.03a उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः ।
10.145.03c अथा॑ स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ॥
10.145.03a utta̍rā̱ham u̍ttara̱ utta̱red utta̍rābhyaḥ |
10.145.03c athā̍ sa̱patnī̱ yā mamādha̍rā̱ sādha̍rābhyaḥ ||

10.145.04a न॒ह्य॑स्या॒ नाम॑ गृ॒भ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने॑ ।
10.145.04c परा॑मे॒व प॑रा॒वतं॑ स॒पत्नीं॑ गमयामसि ॥
10.145.04a na̱hy a̍syā̱ nāma̍ gṛ̱bhṇāmi̱ no a̱smin ra̍mate̱ jane̍ |
10.145.04c parā̍m e̱va pa̍rā̱vata̍ṁ sa̱patnī̍ṁ gamayāmasi ||

10.145.05a अ॒हम॑स्मि॒ सह॑मा॒नाथ॒ त्वम॑सि सास॒हिः ।
10.145.05c उ॒भे सह॑स्वती भू॒त्वी स॒पत्नीं॑ मे सहावहै ॥
10.145.05a a̱ham a̍smi̱ saha̍mā̱nātha̱ tvam a̍si sāsa̱hiḥ |
10.145.05c u̱bhe saha̍svatī bhū̱tvī sa̱patnī̍m me sahāvahai ||

10.145.06a उप॑ तेऽधां॒ सह॑मानाम॒भि त्वा॑धां॒ सही॑यसा ।
10.145.06c मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥
10.145.06a upa̍ te 'dhā̱ṁ saha̍mānām a̱bhi tvā̍dhā̱ṁ sahī̍yasā |
10.145.06c mām anu̱ pra te̱ mano̍ va̱tsaṁ gaur i̍va dhāvatu pa̱thā vār i̍va dhāvatu ||



10.146.01a अर॑ण्या॒न्यर॑ण्यान्य॒सौ या प्रेव॒ नश्य॑सि ।
10.146.01c क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ॥
10.146.01a ara̍ṇyā̱ny ara̍ṇyāny a̱sau yā preva̱ naśya̍si |
10.146.01c ka̱thā grāma̱ṁ na pṛ̍cchasi̱ na tvā̱ bhīr i̍va vindatī3m̐ ||

10.146.02a वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः ।
10.146.02c आ॒घा॒टिभि॑रिव धा॒वय॑न्नरण्या॒निर्म॑हीयते ॥
10.146.02a vṛ̱ṣā̱ra̱vāya̱ vada̍te̱ yad u̱pāva̍ti cicci̱kaḥ |
10.146.02c ā̱ghā̱ṭibhi̍r iva dhā̱vaya̍nn araṇyā̱nir ma̍hīyate ||

10.146.03a उ॒त गाव॑ इवादन्त्यु॒त वेश्मे॑व दृश्यते ।
10.146.03c उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ॥
10.146.03a u̱ta gāva̍ ivādanty u̱ta veśme̍va dṛśyate |
10.146.03c u̱to a̍raṇyā̱niḥ sā̱yaṁ śa̍ka̱ṭīr i̍va sarjati ||

10.146.04a गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो अपा॑वधीत् ।
10.146.04c वस॑न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ॥
10.146.04a gām a̱ṅgaiṣa ā hva̍yati̱ dārv a̱ṅgaiṣo apā̍vadhīt |
10.146.04c vasa̍nn araṇyā̱nyāṁ sā̱yam akru̍kṣa̱d iti̍ manyate ||

10.146.05a न वा अ॑रण्या॒निर्ह॑न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति ।
10.146.05c स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥
10.146.05a na vā a̍raṇyā̱nir ha̍nty a̱nyaś cen nābhi̱gaccha̍ti |
10.146.05c svā̱doḥ phala̍sya ja̱gdhvāya̍ yathā̱kāma̱ṁ ni pa̍dyate ||

10.146.06a आञ्ज॑नगन्धिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलाम् ।
10.146.06c प्राहं मृ॒गाणां॑ मा॒तर॑मरण्या॒निम॑शंसिषम् ॥
10.146.06a āñja̍nagandhiṁ sura̱bhim ba̍hva̱nnām akṛ̍ṣīvalām |
10.146.06c prāham mṛ̱gāṇā̍m mā̱tara̍m araṇyā̱nim a̍śaṁsiṣam ||



10.147.01a श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः ।
10.147.01c उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा॑त्पृथि॒वी चि॑दद्रिवः ॥
10.147.01a śrat te̍ dadhāmi pratha̱māya̍ ma̱nyave 'ha̱n yad vṛ̱traṁ narya̍ṁ vi̱ver a̱paḥ |
10.147.01c u̱bhe yat tvā̱ bhava̍to̱ roda̍sī̱ anu̱ reja̍te̱ śuṣmā̍t pṛthi̱vī ci̍d adrivaḥ ||

10.147.02a त्वं मा॒याभि॑रनवद्य मा॒यिनं॑ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः ।
10.147.02c त्वामिन्नरो॑ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा॑सु॒ हव्या॒स्विष्टि॑षु ॥
10.147.02a tvam mā̱yābhi̍r anavadya mā̱yina̍ṁ śravasya̱tā mana̍sā vṛ̱tram a̍rdayaḥ |
10.147.02c tvām in naro̍ vṛṇate̱ gavi̍ṣṭiṣu̱ tvāṁ viśvā̍su̱ havyā̱sv iṣṭi̍ṣu ||

10.147.03a ऐषु॑ चाकन्धि पुरुहूत सू॒रिषु॑ वृ॒धासो॒ ये म॑घवन्नान॒शुर्म॒घम् ।
10.147.03c अर्च॑न्ति तो॒के तन॑ये॒ परि॑ष्टिषु मे॒धसा॑ता वा॒जिन॒मह्र॑ये॒ धने॑ ॥
10.147.03a aiṣu̍ cākandhi puruhūta sū̱riṣu̍ vṛ̱dhāso̱ ye ma̍ghavann āna̱śur ma̱gham |
10.147.03c arca̍nti to̱ke tana̍ye̱ pari̍ṣṭiṣu me̱dhasā̍tā vā̱jina̱m ahra̍ye̱ dhane̍ ||

10.147.04a स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके॑तति ।
10.147.04c त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं॑ भरते॒ धना॒ नृभिः॑ ॥
10.147.04a sa in nu rā̱yaḥ subhṛ̍tasya cākana̱n mada̱ṁ yo a̍sya̱ raṁhya̱ṁ cike̍tati |
10.147.04c tvāvṛ̍dho maghavan dā̱śva̍dhvaro ma̱kṣū sa vāja̍m bharate̱ dhanā̱ nṛbhi̍ḥ ||

10.147.05a त्वं शर्धा॑य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवञ्छ॒ग्धि रा॒यः ।
10.147.05c त्वं नो॑ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ॥
10.147.05a tvaṁ śardhā̍ya mahi̱nā gṛ̍ṇā̱na u̱ru kṛ̍dhi maghavañ cha̱gdhi rā̱yaḥ |
10.147.05c tvaṁ no̍ mi̱tro varu̍ṇo̱ na mā̱yī pi̱tvo na da̍sma dayase vibha̱ktā ||



10.148.01a सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज॑म् ।
10.148.01c आ नो॑ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना॑ सनुयाम॒ त्वोताः॑ ॥
10.148.01a su̱ṣvā̱ṇāsa̍ indra stu̱masi̍ tvā sasa̱vāṁsa̍ś ca tuvinṛmṇa̱ vāja̍m |
10.148.01c ā no̍ bhara suvi̱taṁ yasya̍ cā̱kan tmanā̱ tanā̍ sanuyāma̱ tvotā̍ḥ ||

10.148.02a ऋ॒ष्वस्त्वमि॑न्द्र शूर जा॒तो दासी॒र्विशः॒ सूर्ये॑ण सह्याः ।
10.148.02c गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम॑म् ॥
10.148.02a ṛ̱ṣvas tvam i̍ndra śūra jā̱to dāsī̱r viśa̱ḥ sūrye̍ṇa sahyāḥ |
10.148.02c guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻham a̱psu bi̍bhṛ̱masi̍ pra̱srava̍ṇe̱ na soma̍m ||

10.148.03a अ॒र्यो वा॒ गिरो॑ अ॒भ्य॑र्च वि॒द्वानृषी॑णां॒ विप्रः॑ सुम॒तिं च॑का॒नः ।
10.148.03c ते स्या॑म॒ ये र॒णय॑न्त॒ सोमै॑रे॒नोत तुभ्यं॑ रथोळ्ह भ॒क्षैः ॥
10.148.03a a̱ryo vā̱ giro̍ a̱bhy a̍rca vi̱dvān ṛṣī̍ṇā̱ṁ vipra̍ḥ suma̱tiṁ ca̍kā̱naḥ |
10.148.03c te syā̍ma̱ ye ra̱ṇaya̍nta̱ somai̍r e̱nota tubhya̍ṁ rathoḻha bha̱kṣaiḥ ||

10.148.04a इ॒मा ब्रह्मे॑न्द्र॒ तुभ्यं॑ शंसि॒ दा नृभ्यो॑ नृ॒णां शू॑र॒ शवः॑ ।
10.148.04c तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा॑यस्व गृण॒त उ॒त स्तीन् ॥
10.148.04a i̱mā brahme̍ndra̱ tubhya̍ṁ śaṁsi̱ dā nṛbhyo̍ nṛ̱ṇāṁ śū̍ra̱ śava̍ḥ |
10.148.04c tebhi̍r bhava̱ sakra̍tu̱r yeṣu̍ cā̱kann u̱ta trā̍yasva gṛṇa̱ta u̱ta stīn ||

10.148.05a श्रु॒धी हव॑मिन्द्र शूर॒ पृथ्या॑ उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः ।
10.148.05c आ यस्ते॒ योनिं॑ घृ॒तव॑न्त॒मस्वा॑रू॒र्मिर्न निम्नैर्द्र॑वयन्त॒ वक्वाः॑ ॥
10.148.05a śru̱dhī hava̍m indra śūra̱ pṛthyā̍ u̱ta sta̍vase ve̱nyasyā̱rkaiḥ |
10.148.05c ā yas te̱ yoni̍ṁ ghṛ̱tava̍nta̱m asvā̍r ū̱rmir na nimnair dra̍vayanta̱ vakvā̍ḥ ||



10.149.01a स॒वि॒ता य॒न्त्रैः पृ॑थि॒वीम॑रम्णादस्कम्भ॒ने स॑वि॒ता द्याम॑दृंहत् ।
10.149.01c अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते॑ ब॒द्धं स॑वि॒ता स॑मु॒द्रम् ॥
10.149.01a sa̱vi̱tā ya̱ntraiḥ pṛ̍thi̱vīm a̍ramṇād askambha̱ne sa̍vi̱tā dyām a̍dṛṁhat |
10.149.01c aśva̍m ivādhukṣa̱d dhuni̍m a̱ntari̍kṣam a̱tūrte̍ ba̱ddhaṁ sa̍vi̱tā sa̍mu̱dram ||

10.149.02a यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां॑ नपात्सवि॒ता तस्य॑ वेद ।
10.149.02c अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥
10.149.02a yatrā̍ samu̱draḥ ska̍bhi̱to vy auna̱d apā̍ṁ napāt savi̱tā tasya̍ veda |
10.149.02c ato̱ bhūr ata̍ ā̱ utthi̍ta̱ṁ rajo 'to̱ dyāvā̍pṛthi̱vī a̍prathetām ||

10.149.03a प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना ।
10.149.03c सु॒प॒र्णो अ॒ङ्ग स॑वि॒तुर्ग॒रुत्मा॒न्पूर्वो॑ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ॥
10.149.03a pa̱ścedam a̱nyad a̍bhava̱d yaja̍tra̱m ama̍rtyasya̱ bhuva̍nasya bhū̱nā |
10.149.03c su̱pa̱rṇo a̱ṅga sa̍vi̱tur ga̱rutmā̱n pūrvo̍ jā̱taḥ sa u̍ a̱syānu̱ dharma̍ ||

10.149.04a गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा॑न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा॑ना ।
10.149.04c पति॑रिव जा॒याम॒भि नो॒ न्ये॑तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा॑रः ॥
10.149.04a gāva̍ iva̱ grāma̱ṁ yūyu̍dhir i̱vāśvā̍n vā̱śreva̍ va̱tsaṁ su̱manā̱ duhā̍nā |
10.149.04c pati̍r iva jā̱yām a̱bhi no̱ ny e̍tu dha̱rtā di̱vaḥ sa̍vi̱tā vi̱śvavā̍raḥ ||

10.149.05a हिर॑ण्यस्तूपः सवित॒र्यथा॑ त्वाङ्गिर॒सो जु॒ह्वे वाजे॑ अ॒स्मिन् ।
10.149.05c ए॒वा त्वार्च॒न्नव॑से॒ वन्द॑मानः॒ सोम॑स्येवां॒शुं प्रति॑ जागरा॒हम् ॥
10.149.05a hira̍ṇyastūpaḥ savita̱r yathā̍ tvāṅgira̱so ju̱hve vāje̍ a̱smin |
10.149.05c e̱vā tvārca̱nn ava̍se̱ vanda̍māna̱ḥ soma̍syevā̱ṁśum prati̍ jāgarā̱ham ||



10.150.01a समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।
10.150.01c आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ॥
10.150.01a sami̍ddhaś ci̱t sam i̍dhyase de̱vebhyo̍ havyavāhana |
10.150.01c ā̱di̱tyai ru̱drair vasu̍bhir na̱ ā ga̍hi mṛḻī̱kāya̍ na̱ ā ga̍hi ||

10.150.02a इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि ।
10.150.02c मर्ता॑सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ॥
10.150.02a i̱maṁ ya̱jñam i̱daṁ vaco̍ jujuṣā̱ṇa u̱pāga̍hi |
10.150.02c martā̍sas tvā samidhāna havāmahe mṛḻī̱kāya̍ havāmahe ||

10.150.03a त्वामु॑ जा॒तवे॑दसं वि॒श्ववा॑रं गृणे धि॒या ।
10.150.03c अग्ने॑ दे॒वाँ आ व॑ह नः प्रि॒यव्र॑तान्मृळी॒काय॑ प्रि॒यव्र॑तान् ॥
10.150.03a tvām u̍ jā̱tave̍dasaṁ vi̱śvavā̍raṁ gṛṇe dhi̱yā |
10.150.03c agne̍ de̱vām̐ ā va̍ha naḥ pri̱yavra̍tān mṛḻī̱kāya̍ pri̱yavra̍tān ||

10.150.04a अ॒ग्निर्दे॒वो दे॒वाना॑मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॒॑ ऋष॑यः॒ समी॑धिरे ।
10.150.04c अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ॥
10.150.04a a̱gnir de̱vo de̱vānā̍m abhavat pu̱rohi̍to̱ 'gnim ma̍nu̱ṣyā̱3̱̍ ṛṣa̍ya̱ḥ sam ī̍dhire |
10.150.04c a̱gnim ma̱ho dhana̍sātāv a̱haṁ hu̍ve mṛḻī̱kaṁ dhana̍sātaye ||

10.150.05a अ॒ग्निरत्रिं॑ भ॒रद्वा॑जं॒ गवि॑ष्ठिरं॒ प्राव॑न्नः॒ कण्वं॑ त्र॒सद॑स्युमाह॒वे ।
10.150.05c अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ॥
10.150.05a a̱gnir atri̍m bha̱radvā̍ja̱ṁ gavi̍ṣṭhira̱m prāva̍n na̱ḥ kaṇva̍ṁ tra̱sada̍syum āha̱ve |
10.150.05c a̱gniṁ vasi̍ṣṭho havate pu̱rohi̍to mṛḻī̱kāya̍ pu̱rohi̍taḥ ||



10.151.01a श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः ।
10.151.01c श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥
10.151.01a śra̱ddhayā̱gniḥ sam i̍dhyate śra̱ddhayā̍ hūyate ha̱viḥ |
10.151.01c śra̱ddhām bhaga̍sya mū̱rdhani̱ vaca̱sā ve̍dayāmasi ||

10.151.02a प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः ।
10.151.02c प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥
10.151.02a pri̱yaṁ śra̍ddhe̱ dada̍taḥ pri̱yaṁ śra̍ddhe̱ didā̍sataḥ |
10.151.02c pri̱yam bho̱jeṣu̱ yajva̍sv i̱dam ma̍ udi̱taṁ kṛ̍dhi ||

10.151.03a यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
10.151.03c ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥
10.151.03a yathā̍ de̱vā asu̍reṣu śra̱ddhām u̱greṣu̍ cakri̱re |
10.151.03c e̱vam bho̱jeṣu̱ yajva̍sv a̱smāka̍m udi̱taṁ kṛ̍dhi ||

10.151.04a श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते ।
10.151.04c श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥
10.151.04a śra̱ddhāṁ de̱vā yaja̍mānā vā̱yugo̍pā̱ upā̍sate |
10.151.04c śra̱ddhāṁ hṛ̍da̱yya1̱̍yākū̍tyā śra̱ddhayā̍ vindate̱ vasu̍ ||

10.151.05a श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ ।
10.151.05c श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ॥
10.151.05a śra̱ddhām prā̱tar ha̍vāmahe śra̱ddhām ma̱dhyaṁdi̍na̱m pari̍ |
10.151.05c śra̱ddhāṁ sūrya̍sya ni̱mruci̱ śraddhe̱ śrad dhā̍paye̱ha na̍ḥ ||



10.152.01a शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रखा॒दो अद्भु॑तः ।
10.152.01c न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा॑ च॒न ॥
10.152.01a śā̱sa i̱tthā ma̱hām̐ a̍sy amitrakhā̱do adbhu̍taḥ |
10.152.01c na yasya̍ ha̱nyate̱ sakhā̱ na jīya̍te̱ kadā̍ ca̱na ||

10.152.02a स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी ।
10.152.02c वृषेन्द्रः॑ पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः ॥
10.152.02a sva̱sti̱dā vi̱śas pati̍r vṛtra̱hā vi̍mṛ̱dho va̱śī |
10.152.02c vṛṣendra̍ḥ pu̱ra e̍tu naḥ soma̱pā a̍bhayaṁka̱raḥ ||

10.152.03a वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज ।
10.152.03c वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥
10.152.03a vi rakṣo̱ vi mṛdho̍ jahi̱ vi vṛ̱trasya̱ hanū̍ ruja |
10.152.03c vi ma̱nyum i̍ndra vṛtrahann a̱mitra̍syābhi̱dāsa̍taḥ ||

10.152.04a वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
10.152.04c यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ॥
10.152.04a vi na̍ indra̱ mṛdho̍ jahi nī̱cā ya̍ccha pṛtanya̱taḥ |
10.152.04c yo a̱smām̐ a̍bhi̱dāsa̱ty adha̍raṁ gamayā̱ tama̍ḥ ||

10.152.05a अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धम् ।
10.152.05c वि म॒न्योः शर्म॑ यच्छ॒ वरी॑यो यवया व॒धम् ॥
10.152.05a ape̍ndra dviṣa̱to mano 'pa̱ jijyā̍sato va̱dham |
10.152.05c vi ma̱nyoḥ śarma̍ yaccha̱ varī̍yo yavayā va̱dham ||



10.153.01a ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते ।
10.153.01c भे॒जा॒नासः॑ सु॒वीर्य॑म् ॥
10.153.01a ī̱ṅkhaya̍ntīr apa̱syuva̱ indra̍ṁ jā̱tam upā̍sate |
10.153.01c bhe̱jā̱nāsa̍ḥ su̱vīrya̍m ||

10.153.02a त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः ।
10.153.02c त्वं वृ॑ष॒न्वृषेद॑सि ॥
10.153.02a tvam i̍ndra̱ balā̱d adhi̱ saha̍so jā̱ta oja̍saḥ |
10.153.02c tvaṁ vṛ̍ṣa̱n vṛṣed a̍si ||

10.153.03a त्वमि॑न्द्रासि वृत्र॒हा व्य१॒॑न्तरि॑क्षमतिरः ।
10.153.03c उद्द्याम॑स्तभ्ना॒ ओज॑सा ॥
10.153.03a tvam i̍ndrāsi vṛtra̱hā vy a1̱̍ntari̍kṣam atiraḥ |
10.153.03c ud dyām a̍stabhnā̱ oja̍sā ||

10.153.04a त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः ।
10.153.04c वज्रं॒ शिशा॑न॒ ओज॑सा ॥
10.153.04a tvam i̍ndra sa̱joṣa̍sam a̱rkam bi̍bharṣi bā̱hvoḥ |
10.153.04c vajra̱ṁ śiśā̍na̱ oja̍sā ||

10.153.05a त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा ।
10.153.05c स विश्वा॒ भुव॒ आभ॑वः ॥
10.153.05a tvam i̍ndrābhi̱bhūr a̍si̱ viśvā̍ jā̱tāny oja̍sā |
10.153.05c sa viśvā̱ bhuva̱ ābha̍vaḥ ||



10.154.01a सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।
10.154.01c येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
10.154.01a soma̱ eke̍bhyaḥ pavate ghṛ̱tam eka̱ upā̍sate |
10.154.01c yebhyo̱ madhu̍ pra̱dhāva̍ti̱ tām̐ś ci̍d e̱vāpi̍ gacchatāt ||

10.154.02a तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः ।
10.154.02c तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
10.154.02a tapa̍sā̱ ye a̍nādhṛ̱ṣyās tapa̍sā̱ ye sva̍r ya̱yuḥ |
10.154.02c tapo̱ ye ca̍kri̱re maha̱s tām̐ś ci̍d e̱vāpi̍ gacchatāt ||

10.154.03a ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यजः॑ ।
10.154.03c ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
10.154.03a ye yudhya̍nte pra̱dhane̍ṣu̱ śūrā̍so̱ ye ta̍nū̱tyaja̍ḥ |
10.154.03c ye vā̍ sa̱hasra̍dakṣiṇā̱s tām̐ś ci̍d e̱vāpi̍ gacchatāt ||

10.154.04a ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा॑न ऋता॒वृधः॑ ।
10.154.04c पि॒तॄन्तप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
10.154.04a ye ci̱t pūrva̍ ṛta̱sāpa̍ ṛ̱tāvā̍na ṛtā̱vṛdha̍ḥ |
10.154.04c pi̱tṝn tapa̍svato yama̱ tām̐ś ci̍d e̱vāpi̍ gacchatāt ||

10.154.05a स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म् ।
10.154.05c ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥
10.154.05a sa̱hasra̍ṇīthāḥ ka̱vayo̱ ye go̍pā̱yanti̱ sūrya̍m |
10.154.05c ṛṣī̱n tapa̍svato yama tapo̱jām̐ api̍ gacchatāt ||



10.155.01a अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे ।
10.155.01c शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥
10.155.01a arā̍yi̱ kāṇe̱ vika̍ṭe gi̱riṁ ga̍ccha sadānve |
10.155.01c śi̱rimbi̍ṭhasya̱ satva̍bhi̱s tebhi̍ṣ ṭvā cātayāmasi ||

10.155.02a च॒त्तो इ॒तश्च॒त्तामुतः॒ सर्वा॑ भ्रू॒णान्या॒रुषी॑ ।
10.155.02c अ॒रा॒य्यं॑ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ॥
10.155.02a ca̱tto i̱taś ca̱ttāmuta̱ḥ sarvā̍ bhrū̱ṇāny ā̱ruṣī̍ |
10.155.02c a̱rā̱yya̍m brahmaṇas pate̱ tīkṣṇa̍śṛṇgodṛ̱ṣann i̍hi ||

10.155.03a अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धोः॑ पा॒रे अ॑पूरु॒षम् ।
10.155.03c तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ॥
10.155.03a a̱do yad dāru̱ plava̍te̱ sindho̍ḥ pā̱re a̍pūru̱ṣam |
10.155.03c tad ā ra̍bhasva durhaṇo̱ tena̍ gaccha parasta̱ram ||

10.155.04a यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः ।
10.155.04c ह॒ता इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे॑ बुद्बु॒दया॑शवः ॥
10.155.04a yad dha̱ prācī̱r aja̍ga̱ntoro̍ maṇḍūradhāṇikīḥ |
10.155.04c ha̱tā indra̍sya̱ śatra̍va̱ḥ sarve̍ budbu̱dayā̍śavaḥ ||

10.155.05a परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत ।
10.155.05c दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ आ द॑धर्षति ॥
10.155.05a parī̱me gām a̍neṣata̱ pary a̱gnim a̍hṛṣata |
10.155.05c de̱veṣv a̍krata̱ śrava̱ḥ ka i̱mām̐ ā da̍dharṣati ||



10.156.01a अ॒ग्निं हि॑न्वन्तु नो॒ धियः॒ सप्ति॑मा॒शुमि॑वा॒जिषु॑ ।
10.156.01c तेन॑ जेष्म॒ धनं॑धनम् ॥
10.156.01a a̱gniṁ hi̍nvantu no̱ dhiya̱ḥ sapti̍m ā̱śum i̍vā̱jiṣu̍ |
10.156.01c tena̍ jeṣma̱ dhana̍ṁ-dhanam ||

10.156.02a यया॒ गा आ॒करा॑महे॒ सेन॑याग्ने॒ तवो॒त्या ।
10.156.02c तां नो॑ हिन्व म॒घत्त॑ये ॥
10.156.02a yayā̱ gā ā̱karā̍mahe̱ sena̍yāgne̱ tavo̱tyā |
10.156.02c tāṁ no̍ hinva ma̱ghatta̍ye ||

10.156.03a आग्ने॑ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोम॑न्तम॒श्विन॑म् ।
10.156.03c अ॒ङ्धि खं व॒र्तया॑ प॒णिम् ॥
10.156.03a āgne̍ sthū̱raṁ ra̱yim bha̍ra pṛ̱thuṁ goma̍ntam a̱śvina̍m |
10.156.03c a̱ṅdhi khaṁ va̱rtayā̍ pa̱ṇim ||

10.156.04a अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं॑ रोहयो दि॒वि ।
10.156.04c दध॒ज्ज्योति॒र्जने॑भ्यः ॥
10.156.04a agne̱ nakṣa̍tram a̱jara̱m ā sūrya̍ṁ rohayo di̱vi |
10.156.04c dadha̱j jyoti̱r jane̍bhyaḥ ||

10.156.05a अग्ने॑ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठः॒ श्रेष्ठ॑ उपस्थ॒सत् ।
10.156.05c बोधा॑ स्तो॒त्रे वयो॒ दध॑त् ॥
10.156.05a agne̍ ke̱tur vi̱śām a̍si̱ preṣṭha̱ḥ śreṣṭha̍ upastha̱sat |
10.156.05c bodhā̍ sto̱tre vayo̱ dadha̍t ||



10.157.01a इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ॥
10.157.01a i̱mā nu ka̱m bhuva̍nā sīṣadhā̱mendra̍ś ca̱ viśve̍ ca de̱vāḥ ||

10.157.02a य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह ची॑कॢपाति ॥
10.157.02a ya̱jñaṁ ca̍ nas ta̱nva̍ṁ ca pra̱jāṁ cā̍di̱tyair indra̍ḥ sa̱ha cī̍kḷpāti ||

10.157.03a आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् ॥
10.157.03a ā̱di̱tyair indra̱ḥ saga̍ṇo ma̱rudbhi̍r a̱smāka̍m bhūtv avi̱tā ta̱nūnā̍m ||

10.157.04a ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥
10.157.04a ha̱tvāya̍ de̱vā asu̍rā̱n yad āya̍n de̱vā de̍va̱tvam a̍bhi̱rakṣa̍māṇāḥ ||

10.157.05a प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥
10.157.05a pra̱tyañca̍m a̱rkam a̍naya̱ñ chacī̍bhi̱r ād it sva̱dhām i̍ṣi̱rām pary a̍paśyan ||



10.158.01a सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् ।
10.158.01c अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ॥
10.158.01a sūryo̍ no di̱vas pā̍tu̱ vāto̍ a̱ntari̍kṣāt |
10.158.01c a̱gnir na̱ḥ pārthi̍vebhyaḥ ||

10.158.02a जोषा॑ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति ।
10.158.02c पा॒हि नो॑ दि॒द्युतः॒ पत॑न्त्याः ॥
10.158.02a joṣā̍ savita̱r yasya̍ te̱ hara̍ḥ śa̱taṁ sa̱vām̐ arha̍ti |
10.158.02c pā̱hi no̍ di̱dyuta̱ḥ pata̍ntyāḥ ||

10.158.03a चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः ।
10.158.03c चक्षु॑र्धा॒ता द॑धातु नः ॥
10.158.03a cakṣu̍r no de̱vaḥ sa̍vi̱tā cakṣu̍r na u̱ta parva̍taḥ |
10.158.03c cakṣu̍r dhā̱tā da̍dhātu naḥ ||

10.158.04a चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्यः॑ ।
10.158.04c सं चे॒दं वि च॑ पश्येम ॥
10.158.04a cakṣu̍r no dhehi̱ cakṣu̍ṣe̱ cakṣu̍r vi̱khyai ta̱nūbhya̍ḥ |
10.158.04c saṁ ce̱daṁ vi ca̍ paśyema ||

10.158.05a सु॒सं॒दृशं॑ त्वा व॒यं प्रति॑ पश्येम सूर्य ।
10.158.05c वि प॑श्येम नृ॒चक्ष॑सः ॥
10.158.05a su̱sa̱ṁdṛśa̍ṁ tvā va̱yam prati̍ paśyema sūrya |
10.158.05c vi pa̍śyema nṛ̱cakṣa̍saḥ ||



10.159.01a उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ ।
10.159.01c अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ॥
10.159.01a ud a̱sau sūryo̍ agā̱d ud a̱yam mā̍ma̱ko bhaga̍ḥ |
10.159.01c a̱haṁ tad vi̍dva̱lā pati̍m a̱bhy a̍sākṣi viṣāsa̱hiḥ ||

10.159.02a अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी ।
10.159.02c ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया॑ उ॒पाच॑रेत् ॥
10.159.02a a̱haṁ ke̱tur a̱ham mū̱rdhāham u̱grā vi̱vāca̍nī |
10.159.02c mamed anu̱ kratu̱m pati̍ḥ sehā̱nāyā̍ u̱pāca̍ret ||

10.159.03a मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् ।
10.159.03c उ॒ताहम॑स्मि संज॒या पत्यौ॑ मे॒ श्लोक॑ उत्त॒मः ॥
10.159.03a mama̍ pu̱trāḥ śa̍tru̱haṇo 'tho̍ me duhi̱tā vi̱rāṭ |
10.159.03c u̱tāham a̍smi saṁja̱yā patyau̍ me̱ śloka̍ utta̱maḥ ||

10.159.04a येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
10.159.04c इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम् ॥
10.159.04a yenendro̍ ha̱viṣā̍ kṛ̱tvy abha̍vad dyu̱mny u̍tta̱maḥ |
10.159.04c i̱daṁ tad a̍kri devā asapa̱tnā kilā̍bhuvam ||

10.159.05a अ॒स॒प॒त्ना स॑पत्न॒घ्नी जय॑न्त्यभि॒भूव॑री ।
10.159.05c आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे॑यसामिव ॥
10.159.05a a̱sa̱pa̱tnā sa̍patna̱ghnī jaya̍nty abhi̱bhūva̍rī |
10.159.05c āvṛ̍kṣam a̱nyāsā̱ṁ varco̱ rādho̱ asthe̍yasām iva ||

10.159.06a सम॑जैषमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री ।
10.159.06c यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च ॥
10.159.06a sam a̍jaiṣam i̱mā a̱haṁ sa̱patnī̍r abhi̱bhūva̍rī |
10.159.06c yathā̱ham a̱sya vī̱rasya̍ vi̱rājā̍ni̱ jana̍sya ca ||



10.160.01a ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च ।
10.160.01c इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ॥
10.160.01a tī̱vrasyā̱bhiva̍yaso a̱sya pā̍hi sarvara̱thā vi harī̍ i̱ha mu̍ñca |
10.160.01c indra̱ mā tvā̱ yaja̍mānāso a̱nye ni rī̍rama̱n tubhya̍m i̱me su̱tāsa̍ḥ ||

10.160.02a तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिरः॒ श्वात्र्या॒ आ ह्व॑यन्ति ।
10.160.02c इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोम॑म् ॥
10.160.02a tubhya̍ṁ su̱tās tubhya̍m u̱ sotvā̍sa̱s tvāṁ gira̱ḥ śvātryā̱ ā hva̍yanti |
10.160.02c indre̱dam a̱dya sava̍naṁ juṣā̱ṇo viśva̍sya vi̱dvām̐ i̱ha pā̍hi̱ soma̍m ||

10.160.03a य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑ ।
10.160.03c न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥
10.160.03a ya u̍śa̱tā mana̍sā̱ soma̍m asmai sarvahṛ̱dā de̱vakā̍maḥ su̱noti̍ |
10.160.03c na gā indra̱s tasya̱ parā̍ dadāti praśa̱stam ic cāru̍m asmai kṛṇoti ||

10.160.04a अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोम॑म् ।
10.160.04c निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ ह॒न्त्यना॑नुदिष्टः ॥
10.160.04a anu̍spaṣṭo bhavaty e̱ṣo a̍sya̱ yo a̍smai re̱vān na su̱noti̱ soma̍m |
10.160.04c nir a̍ra̱tnau ma̱ghavā̱ taṁ da̍dhāti brahma̱dviṣo̍ ha̱nty anā̍nudiṣṭaḥ ||

10.160.05a अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑ ।
10.160.05c आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥
10.160.05a a̱śvā̱yanto̍ ga̱vyanto̍ vā̱jaya̍nto̱ havā̍mahe̱ tvopa̍ganta̱vā u̍ |
10.160.05c ā̱bhūṣa̍ntas te suma̱tau navā̍yāṁ va̱yam i̍ndra tvā śu̱naṁ hu̍vema ||



10.161.01a मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् ।
10.161.01c ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥
10.161.01a mu̱ñcāmi̍ tvā ha̱viṣā̱ jīva̍nāya̱ kam a̍jñātaya̱kṣmād u̱ta rā̍jaya̱kṣmāt |
10.161.01c grāhi̍r ja̱grāha̱ yadi̍ vai̱tad e̍na̱ṁ tasyā̍ indrāgnī̱ pra mu̍muktam enam ||

10.161.02a यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नी॑त ए॒व ।
10.161.02c तमा ह॑रामि॒ निर्ऋ॑तेरु॒पस्था॒दस्पा॑र्षमेनं श॒तशा॑रदाय ॥
10.161.02a yadi̍ kṣi̱tāyu̱r yadi̍ vā̱ pare̍to̱ yadi̍ mṛ̱tyor a̍nti̱kaṁ nī̍ta e̱va |
10.161.02c tam ā ha̍rāmi̱ nirṛ̍ter u̱pasthā̱d aspā̍rṣam enaṁ śa̱taśā̍radāya ||

10.161.03a स॒ह॒स्रा॒क्षेण॑ श॒तशा॑रदेन श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ।
10.161.03c श॒तं यथे॒मं श॒रदो॒ नया॒तीन्द्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥
10.161.03a sa̱ha̱srā̱kṣeṇa̍ śa̱taśā̍radena śa̱tāyu̍ṣā ha̱viṣāhā̍rṣam enam |
10.161.03c śa̱taṁ yathe̱maṁ śa̱rado̱ nayā̱tīndro̱ viśva̍sya duri̱tasya̍ pā̱ram ||

10.161.04a श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्ताञ्छ॒तमु॑ वस॒न्तान् ।
10.161.04c श॒तमि॑न्द्रा॒ग्नी स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ॥
10.161.04a śa̱taṁ jī̍va śa̱rado̱ vardha̍mānaḥ śa̱taṁ he̍ma̱ntāñ cha̱tam u̍ vasa̱ntān |
10.161.04c śa̱tam i̍ndrā̱gnī sa̍vi̱tā bṛha̱spati̍ḥ śa̱tāyu̍ṣā ha̱viṣe̱mam puna̍r duḥ ||

10.161.05a आहा॑र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागाः॑ पुनर्नव ।
10.161.05c सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ॥
10.161.05a āhā̍rṣa̱ṁ tvāvi̍daṁ tvā̱ puna̱r āgā̍ḥ punarnava |
10.161.05c sarvā̍ṅga̱ sarva̍ṁ te̱ cakṣu̱ḥ sarva̱m āyu̍ś ca te 'vidam ||



10.162.01a ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः ।
10.162.01c अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ॥
10.162.01a brahma̍ṇā̱gniḥ sa̍ṁvidā̱no ra̍kṣo̱hā bā̍dhatām i̱taḥ |
10.162.01c amī̍vā̱ yas te̱ garbha̍ṁ du̱rṇāmā̱ yoni̍m ā̱śaye̍ ||

10.162.02a यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ ।
10.162.02c अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥
10.162.02a yas te̱ garbha̱m amī̍vā du̱rṇāmā̱ yoni̍m ā̱śaye̍ |
10.162.02c a̱gniṣ ṭam brahma̍ṇā sa̱ha niṣ kra̱vyāda̍m anīnaśat ||

10.162.03a यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसृ॒पम् ।
10.162.03c जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
10.162.03a yas te̱ hanti̍ pa̱taya̍ntaṁ niṣa̱tsnuṁ yaḥ sa̍rīsṛ̱pam |
10.162.03c jā̱taṁ yas te̱ jighā̍ṁsati̱ tam i̱to nā̍śayāmasi ||

10.162.04a यस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒ शये॑ ।
10.162.04c योनिं॒ यो अ॒न्तरा॒रेळ्हि॒ तमि॒तो ना॑शयामसि ॥
10.162.04a yas ta̍ ū̱rū vi̱hara̍ty anta̱rā dampa̍tī̱ śaye̍ |
10.162.04c yoni̱ṁ yo a̱ntar ā̱reḻhi̱ tam i̱to nā̍śayāmasi ||

10.162.05a यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते ।
10.162.05c प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
10.162.05a yas tvā̱ bhrātā̱ pati̍r bhū̱tvā jā̱ro bhū̱tvā ni̱padya̍te |
10.162.05c pra̱jāṁ yas te̱ jighā̍ṁsati̱ tam i̱to nā̍śayāmasi ||

10.162.06a यस्त्वा॒ स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते ।
10.162.06c प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
10.162.06a yas tvā̱ svapne̍na̱ tama̍sā mohayi̱tvā ni̱padya̍te |
10.162.06c pra̱jāṁ yas te̱ jighā̍ṁsati̱ tam i̱to nā̍śayāmasi ||



10.163.01a अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ ।
10.163.01c यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥
10.163.01a a̱kṣībhyā̍ṁ te̱ nāsi̍kābhyā̱ṁ karṇā̍bhyā̱ṁ chubu̍kā̱d adhi̍ |
10.163.01c yakṣma̍ṁ śīrṣa̱ṇya̍m ma̱stiṣkā̍j ji̱hvāyā̱ vi vṛ̍hāmi te ||

10.163.02a ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्या॑त् ।
10.163.02c यक्ष्मं॑ दोष॒ण्य१॒॑मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥
10.163.02a grī̱vābhya̍s ta u̱ṣṇihā̍bhya̱ḥ kīka̍sābhyo anū̱kyā̍t |
10.163.02c yakṣma̍ṁ doṣa̱ṇya1̱̍m aṁsā̍bhyām bā̱hubhyā̱ṁ vi vṛ̍hāmi te ||

10.163.03a आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ ।
10.163.03c यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥
10.163.03a ā̱ntrebhya̍s te̱ gudā̍bhyo vani̱ṣṭhor hṛda̍yā̱d adhi̍ |
10.163.03c yakṣma̱m mata̍snābhyāṁ ya̱knaḥ plā̱śibhyo̱ vi vṛ̍hāmi te ||

10.163.04a ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् ।
10.163.04c यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥
10.163.04a ū̱rubhyā̍ṁ te aṣṭhī̱vadbhyā̱m pārṣṇi̍bhyā̱m prapa̍dābhyām |
10.163.04c yakṣma̱ṁ śroṇi̍bhyā̱m bhāsa̍dā̱d bhaṁsa̍so̱ vi vṛ̍hāmi te ||

10.163.05a मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ ।
10.163.05c यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
10.163.05a meha̍nād vana̱ṁkara̍ṇā̱l loma̍bhyas te na̱khebhya̍ḥ |
10.163.05c yakṣma̱ṁ sarva̍smād ā̱tmana̱s tam i̱daṁ vi vṛ̍hāmi te ||

10.163.06a अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि ।
10.163.06c यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
10.163.06a aṅgā̍d-aṅgā̱l lomno̍-lomno jā̱tam parva̍ṇi-parvaṇi |
10.163.06c yakṣma̱ṁ sarva̍smād ā̱tmana̱s tam i̱daṁ vi vṛ̍hāmi te ||



10.164.01a अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र ।
10.164.01c प॒रो निर्ऋ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ॥
10.164.01a ape̍hi manasas pa̱te 'pa̍ krāma pa̱raś ca̍ra |
10.164.01c pa̱ro nirṛ̍tyā̱ ā ca̍kṣva bahu̱dhā jīva̍to̱ mana̍ḥ ||

10.164.02a भ॒द्रं वै वरं॑ वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् ।
10.164.02c भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑ ॥
10.164.02a bha̱draṁ vai vara̍ṁ vṛṇate bha̱draṁ yu̍ñjanti̱ dakṣi̍ṇam |
10.164.02c bha̱draṁ vai̍vasva̱te cakṣu̍r bahu̱trā jīva̍to̱ mana̍ḥ ||

10.164.03a यदा॒शसा॑ निः॒शसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑ ।
10.164.03c अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥
10.164.03a yad ā̱śasā̍ ni̱ḥśasā̍bhi̱śaso̍pāri̱ma jāgra̍to̱ yat sva̱panta̍ḥ |
10.164.03c a̱gnir viśvā̱ny apa̍ duṣkṛ̱tāny aju̍ṣṭāny ā̱re a̱smad da̍dhātu ||

10.164.04a यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि ।
10.164.04c प्रचे॑ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥
10.164.04a yad i̍ndra brahmaṇas pate 'bhidro̱haṁ carā̍masi |
10.164.04c prace̍tā na āṅgira̱so dvi̍ṣa̱tām pā̱tv aṁha̍saḥ ||

10.164.05a अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् ।
10.164.05c जा॒ग्र॒त्स्व॒प्नः सं॑क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ॥
10.164.05a ajai̍ṣmā̱dyāsa̍nāma̱ cābhū̱mānā̍gaso va̱yam |
10.164.05c jā̱gra̱tsva̱pnaḥ sa̍ṁka̱lpaḥ pā̱po yaṁ dvi̱ṣmas taṁ sa ṛ̍cchatu̱ yo no̱ dveṣṭi̱ tam ṛ̍cchatu ||



10.165.01a देवाः॑ क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निर्ऋ॑त्या इ॒दमा॑ज॒गाम॑ ।
10.165.01c तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥
10.165.01a devā̍ḥ ka̱pota̍ iṣi̱to yad i̱cchan dū̱to nirṛ̍tyā i̱dam ā̍ja̱gāma̍ |
10.165.01c tasmā̍ arcāma kṛ̱ṇavā̍ma̱ niṣkṛ̍ti̱ṁ śaṁ no̍ astu dvi̱pade̱ śaṁ catu̍ṣpade ||

10.165.02a शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हेषु॑ ।
10.165.02c अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥
10.165.02a śi̱vaḥ ka̱pota̍ iṣi̱to no̍ astv anā̱gā de̍vāḥ śaku̱no gṛ̱heṣu̍ |
10.165.02c a̱gnir hi vipro̍ ju̱ṣatā̍ṁ ha̱vir na̱ḥ pari̍ he̱tiḥ pa̱kṣiṇī̍ no vṛṇaktu ||

10.165.03a हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ॑णुते अग्नि॒धाने॑ ।
10.165.03c शं नो॒ गोभ्य॑श्च॒ पुरु॑षेभ्यश्चास्तु॒ मा नो॑ हिंसीदि॒ह दे॑वाः क॒पोतः॑ ॥
10.165.03a he̱tiḥ pa̱kṣiṇī̱ na da̍bhāty a̱smān ā̱ṣṭryām pa̱daṁ kṛ̍ṇute agni̱dhāne̍ |
10.165.03c śaṁ no̱ gobhya̍ś ca̱ puru̍ṣebhyaś cāstu̱ mā no̍ hiṁsīd i̱ha de̍vāḥ ka̱pota̍ḥ ||

10.165.04a यदुलू॑को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ ।
10.165.04c यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥
10.165.04a yad ulū̍ko̱ vada̍ti mo̱gham e̱tad yat ka̱pota̍ḥ pa̱dam a̱gnau kṛ̱ṇoti̍ |
10.165.04c yasya̍ dū̱taḥ prahi̍ta e̱ṣa e̱tat tasmai̍ ya̱māya̱ namo̍ astu mṛ̱tyave̍ ||

10.165.05a ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मद॑न्तः॒ परि॒ गां न॑यध्वम् ।
10.165.05c सं॒यो॒पय॑न्तो दुरि॒तानि॒ विश्वा॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ॥
10.165.05a ṛ̱cā ka̱pota̍ṁ nudata pra̱ṇoda̱m iṣa̱m mada̍nta̱ḥ pari̱ gāṁ na̍yadhvam |
10.165.05c sa̱ṁyo̱paya̍nto duri̱tāni̱ viśvā̍ hi̱tvā na̱ ūrja̱m pra pa̍tā̱t pati̍ṣṭhaḥ ||



10.166.01a ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् ।
10.166.01c ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् ॥
10.166.01a ṛ̱ṣa̱bham mā̍ samā̱nānā̍ṁ sa̱patnā̍nāṁ viṣāsa̱him |
10.166.01c ha̱ntāra̱ṁ śatrū̍ṇāṁ kṛdhi vi̱rāja̱ṁ gopa̍ti̱ṁ gavā̍m ||

10.166.02a अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः ।
10.166.02c अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः ॥
10.166.02a a̱ham a̍smi sapatna̱hendra̍ i̱vāri̍ṣṭo̱ akṣa̍taḥ |
10.166.02c a̱dhaḥ sa̱patnā̍ me pa̱dor i̱me sarve̍ a̱bhiṣṭhi̍tāḥ ||

10.166.03a अत्रै॒व वोऽपि॑ नह्याम्यु॒भे आर्त्नी॑ इव॒ ज्यया॑ ।
10.166.03c वाच॑स्पते॒ नि षे॑धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ॥
10.166.03a atrai̱va vo 'pi̍ nahyāmy u̱bhe ārtnī̍ iva̱ jyayā̍ |
10.166.03c vāca̍s pate̱ ni ṣe̍dhe̱mān yathā̱ mad adha̍ra̱ṁ vadā̍n ||

10.166.04a अ॒भि॒भूर॒हमाग॑मं वि॒श्वक॑र्मेण॒ धाम्ना॑ ।
10.166.04c आ व॑श्चि॒त्तमा वो॑ व्र॒तमा वो॒ऽहं समि॑तिं ददे ॥
10.166.04a a̱bhi̱bhūr a̱ham āga̍maṁ vi̱śvaka̍rmeṇa̱ dhāmnā̍ |
10.166.04c ā va̍ś ci̱ttam ā vo̍ vra̱tam ā vo̱ 'haṁ sami̍tiṁ dade ||

10.166.05a यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू॑यासमुत्त॒म आ वो॑ मू॒र्धान॑मक्रमीम् ।
10.166.05d अ॒ध॒स्प॒दान्म॒ उद्व॑दत म॒ण्डूका॑ इवोद॒कान्म॒ण्डूका॑ उद॒कादि॑व ॥
10.166.05a yo̱ga̱kṣe̱maṁ va̍ ā̱dāyā̱ham bhū̍yāsam utta̱ma ā vo̍ mū̱rdhāna̍m akramīm |
10.166.05d a̱dha̱spa̱dān ma̱ ud va̍data ma̱ṇḍūkā̍ ivoda̱kān ma̱ṇḍūkā̍ uda̱kād i̍va ||



10.167.01a तुभ्ये॒दमि॑न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि ।
10.167.01c त्वं र॒यिं पु॑रु॒वीरा॑मु नस्कृधि॒ त्वं तपः॑ परि॒तप्या॑जयः॒ स्वः॑ ॥
10.167.01a tubhye̱dam i̍ndra̱ pari̍ ṣicyate̱ madhu̱ tvaṁ su̱tasya̍ ka̱laśa̍sya rājasi |
10.167.01c tvaṁ ra̱yim pu̍ru̱vīrā̍m u nas kṛdhi̱ tvaṁ tapa̍ḥ pari̱tapyā̍jaya̱ḥ sva̍ḥ ||

10.167.02a स्व॒र्जितं॒ महि॑ मन्दा॒नमन्ध॑सो॒ हवा॑महे॒ परि॑ श॒क्रं सु॒ताँ उप॑ ।
10.167.02c इ॒मं नो॑ य॒ज्ञमि॒ह बो॒ध्या ग॑हि॒ स्पृधो॒ जय॑न्तं म॒घवा॑नमीमहे ॥
10.167.02a sva̱rjita̱m mahi̍ mandā̱nam andha̍so̱ havā̍mahe̱ pari̍ śa̱kraṁ su̱tām̐ upa̍ |
10.167.02c i̱maṁ no̍ ya̱jñam i̱ha bo̱dhy ā ga̍hi̱ spṛdho̱ jaya̍ntam ma̱ghavā̍nam īmahe ||

10.167.03a सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या उ॒ शर्म॑णि ।
10.167.03c तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा॑तः क॒लशाँ॑ अभक्षयम् ॥
10.167.03a soma̍sya̱ rājño̱ varu̍ṇasya̱ dharma̍ṇi̱ bṛha̱spate̱r anu̍matyā u̱ śarma̍ṇi |
10.167.03c tavā̱ham a̱dya ma̍ghava̱nn upa̍stutau̱ dhāta̱r vidhā̍taḥ ka̱laśā̍m̐ abhakṣayam ||

10.167.04a प्रसू॑तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं॑ चे॒मं प्र॑थ॒मः सू॒रिरुन्मृ॑जे ।
10.167.04c सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे॑ ॥
10.167.04a prasū̍to bha̱kṣam a̍karaṁ ca̱rāv api̱ stoma̍ṁ ce̱mam pra̍tha̱maḥ sū̱rir un mṛ̍je |
10.167.04c su̱te sā̱tena̱ yady āga̍maṁ vā̱m prati̍ viśvāmitrajamadagnī̱ dame̍ ||



10.168.01a वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने॑ति स्त॒नय॑न्नस्य॒ घोषः॑ ।
10.168.01c दि॒वि॒स्पृग्या॑त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो ए॑ति पृथि॒व्या रे॒णुमस्य॑न् ॥
10.168.01a vāta̍sya̱ nu ma̍hi̱māna̱ṁ ratha̍sya ru̱jann e̍ti sta̱naya̍nn asya̱ ghoṣa̍ḥ |
10.168.01c di̱vi̱spṛg yā̍ty aru̱ṇāni̍ kṛ̱ṇvann u̱to e̍ti pṛthi̱vyā re̱ṇum asya̍n ||

10.168.02a सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्ठा ऐनं॑ गच्छन्ति॒ सम॑नं॒ न योषाः॑ ।
10.168.02c ताभिः॑ स॒युक्स॒रथं॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥
10.168.02a sam prera̍te̱ anu̱ vāta̍sya vi̱ṣṭhā aina̍ṁ gacchanti̱ sama̍na̱ṁ na yoṣā̍ḥ |
10.168.02c tābhi̍ḥ sa̱yuk sa̱ratha̍ṁ de̱va ī̍yate̱ 'sya viśva̍sya̱ bhuva̍nasya̱ rājā̍ ||

10.168.03a अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाहः॑ ।
10.168.03c अ॒पां सखा॑ प्रथम॒जा ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ॥
10.168.03a a̱ntari̍kṣe pa̱thibhi̱r īya̍māno̱ na ni vi̍śate kata̱mac ca̱nāha̍ḥ |
10.168.03c a̱pāṁ sakhā̍ prathama̱jā ṛ̱tāvā̱ kva̍ svij jā̱taḥ kuta̱ ā ba̍bhūva ||

10.168.04a आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो॑ यथाव॒शं च॑रति दे॒व ए॒षः ।
10.168.04c घोषा॒ इद॑स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता॑य ह॒विषा॑ विधेम ॥
10.168.04a ā̱tmā de̱vānā̱m bhuva̍nasya̱ garbho̍ yathāva̱śaṁ ca̍rati de̱va e̱ṣaḥ |
10.168.04c ghoṣā̱ id a̍sya śṛṇvire̱ na rū̱paṁ tasmai̱ vātā̍ya ha̱viṣā̍ vidhema ||



10.169.01a म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् ।
10.169.01c पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृळ ॥
10.169.01a ma̱yo̱bhūr vāto̍ a̱bhi vā̍tū̱srā ūrja̍svatī̱r oṣa̍dhī̱r ā ri̍śantām |
10.169.01c pīva̍svatīr jī̱vadha̍nyāḥ pibantv ava̱sāya̍ pa̱dvate̍ rudra mṛḻa ||

10.169.02a याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ ।
10.169.02c या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥
10.169.02a yāḥ sarū̍pā̱ virū̍pā̱ eka̍rūpā̱ yāsā̍m a̱gnir iṣṭyā̱ nāmā̍ni̱ veda̍ |
10.169.02c yā aṅgi̍rasa̱s tapa̍se̱ha ca̱krus tābhya̍ḥ parjanya̱ mahi̱ śarma̍ yaccha ||

10.169.03a या दे॒वेषु॑ त॒न्व१॒॑मैर॑यन्त॒ यासां॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ ।
10.169.03c ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र गो॒ष्ठे रि॑रीहि ॥
10.169.03a yā de̱veṣu̍ ta̱nva1̱̍m aira̍yanta̱ yāsā̱ṁ somo̱ viśvā̍ rū̱pāṇi̱ veda̍ |
10.169.03c tā a̱smabhya̱m paya̍sā̱ pinva̍mānāḥ pra̱jāva̍tīr indra go̱ṣṭhe ri̍rīhi ||

10.169.04a प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैः पि॒तृभिः॑ संविदा॒नः ।
10.169.04c शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यं प्र॒जया॒ सं स॑देम ॥
10.169.04a pra̱jāpa̍ti̱r mahya̍m e̱tā rarā̍ṇo̱ viśvai̍r de̱vaiḥ pi̱tṛbhi̍ḥ saṁvidā̱naḥ |
10.169.04c śi̱vāḥ sa̱tīr upa̍ no go̱ṣṭham āka̱s tāsā̍ṁ va̱yam pra̱jayā̱ saṁ sa̍dema ||



10.170.01a वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।
10.170.01c वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥
10.170.01a vi̱bhrāḍ bṛ̱hat pi̍batu so̱myam madhv āyu̱r dadha̍d ya̱jñapa̍tā̱v avi̍hrutam |
10.170.01c vāta̍jūto̱ yo a̍bhi̱rakṣa̍ti̱ tmanā̍ pra̱jāḥ pu̍poṣa puru̱dhā vi rā̍jati ||

10.170.02a वि॒भ्राड्बृ॒हत्सुभृ॑तं वाज॒सात॑मं॒ धर्म॑न्दि॒वो ध॒रुणे॑ स॒त्यमर्पि॑तम् ।
10.170.02c अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हंत॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ॥
10.170.02a vi̱bhrāḍ bṛ̱hat subhṛ̍taṁ vāja̱sāta̍ma̱ṁ dharma̍n di̱vo dha̱ruṇe̍ sa̱tyam arpi̍tam |
10.170.02c a̱mi̱tra̱hā vṛ̍tra̱hā da̍syu̱haṁta̍ma̱ṁ jyoti̍r jajñe asura̱hā sa̍patna̱hā ||

10.170.03a इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् ।
10.170.03c वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो॑ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तम् ॥
10.170.03a i̱daṁ śreṣṭha̱ṁ jyoti̍ṣā̱ṁ jyoti̍r utta̱maṁ vi̍śva̱jid dha̍na̱jid u̍cyate bṛ̱hat |
10.170.03c vi̱śva̱bhrāḍ bhrā̱jo mahi̱ sūryo̍ dṛ̱śa u̱ru pa̍prathe̱ saha̱ ojo̱ acyu̍tam ||

10.170.04a वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।
10.170.04c येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता ॥
10.170.04a vi̱bhrāja̱ñ jyoti̍ṣā̱ sva1̱̍r aga̍ccho roca̱naṁ di̱vaḥ |
10.170.04c yene̱mā viśvā̱ bhuva̍nā̱ny ābhṛ̍tā vi̱śvaka̍rmaṇā vi̱śvade̍vyāvatā ||



10.171.01a त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्रावः॑ सु॒ताव॑तः ।
10.171.01c अशृ॑णोः सो॒मिनो॒ हव॑म् ॥
10.171.01a tvaṁ tyam i̱ṭato̱ ratha̱m indra̱ prāva̍ḥ su̱tāva̍taḥ |
10.171.01c aśṛ̍ṇoḥ so̱mino̱ hava̍m ||

10.171.02a त्वं म॒खस्य॒ दोध॑तः॒ शिरोऽव॑ त्व॒चो भ॑रः ।
10.171.02c अग॑च्छः सो॒मिनो॑ गृ॒हम् ॥
10.171.02a tvam ma̱khasya̱ dodha̍ta̱ḥ śiro 'va̍ tva̱co bha̍raḥ |
10.171.02c aga̍cchaḥ so̱mino̍ gṛ̱ham ||

10.171.03a त्वं त्यमि॑न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम् ।
10.171.03c मुहुः॑ श्रथ्ना मन॒स्यवे॑ ॥
10.171.03a tvaṁ tyam i̍ndra̱ martya̍m āstrabu̱dhnāya̍ ve̱nyam |
10.171.03c muhu̍ḥ śrathnā mana̱syave̍ ||

10.171.04a त्वं त्यमि॑न्द्र॒ सूर्यं॑ प॒श्चा सन्तं॑ पु॒रस्कृ॑धि ।
10.171.04c दे॒वानां॑ चित्ति॒रो वश॑म् ॥
10.171.04a tvaṁ tyam i̍ndra̱ sūrya̍m pa̱ścā santa̍m pu̱ras kṛ̍dhi |
10.171.04c de̱vānā̍ṁ cit ti̱ro vaśa̍m ||



10.172.01a आ या॑हि॒ वन॑सा स॒ह गावः॑ सचन्त वर्त॒निं यदूध॑भिः ॥
10.172.01a ā yā̍hi̱ vana̍sā sa̱ha gāva̍ḥ sacanta varta̱niṁ yad ūdha̍bhiḥ ||

10.172.02a आ या॑हि॒ वस्व्या॑ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ॥
10.172.02a ā yā̍hi̱ vasvyā̍ dhi̱yā maṁhi̍ṣṭho jāra̱yanma̍khaḥ su̱dānu̍bhiḥ ||

10.172.03a पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑वः॒ प्रति॑ दध्मो॒ यजा॑मसि ॥
10.172.03a pi̱tu̱bhṛto̱ na tantu̱m it su̱dāna̍va̱ḥ prati̍ dadhmo̱ yajā̍masi ||

10.172.04a उ॒षा अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ ॥
10.172.04a u̱ṣā apa̱ svasu̱s tama̱ḥ saṁ va̍rtayati varta̱niṁ su̍jā̱tatā̍ ||



10.173.01a आ त्वा॑हार्षम॒न्तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।
10.173.01c विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥
10.173.01a ā tvā̍hārṣam a̱ntar e̍dhi dhru̱vas ti̱ṣṭhāvi̍cācaliḥ |
10.173.01c viśa̍s tvā̱ sarvā̍ vāñchantu̱ mā tvad rā̱ṣṭram adhi̍ bhraśat ||

10.173.02a इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः ।
10.173.02c इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥
10.173.02a i̱haivaidhi̱ māpa̍ cyoṣṭhā̱ḥ parva̍ta i̱vāvi̍cācaliḥ |
10.173.02c indra̍ ive̱ha dhru̱vas ti̍ṣṭhe̱ha rā̱ṣṭram u̍ dhāraya ||

10.173.03a इ॒ममिन्द्रो॑ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ ।
10.173.03c तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पतिः॑ ॥
10.173.03a i̱mam indro̍ adīdharad dhru̱vaṁ dhru̱veṇa̍ ha̱viṣā̍ |
10.173.03c tasmai̱ somo̱ adhi̍ brava̱t tasmā̍ u̱ brahma̍ṇa̱s pati̍ḥ ||

10.173.04a ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता इ॒मे ।
10.173.04c ध्रु॒वं विश्व॑मि॒दं जग॑द्ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥
10.173.04a dhru̱vā dyaur dhru̱vā pṛ̍thi̱vī dhru̱vāsa̱ḥ parva̍tā i̱me |
10.173.04c dhru̱vaṁ viśva̍m i̱daṁ jaga̍d dhru̱vo rājā̍ vi̱śām a̱yam ||

10.173.05a ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ ।
10.173.05c ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥
10.173.05a dhru̱vaṁ te̱ rājā̱ varu̍ṇo dhru̱vaṁ de̱vo bṛha̱spati̍ḥ |
10.173.05c dhru̱vaṁ ta̱ indra̍ś cā̱gniś ca̍ rā̱ṣṭraṁ dhā̍rayatāṁ dhru̱vam ||

10.173.06a ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं॑ मृशामसि ।
10.173.06c अथो॑ त॒ इन्द्रः॒ केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत् ॥
10.173.06a dhru̱vaṁ dhru̱veṇa̍ ha̱viṣā̱bhi soma̍m mṛśāmasi |
10.173.06c atho̍ ta̱ indra̱ḥ keva̍lī̱r viśo̍ bali̱hṛta̍s karat ||



10.174.01a अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो॑ अभिवावृ॒ते ।
10.174.01c तेना॒स्मान्ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥
10.174.01a a̱bhī̱va̱rtena̍ ha̱viṣā̱ yenendro̍ abhivāvṛ̱te |
10.174.01c tenā̱smān bra̍hmaṇas pate̱ 'bhi rā̱ṣṭrāya̍ vartaya ||

10.174.02a अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः ।
10.174.02c अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥
10.174.02a a̱bhi̱vṛtya̍ sa̱patnā̍n a̱bhi yā no̱ arā̍tayaḥ |
10.174.02c a̱bhi pṛ̍ta̱nyanta̍ṁ tiṣṭhā̱bhi yo na̍ ira̱syati̍ ||

10.174.03a अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृतत् ।
10.174.03c अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥
10.174.03a a̱bhi tvā̍ de̱vaḥ sa̍vi̱tābhi somo̍ avīvṛtat |
10.174.03c a̱bhi tvā̱ viśvā̍ bhū̱tāny a̍bhīva̱rto yathāsa̍si ||

10.174.04a येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
10.174.04c इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥
10.174.04a yenendro̍ ha̱viṣā̍ kṛ̱tvy abha̍vad dyu̱mny u̍tta̱maḥ |
10.174.04c i̱daṁ tad a̍kri devā asapa̱tnaḥ kilā̍bhuvam ||

10.174.05a अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः ।
10.174.05c यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥
10.174.05a a̱sa̱pa̱tnaḥ sa̍patna̱hābhirā̍ṣṭro viṣāsa̱hiḥ |
10.174.05c yathā̱ham e̍ṣām bhū̱tānā̍ṁ vi̱rājā̍ni̱ jana̍sya ca ||



10.175.01a प्र वो॑ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा ।
10.175.01c धू॒र्षु यु॑ज्यध्वं सुनु॒त ॥
10.175.01a pra vo̍ grāvāṇaḥ savi̱tā de̱vaḥ su̍vatu̱ dharma̍ṇā |
10.175.01c dhū̱rṣu yu̍jyadhvaṁ sunu̱ta ||

10.175.02a ग्रावा॑णो॒ अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिम् ।
10.175.02c उ॒स्राः क॑र्तन भेष॒जम् ॥
10.175.02a grāvā̍ṇo̱ apa̍ du̱cchunā̱m apa̍ sedhata durma̱tim |
10.175.02c u̱srāḥ ka̍rtana bheṣa̱jam ||

10.175.03a ग्रावा॑ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते॑ स॒जोष॑सः ।
10.175.03c वृष्णे॒ दध॑तो॒ वृष्ण्य॑म् ॥
10.175.03a grāvā̍ṇa̱ upa̍re̱ṣv ā ma̍hī̱yante̍ sa̱joṣa̍saḥ |
10.175.03c vṛṣṇe̱ dadha̍to̱ vṛṣṇya̍m ||

10.175.04a ग्रावा॑णः सवि॒ता नु वो॑ दे॒वः सु॑वतु॒ धर्म॑णा ।
10.175.04c यज॑मानाय सुन्व॒ते ॥
10.175.04a grāvā̍ṇaḥ savi̱tā nu vo̍ de̱vaḥ su̍vatu̱ dharma̍ṇā |
10.175.04c yaja̍mānāya sunva̱te ||



10.176.01a प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वन्त वृ॒जना॑ ।
10.176.01c क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्न॑न्धे॒नुं न मा॒तर॑म् ॥
10.176.01a pra sū̱nava̍ ṛbhū̱ṇām bṛ̱han na̍vanta vṛ̱janā̍ |
10.176.01c kṣāmā̱ ye vi̱śvadhā̍ya̱so 'śna̍n dhe̱nuṁ na mā̱tara̍m ||

10.176.02a प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् ।
10.176.02c ह॒व्या नो॑ वक्षदानु॒षक् ॥
10.176.02a pra de̱vaṁ de̱vyā dhi̱yā bhara̍tā jā̱tave̍dasam |
10.176.02c ha̱vyā no̍ vakṣad ānu̱ṣak ||

10.176.03a अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते ।
10.176.03c रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना॑ ॥
10.176.03a a̱yam u̱ ṣya pra de̍va̱yur hotā̍ ya̱jñāya̍ nīyate |
10.176.03c ratho̱ na yor a̱bhīvṛ̍to̱ ghṛṇī̍vāñ cetati̱ tmanā̍ ||

10.176.04a अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः ।
10.176.04c सह॑सश्चि॒त्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः ॥
10.176.04a a̱yam a̱gnir u̍ruṣyaty a̱mṛtā̍d iva̱ janma̍naḥ |
10.176.04c saha̍saś ci̱t sahī̍yān de̱vo jī̱vāta̍ve kṛ̱taḥ ||



10.177.01a प॒तं॒गम॒क्तमसु॑रस्य मा॒यया॑ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चितः॑ ।
10.177.01c स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ॥
10.177.01a pa̱ta̱ṁgam a̱ktam asu̍rasya mā̱yayā̍ hṛ̱dā pa̍śyanti̱ mana̍sā vipa̱ścita̍ḥ |
10.177.01c sa̱mu̱dre a̱ntaḥ ka̱vayo̱ vi ca̍kṣate̱ marī̍cīnām pa̱dam i̍cchanti ve̱dhasa̍ḥ ||

10.177.02a प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः ।
10.177.02c तां द्योत॑मानां स्व॒र्यं॑ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा॑न्ति ॥
10.177.02a pa̱ta̱ṁgo vāca̱m mana̍sā bibharti̱ tāṁ ga̍ndha̱rvo̍ 'vada̱d garbhe̍ a̱ntaḥ |
10.177.02c tāṁ dyota̍mānāṁ sva̱rya̍m manī̱ṣām ṛ̱tasya̍ pa̱de ka̱vayo̱ ni pā̍nti ||

10.177.03a अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् ।
10.177.03c स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥
10.177.03a apa̍śyaṁ go̱pām ani̍padyamāna̱m ā ca̱ parā̍ ca pa̱thibhi̱ś cara̍ntam |
10.177.03c sa sa̱dhrīcī̱ḥ sa viṣū̍cī̱r vasā̍na̱ ā va̍rīvarti̱ bhuva̍neṣv a̱ntaḥ ||



10.178.01a त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं स॒हावा॑नं तरु॒तारं॒ रथा॑नाम् ।
10.178.01c अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥
10.178.01a tyam ū̱ ṣu vā̱jina̍ṁ de̱vajū̍taṁ sa̱hāvā̍naṁ taru̱tāra̱ṁ rathā̍nām |
10.178.01c ari̍ṣṭanemim pṛta̱nāja̍m ā̱śuṁ sva̱staye̱ tārkṣya̍m i̱hā hu̍vema ||

10.178.02a इन्द्र॑स्येव रा॒तिमा॒जोहु॑वानाः स्व॒स्तये॒ नाव॑मि॒वा रु॑हेम ।
10.178.02c उर्वी॒ न पृथ्वी॒ बहु॑ले॒ गभी॑रे॒ मा वा॒मेतौ॒ मा परे॑तौ रिषाम ॥
10.178.02a indra̍syeva rā̱tim ā̱johu̍vānāḥ sva̱staye̱ nāva̍m i̱vā ru̍hema |
10.178.02c urvī̱ na pṛthvī̱ bahu̍le̱ gabhī̍re̱ mā vā̱m etau̱ mā pare̍tau riṣāma ||

10.178.03a स॒द्यश्चि॒द्यः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॒तान॑ ।
10.178.03c स॒ह॒स्र॒साः श॑त॒सा अ॑स्य॒ रंहि॒र्न स्मा॑ वरन्ते युव॒तिं न शर्या॑म् ॥
10.178.03a sa̱dyaś ci̱d yaḥ śava̍sā̱ pañca̍ kṛ̱ṣṭīḥ sūrya̍ iva̱ jyoti̍ṣā̱pas ta̱tāna̍ |
10.178.03c sa̱ha̱sra̱sāḥ śa̍ta̱sā a̍sya̱ raṁhi̱r na smā̍ varante yuva̱tiṁ na śaryā̍m ||



10.179.01a उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म् ।
10.179.01c यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा॑तो मम॒त्तन॑ ॥
10.179.01a ut ti̍ṣṭha̱tāva̍ paśya̱tendra̍sya bhā̱gam ṛ̱tviya̍m |
10.179.01c yadi̍ śrā̱to ju̱hota̍na̱ yady aśrā̍to mama̱ttana̍ ||

10.179.02a श्रा॒तं ह॒विरो ष्वि॑न्द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ विम॑ध्यम् ।
10.179.02c परि॑ त्वासते नि॒धिभिः॒ सखा॑यः कुल॒पा न व्रा॒जप॑तिं॒ चर॑न्तम् ॥
10.179.02a śrā̱taṁ ha̱vir o ṣv i̍ndra̱ pra yā̍hi ja̱gāma̱ sūro̱ adhva̍no̱ vima̍dhyam |
10.179.02c pari̍ tvāsate ni̱dhibhi̱ḥ sakhā̍yaḥ kula̱pā na vrā̱japa̍ti̱ṁ cara̍ntam ||

10.179.03a श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः ।
10.179.03c माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरुकृज्जुषा॒णः ॥
10.179.03a śrā̱tam ma̍nya̱ ūdha̍ni śrā̱tam a̱gnau suśrā̍tam manye̱ tad ṛ̱taṁ navī̍yaḥ |
10.179.03c mādhya̍ṁdinasya̱ sava̍nasya da̱dhnaḥ pibe̍ndra vajrin purukṛj juṣā̱ṇaḥ ||



10.180.01a प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु ।
10.180.01c इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम् ॥
10.180.01a pra sa̍sāhiṣe puruhūta̱ śatrū̱ñ jyeṣṭha̍s te̱ śuṣma̍ i̱ha rā̱tir a̍stu |
10.180.01c indrā bha̍ra̱ dakṣi̍ṇenā̱ vasū̍ni̱ pati̱ḥ sindhū̍nām asi re̱vatī̍nām ||

10.180.02a मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः ।
10.180.02c सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताळ्हि॒ वि मृधो॑ नुदस्व ॥
10.180.02a mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ pa̍rā̱vata̱ ā ja̍ganthā̱ para̍syāḥ |
10.180.02c sṛ̱kaṁ sa̱ṁśāya̍ pa̱vim i̍ndra ti̱gmaṁ vi śatrū̍n tāḻhi̱ vi mṛdho̍ nudasva ||

10.180.03a इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम् ।
10.180.03c अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥
10.180.03a indra̍ kṣa̱tram a̱bhi vā̱mam ojo 'jā̍yathā vṛṣabha carṣaṇī̱nām |
10.180.03c apā̍nudo̱ jana̍m amitra̱yanta̍m u̱ruṁ de̱vebhyo̍ akṛṇor u lo̱kam ||



10.181.01a प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् ।
10.181.01c धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥
10.181.01a pratha̍ś ca̱ yasya̍ sa̱pratha̍ś ca̱ nāmānu̍ṣṭubhasya ha̱viṣo̍ ha̱vir yat |
10.181.01c dhā̱tur dyutā̍nāt savi̱tuś ca̱ viṣṇo̍ rathaṁta̱ram ā ja̍bhārā̱ vasi̍ṣṭhaḥ ||

10.181.02a अवि॑न्द॒न्ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् ।
10.181.02c धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥
10.181.02a avi̍nda̱n te ati̍hita̱ṁ yad āsī̍d ya̱jñasya̱ dhāma̍ para̱maṁ guhā̱ yat |
10.181.02c dhā̱tur dyutā̍nāt savi̱tuś ca̱ viṣṇo̍r bha̱radvā̍jo bṛ̱had ā ca̍kre a̱gneḥ ||

10.181.03a ते॑ऽविन्द॒न्मन॑सा॒ दीध्या॑ना॒ यजुः॑ ष्क॒न्नं प्र॑थ॒मं दे॑व॒यान॑म् ।
10.181.03c धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥
10.181.03a te̍ 'vinda̱n mana̍sā̱ dīdhyā̍nā̱ yaju̍ḥ ṣka̱nnam pra̍tha̱maṁ de̍va̱yāna̍m |
10.181.03c dhā̱tur dyutā̍nāt savi̱tuś ca̱ viṣṇo̱r ā sūryā̍d abharan gha̱rmam e̱te ||



10.182.01a बृह॒स्पति॑र्नयतु दु॒र्गहा॑ ति॒रः पुन॑र्नेषद॒घशं॑साय॒ मन्म॑ ।
10.182.01c क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥
10.182.01a bṛha̱spati̍r nayatu du̱rgahā̍ ti̱raḥ puna̍r neṣad a̱ghaśa̍ṁsāya̱ manma̍ |
10.182.01c kṣi̱pad aśa̍sti̱m apa̍ durma̱tiṁ ha̱nn athā̍ kara̱d yaja̍mānāya̱ śaṁ yoḥ ||

10.182.02a नरा॒शंसो॑ नोऽवतु प्रया॒जे शं नो॑ अस्त्वनुया॒जो हवे॑षु ।
10.182.02c क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥
10.182.02a narā̱śaṁso̍ no 'vatu prayā̱je śaṁ no̍ astv anuyā̱jo have̍ṣu |
10.182.02c kṣi̱pad aśa̍sti̱m apa̍ durma̱tiṁ ha̱nn athā̍ kara̱d yaja̍mānāya̱ śaṁ yoḥ ||

10.182.03a तपु॑र्मूर्धा तपतु र॒क्षसो॒ ये ब्र॑ह्म॒द्विषः॒ शर॑वे॒ हन्त॒वा उ॑ ।
10.182.03c क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥
10.182.03a tapu̍rmūrdhā tapatu ra̱kṣaso̱ ye bra̍hma̱dviṣa̱ḥ śara̍ve̱ hanta̱vā u̍ |
10.182.03c kṣi̱pad aśa̍sti̱m apa̍ durma̱tiṁ ha̱nn athā̍ kara̱d yaja̍mānāya̱ śaṁ yoḥ ||



10.183.01a अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
10.183.01c इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥
10.183.01a apa̍śyaṁ tvā̱ mana̍sā̱ ceki̍tāna̱ṁ tapa̍so jā̱taṁ tapa̍so̱ vibhū̍tam |
10.183.01c i̱ha pra̱jām i̱ha ra̱yiṁ rarā̍ṇa̱ḥ pra jā̍yasva pra̱jayā̍ putrakāma ||

10.183.02a अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानाम् ।
10.183.02c उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूयाः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकामे ॥
10.183.02a apa̍śyaṁ tvā̱ mana̍sā̱ dīdhyā̍nā̱ṁ svāyā̍ṁ ta̱nū ṛtvye̱ nādha̍mānām |
10.183.02c upa̱ mām u̱ccā yu̍va̱tir ba̍bhūyā̱ḥ pra jā̍yasva pra̱jayā̍ putrakāme ||

10.183.03a अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः ।
10.183.03c अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ॥
10.183.03a a̱haṁ garbha̍m adadhā̱m oṣa̍dhīṣv a̱haṁ viśve̍ṣu̱ bhuva̍neṣv a̱ntaḥ |
10.183.03c a̱ham pra̱jā a̍janayam pṛthi̱vyām a̱haṁ jani̍bhyo apa̱rīṣu̍ pu̱trān ||



10.184.01a विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु ।
10.184.01c आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ॥
10.184.01a viṣṇu̱r yoni̍ṁ kalpayatu̱ tvaṣṭā̍ rū̱pāṇi̍ piṁśatu |
10.184.01c ā si̍ñcatu pra̱jāpa̍tir dhā̱tā garbha̍ṁ dadhātu te ||

10.184.02a गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति ।
10.184.02c गर्भं॑ ते अ॒श्विनौ॑ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ॥
10.184.02a garbha̍ṁ dhehi sinīvāli̱ garbha̍ṁ dhehi sarasvati |
10.184.02c garbha̍ṁ te a̱śvinau̍ de̱vāv ā dha̍ttā̱m puṣka̍rasrajā ||

10.184.03a हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना॑ ।
10.184.03c तं ते॒ गर्भं॑ हवामहे दश॒मे मा॒सि सूत॑वे ॥
10.184.03a hi̱ra̱ṇyayī̍ a̱raṇī̱ yaṁ ni̱rmantha̍to a̱śvinā̍ |
10.184.03c taṁ te̱ garbha̍ṁ havāmahe daśa̱me mā̱si sūta̍ve ||



10.185.01a महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः ।
10.185.01c दु॒रा॒धर्षं॒ वरु॑णस्य ॥
10.185.01a mahi̍ trī̱ṇām avo̍ 'stu dyu̱kṣam mi̱trasyā̍rya̱mṇaḥ |
10.185.01c du̱rā̱dharṣa̱ṁ varu̍ṇasya ||

10.185.02a न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ ।
10.185.02c ईशे॑ रि॒पुर॒घशं॑सः ॥
10.185.02a na̱hi teṣā̍m a̱mā ca̱na nādhva̍su vāra̱ṇeṣu̍ |
10.185.02c īśe̍ ri̱pur a̱ghaśa̍ṁsaḥ ||

10.185.03a यस्मै॑ पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य ।
10.185.03c ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥
10.185.03a yasmai̍ pu̱trāso̱ adi̍te̱ḥ pra jī̱vase̱ martyā̍ya |
10.185.03c jyoti̱r yaccha̱nty aja̍sram ||



10.186.01a वात॒ आ वा॑तु भेष॒जं श॒म्भु म॑यो॒भु नो॑ हृ॒दे ।
10.186.01c प्र ण॒ आयूं॑षि तारिषत् ॥
10.186.01a vāta̱ ā vā̍tu bheṣa̱jaṁ śa̱mbhu ma̍yo̱bhu no̍ hṛ̱de |
10.186.01c pra ṇa̱ āyū̍ṁṣi tāriṣat ||

10.186.02a उ॒त वा॑त पि॒तासि॑ न उ॒त भ्रातो॒त नः॒ सखा॑ ।
10.186.02c स नो॑ जी॒वात॑वे कृधि ॥
10.186.02a u̱ta vā̍ta pi̱tāsi̍ na u̱ta bhrāto̱ta na̱ḥ sakhā̍ |
10.186.02c sa no̍ jī̱vāta̍ve kṛdhi ||

10.186.03a यद॒दो वा॑त ते गृ॒हे॒३॒॑ऽमृत॑स्य नि॒धिर्हि॒तः ।
10.186.03c ततो॑ नो देहि जी॒वसे॑ ॥
10.186.03a yad a̱do vā̍ta te gṛ̱he̱3̱̍ 'mṛta̍sya ni̱dhir hi̱taḥ |
10.186.03c tato̍ no dehi jī̱vase̍ ||



10.187.01a प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम् ।
10.187.01c स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
10.187.01a prāgnaye̱ vāca̍m īraya vṛṣa̱bhāya̍ kṣitī̱nām |
10.187.01c sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ ||

10.187.02a यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते ।
10.187.02c स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
10.187.02a yaḥ para̍syāḥ parā̱vata̍s ti̱ro dhanvā̍ti̱roca̍te |
10.187.02c sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ ||

10.187.03a यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑ ।
10.187.03c स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
10.187.03a yo rakṣā̍ṁsi ni̱jūrva̍ti̱ vṛṣā̍ śu̱kreṇa̍ śo̱ciṣā̍ |
10.187.03c sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ ||

10.187.04a यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।
10.187.04c स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
10.187.04a yo viśvā̱bhi vi̱paśya̍ti̱ bhuva̍nā̱ saṁ ca̱ paśya̍ti |
10.187.04c sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ ||

10.187.05a यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत ।
10.187.05c स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
10.187.05a yo a̱sya pā̱re raja̍saḥ śu̱kro a̱gnir ajā̍yata |
10.187.05c sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ ||



10.188.01a प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिन॑म् ।
10.188.01c इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
10.188.01a pra nū̱naṁ jā̱tave̍dasa̱m aśva̍ṁ hinota vā̱jina̍m |
10.188.01c i̱daṁ no̍ ba̱rhir ā̱sade̍ ||

10.188.02a अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुषः॑ ।
10.188.02c म॒हीमि॑यर्मि सुष्टु॒तिम् ॥
10.188.02a a̱sya pra jā̱tave̍daso̱ vipra̍vīrasya mī̱ḻhuṣa̍ḥ |
10.188.02c ma̱hīm i̍yarmi suṣṭu̱tim ||

10.188.03a या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः ।
10.188.03c ताभि॑र्नो य॒ज्ञमि॑न्वतु ॥
10.188.03a yā ruco̍ jā̱tave̍daso deva̱trā ha̍vya̱vāha̍nīḥ |
10.188.03c tābhi̍r no ya̱jñam i̍nvatu ||



10.189.01a आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः ।
10.189.01c पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥
10.189.01a āyaṁ gauḥ pṛśni̍r akramī̱d asa̍dan mā̱tara̍m pu̱raḥ |
10.189.01c pi̱tara̍ṁ ca pra̱yan sva̍ḥ ||

10.189.02a अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती ।
10.189.02c व्य॑ख्यन्महि॒षो दिव॑म् ॥
10.189.02a a̱ntaś ca̍rati roca̱nāsya prā̱ṇād a̍pāna̱tī |
10.189.02c vy a̍khyan mahi̱ṣo diva̍m ||

10.189.03a त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑तं॒गाय॑ धीयते ।
10.189.03c प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥
10.189.03a tri̱ṁśad dhāma̱ vi rā̍jati̱ vāk pa̍ta̱ṁgāya̍ dhīyate |
10.189.03c prati̱ vasto̱r aha̱ dyubhi̍ḥ ||



10.190.01a ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत ।
10.190.01c ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥
10.190.01a ṛ̱taṁ ca̍ sa̱tyaṁ cā̱bhī̍ddhā̱t tapa̱so 'dhy a̍jāyata |
10.190.01c tato̱ rātry a̍jāyata̱ tata̍ḥ samu̱dro a̍rṇa̱vaḥ ||

10.190.02a स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत ।
10.190.02c अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥
10.190.02a sa̱mu̱drād a̍rṇa̱vād adhi̍ saṁvatsa̱ro a̍jāyata |
10.190.02c a̱ho̱rā̱trāṇi̍ vi̱dadha̱d viśva̍sya miṣa̱to va̱śī ||

10.190.03a सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
10.190.03c दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्वः॑ ॥
10.190.03a sū̱ryā̱ca̱ndra̱masau̍ dhā̱tā ya̍thāpū̱rvam a̍kalpayat |
10.190.03c diva̍ṁ ca pṛthi̱vīṁ cā̱ntari̍kṣa̱m atho̱ sva̍ḥ ||



10.191.01a संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ ।
10.191.01c इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥
10.191.01a saṁ-sa̱m id yu̍vase vṛṣa̱nn agne̱ viśvā̍ny a̱rya ā |
10.191.01c i̱ḻas pa̱de sam i̍dhyase̱ sa no̱ vasū̱ny ā bha̍ra ||

10.191.02a सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां॑सि जानताम् ।
10.191.02c दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥
10.191.02a saṁ ga̍cchadhva̱ṁ saṁ va̍dadhva̱ṁ saṁ vo̱ manā̍ṁsi jānatām |
10.191.02c de̱vā bhā̱gaṁ yathā̱ pūrve̍ saṁjānā̱nā u̱pāsa̍te ||

10.191.03a स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे॑षाम् ।
10.191.03c स॒मा॒नं मन्त्र॑म॒भि म॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥
10.191.03a sa̱mā̱no mantra̱ḥ sami̍tiḥ samā̱nī sa̍mā̱nam mana̍ḥ sa̱ha ci̱ttam e̍ṣām |
10.191.03c sa̱mā̱nam mantra̍m a̱bhi ma̍ntraye vaḥ samā̱nena̍ vo ha̱viṣā̍ juhomi ||

10.191.04a स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः ।
10.191.04c स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥
10.191.04a sa̱mā̱nī va̱ ākū̍tiḥ samā̱nā hṛda̍yāni vaḥ |
10.191.04c sa̱mā̱nam a̍stu vo̱ mano̱ yathā̍ va̱ḥ susa̱hāsa̍ti ||





Notes by Detlef Eichler :

1. Please note that this text is not for commercial use and released only for personal scholarly activity.

This  version of Rigveda is from two ITRANS files which I have created on the basis of  
The Aufrecht/van Nooten/Holland (Samhita) version of theRigveda. 

2. Font: Times New Roman / Unicode
Only Unicode compatible codes have been used.

3. Devanāgarī

अ आ ा इ ि ई ी ी३ उ ु ऊ ू ऋ ृ ॄ ॢ ए े ऐ ै ओ ो औ ौ ं ः ँ ऽ । ॥
॒ ॑ ३॒॑ १॒॑ ॑ः ॒ः ँः ऽं
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म
य र ल व श ष स ह ळ ळ्ह ्

4. Transliteration:

a  ā  i  ï  ī  ī3  u  ü  ū  ṛ  ṝ  ḷ  e  ai  o  au  ṁ  ḥ  m̐      '   |    
a̱ a̍ ā̱ ā̍ i̱ i̍ ī̱ ī̍ u̱ u̍ ū̱ ū̍ ṛ̱ ṛ̍ ṝ̱ ṝ̍ e̱ e̍ ai̱ ai̍ o̱ o̍ au̱ au̍ 1̱̍ 3̱̍

k  kh  g  gh  ṅ   c  ch  j  jh  ñ  ṭ  ṭh  ḍ  ḍh  ṇ  t  th  d  dh  n  p  ph  b  bh  m
y  r  l  v  ś  ṣ  s  h   ḻ  ḻh

Hiatus ai, au are shown as aï, aü

5. Last updated  24 June 2022 (7.025.02a, 10.070.09c, 10.102.02a); 8 February 2020; 18 Sept 2017 (रृ>र्ऋ, रृ॒ >र्ऋ॒, रृ॑ >र्ऋ॑); 30 Oct 2013 (with restored visargas)